Abhinavagupta: Mālinīślokavārttika # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinavagupta-mAlinIzlokavArttika.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jürgen Hanneder ## Contribution: Jürgen Hanneder ## Date of this version: 2020-07-31 ## Source: - Hanneder: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Oriental Studies 14, Groningen: Egbert Forsten 1998; ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXX. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mālinīślokavārttika = AgMsv, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from abhmal1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinavagupta: Malinislokavarttika, Kanda 1 1. verses I.1-399 are the critical text taken from my edition: Abhinavagupta's Philosophy of Revelation. An Edition and Annotated Translation of Malinislokavarttika I, 1-399, Groningen Oriental Studies 14, Groningen: Egbert Forsten 1998. 2. the rest is from the first edition (ed. Madhusudan Kaul Shastri, Srinagar 1921, KSTS XXXI) 3. (original) encoding utf-8 4. perhaps a few TeX-codes have remained due to oversight 5. corrections are very welcome Jürgen Hanneder (hanneder@indologie.uni-halle.de) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prathamaḥ kāṇḍaḥ vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ / tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // AgMsv_1.1 yadīyabodhakiraṇair ullasadbhiḥ samantataḥ / vikāsihṛdayāmbhojā vayaṃ sa jayatād guruḥ // AgMsv_1.2 sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān / yaḥ prādān mahyam arthaughān daurgatyadalanavratān // AgMsv_1.3 śrīmatsumatisaṃśuddhaḥ sadbhaktajanadakṣiṇaḥ / śambhunāthaḥ prasanno me bhūyād vākpuṣpatoṣitaḥ // AgMsv_1.4 gurubhyo 'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham / vande yatkṛtasaṃskāraḥ sthito 'smi galitagrahaḥ // AgMsv_1.5 tato gurutaraḥ śrīmān bhūtirājo mahāmatiḥ / jayatād bhaktajanatāsamuddharaṇasāhasaḥ // AgMsv_1.6 śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ / jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ // AgMsv_1.7 taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ / śrīmallakṣmaṇaguptasya guror vijayate vacaḥ // AgMsv_1.8 apy asaṃkhyanavāsvādacamatkāraikadurmadā / yenānuttarasaṃbhogatṛptā me matiṣaṭpadī // AgMsv_1.9 tadekamayatām āpya svātmany eva tathā sthitā / tad asyāḥ pronmiṣanty eva vividhā nādasaṃpadaḥ // AgMsv_1.10 sacchiṣyakarṇamandrābhyām arthito 'haṃ punaḥ punaḥ / vākyārthaṃ vartaye śrīmanmālinyāṃ yat kva cit kva cit // AgMsv_1.11 aucityenetaratyāgād vācyavācakayor mithaḥ / vartanāvarta etasmin sādhu śāstraṃ ca vārttikam // AgMsv_1.12 ye 'harniśaṃ prakāśante sarvasya ca na gocare / numo 'bhinavaguptāṃs tāñ śivacandrāṃśusaṃcayān // AgMsv_1.13 jayanti jagadānandavipakṣakṣapaṇakṣamāḥ / parameśamukhodbhūtajñānacandramarīcayaḥ // AgMsv_1.14 aniyantritasadbhāvād bhāvābhedaikabhāginaḥ / yat prāg jātaṃ mahājñānaṃ tadraśmibharavaibhavam // AgMsv_1.15 tataṃ tādṛk svamāyīyaheyopādeyavarjitam / vitatībhāvanācitraraśmitāmātrabheditam // AgMsv_1.16 abhimarśasvabhāvaṃ tad dhṛdayaṃ parameśituḥ / tatrāpi śaktyā satataṃ svātmamayyā maheśvaraḥ // AgMsv_1.17 yadā saṃghaṭṭam āsādya samāpattiṃ parāṃ vrajet / tadāsya paramaṃ vaktraṃ visargaprasarāspadam // AgMsv_1.18 anuttaravikāsodyajjagadānandasundaram / bhāvivaktrāvibhāgena bījaṃ sarvasya yat sthitam // AgMsv_1.19 hṛtspandadṛkparāsāranirnāmormyādi tan matam / etat paraṃ trikaṃ pūrvaṃ sarvaśaktyavibhāgavat // AgMsv_1.20 atra bhāvasamullāsaśaṅkāsaṃkocavicyuteḥ / svānandalīnatāmātramātricchākarmadṛktrayam // AgMsv_1.21 tathā ca guravaḥ śaivadṛṣṭāv itthaṃ nyarūpayan / sa yad āste cidāhlādamātrānubhavatallayaḥ // AgMsv_1.22 tad icchā tāvatī jñānaṃ tāvat tāvat kriyā hi sā / susūkṣmaśaktitritayasāmarasyena vartate // AgMsv_1.23 cidrūpāhlādaparamas tadābhinno bhaved iti / nanu cedṛśi viśvātmabhūte saṃkocavarjanāt // AgMsv_1.24 vikalpakalpanāmūlāḥ kathaṃ śāstrādisaṃpadaḥ / ucyate sarva evāyaṃ bodhaḥ saṃvitprabhāmayaḥ // AgMsv_1.25 prakāśarūpatāyogāc cidāmarśaghanātmakaḥ / tatrāmarśasvabhāvo 'yaṃ yaḥ prakāśaḥ prakāśate // AgMsv_1.26 sa eva kiṃ na śāstraughaḥ kim anyair yuktiḍambaraiḥ / paravāgdevatāviddhas tatrāsau kevalaṃ bhavet // AgMsv_1.27 na tu laukikamāyīyavarṇapuñjavicitritaḥ / uktaṃ śrīpratyabhijñāyām ātmasaṃsthasya bhāsanam // AgMsv_1.28 asty eva na vinā tasmād icchāmarśaḥ pravartate / svabhāvam