Agniveśa: Carakasaṃhitā-parts with the Āyurvedadīpikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_agniveza-carakasaMhitA-parts-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Carakasaṃhitā-parts+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from caraka_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Agnivesa: Carakasamhita (selected parts; see below) with the Ayurvedadipika Based on the ed. by J. Trikamji Varanasi: Chaukhambha Sanskrit Sansthan, 1994 (Kashi Sanskrit Series, 228) Input by Oliver Hellwig This e-text comprises the following parts: 1,1.1 - 1,1.43 1,12.1 - 1,12.17 1,26 - 1,28 2,7.1 - 14 3,1 5,1.1 - 5,1.30 6.1 6,1.3 - 6,2.4 6.22 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text carakasaṃhitā, sūtrasthāna, 1 athāto dīrghaṃjīvitīyam adhyāyaṃ vyākhyāsyāmaḥ // car_1,1.1 [{āyurvedadīpikā} guṇatrayavibhedena mūrtitrayam upaiyuṣe / trayībhuve trinetrāya trilokīpataye namaḥ // 1 sarasvatyai namo yasyāḥ prasādāt puṇyakarmabhiḥ / buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate // 2 brahmadakṣāśvideveśabharadvājapunarvasu hutāśaveśacarakaprabhṛtibhyo namo namaḥ // 3 pātañjalamahābhāṣyacarakapratisaṃskṛtaiḥ / manovākkāyadoṣāṇāṃ hartre 'hipataye namaḥ // 4 naradattagurūddiṣṭacarakārthānugāminī / kriyate cakradattena ṭīkāyurvedadīpikā // 5 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati / vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām // 6 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān // 7 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya // 8 ktā ityādivākyābhidhāyakena darśitaṃ mantavyam // 9 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt // 10 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena // 11 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣeragniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam // 12 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre // 13 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati // 14 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām // 15 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotḥṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam // 16 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā // 17 kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti // 18 śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ // 19 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau // 20 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam // 21 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva // 22 granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati // 23 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti // 24 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam // 25 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ // 26 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ // 27 evamanyatrāpyevaṃjātīye mantavyam // 28 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca // 29 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ // 30 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati // 31 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca // 32 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati // 33 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati // 34 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati // 35 adhyāyamiti adhipūrvādiṅaḥ iṅaśca iti karmaṇi ghañā sādhyam // 36 tena adhīyate ityadhyāyaḥ // 37 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate // 38 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ // 39 yadi vā karaṇādhikaraṇayor arthayoḥ // 40 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ // 41 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ // 42 atiprasaktiniṣedhas tūktanyāyaḥ // 43 vyākhyāsyāma iti vyāṅpūrvāt khyāteḷrṭā sādhyam // 44 cakṣiṅo hi prayoge'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi // 45 vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ // 46 āṅayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ // 47 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām āpāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā // 48 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt // 49 yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati // 50 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam // 51 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam // 52] iti ha smāha bhagavānātreyaḥ // car_1,1.2 [{āyurvedadīpikā} nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃśca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti // 1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ // 2 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt // 3 yathā ca bhūtamātre liḍ bhavati tathāca darśayiṣyāmaḥ // 4 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim // 5 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ // 6 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti // 7 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati // 8 atrānye varṇayanti caturvidhaṃ sūtraṃ bhavati gurusūtraṃ śiṣyasūtraṃ pratisaṃskartṛsūtram ekīyasūtraṃ ceti // 9 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi // 10 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt // 11 dvitīyaṃ ca sūtraṃ pratisaṃskartuḥ / itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt // 12 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati // 13 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti // 14 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ // 15 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ // 16 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ // 17 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva // 18 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam // 19 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svyambhuvacanāt so 'haṃ vedān vai samupasthitaḥ // 20 uvāca caināṃścaturaḥ iti // 21 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati // 22 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti // 23 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti // 24 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt // 25] dīrghaṃ jīvitamanvicchanbharadvāja upāgamat / indramugratapā buddhvā śaraṇyamamareśvaram // car_1,1.3 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ / jagrāha nikhilenādāv aśvinau tu punas tataḥ // car_1,1.4 aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam / ṛṣiprokto bharadvājas tasmācchakram upāgamat // car_1,1.5 vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām / tapopavāsādhyayanabrahmacaryavratāyuṣām // car_1,1.6 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ / sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe // car_1,1.7 aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ / ātreyo gautamaḥ sāṃkhyaḥ pulastyo nārado'sitaḥ // car_1,1.8 agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau / pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ // car_1,1.9 viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit / gārgyaḥ śāṇḍilyakauṇḍinyau vārkṣir devalagālavau // car_1,1.10 sāṃkṛtyo baijavāpiśca kuśiko bādarāyaṇaḥ / baḍiśaḥ śaralomā ca kāpyakātyāyanāv ubhau // car_1,1.11 kāṅkāyanaḥ kaikaśeyo dhaumyo mārīcakāśyapau / śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca // car_1,1.12 śaunakaḥ śākuneyaśca maitreyo maimatāyaniḥ / vaikhānasā vālakhilyāstathā cānye maharṣayaḥ // car_1,1.13 brahmajñānasya nidhayo damasya niyamasya ca / tapasastejasā dīptā hūyamānā ivāgnayaḥ // car_1,1.14 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām / [{āyurvedadīpikā} ke te maharṣaya ityāhāṅgirā ityādi // 1 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti // 2 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ // 3 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti // 4 vaikhānasā iti karmaviśeṣaprayuktā saṃjñā // 5 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ // 6 nidhaya iva nidhayo 'kṣayasthānatvena // 7 damo dāntatvam // 8 imāmiti agre vakṣyamāṇām // 9] dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam // car_1,1.15 rogāstasyāpahartāraḥ śreyaso jīvitasya ca / prādurbhūto manuṣyāṇāmantarāyo mahān ayam // car_1,1.16 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ / atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā // car_1,1.17 sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ / [{āyurvedadīpikā} dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ // 1 ārogyaṃ rogābhāvād dhātusāmyam // 2 mūlaṃ kāraṇam // 3 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam // 4 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt // 5 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam // 6 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti // 7 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa // 8 antarāya iti dharmādisādhane boddhavyaḥ // 9 ayamiti rogaprādurbhāvarūpaḥ // 10 teṣāmiti rogāṇām // 11 śaraṇamiti rakṣitāram // 12 śaktatvācchakra ucyate // 13 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā // 14] kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim // car_1,1.18 ahamarthe niyujyeyam atreti prathamaṃ vacaḥ / bharadvājo'bravīttasmādṛṣibhiḥ sa niyojitaḥ // car_1,1.19 sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam / dadarśa balahantāraṃ dīpyamānamivānalam // car_1,1.20 so 'bhigamya jayāśīrbhirabhinandya sureśvaram / provāca vinayāddhīmān ṛṣīṇāṃ vākyam uttamam // car_1,1.21 vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ / tadbrūhi me śamopāyaṃ yathāvadamaraprabho // car_1,1.22 tasmai provāca bhagavānāyurvedaṃ śatakratuḥ / padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye // car_1,1.23 [{āyurvedadīpikā} athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi // 1 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati // 2 arthe prayojane // 3 niyujyeyaṃ vyāpārayeyam // 4 atreti prakṛtaprayojana eva atretiśabdo yasmādarthe // 5 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ // 6 niyojita iti caurādiko ṇica na hetau // 7 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati // 8 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt // 9 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā // 10 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam // 11] hetuliṅgauṣadhajñānaṃ svasthāturaparāyaṇam / trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ // car_1,1.24 [{āyurvedadīpikā} yādṛśo 'sāv alpapadair upadiṣṭa āyurvedastamāha hetvityādi // 1 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ // 2 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam // 3 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ // 4 śarīraṃ cātra hetau liṅge cāntarbhavati // 5 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam // 6 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi // 7 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca // 8 trīṇi hetvādīni sūtryante yasmin yena vā tantrisūtram // 9 tatra sūcanāt sūtraṇāccārthasaṃtateḥ sūtram // 10 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati // 11 bubudha iti na kṛtavān // 12 ata evoktaṃ śāśvataṃ nityam ityarthaḥ // 13 tacca nityatvaṃ sūtrasthānānte vyutpādanīyam // 14] so 'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ / yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ // car_1,1.25 tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam / ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan // car_1,1.26 [{āyurvedadīpikā} athoddiṣṭam āyurvedaṃ kathaṃ gṛhītavān bharadvāja ityāha so 'nantetyādi // 1 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ // 2 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti // 3 atra naiṣṭhikī mokṣasādhanahetuḥ // 4 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā // 5 tatraivāyurvedagrahaṇe mano yasya sa tanmanāḥ // 6 mananājjñānaprakarṣaśālitvān muniḥ // 7 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ // 8 acirāditi acireṇa // 9 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ // 10 teneti indrād gṛhītenāyurvedena // 11 amitamiti amitamivāmitam atidīrghatvāt // 12 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam // 13 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam // 14 anavaśeṣayanniti kārtsnyenetyarthaḥ // 15 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān // 16] ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam / dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ // car_1,1.27 maharṣayaste dadṛśuryathāvajjñānacakṣuṣā / sāmānyaṃ ca viśeṣaṃ ca guṇān dravyāṇi karma ca // car_1,1.28 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ / lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram // car_1,1.29 [{āyurvedadīpikā} dīrghamāyuścikīrṣanta iti prāṇinām ātmanaś ca // 1 jñānārthaṃ jñānarūpaṃ vā cakṣur jñānacakṣuḥ tena jñānacakṣuṣā // 2 gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi // 3 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam // 4 tad iti sāmānyādi // 5 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam // 6 śarma sukham // 7 param iti duḥkhānākrāntam // 8 anitvaram iti agatvaram // 9] atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ / śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā // car_1,1.30 agniveśaśca bhelaś ca jatūkarṇāḥ parāśaraḥ / hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ // car_1,1.31 [{āyurvedadīpikā} athetyādinā bharadvājaśiṣyasyātreyasya punarvasvaparanāmno 'gniveśādigurutāṃ darśayati // 1 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam // 2 atrātreyādiparyantā viduḥ sapta maharṣayaḥ // 3 ātreyāddhārīta ṛṣir ityantena // 4 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat // 5 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam // 6 tatra hīndreṇa punarmaharṣīṇām āyurveda upadiṣṭa iti vaktavyam // 7 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ // 8] buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ / tantrasya kartā prathamam agniveśo yato 'bhavat // car_1,1.32 atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca / śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ // car_1,1.33 śrutvā sūtraṇam arthānām ṛṣayaḥ puṇyakarmaṇām / yathāvat sūtritam iti prahṛṣṭās te 'numenire // car_1,1.34 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ / sādhu bhūteṣvanukrośa ityuccair abruvan samam // car_1,1.35 taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ / sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param // car_1,1.36 aho sādhviti nirghoṣo lokāṃs trīn anvavādayat / nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ // car_1,1.37 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ / nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ // car_1,1.38 athāgniveśapramukhān viviśur jñānadevatāḥ / buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ // car_1,1.39 tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ / bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire // car_1,1.40 hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitam / mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate // car_1,1.41 śarīrendriyasattvātmasaṃyogo dhāri jīvitam / nityagaś cānubandhaś ca paryāyair āyur ucyate // car_1,1.42 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ / vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam // car_1,1.43 carakasaṃhitā, sūtrasthāna, 12 athāto vātakalākalīyam adhyāyaṃ vyākhyāsyāmaḥ // car_1,12.1 iti ha smāha bhagavānātreyaḥ // car_1,12.2 [{āyurvedadīpikā} pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate / kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ // 1] vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti // car_1,12.3 [{āyurvedadīpikā} atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca / asaṃghātamiti pittaśleṣmavad avayavasaṃghātarahitam / anavasthitamiti calasvabhāvam / anāsādyeti calatvenānibiḍāvayatvena ceti mantavyam // 1] atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti // car_1,12.4 [{āyurvedadīpikā} rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ / dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /] tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti // car_1,12.5 [{āyurvedadīpikā} kumāraśirā iti bharadvājaviśeṣaṇam ātreyagurubharadvājaniṣedhārtham / evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt / abhyasyamānairiti asakṛtprayuktaiḥ // 1] tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti // car_1,12.6 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti / yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate // car_1,12.7 [{āyurvedadīpikā} śarīrāṇāmiti śarīrāvayavānām / śuṣirakarāṇi randhrakarāṇi / āśrayamiti samānaguṇasthānam / āpyāyamānaḥ cīyamānaḥ / dāruṇaviparīto mṛduḥ śuṣiraviparīto ghanaḥ / asajyamānaḥ anavatiṣṭhamānaḥ kṣīyamāṇāvayava iti yāvat / etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti // 1] tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha / yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ / kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi / prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti / prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti // car_1,12.8 [{āyurvedadīpikā} śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati // 1 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati // 2 sādhayitvā pratipādya // 3 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam // 4 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ // 5 prāṇādyātmā prāṇādisvarūpaḥ // 6 ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ // 7 niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe // 8 udyojakaḥ prerakaḥ kiṃvā udyogakāraka iti pāṭhaḥ so 'pyabhinnārthaḥ // 9 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam // 10 vyūhakaraḥ saṃghātakaro racanākara iti yāvat // 11 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyornityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti // 12 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti // 13 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam // 14 utsāhaḥ kāryeṣūdyogo manasaḥ // 15 yoniḥ abhivyaktikāraṇam // 16 doṣasaṃśoṣaṇaḥ śarīrakledasaṃśoṣaṇaḥ // 17 bhettā kartā etacca śarīrotpattikāle // 18 bhūtaśabdaḥ svarūpavacanaḥ // 19 upaghātāyeti chedaḥ // 20 garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate // 21 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam // 22 srotasāmiti nadīnām // 23 pravibhāgo vibhaktalakṣaṇam // 24 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat // 25 bījasya śālyādeḥ abhisaṃskāro'ṅkurajananaśaktiḥ // 26 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva // 27 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte // 28 śikharī parvataḥ // 29 anokaho vṛkṣaḥ // 30 ūrdhvaṃ vartanam udvartanam // 31 pratisaraṇaṃ pratīpagamanam // 32 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ // 33 asaṃghātaḥ anutpādo 'nupacayo vā // 34 upasargaḥ marakādiprādurbhāvaḥ // 35 meghasūryetyādau visargaḥ sṛṣṭiḥ // 36 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇamaviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam // 37 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi // 38 prabhavaḥ kāraṇam // 39 avyayaḥ akṣayaḥ // 40 bhūtānām ityuttareṇa sambadhyate // 41 mṛtyuyamādibhedāścāgame jñeyāḥ // 42 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ // 43] tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti // car_1,12.9 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti // car_1,12.10 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti // car_1,12.11 [{āyurvedadīpikā} pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt // 1 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam // 2] tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti // car_1,12.12 [{āyurvedadīpikā} somo jaladevatā yadi vā candraḥ // 1] tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti // car_1,12.13 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti // car_1,12.14 tadātreyavacaḥ śrutvā sarva evānumenire / ṛṣayo'bhinananduśca yathendravacanaṃ surāḥ // car_1,12.15 guṇāḥ ṣaḍ dvividho hetur vividhaṃ karma yat punaḥ / vāyoścaturvidhaṃ karma pṛthak ca kaphapittayoḥ // car_1,12.16 maharṣīṇāṃ matiryā yā punarvasumatiśca yā / kalākalīye vātasya tat sarvaṃ saṃprakāśitam // car_1,12.17 carakasaṃhitā, sūtrasthāna, 26 [ātreyabhadrakāpyīya] athāta ātreyabhadrakāpyīyam adhyāyaṃ vyākhyāsyāmaḥ // car_1,26.1 iti ha smāha bhagavānātreyaḥ // car_1,26.2 [{āyurvedadīpikā} hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate // 1 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam // 2] ātreyo bhadrakāpyaśca śākunteyas tathaiva ca / pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ // car_1,26.3 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ / śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ // car_1,26.4 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ / kāṅkāyanaśca vāhlīko vāhlīkabhiṣajāṃ varaḥ // car_1,26.5 ete śrutavayovṛddhā jitātmāno maharṣayaḥ / vane caitrarathe ramye samīyurvijihīrṣavaḥ // car_1,26.6 teṣāṃ tatropaviṣṭānām iyamarthavatī kathā / babhūvārthavidāṃ samyagrasāhāraviniścaye // car_1,26.7 [{āyurvedadīpikā} munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham // 1 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ // 2] eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti / dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti / trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti / catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti / pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ / ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ / sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ / aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ / aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt // car_1,26.8 [{āyurvedadīpikā} eka evetyādi // 1 indriyārthānāmiti nirdhāraṇe ṣaṣṭhī // 2 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ // 3 jihvāvaiṣayikamiti jihvāgrāhyam // 4 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti // 5 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam // 6 pūrvapakṣaśca kapilamatena te // 7 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate // 8 chedanīya iti apatarpaṇakārakaḥ // 9 upaśamanīya iti bṛṃhaṇaḥ // 10 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā // 11 svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī // 12 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ // 13 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ // 14 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva // 15 tataś ca kāryabhedādavaśyaṃ kāraṇabheda iti pūrvapakṣābhiprāyaḥ // 16 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat // 17 bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti // 18] ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ / teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ / taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ // car_1,26.9 [{āyurvedadīpikā} siddhāntaṃ punarvasuvacanenāha ṣaḍ evetyādi // 1 pūrvapakṣoktarasaikatvādivyavasthām āha teṣāṃ ṣaṇṇāmityādi // 2 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ // 3 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye // 4 tayormiśrībhāvāditi karmaṇor amūrtayor miśrībhāvānupapattau tadādhārayor dravyayor miśrībhāvāditi boddhavyam // 5 sādhāraṇam iti sādhāraṇakāryayogitvam // 6 bhaktiḥ icchetyarthaḥ // 7 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ // 8 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ // 9 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ // 10 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi // 11 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ // 12 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ // 13 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate iti // 14 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam // 15 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati // 16 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ // 17 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti // 18 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ // 19 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti // 20 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati // 21 hetvantaram āha anekendriyārthasamanvitam iti // 22 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ // 23 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ // 24 avyaktarasapakṣaṃ niṣedhayati avyaktībhāva ityādi // 25 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ // 26 rasānāmiti madhurādīnāṃ ṣaṇṇām // 27 prakṛtāv ityādi // 28 prakṛtau kāraṇe jala ityarthaḥ // 29 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti // 30 viśeṣamadhurādyanupalabdhiś cānudbhūtatvena // 31 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ // 32 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti // 33 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi // 34 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt // 35 aparisaṃkhyeyapakṣaṃ dūṣayati aparītyādi // 36 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt // 37 atra hetumāha ekaiko'pi hītyādi // 38 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati // 39 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva // 40 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ // 41 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ // 42 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi // 43 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti // 44 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ // 45 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ // 46 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ // 47 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi // 48 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ // 49 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi // 50 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam // 51 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam // 52 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate // 53 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate // 54] agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ / sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi // car_1,26.10 [{āyurvedadīpikā} agre tv ityādi / raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ // 1 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ // 2 sarvadravyam iti kāryadravyam // 3 asminn arthe asmin prakaraṇe // 4 dravāntā iti vacanena pūrvoktān viṃśatiguṇān āha // 5 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ // 6 uktam iti apāmārgataṇḍulīye // 7 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam // 8] tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi // car_1,26.11 [{āyurvedadīpikā} bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ // 1 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam // 2 saṃghātaḥ kāṭhinyaṃ sthairyam avicālyam // 3 bandhanaṃ parasparayojanaṃ prahlādaḥ śarīrendriyatarpaṇam // 4 sūkṣmaṃ sūkṣmasroto'nusāri // 5 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi // 6 vicaraṇaṃ vicāro gatir ityarthaḥ // 7 sauṣiryaṃ randhrabahulatā // 8 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate // 9] anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya // car_1,26.12 [{āyurvedadīpikā} aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ // 1 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi // 2 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra // 3 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ // 4 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi // 5 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt // 6] na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam // car_1,26.13 [{āyurvedadīpikā} pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi // 1 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi // 2 guṇaprabhāvādyathā jvare tiktako rasaḥ śīte 'gnir ityādi // 3 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam // 4 kathaṃ kurvantītyāha tasmiṃs tasminn ityādi // 5 tāṃ tāṃ yuktimāsādyeti tāṃ tāṃ yojanāṃ prāpya // 6 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte // 7 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam // 8 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam // 9] bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ // car_1,26.14 [{āyurvedadīpikā} samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi // 1 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi // 2 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ // 3] svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak / yānti pañcadaśaitāni dravyāṇi dvirasāni tu // car_1,26.15 [{āyurvedadīpikā} bhedamāha svādur ityādi // 1 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni // 2] pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet / madhurasya tathāmlasya lavaṇasya kaṭos tathā // car_1,26.16 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ / [{āyurvedadīpikā} trirasam āha pṛthag ityādi // 1 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa // 2 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ // 3 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ // 4] vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca // car_1,26.17 svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau / yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā // car_1,26.18 sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak / yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā // car_1,26.19 kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak / yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā // car_1,26.20 yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau / [{āyurvedadīpikā} catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti // 1 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi // 2 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam // 3 kaṭvādyair ityādāv api bahuvacanaṃ jātau // 4 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam // 5 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam // 6 yujyete tv ityādinā caikam // 7 evaṃ pañcadaśa catūrasāni // 8] ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt // car_1,26.21 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu / [{āyurvedadīpikā} apavarjanāditi tyāgāt // 1 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate // 2] iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā // car_1,26.22 triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt / rasāstaratamābhyāṃ tāṃ saṃkhyām atipatanti hi // car_1,26.23 [{āyurvedadīpikā} rasasaṃsargasya prakārāntareṇāsaṃkhyeyatām āha triṣaṣṭiḥ syād ityādi // 1 anuraso'gre vakṣyamāṇaḥ // 2 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam // 3 kiṃvā ekarase'pyanuraso'styevāvyapadeśyaḥ // 4 prakārāntareṇāpy asaṃkhyeyatām āha rasās taratamābhyām ityādi // 5 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ // 6 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ // 7] saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā / rasānāṃ tatra yogyatvātkalpitā rasacintakaiḥ // car_1,26.24 [{āyurvedadīpikā} evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi // 1 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ // 2] kvacideko rasaḥ kalpyaḥ saṃyuktāś ca rasāḥ kvacit / doṣauṣadhādīn saṃcintya bhiṣajā siddhimicchatā // car_1,26.25 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ / rasān ekaikaśo vāpi kalpayanti gadān prati // car_1,26.26 [{āyurvedadīpikā} tameva cikitsāprayogam āha kvacidityādi // 1 atrādigrahaṇād deśakālabalādīnām anuktānāṃ grahaṇam // 2 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi // 3 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam // 4 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam // 5 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ // 6 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti // 7 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti // 8 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam // 9 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam // 10] yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit / na sa muhyed vikārāṇāṃ hetuliṅgopaśāntiṣu // car_1,26.27 [{āyurvedadīpikā} rasajñānaphalamāha yaḥ syād ityādi // 1 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt // 2 doṣavikalpajñānācca liṅgajñānaṃ yāvaddhi liṅgaṃ tat sarvaṃ doṣavikalpasambaddham // 3 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam // 4 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu // 5 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti // 6 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti // 7] vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate / viparyayeṇānuraso raso nāsti hi saptamaḥ // car_1,26.28 [{āyurvedadīpikā} pūrvoktarasānurasalakṣaṇamāha vyakta ityādi // 1 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ // 2 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti // 3 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate // 4 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ // 5 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti // 6 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam // 7] parāparatve yuktiśca saṃkhyā saṃyoga eva ca / vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca // car_1,26.29 saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ / siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe // car_1,26.30 deśakālavayomānapākavīryarasādiṣu / parāparatve yuktiśca yojanā yā tu yujyate // car_1,26.31 saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate / dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca // car_1,26.32 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ / pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā // car_1,26.33 parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam / bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā // car_1,26.34 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ / cikitsā yair aviditair na yathāvat pravartate // car_1,26.35 [{āyurvedadīpikā} samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyānāha paretyādi // 1 tacca paratvaṃ pradhānatvam aparatvam apradhānatvam // 2 tadvivaraṇaṃ deśakāletyādi // 3 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ // 4 ādigrahaṇāt prakṛtibalādīnāṃ grahaṇam // 5 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati // 6 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ // 7 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat // 8 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate // 9 saṃkhyāṃ lakṣayati saṃkhyetyādi // 10 gaṇitam ihaikadvitryādi // 11 saṃyogamāha yoga ityādi // 12 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti // 13 tadbhedamāha dvaṃdvetyādi // 14 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ // 15 anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati // 16 vibhāgamāha vibhāgas tv ityādi // 17 vibhaktiḥ vibhajanam // 18 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ // 19 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti // 20 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ // 21 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati // 22 taccācāryas traividhyenāha pṛthaktvamityādi // 23 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam // 24 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi // 25 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ // 26 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti // 27 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ // 28 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati // 29 mānaṃ prasthāḍhakāditulādimeyam / karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti // 30 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ // 31 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ // 32 ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate // 33 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati // 34] guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak / vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ // car_1,26.36 [{āyurvedadīpikā} samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi // 1 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena // 2 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt // 3 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ // 4 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate // 5 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ // 6 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti // 7] ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca / tantrakartur abhiprāyānupāyāṃś cārthamādiśet // car_1,26.37 [{āyurvedadīpikā} abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi // 1 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet // 2 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati // 3 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ // 4 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam // 5 upāyān iti śāstropāyān tantrayuktirūpān // 6 artham abhidheyam // 7 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam // 8] ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram / ṣaṭ pañcabhūtaprabhavāḥ saṃkhyātāśca yathā rasāḥ // car_1,26.38 [{āyurvedadīpikā} ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ // 1 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā // 2] saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ // car_1,26.39 [{āyurvedadīpikā} samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi // 1 saumyāḥ somadevatākāḥ // 2 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate // 3 mūrtīr iti vyaktīḥ // 4 abhiprīṇayantīti tarpayanti kiṃvā janayanti // 5 abhimūrchanti rasā iti vyaktiṃ yānti // 6 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva // 7] teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti / evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ // car_1,26.40 [{āyurvedadīpikā} somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam // 1 evaṃ lavaṇe 'py apāṃ kāraṇatvaṃ jñeyam // 2 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva // 3 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam // 4 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate // 5 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ // 6 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate // 7 āgamavedanīyaścāyamartho nātrāsmadvidhānāṃ kalpanāḥ prasaranti // 8 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam // 9 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam // 10 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi // 11 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ // 12 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti // 13 bhūtānāṃ yathoktānām atirekaviśeṣahetum āha ṣaḍṛtukatvād ityādi // 14 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati // 15 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ // 16] tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ // car_1,26.41 [{āyurvedadīpikā} bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi // 1 prāyeṇeti na sarve // 2 rasā iti rasayuktāni dravyāṇi // 3 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyorūrdhvam eva gamanaṃ karoti yathā śālmalītulānām // 4 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ // 5 nimnagatvamadhogatvameva // 6] teṣāṃ ṣaṇṇāṃ rasānāmekaikasya yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ // car_1,26.42 [{āyurvedadīpikā} yathādravyamiti yadyasya rasasya dravyam ādhāras tadanatikrameṇa // 1 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati // 2] tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca / [{āyurvedadīpikā} tatretyādi // 1 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca // 2 ṣaḍindriyāṇi manasā samam // 3 jīvanaḥ abhighātādimūrchitasya jīvanaḥ // 4 āyuṣyastu āyuḥprakarṣakāritvena // 5 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti // 6 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam // 7 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate // 8 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ // 9] sa evaṃguṇo'pyeka evātyarthamupayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca / [{āyurvedadīpikā} hṛdayaṃ tarpayatīti hṛdyo bhavati // 1 bhuktam apakarṣayatīti sārayati kledayati tathā jarayati bhuktameva // 2 avamūtritaṃ mūtraviṣairjantubhiḥ parisarpitaṃ ca sparśaviśeṣaiḥ kāraṇḍādibhiḥ // 3] sa evaṃguṇo'pyeka evātyarthamupayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca / [{āyurvedadīpikā} vikāsī kledachedanaḥ // 1 adhaḥsraṃsī viṣyandanaśīlaḥ // 2 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate // 3 āhārayogīti āhāre sadā yujyate // 4 mohayati vaicittyaṃ kurute // 5 mūrchayatīti saṃjñānāśaṃ karoti // 6] sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca / sa evaṃguṇo'pyeka evātyarthamupayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca / sa evaṃguṇo'pyeka evātyarthamupayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca / sa evaṃguṇo'pyeka evātyarthamupayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati // 43 [{āyurvedadīpikā} vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ // 1 caraṇādīnāṃ sākṣādgrahaṇaṃ tatraiva prāyo vātavikārabhāvāt // 2 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam // 3 glapayati harṣakṣayaṃ karoti // 4 pīḍano vraṇapīḍanaḥ // 5 śarīrakledasyopayokteti ācūṣakaḥ // 6 śīto'laghuśca ityakārapraśleṣād alaghuḥ // 7 avagṛhṇātīti baddhāni karoti // 8] ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti // car_1,26.44 [{āyurvedadīpikā} pṛthaktveneti ekaikaśo mātraśaḥ // 1 ekatveneti ekīkṛtya samudāyamātraśa ityarthaḥ // 2 mātraśa iti mātrayā // 3 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam // 4 adhyātmalokasyeti sarvaprāṇijanasya // 5 anyatheti amātrayā // 6] śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ / tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ // car_1,26.45 [{āyurvedadīpikā} samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi // 1 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ // 2 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ // 3 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam // 4] teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ / vīryato'viparītānāṃ pākataścopadekṣyate // car_1,26.46 yathā payo yathā sarpir yathā vā cavyacitrakau / evamādīni cānyāni nirdiśedrasato bhiṣak // car_1,26.47 [{āyurvedadīpikā} teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi // 1 etacca na sarvatretyāha vīryata ityādi // 2 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt // 3 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ // 4 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate // 5 tānyevāviparītavīryavipākānyāha yathā paya ityādi // 6 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni // 7] [{comm. on cs} samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi // 1 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ // 2 teṣvaviparītavīryavipākān upadiśatyupadekṣyata ityādi // 3 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate // 4 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ // 5 idaṃ tūdāharaṇaikadeśamātraṃ tenāparāṇy apyevaṃjātīyāny udāhartavyānītyāha evamādīnītyādi // 6 evamādīni evaṃprakārāṇi godhūmādīnītyarthaḥ // 7] madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca / yathā mahatpañcamūlaṃ yathābjānūpam āmiṣam // car_1,26.48 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā / arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate // car_1,26.49 [{āyurvedadīpikā} samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi // 1 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam // 2 mahatpañcamūlaṃ bilvādipañcamūlam iha // 3 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve // 4] kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca / yathā kapitthaṃ saṃgrāhi bhedi cāmalakaṃ tathā // car_1,26.50 pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate / kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā // car_1,26.51 tasmādrasopadeśena na sarvaṃ dravyam ādiśet / dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram // car_1,26.52 [{āyurvedadīpikā} vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi // 1 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ // 2] raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ / tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ // car_1,26.53 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ / madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate // car_1,26.54 madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ / svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ // car_1,26.55 amlātkaṭus tatastikto laghutvād uttamottamaḥ / kecil laghūnām avaramicchanti lavaṇaṃ rasam // car_1,26.56 gaurave lāghave caiva so 'varas tūbhayorapi / [{āyurvedadīpikā} raukṣyād ityādi // 1 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi // 2 kaṭukaścāntya iti avara ityarthaḥ // 3 evaṃ lavaṇaścāntya iti avara ityarthaḥ // 4 lavaṇo'vara iti gurutvenetyarthaḥ // 5 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ // 6 ekīyamatamāha kecid ityādi // 7 ekīyamataṃ vacanabhaṅgyā svīkurvannāha gaurava ityādi // 8 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti // 9 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati // 10] paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate // car_1,26.57 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ / amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā // car_1,26.58 [{āyurvedadīpikā} samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi // 1 prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati // 2 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva // 3 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ // 4 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi / jāṭhareṇāgninā yogād yadudeti rasāntaram / āhārapariṇāmānte sa vipākaḥ prakīrtitaḥ // 5] madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ / vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ // car_1,26.59 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ / duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām // car_1,26.60 [{āyurvedadīpikā} samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi // 1 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ // 2 tena madhurāmlapākayoretatsamānaṃ lakṣaṇam // 3 evaṃ kaṭutiktakaṣāyeṣvapi viparyaye'pi vākyārthaḥ // 4] śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ / madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ // car_1,26.61 pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ / teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā // car_1,26.62 [{āyurvedadīpikā} samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi // 1 ato'nyatheti laghuḥ // 2] vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati / dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet // car_1,26.63 [{āyurvedadīpikā} samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi // 1 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ // 2 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati // 3 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ // 4 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ // 5 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ // 6 nirvartante'dhikāstatra pāko madhura ucyate // 7 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu // 8 nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti // 9 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam // 10 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyāmapi satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt // 11 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti // 12 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ // 13 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ // 14 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdhamamlatāmupaiti ityādinā tadanabhyupagamādeva nirastam // 15 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvamanupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva // 16 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati // 17 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam // 18 anayā diśā tiktakaṣāyayorapi pūrvapakṣaparihāraḥ // 19 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi // 20 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt // 21 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ // 22 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate // 23 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam // 24 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam // 25 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena // 26] mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam / vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ // car_1,26.64 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā / nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā // car_1,26.65 [{āyurvedadīpikā} ekīyamatena vīryalakṣaṇam āha mṛdvityādi // 1 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam // 2 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi // 3 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi // 4 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam // 5 uktaṃ ca / nānātmakamapi dravyamagnīṣomau mahābalau / vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā // 6 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati // 7 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi // 8 vīryamiti śaktiḥ // 9 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam // 10 ata evoktaṃ suśrute yena kurvanti tadvīryam iti // 11 atraiva lokaprasiddhām upapattim āha nāvīryam ityādi // 12 avīryam aśaktamityarthaḥ // 13 vīryakṛteti vīryavatā kṛtā vīryakṛtā // 14] raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā / vīryaṃ yāvad adhīvāsān nipātāccopalabhyate // car_1,26.66 [{āyurvedadīpikā} rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi // 1 nipāta iti rasanāyoge // 2 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate // 3 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam // 4 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva // 5 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ // 6 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam // 7 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam // 8 dravyāṇāmiti upayujyamānadravyāṇām // 9 tacca vīryalakṣaṇaṃ pāribhāṣikavīryaviṣayameva // 10] rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate / viśeṣaḥ karmaṇāṃ caiva prabhāvastasya sa smṛtaḥ // car_1,26.67 [{āyurvedadīpikā} prabhāvalakṣaṇamāha rasavīryetyādi // 1 sāmānyamiti tulyatā // 2 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām / sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ // 3] kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ / tadvaddantī prabhāvāttu virecayati mānavam // car_1,26.68 viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam / ūrdhvānulomikaṃ yacca tatprabhāvaprabhāvitam // car_1,26.69 maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam / tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate // car_1,26.70 samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ / kiṃcidrasena kurute karma vīryeṇa cāparam // car_1,26.71 dravyaṃ guṇena pākena prabhāveṇa ca kiṃcana / rasaṃ vipākastau vīryaṃ prabhāvastānapohati // car_1,26.72 balasāmye rasādīnāmiti naisargikaṃ balam / [{āyurvedadīpikā} asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā // 1 tadvaditi citrakasamānaguṇā // 2 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā // 3 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca // 4 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi // 5 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam // 6 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi // 7 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam // 8 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati // 9 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam // 10] ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param // car_1,26.73 snehanaprīṇanāhlādamārdavair upalabhyate / mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca // car_1,26.74 dantaharṣān mukhāsrāvāt svedanānmukhabodhanāt / vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet // car_1,26.75 pralīyan kledaviṣyandamārdavaṃ kurute mukhe / yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca // car_1,26.76 saṃvejayedyo rasānāṃ nipāte tudatīva ca / vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ // car_1,26.77 pratihanti nipāte yo rasanaṃ svadate na ca / sa tikto mukhavaiśadyaśoṣaprahlādakārakaḥ // car_1,26.78 vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ / badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi // car_1,26.79 [{āyurvedadīpikā} vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ // 1 pralīyanniti vilīno bhavan // 2 saṃsrāvayatīti saṃsrāvī // 3 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti // 4] evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti // car_1,26.80 [{āyurvedadīpikā} samprati viruddhāhāraṃ vaktum āhaivam ityādi // 1 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva // 2 yat kiṃciddoṣamāsrāvya ityādi vairodhikalakṣaṇaṃ jñeyam // 3] tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi // car_1,26.81 [{āyurvedadīpikā} dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi // 1 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat // 2 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi // 3 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni // 4 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham // 5 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam / virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ // 6 saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi // 7 deśo dvividhaḥ bhūmiḥ śarīraṃ ca // 8 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya // 9 kālaviruddhaṃ yathā paryuṣitā kākamācī maraṇāya // 10 mātrāviruddhaṃ yathā samadhṛte madhusarpiṣī maraṇāya // 11 ādigrahaṇāddoṣaprakṛtyādiviruddhānāṃ grahaṇam // 12 svabhāvaviruddhaṃ yathā viṣam // 13] tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca // car_1,26.82 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi // car_1,26.83 [{āyurvedadīpikā} vairodhikamadhikṛtyeti vairodhikam uddiśya // 1 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam // 2 etacca dravyaprabhāvādeva virodhi // 3 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate // 4] neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavaharedviśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca / grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti / na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti / na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt / na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti / tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt / tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham / tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ / padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayuktaṃ viruddhaṃ vātaṃ cātikopayati / hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati / pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati / upodikā tilakalkasiddhā heturatīsārasya / balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati / mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati / hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya / matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya / madhu coṣṇam uṣṇārtasya ca madhu maraṇāya / madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni / ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti // car_1,26.84 [{āyurvedadīpikā} grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni // 1 kalamūkateti kalamūkatā avyaktavacanatā // 2 pauṣkarādīnāṃ madhupayobhyāṃ sahābhyavahāro viruddhaḥ pauṣkaraṃ puṣkaratratrarūpaṃ śākaṃ rohiṇī kaṭurohiṇī // 3 dhamanīpraticayaḥ sirājagranthiḥ // 4 jātuśākaṃ vaṃśapattrikā // 5 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam / tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham // 6 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham // 7 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām // 8 vanako vanakodravaḥ // 9 padmottarikā kusumbhaḥ // 10 śārkara iti maireyaviśeṣaṇam // 11 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam // 12 hāridrako haritāla iti khyātaḥ pakṣī // 13 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā // 14 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate // 15 tadeveti hāridrakamāṃsam // 16 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti // 17 kākamācī madhu ceti saṃyogaviruddham // 18 bhāso goṣṭhakukkuṭaḥ // 19] yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ / āhārajātaṃ tat sarvamahitāyopapadyate // car_1,26.85 [{āyurvedadīpikā} anuktavairodhikasaṃgrahārthamāha yat kiṃcidityādi // 1 āhriyata ityāhāro bheṣajamapi // 2 doṣamāsrāvyeti doṣānutkliṣṭarūpān janayitvā na nirharatīti // 3 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti // 4] yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ / saṃskārato vīryataśca koṣṭhāvasthākramairapi // car_1,26.86 parihāropacārābhyāṃ pākāt saṃyogato'pi ca / viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat // car_1,26.87 viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani / ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate // car_1,26.88 kālato'pi viruddhaṃ yacchītarūkṣādisevanam / śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam // car_1,26.89 viruddhamanale tadvadannapānaṃ caturvidhe / madhusarpiḥ samadhṛtaṃ mātrayā tadvirudhyate // car_1,26.90 kaṭukoṣṇādisātmyasya svāduśītādisevanam / yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ // car_1,26.91 yā samānaguṇābhyāsaviruddhānnauṣadhakriyā / saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet // car_1,26.92 eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi / viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam // car_1,26.93 tatsaṃyojyoṣṇavīryeṇa dravyeṇa saha sevyate / krūrakoṣṭhasya cātyalpaṃ mandavīryam abhedanam // car_1,26.94 mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu / etatkoṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā // car_1,26.95 śramavyavāyavyāyāmasaktasyānilakopanam / nidrālasasyālasasya bhojanaṃ śleṣmakopanam // car_1,26.96 yaccānutsṛjya viṇmūtraṃ bhuṅkte yaś cābubhukṣitaḥ / tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ // car_1,26.97 parihāraviruddhaṃ tu varāhādīnniṣevya yat / sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate // car_1,26.98 viruddhaṃ pākataścāpi duṣṭadurdārusādhitam / apakvataṇḍulātyarthapakvadagdhaṃ ca yadbhavet / saṃyogato viruddhaṃ tadyathāmlaṃ payasā saha // car_1,26.99 amanorucitaṃ yacca hṛdviruddhaṃ taducyate / sampadviruddhaṃ tadvidyād asaṃjātarasaṃ tu yat // car_1,26.100 atikrāntarasaṃ vāpi vipannarasameva vā / jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat / tadevaṃvidhamannaṃ syādviruddhamupayojitam // car_1,26.101 [{āyurvedadīpikā} yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva // 1] ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagaṃdarāṇām / mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva // car_1,26.102 kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām / saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum // car_1,26.103 [{āyurvedadīpikā} ṣāṇḍhyaṃ napuṃsakatā // 1 saṃtānadoṣo mṛtavatsatvādiḥ // 2 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam // 3 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam // 4 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati // 5 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi // 6 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate // 7] eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti / tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti // car_1,26.104 viruddhāśanajān rogān pratihanti vivecanam / vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam // car_1,26.105 sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca / snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet // car_1,26.106 [{āyurvedadīpikā} tadvirodhināmiti ṣāṇḍhyādiharāṇām // 1 tathāvidhairiti viruddhāhārajavyādhiviruddhaiḥ // 2 abhisaṃskāra iti satatopayogena śarīrabhāvanam // 3 kiṃvā tathāvidhair iti rasāyanaprayogaiḥ // 4 etaccānāgatābādhacikitsitaṃ jñeyam // 5] matirāsīnmaharṣīṇāṃ yā yā rasaviniścaye / dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā // car_1,26.107 kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam / parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak // car_1,26.108 pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā / ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ // car_1,26.109 ṣaṇṇāṃ rasānāṃ ṣaṭtve ca savibhaktā vibhaktayaḥ / uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi // car_1,26.110 pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu / pākaprabhāvayorliṅgaṃ vīryasaṃkhyāviniścayaḥ // car_1,26.111 ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam / yadyadvirudhyate yasmādyena yatkāri caiva yat // car_1,26.112 vairodhikanimittānāṃ vyādhīnāmauṣadhaṃ ca yat / ātreyabhadrakāpyīye tat sarvamavadanmuniḥ // car_1,26.113 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ // car_1,26.114 [{āyurvedadīpikā} saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ // 1 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā // 2 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā // 3] carakasaṃhitā, sūtrasthāna, 27 [annapānavidhi] athāto'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ // car_1,27.1 iti ha smāha bhagavānātreyaḥ // car_1,27.2 [{āyurvedadīpikā} samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate // 1 atrotpannasya chapratyayasya luk // 2 atrānne kāṭhinyasāmānyāt khādyaṃ pāne ca dravatvasāmānyāllehyam avaruddhaṃ jñeyam // 3 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate // 4] iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate // car_1,27.3 [{āyurvedadīpikā} kiṃ tadannapānaṃ karotītyāha iṣṭetyādi // 1 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate // 2 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam // 3 atra varṇādiṣu śabdāgrahaṇamannapāne prāyaḥ śabdasyāvidyamānatvāt // 4 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam // 5 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ // 6 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva // 7 iha ca manuṣyasyaivādhikṛtatve'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham // 8 prāṇamiti prāṇahetutvāt yathāyur ghṛtam // 9 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi // 10 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ // 11 pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva // 12 ānnakāryatva eva prāṇānāṃ hetumāha tadindhanā hītyādinā // 13 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ // 14 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate // 15 sattvamūrjayatīti manobalaṃ karoti // 16 dhātuvyūho dhātusaṃghātaḥ // 17 viparītam avidhisevitam // 18] tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa / tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt // car_1,27.4 [{āyurvedadīpikā} annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ // 1 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā // 2 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti // 3 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati // 4 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt // 5 tad ityudāharaṇaṃ kiṃvā sa svabhāvo yasya sa tatsvabhāvaḥ tasmāt kledanasvabhāvād ityarthaḥ // 6 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate // 7 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā // 8 kṣāraḥ pacantamagniṃ pācayati tena pācayatīti hetau ṇic // 9 snehayatītyādau tu tatkaroti tadācaṣṭe iti ṇic // 10 saṃdadhātīti viśliṣṭāni tvaṅmāṃsādīni saṃśleṣayati // 11 rasaḥ māṃsarasaḥ // 12 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam // 13 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti // 14 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti // 15 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti // 16 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ // 17 glapayati harṣakṣayaṃ karoti // 18 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam // 19 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate // 20 prāyaḥ pittalamiti viśeṣeṇānyebhyo lavaṇakaṭukebhyo'mlaṃ pittalam // 21 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate // 22 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam // 23 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ // 24 madhuna iti vicchedapāṭhena navānavasya madhunaḥ kaphākartṛtvaṃ darśayati // 25 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ // 26 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ // 27] paramato vargasaṃgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ // car_1,27.5 śūkadhānyaśamīdhānyamāṃsaśākaphalāśrayān / vargān haritamadyāmbugorasekṣuvikārikān // car_1,27.6 daśa dvau cāparau vargau kṛtānnāhārayoginām / rasavīryavipākaiśca prabhāvaiśca pracakṣmahe // car_1,27.7 [{āyurvedadīpikā} vargeṇa śūkadhānyādīnām āhāradravyāṇāṃ saṃgraho vargasaṃgrahaḥ // 1 rasavīryetyādau prabhāvo'lpaviṣayatayā pṛthakpaṭhitaḥ // 2 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati // 3 atra śūkadhānyam ādāv āhārapradhānatvāt śūkavanti dhānyāni śūkadhānyāni // 4] raktaśālir mahāśāliḥ kalamaḥ śakunāhṛtaḥ / tūrṇako dīrghaśūkaś ca gauraḥ pāṇḍukalāṅgulau // car_1,27.8 sugandhako lohavālaḥ sārivākhyaḥ pramodakaḥ / pataṃgas tapanīyaśca ye cānye śālayaḥ śubhāḥ // car_1,27.9 śītā rase vipāke ca madhurāścālpamārutāḥ / baddhālpavarcasaḥ snigdhā bṛṃhaṇāḥ śukralāḥ // car_1,27.10 raktaśālirvarasteṣāṃ tṛṣṇāghnas trimalāpahaḥ / mahāṃstasyānu kalamastasyāpyanu tataḥ pare // car_1,27.11 yavakā hāyanāḥ pāṃsuvāpyanaiṣadhakādayaḥ / śālīnāṃ śālayaḥ kurvantyanukāraṃ guṇāguṇaiḥ // car_1,27.12 [{āyurvedadīpikā} iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit // 1 kalamo vedāgrahāreṣu svanāmaprasiddhaḥ // 2 śakunāhṛtaḥ śrāvastyāṃ vakranāmnā prasiddhaḥ // 3 raktaśāliḥ prasiddha eva // 4 mahāśālirmagadhe prasiddhaḥ // 5 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā // 6 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva // 7 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam // 8 tasyeti mahāśāleḥ // 9 tataḥ pare iti śakunāhṛtādayaḥ uttarottaramalpaguṇā ityarthaḥ // 10 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti // 11 guṇaśabdaśceha praśaṃsāyām // 12] śītaḥ snigdho'guruḥ svādus tridoṣaghnaḥ sthirātmakaḥ / ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca // car_1,27.13 varakoddālakau cīnaśāradojjvaladardurāḥ / gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ // car_1,27.14 madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ / bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ // car_1,27.15 [{āyurvedadīpikā} ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ // 1 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ // 2 varakoddālakādayaḥ ṣaṣṭikaviśeṣāḥ kecit kudhānyāni varakādīni vadanti // 3 vrīhiriti śāradāśudhānyasya saṃjñā // 4 pāṭalo vrīhiviśeṣaḥ // 5 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ // 6] sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ / vātalaḥ kaphapittaghnaḥ śītaḥ saṃgrāhiśoṣaṇaḥ // car_1,27.16 hastiśyāmākanīvāratoyaparṇīgavedhukāḥ / praśāntikāmbhaḥsyāmākalauhityāṇupriyaṅgavaḥ // car_1,27.17 mukundo jhiṇṭigarmūṭī varukā varakāstathā / śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ // car_1,27.18 [{āyurvedadīpikā} koradūṣādayaḥ kudhānyaviśeṣāḥ // 1 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam // 2 śyāmākādayo'pi tṛṇadhānyaviśeṣāḥ // 3 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ // 4 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā // 5 mukundo vākasatṛṇa iti varukaḥ śaṇabījaṃ varakaḥ śyāmabījaṃ śibiras tīrabhuktau siddhaka ityucyate jūrṇāhvo jonāra iti khyātaḥ // 6] rūkṣaḥ śīto'guruḥ svādurbahuvātaśakṛdyavaḥ / sthairyakṛtsakaṣāyaśca balyaḥ śleṣmavikāranut // car_1,27.19 rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā / medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ // car_1,27.20 [{āyurvedadīpikā} yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā // 1 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam // 2] saṃdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ / jīvano bṛṃhaṇo vṛṣyaḥ snigdhaḥ sthairyakaro guruḥ // car_1,27.21 nāndīmukhī madhūlī ca madhurasnigdhaśītale / ityayaṃ śūkadhānyānāṃ pūrvo vargaḥ samāpyate // car_1,27.22 [{āyurvedadīpikā} godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam // 1 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye // 2 nandīmukhī yavikā madhūlī godhūmabhedaḥ / ityayamatra // 3 iti prakārārthaḥ // 4 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate // 5 evamanyatrāpi ṣaṣṭho vargaḥ samāpyata ityādau vyākhyeyam // 6] kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ / viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ // car_1,27.23 vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ / balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca // car_1,27.24 rājamāṣaḥ saro rucyaḥ kaphaśukrāmlapittanut / tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ // car_1,27.25 uṣṇāḥ kaṣāyāḥ pāke'mlāḥ kaphaśukrānilāpahāḥ / kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ // car_1,27.26 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ / makuṣṭhakāḥ praśasyante raktapittajvarādiṣu // car_1,27.27 caṇakāśca masūrāśca khaṇḍikāḥ sahareṇavaḥ / laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ // car_1,27.28 pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca / teṣāṃ masūraḥ saṃgrāhī kalāyo vātalaḥ param // car_1,27.29 snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ / tvacyaḥ keśyaśca balyaśca vātaghnaḥ kaphapittakṛt // car_1,27.30 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ / sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ // car_1,27.31 śimbī rūkṣā kaṣāyā ca koṣṭhe vātaprakopinī / na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate // car_1,27.32 āḍhakī kaphapittaghnī vātalā kaphavātanut / avalgujaḥ saiḍagajo niṣpāvā vātapittalāḥ // car_1,27.33 kākāṇḍomātmaguptānāṃ māṣavat phalam ādiśet / dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā // car_1,27.34 [{āyurvedadīpikā} dhānyatvena śamīdhānyavarge'bhidhātavye pradhānatvānmudgo nirucyate // 1 sūpyaṃ sūpayogyaṃ śamīdhānyaṃ tatrottamaḥ sūpyottamaḥ // 2 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam // 3 puṃstvaṃ śukram // 4 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam // 5 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam // 6 rājamāṣaguṇakathane tatsvāduriti māṣavatsvāduḥ kiṃvā rūkṣaścetyādi pāṭhāntaram // 7 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam // 8 makuṣṭako moṭha iti khyātaḥ // 9 caṇakaḥ prasiddhaḥ // 10 khaṇḍikā tripuṭakalāyaḥ hareṇuḥ vartulakalāyaḥ // 11 kalāyo vātala iti tripuṭakalāyaḥ // 12 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti // 13 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ / śimbī rūkṣā ityādi kecit paṭhanti // 14 āḍhakī tuvarī vātaleti chedaḥ // 15 kaphavātanud avalgujaiḍagajayor bījasya guṇaḥ // 16 niṣpāvo vallaḥ // 17 kākāṇḍaḥ śūkaraśimbiḥ umā atasī ūrṇāṃpāṭhapakṣe tasyaivorṇā // 18 śamīdhānyavarga ityatra śamī śimbiḥ tadantargataṃ dhānyam // 19] gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ / vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ // car_1,27.35 lopāko jambukaḥ śyeno vāntādaścāṣavāyasau / śaśaghnī madhuhā bhāso gṛdhrolūkakuliṅgakāḥ // car_1,27.36 dhūmikā kuraraśceti prasahā mṛgapakṣiṇaḥ / [{āyurvedadīpikā} sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam // 1 kharaḥ gardabhaḥ aśvataraḥ vegasaraḥ sa cāśvāyāṃ kharājjātaḥ dvīpī citravyāghraḥ ṛkṣaḥ bhallūkaḥ // 2 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ // 3 lopākaḥ svalpaśṛgālo mahālāṅgūlaḥ // 4 śyenaḥ pakṣī prasiddhaḥ // 5 vāntādaḥ kukkuraḥ // 6 cāṣaḥ kanakavāyasa iti khyātaḥ // 7 śaśaghnī pāñjiḥ iti khyātā // 8 bhāsaḥ bhasmavarṇaḥ pakṣī śikhāvān prasahavarge // 9 kuliṅgaḥ kālacaṭakaḥ // 10] śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulīmṛgaḥ // car_1,27.37 kūrcikā cillaṭo bheko godhā śallakagaṇḍakau / kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ // car_1,27.38 [{āyurvedadīpikā} kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ // 1 kūrcikā saṃkucaḥ // 2 cillaṭaḥ ciyāraḥ // 3 śallako mahāśakalī śalaka iti khyātaḥ gaṇḍakaḥ godhābhedaḥ // 4 kadalī kadalīhaṭṭa iti khyātaḥ // 5 śvāvit sejjaka iti khyātaḥ // 6 bhūmiśayā bileśayāḥ // 7] sṛmaraścamaraḥ khaḍgo mahiṣo gavayo gajaḥ / nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā // car_1,27.39 [{āyurvedadīpikā} sṛmaraḥ mahāśūkaraḥ // 1 camaraḥ keśamṛtyuḥ // 2 khaḍgaḥ gaṇḍakaḥ // 3 gavayaḥ gavākāraḥ // 4 nyaṅkuḥ nyaṅkuśo hariṇaḥ // 5 ruruḥ bahuśṛṅgo hariṇaḥ // 6] kūrmaḥ karkaṭako matsyaḥ śiśumāras timiṅgilaḥ / śuktiśaṅkhodrakumbhīraculukīmakarādayaḥ // car_1,27.40 [{āyurvedadīpikā} śiśumāraḥ gotuṇḍanakraḥ // 1 timiṅgilaḥ sāmudro mahāmatsyaḥ // 2 śuktiḥ muktāprabhavo jantuḥ ūdraḥ jalabiḍālaḥ kumbhīraḥ ghaṭikāvān culukī śuśu iti khyātaḥ // 3 śiśumārādīnāṃ matsyagrahaṇena grahaṇe prāpte viśeṣavyavahārārthaṃ punarabhidhānam // 4] iti vāriśayāḥ proktā vakṣyante vāricāriṇaḥ / haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ // car_1,27.41 śarāriḥ puṣkarāhvaśca kesarī maṇituṇḍakaḥ / mṛṇālakaṇṭho madguśca kādambaḥ kākatuṇḍakaḥ // car_1,27.42 utkrośaḥ puṇḍarīkākṣo megharāvo 'mbukukkuṭī / ārā nandīmukhī vāṭī sumukhāḥ sahacāriṇaḥ // car_1,27.43 rohiṇī kāmakālī ca sāraso raktaśīrṣakaḥ / cakravākastathānye ca khagāḥ santyambucāriṇaḥ // car_1,27.44 [{āyurvedadīpikā} haṃsaś caturvidho 'pi rājahaṃsādir grāhyaḥ // 1 krauñcaḥ koñca iti khyātaḥ // 2 bakaḥ pāṇḍurapakṣaḥ // 3 balākā śuklā // 4 kāraṇḍavaḥ kākavaktraḥ // 5 plavaḥ svanāmaprasiddhaḥ prasevagalaḥ // 6 śarāriḥ śarālī iti loke // 7 madguḥ pānīyakākaḥ // 8 kādambaḥ kalahaṃsaḥ // 9 kākatuṇḍakaḥ śvetakāraṇḍavaḥ // 10 utkrośaḥ kurala iti khyātaḥ // 11 puṇḍarīkākṣaḥ puṇḍaraḥ // 12 megharāvaḥ meghanādaḥ // 13 megharāvaścātaka ityanye tanna tasya vāricaratvābhāvāt // 14 ambukukkuṭī jalakukkuṭī // 15 ārā svanāmakhyātā // 16 nandīmukhī patrāṭī // 17 sārasaḥ prasiddhaḥ // 18 raktaśīrṣakaḥ sārasabhedo lohitaśirāḥ // 19 ambucāriṇa iti jale plavanta ityarthaḥ // 20] pṛṣataḥ śarabho rāmaḥ śvadaṃṣṭro mṛgamātṛkā / śaśoraṇau kuraṅgaśca gokarṇaḥ koṭṭakārakaḥ // car_1,27.45 cāruṣko hariṇaiṇau ca śambaraḥ kālapucchakaḥ / ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ // car_1,27.46 [{āyurvedadīpikā} pṛṣataḥ citrahariṇaḥ // 1 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ // 2 rāmaḥ himālaye mahāmṛgaḥ // 3 śvadaṃṣṭraḥ caturdaṃṣṭraḥ kārttikapure prasiddhaḥ // 4 mṛgamātṛkā svalpā pṛthūdarā hariṇajātiḥ // 5 kuraṅgaḥ hariṇabhedaḥ // 6 gokarṇaḥ gomukhahariṇaviśeṣaḥ // 7 hariṇaḥ tāmravarṇaḥ eṇaḥ kṛṣṇasāraḥ // 8 ṛṣyaḥ nīlāṇḍo hariṇaḥ // 9 cāruṣkādayo'pi hariṇabhedā eva // 10 śaśastu suśrute bileśayeṣu paṭhitaḥ tadadūrāntarārtham // 11] lāvo vartīrakaścaiva vārtīkaḥ sakapiñjalaḥ / cakoraścopacakraśca kukkubho raktavartmakaḥ // car_1,27.47 lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ / vartako vartikā caiva barhī tittirikukkuṭau // car_1,27.48 kaṅkaśārapadendrābhagonardagirivartakāḥ / krakaro'vakaraścaiva vāraḍaśceti viṣkirāḥ // car_1,27.49 [{āyurvedadīpikā} lāvaḥ prasiddhaḥ // 1 vartīraḥ kapiñjalabhedaḥ // 2 kapiñjalo gauratittiriḥ // 3 vārtīkaḥ caṭakabhedaḥ saṃghātacārī // 4 upacakraḥ cakorabhedaḥ // 5 kukkubhaḥ prasiddhaḥ raktavartmaka iti kukkubhaviśeṣaṇaṃ tena sthūlakukkubho gṛhyate // 6 vartakaḥ vaṭṭahī iti khyātaḥ // 7 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt // 8 barhī mayūraḥ // 9 śārapadendrābhaḥ mallakaṅkaḥ // 10 gonardo ghoḍākaṅka iti khyātaḥ // 11 krakaraḥ prasiddhaḥ // 12 lāvādivartikādiviṣkiragaṇadvayakaraṇaṃ guṇabhedakathanārtham // 13] śatapattro bhṛṅgarājaḥ koyaṣṭir jīvajīvakaḥ / kairātaḥ kokilo'tyūho gopāputraḥ priyātmajaḥ // car_1,27.50 laṭṭā laṭūṣako babhrur vaṭahā ḍiṇḍimānakaḥ / jaṭī dundubhipākkāralohapṛṣṭhakuliṅgakāḥ // car_1,27.51 kapotaśukasāraṅgāś ciraṭīkaṅkuyaṣṭikāḥ / sārikā kalaviṅkaśca caṭako'ṅgāracūḍakaḥ // car_1,27.52 pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ / [{āyurvedadīpikā} śatapattraḥ kāṣṭhakukkuṭakaḥ // 1 bhṛṅgarājaḥ prasiddho bhramaravarṇaḥ koyaṣṭiḥ koḍā iti khyātaḥ // 2 jīvañjīvakaḥ viṣadarśanamṛtyuḥ // 3 atyūhaḥ ḍāhukaḥ dātyūha iti vā pāṭhaḥ sa ca prasiddhaḥ // 4 laṭṭā pheñcāko raktapucchādhobhāgaḥ laṭūṣako'pi tadbhedaḥ // 5 ḍiṇḍimānakaḥ ḍiṇḍimavad utkaṭadhvaniḥ // 6 kuliṅga iti vanacaṭakākāraḥ pītamastakaḥ vāe iti loke // 7 kalaviṅkaḥ grāmyacaṭakaḥ // 8 caṭakastu devakulacaṭakaḥ svalpapramāṇaḥ // 9 yānyatrānuktānyaprasiddhāni tāni tadvidbhyo deśāntarebhyaśca jñeyāni // 10] prasahya bhakṣayantīti prasahāstena saṃjñitāḥ // car_1,27.53 bhūśayā bilavāsitvād ānūpānūpasaṃśrayāt / jale nivāsājjalajā jalecaryāj jalecarāḥ // car_1,27.54 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ / vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ // car_1,27.55 yoniraṣṭavidhā tv eṣā māṃsānāṃ parikīrtitā / [{āyurvedadīpikā} prasahādisaṃjñāniruktyā lakṣaṇamāha // 1 prasahyeti haṭhāt // 2 ānūpānūpasaṃśrayāditi pūrvatrāsiddhavidher anityatvenānūpā ityatra yalopasya siddhatvenaiva saṃhitā jñeyā // 3 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam // 4 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti // 5 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya // 6] prasahā bhūśayānūpavārijā vāricāriṇaḥ // car_1,27.56 gurūṣṇasnigdhamadhurā balopacayavardhanāḥ / vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ // car_1,27.57 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye / prasahānāṃ viśeṣeṇa māṃsaṃ māṃsāśināṃ bhiṣak // car_1,27.58 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet / lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ // car_1,27.59 laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām / pittottare vātamadhye saṃnipāte kaphānuge // car_1,27.60 viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ / [{āyurvedadīpikā} prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi // 1 jīrṇatvenārśaḥprabhṛtīnāṃ cirānubandhaṃ darśayati // 2 pratudā ityatra tathā jāṅgalā ityatra cakāro luptanirdiṣṭaḥ // 3 kaphānuge iti chedaḥ // 4] nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam // car_1,27.61 śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam / māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam // car_1,27.62 yonāv ajāvike miśragocaratvādaniścite / [{āyurvedadīpikā} śarīradhātusāmānyāditi manuṣyamāṃsasamānatvāt // 1 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati // 2 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti // 3 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam // 4 yonāv iti prasahādyaṣṭavidhajātau // 5 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ // 6 atra aniścite iti yoniviśeṣaṇaṃ kiṃvā ajā ca avī ca ete aniścite // 7 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ // 8 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate // 9] sāmānyenopadiṣṭānāṃ māṃsānāṃ svaguṇaiḥ pṛthak // car_1,27.63 keṣāṃcid guṇavaiśeṣyād viśeṣa upadekṣyate / darśanaśrotramedhāgnivayovarṇasvarāyuṣām // car_1,27.64 barhī hitatamo balyo vātaghno māṃsaśukralaḥ / gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ // car_1,27.65 bṛṃhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ / snigdhāścoṣṇāścavṛṣyāś ca bṛṃhaṇāḥ svarabodhanāḥ // car_1,27.66 balyāḥ paraṃ vātaharāḥ svedanāścaraṇāyudhāḥ / gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt // car_1,27.67 tittiriḥ saṃjayecchīghraṃ trīn doṣānanilolbaṇān / pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ // car_1,27.68 mandavāteṣu śasyante śaityamādhuryalāghavāt / lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ // car_1,27.69 saṃnipātapraśamanāḥ kaṭukāśca vipākataḥ / godhā vipāke madhurā kaṣāyakaṭukā rase // car_1,27.70 vātapittapraśamanī bṛṃhaṇī balavardhanī / śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ // car_1,27.71 vātapittakaphaghnaśca kāsaśvāsaharastathā / kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ // car_1,27.72 vipāke madhurāścaiva kapotā gṛhavāsinaḥ / tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ // car_1,27.73 śītāḥ saṃgrāhiṇaścaiva svalpamūtrakarāśca te / śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam // car_1,27.74 śoṣakāsakṣayahitaṃ saṃgrāhi laghu dīpanam / caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ // car_1,27.75 saṃnipātapraśamanāḥ śamanā mārutasya ca / kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ // car_1,27.76 śaśaḥ svāduḥ praśastaśca saṃnipāte 'nilāvare / madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ // car_1,27.77 laghavo baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ / snehanaṃ bṛṃhaṇaṃ vṛṣyaṃ śramaghnamanilāpaham // car_1,27.78 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru / gavyaṃ kevalavāteṣu pīnase viṣamajvare // car_1,27.79 śuṣkakāsaśramātyagnimāṃsakṣayahitaṃ ca tat / snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam // car_1,27.80 dārḍhyaṃ bṛhattvamutsāhaṃ svapnaṃ ca janayatyapi / gurūṣṇā madhurā balyā bṛṃhaṇāḥ pavanāpahāḥ // car_1,27.81 matsyāḥ snigdhāśca vṛṣyāśca bahudoṣāḥ prakīrtitāḥ / śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt // car_1,27.82 rohito dīpanīyaśca laghupāko mahābalaḥ / varṇyo vātaharo vṛṣyaścakṣuṣyo balavardhanaḥ // car_1,27.83 medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate / khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam // car_1,27.84 snehanaṃ bṛṃhaṇaṃ varṇyaṃ śramaghnamanilāpaham / dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi // car_1,27.85 caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca / kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca // car_1,27.86 madhurāṇyavidāhīni sadyobalakarāṇi ca / śarīrabṛṃhaṇe nānyatkhādyaṃ māṃsādviśiṣyate // car_1,27.87 iti vargastṛtīyo'yaṃ māṃsānāṃ parikīrtitaḥ / [{āyurvedadīpikā} keṣāṃciditi vakṣyamāṇamayūrādīnām // 1 guṇavaiśeṣyāditi viśiṣṭaguṇaśālitvāt // 2 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham // 3 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam // 4 caraṇāyudhaḥ kukkuṭaḥ // 5 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam // 6 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ // 7 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam // 8 kapotā gṛhavāsina iti pārāvatāḥ // 9 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate // 10 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ // 11 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam // 12] pāṭhāśuṣāśaṭīśākaṃ vāstukaṃ suniṣaṇṇakam // car_1,27.88 vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam / tridoṣaśamanī vṛṣyā kākamācī rasāyanī // car_1,27.89 nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī / rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu // car_1,27.90 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām / kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit // car_1,27.91 laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate / dīpanī coṣṇavīryā ca grāhiṇī kaphamārute // car_1,27.92 praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā / madhurā madhurā pāke bhedinī śleṣmavardhanī // car_1,27.93 vṛṣyā snigdhā ca śītā ca madaghnī cāpyupodikā / rūkṣo madaviṣaghnaśca praśasto raktapittinām // car_1,27.94 madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ / maṇḍūkaparṇī vetrāgraṃ kucelā vanatiktakam // car_1,27.95 karkoṭakāvalgujakau paṭolaṃ śakulādanī / vṛṣapuṣpāṇi śārṅgeṣṭā kembūkaṃ sakaṭhillakam // car_1,27.96 nāḍī kalāyaṃ gojihvā vārtākaṃ tilaparṇikā / kaulakaṃ kārkaśaṃ naimbaṃ śākaṃ pārpaṭakaṃ ca yat // car_1,27.97 kaphapittaharaṃ tiktaṃ śītaṃ kaṭu vipacyate / [{āyurvedadīpikā} śākānāmapi vyañjanatvenānantaramupadeśaḥ // 1 śuṣā kāsamardaḥ // 2 śaṭī svanāmaprasiddhā // 3 vāstukaṃ ṭaṅkavāstukam // 4 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ // 5 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam // 6 rājakṣavakaḥ dugdhikā // 7 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti // 8 maṇḍūkaparṇī maṇimaṇīti khyātā // 9 kucelā akarṇaviddhikābhedaḥ // 10 vanatiktakaṃ pathyasundaram // 11 avalgujo vālgujī // 12 śakulādanī kaṭurohiṇī // 13 śārṅgeṣṭā kākatiktā // 14 kaṭhillakaḥ punarnavā // 15 nāḍī nāḍīcaḥ // 16 kalāyo vartulakalāyaḥ // 17 tilaparṇikā hulahulikā // 18 gojihvā dārvipattrikā // 19 kulakaḥ kāravellakaḥ kecit tu kulakaṃ paṭolabhedam āhuḥ // 20 karkaśaḥ svalpakarkoṭakaḥ // 21] sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ // car_1,27.98 ālukāni ca sarvāṇi sapattrāṇi kuṭiñjaram / śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā // car_1,27.99 niṣpāvaḥ kovidāraśca pattūraś cuccuparṇikā / kumārajīvo loṭṭākaḥ pālaṅkyā māriṣas tathā // car_1,27.100 kalambanālikāsūryaḥ kusumbhavṛkadhūmakau / lakṣmaṇā ca prapunnāṭo nalinīkā kuṭherakaḥ // car_1,27.101 loṇikā yavaśākaṃ ca kuṣmāṇḍakam avalgujam yātukaḥ śālakalyāṇī triparṇī pīluparṇikā // car_1,27.102 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati / madhuraṃ śītavīryaṃ ca purīṣasya ca bhedanam // car_1,27.103 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate / śaṇasya kovidārasya karbudārasya śālmaleḥ // car_1,27.104 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ / nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ // car_1,27.105 kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām / vāyuṃ vatsādanī hanyātkaphaṃ gaṇḍīracitrakau // car_1,27.106 śreyasī bilvaparṇī ca bilvapattraṃ tu vātanut / bhaṇḍī śatāvarīśākaṃ balā jīvantikaṃ ca yat // car_1,27.107 parvaṇyāḥ parvapuṣpyāśca vātapittaharaṃ smṛtam / laghu bhinnaśakṛttiktaṃ lāṅgalakyuruvūkayoḥ // car_1,27.108 tilavetasaśākaṃ ca śākaṃ pañcāṅgulasya ca / vātalaṃ kaṭutiktāmlamadhomārgapravartanam // car_1,27.109 rūkṣāmlamuṣṇaṃ kausumbhaṃ kaphaghnaṃ pittavardhanam / trapusairvārukaṃ svādu guru viṣṭambhi śītalam // car_1,27.110 mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tv ati / ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut // car_1,27.111 varcobhedīnyalābūni rūkṣaśītagurūṇi ca / cirbhaṭairvāruke tadvadvarcobhedahite tu te // car_1,27.112 sakṣāraṃ pakvakūṣmāṇḍaṃ madhurāmlaṃ tathā laghu / sṛṣṭamūtrapurīṣaṃ ca sarvadoṣanibarhaṇam // car_1,27.113 [{āyurvedadīpikā} sūpyaśākāni māṣaparṇyādīni // 1 phañjī brāhmaṇayaṣṭikā // 2 cillī gauḍavāstukaḥ // 3 kutumbakaḥ droṇapuṣpikā // 4 ālukāni piṇḍālukādīni // 5 karbudāraḥ kāñcanaḥ // 6 suvarcalā sūryabhaktikā kecit phappukam āhuḥ // 7 pattūraḥ śāliñcaḥ // 8 cuccuparṇikā nāḍīcabhedaḥ // 9 kumārajīvaḥ jīvaśākam // 10 loṭṭākaḥ loṭṭāmāriṣaḥ // 11 nālikā gonāḍīcaḥ // 12 āsurī rājikā maṇḍako vā // 13 vṛkadhūmakaḥ bhūmiśirīṣaḥ // 14 lakṣmaṇā svanāmakhyātā // 15 nalinī padmamṛṇālaṃ nīlinīti pāṭhapakṣe buhnā // 16 yavaśākaṃ kṣetravāstukam // 17 kūṣmāṇḍaḥ sarpacchattram // 18 avalgujamiti avalgujabhedaḥ // 19 yātukaḥ śuklā śālaparṇī // 20 śālakalyāṇī śāliñcabhedaḥ // 21 triparṇī haṃsapādikā // 22 pīluparṇī moraṭakaḥ // 23 gaṇḍīraḥ śamaṭhaḥ // 24 bilvaparṇī bilvārjakam // 25 bhaṇḍī svanāmakhyātā // 26 parvaṇī parvaśākam // 27 parvapuṣpī kukkuṭī // 28 pañcāṅgulaḥ citrairaṇḍaḥ // 29 ervārukaṃ rājakarkaṭī // 30 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam // 31] kelūṭaṃ ca kadambaṃ ca nadīmāṣakam aindukam / viśadaṃ guru śītaṃ ca samabhiṣyandi cocyate // car_1,27.114 utpalāni kaṣāyāṇi raktapittaharāṇi ca / tathā tālapralambaṃ syād uraḥkṣatarujāpaham // car_1,27.115 kharjūraṃ tālaśasyaṃ ca raktapittakṣayāpaham / tarūṭabisaśālūkakrauñcādanakaśerukam // car_1,27.116 śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam / kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ // car_1,27.117 śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ / kaṣāyamīṣadviṣṭambhi raktapittaharaṃ smṛtam // car_1,27.118 pauṣkaraṃ tu bhavedbījaṃ madhuraṃ rasapākayoḥ / balyaḥ śīto guruḥ snigdhastarpaṇo bṛṃhaṇātmakaḥ // car_1,27.119 vātapittaharaḥ svādurvṛṣyo muñjātakaḥ param / jīvano bṛṃhaṇo vṛṣyaḥ kaṇṭhyaḥ śasto rasāyane // car_1,27.120 vidārīkando balyaśca mūtralaḥ svāduśītalaḥ / amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ // car_1,27.121 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye / tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate // car_1,27.122 tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ / tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam / sarpacchattrakavarjyās tu bahvyo 'nyāś chattrajātayaḥ // car_1,27.123 śītāḥ pīnasakartryaśca madhurā gurvya eva ca / caturthaḥ śākavargo 'yaṃ pattrakandaphalāśrayaḥ // car_1,27.124 [{āyurvedadīpikā} kelūṭe hārītavacanaṃ kelūṭaṃ svādu viṭapaṃ tatkandaḥ svāduśītalaḥ iti // 1 kadambaṃ kadambikāṃ vadanti kecit tu svalpakadambakam āhuḥ // 2 nadīmāṣakaḥ udīmānaka iti khyātaḥ // 3 aindukaṃ nikṣāraḥ // 4 tālapralambaḥ tālāṅkuraḥ // 5 śasyaśabdeneha mastakamajjā gṛhyate // 6 taruṭaḥ kahlārakandaḥ // 7 krauñcādanaṃ dhiñculikā // 8 kaśerukaśabdena ciñcoḍakā rājakaśerukaśca gṛhyate // 9 aṅkāloḍyaṃ hrasvotpalakandaḥ // 10 muñjātaka auttarāpathikakandaḥ // 11 amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati // 12 sarpacchattraṃ sarpaphaṇākāraṃ chattrakam // 13 anyāś chattrajātayaḥ karīṣapalālādijā bahulā jñeyāḥ // 14 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam // 15] tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān / vātapittamudāvartaṃ svarabhedaṃ madātyayam // car_1,27.125 tiktāsyatām āsyaśoṣaṃ kāsaṃ cāśu vyapohati / mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā // car_1,27.126 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam / kṣaye'bhighāte dāhe ca vātapitte ca taddhitam // car_1,27.127 tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam / parūṣakaṃ madhūkaṃ ca vātapitte ca śasyate // car_1,27.128 madhuraṃ bṛṃhaṇaṃ balyam āmrātaṃ tarpaṇaṃ guru / sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati // car_1,27.129 tālaśasyāni siddhāni nārikelaphalāni ca / bṛṃhaṇasnigdhaśītāni balyāni madhurāṇi ca // car_1,27.130 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam / pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam // car_1,27.131 amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca / pittaśleṣmaprakopīṇi karkandhunikucānyapi // car_1,27.132 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam / bṛṃhaṇaṃ jīryati kṣipraṃ nātidoṣalamārukam // car_1,27.133 dvividhaṃ śītamuṣṇaṃ ca madhuraṃ cāmlameva ca / guru pārāvataṃ jñeyamarucyatyagnināśanam // car_1,27.134 bhavyādalpāntaraguṇaṃ kāśmaryaphalamucyate / tathaivālpāntaraguṇaṃ tūdam amlaṃ parūṣakāt // car_1,27.135 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam / kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam // car_1,27.136 madhurāmlakaṣāyatvātsaugandhyācca rucipradam / paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi gurvapi // car_1,27.137 bilvaṃ tu durjaraṃ pakvaṃ doṣalaṃ pūtimārutam / snigdhoṣṇatīkṣṇaṃ tadbālaṃ dīpanaṃ kaphavātajit // car_1,27.138 raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam / pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam // car_1,27.139 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam / jāmbavaṃ kaphapittaghnaṃ grāhi vātakaraṃ param // car_1,27.140 badaraṃ madhuraṃ snigdhaṃ bhedanaṃ vātapittajit / tacchuṣkaṃ kaphavātaghnaṃ pitte na ca virudhyate // car_1,27.141 kaṣāyamadhuraṃ śītaṃ grāhi simbitikāphalam / gāṅgerukī karīraṃ ca bimbī todanadhanvanam // car_1,27.142 madhuraṃ sakaṣāyaṃ ca śītaṃ pittakaphāpaham / sampakvaṃ panasaṃ mocaṃ rājādanaphalāni ca // car_1,27.143 svādūni sakaṣāyāṇi snigdhaśītagurūṇi ca / kaṣāyaviśadatvācca saugandhyācca rucipradam // car_1,27.144 avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam / nīpaṃ śatāhvakaṃ pīlu tṛṇaśūnyaṃ vikaṅkatam // car_1,27.145 prācīnāmalakaṃ caiva doṣaghnaṃ garahāri ca / aiṅgudaṃ tiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit // car_1,27.146 tindukaṃ kaphapittaghnaṃ kaṣāyaṃ madhuraṃ laghu / vidyād āmalake sarvān rasāṃllavaṇavarjitān // car_1,27.147 rūkṣaṃ svādu kaṣāyaṃ kaphapittaharaṃ param / rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam // car_1,27.148 svarabhedakaphotkledapittarogavināśanam / amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam // car_1,27.149 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca / rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam // car_1,27.150 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam / vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate // car_1,27.151 amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ / guṇais tair eva saṃyuktaṃ bhedanaṃ tv amlavetasam // car_1,27.152 śūle 'rucau vibandhe ca mande 'gnau madyaviplave / hikkāśvāse ca kāse ca vamyāṃ varcogadeṣu ca // car_1,27.153 vātaśleṣmasamuttheṣu sarveṣvevopadiśyate / kesaraṃ mātuluṅgasya laghu śeṣamato'nyathā // car_1,27.154 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ / karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ // car_1,27.155 madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam / durjaraṃ vātaśamanaṃ nāgaraṅgaphalaṃ guru // car_1,27.156 vātāmābhiṣukākṣoṭamukūlakanikocakāḥ / gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ // car_1,27.157 vātaghnā bṛṃhaṇā vṛṣyāḥ kaphapittābhivardhanāḥ / priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ // car_1,27.158 śleṣmalaṃ madhuraṃ śītaṃ śleṣmātakaphalaṃ guru / śleṣmalaṃ guru viṣṭambhi cāṅkoṭaphalamagnijit // car_1,27.159 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam / viṣṭambhayati kārañjaṃ vātaśleṣmāvirodhi ca // car_1,27.160 āmrātakaṃ dantaśaṭham amlaṃ sakaramardakam / raktapittakaraṃ vidyādairāvatakam eva ca // car_1,27.161 vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam / vātalaṃ kaphapittaghnaṃ vidyātparpaṭakīphalam // car_1,27.162 pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣikīphalam / madhurāṇyamlapākīni pittaśleṣmaharāṇi ca // car_1,27.163 aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca / kaṣāyamadhurāmlāni vātalāni gurūṇi ca // car_1,27.164 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam / pañcamaḥ phalavargo 'yamuktaḥ prāyopayogikaḥ // car_1,27.165 [{āyurvedadīpikā} phalānāmapi keṣāṃcicchākavad upayogāt phalavargam āha // 1 mṛdvīkāgre 'bhidhīyate śreṣṭhaguṇatvāt // 2 phalgu audumbaram // 3 madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam // 4 parūṣakaṃ ceha madhuraparūṣakaṃ jñeyam // 5 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt // 6 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate // 7 siddhāni pakvāni tena pakvatālasya grahaṇam // 8 bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti // 9 ārukaṃ kārttikeyapure prasiddham // 10 karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati // 11 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti // 12 pārāvataḥ kāmarūpaprasiddhaḥ // 13 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam // 14 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam // 15 ṭaṅkaṃ kāśmīraprasiddham // 16 siddham iti kālavaśāt pakvam // 17 kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt // 18 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati // 19 gāṅgerukaṃ nāgabalāphalam // 20 karīro marujo drumaḥ // 21 todanaṃ dhanvanabhedaḥ // 22 rājādanaṃ kṣīrī // 23 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati // 24 nīpaṃ kadambakam // 25 śatāhvakaphalaṃ seha iti khyātam // 26 pīlu auttarāpathikam // 27 tṛṇaśūnyaṃ ketakīphalam // 28 prācīnāmalakaṃ pānīyāmalakam // 29 tindukaṃ kenduḥ // 30 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca // 31 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham iti // 32 vṛkṣāmlaṃ mahārdrakam // 33 amlikā tintiḍī // 34 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam // 35 vātāmādaya auttarāpathikāḥ // 36 priyālo'yaṃ magadhaprasiddhaḥ // 37 dantaśaṭhaḥ jambīraḥ kecid amloṭaṃ vadanti // 38 ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam // 39 karamardaṃ dvividhaṃ grāmajaṃ vanajaṃ ca // 40 airāvatam amlātakaṃ kiṃvā nāgaraṅgam // 41 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ // 42 ākṣikī latā tasyāḥ phalam ākṣikam // 43 anupāki anuyā iti khyātā // 44 agnisamam iti sphoṭādijanakatvāt // 45] rocanaṃ dīpanaṃ vṛṣyam ārdrakaṃ viśvabheṣajam / vātaśleṣmavibandheṣu rasastasyopadiśyate // car_1,27.166 rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ / jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ // car_1,27.167 bālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ mārutāpaham / snigdhasiddhaṃ viśuṣkaṃ tu mūlakaṃ kaphavātajit // car_1,27.168 hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ / pittakṛtkaphavātaghnaḥ surasaḥ pūtigandhahā // car_1,27.169 yavānī cārjakaścaiva śigruśāleyamṛṣṭakam / hṛdyāny āsvādanīyāni pittamutkleśayanti ca // car_1,27.170 gaṇḍīro jalapippalyastumbaruḥ śṛṅgaverikā / tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca // car_1,27.171 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ / kharāhvā kaphavātaghnī vastirogarujāpahā // car_1,27.172 dhānyakaṃ cājagandhā ca sumukhaśceti rocanāḥ / sugandhā nātikaṭukā doṣānutkleśayanti ca // car_1,27.173 grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ / svedane'bhyavahāre ca yojayet tam apittinām // car_1,27.174 śleṣmalo mārutaghnaśca palāṇḍurna ca pittanut / āhārayogī balyaśca gururvṛṣyo'tha rocanaḥ // car_1,27.175 krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ / snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ // car_1,27.176 śuṣkāṇi kaphavātaghnāny etāny eṣāṃ phalāni ca / haritānāmayaṃ caiṣa ṣaṣṭho vargaḥ samāpyate // car_1,27.177 [{āyurvedadīpikā} haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt // 1 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati // 2 jambīraḥ parṇāsabhedaḥ jambīraphalaṃ sugandhi // 3 bālaṃ doṣaharamiti taruṇāvasthāyāmavyaktarasāyāṃ tridoṣaharam // 4 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva // 5 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca // 6 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham // 7 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti // 8 arjakaḥ śvetaparṇāsaḥ // 9 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā // 10 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ // 11 jalapippalī jale pippalyākārā bhavati // 12 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā // 13 kustumburusamākṛtyā tumburūṇi vadanti ca iti // 14 bhūstṛṇo gandhatṛṇaḥ // 15 kharāhvā kṛṣṇajīrakam // 16 ajagandhā vanayavānī // 17 sumukhaḥ parṇāsabhedaḥ // 18 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati // 19 gṛñjanakaḥ svalpanālapattraḥ palāṇḍur eva // 20 etānīti haritavargoktāni // 21 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam // 22] carakasaṃhitā, sūtrasthāna, 28 [vividhāśitapītīya] athāto vividhāśitapītīyamadhyāyaṃ vyākhyāsyāmaḥ // car_1,28.1 iti ha smāha bhagavānātreyaḥ // car_1,28.2 [{āyurvedadīpikā} pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate // 1 iyam apyarthaparā saṃjñā // 2] vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca / dhātavo hi dhātvāhārāḥ prakṛtimanuvartante // car_1,28.3 [{āyurvedadīpikā} vividhamityādi // 1 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ // 2 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt // 3 antaragninā jāṭhareṇa vahninā saṃdhukṣitaṃ balaṃ yasya tenāntaragnisaṃdhukṣitabalena // 4 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ // 5 pañcāhāraguṇān svān svān pārthivādīn pacanti hi iti // 6 samyagvipacyamānam iti aśitādi // 7 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā // 8 kiṃviśiṣṭaṃ śarīram ityāha kālavad ityādi // 9 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ // 10 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt // 11 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati // 12 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam // 13 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ // 14 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti // 15 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi // 16 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ // 17] tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate / kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti / puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ / te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram / evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātordhātusāmyam anuvartayataḥ / nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva / svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante // car_1,28.4 [{āyurvedadīpikā} yo 'sau dhātūnāmāhārastamāha tatretyādi // 1 tatreti aśitādau // 2 rasaḥ kiṭṭaṃ cābhinivartata ityanvayaḥ // 3 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ // 4 kiṭṭam asārabhāgaḥ // 5 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi / kiṭṭamannasya viṇmūtraṃ rasasya tu kapho 'sṛjaḥ / pittaṃ māṃsasya svamalo malaḥ svedastu medasaḥ // 6 syāt kiṭṭaṃ keśalomāsthno majjñaḥ sneho'kṣiviṭ tvacām / iti // 7 ādigrahaṇād akṣisnehādi grāhyam // 8 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt // 9 prajananaṃ liṅgam // 10 rasapoṣyam āha puṣyanti tv ityādi // 11 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni // 12 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati // 13 śarīraṃ badhnātīti śarīrabandhaḥ snāyusirādibhiḥ // 14 ādigrahaṇād ārtavastanyādigrahaṇam // 15 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti // 16 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti // 17 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti // 18 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā / rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca / asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ // 19 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti // 20 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam // 21 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi // 22 evaṃ suśrutaharītavacane api vyākhyeye // 23 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa // 24 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt // 25 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam // 26 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt // 27 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi // 28 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa // 29 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā // 30 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate // 31 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva // 32 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt // 33 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti // 34 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi // 35 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti // 36 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā // 37 evam ityādau svapramāṇāvasthitāv iti anatiriktāv anyūnau ca // 38 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ // 39 samadhātor iti samarasādeḥ samasvedamūtrādeś ca // 40 nimittata ityādi // 41 nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti // 42 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ // 43 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva // 44 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti // 45 vṛddhamalānāṃ cikitsāntaram āha svamānetyādi // 46 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ // 47 vṛddhānāṃ malānāṃ cikitsāntaram āha śītoṣṇetyādi // 48 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati // 49 ādiśabdaś cātra luptanirdiṣṭaḥ tena snigdharūkṣādīnāmapi viparītaguṇānāṃ grahaṇam // 50 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam // 51 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam // 52] teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni / tāni yathāvibhāgena yathāsvaṃ dhātūnāpūrayanti / evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam / aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti / hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti // car_1,28.5 [{āyurvedadīpikā} ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati // 1 rasādīnāṃ yathāsvanāma srotomukhaṃ cāyanaṃ ca // 2 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ // 3 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati // 4 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ // 5 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam // 6 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti // 7 upasaṃharatyevam ityādi // 8 kathamaśitāderviruddhayoḥ śarīratadupaghātakarogayor utpāda ityāha hitāhitetyādi // 9 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ // 10] evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti // car_1,28.6 [{āyurvedadīpikā} dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ // 1 viśeṣātmakamiti viśeṣodbhavam // 2] tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti / tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ / ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ / na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti / tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate / sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate / śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni / ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti / eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa // car_1,28.7 [{āyurvedadīpikā} tannimittā iti hitāhāranimittāḥ // 1 na kevalamiti param // 2 rogaprakṛtaya iti rogakāraṇāni // 3 ahitāhāropayogina ityādi // 4 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam // 5 sadya iti tatkālam // 6 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt // 7 doṣavāniti vyādhijanakaḥ // 8 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi / tulyadoṣāṇīti tulyadoṣakarāṇi // 9 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat // 10 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi // 11 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante // 12 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam // 13 doṣatulyabalatāmāha sa eva doṣa ityādi // 14 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati // 15 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti // 16 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti // 17 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ // 18 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī // 19 marmopaghātīti prāṇāyatanavyatiriktakṣipratalahṛdayādimarmopaghātakārī // 20 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham // 21 kaṣṭatama iti bahuduḥkhakartṛtvenāsādhyatvena ca // 22 kṣiprakāritama iti āśuvikārakāritamaḥ // 23 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī // 24 vyādhyakṣamaśarīrāṇyāha śarīrāṇi cetyādi // 25 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi // 26 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ // 27 viparītānīti anatisthūlatvādiyuktāni // 28 vyādhisahānīti vyādhyutpādakapratibandhakāni // 29 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam // 30 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi // 31 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam // 32 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi // 33] tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ // car_1,28.8 [{āyurvedadīpikā} tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti // 1 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati // 2 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān // 3] aśraddhā cāruciś cāsyavairasyam arasajñatā / hṛllāso gauravaṃ tandrā sāṅgamardo jvaras tamaḥ // car_1,28.9 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā / nāśo'gnerayathākālaṃ valayaḥ palitāni ca // car_1,28.10 [{āyurvedadīpikā} aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ // 1 āsyavairasyam ucitādāsyarasādanyathātvam // 2 arasajñatā rasāpratipattiḥ // 3 sādaḥ aṅgāvasādaḥ // 4] rasapradoṣajā rogā vakṣyante raktadoṣajāḥ / kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ // car_1,28.11 gudameḍhrāsyapākaśca plīhā gulmo'tha vidradhiḥ / nīlikā kāmalā vyaṅgaḥ pipplavas tilakālakāḥ // car_1,28.12 dadruścarmadalaṃ śvitraṃ pāmā koṭhāsramaṇḍalam / [{āyurvedadīpikā} raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham // 1 tilakālakāḥ tilākṛtayaḥ // 2 asramaṇḍalaṃ lohitamaṇḍalam // 3] raktapradoṣājjāyante śṛṇu māṃsapradoṣajān // car_1,28.13 adhimāṃsārbudaṃ kaliṃ galaśālūkaśuṇḍike / pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ // car_1,28.14 [{āyurvedadīpikā} kīlaśabdenātrārśa ucyate // 1] vedyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe / ninditāni pramehāṇāṃ pūrvarūpāṇi yāni ca // car_1,28.15 [{āyurvedadīpikā} ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni // 1 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena // 2 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye // 3] adhyasthidantau dantāsthibhedaśūlaṃ vivarṇatā / keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ // car_1,28.16 [{āyurvedadīpikā} adhyasthidantaśabdena adhyasthyadhidantayorgrahaṇam / śūlam iti asthiśūlameva boddhavyam // 1] ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā / aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam // car_1,28.17 [{āyurvedadīpikā} rugityādi majjadoṣājjñeyam // 1 arūṃṣīti vraṇāni // 2] majjapradoṣāt śukrasya doṣāt klaibyam aharṣaṇam / rogi vā klībamalpāyur virūpaṃ vā prajāyate // car_1,28.18 na cāsya jāyate garbhaḥ patati prasravatyapi / śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram // car_1,28.19 [{āyurvedadīpikā} klaibyam iti dhvajānucchrāyaḥ // 1 aharṣaṇaṃ ca satyapi dhvajotthāne maithunāśaktiḥ // 2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena // 3] indriyāṇi samāśritya prakupyanti yadā malāḥ / upaghātopatāpābhyāṃ yojayantīndriyāṇi te // car_1,28.20 [{āyurvedadīpikā} upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam // 1] snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam / stambhasaṃkocakhallībhirgranthisphuraṇasuptibhiḥ // car_1,28.21 [{āyurvedadīpikā} kaṇḍarābhya iti saptamyarthe pañcamī // 1 khallī karapadāvamoṭanam // 2 granthiḥ snāyvādigranthireva // 3] malānāśritya kupitā bhedaśoṣapradūṣaṇam / doṣā malānāṃ kurvanti saṅgotsargāv atīva ca // car_1,28.22 [{āyurvedadīpikā} malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ // 1 saṃgotsargāv atīva ceti atīva saṅgaḥ apravṛttiḥ atyutsargastu atipravṛttiḥ // 2] vividhād aśitāt pītād ahitāllīḍhakhāditāt / bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ // car_1,28.23 teṣāmicchannanutpattiṃ seveta matimān sadā / hitānyevāśitādīni na syus tajjās tathāmayāḥ // car_1,28.24 rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanam auṣadham / vidhiśoṇitike 'dhyāye raktajānāṃ bhiṣagjitam // car_1,28.25 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca / aṣṭauninditike 'dhyāye medojānāṃ cikitsitam // car_1,28.26 asthyāśrayāṇāṃ vyādhīnāṃ pañcakarmāṇi bheṣajam / vastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca // car_1,28.27 majjaśukrasamutthānāmauṣadhaṃ svādutiktakam / annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā // car_1,28.28 śāntirindriyajānāṃ tu trimarmīye pravakṣyate / snāyvādijānāṃ praśamo vakṣyate vātarogike // car_1,28.29 navegāndhāraṇe 'dhyāye cikitsitasaṃgrahaḥ kṛtaḥ / malajānāṃ vikārāṇāṃ siddhiś coktā kvacitkvacit // car_1,28.30 [{āyurvedadīpikā} sampratyahitāhārajanitān doṣān darśayan yathākartavyam upadiśati vividhādityādi // 1 bhiṣagjitam uktam iti śeṣaḥ // 2 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham // 3 śuddhiriti vamanādinā // 4 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau // 5] vyāyāmād ūṣmaṇas taikṣṇyāddhitasyānavacāraṇāt / koṣṭhācchākhā malā yānti drutatvānmarutasya ca // car_1,28.31 tatrasthāśca vilambante kadācin na samīritāḥ / nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ // car_1,28.32 [{āyurvedadīpikā} samprati rasādīnāṃ śākhārūpatvāt koṣṭhāśrayiṇo doṣā yathā śākhāṃ yānti tad āha vyāyāmetyādi // 1 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam // 2 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu // 3 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi // 4 vilambante kadācid iti kadācidvyādhikaraṇe vilambaṃ kurvanti // 5 kuto vilambanta ityāha na samīritāḥ // 6 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā // 7 atraiva hetumāha bhūya ityādi // 8 yasmādbhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi // 9] vṛddhyā viṣyandanāt pākāt srotomukhaviśodhanāt / śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt // car_1,28.33 [{āyurvedadīpikā} samprati śākhābhyaḥ koṣṭhāgamanahetuṃ doṣāṇām āha vṛddhyetyādi // 1 viṣyandanāditi vilayanāt vilīnaśca dravatvādeva koṣṭhe nimnaṃ yāti // 2 pākāditi pakvo doṣo 'baddhatvenaiva nimnaṃ koṣṭhaṃ yāti // 3 srotomukhaviśodhanāditi avarodhakāpagamāt // 4 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti // 5] ajātānāmanutpattau jātānāṃ vinivṛttaye / rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret // car_1,28.34 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ / jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ // car_1,28.35 [{āyurvedadīpikā} idānīṃ saṃkṣepeṇākhilavyādhipratīkāraṃ sūtrayati ajātānāmityādi // 1 yo vidhirdṛṣṭa iti kṛtsne tantre // 2 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi // 3 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ // 4] hitamevānurudhyante praparīkṣya parīkṣakāḥ / rajomohāvṛtātmānaḥ priyameva tu laukikāḥ // car_1,28.36 śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtir hitaniṣevaṇam / vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam // car_1,28.37 laukikaṃ nāśrayantyete guṇā moharajaḥśritam / tanmūlā bahavo yanti rogāḥ śārīramānasāḥ // car_1,28.38 [{āyurvedadīpikā} hitameveti āyativiśuddham eva tadātve duḥkhakaram api // 1 priyameveti tadātve sukhakaram āyativiruddham // 2 laukikā aparīkṣakāḥ // 3 parīkṣakaṃ stauti śrutam ityādi // 4 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti // 5 tanmūlā iti rajastamomūlāḥ // 6] prajñāparādhāddhyahitānarthān pañca niṣevate / saṃdhārayati vegāṃśca sevate sāhasāni ca // car_1,28.39 tadātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate / rajyate na tu vijñātā vijñāne hy amalīkṛte // car_1,28.40 [{āyurvedadīpikā} yathā aparīkṣake rajastamomūlā rogā bhavanti tadāha prajñāparādhād ityādi // 1 ahitārthasevādi ca rogaṃ karotīti bhāvaḥ // 2 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam // 3 vijñāteti parīkṣakaḥ // 4] na rāgānnāpyavijñānād āhārān upayojayet / parīkṣya hitamaśnīyāddeho hy āhārasaṃbhavaḥ // car_1,28.41 [{āyurvedadīpikā} na rāgād ityādi // 1 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate // 2] āharasya vidhāv aṣṭau viśeṣā hetusaṃjñakāḥ / śubhāśubhasamutpattau tān parīkṣya prayojayet // car_1,28.42 [{āyurvedadīpikā} kathamāhāraḥ parīkṣya ityāha āhārasyetyādi // 1 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi // 2 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam // 3] parihāryāṇyapathyāni sadā pariharannaraḥ / bhavatyanṛṇatāṃ prāptaḥ sādhūnām iha paṇḍitaḥ // car_1,28.43 yattu rogasamutthānamaśakyamiha kenacit / parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ // car_1,28.44 [{āyurvedadīpikā} nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi // 1 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati // 2 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi // 3 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ // 4 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ // 5] āhārasaṃbhavaṃ yastu rogāścāhārasaṃbhavāḥ / hitāhitaviśeṣāṃś ca viśeṣaḥ sukhaduḥkhayoḥ // car_1,28.45 sahatve cāsahatve ca duḥkhānāṃ dehasattvayoḥ / viśeṣo rogasaṃghāś ca dhātujā ye pṛthakpṛthak // car_1,28.46 teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca / doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca // car_1,28.47 prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat / vividhāśitapītīye tat sarvaṃ saṃprakāśitam // car_1,28.48 ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṃśo'dhyāyaḥ // car_1,28.49 [{āyurvedadīpikā} saṃgrahe vastviti śarīram // 1 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati // 2] carakasaṃhitā, nidānasthāna, 7 athāta unmādanidānaṃ vyākhyāsyāmaḥ // car_2,7.1 iti ha smāha bhagavān ātreyaḥ // car_2,7.2 iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ // car_2,7.3 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam // car_2,7.4 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt // car_2,7.5 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti // car_2,7.6 tato 'nantaram evam unmādābhinirvṛttir eva / tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti / amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti / sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti / tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ // car_2,7.7 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti // car_2,7.8 bhavati cātra unmādān doṣajān sādhyān sādhayed bhiṣaguttamaḥ / anena vidhiyuktena karmaṇā yatprakīrtitam // car_2,7.9 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate / kecit punaḥ pūrvakṛtaṃ karmāpraśastam icchanti tasya nimittam / tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ / prajñāparādhād dhy ayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyānavamatyāhitāny ācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam // car_2,7.10 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyāvalavapuṣām upanaptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ // car_2,7.11 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ // car_2,7.12 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ // car_2,7.13 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣv antareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ity abhighātakālā vyākhyātā bhavanti // car_2,7.14 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti / teṣāṃ taṃ prayojanaviśeṣam unmattācāraviśeṣalakṣaṇair vidyāt / carakasaṃhitā, vimānasthāna, 1 [rasavimāna] athāto rasavimānaṃ vyākhyāsyāmaḥ // car_3,1.1 iti ha smāha bhagavānātreyaḥ // car_3,1.2 [{āyurvedadīpikā} nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte // 1 tatrāpi ca doṣabheṣajayoḥ prādhānyāt tadviśeṣajñāpakaṃ rasavimānaṃ prathamaṃ brūte // 2 imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati // 3 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam // 4 rasavimānam adhikṛtya kṛto 'dhyāyo rasavimānam // 5] iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ / na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati / tasmād doṣādimānajñānārthaṃ vimānasthānam upadekṣyāmo 'gniveśa // car_3,1.3 [{āyurvedadīpikā} iha khalv ityādinā sthānasambandham āha // 1 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati // 2 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ // 3 anupraviśyeti buddhvā // 4 doṣādayaḥ sūtrasthāna eva prapañcitāḥ // 5 mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi // 6 kriyāyā iti cikitsāyāḥ // 7] tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante // car_3,1.4 [{āyurvedadīpikā} adhyāyārthaṃ vaktuṃ pratijānīte tatrādāv ityādi // 1 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau // 2 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ // 3 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati // 4 yāpayantīti sāmyenāvasthāpayanti // 5 mithyāśabda ihāyogātiyogamithyāyogeṣu vartate // 6] doṣāḥ punas trayo vātapittaśleṣmāṇaḥ / te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti // car_3,1.5 [{āyurvedadīpikā} doṣā iti śarīradoṣāḥ // 1 punaḥśabdo mānasadoṣaṃ vyāvartayati // 2] tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti / tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti // car_3,1.6 [{āyurvedadīpikā} rasānāmasaṃsṛṣṭānāṃ karmāha tatretyādi // 1 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati // 2 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ // 3 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam // 4 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ // 5 evaṃ pittaśleṣmaṇorapi enadenaṃ śabdayos tātparyaṃ darśayati // 6] rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti / etadvyavasthāhetoḥ ṣaṭtvam upadiśyate rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ tritvaṃ ca doṣāṇām // car_3,1.7 [{āyurvedadīpikā} atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi // 1 saṃnipāte iti antaḥśarīramelake // 2 tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati // 3 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre // 4 abhyasyamānā iti na sakṛd upayujyamānāḥ // 5 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi // 6 vyavastheti rasadoṣasaṃsargaprapañcasaṃkṣepaḥ // 7 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam // 8] saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt // car_3,1.8 [{āyurvedadīpikā} rasadoṣasaṃsargaprapañcānabhidhāne hetumāha saṃsargetyādi // 1 yasmāt saṃsargabhedavistaro 'parisaṃkhyeyas tasmāt ṣaṭtvaṃ tritvaṃ cocyate // 2 vikalpabhedāparisaṃkhyeyatvād iti saṃsargavikalpasya bhedo vijātīyaprakāraḥ tasyāparisaṃkhyeyatvāt // 3 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati // 4 vacanaṃ hi rasās taratamābhyāṃ tāṃ saṃkhyām atipatanti hi iti // 5] tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet // car_3,1.9 [{āyurvedadīpikā} atha kathaṃ tarhi saṃsṛṣṭānāṃ rasānāṃ doṣāṇāṃ ca prabhāvo jñeya ityāha tatra khalvityādi // 1 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete // 2 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ // 3 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya // 4] na tv evaṃ khalu sarvatra / na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam // car_3,1.10 [{āyurvedadīpikā} ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti // 1 atraiva hetum āha na hītyādinādhyavasātuṃ śakyamityantena // 2 vikṛtiviṣamasamavetānām iti vikṛtisamavetānāṃ tathā viṣamasamavetānāṃ ceti vikṛtiviṣamasamavetānām // 3 samavetānāmiti militānāṃ rasānāṃ doṣāṇāṃ ca // 4 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti // 5 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate // 6 nānātmakānāmityādihetutrayaṃ tu vikṛtisamavāyaviṣamasamavāyayor evopalambhakam // 7 tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ // 8 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ // 9 kiṃvā nānātmakānāmiti nānāpramāṇānām // 10 evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ // 11 paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām // 12 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva // 13 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti // 14 doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti // 15 yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ // 16 sthānāntaragataścaiva vikārān kurute bahūn iti // 17 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam // 18 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt // 19 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ // 20 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam // 21 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti // 22] tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet // car_3,1.11 [{āyurvedadīpikā} atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi // 1 tathāyukte samudaya iti vikṛtiviṣamasamavāye // 2 samudayaprabhāvatattvam iti melakaprabhāvatattvam // 3 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ // 4 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān // 5 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti // 6 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam // 7 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti // 8 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva // 9 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva // 10 evamityādi tattadudāharaṇaṃ śāstraprasṛtam anusaraṇīyam // 11 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam // 12] tasmād rasaprabhāvataś ca dravyaprabhāvataś ca doṣaprabhāvataś ca vikāraprabhāvataś ca tattvamupadekṣyāmaḥ // car_3,1.12 [{āyurvedadīpikā} upasaṃharati tasmād ityādi // 1 tattvamiti rasādiprabhāvatattvam // 2 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt // 3 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam // 4 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau // 5 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau // 6 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ // 7] tatraiṣa rasaprabhāva upadiṣṭo bhavati / dravyaprabhāvaṃ punar upadekṣyāmaḥ / tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti // car_3,1.13 [{āyurvedadīpikā} saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi // 1 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ // 2 upadiṣṭo bhavatīti saṃkṣepeṇa kathito bhavati // 3 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti // 4 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ // 5 praśamanārthānīti praśamanaprayojanāni // 6] tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatamabhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam / sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca / madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca / yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam // car_3,1.14 [{āyurvedadīpikā} satatam abhyasyamānamiti avicchedenopayujyamānam // 1 viruddhaguṇa iti tailaguṇebhyo viparītaguṇaḥ // 2 viruddhaguṇasaṃnipāte iti viruddhaguṇayor melake // 3 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti // 4 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ // 5 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ // 6 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ // 7 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati // 8 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ // 9 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati // 10 evaṃ kaṣāyānurase madhuni ca samādhānaṃ vācyam // 11 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye // 12 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate // 13] atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti // car_3,1.15 [{āyurvedadīpikā} abhyasyadravyaṃ prabhāvodāharaṇārtham abhidhāyānabhyasyān āha athetyādi // 1 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati // 2] pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta // car_3,1.16 [{āyurvedadīpikā} kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca // 1 bheṣajābhimatāśca sadya iti chedaḥ // 2 sadya iti anabhyāse // 3 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ // 4 etadeva śubhāśubhakāritvaṃ darśayaty āpātabhadrā ityādinā // 5 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ // 6 doṣasaṃcayānubandho 'tyupayogo yāsāṃ tā doṣasaṃcayānubandhāḥ // 7 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi // 8 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi // 9 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī // 10 ayaṃ ca pippalyatiyoganiṣedho'pavādaṃ parityajya jñeyaḥ // 11 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati // 12 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate / anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate / satatamupayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam // 13] kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate / ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta // car_3,1.17 [{āyurvedadīpikā} hṛdayāpakartina iti hṛdayaparikartanarūpavedanāyuktāḥ // 1] lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate / tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati / ye hy enad grāmanagaranigamajanapadāḥ satatamupayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti / tadyathā vāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ te hi payasāpi saha lavaṇam aśnanti / ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt / tasmāllavaṇaṃ nātyupayuñjīta / ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti // car_3,1.18 [{āyurvedadīpikā} glāniḥ māṃsāpacayo harṣakṣayo vā // 1 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi // 2 ūṣarā iti lavaṇapradhānāḥ // 3 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva // 4 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi // 5 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ // 6] tasmātteṣāṃ tatsātmyataḥ krameṇāpagamanaṃ śreyaḥ / sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṃ vā bhavati // car_3,1.19 [{āyurvedadīpikā} teṣāmiti atikṣāralavaṇasātmyānām // 1 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt // 2 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa // 3 iha ca sātmyaśabdenaukasātmyam abhipretam // 4 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā // 5] sātmyaṃ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ / tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca / tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham / tatrāvaramadhyābhyāṃ sātmyābhyāṃ krameṇaiva pravaram upapādayet sātmyam / sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta // car_3,1.20 [{āyurvedadīpikā} sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ // 1 okāditi abhyāsāt // 2 upaśayārtha iti upaśayaśabdābhidheya ityarthaḥ // 3 taditi okasātmyam // 4 trividhamiti pravarāvaramadhyabhedena // 5 saptavidhaṃ tu ekaikarasena ṣaṭ saṃsṛṣṭarasopayogāccaikam evaṃ saptavidham // 6 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante // 7 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam // 8 avaramadhyamābhyāṃ lakṣitaḥ puruṣaḥ // 9 pravaramiti sarvarasam // 10 sātmyamupapādayet abhyased ityarthaḥ // 11 krameṇeti yathoktābhyāsakrameṇa // 12 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi // 13 abhisamīkṣyeti hitāhitatvena vicārya // 14 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ // 15] tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti // car_3,1.21 [{āyurvedadīpikā} āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni // 1 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ // 2 upayoktā aṣṭamo yeṣāṃ tānyupayoktraṣṭamāni // 3] tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca / [{āyurvedadīpikā} uktāni prakṛtyādinā vibhajate tatretyādinā // 1 svābhāvika iti saṃskārādyakṛtaḥ // 2 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam // 3] karaṇaṃ punaḥ svābhāvikānāṃ dravyāṇām abhisaṃskāraḥ / saṃskāro hi guṇāntarādhānam ucyate / te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante / [{āyurvedadīpikā} dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati // 1 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate // 2 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ // 3 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate // 4 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti // 5 deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau // 6 vāsanena guṇādhānaṃ yathāpām utpalādivāsanena sugandhānukaraṇam // 7 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati // 8 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi // 9 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau // 10 ādigrahaṇāt peṣaṇābhimantraṇādi gṛhyate // 11 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate // 12 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt // 13 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi // 14 ete hi yāvaddravyabhāvina eva guṇāḥ // 15 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ // 16 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati // 17 guṇāntaropadhānād vā iti // 18 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva // 19] saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ / [{āyurvedadīpikā} saṃyogam āha saṃyogas tv ityādi // 1 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ // 2 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ // 3 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati // 4 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam // 5] rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ / tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām / sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate / [{āyurvedadīpikā} rāśiḥ pramāṇam // 1 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham // 2 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati // 3 sarvagrahaṃ vivṛṇoti tatretyādi // 4 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam // 5 parigrahaṃ vivṛṇoti parigrahaḥ punar ityādi // 6 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam // 7 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ // 8 etadeva śabdavyutpattyā darśayati sarvasya hītyādi // 9 sarvata iti pratyekāvayavata ityarthaḥ // 10] deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe / [{āyurvedadīpikā} deśaṃ vibhajate deśa ityādi // 1 sthānagrahaṇenāhāradravyasya tathā bhoktuśca sthānaṃ darśayati // 2 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati // 3 tatrotpattyā himavati jātaṃ guṇavadbhavati marau jātaṃ laghu bhavati ityādi // 4 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate // 5 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi // 6 okasātmyaṃ tu upayoktṛgrahaṇena gṛhītam // 7] kālo hi nityagaś cāvasthikaśca tatrāvasthiko vikāramapekṣate nityagastu ṛtusātmyāpekṣaḥ / [{āyurvedadīpikā} nityaga iti ahorātrādirūpaḥ // 1 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ // 2 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ // 3 ṛtusātmyaṃ hi ṛtumapekṣata iti ṛtusātmyāpekṣaḥ // 4] upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ / [{āyurvedadīpikā} evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ // 1 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ // 2] upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam / ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti // car_3,1.22 [{āyurvedadīpikā} yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati // 1] eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit // car_3,1.23 [{āyurvedadīpikā} eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam // 1 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ // 2 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ // 3 deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam // 4 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam // 5 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ // 6 priyamiti tadātvamātrapriyam // 7 ahitamityasya vivaraṇamasukhodarkam iti // 8 asukhaṃ duḥkharūpam udarka uttarakālīnaṃ phalaṃ yasya sa tathā // 9 anyadveti bheṣajavihārādi // 10] tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak // car_3,1.24 [{āyurvedadīpikā} tatretyādau idamiti vakṣyamāṇam // 1 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam // 2 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati // 3 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā // 4 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ // 5 uṣṇamityādau samyagiti chedaḥ // 6] tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt / snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt / [{āyurvedadīpikā} tasyeti uṣṇādiguṇayuktasyānnasya // 1 sādguṇyamiti praśastaguṇayogitām // 2 parihrāsayatīti bhinnasaṃghātaṃ karoti // 3] mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt / [{āyurvedadīpikā} mātrāvaditi praśaṃsāyāṃ matup tena praśastamātram ityarthaḥ // 1 apīḍayaditi anatimātratvena svasthānasthitaṃ sadvātādīn sthānāpīḍanād aprakopayat // 2 gudam anuparyetīti pariṇataṃ sadanurūpatayā niḥsaratītyarthaḥ // 3 ūṣmāṇaṃ vahnim // 4] jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt / [{āyurvedadīpikā} pūrvasyeti dināntarakṛtasya // 1 apariṇatam iti asamyagjātam // 2 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena // 3 svasthānastheṣu doṣeṣvityādi jīrṇāhārasya lakṣaṇam // 4] vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt / [{āyurvedadīpikā} viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ // 1] iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt / [{āyurvedadīpikā} manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ // 1 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati // 2] nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt / [{āyurvedadīpikā} utsnehanam unmārgagamanam // 1 avasādanam avasādaḥ // 2 apratiṣṭhānaṃ hṛdayasthatvena koṣṭhāpraveśaḥ // 3 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti // 4 tatra doṣānupalabdhyā sadoṣasyaiva bhakṣaṇaṃ sādguṇyānupalabdhyā ca prītyabhāvaḥ // 5] nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt / [{āyurvedadīpikā} viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ // 1] ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta / [{āyurvedadīpikā} ya evātidrutam aśnato doṣā iti utsnehanādayaḥ // 1] ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti // car_3,1.25 [{āyurvedadīpikā} nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati // 1 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati // 2] rasān dravyāṇi doṣāṃśca vikārāṃśca prabhāvataḥ / veda yo deśakālau ca śarīraṃ ca sa no bhiṣak // car_3,1.26 [{āyurvedadīpikā} adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi / sa no bhiṣagiti no 'smākaṃ saṃmata ityarthaḥ // 1] vimānārtho rasadravyadoṣarogāḥ prabhāvataḥ / dravyāṇi nātisevyāni trividhaṃ sātmyameva ca // car_3,1.27 āhārāyatanānyaṣṭau bhojyasādguṇyameva ca / vimāne rasasaṃkhyāte sarvametatprakāśitam // car_3,1.28 ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo'dhyāyaḥ // car_3,1.29 [{āyurvedadīpikā} doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu // 1 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam // 2] carakasaṃhitā, śārīrasthāna, 1 athātaḥ katidhāpuruṣīyaṃ śārīraṃ vyākhyāsyāmaḥ // car_5,1.1 iti ha smāha bhagavān ātreyaḥ // car_5,1.2 katidhā puruṣo dhīman dhātubhedena bhidyate / puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ // car_5,1.3 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ / prakṛtiḥ kā vikārāḥ ke kiṃ liṅgaṃ puruṣasya ca // car_5,1.4 niṣkriyaṃ ca svatantraṃ ca vaśinaṃ sarvagaṃ vibhum / vadanty ātmānam ātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā // car_5,1.5 niṣkriyasya kriyā tasya bhagavan vidyate katham / svatantraś ced aniṣṭāsu kathaṃ yoniṣu jāyate // car_5,1.6 vaśī yady asukhaiḥ kasmād bhāvair ākramyate balāt / sarvāḥ sarvagatatvāc ca vedanāḥ kiṃ na vetti saḥ // car_5,1.7 na paśyati vibhuḥ kasmāc chailakuḍyatiraskṛtam / kṣetrajñaḥ kṣetram athavā kiṃ pūrvam iti saṃśayaḥ // car_5,1.8 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate / kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syād aśāśvataḥ // car_5,1.9 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate / syāt kathaṃ cāvikārasya viśeṣo vedanākṛtaḥ // car_5,1.10 atha cārtasya bhagavaṃs tisṛṇāṃ kāṃ cikitsati / atītāṃ vedanāṃ vaidyo vartamānāṃ bhaviṣyatīm // car_5,1.11 bhaviṣyantyā asaṃprāptir atītāyā anāgamaḥ / sāṃpratikyā api sthānaṃ nāsty arteḥ saṃśayo hy ataḥ // car_5,1.12 kāraṇaṃ vedanānāṃ kiṃ kim adhiṣṭhānam ucyate / kva caitā vedanāḥ sarvā nivṛttiṃ yānty aśeṣataḥ // car_5,1.13 sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ / ekaḥ praśānto bhūtātmā kair liṅgair upalabhyate // car_5,1.14 ity agniveśasya vacaḥ śrutvā matimatāṃ varaḥ / sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ // car_5,1.15 khādayaś cetanāṣaṣṭhā dhātavaḥ puruṣaḥ smṛtaḥ / cetanādhātur apy ekaḥ smṛtaḥ puruṣasaṃjñakaḥ // car_5,1.16 punaś ca dhātubhedena caturviṃśatikaḥ smṛtaḥ / mano daśendriyāṇy arthāḥ prakṛtiś cāṣṭadhātukī // car_5,1.17 lakṣaṇaṃ manaso jñānasyābhāvo bhāva eva ca / sati hy ātmendriyārthānāṃ sannikarṣe na vartate // car_5,1.18 vaivṛttyān manaso jñānaṃ sānnidhyāt tac ca vartate / aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau // car_5,1.19 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca / yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam // car_5,1.20 indriyābhigrahaḥ karma manasaḥ svasya nigrahaḥ / ūho vicāraś ca tataḥ paraṃ buddhiḥ pravartate // car_5,1.21 [{āyurvedadīpikā} manoguṇamabhidhāya manoviṣayamāha cintyamityādi // 1 cintyaṃ kartavyatayā akartavyatayā vā yanmanasā cintyate // 2 vicāryam upapattyanupapattibhyāṃ yadvimṛśyate // 3 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti // 4 dhyeyaṃ bhāvanājñānaviṣayam // 5 saṃkalpyaṃ guṇavattayā doṣavattayā vāvadhāraṇāviṣayam // 6 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ // 7 manaso jñeyamiti indriyanirapekṣamanogrāhyam // 8 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ // 9 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ // 10 manoviṣayamabhidhāya manaḥkarmāha indriyetyādi // 11 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke // 12 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate // 13 niyantum ahitād arthād dhṛtirhi niyamātmikā iti // 14 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ // 15 manaḥkarmāntaram āha ūho vicāraś ceti // 16 atroha ālocanajñānaṃ nirvikalpakam vicāro heyopādeyatayā vikalpanam // 17 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam // 18 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ // 19 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ // 20 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt // 21 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi iti // 22 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ // 23 ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ // 24 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate // 25 buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati // 26 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // 27] indriyeṇendriyārtho hi samanaskena gṛhyate / kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā // car_5,1.22 jāyate viṣaye tatra yā buddhirniścayātmikā / vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam // car_5,1.23 [{āyurvedadīpikā} etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi // 1 gṛhyate iti ūhamātreṇa nirvikalpena gṛhyate // 2 guṇata iti upādeyatayā // 3 doṣata iti heyatayā // 4 buddhyadhyavasāyaṃ vivṛṇoti jāyata ityādi // 5 viṣaye tatreti manasā kalpite viṣaye // 6 niścayātmiketi sthirasvarūpā adhyavasāyarūpetyarthaḥ // 7 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat // 8 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati // 9] ekaikādhikayuktāni khādīnāmindriyāṇi tu / pañca karmānumeyāni yebhyo buddhiḥ pravartate // car_5,1.24 [{āyurvedadīpikā} mano'bhidhāyendriyāṇyabhidhatte tatrāpi jyāyastvād buddhīndriyāṇi prāgāha ekaiketyādi // 1 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati // 2 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi // 3 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati // 4 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam // 5] hastau pādau gudopasthaṃ vāgindriyamathāpi ca / karmendriyāṇi pañcaiva pādau gamanakarmaṇi // car_5,1.25 pāyūpasthaṃ visargārthaṃ hastau grahaṇadhāraṇe / jihvāvāgindriyaṃ vāk ca satyā jyotistamo'nṛtā // car_5,1.26 [{āyurvedadīpikā} atha karmendriyāṇyāha hastāv ityādi // 1 hastāv ekaṃ pādau caikamindriyamekarūpakarmakartṛtayā // 2 gudopasthaṃ caikaikam // 3 vāca upādānahānārthaṃ bhedamāha vāk cetyādi // 4 jyotiriva jyotiḥ dharmakartṛtvenobhayalokaprakāśakāritvāt etadviparyayeṇa tamaḥ anṛtā // 5] mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā / śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // car_5,1.27 [{āyurvedadīpikā} sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi // 1 śabdādayo yathāsaṃkhyaṃ khādīnāṃ naisargikā guṇā jñeyāḥ // 2 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva // 3 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam // 4] teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare / pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ // car_5,1.28 [{āyurvedadīpikā} naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi // 1 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ // 2 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti // 3 yathā yathā ca paratvaṃ tathā tathā ca guṇavṛddhir yathāsaṃkhyam // 4 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi // 5 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate // 6 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam // 7 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ // 8] kharadravacaloṣṇatvaṃ bhūjalānilatejasām / ākāśasyāpratīghāto dṛṣṭaṃ liṅgaṃ yathākramam // car_5,1.29 lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram / sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ // car_5,1.30 [{āyurvedadīpikā} bhūtānām asādhāraṇaṃ lakṣaṇamāha kharetyādi // 1 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt // 2 sarvamevaitaditi kharatvādi // 3 sparśanendriyagocaramiti sparśanendriyajñeyam // 4 kathametatsarvaṃ sparśanendriyajñeyam ityāha sparśanetyādi // 5 saviparyaya iti sparśābhāva ityarthaḥ // 6 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam // 7 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva // 8 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni // 9 prakṛtivarge sūkṣmarūpāstanmātrā uktāḥ // 10 vacanaṃ hi tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ // 11 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni // 12] carakasaṃhitā, cikitsāsthāna, 1 [rasāyanādhyāya] athāto 'bhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // car_6,1.1 iti ha smāha bhagavānātreyaḥ // car_6,1.2 [{āyurvedadīpikā} pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate // 1 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati // 2 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam // 3 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate // 4] cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham / prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam // car_6,1.3 [{āyurvedadīpikā} tatrādau vyavahārārthaṃ sthānābhidheyasya bheṣajasya paryāyānāha cikitsitam ityādi // 1 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam // 2 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti // 3 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam // 4 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena // 5] vidyād bheṣajanāmāni bheṣajaṃ dvividhaṃ ca tat / svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut // car_6,1.4 [{āyurvedadīpikā} dvaividhyaṃ vivṛṇoti svasthasyetyādi // 1 kiṃciditi na sarvam // 2 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram // 3 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam // 4 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati // 5] abheṣajaṃ ca dvividhaṃ bādhanaṃ sānubādhanam / [{āyurvedadīpikā} bheṣajaprasaṅgād abheṣajadvaividhyam āha abheṣajam ityādi // 1 bādhanam iha tadātvamātrabādhakaṃ yathāsvalpam apathyam // 2 sānubādhanaṃ ca dīrghakālāvasthāyikuṣṭhādivikārakāri // 3] svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam // car_6,1.5 prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam / prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt // car_6,1.6 [{āyurvedadīpikā} dvividhaṃ bheṣajamuktaṃ vibhajate svasthasyetyādi // 1 tadvṛṣyaṃ tadrasāyanaṃ prāya iti chedaḥ // 2 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam // 3 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktameva rasāyanagrantheṣu // 4 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti // 5 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam // 6 prāyaḥśabdatātparyaṃ vivṛṇoti prāya ityādi // 7 viśeṣārtham iti bāhulyārtham ityarthaḥ // 8] dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ / prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param // car_6,1.7 vāksiddhiṃ praṇatiṃ kāntiṃ labhate nā rasāyanāt / lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam // car_6,1.8 [{āyurvedadīpikā} rasāyanakāryam āha dīrgham ityādi // 1 prabhādīnāṃ trayāṇām audaryaṃ yojanīyam // 2 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ // 3 praṇatiḥ lokavandyatā // 4 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante // 5] apatyasaṃtānakaraṃ yat sadyaḥ sampraharṣaṇam / vājīvātibalo yena yātyapratihataḥ striyaḥ // car_6,1.9 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate / jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate // car_6,1.10 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān / bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ // car_6,1.11 saṃtānamūlaṃ yeneha pretya cānantyamaśnute / yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat // car_6,1.12 [{āyurvedadīpikā} vājīkaraṇakāryam āhāpatyetyādi // 1 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ // 2 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate / virūpam api yoddhāraṃ bhṛtyamicchanti pārthivāḥ / vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ // 3 iti // 4 upacīyata iti puṣṭiṃ prāpnoti // 5 akṣayam ivākṣayam // 6 phalavad iti garbhajanakam // 7 caityo devatāyatanam // 8 arcyaḥ arcanīyaḥ // 9 ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ // 10] svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham / yadvyādhinirghātakaraṃ vakṣyate taccikitsite // car_6,1.13 cikitsitārtha etāvān vikārāṇāṃ yadauṣadham / rasāyanavidhiścāgre vājīkaraṇameva ca // car_6,1.14 [{āyurvedadīpikā} cikitsita iti jvarādicikitsite // 1 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi // 2 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ // 3 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi // 4 vidhiḥ vidhānaṃ rasāyanābhidhānam ityarthaḥ // 5 agre iti anantaram // 6 vājīkaraṇaṃ cāgre abhidhāsyate iti śeṣaḥ // 7] abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt / tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham // car_6,1.15 [{āyurvedadīpikā} abheṣajamapi pūrvoddiṣṭaṃ vivṛṇotyabheṣajamityādi // 1 viparītaṃ rogajananalakṣaṇārthakāri // 2] rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ / kuṭīprāveśikaṃ caiva vātātapikameva ca // car_6,1.16 kuṭīprāveśikasyādau vidhiḥ samupadekṣyate / nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām // car_6,1.17 nivāse nirbhaye śaste prāpyopakaraṇe pure / diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm // car_6,1.18 vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām / ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām // car_6,1.19 śabdādīnām aśastānām agamyāṃ strīvivarjitām / iṣṭopakaraṇopetāṃ sajjavaidyauṣadhadvijām // car_6,1.20 athodagayane śukle tithinakṣatrapūjite / muhūrtakaraṇopete praśaste kṛtavāpanaḥ // car_6,1.21 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ / vidhūya mānasāndoṣān maitrīṃ bhūteṣu cintayan // car_6,1.22 devatāḥ pūjayitvāgre dvijātīṃśca pradakṣiṇam / devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm // car_6,1.23 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ / rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam // car_6,1.24 [{āyurvedadīpikā} kuṭīpraveśena yat kriyate tat kuṭīprāveśikam // 1 vātātapasevayāpi yat kriyate tad vātātapikam // 2 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām // 3 sūkṣmalocanāmiti alpadvārajālakām // 4 śukle śuklapakṣe // 5 sajjā vaidyādayo yasyāṃ sā tathā // 6 tithinakṣatrapūjita iti śubhatithinakṣatrayogāt pūjite // 7 kṛtavāpana iti kṛtakṣauraḥ // 8 mānasān doṣāniti kāmakrodhādīn // 9 saṃśodhanair iti vamanavirecanāsthāpanaśirovirecanaiḥ // 10 sukhīti arogaḥ // 11 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ // 12 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati // 13] harītakīnāṃ cūrṇāni saindhavāmalake guḍam / vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam // car_6,1.25 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ / tena śuddhaśarīrāya kṛtasaṃsarjanāya ca // car_6,1.26 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā / saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ // car_6,1.27 śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret / vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet // car_6,1.28 [{āyurvedadīpikā} yāvakamiti yavānnam // 1 trirātrādivikalpatrayaṃ hīnamadhyottamaśuddhiviṣayam // 2] harītakīṃ pañcarasāmuṣṇāmalavaṇāṃ śivām / doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm // car_6,1.29 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām / sarvarogapraśamanīṃ buddhīndriyabalapradām // car_6,1.30 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam / arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram // car_6,1.31 hṛdrogaṃ saśirorogamatīsāramarocakam / kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam // car_6,1.32 kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn / śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam // car_6,1.33 srotovibandhān vividhān pralepaṃ hṛdayorasoḥ / smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī // car_6,1.34 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ / severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye // car_6,1.35 tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi / yānyuktāni harītakyā vīryasya tu viparyayaḥ // car_6,1.36 ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ / harītakīnāṃ śasyāni bhiṣagāmalakasya ca // car_6,1.37 [{āyurvedadīpikā} yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā // 1 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante // 2 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt // 3 sarvarogapraśamanīmiti saṃyogasaṃskārādinā // 4 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham // 5 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete // 6 abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayed iti // 7 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham // 8 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam // 9 śasyānīti asthirahitāni phalāni // 10] oṣadhīnāṃ parā bhūmir himavāñśailasattamaḥ / tasmātphalāni tajjāni grāhayetkālajāni tu // car_6,1.38 āpūrṇarasavīryāṇi kāle kāle yathāvidhi / ādityapavanacchāyāsalilaprīṇitāni ca // car_6,1.39 yāny ajagdhāny apūtīni nirvraṇānyagadāni ca / teṣāṃ prayogaṃ vakṣyāmi phalānāṃ karma cottamam // car_6,1.40 [{āyurvedadīpikā} yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam // 1 kāle kāle iti phalapākakāle ityarthaḥ // 2 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam // 3 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati // 4] pañcānāṃ pañcamūlānāṃ bhāgān daśapalonmitān / harītakīsahasraṃ ca triguṇāmalakaṃ navam // car_6,1.41 vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām / vidyādvidārigandhādyaṃ śvadaṃṣṭrāpañcamaṃ gaṇam // car_6,1.42 bilvāgnimanthaśyonākaṃ kāśmaryamatha pāṭalām / punarnavāṃ śūrpaparṇyau balām eraṇḍameva ca // car_6,1.43 jīvakarṣabhakau medāṃ jīvantīṃ saśatāvarīm / śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca // car_6,1.44 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet / bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi // car_6,1.45 daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam / harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca // car_6,1.46 tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ / vinīya tasminniryūhe cūrṇānīmāni dāpayet // car_6,1.47 maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca / mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā // car_6,1.48 madhukasya haridrāyā vacāyāḥ kanakasya ca / bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā // car_6,1.49 sitopalāsahasraṃ ca cūrṇitaṃ tulayādhikam / tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ // car_6,1.50 sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā / jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet // car_6,1.51 kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane / tiṣṭhet saṃmūrchitaṃ tasya mātrāṃ kāle prayojayet // car_6,1.52 yā noparundhyādāhāramekaṃ mātrā jarāṃ prati / ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate // car_6,1.53 vaikhānasā vālakhilyāstathā cānye tapodhanāḥ / rasāyanamidaṃ prāśya babhūvur amitāyuṣaḥ // car_6,1.54 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ / vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ // car_6,1.55 medhāsmṛtibalopetāś cirarātraṃ tapodhanāḥ / brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā // car_6,1.56 rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet / dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute // car_6,1.57 [{āyurvedadīpikā} pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti // 1 harītakīsahasramiti harītakīphalasahasram // 2 śūrpaparṇyau mudgamāṣaparṇyau // 3 vīrā jālaṃdharaṃ śākam // 4 kūrcanaṃ jarjarīkaraṇasādhanaṃ śilāputrakamusalādi // 5 vinīyeti prakṣipya // 6 plavaḥ kaivartamustakam // 7 kanakaṃ nāgakeśaram // 8 tvag guḍatvak // 9 audumbare iti tāmramaye // 10 snehārdhamiti sarpistailārdham // 11 ekam anaparāhṇikam āhāram // 12] yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet / tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti // car_6,1.58 idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam / bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ // car_6,1.59 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ / śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate // car_6,1.60 dharaṇīdharasāraśca vāyunā samavikramaḥ / sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam // car_6,1.61 [{āyurvedadīpikā} piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ // 1 svarasaparipītamiti svarasabhāvitam // 2 brahmasuvarcalādyauṣadhāny āyurvedasamutthānīye vakṣyamāṇāni // 3 yuvatiḥ navamālikā // 4 aṣṭamo bhāgo 'ṣṭabhāgaḥ // 5 kṣudraguḍākṛtim iti phāṇitākṛtim // 6 ardhakarṣavṛddhyeti ardhakarṣātprabhṛti vardhayet // 7 yathoktavidhineti kuṭīprāveśikena vidhinā // 8 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān // 9 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ // 10 aviṣamiti viṣam avikāri // 11] bilvo 'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalirbalā / parṇyaś catasraḥ pippalyaḥ śvadaṃṣṭrā bṛhatīdvayam // car_6,1.62 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru / abhayā cāmṛtā ṛddhir jīvakarṣabhakau śaṭī // car_6,1.63 mustaṃ punarnavā medā sailā candanamutpalam / vidārī vṛṣamūlāni kākolī kākanāsikā // car_6,1.64 eṣāṃ palonmitān bhāgāñśatāny āmalakasya ca / pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet // car_6,1.65 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam / taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ // car_6,1.66 paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak / matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet // car_6,1.67 ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet / catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā // car_6,1.68 palamekaṃ nidadhyācca tvagelāpattrakesarāt / ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ // car_6,1.69 kāsaśvāsaharaś caiva viśeṣeṇopadiśyate / kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ // car_6,1.70 svarakṣayam urorogaṃ hṛdrogaṃ vātaśoṇitam / pipāsāṃ śukrasthān doṣāṃścāpyapakarṣati // car_6,1.71 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam / asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā // car_6,1.72 medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām / strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam // car_6,1.73 rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt / jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya // car_6,1.74 [{āyurvedadīpikā} parṇyaś catasra iti śālaparṇī pṛśniparṇī mudgaparṇī māṣaparṇī ca // 1 tāmalakī bhūmyāmalakī // 2 kākanāsā nāsāphalā kākatuṇḍaka ityanye // 3 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati // 4 niṣkulamiti nirasthi // 5 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak // 6 matsyaṇḍikā khaṇḍasaṃhatiḥ // 7 atra ṣaṭpalatvena samayorapi madhusarpiṣor dravyāntarayuktatvenāviruddhatvam // 8] athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt / anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ // car_6,1.75 [{āyurvedadīpikā} kukūlakaḥ karīṣāgniḥ // 1 akulakānāmiti anasthnām // 2 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam // 3 palalaṃ tilacūrṇam // 4 bhakṣayediti vacanaṃ lehye'pi alpābhyavaharaṇamātrārthatvād upapannam // 5 anannabhugiti sarvathāhārāntarābhuk // 6 tasyānta iti etatprayogaparityāgakāle // 7 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ // 8 yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā // 9] harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt // car_6,1.76 [{āyurvedadīpikā} atra harītakyādau kṣīraśuklā kṣīravidārikā // 1 atra harītakyādikvāthasya tv eko bhāgaḥ kṣīrasyāṣṭau bhāgāḥ sarpiṣa eko bhāgaḥ // 2 kumbho droṇadvayam // 3 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti // 4] harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati // car_6,1.77 yathāmarāṇām amṛtaṃ yathā bhogavatāṃ sudhā / tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā // car_6,1.78 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca / jagmurvarṣasahasrāṇi rasāyanaparāḥ purā // car_6,1.79 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate / gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam // car_6,1.80 [{āyurvedadīpikā} amṛtavallī guḍūcī / somavalkaḥ viṭkhadiraḥ / kṣīrasarpiḥ kṣīrasamutthitasarpiḥ / ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam / amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte / brahma mokṣaḥ / mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate // 1] abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ / rasāyanānāṃ siddhānām āyur yair anuvartate // car_6,1.81 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ // car_6,1.82 [{āyurvedadīpikā} abhayetyādinā saṃdehanirāsārtham uktaprayogasaṃkhyāṃ darśayati / evamanyatrāpi saṃkhyāpraṇayanam ante jñeyam // 1] carakasaṃhitā, cikitsāsthāna, 2 [rasāyanādhyāye dvitīyaḥ pādaḥ] athātaḥ prāṇakāmīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // car_6,2.1 iti ha smāha bhagavān ātreyaḥ // car_6,2.2 [{āyurvedadīpikā} pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate // 1 prāṇakāmaśabdam adhikṛtya kṛtam iti prāṇakāmīyam // 2] prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam / anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca / sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti / tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca // car_6,2.3 [{āyurvedadīpikā} nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati // 1 tandrālakṣaṇaṃ tantrāntare / indriyārtheṣvasaṃvittir gauravaṃ jṛmbhaṇaṃ klamaḥ / nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti // 2 abaddhamāṃsam anibiḍamāṃsam // 3 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram // 4 evaṃjātīyaś ca pūrvanipātāniyamo 'pratibandhena carake'sti sa mayūravyaṃsakādipāṭhād draṣṭavyaḥ // 5 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti // 6 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi // 7 tilastu acūrṇitas tilaḥ palalaṃ tilacūrṇam // 8 atonimittamiti grāmyāhārādikāraṇakam // 9 śukraṃ na pravartata iti notpadyate śukramityarthaḥ // 10] āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt / asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti // car_6,2.4 bṛhaccharīraṃ girisārasāraṃ sthirendriyaṃ cātibalendriyaṃ ca / adhṛṣyamanyair atikāntarūpaṃ praśastipūjāsukhacittabhāk ca // car_6,2.5 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī / bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya // car_6,2.6 [{āyurvedadīpikā} ekaikaśaḥ śatapākam ityarthaḥ // 1 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati // 2 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt // 3 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati // 4 yathoktena vidhineti kuṭīprāveśikena // 5 girisāraḥ loham // 6] āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ / tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ / asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa // car_6,2.7 [{āyurvedadīpikā} palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate // 1 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati // 2 caturbhāgaḥ pādaḥ // 3 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ // 4] āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa // car_6,2.8 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ // car_6,2.9 [{āyurvedadīpikā} yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati // 1] yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa // car_6,2.10 [{āyurvedadīpikā} pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ // 1] dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt / saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa // car_6,2.11 [{āyurvedadīpikā} dhanvanīti jāṅgaladeśe / karṣaṇaṃ halādinā / anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni / tapasi māghe // 1 tapasye iti phālgune / cale sumuhūrta iti indre muhūrte / āmramātramiti palaparimāṇam // 2] balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ / svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam // car_6,2.12 [{āyurvedadīpikā} punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ // 1 nāgabalayā vyākhyātā iti nāgabalāvatteṣāmapi prayogaḥ // 2 balādīnāṃ svarasenaiva vidhānam // 3 nāgabalāvad bhojanādikaṃ jñeyam // 4 svarasālābhe 'nukalpam āha svarasānām ityādi // 5] bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ / pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya / tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ / prayogavidhānena sahasrapara eva bhallātakaprayogaḥ / jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ / tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa // car_6,2.13 [{āyurvedadīpikā} śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ // 1 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte // 2 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti // 3 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya // 4 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva // 5 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ // 6 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam // 7 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ // 8] bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa // car_6,2.14 [{āyurvedadīpikā} piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti // 1] bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa // car_6,2.15 [{āyurvedadīpikā} bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ // 1] bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati // car_6,2.16 [{āyurvedadīpikā} bhallātakasarpir ityādayo daśaprayogāḥ // 1 atra ca yathāyogyatayā bhallātakena sarpirādīnāṃ saṃskāraḥ saṃyogaśca jñeyaḥ // 2 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti // 3 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā // 4 lavaṇe saṃskārapakṣe hi lavaṇasamaṃ bhallātakam antardhūmadagdhaṃ grāhyam // 5 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti // 6 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ // 7] bhallātakāni tīkṣṇāni pākīnyagnisamāni ca / bhavantyamṛtakalpāni prayuktāni yathāvidhi // car_6,2.17 ete daśavidhāstveṣāṃ prayogāḥ parikīrtitāḥ / rogaprakṛtisātmyajñas tān prayogān prakalpayet // car_6,2.18 kaphajo na sa rogo'sti na vibandho'sti kaścana / yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam // car_6,2.19 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ / rasāyanaiḥ śivair etair babhūvur amitāyuṣaḥ // car_6,2.20 brāhmaṃ tapo brahmacaryamadhyātmadhyānameva ca / dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ // car_6,2.21 tasmādāyuḥprakarṣārthaṃ prāṇakāmaiḥ sukhārthibhiḥ / rasāyanavidhiḥ sevyo vidhivatsusamāhitaiḥ // car_6,2.22 [{āyurvedadīpikā} agnisamānīti dāhasphoṭakartṛtayā // 1 saṃbhṛtyeti niṣpādya // 2] rasāyanānāṃ saṃyogāḥ siddhā bhūtahitaiṣiṇā / nirdiṣṭāḥ prāṇakāmīye saptatriṃśanmaharṣiṇā // car_6,2.23 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ // car_6,2.24 [{āyurvedadīpikā} pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva // 1] carakasaṃhitā, cikitsāsthāna, 1 [rasāyanādhyāya], 3 [karapracitīya] athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // car_6,1.3.1 iti ha smāha bhagavānātreyaḥ // car_6,1.3.2 [{āyurvedadīpikā} āmalakarasāyanatvasāmyād anantaraṃ karapracitīya ucyate // 1] karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti // car_6,1.3.3 etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ / jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ // car_6,1.3.4 prayujya prayatā muktāḥ śramavyādhijarābhayāt / yāvad aicchaṃs tapastepus tatprabhāvānmahābalāḥ // car_6,1.3.5 idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam / jarāvyādhipraśamanaṃ buddhīndriyabalapradam // car_6,1.3.6 [{āyurvedadīpikā} karapracitānāmitipadaṃ svayaṃpatitagrahaṇaṃ niṣedhayati // 1 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate // 2 svarasa ihāmalakasyaiva bhavati adhikārāt // 3 śākaḥ bṛhatpattras taruḥ // 4 kṛttānāmiti chinnānām // 5 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate // 6 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti // 7 evamanyatrāpi itikartavyatāniyamo vyākhyeyaḥ // 8 kṛṣṇājinasyeti kṛṣṇasārājinasya // 9] tapasā brahmacaryeṇa yānena praśamena ca / rasāyanavidhānena kālayuktena cāyuṣā // car_6,1.3.7 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam / grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām // car_6,1.3.8 [{āyurvedadīpikā} samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi // 1 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva // 2 sthitā iti dīrghakālajīvinaḥ // 3 viparyayeṇa tapaḥprabhṛtivirahe rasāyanasyāphalatām āha na hītyādi // 4] saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā / sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ // car_6,1.3.9 saṃvatsarānte pauṣīṃ vā māghīṃ vā phālgunīṃ tithim / tryahoṣavāsī śuklasya praviśyāmalakīvanam // car_6,1.3.10 bṛhatphalāḍhyam āruhya drumaṃ śākhāgataṃ phalam / gṛhītvā pāṇinā tiṣṭhejjapan brahmāmṛtāgamāt // car_6,1.3.11 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam / śarkarāmadhukalpāni snehavanti mṛdūni ca // car_6,1.3.12 bhavantyamṛtasaṃyogāttāni yāvanti bhakṣayet / jīved varṣasahasrāṇi tāvantyāgatayauvanaḥ // car_6,1.3.13 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ / svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī // car_6,1.3.14 [{āyurvedadīpikā} brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ // 1 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam // 2 phālgunīm ityasyānte prāpyeti śeṣaḥ // 3 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ // 4 japan brahmeti oṃkāraṃ japan // 5 amṛtāgamāditi amṛtāgamaparyantam // 6 sauhityameṣāmiti karaṇe ṣaṣṭhī // 7 vāgrūpiṇīti tadadhiṣṭhātrī devatā // 8] triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe / krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca // car_6,1.3.15 tīkṣṇāyasasya pattrāṇi vahnivarṇāni sādhayet / caturaṅguladīrghāṇi tilotsedhatanūni ca // car_6,1.3.16 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet / tāni cūrṇāni madhunā rasenāmalakasya ca // car_6,1.3.17 yuktāni lehavatkumbhe sthitāni ghṛtabhāvite / saṃvatsaraṃ nidheyāni yavapalle tathaiva ca // car_6,1.3.18 dadyādāloḍanaṃ māse sarvatrāloḍayan budhaḥ / saṃvatsarātyaye tasya prayogo madhusarpiṣā // car_6,1.3.19 prātaḥ prātarbalāpekṣī sātmyaṃ jīrṇe ca bhojanam / eṣa eva ca lauhānāṃ prayogaḥ saṃprakīrtitaḥ // car_6,1.3.20 nābhighātairna cātaṅkairjarayā na ca mṛtyunā / sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ // car_6,1.3.21 dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ / bhavetsamāṃ prayuñjāno naro lauharasāyanam // car_6,1.3.22 anenaiva vidhānena hemnaśca rajatasya ca / āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut // car_6,1.3.23 [{āyurvedadīpikā} kṣāra iti parisrāvitakṣārodake // 1 kṣāre lāvaṇa iti jyotiṣmatyāḥ kṣāre // 2 sādhayed iti nirvāpayet // 3 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham // 4 rasāyanaprabhāvād eva mahādhanatvam iti jñeyam // 5] aindrī matsyākhyako brāhmī vacā brahmasuvarcalā / pippalyo lavaṇaṃ hema śaṅkhapuṣpī viṣaṃ ghṛtam // car_6,1.3.24 eṣāṃ triyavakān bhāgān hemasarpirviṣair vinā / dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca // car_6,1.3.25 sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet / ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate // car_6,1.3.26 jarāvyādhipraśamanaṃ smṛtimedhākaraṃ param / āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam // car_6,1.3.27 paramojaskaraṃ caitatsiddhamaindraṃ rasāyanam / nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk // car_6,1.3.28 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca / medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ // car_6,1.3.29 [{āyurvedadīpikā} matsyākhyako macchu iti loke khyātaḥ anye tu aindrībhedaṃ matsyākhyakam āhuḥ // 1 triyavakāniti triyavapramāṇān // 2 ghṛtaprabhūtam ityannaviśeṣaṇam // 3 kṛtyā abhicāraḥ // 4] maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam / raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ // car_6,1.3.30 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni / medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī // car_6,1.3.31 [{āyurvedadīpikā} maṇḍūkaparṇyā ityādayaś catvāro yogāḥ // 1] pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā / rasāyanaguṇānveṣī samāmekāṃ prayojayet // car_6,1.3.32 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca / pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ // car_6,1.3.33 prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā / jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān // car_6,1.3.34 arśāṃsi grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram / vaisvaryaṃ pīnasaṃ śophaṃ gulmaṃ vātabalāsakam // car_6,1.3.35 [{āyurvedadīpikā} pañcetyādau saṃkhyāvyatikrameṇānuktasaṃkhyānām api pippalīnām upayogaṃ sūcayati // 1 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ // 2 kiṃśukaḥ palāśaḥ // 3] kramavṛddhyā daśāhāni daśapaippalikaṃ dinam / vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ // car_6,1.3.36 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā / pippalīnāṃ sahasrasya prayogo'yaṃ rasāyanam // car_6,1.3.37 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ / cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati // car_6,1.3.38 daśapaippalikaḥ śreṣṭho madhyamaḥ ṣaṭ prakīrtitaḥ / prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ // car_6,1.3.39 bṛṃhaṇaṃ svaryam āyuṣyaṃ plīhodaravināśanam / vayasaḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam // car_6,1.3.40 jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake / bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca // car_6,1.3.41 prayojayan samām ekāṃ triphalāyā rasāyanam / jīved varṣaśataṃ pūrṇam ajaro 'vyādhireva ca // car_6,1.3.42 traiphalenāyasīṃ pātrīṃ kalkenālepayen navām / tam ahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam // car_6,1.3.43 prabhūtasneham aśanaṃ jīrṇe tatra praśasyate / ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam // car_6,1.3.44 madhukena tugākṣīryā pippalyā kṣaudrasarpiṣā / triphalā sitayā cāpi yuktā siddhaṃ rasāyanam // car_6,1.3.45 sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā / viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca // car_6,1.3.46 saṃvatsaraprayogeṇa medhāsmṛtibalapradā / bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī // car_6,1.3.47 anamlaṃ ca kaṣāyaṃ ca kaṭu pāke śilājatu / nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ // car_6,1.3.48 hemnaśca rajatāttāmrādvarāt kṛṣṇāyasādapi / rasāyanaṃ tadvidhibhistad vṛṣyaṃ tacca roganut // car_6,1.3.49 vātapittakaphaghnaiśca niryūhaistatsubhāvitam / vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi vā // car_6,1.3.50 [{āyurvedadīpikā} śilājaturasāyanaṃ darśayituṃ śilājatuno 'bhyarhitasya guṇāneva tāvadāha anamlam ityādi // 1 varāditi śreṣṭhāt // 2 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam // 3] prakṣiptoddhṛtam apy enat punas tat prakṣiped rase / koṣṇe saptāhametena vidhinā tasya bhāvanā // car_6,1.3.51 pūrvoktena vidhānena lohaiścūrṇīkṛtaiḥ saha / tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // car_6,1.3.52 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // car_6,1.3.53 prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ / nirdiṣṭas trividhastasya paro madhyo'varastathā // car_6,1.3.54 palamardhapalaṃ karṣo mātrā tasya tridhā matā / [{āyurvedadīpikā} śilājatubhāvanāvidhim āha prakṣiptetyādi // 1 prakṣiptānantaramuddhṛtaṃ prakṣiptoddhṛtam // 2 lauhaiḥ saheti bhāgāniyame lohasamānabhāgatā śilājatunaḥ // 3 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam // 4] jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param // car_6,1.3.55 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu // car_6,1.3.56 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // car_6,1.3.57 rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādu vipacyate / tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu // car_6,1.3.58 yastu guggulukābhāsastiktako lavaṇānvitaḥ / kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // car_6,1.3.59 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / rasāyanaprayogeṣu paścimastu viśiṣyate // car_6,1.3.60 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu / viśeṣataḥ praśasyante malā hemādidhātujāḥ // car_6,1.3.61 [{āyurvedadīpikā} savidhim iti vidhānasahitam // 1 śilājatuvidhānaṃ ca yathākramaṃ vātapitte ityādigranthena vaktavyam // 2 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati // 3 mṛtsnaṃ masṛṇam acchaṃ svaccham // 4 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ // 5 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate // 6] śilājatuprayogeṣu vidāhīni gurūṇi ca / varjayet sarvakālaṃ tu kulatthānparivarjayet // car_6,1.3.62 te hy atyantaviruddhatvād aśmano bhedanāḥ param / loke dṛṣṭāstatasteṣāṃ prayogaḥ pratiṣidhyate // car_6,1.3.63 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ / āloḍanārthaṃ girijasya śastās te te prayojyāḥ prasamīkṣya kāryam // car_6,1.3.64 na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya / tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti // car_6,1.3.65 karapracitike pāde daśa ṣaṭ ca maharṣiṇā / rasāyanānāṃ siddhānāṃ saṃyogāḥ samudāhṛtāḥ // car_6,1.3.66 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ // car_6,1.3.67 [{āyurvedadīpikā} śilājatuprayogeṣviti bahuvacanamāloḍanādibhedena prayogabhedaṃ buddhisthīkṛtya jñeyam // 1 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ // 2 sarvakālamiti yāvadrasāyanāhitā guṇāḥ santi // 3 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti // 4 śilājatuprayogaṃ stauti na so 'stītyādi // 5] carakasaṃhitā, cikitsāsthāna, 1 [rasāyanādhyāya], 4 [āyurvedasamutthānīya] athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // car_6,1.4.1 iti ha smāha bhagavānātreyaḥ // car_6,1.4.2 [{āyurvedadīpikā} āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ // 1] ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ / te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ // car_6,1.4.3 [{āyurvedadīpikā} ṛṣīṇāṃ śālīnatvaṃ yāyāvaratvaṃ ca karmaviśeṣaparigrahāt // 1 sampannam anu upayujyanta iti sāmpannikāḥ // 2 nātikalyā iti nātinīrogāḥ // 3 itikartavyatā vyāpāraḥ // 4 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt // 5] tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām / asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti // car_6,1.4.4 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti // car_6,1.4.5 [{āyurvedadīpikā} asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham // 1 mūlamiti kāraṇam // 2 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ // 3 ayaṃ śabda ubhābhyāṃ kālaśabdābhyāṃ yojanīyaḥ // 4 prajāpataye brahmeti chedaḥ // 5 prajānām alpādikam āyurmattveti yojanā // 6 alpatvāt āyuṣa iti śeṣaḥ // 7 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā // 8 pratiśabdo maitryādibhiḥ pratyekaṃ sambadhyate // 9 athaśabdaś cādhikāre // 10 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā // 11 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati // 12] athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ // car_6,1.4.6 [{āyurvedadīpikā} mahāśrāvaṇī alambuṣā // 1 aticchatrā madhurikā // 2] brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti // car_6,1.4.7 [{āyurvedadīpikā} brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ // 1 ādityaparṇī sūryāvartameva deśaviśeṣajātaṃ kecid varṇayanti // 2 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt // 3 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ // 4 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti // 5 pratyavasthāpanamiti āhārasevāyāṃ yojyam ityarthaḥ // 6 sarvavācogatāni sarvavākyaviśeṣāḥ // 7] divyānāmoṣadhīnāṃ yaḥ prabhāvaḥ sa bhavadvidhaiḥ / śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ // car_6,1.4.8 oṣadhīnāṃ prabhāveṇa tiṣṭhatāṃ sve ca karmaṇi / bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate // car_6,1.4.9 vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ / śakyā oṣadhayo hy etāḥ sevituṃ viṣayābhijāḥ // car_6,1.4.10 [{āyurvedadīpikā} etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi // 1 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ // 2] yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā / mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu // car_6,1.4.11 paryeṣṭuṃ tāḥ prayoktuṃ vā ye 'samarthāḥ sukhārthinaḥ / rasāyanavidhisteṣāmayamanyaḥ praśasyate // car_6,1.4.12 [{āyurvedadīpikā} samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi // 1 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ // 2 teṣāmiti ṛṣivyatiriktānāṃ vānaprasthādīnām // 3 madhyamena ca karmaṇeti asamyakprayogeṇa kiṃvā anatimahatādṛṣṭena // 4] balyānāṃ jīvanīyānāṃ bṛṃhaṇīyāś ca yā daśa / vayasaḥ sthāpanānāṃ ca khadirasyāsanasya ca // car_6,1.4.13 kharjūrāṇāṃ madhūkānāṃ mustānāmutpalasya ca / mṛdvīkānāṃ viḍaṅgānāṃ vacāyāścitrakasya ca // car_6,1.4.14 śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca / ṛddhyā nāgabalāyāśca dvāradāyā dhavasya ca // car_6,1.4.15 triphalākaṇṭakāryoś ca vidāryāścandanasya ca / ikṣūṇāṃ śaramūlānāṃ śrīparṇyāstiniśasya ca // car_6,1.4.16 rasāḥ pṛthak pṛthag grāhyāḥ palāśakṣāra eva ca / eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam // car_6,1.4.17 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ / tat sādhyaṃ sarvam ekatra susiddhaṃ snehamuddharet // car_6,1.4.18 tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam / svarasenaiva dātavyaṃ kṣaudrasyābhinavasya ca // car_6,1.4.19 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet / tugākṣīryāḥ sapippalyāḥ sthāpyaṃ saṃmūrchitaṃ ca tat // car_6,1.4.20 sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite / mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet // car_6,1.4.21 hematāmrapravālānām ayasaḥ sphaṭikasya ca / muktāvaiḍūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca // car_6,1.4.22 prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam / jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā // car_6,1.4.23 sarvarogapraśamanaṃ vṛṣyamāyuṣyam uttamam / sattvasmṛtiśarīrāgnibuddhīndriyabalapradam // car_6,1.4.24 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā / viṣālakṣmīpraśamanaṃ sarvavācogatapradam // car_6,1.4.25 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke / prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam // car_6,1.4.26 [{āyurvedadīpikā} balyānām ityādau joṅgakam aguru // 1 dvāradā śākataruḥ kapikacchur vā // 2 śrīparṇī gambhārī // 3 palāśakṣāraḥ palāśakṣārodakam // 4 sucaukṣe iti suviśuddhe // 5 agnisamāmiti agnyanurūpām // 6 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ // 7] samarthānāmarogāṇāṃ dhīmatāṃ niyatātmanām / kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ // car_6,1.4.27 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ / tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ // car_6,1.4.28 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi / yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam // car_6,1.4.29 [{āyurvedadīpikā} kuṭīprāveśikarasāyanaviṣayān vātātapikarasāyanaviṣayāṃśca puruṣān āha samarthānām ityādi // 1 kṣaṇināmiti kṛtakṣaṇānām // 2 sūryamārutasevayāpi kriyata iti sauryamārutikaḥ // 3] satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt / ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam // car_6,1.4.30 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam / devagobrāhmaṇācāryaguruvṛddhārcane ratam // car_6,1.4.31 ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam / samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam // car_6,1.4.32 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam / śastācāram asaṃkīrṇam adhyātmapravaṇendriyam // car_6,1.4.33 upāsitāraṃ vṛddhānāmāstikānāṃ jitātmanām / dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam // car_6,1.4.34 guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam / rasāyanaguṇān sarvān yathoktān sa samaśnute // car_6,1.4.35 [{āyurvedadīpikā} sāmānyena rasāyanaviṣayapuruṣaguṇānāha satyavādinam ityādi // 1 karuṇayā sattvāni paśyatīti karuṇavedī // 2 asaṃkīrṇaḥ asaṃkīrṇabhojī // 3 nityaṃ rasāyanaprayogo yasya sa nityarasāyanaḥ // 4] yathāsthūlam anirvāhya doṣāñchārīramānasān / rasāyanaguṇair jantur yujyate na kadācana // car_6,1.4.36 yogā hy āyuḥprakarṣārthā jarāroganibarhaṇāḥ / manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām // car_6,1.4.37 tadetanna bhavedvācyaṃ sarvameva hatātmasu / arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca // car_6,1.4.38 [{āyurvedadīpikā} manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham // 1 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā // 2] ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ / yaccauṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam // car_6,1.4.39 prāṇācāryaṃ budhastasmāddhīmantaṃ vedapāragam / aśvināv iva devendraḥ pūjayed atiśaktitaḥ // car_6,1.4.40 aśvinau devabhiṣajau yajñavāhāv iti smṛtau / yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam // car_6,1.4.41 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca / vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ // car_6,1.4.42 cikitsitaśca śītāṃśurgṛhīto rājayakṣmaṇā / somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī // car_6,1.4.43 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ / vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā // car_6,1.4.44 etaiścānyaiśca bahubhiḥ karmabhir bhiṣaguttamau / babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām // car_6,1.4.45 grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca / dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ // car_6,1.4.46 prātaśca savane somaṃ śakro 'śvibhyāṃ sahāśnute / sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate // car_6,1.4.47 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ / stūyante vedavākyeṣu na tathānyā hi devatāḥ // car_6,1.4.48 ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ / ete prayatairevamaśvinau bhiṣajāv iti // car_6,1.4.49 mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ / kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ // car_6,1.4.50 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ / prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ // car_6,1.4.51 [{āyurvedadīpikā} samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi // 1 prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ // 2 yajñaṃ vahata iti yajñavāhau // 3 etadyajñavāhatvameva darśayati dakṣasya hītyādi // 4 pūṣṇaḥ sūryasya bhago'pi sūryabhedaḥ // 5 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati // 6 grahāḥ somapānapātrāṇi // 7 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva // 8 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti // 9 savana iti yajñasthāne // 10 sautrāmaṇī yajñaviśeṣaḥ // 11 atiśaktita iti nijaśakter apyatirekeṇa // 12] vidyāsamāptau bhiṣajo dvitīyā jātirucyate / aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā // car_6,1.4.52 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā / dhruvam āviśati jñānāttasmād vaidyo dvijaḥ smṛtaḥ // car_6,1.4.53 nābhidhyāyenna cākrośed ahitaṃ na samācaret / prāṇācāryaṃ budhaḥ kaścid icchann āyur anitvaram // car_6,1.4.54 [{āyurvedadīpikā} vaidyaśabdadvijaśabdayoḥ pravṛttinimittamāha vidyetyādi // 1 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati // 2 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā // 3] cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ / nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ // car_6,1.4.55 bhiṣagapyāturān sarvān svasutāniva yatnavān / ābādhebhyo hi saṃrakṣed icchan dharmam anuttamam // car_6,1.4.56 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ / prakāśito dharmaparair icchadbhiḥ sthānamakṣaram // car_6,1.4.57 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati / vartate yaścikitsāyāṃ sa sarvam ativartate // car_6,1.4.58 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam / te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate // car_6,1.4.59 dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam / chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati // car_6,1.4.60 dharmārthadātā sadṛśastasya nehopalabhyate / na hi jīvitadānāddhi dānam anyad viśiṣyate // car_6,1.4.61 paro bhūtadayā dharma iti matvā cikitsayā / vartate yaḥ sa siddhārthaḥ sukham atyantam aśnute // car_6,1.4.62 [{āyurvedadīpikā} saṃśrutyeti pratijñāya // 1 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam // 2 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā // 3 vaivasvatakṣayamiti yamagṛham // 4] āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham / amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam // car_6,1.4.63 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ / āyurvedasamutthāne tat sarvaṃ saṃprakāśitam // car_6,1.4.64 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ // car_6,1.4.65 [{āyurvedadīpikā} saṃgrahe ratnarasāyanamiti hemādiratnasaṃyuktaṃ rasāyanam // 1 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā // 2] carakasaṃhitā, cikitsāsthāna, 2 [vājīkaraṇādhyāya], 1 [saṃyogaśaramūlīya] athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // car_6,2.1.1 iti ha smāha bhagavānātreyaḥ // car_6,2.1.2 [{āyurvedadīpikā} svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate / saṃyogaḥ śaramūlānām asminn astīti saṃyogaśaramūlīyaḥ // 1] vājīkaraṇam anvicchet puruṣo nityamātmavān / tadāyattau hi dharmārthau prītiśca yaśa eva ca // car_6,2.1.3 putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ / [{āyurvedadīpikā} avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam // 1 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi // 2 anvicchediti rasāyanānmahāphalāt tadapekṣayālpaphalaṃ vājīkaraṇaṃ paścād icchet // 3 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti // 4 uktaṃ hi / atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan / upatapyeta sahasā taḍāgamiva kājalam // 5 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram / spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti // 6 nityamityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati // 7 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt // 8 dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi // 9 āyatanaṃ kāraṇam // 10 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ // 11 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ // 12] vājīkaraṇam agryaṃ ca kṣetraṃ strī yā praharṣiṇī // car_6,2.1.4 iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ / kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ // car_6,2.1.5 saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate / stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam / strīṣu prītirviśeṣeṇa strīṣv apatyaṃ pratiṣṭhitam // car_6,2.1.6 dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ / surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā // car_6,2.1.7 yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā / [{āyurvedadīpikā} sarvavājīkaraṇebhyaḥ pradhānarūpaṃ vājīkaraṇamāha vājītyādi // 1 kṣetramiva kṣetraṃ tatra śukrarūpabījaprarohaṇāt // 2 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva // 3 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ // 4 striyā lakṣmyāḥ saṃyoge dhanasampad bhavatīti strīṣu lakṣmīḥ pratiṣṭhitetyarthaḥ // 5 vaśyā āyattā // 6 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā // 7] nānābhaktyā tu lokasya daivayogācca yoṣitām // car_6,2.1.8 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ / vayorūpavacohāvair yā yasya paramāṅganā // car_6,2.1.9 praviśatyāśu hṛdayaṃ daivād vā karmaṇo 'pi vā / hṛdayotsavarūpā yā yā samānamanaḥśayā // car_6,2.1.10 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ / yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ // car_6,2.1.11 yayā viyukto nistrīkam aratir manyate jagat / yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ // car_6,2.1.12 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate / yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām // car_6,2.1.13 apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ / gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati // car_6,2.1.14 sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ / atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām // car_6,2.1.15 śuddhasnātāṃ vrajennārīmapatyārthī nirāmayaḥ / [{āyurvedadīpikā} rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi // 1 daivayogāditi prāktanakarmavaśāt // 2 vivardhanta iti vṛṣyatvaṃ sampādayanti // 3 hāvo naraṃ prati strīṇāṃ śṛṅgāraceṣṭāviśeṣaḥ // 4 uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ // 5 tebhyo hāvādiniṣpattirityāhuḥ paramarṣayaḥ iti // 6 daivād iti prāktanakarmaṇaḥ // 7 karmaṇa iti aihikādvaśīkaraṇādikarmaṇaḥ // 8 manaḥśayaḥ kāmaḥ // 9 pāśabhūteti manaindriyabandhahetutvāt // 10 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati // 11] acchāyaś caikaśākhaś ca niṣphalaśca yathā drumaḥ // car_6,2.1.16 aniṣṭagandhaścaikaśca nirapatyastathā naraḥ / citradīpaḥ saraḥ śuṣkam adhātur dhātusaṃnibhaḥ // car_6,2.1.17 niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ / apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā // car_6,2.1.18 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate / bahumūrtir bahumukho bahuvyūho bahukriyaḥ // car_6,2.1.19 bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ / maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam // car_6,2.1.20 bahuśākho'yamiti ca stūyate nā bahuprajaḥ / prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam // car_6,2.1.21 yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ / tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān // car_6,2.1.22 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca / upabhogasukhān siddhān vīryāpatyavivardhanān // car_6,2.1.23 vājīkaraṇasaṃyogān pravakṣyāmyata uttaram / [{āyurvedadīpikā} samprati vṛṣyaprayogasādhyasya putrasyopādeyetāṃ darśayannāha acchāya ityādi // 1 ekaśākha iti ekasvarūpa ityarthaḥ // 2 citralikhito dīpaścitradīpaḥ // 3 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ // 4 pūlī napuṃsakadharmitvāt // 5 tṛṇapūlī puruṣākṛtiriti bhāṣayā puruṣārthakriyāvirahitvaṃ darśayati // 6 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati // 7 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi // 8 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ / vīryaṃ śukram // 9] śaramūlekṣumūlāni kāṇḍekṣuḥ sekṣubālikā // car_6,2.1.24 śatāvarī payasyā ca vidārī kaṇṭakārikā / jīvantī jīvako medā vīrā carṣabhako balā // car_6,2.1.25 ṛddhir gokṣurakaṃ rāsnā sātmaguptā punarnavā / eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam // car_6,2.1.26 vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet / tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalī // car_6,2.1.27 ātmaguptā madhūkāni kharjūrāṇi śatāvarī / vidāryāmalakekṣūṇāṃ rasasya ca pṛthak pṛthak // car_6,2.1.28 sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak / sādhayedghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ // car_6,2.1.29 śarkarāyāstugākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak / palaiś caturbhir māgadhyāḥ palena maricasya ca // car_6,2.1.30 tvagelākesarāṇāṃ ca cūrṇair ardhapalonmitaiḥ / madhunaḥ kuḍavābhyāṃ ca dvābhyāṃ tatkārayedbhiṣak // car_6,2.1.31 palikā gulikāstyānāstā yathāgni prayojayet / eṣa vṛṣyaḥ paraṃ yogo bṛṃhaṇo balavardhanaḥ // car_6,2.1.32 anenāśva ivodīrṇo balī liṅgaṃ samarpayet / [{āyurvedadīpikā} kāṇḍekṣuḥ bṛhadikṣuḥ // 1 ikṣubālikā khaggālikā // 2 payasyā kṣīravidārī // 3 vīrā kṣīrakākolī // 4 phalguḥ kāṣṭhodumbarikā // 5 śatāvarītyantena kalkacchedaḥ // 6 vaṃśarocanā tugākṣīrī anye vaṃśarocanānukāri pārthivadravyaṃ tāladhīti vadanti // 7 styānā iti ghanāḥ // 8] māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam // car_6,2.1.33 jīvakarṣabhakau vīrāṃ medām ṛddhiṃ śatāvarīm / madhukaṃ cāśvagandhāṃ ca sādhayet kuḍavonmitām // car_6,2.1.34 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ / vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca // car_6,2.1.35 dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet / śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak // car_6,2.1.36 bhāgāṃścatuṣpalāṃs tatra pippalyāścāvapet palam / palaṃ pūrvamato līḍhvā tato'nnam upayojayet // car_6,2.1.37 ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam / [{āyurvedadīpikā} dvitīyaprayoge rase iti kvāthe // 1] śarkarā māṣavidalāstugākṣīrī payo ghṛtam // car_6,2.1.38 godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet / tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase // car_6,2.1.39 sugandhe prakṣiped uṣṇe yathā sāndrībhaved rasaḥ / eṣa piṇḍaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ // car_6,2.1.40 anenāśva ivodīrṇo balī liṅgaṃ samarpayet / śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ / balavarṇasvarakaraḥ pumāṃstena vṛṣāyate // car_6,2.1.41 [{āyurvedadīpikā} utkārikā mūṣikotkarākārā // 1 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ // 2] ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase / bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi // car_6,2.1.42 īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ / eṣa vṛṣyaśca balyaśca bṛṃhaṇaśca rasottamaḥ // car_6,2.1.43 caṭakāṃstittirirase tittirīn kaukkuṭe rase / kukkuṭān bārhiṇarase hāṃse bārhiṇameva ca // car_6,2.1.44 navasarpiṣi saṃtaptān phalāmlān kārayed rasān / madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān // car_6,2.1.45 tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ / na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi // car_6,2.1.46 māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam / payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān / na nā svapiti rātriṣu nityastabdhena śephasā / tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi // car_6,2.1.47 niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet // car_6,2.1.48 haṃsabarhiṇadakṣāṇām evamaṇḍāni bhakṣayet // car_6,2.1.49 [{āyurvedadīpikā} niśītyanena sakalaniśāmaithune 'pīti darśayati // 1 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ // 2 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante // 3] srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle / vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca // car_6,2.1.50 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ / sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ // car_6,2.1.51 [{āyurvedadīpikā} vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi // 1 mitamiti mātrāvat // 2 kliṣṭe iti mlāne // 3] vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā / ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye // car_6,2.1.52 daśa pañca ca saṃyogā vīryāpatyavivardhanāḥ / uktāste śaramūlīye pāde puṣṭibalapradāḥ // car_6,2.1.53 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ // car_6,2.1.54 [{āyurvedadīpikā} saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ // 1] carakasaṃhitā, cikitsāsthāna, 2 [vājīkaraṇādhyāya], 2 [āsiktakṣīrika] athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // car_6,2.2.1 iti ha smāha bhagavānātreyaḥ // car_6,2.2.2 [{āyurvedadīpikā} āsiktakṣīrikaṃ vṛṣyapādābhidhānaprasaṅgāt padāntasya viśiṣṭasambandhāvayavatayocyate // 1 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam // 2] āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam / udūkhale samāpothya pīḍayet kṣīramarditam // car_6,2.2.3 gṛhītvā taṃ rasaṃ pūtaṃ gavyena payasā saha / bījānāmātmaguptāyā dhānyamāṣarasena ca // car_6,2.2.4 balāyāḥ śūrpaparṇyāśca jīvantyā jīvakasya ca / ṛddhyarṣabhakakākolīśvadaṃṣṭrāmadhukasya ca // car_6,2.2.5 śatāvaryā vidāryāśca drākṣākharjūrayor api / saṃyuktaṃ mātrayā vaidyaḥ sādhayettatra cāvapet // car_6,2.2.6 tugākṣīryāḥ samāṣāṇāṃ śālīnāṃ ṣaṣṭikasya ca / godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ // car_6,2.2.7 sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram / guṭikā badaraistulyāstāś ca sarpiṣi bharjayet // car_6,2.2.8 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ / paśyatyapatyaṃ vipulaṃ vṛddho 'pyātmajamakṣayam // car_6,2.2.9 [{āyurvedadīpikā} āsiktakṣīramiti kṣīrasekavṛddham // 1 yaduktaṃ jatūkarṇe / kṣīrasekavṛddhaṃ ṣaṣṭikaṃ pakvam ityādi // 2 śuddhaṣaṣṭikamiti gauraṣaṣṭikam // 3 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam // 4 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam // 5 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam // 6 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva // 7 ātmajamiti harṣabhūtātmajaṃ śukramiti yāvat // 8] caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā / śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet // car_6,2.2.10 gavyaṃ sarpir varāhasya kuliṅgasya vasāmapi / ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca // car_6,2.2.11 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā / pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ // car_6,2.2.12 eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā / śephasā vājivadyāti yāvadicchaṃ striyo naraḥ // car_6,2.2.13 ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm / śṛṅgāṭakāni mṛdvīkāṃ sādhayetprasṛtonmitam // car_6,2.2.14 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam / śuddhena vāsasā pūtaṃ yojayet prasṛtais tribhiḥ // car_6,2.2.15 śarkarāyāstugākṣīryāḥ sarpiṣo 'bhinavasya ca / tat pāyayet sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet // car_6,2.2.16 jarāparīto'pyabalo yogenānena vindati / naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati // car_6,2.2.17 [{āyurvedadīpikā} dakṣaḥ kukkuṭaḥ // 1 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante // 2 vartikā vartyākārā bhakṣyāḥ // 3 dhānā iti dhānākārā bhakṣyāḥ // 4 ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ // 5] kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm / kharjūrāṇi madhūkāni mṛdvīkāmajaḍāphalam // car_6,2.2.18 palonmitāni matimān sādhayet salilāḍhake / tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet // car_6,2.2.19 kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam / saśarkareṇa saṃyoga eṣa vṛṣyaḥ paraṃ smṛtaḥ // car_6,2.2.20 [{āyurvedadīpikā} ajaḍā śūkaśimbī // 1] jīvakarṣabhakau medāṃ jīvantīṃ śrāvaṇīdvayam / kharjūraṃ madhukaṃ drākṣāṃ pippalīṃ viśvabheṣajam // car_6,2.2.21 śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam / siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam // car_6,2.2.22 ṣaṣṭikānnena saṃyuktamupayojyaṃ yathābalam / vṛṣyaṃ balyaṃ ca varṇyaṃ ca kaṇṭhyaṃ bṛṃhaṇam uttamam // car_6,2.2.23 [{āyurvedadīpikā} jīvaketyādau vidāryantaiḥ kalkaiḥ kṣīrajalābhyāṃ ghṛtaṃ sādhanīyam // 1] dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam / śarkarākṣaudramaricais tugākṣīryā ca buddhimān // car_6,2.2.24 yuktyā yuktaṃ sasūkṣmailaṃ nave kumbhe śucau paṭe / mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane // car_6,2.2.25 pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam / varṇasvarabalopetaḥ pumāṃstena vṛṣāyate // car_6,2.2.26 [{āyurvedadīpikā} yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ // 1 mārjitamiti sughṛṣṭam // 2 rasālālakṣaṇaṃ sacāturjātakājāji saguḍārdrakanāgaram // 3 rasālā syācchikhariṇī sughṛṣṭaṃ sasaraṃ dadhi iti // 4] candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam / śarkarāmadhusaṃyuktaṃ prayuñjāno vṛṣāyate // car_6,2.2.27 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam / yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca // car_6,2.2.28 paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ / ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ // car_6,2.2.29 [{āyurvedadīpikā} candrāṃśukalpamiti atyarthaśuklam // 1] etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ / harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu // car_6,2.2.30 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ / iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam // car_6,2.2.31 [{āyurvedadīpikā} atra yogyam iti vṛṣyaprayogasamartham // 1] āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ / aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ // car_6,2.2.32 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ // car_6,2.2.33 [{āyurvedadīpikā} pauruṣārthibhiriti śukrārthibhiḥ // 1] carakasaṃhitā, cikitsāsthāna, 2 [vājīkaraṇādhyāya], 3 [māṣaparṇabhṛtīya] athāto māṣaparṇabhṛtīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // car_6,2.3.1 iti ha smāha bhagavānātreyaḥ // car_6,2.3.2 [{āyurvedadīpikā} māṣaparṇabhṛtīyasambandho 'pi pūrvavat // 1] māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm / samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān // car_6,2.3.3 rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām / ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet // car_6,2.3.4 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā / śarkarākṣaudrasarpirbhiryuktaṃ tadvṛṣyamuttamam // car_6,2.3.5 [{āyurvedadīpikā} gṛṣṭim ekavāraprasūtām // 1 catuḥstanīm ityanena sampūrṇacatuḥstanīṃ darśayati // 2 rohiṇīmiti lohitavarṇām // 3 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam // 4 ikṣvādeti ikṣudaṇḍabhakṣā // 5 arjunādā arjunavṛkṣapattrabhakṣā // 6 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam // 7 payaḥ śṛtamaśṛtaṃ veti dvau yogau // 8 śarkarākṣaudrasarpirbhiryuktaṃ taditi tṛtīyaḥ // 9 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtamaśṛtaṃ veti // 10] śukralair jīvanīyaiśca bṛṃhaṇair balavardhanaiḥ / kṣīrasaṃjananaiścaiva payaḥ siddhaṃ pṛthak pṛthak // car_6,2.3.6 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram / paryāyeṇa prayoktavyamicchatā śukramakṣayam // car_6,2.3.7 [{āyurvedadīpikā} paryāyeṇeti pṛthak pṛthak prayoktavyaṃ tena pañcabhirgaṇaiḥ pañca yogā bhavanti // 1] medāṃ payasyāṃ jīvantīṃ vidārīṃ kaṇṭakārikām / śvadaṃṣṭrāṃ kṣīrikāṃ māṣān godhūmāñchāliṣaṣṭikān // car_6,2.3.8 payasyardhodake paktvā kārṣikān āḍhakonmite / vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā // car_6,2.3.9 yuktaṃ saśarkaraṃ pītvā vṛddhaḥ saptatiko 'pi vā / vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati // car_6,2.3.10 [{āyurvedadīpikā} vivarjayed iti medādikalkaṃ varjayet // 1 vṛddhaḥ saptaterarvāgiti jñeyam // 2 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam // 3] maṇḍalairjātarūpasya tasyā eva payaḥ śṛtam / apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram // car_6,2.3.11 [{āyurvedadīpikā} jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam // 1 tasyā eveti māṣaparṇabhṛtadhenvāḥ // 2] triṃśat supiṣṭāḥ pippalyaḥ prakuñce tailasarpiṣoḥ / bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ // car_6,2.3.12 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā / bhuktvā na rātrim astabdhaṃ liṅgaṃ paśyati nā kṣarat // car_6,2.3.13 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe / ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ // car_6,2.3.14 [{āyurvedadīpikā} prakuñcaṃ palam // 1 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti // 2] phalānāṃ jīvanīyānāṃ snigdhānāṃ rucikāriṇām / kuḍavaścūrṇitānāṃ syāt svayaṃguptāphalasya ca // car_6,2.3.15 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ / godhūmaśālicūrṇānāṃ kuḍavaḥ kuḍavo bhavet // car_6,2.3.16 sarpiṣaḥ kuḍavaścaikastat sarvaṃ kṣīramarditam / paktvā pūpalikāḥ khāded bahvyaḥ syur yasya yoṣitaḥ // car_6,2.3.17 [{āyurvedadīpikā} phalānāmityādi // 1 phalānāmiti jīvanīyānām ityādibhis tribhiḥ pratyekam abhisaṃbadhyate // 2 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām // 3 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām // 4 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti // 5 eṣāṃ jīvanīyaprabhṛtīnāṃ phalānāṃ cūrṇitānāṃ militvā kuḍavo grāhyaḥ // 6 anyad atirohitārtham // 7 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi // 8] ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet / śarkarāpippalīkṣaudrayuktaṃ tadvṛṣyamuttamam // car_6,2.3.18 [{āyurvedadīpikā} ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam // 1] karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamāṃśikam / prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet // car_6,2.3.19 [{āyurvedadīpikā} karṣam ityādikāntāḥ pañcadaśa prayogāḥ // 1] ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā / saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate // car_6,2.3.20 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ / kalāsu kuśalāstulyāḥ sattvena vayasā ca ye // car_6,2.3.21 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ / ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ // car_6,2.3.22 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ / tair naraḥ saha visrabdhaḥ suvayasyair vṛṣāyate // car_6,2.3.23 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ / gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ // car_6,2.3.24 vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ / saṃvāhanair varastrīṇām iṣṭānāṃ ca vṛṣāyate // car_6,2.3.25 [{āyurvedadīpikā} ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam // 1 nityamityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati // 2 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam // 3 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ // 4 vṛṣāyata iti upacitapravṛttyunmukhaśukro bhavati // 5] mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ / jātyutpalasugandhīni śītagarbhagṛhāṇi ca // car_6,2.3.26 nadyaḥ phenottarīyāśca girayo nīlasānavaḥ / unnatir nīlameghānāṃ ramyacandrodayā niśāḥ // car_6,2.3.27 vāyavaḥ sukhasaṃsparśāḥ kumudākaragandhinaḥ / ratibhogakṣamā rātryaḥ saṃkocāguruvallabhāḥ // car_6,2.3.28 [{āyurvedadīpikā} mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam // 1 saṃkocaṃ kuṅkumaṃ saṃkocāguruṇoḥ samālabhanārthaṃ vallabhā yāsu niśāsu tās tathā // 2] sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ / gāndharvaśabdāśca sugandhayogāḥ sattvaṃ viśālaṃ nirupadravaṃ ca // car_6,2.3.29 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya / vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām // car_6,2.3.30 praharṣayonayo yogā vyākhyātā daśa pañca ca / māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ // car_6,2.3.31 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ // car_6,2.3.32 [{āyurvedadīpikā} sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham // 1 ātmajasyeti manmathasya // 2 jātamadaḥ kālo vasantādiḥ // 3] carakasaṃhitā, cikitsāsthāna, 2 [vājīkaraṇādhyāya], 4 [pumāñjātabalādika] athātaḥ pumāñjātabalādikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // car_6,2.4.1 iti ha smāha bhagavānātreyaḥ // car_6,2.4.2 [{āyurvedadīpikā} pāriśeṣyāt pumāñjātabalādika ucyate // 1 pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ āsiktakṣīrikavacchabdasiddhiḥ // 2] pumān yathā jātabalo yāvadicchaṃ striyo vrajet / yathā cāpatyavān sadyo bhavet tad upadekṣyate // car_6,2.4.3 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ / bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ // car_6,2.4.4 santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ / prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ // car_6,2.4.5 narāścaṭakavat kecid vrajanti bahuśaḥ striyam / gajavacca prasiñcanti kecin na bahugāminaḥ // car_6,2.4.6 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ / kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ // car_6,2.4.7 tasmāt prayogānvakṣyāmo durbalānāṃ balapradān / sukhopabhogān balināṃ bhūyaśca balavardhanān // car_6,2.4.8 pūrvaṃ śuddhaśarīrāṇāṃ nirūhaiḥ sānuvāsanaiḥ / balāpekṣī prayuñjīta śukrāpatyavivardhanān // car_6,2.4.9 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ / vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām // car_6,2.4.10 [{āyurvedadīpikā} jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam // 1 tadeva śukravaicitryaṃ sphoṭayati na hītyādi // 2 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ // 3 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi // 4 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti // 5 gajavat prasiñcantīti śukraṃ bahu visṛjanti // 6 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ // 7 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti // 8 evaṃ prayatnair vyajyanta iti vṛṣyaprayogaiḥ strīṣu pravartante // 9 sukhopabhogān iti sukhānuṣṭhānān // 10 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam // 11] piṣṭvā varāhamāṃsāni dattvā maricasaindhave / kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet // car_6,2.4.11 vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase / ghṛtāḍhye gandhapiśune dadhidāḍimasārike // car_6,2.4.12 yathā na bhindyād gulikās tathā taṃ sādhayed rasam / taṃ piban bhakṣayaṃs tāśca labhate śukramakṣayam // car_6,2.4.13 māṃsānām evam anyeṣāṃ medyānāṃ kārayedbhiṣak / guṭikāḥ sarasās tāsāṃ prayogaḥ śukravardhanaḥ // car_6,2.4.14 [{āyurvedadīpikā} vartanastambhitā iti vartanena kaṭhinīkṛtāḥ // 1 dadhidāḍimasārābhyāṃ saṃskṛtaṃ dadhidāḍimasārikam // 2 dāḍimasāraśca dāḍimarasaḥ // 3 māṃsānāmityādi atideśayogo dvitīyaḥ // 4 medyānāmiti medurāṇām // 5] māṣānaṅkuritāñchuddhān vituṣān sājaḍāphalān / ghṛtāḍhye māhiṣarase dadhidāḍimasārike // car_6,2.4.15 prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ / bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam // car_6,2.4.16 [{āyurvedadīpikā} ajaḍā śūkaśimbī // 1 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam // 2] ārdrāṇi matsyamāṃsāni śapharīrvā subharjitāḥ / tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam // car_6,2.4.17 ghṛtabhṛṣṭān rase chāge rohitān phalasārike / anupītarasān snigdhānapatyārthī prayojayet // car_6,2.4.18 [{āyurvedadīpikā} matsyaśabdena pradhānakalpanayā rohitaṃ vadanti // 1 phalasārika iti dāḍimāmalakādiphalasārasaṃskṛtam // 2] kuṭṭakaṃ matsyamāṃsānāṃ hiṅgusaindhavadhānyakaiḥ / yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet // car_6,2.4.19 māhiṣe ca rase matsyān snigdhāmlalavaṇān pacet / rase cānugate māṃsaṃ pothayettatra cāvapet // car_6,2.4.20 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam / māṣapūpalikānāṃ tadgarbhārtham upakalpayet // car_6,2.4.21 etau pūpalikāyogau bṛṃhaṇau balavardhanau / harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau // car_6,2.4.22 [{āyurvedadīpikā} kuṭṭakamiti kuṭṭanenāṇuśaḥ kṛtam // 1] māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam / śarkarāyā vidāryāśca cūrṇamikṣurakasya ca // car_6,2.4.23 saṃyojya masṛṇe kṣīre ghṛte pūpalikāḥ pacet / payo'nupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām // car_6,2.4.24 śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ / prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca // car_6,2.4.25 ardhāḍhakaṃ tugākṣīryāḥ kṣaudrasyābhinavasya ca / tatsarvaṃ mūrchitaṃ tiṣṭhen mārttike ghṛtabhājane // car_6,2.4.26 mātrāmagnisamāṃ tasya prātaḥ prātaḥ prayojayet / eṣa vṛṣyaḥ paraṃ yogo balyo bṛṃhaṇa eva ca // car_6,2.4.27 [{āyurvedadīpikā} ikṣurakaḥ kokilākṣaḥ // 1] śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ / śvadaṃṣṭrāyāśca niṣkvāthāñjaleṣu ca pṛthak pṛthak // car_6,2.4.28 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ / śarkarāmadhuyuktaṃ tadapatyārthī prayojayet // car_6,2.4.29 [{āyurvedadīpikā} śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ // 1] ghṛtapātraṃ śataguṇe vidārīsvarase pacet / siddhaṃ punaḥ śataguṇe gavye payasi sādhayet // car_6,2.4.30 śarkarāyāstugākṣīryāḥ kṣaudrasyekṣurakasya ca / pippalyāḥ sājaḍāyāśca bhāgaiḥ pādāṃśikairyutam // car_6,2.4.31 guṭikāḥ kārayedvaidyo yathā sthūlamudumbaram / tāsāṃ prayogātpuruṣaḥ kuliṅga iva hṛṣyati // car_6,2.4.32 [{āyurvedadīpikā} pādāṃśikairiti ghṛtāpekṣayā pādapramāṇaiḥ // 1] sitopalāpalaśataṃ tadardhaṃ navasarpiṣaḥ / kṣaudrapādena saṃyuktaṃ sādhayejjalapādikam // car_6,2.4.33 sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale / śucau ślakṣṇe samutkīrya mardanenopapādayet // car_6,2.4.34 śuddhā utkārikāḥ kāryāś candramaṇḍalasaṃnibhāḥ / tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ // car_6,2.4.35 [{āyurvedadīpikā} samutkīryeti vistīrya // 1 utkārikāḥ kāryā ityatra punaḥ pāke naivotkārikākaraṇam // 2] yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru / harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate // car_6,2.4.36 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet / ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ // car_6,2.4.37 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā / tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca // car_6,2.4.38 yathā mukulapuṣpasya sugandho nopalabhyate / labhyate tadvikāśāttu tathā śukraṃ hi dehinām // car_6,2.4.39 narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca / āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati // car_6,2.4.40 atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan / upaśuṣyeta sahasā taḍāgamiva kājalam // car_6,2.4.41 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantudagdhaṃ vijarjaram / spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan // car_6,2.4.42 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt / kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt // car_6,2.4.43 kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt / nārīṇāmarasajñatvād avicārād asevanāt // car_6,2.4.44 tṛptasyāpi striyo gantuṃ na śaktirupajāyate / dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā // car_6,2.4.45 [{āyurvedadīpikā} anuktavājīkaraṇaṃ saṃgṛhṇannāha yatkiṃcid ityādi // 1 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati // 2 ātmavegeneti saṃkalpajātenātmavegena // 3 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati // 4 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi // 5 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati // 6] rasa ikṣau yathā dadhni sarpistailaṃ tile yathā / sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā // car_6,2.4.46 tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt / śukraṃ pracyavate sthānājjalamārdrātpaṭādiva // car_6,2.4.47 harṣāttarṣāt saratvācca paicchilyād gauravādapi / aṇupravaṇabhāvācca drutatvān mārutasya ca // car_6,2.4.48 aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate / carato viśvarūpasya rūpadravyaṃ yaducyate // car_6,2.4.49 [{āyurvedadīpikā} samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi // 1 ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati // 2 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati // 3 strīpuruṣasaṃyogo miśrībhāvaḥ // 4 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni // 5 ārdrapaṭadṛṣṭāntenāśrayānupaghātena śukrasravaṇaṃ darśayati // 6 aparamapi śukrapravṛttihetumāha harṣād ityādi // 7 harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā // 8 tarṣaḥ vanitābhilāṣaḥ // 9 saratvam asthairyam // 10 aṇupravaṇabhāvaḥ aṇutve sati bahirnirgamanasvabhāvaḥ // 11 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ // 12 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ // 13 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ // 14 viśvarūpasyeti ātmanaḥ // 15 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti // 16 rūpadravyamiti rūpaprāktanakāraṇam // 17 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati // 18 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam // 19] bahalaṃ madhuraṃ snigdham avisraṃ guru picchilam / śuklaṃ ca yacchukraṃ phalavattadasaṃśayam // car_6,2.4.50 [{āyurvedadīpikā} praśastaśukraguṇān āha bahalamityādi // 1] yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ / vrajeccābhyadhikaṃ yena vājīkaraṇameva tat // car_6,2.4.51 [{āyurvedadīpikā} vājīkaraṇaśabdaniruktam āha yenetyādi // 1 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate // 2 vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ // 3 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi // 4 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam // 5 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti // 6 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti // 7] heturyogopadeśasya yogā dvādaśa cottamāḥ / yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu // car_6,2.4.52 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ / niruktaṃ ceha nirdiṣṭaṃ pumāñjātabalādike // car_6,2.4.53 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ // car_6,2.4.54 samāptaścāyaṃ dvitīyo vājīkaraṇādhyāyaḥ // car_6,2.4.55 [{āyurvedadīpikā} heturityādi // 1 saṃgraho vyaktaḥ // 2] carakasaṃhitā, cikitsāsthāna, 22 [tṛṣṇācikitsita] athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ // car_6,22.1 iti ha smāha bhagavānātreyaḥ // car_6,22.2 [{āyurvedadīpikā} visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate // 1] jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ / tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām // car_6,22.3 [{āyurvedadīpikā} jñānetyādau jñānaṃ tattvajñānaṃ praśamaḥ śāntiḥ tapaḥ cāndrāyaṇādi // 1 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ // 2 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati // 3 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca // 4 syāt saptamī bhaktanimittajā ca iti // 5] kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt / kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ // car_6,22.4 dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṃtāpaiḥ / pittānilau pravṛddhau saumyān dhātūṃś ca śoṣayataḥ // car_6,22.5 rasavāhinīśca nāḍīr jihvāmūlagalatālukaklomnaḥ / saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau // car_6,22.6 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam / ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā // car_6,22.7 [{āyurvedadīpikā} kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam // 1 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ // 2 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni // 3 pradūṣayata iti śoṣaṇena dūṣayataḥ // 4 klomna iti dvitīyābahuvacanāntam // 5 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati // 6 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ // 7 svābhāvikatṛṣṇāyām api vātapitte ārambhake eva tat kiṃ sāpyatra na gṛhyate // 8 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā // 9 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi // 10 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ // 11 upadravarūpatṛṣṇotpādam āha ghoretyādi // 12 upasargabhūtā iti upadravarūpā // 13] prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam / tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ // car_6,22.8 [{āyurvedadīpikā} tṛṣṇāprāgrūpam āha prāgrūpam ityādi // 1 prāgrūpakathane eva madhye tṛṣṇānāmavyabhicārilakṣaṇam āha svalakṣaṇam ityādi // 2 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ // 3 punaḥ prakṛtaṃ prāgrūpam āha liṅgānāṃ lāghavamapāya iti // 4 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ // 5 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti // 6 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti // 7 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye // 8 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt // 9 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti // 10 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt // 11 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam // 12] mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān / tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca // car_6,22.9 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam / tṛṣṇodbhūtā kurute pañcavidhāṃ liṅgataḥ śṛṇu tām // car_6,22.10 [{āyurvedadīpikā} sarvatṛṣṇānāmupadravān āha mukhaśoṣetyādi // 1 udbhūteti vṛddhā // 2 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā // 3] abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati / tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan // car_6,22.11 [{āyurvedadīpikā} abdhātum ityādinā pañcānāṃ samprāptyādy āha // 1 dehasthamiti dehe nānārasādirūpatayā sthitam // 2 śuṣke 'bdhātau śuṣyatīti yojyam // 3] nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ // car_6,22.12 [{āyurvedadīpikā} sroto'varodha iti atyupaghātaḥ // 1] pittaṃ matamāgneyaṃ kupitaṃ cet tāpayaty apāṃ dhātum / saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām // car_6,22.13 tiktāsyatvaṃ śiraso dāhaḥ śītābhinandatā mūrchā / pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ // car_6,22.14 [{āyurvedadīpikā} pittamityādinā pittajām āha // 1 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva // 2 saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ // 3 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam // 4 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam // 5] tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt / liṅgaṃ tasyāś cārucir ādhmānakaphaprasekau ca // car_6,22.15 [{āyurvedadīpikā} tṛṣṇetyādināmajām āha // 1 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate // 2 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati // 3 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate // 4 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam // 5 prabhāprasādau medhā ca pittakarmāvikārajam iti // 6 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ // 7] deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi / dīnasvaraḥ pratāmyan saṃśuṣkahṛdayagalatāluḥ // car_6,22.16 [{āyurvedadīpikā} deho rasaja ityādinā kṣayajām āha // 1 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ // 2 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati // 3 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ // 4 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti // 5] bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā / jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām // car_6,22.17 [{āyurvedadīpikā} bhavatītyādinopasargajām āha // 1 upasargāditi jvarādyupadravāt jvarādyupadravarūpatayeti yāvat // 2 kaṣṭeti kaṣṭasādhyā // 3 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā // 4] sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām / ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ // car_6,22.18 [{āyurvedadīpikā} idānīṃ tṛṣṇānāmasādhyatālakṣaṇam āha sarvāstvityādi / ghoropadravayukteti pīḍākaropadravavatī // 1]