avabhāsasya vimarśaṃ vidur anyathā // AgMsv_1.29 prakāśo 'rthoparakto 'pi tulyo ratnādikair iti / kiṃca yaḥ kaś canāmarśaś ciccamatkāragocaraḥ // AgMsv_1.30 hlādatāpādiviṣayas tadāsau bhavati sphuṭaḥ / tadvimarśāntarālambasamucchalanayogataḥ // AgMsv_1.31 paścāt susphuṭatām eti tathā ca gurur ūcivān / yathā svasaṃvidā siddhaṃ sukhādi vyavatiṣṭhate // AgMsv_1.32 na hi vyavasthāsamaye vedyate tat svasaṃvidā / tathāvaśyopagantavyaṃ svasaṃvitsādhanād iti // AgMsv_1.33 evam atrāpi paścād yaj jñānādyullāsavartmani / sarvābhedamayī bhūmir yāvad āmṛśyatāṃ vrajet // AgMsv_1.34 tāvat taducitodāravimarśāṃśasphuṭatvataḥ / tādṛk sa eva śāstratvaṃ prāgvisargaḥ prapadyate // AgMsv_1.35 etad eva tu yuktaṃ syāt tathā hy anupadhau pare / śāstrārthe 'pi samācāraleśaḥ ko 'pi vibhāvyate // AgMsv_1.36 sa nūnaṃ sphuṭatādhāmabhāvijñānādiśaktimān / uparāgāt tatas tattadvaicitryaparibṛṃhitaḥ // AgMsv_1.37 yathā mukhasya tadvyaktisthāne 'psu mukure maṇau / khaḍge cañcalasadvṛttasūkṣmadīrghādikā sthitiḥ // AgMsv_1.38 tad itthaṃ parame rūpe prodbhūtā jñānasaṃpadaḥ / anavacchinnahṛdayabījātmatrayasundarāḥ // AgMsv_1.39 yadā tūcchaladākārasvataraṅgāntarātmakān / visisṛkṣati bhāvaughān bhairavaḥ śaktibṛṃhitaḥ // AgMsv_1.40 tadā tā eva vijñānasaṃpadas tadupādhijām / īṣatkriyāsamācārayantraṇāṃ saṃśritā iva // AgMsv_1.41 paritas tattaraṅgaughasātmatāṃ samupāśrite / tathāpi jagadānandasundare bodhabhairave // AgMsv_1.42 bhāvanirbharatāmātrasaṃtṛpte śaktiśālini / pūrṇayā nijaśaktyaiva nyakkṛte śaktimatpade // AgMsv_1.43 tādṛg eva vimarśātmā jñānadhārā vijṛmbhate / yasyāṃ bhogopadeśena ko 'pi hlādaḥ pravartate // AgMsv_1.44 yadīyasaṃvidācāracaryāvisrambhabhāvitaḥ / bhogavrāto 'pi dhanyānāṃ niḥśreyasapadāyate // AgMsv_1.45 yatrocyate svaśaktyādikṣobhasaṃraṃbhanirbharā / devasya yāgapriyatā viśeṣān mātṛmadhyataḥ // AgMsv_1.46 aiśvaryaśaktyudrekeṇa labdheśvarapadābhidhaḥ / devo vijñānamahimā prodbhūto 'yaṃ prapañcitaḥ // AgMsv_1.47 atrāpy anantabhāvāṃśasaṃyojanaviyojane / prāgdaśābhedasaṃdhānād asaṃkhyatvam upāśrite // AgMsv_1.48 tadupādhivaśād eva saṃvijjñānapadojjhitāḥ / tāyante vividhāḥ śāstrakriyājñānavibhūtayaḥ // AgMsv_1.49 mukhyas tv eṣa prapañco 'yaṃ pañcātmatvena carcitaḥ / tathā ca vakṣyate tattvam abhinnam api pañcadhā // AgMsv_1.50 savyāpārādhipatvena taddhīnaprerakatvataḥ / icchānivṛtteḥ svasthatvād ityādyair vākyasaṃcayaiḥ // AgMsv_1.51 nanv etāvati sandarbhe deśakālakalākṛtāḥ / bhedā na saṃbhavanty eva bāḍham om iti vacmahe // AgMsv_1.52 na hy atra kālatattvasya nāmamātraṃ vibhāvyate / vaibhavy api mahākālī śaktir nātra vijṛmbhate // AgMsv_1.53 tarhy abhinne svasaṃpūrṇe tadā paścāt punar yadā / parataś ceti ko nv eṣa vācoyuktiparigrahaḥ // AgMsv_1.54 atra brūmaḥ satyam eva vastutas tu sphuṭātmani / jṛmbhite tattvasarge 'pi kāle 'py unmiṣitātmani // AgMsv_1.55 bodhasya naiva santy etāḥ pūrvāparavikalpanāḥ / kālo viśeṣaṇatvena yasmād bhavati bhedakaḥ // AgMsv_1.56 viśeṣaṇaṃ ca tat proktaṃ samaśīrṣikayaiva yat / bhedena vedyatām eti yathā nīlaṃ saroruhaṃ // AgMsv_1.57 na ca bodhasya vedyatvaṃ kadācid upapadyate / vedyatvaṃ bhāsamānatvaṃ tat prakāśaprasādataḥ // AgMsv_1.58 prakāśaḥ sa sa bodhaś ca na ced bodhāntarasthiteḥ / prakāśaniyamān nūnam anavasthā pravartate // AgMsv_1.59 ata eva vimūḍhā ye bodham aprathamānakam / arthaprathātmakaṃ brūyuḥ svavacovañcitās tu te // AgMsv_1.60 tasmāt kālo na bodhasya bhedakatvāya kalpate / nāpi vedyasya kālo 'sau bhedakībhavituṃ kṣamaḥ // AgMsv_1.61 viśvaṃ hi bodhābhinnaṃ tad atathātve na bhāsate / prakāśena samāviṣṭaś citraṃ bhāvaḥ prakāśate // AgMsv_1.62 viśvaprakāśa evaṃ syāt sarvasyaiva sadātanaḥ / sati prakāśe bodhākhye sa prakāśatvam aśnute // AgMsv_1.63 aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate / aprakāśas tv asau bhāva ity atra śaraṇaṃ tamaḥ // AgMsv_1.64 yaś cāprakāśo bhāvātmā prakāśātmā sa cet kṛtaḥ / nūnaṃ sa bhāvo naṣṭaḥ syāt svāprakāśatvavicyuteḥ // AgMsv_1.65 nātadrūpaṃ prakāśaṃ ca kartuṃ vidhir api kṣamaḥ / nanv etāvad idaṃbhāvaḥ prakāśe sati bhāsate // AgMsv_1.66 astv etad eva kiṃtv ittham aprakāśaḥ prakāśatām / bhāvasya cāprakāśatve prakāśībhāvite sati // AgMsv_1.67 naivaṃ prakāśito bhāva iti vastusthitir bhavet / tad alaṃ vyatiriktena prakāśena śivas tathā // AgMsv_1.68 tasmāt prakāśa evāsau gīto yaḥ paramaḥ śivaḥ / sa evācintyamahimā svātantryoddāmaghūrṇitaḥ // AgMsv_1.69 prakāśate tathā tais taiḥ svabhāvair acyutasthitiḥ / nātra sarvatra sarvajñabhāvaḥ kaś cana śaṅkyate // AgMsv_1.70 ahaṃ caitro ghaṭaṃ vedmi na paṭaṃ, veda taṃ tv ayaṃ. / nāyaṃ vetti paṭaḥ, so 'haṃ jāne ghaṭapaṭāv iti // AgMsv_1.71 vediṣyāmi na vā, pūrvam ajānāṃ naiva vā kva cit, / krameṇa vedmi yugapad dvābhyām ubhayavarjitam. // AgMsv_1.72 sarvaṃ vedmi, na kiṃ cic ca jāne. naivāsmi kaś cana / bhāvātmā, nanu naivāham. ahaṃ sarvaṃ ca sarvadā. // AgMsv_1.73 sarvam asmy aham evaikaḥ kiṃ sarvam itarad bhavet / ityādir eka evāyaṃ prakāśaḥ pravijṛmbhate // AgMsv_1.74 nanv eko yady asaḥ kaś cit, prakāśo na tadā paraḥ / kathaṃ bhaved. aho mūḍhaḥ kathaṃ vyutpādyatām ayam // AgMsv_1.75 ekaḥ prakāśaḥ svātantryāc citrarūpaḥ prakāśate. / vastutaś ca na citro 'sau, nācitro bhedadūṣaṇāt // AgMsv_1.76 ghaṭaprakāśe vastrasya prakāśo yadi saṃbhavet / nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet // AgMsv_1.77 so 'pi cāstv eva, no nāsti tad idaṃ tvatpracoditam / ghaṭātmanā prakāśo 'sya mā bhūd ity avatiṣṭhate // AgMsv_1.78 tac cāyuktaṃ prakāśasya bodhatvāt svātmajṛmbhaṇam / lakṣaṇaṃ yadi tat ko 'yaṃ vṛthā vāgjālaḍambaraḥ // AgMsv_1.79 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam / jaḍād vilakṣaṇo bodho yato na parimīyate // AgMsv_1.80 tasmād arkasya sadbhāve siddhe kaḥ khalu bāliśaḥ / brūyāt katham ayaṃ svāṃśuśubhritāśeṣabhūr iti // AgMsv_1.81 tasmāt siddhe prakāśe 'smin yāḥ prakāśavikalpanāḥ / sarvās tāḥ sarvasaṃbhuktayoṣiccāritrapālanāḥ // AgMsv_1.82 asiddhau ca prakāśasya ko 'haṃ kiṃ tvaṃ tamo 'pi kim / na kiṃ cid api vā kiṃ syāt tūṣṇīṃ syād api vā katham // AgMsv_1.83 tasmāt prakāśatādātmyalabdhabhairavabhāginām / bhāvānām api kālo 'yaṃ na kiṃ cit kartum arhati // AgMsv_1.84 hanta tarhi kathaṃkāraṃ tadetyādivacaḥkramaḥ / śrūyatām uktam apy etat punar nirbhajya bhaṇyate // AgMsv_1.85 yaḥ prakāśaḥ sa evāyaṃ pratibhāti tathā tathā / naiva cānyasya kasyāpi sa tu bhāty eva kevalam // AgMsv_1.86 sa eva paramodāraḥ sarvasyaivāvabhāsakaḥ / svatantra iti tasyecchāśaktiḥ svātantryasaṃjñitā // AgMsv_1.87 sa ca svātmani viśrāntas tadanyābhāvayogataḥ / svātmaviśrāntir evaiṣā devasyānanda ucyate // AgMsv_1.88 svātantryamahimaivāsya svarūpād apṛthaksthitiḥ / svaprakāśe nije dhāmni bhāsayed bhāvavibhramān // AgMsv_1.89 bhāsanā ca kriyāśaktir iti śāstreṣu kathyate / yayā vicitratattvādikalanā pravibhajyate // AgMsv_1.90 bhāsanānavabhāte ca kathaṃ nāma prakalpate / tad asyāntaḥsthitaṃ bhānaṃ jñānaśaktir ahaṃ smṛtā // AgMsv_1.91 etāvad asya devasya yad rūpaṃ svātmamātrataḥ / sa unmeṣa iti proktaḥ pañcaśaktis tato vibhuḥ // AgMsv_1.92 triśaktir ekaśaktir vā devo vā kevalaḥ sthitaḥ / śaktir evātha devī sā sāraśāstre nirūpyate // AgMsv_1.93 vakṣyate ca jagaddhātuḥ kathitetyāditaḥ param / saivaikā saty anekatvaṃ gacchatīti maheśinā // AgMsv_1.94 sa cāyaṃ nirbharānandaviśrāntisvātmasusthitaḥ / sodaryaiḥ śabdasaṃdarbhair bhāṣyate bhairavādibhiḥ // AgMsv_1.95 savidhaṃ dūragaṃ vāpi yady apy asya na vastutaḥ / śabdajātaṃ bhavet kiṃ cid anyad apy atha vā prabhoḥ // AgMsv_1.96 tathā ca bhāsayaty eva deva eṣa tathā tathā / tatas tadanusāreṇa sarvo 'yaṃ kalpanākramaḥ // AgMsv_1.97 na ca tat kalpanāmātraṃ tathātve 'py atha kā kṣitiḥ / tathā saṃkalpatāṃ devo yad vā kalpayatāṃ tathā // AgMsv_1.98 evaṃ caiṣa prakāśātmā saptatriṃśātmakāt paraḥ / vaicitryabhāsanāṃ kurvan kālaṃ bhāsayati prabhuḥ // AgMsv_1.99 vaicitryabhāsanaiveyaṃ kālaśaktir udāhṛtā / tato 'vabhāsamānaitatkālaśaktyanurodhataḥ // AgMsv_1.100 āsmākīnāt tadetyādir uparāgaḥ pravartate / na cāsau tatra nāsty eva tatra yan nāsti tat kutaḥ // AgMsv_1.101 anyatra tanyatāṃ nāma tat prakāśavaśaṃ sthitam / nanv evam apare tattvajāle śuddhetarasthitau // AgMsv_1.102 śuddhāśuddhapade vāpi vidyādau tattvamaṇḍale / śuddhabhairavasadbhāvād aviśeṣo bhaviṣyati // AgMsv_1.103 narīnṛtyāmahe hanta yatnād vyākhyeyam eva naḥ / āyuṣmato yad dhṛdaye svayaṃ viparivartate // AgMsv_1.104 śuddhāśuddhavibhedo hi paramārthakathāsu no / sa tu tatkṛta evāste mūḍhānāṃ dhiyi niścalaḥ // AgMsv_1.105 nanu śuddhetaratvākhyo yadi bhedo na vāstavaḥ / vyācikīrṣitam evaitac chāstraṃ vivadate tataḥ // AgMsv_1.106 aśuddhatvaṃ hi tattvānāṃ dīkṣayā śodhanaṃ tataḥ / ityādi bahudhā bhedapradhānātra yataḥ sthitiḥ // AgMsv_1.107 ucyate nādvaye 'muṣmin dvaitaṃ nāsty eva sarvathā / uktaṃ hi bhedavandhye 'pi vibhau bhedāvabhāsanam // AgMsv_1.108 tad eva khalu saṃsāre māyāvidyādibhiḥ padaiḥ / bandha ity ucyate tatra rūḍhāḥ saṃsāriṇo matāḥ // AgMsv_1.109 taccintānusṛter eṣāṃ śuddhāśuddhādiniścayaḥ / kiṃ ca śāstram idaṃ samyag bhagavadyogadeśakam // AgMsv_1.110 bhagavadyogam advaitaṃ nirdvandvaṃ ca pracakṣate / tasyopadeśa itthaṃ syād yadi yāvadvibhedavat // AgMsv_1.111 saṃbhāvyate tan nirbhajya nirbhajyaiva nirūpyate / advaite bhairavavibhau yat praveśopaveśayoḥ // AgMsv_1.112 ābhyāsikī sthitir nāsti tau hi bhedaikajīvitau / ataḥ saṃbhāvyanikhiladvaitaśaṅkāvyapohane // AgMsv_1.113 gurūṇāṃ ca śiśūnāṃ ca yatnaḥ sarvo vijṛmbhate / ato dvaitam ihāśaṅkyāśaṅkya sarvaṃ pratanyate // AgMsv_1.114 tad yāvadgati saṃbhāvya na tu kutrāpy udāsyate / tathā hi yadi nāmṛṣṭaṃ dvaitaṃ tarhy ekam eva sat // AgMsv_1.115 cidbrahma tad alaṃ tattvasaṃkhyākalpananirṇayaiḥ / pañcatriṃśatitā kasmāt tattvānāṃ tan nirūpyate // AgMsv_1.116 tasmād dvaitasya bhedātmasthiter yāvadgati graham / kṛtvā yas tatpratikṣepas tena niḥśaṅkatā bhavet // AgMsv_1.117 etad eva ca vijñāne nirbhidyaivopadeśanam / yathāsaṃbhavi yad vajrapakṣāṇāṃ tad vidāraṇam // AgMsv_1.118 tathā hi śrīmatā stotre bhaṭṭanārāyaṇena tat / namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate // AgMsv_1.119 jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate / nirdvandvam iti nirdvaitaṃ prakaṭīkriyate padam // AgMsv_1.120 udbhāvyante bhramāś ceti cakāro 'trādbhutāvahaḥ / iha cādvaitam eveti purataḥ prataniṣyate // AgMsv_1.121 adhvaśuddhyādikaṃ dvaite 'nupapattīti vakṣyate / abhedena vinā naitan nanu bhedaṃ vināpi kim // AgMsv_1.122 satyaṃ kiṃtv advaye tattve bhedo 'pi na na yujyate / idaṃ hi tat parādvaitaṃ bhedatyāgagrahau na yat // AgMsv_1.123 bhede tu viśvabhāvānāṃ svasvabhāvavyavasthiteḥ / abheda iti śabdo 'yaṃ manye bhedayate rasāt // AgMsv_1.124 tad alaṃ prakṛtaṃ nirūpyate parameśaḥ kila bhedakalpanām / prakaṭīkurute yathā tathā nanu kālo 'pi vijṛmbhate tathā // AgMsv_1.125 na tathāpi ca yāti bhinnatāṃ paramārthena kadācid eva saḥ / yugapat sa hi saṃvidātmakaḥ nanv ittham ekaghanabhāvavimarśasār saṃvedane yad aham eṣa karomi citraḥ / jānāmi vā tad apare 'pi na maitracaitraprāyā vidadhyur athavāpi kathaṃ na vidyuḥ // AgMsv_1.127 aho māyāgranthir nibiḍatama eṣo 'tra bhavatām idaṃ hi prabrūmaḥ svaparam iha nāsty ekam abhidam / ahaṃ vedmīty eṣā ghaṭatanuviśeṣaprakaṭatā prathāś citrākārāḥ paramahasi bhāntīti kathitam // AgMsv_1.128 tasmād ghaṭaṃ vedmy aham ity amutra bhedo na kaścin nanu me ghaṭo 'yam / bhātīti bhedapratibhānam asti naitan na tasyaiṣa śivas tathāyam // AgMsv_1.129 ata eva dvaipāyanamukhyās teṣu svaśāstradeśeṣu / mamakāram eva mṛtyuṃ khaṇḍanadāyitvataḥ prāhuḥ // AgMsv_1.130 tad evaṃ kālakalanopādhijātoparāgajāḥ / tadetyādi pratāyante paratattve 'pi saṃvidaḥ // AgMsv_1.131 tatra pūrṇaikarūpatvāt sarvaṃ sarvatra cāpi tat / anyathā khaṇḍanāyogān na pūrṇā pūrṇatā bhavet // AgMsv_1.132 tataḥ pūrṇatayā sarvaṃsahabhairavadhāmani / pañcātmako 'yaṃ śāstrārthaḥ śāmbhavaḥ. śaktyaṇusthitim // AgMsv_1.133 nyakkṛtyaiṣa parāṃ devīṃ svātmany udrecya vartate / itthaṃ sa visisṛkṣuḥ san bhāvān visraṣṭṛtāpadāt // AgMsv_1.134 pūrvam ucchalitānandaghanām abhajata sthitim / visraṣṭṛtāpade tv eṣa visargāveśabhāg api // AgMsv_1.135 riktībhaviṣyann ānandaghanayā pūrṇayā citā / tāvad ānandaśaktyaṃśavisargāveśanirbharaḥ // AgMsv_1.136 vartamānaḥ svaśaktyoghapūrṇaś cābhūd bhaviṣyati / riktaśaktir iti tryātmacitrasaṃvedanātmakaḥ // AgMsv_1.137 tadāsau devadevaḥ syād visraṣṭari pade sphuṭam / nanu kiṃ vartamānāṃśe saṃsto bhūtabhaviṣyatī // AgMsv_1.138 kiṃ nāma bhavatā jñātaṃ te svatantre 'pi ke cana / vartamānāvadher bhūtaṃ bhaviṣyac ca vibhajyate // AgMsv_1.139 yac ca yatra na viśrāntaṃ tad vibhajyeta vai kutaḥ / kathaṃ cāvadhibhāvaḥ syād vartamānasya te prati // AgMsv_1.140 tayor avadhimattvaṃ vā tat praty api kathaṃ bhavet / viśvasya viśvam avadhis tadvad vā jāyate na kim // AgMsv_1.141 tasmād bhūtaṃ bhaviṣyac ca vartamānākhyasaṃvidi / rūḍham eveti tatraiva yadi viśrāntim āvahet // AgMsv_1.142 yadi cātraiva nikhilakalpanāraśmimaṇḍalam / avisphārya kṣaṇaṃ tiṣṭhet saṃniruddhanijasthitiḥ // AgMsv_1.143 tan nijāmṛtavisphāracamatkāraikacarvaṇām / labhate paramānandasudhāsandohavāhinīm // AgMsv_1.144 tathā hi sūryaraśmyoghapūrṇaḥ syāc candramā yadā / tadā sūryakarān bhūyo yāvan na visisṛkṣati // AgMsv_1.145 tāvat svamaṇḍalābhoge kṣaṇaṃ viśrāntisusthitaḥ / antaḥsthaviśvadevāṃśatarpaṇāpātram ucyate // AgMsv_1.146 evaṃ bhāvaprakāśārkamarīcinicayāñcite / svabodhacandramahasi vartamāne hṛdantare // AgMsv_1.147 viśrānto 'ntaḥsthitodāracitsudhāsārasundare / antaḥsthasvāmṛtāpūro vamyate na bahir yataḥ // AgMsv_1.148 tata evāntar evāsau ghūrṇamānaḥ samucchalan / svāntaḥsthadevatācakratarpaṇāhaṃvidātmakaḥ // AgMsv_1.149 jāyate yāvad uddāmyet tāvat svakaraṇakramaḥ / niruddhe raśmipaṭale vibhavābhāvayogataḥ // AgMsv_1.150 na bhūtaṃ na bhaviṣyac ca vartamānād vibhajyate / avibhāgas tayor yāvat tāvat kā vartamānatā // AgMsv_1.151 bhūtabhāvisvabhāvābhyāṃ sā hi yāti vibhāgitām / tad asmin saṃvidavadhau viśramya tuṭimātrakam // AgMsv_1.152 kālagrāsaparo yogī jāyate khecaraḥ kṣaṇāt / uktaṃ hi bhāvābhāso yaḥ kālaḥ sa kalanātmakaḥ // AgMsv_1.153 svasaṃvidraśmisaṃsphāro bhāvābhāvaḥ sa nāparaḥ / tasmāt svaraśmisaṃrodhadvāraruddhādhvamaṇḍalaḥ // AgMsv_1.154 kālagrāsaikarasiko jāyate khecaraḥ svayam / tad uktaṃ parameśena tantre śrīḍāmarābhidhe // AgMsv_1.155 niruddhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam / kālobhayāparicchinne vartamāne sukhī bhavet // AgMsv_1.156 rodho 'pi nāma naitasmin saṃkocaparivarjite / tadabhāvān na visphāro grāsatṛptī tathātra ke // AgMsv_1.157 kiṃ tūktanītyā saṃrodhasphāragrāsādi bhāsate / na tathābhāsanāc cānyad vastu viśvatra kiṃ cana // AgMsv_1.158 ity alaṃ khecarīcakragoṣṭhyālāpena bhūyasā / ko vābhinavagupte 'smin yogaḥ saṃvedanakrame // AgMsv_1.159 prakṛtaṃ brūmahe devīvisṛṣṭāś citrasaṃvidaḥ / yāvat tāvad tad ūrdhvordhvaṃ sroto yad bhedavarjitam // AgMsv_1.160 saurabhargaśikhādīni tataḥ śāstrāṇi tenire / uktaṃ bhargaśikhāyāṃ ca devena parameṣṭhinā // AgMsv_1.161 ūrdhvasrotodbhavaṃ jñānam idaṃ tat paramaṃ priye / paramadhvaninordhvordhvasaṃvidrūpābhidhāyinā // AgMsv_1.162 īśānavaktraniryātāt siddhāntād bhedam ādiśat / atrāpi pūrvabhedāṃśavyāmiśrībhāvacitritāḥ // AgMsv_1.163 vijñānasaṃpadas tāṃs tāṃs tanvate śāstravibhramān / iha yāvat tu mukhyeyaṃ ṣaḍātmā śāstrasaṃtatiḥ // AgMsv_1.164 etatpūrvārdhabhāgīni trikaśāstrāṇi yāni tu / ṣaḍardhasaṃjñayā tāni gurubhir bhāṣitāny alam // AgMsv_1.165 na tu gūḍharahasyatvād evaiṣa vacanakramaḥ / evaṃ hi dvādaśārdhārdham ityādy api na kiṃ bhavet // AgMsv_1.166 atra śaktitrayaṃ mukhyaṃ saṃpūrṇasthiti kalpate / ananyonyoparodhena pūrṇaṃ pūrṇacidātmakam // AgMsv_1.167 tataḥ paraṃ tu tritayaṃ kasyāṃcid guṇitājuṣi / anyasyāṃ guṇatābhāji yāmalaṃ paribhāṣyate // AgMsv_1.168 paścād visṛṣṭe 'rthaughe tadvaicitryopādhiyogataḥ / pṛthagbhāvaviyogāsu svātmaśaktiṣu pañcasu // AgMsv_1.169 citspandecchāvidākarmarūpāsu svaucitīvaśāt / pañcabrahmāṅgasubhagāt sphuradbhāvāṃśabodhajam // AgMsv_1.170 rūpaṃ śāstrātmatāṃ prāptaṃ pañcadhaiva vijṛmbhate / tathā hi prāg anantāntaḥsthitabhāvaughajṛmbhaṇam // AgMsv_1.171 yāvat karoti bhagavāṃs tāvad īśamukhasthitiḥ / antaḥsthāyā abhinnāyāḥ kriyāśakter vijṛmbhaṇe // AgMsv_1.172 kramād unmiṣite tāvān eṣa sphāraḥ pratāyate / kriyāśakteḥ sphuṭaḥ sphāro māyātvaṃ pratipatsyate // AgMsv_1.173 māyātattvasvarūpe hi śiveśānīti vakṣyate / śuddhaśuddhetarāśuddhaviśvanirmāṇakāriṇaḥ // AgMsv_1.174 pañcamantratanoḥ śambhor nirmeyāśuddhasaṃgatiḥ / asty eva pūrvakoṭyāṃ hi sarvam eva vyavasthitam // AgMsv_1.175 tathā hi svagṛhāt kvāpi yiyāsoḥ prathamakṣaṇe / yāvat kiṃ cana gantavyaṃ yac ca tanmadhyavṛtti tu // AgMsv_1.176 tuṭipāte 'pi sarvajñasarvakartṛtvalabdhṛtā / tata eva viśeṣāṃśaniṣkampakuśalātmanām // AgMsv_1.177 tathā hi jātyakhaḍgāgradhārāsaṃsparśasaṃmitā / sphurattvasamakālaṃ dhīr viśeṣāṃśān prakarṣati // AgMsv_1.178 ratnatattvasphuṭaprajño vidyuttatkāladarśitān / tāṃs tān viśeṣāṃś cinute ratnānāṃ bhūyasām api // AgMsv_1.179 anekasvarasaṃbhārasparśalāghavayojite / vīṇāyām ekavistāre vaicitryaṃ vetti tanmayaḥ // AgMsv_1.180 nibiḍābhyāsadhārāgraviśrāntaśravaṇendriyaḥ / vetty eva tatsvarāṃśāntaḥśrutyūnādhikatām api // AgMsv_1.181 āstām abhedavāde 'sminn ayatnenaiva siddhyati / etad yatra vibhāte 'pi bhede vāstavam advayam // AgMsv_1.182 bhedaikajīvite śāstre yāvad etad sthitaṃ sphuṭam / tathā hi pātañjalinā pāde vaibhūtanāmani // AgMsv_1.183 nyarūpyata `prātibhād vā sarvam' atra mayāpi ca / prātibhe prathamonmeṣe saṃvidrūpiṇy akhaṇḍite // AgMsv_1.184 sthitaḥ sarvasphurattātmā sarvasiddhiphalodayaḥ / evaṃ jagati nirmeye nirmitsāsvīkṛtaṃ balāt // AgMsv_1.185 aśuddham api tadrūpanānāvaicitryayogy api / sāmānyākārarūpeṇa dalaṃ bhedātmasundaram // AgMsv_1.186 āste pronmiṣitaṃ saiṣā bhedābhedātmikā sthitiḥ / ata eva hi sādākhye jñānaśaktisvarūpiṇi // AgMsv_1.187 aśuddhileśakāluṣyāt parāparatayā sthitiḥ / teneśabhuktād etasmād apy ūrdhvapadabhāginaḥ // AgMsv_1.188 māyāprakaṭanautsukyāt tatsaṃskārajuṣas tathā / bahukriyāsamārambhamayaṃ vividhamantraṇam // AgMsv_1.189 prādurbhūtaṃ mahājñānasantateś ca śivapradam / sa hi tatrāparo bhāvaḥ parabhāvanimīlitaḥ // AgMsv_1.190 na tu rūḍhim upāgacched aśuddhordhvavidhāv iva / tena vaiṣṇavabauddhādiśāsanāntaraniṣṭhitāḥ // AgMsv_1.191 yathā samyaṅ na mucyante na tathā śaivasaṃskṛtāḥ / atimārgakramakulatrikasrotontarādiṣu // AgMsv_1.192 parameśānaśāstre tu ye samyag dīkṣitā narāḥ / teṣāṃ naivāpavargasya lābhe bhedo 'sti kaś cana // AgMsv_1.193 na caitadatirikto 'pi mokṣopāyo 'sti kaś cana / kevalaṃ kvāpy anāyāsāj jīvanmuktikrameṇa ca // AgMsv_1.194 śīghram eva parā siddhir yathāsmaddarśaneṣv iti / kvāpi tattvāvalīyogaparipāṭīkramāc cirāt // AgMsv_1.195 tais taiḥ kriyākalāpaiś ca labhyate paramaṃ phalam / ata evāsti saṃhāradṛśām kauliky apīha dṛk // AgMsv_1.196 yathoktaṃ kālapādādau dīkṣayec chvapacān iti / cidunmeṣādikāḥ pañca yāḥ pūrvaṃ prāgabhedataḥ // AgMsv_1.197 proktāḥ parasmiṃś cinnāthe bhairave samavāyataḥ / tā eva bhāvopādhyaṃśalabdhabhedavibhāvitāḥ // AgMsv_1.198 bhedāṃśam eva puṣṇanti prāgabhedajuṣo 'py alam / tathā hy odanasaṃbhogo yo dehasyopacāyakaḥ // AgMsv_1.199 kaphasaṃcayapātena sa dehasyāpacāyakaḥ / nanu devasya viśvātmābhede 'pi svāparicyuteḥ // AgMsv_1.200 vikāriṣv eva yogyānām upādhīnāṃ gatiḥ kutaḥ / tadupādhivaśād bhedo bhairave bhāvasaṃbhavāt // AgMsv_1.201 iti nāsmanmanobhūmāv upāroḍhum ivārhati / tūṣṇīṃ vikāriṇo bhāvāḥ santīti hy atisāhasam // AgMsv_1.202 devaḥ sa eva viśvātmā tathārūpeṇa bhāsate / anupādher abhinnasya bhinnam aupādhibhāsanam // AgMsv_1.203 nanv itthaṃ tad asatyaṃ syāt kathaṃ satyaṃ tad eva hi / tathāvabhāsanād anyat kva kiṃ satyaṃ nirūpyatām // AgMsv_1.204 nanv evaṃ svapnasaṃsāraḥ kiṃ satyaṃ kiṃtv asau kila / abhīṣṭārthakriyāvandhyo 'satyo vyavahṛtaḥ param // AgMsv_1.205 etac cāgre prapañcena yuktiyuktaṃ nirūpyate / tasmād unmeṣaśaktir yā pūrvam āsīd abhedinī // AgMsv_1.206 bhāvonmeṣasvarūpāsau yātā tatpuruṣasthitim / yad abhinnaṃ tad agrāhyaṃ yac ca grāhakam īśvaram // AgMsv_1.207 adhunā tat sthitaṃ grāhyaṃ bhedāt tadgrāhakaṃ bhidaḥ / puruṣākhyaṃ tataḥ proktaṃ sṛṣṭeḥ prārambhayogataḥ // AgMsv_1.208 susphuṭapratyabhijñānān mukhyaṃ vaktraṃ ca bhaṇyate / ata evātra visarabhāvasthitivighātakam // AgMsv_1.209 nānāruggrahasaṃghātaviṣādi paricarcyate / anekayuktidalitavyādhisaṃśāntasusthitāḥ // AgMsv_1.210 atra susphuṭatāṃ yānti bhāvā bhedaikavṛttayaḥ / bhāvatvam eva yat sarvaṃ tat tv idaṃ pūrvajaṃ mukham // AgMsv_1.211 sarvataś ca guṇotkarṣād īśānasyordhvavaktratā / dikkālakalanāśūnye na tu digbhedakalpanāḥ // AgMsv_1.212 yo hi yasmād guṇotkṛṣṭa iti cordhvo bhaviṣyati / tato bhāvān yadā samyag icchatīcchāvibhūtitaḥ // AgMsv_1.213 tadecchāyāṃ samārūḍhāḥ sā cecchā caiva nirmalā / yena tanmayatāyogāt saṃvidaikyaṃ spṛśanty amī // AgMsv_1.214 kiṃtūpādhyuparaktecchāsaṃchādanatirohitāḥ / te tadānīṃ sthitā bhāvā devas tu svaiṣaṇāsthitaḥ // AgMsv_1.215 parācīnitasaṃvittivaktro na ca parāṃ sthitim / pūrṇām adhyuṣitas tena suṣupta iva bhāsate // AgMsv_1.216 asuptaś ca prabuddhatvāt tasya svāpo nimīlanam / na hy asti paramārthena bhairavānandasaṃvidaḥ // AgMsv_1.217 tasmin paraprakāśe hi nimīlattvam upāgate / pralayāt tannimīlattvamitir vā kutra bhāsatām // AgMsv_1.218 anābhātaṃ ca no vastu vyomasadmagavākṣavat / so 'pi vā kalpitākāraś citprakāśe prakāśate // AgMsv_1.219 tad amīlita evāyaṃ nimīlann iva tiṣṭhati / prabhūṇām avikalpyā hi śaktir durghaṭakāriṇām // AgMsv_1.220 idaṃ sukhena ghaṭate duḥkhena ghaṭate tv idaṃ / ity ābhāsanavaicitrye svatantro hi sa eva naḥ // AgMsv_1.221 tad eva tasya svātantryaṃ śaktir niyatināmikā / yayā ruddhaḥ paśur jātu svātantryaṃ naiva vindati // AgMsv_1.222 tadapekṣābalāt proktā patyau durghaṭakāritā / na hi viśvātmanaḥ kiṃ cit sughaṭaṃ vātha durghaṭam // AgMsv_1.223 kiṃ muhur muhur etenāsakṛn nanu nirūpitam / hantāvismṛtiśīlaṃ tvāṃ praty etat syād apārthakam // AgMsv_1.224 ekam uddiśya kiṃtv etatsaṃrambho na virājate / kiṃ hy ekāṅkurasaṃpattyai prāvṛṣeṇyāḥ payomucaḥ // AgMsv_1.225 marmasthānam idaṃ cātra vyutpādyo hi janaḥ sa ca / vyāpto hṛdbhuvi karmaughakṛṣṭāyāṃ saukumāryataḥ // AgMsv_1.226 māyābījotthitānantavikalpāṅkurakandalaiḥ / bhedābhimānajanitavācanaucityasevitaiḥ // AgMsv_1.227 yāvad vidyāmahādāvajvālayaiṣā punaḥ punaḥ / nālabdhā tāvad asyaitad dvaitaṃ rohet punaḥ punaḥ // AgMsv_1.228 tīkṣṇayuktikuṭhāraughaiḥ sadvidyāvahnidīpitaiḥ / nirbhinno bhedaviṭapī punar naiva prarohati // AgMsv_1.229 evaṃ deve suṣuptāṃśamadhyāsīne sthitā api / asaddeśīyatāṃ yānti bhāvāḥ śvabhrakapitthavat // AgMsv_1.230 atra tādṛśam eva svaṃ jñānaṃ vairāgyanirbharam / nirupākhyaṃ nirālambaṃ vyajṛmbhata vibhāgataḥ // AgMsv_1.231 kapālamālābharaṇāḥ śmaśānapadavāsinaḥ / asmātparāṅmukhībhūtā bhūtasaṃghātagocarāḥ // AgMsv_1.232 bhogyaṃ jugupsāvadhi sarvam eva bhoktā hy ahaṃ kaḥ kila deha eṣaḥ / carmāsthimātraṃ na ca sāram atra leśāṃśabhāge 'pi kadācid asti // AgMsv_1.233 ittham abhyasyamānās te parāṃ vairāgyasampadam / pratikṣaṇam upāruhya nimīlanti tadāhatāḥ // AgMsv_1.234 kim etad iti dhāvanti duḥkhe 'pīndriyavṛttayaḥ / etad evam iti prāyo virajyante sukhād api // AgMsv_1.235 dṛṣṭānuśravikārthaughavaitṛṣṇye vaśatādhiyaḥ / tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // AgMsv_1.236 nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate / * kim akāṇḍe bhedakāṇḍabhedakāṇḍaghaṭāvadhau // AgMsv_1.237 tarhi saṃvid iyaṃ śuddhā svabhāvād eva cet katham / aśucibhyo 'pi bhogebhyo rasāt spṛhayatetarām // AgMsv_1.238 nanv avismṛtiśīlatvābhimānaḥ kvādhunā gataḥ / alaṃ vā buddhyupālabdhair uktam apy etad ucyate // AgMsv_1.239 svabhāvād eva saṃvittiḥ prakāśaparamārthikā / viśvāvabhāsayogena bhātīti hi vipañcitam // AgMsv_1.240 ataś ca saṃvido devyā viśvasmin bhāvamaṇḍale / svātmany evocchalattvaṃ kiṃ khaṇḍanādāyi jāyate // AgMsv_1.241 yadāpi parameśānaśaktyā bhedo 'vabhāsyate / tadāpi saṃvid bhāveṣu dhāvatīti vivicyate // AgMsv_1.242 yathā loṣṭahradajvālāśvāsakumbhaviyatsthitiḥ / dharāmbudhimahātejaḥsamīrānantakhātmatām // AgMsv_1.243 yāty eva mitirūpeyaṃ saṃvit svocchalitā kramāt / saṃvidrūpasajātīyān bhāvān evānudhāvati // AgMsv_1.244 nyarūpyata tathā caitat kenāpi parameśinā / nimnaṃ taḍāgapānīyaṃ kaḥ pravartayituṃ kṣamaḥ // AgMsv_1.245 paripūrṇe punas tasmin pravāhāḥ sarvatomukhāḥ / nanu kiṃ kāṃś cid evetthaṃ saiṣā svaniyater balāt // AgMsv_1.246 itthaṃ dhāvati tac cāsyā rāgatattvātmakaṃ vapuḥ / tatrāpi ca tathā rāgābhāsa eva sa dhāryatām // AgMsv_1.247 cidātmani tu rāgo 'stu ko 'py anyārūṣaṇātmakaḥ / nanv itthaṃ cet kathaṃ nāma sā kutrāpi virajyate // AgMsv_1.248 hanta prakṛta evāyaṃ vādaḥ saṃgatim āgataḥ / yadā hi citir evaiṣā sarvataḥ saṃkucatsthitiḥ // AgMsv_1.249 krameṇa bhogopāyebhyo bhogyebhyo dehato bhujaḥ / bhogād bhoktus tathā śūnyā mahāpralayabhāg iva // AgMsv_1.250 jāyate rudrarūpaiṣā daśā sāṃhārikī yataḥ / sadyojātaś ca yad rudraḥ puruṣaś ceśvarātmakaḥ // AgMsv_1.251 śrīmān sadāśivo deva īśānaś ceti gīyate / viṣṇur vāmaḥ kajy aghora iti caitad bhaviṣyati // AgMsv_1.252 antaḥsthasarvaśaktitvenaikaikasyāpi bṛṃhaṇāt / brahmāṇy etāni kathyante bṛhattvād viśvabṛṃhaṇāt // AgMsv_1.253 tadanyaśaktyudrekāṃśe hy ata eva vivakṣite / pratyekam asti brahmādihetupañcakayogitā // AgMsv_1.254 saiva śāstreṣu bhedena teṣu teṣu pratanyate / ataś ca sadyojāte 'smin mukhyā raudradaśā sthitā // AgMsv_1.255 sā ca saṃkocarūpāpi cidvikāse bhaviṣyati / yallīnau brahmaviṣṇvaṃśau tenādhaḥkurute balāt // AgMsv_1.256 vastvabhāvamayītyādidaśā rudrādhidevatā / bhinnaprameyeti śrīmadutpalena nyarūpyata // AgMsv_1.257 jāto 'pi bhedatanmātre saṃkocaṃ yad upāgataḥ / tato vyatinimīlete bhoktṛbhogyāv iha sphuṭam // AgMsv_1.258 ajātam iva tad viśvam atra sadyo 'vabhāsate / sadyojātapadaṃ tena śūnyasaṃvedanātmakam // AgMsv_1.259 tataḥ śūnyapadasyāntar yāvat sa ca vivikṣati / devas tāvat svayaṃ bodhe viśvaṃ procchalati sthitam // AgMsv_1.260 jānāti seyaṃ nāthasya jñānaśaktir vikāsinī / tayor vikāsiciddhāmni līnatvam upapāditam // AgMsv_1.259 saṃvidaḥ śūnyarūpāyā vikāso viśvam eva tat / tathā hi ghanasauṣuptaviśrāntivaśanirbharaḥ // AgMsv_1.262 tāṃs tān gṛhāpaṇādyaṃśān vetti svapnapadābhidhān / ata eva na sā sṛṣṭiḥ sthitir eva tu sā tathā // AgMsv_1.263 pūrvasṛṣṭeṣu bhāveṣu tad dhi vijñānamātrakam / tathā ca jāgrato rūpāt svapno bhedena jāyate // AgMsv_1.264 kiṃtu jāgratpadādīnāṃ pratyekaṃ bahubhedatā / nirṇeṣyate tato yuktaṃ sṛṣṭirūpeṇa bhāsanam // AgMsv_1.265 ato nijavibodhena tān bhāvān vyāpnuvan vibhuḥ / etais tyājayate tāṃ svām audāsīnyadaśāṃ vibhuḥ // AgMsv_1.266 jñānaśakter iyaṃ jṛmbhā tajjñānasthitibhāvinaḥ / bhāvāḥ prayānti pūrṇatvaṃ vikāsinijatejasaḥ // AgMsv_1.267 paramaḥ khalu saṃkocaḥ sadyojātapade bhavet / yad eṣāṃ svasvarūpasya niṣṭhā naiva sma jāyate // AgMsv_1.268 vinā saṃvidupārohaṃ sattāsattā jaḍo 'jaḍaḥ / anīlaṃ nīlam ityādivyavasthā kalpatāṃ katham // AgMsv_1.269 yad uvācotpalagurur yathā sadasatāṃ tathā / jaḍājaḍānāṃ na svātmaviśeṣa iti niścitam // AgMsv_1.270 tasmād bodhabharollāsavisṛṣṭasvaparasthitim / cidanuprāṇanāṃ viṣvag vamann ānandasundarām // AgMsv_1.271 cidekavapuṣā viśvaṃ svīcikīrṣaṃś cidātmani / svabodhaśaktivamanāt sa devo vāma ucyate // AgMsv_1.272 svabodhaśaktyudrekeṇa yady apy eṣa prayacchati / bhāvānāṃ svavapus tādṛk tathāpi paramārthataḥ // AgMsv_1.273 svīkartum icchan saṃhāram eṣāṃ kalpayate bhidaḥ / ato bhedavyavasthāyāṃ vāmo 'sau parameśvaraḥ // AgMsv_1.274 atra saubhāgyaniḥṣyandi tādṛg jñānaṃ pratāyate / saubhāgyaṃ socyate teṣāṃ bhinnānāṃ svīkriyaiva yā // AgMsv_1.275 bhāvānāṃ ca vicitrāṇāṃ bhogāṅgānāṃ svaśaktitaḥ / svakautukakalālokād ucchalanty eva yā citiḥ // AgMsv_1.276 saiva svabhāvarāgeṇa viśvaṃ rañjayate yataḥ / vyakto hi rañjayed viśvaṃ vyaktiś cāsya svarūpataḥ // AgMsv_1.277 yaiva procchalitāvasthā svīkārecchābharodayaḥ / tadraśmisārasarvasve kṣaṇaṃ tiṣṭhaty ananyadhīḥ // AgMsv_1.278 kiṃ nākarṣati kiṃ naiṣa ca bhāvayati yogavit / tata evocyate śāstre nārakto rañjayed iti // AgMsv_1.279 kāmasthaṃ kāmamadhyasthaṃ kāmāṅkuśapuṭīkṛtam / kāmena sādhayet kāmān kāmaṃ kāmeṣu yojayet // AgMsv_1.280 kāmaḥ svīkartum icchaiva tadācchādanayogataḥ / viśvaṃ sādhayate kāmī kāmatattvam idaṃ yataḥ // AgMsv_1.281 tathā hi parame svātmany adhyāsya sthairyam añjasā / taducchalitasaṃbodhakalāsaṃchādanakramāt // AgMsv_1.282 viśvaṃ kāmāṅkuśādhīnaṃ kiṃkaratvena bhāsate / adhyātmasiddhayā yuktyā tv anayaiva nijodaye // AgMsv_1.283 prāṇaḥ puryaṣṭakaṃ dehaṃ vyāpya viśvaṃ prakarṣati / tattvasya kāmatattvasya prakaṭīkriyayā yataḥ // AgMsv_1.284 siddhacakreṣv idaṃ gopyaṃ kiṃ vā na prakaṭīkṛtam / śūnyānandāt prasṛtyaiva devaḥ procchalitātmakaḥ // AgMsv_1.285 vartamāno nijāḥ śaktīr vikāsyaiva pravartate / yatrāsya pravivikṣāsti yataś ca prāvṛtad vibhuḥ // AgMsv_1.286 sarvāḥ śaktīr asau bhāvaḥ svātmany udrecya vartate / tataś cidātmako devo nyagbhūta iva bhāsate // AgMsv_1.287 udbhūtās tu vibhānty etāḥ pronmeṣecchāvidikriyāḥ / ataś catuṣkayukto 'sau yady api pratibhāsate // AgMsv_1.288 tathāpi śaktigaṇanā vastuto 'sya bhavet kutaḥ / atraiva bhāvabhedāṃśanirmūlanakalā yataḥ // AgMsv_1.289 sthitas tataḥ samācāro lokātikrāntagocaraḥ / anantaśaktivaicitryād atrāpy uccāṭanādayaḥ // AgMsv_1.290 saṃhāralīlābhūyiṣṭhā api tās tāḥ kriyāḥ sthitāḥ / tad itthaṃ jñānaśaktyante bhāvānāṃ vapuṣi sthite // AgMsv_1.291 kriyāśaktir athāntyaiva tān saṃharati sādaram / yathā sūkṣmatamā śaktir unmeṣākhyā parāvadhau // AgMsv_1.292 sraṣṭavyabhāvasthaulyena sthūlākāreva bhāsate / tathaivaiṣā kriyāśaktir yasyāṃ bhāvā nimeṣitāḥ // AgMsv_1.293 svasvarūpasthitā kāpi pūrṇeva pravijṛmbhate / nanv asty eva kriyā yasyāṃ bhedaḥ pratyavabhāsate // AgMsv_1.294 maivaṃ sarvā kriyā bhedaṃ praty uta prāg vyapohati / tathā hi bhedabhūmau ye kāṣṭhajvalanataṇḍulāḥ // AgMsv_1.295 ta eva pākāviṣṭatve bhedaṃ projjhanti sādaram / yadi bhinnasvarūpās te pākaikyaṃ tat kathaṃ bhavet // AgMsv_1.296 bhinnaṃ svarūpam aṅgānāṃ na hi yuktyopapadyate / nanu pāko na kaś cit sa yat tan nānāsvarūpakam // AgMsv_1.297 jvalanakledadāhādi tat pāka iti śabdyate / bhinnā eva kriyāḥ sarvāḥ phalam ekaṃ prati sthitāḥ // AgMsv_1.298 pāka ity ucyate nānyā kriyā nāmāsti kācana / etad eva kathaṃ bahvya ekaṃ phalam abhīpsitam // AgMsv_1.299 kathaṃ saṃpādayeyus tāḥ. pūrvoktād eva hetutaḥ / nanu locanadīpārthamanaskārair api sphuṭam // AgMsv_1.300 janyate jñānam ekaṃ tat tathaivātra bhaviṣyati / so 'yaṃ kardamasaṃmardamalinībhūtavigrahaḥ // AgMsv_1.301 marau marīcikāmbhobhiḥ snānecchur abhidhāvati / bhinnasvarūpād yady ekam asti vastv iti saṃbhavaḥ // AgMsv_1.302 tarhi kāraṇabhedena na bhedaḥ pāramārthikaḥ / atha bhinnasvarūpaṃ tad ekaṃ cety upagamyate // AgMsv_1.303 svabhāvabhedo bhedāyety etat tyaktaṃ vrataṃ bhavet / nanv itthaṃ sā kriyā mā bhūd ekā kāṣṭhādi kārakam // AgMsv_1.304 phalaṃ janayatām evam apy astu na hi naḥ kṣatiḥ / kriyā hi nāma nāsmākam anyā śaktis tv asau yataḥ // AgMsv_1.305 śaktiś ca phalabhitkḷptyā bhāvātmaivāvibhedataḥ / sā ca śaktir vibhor eva sa ca viśvātmavigrahaḥ // AgMsv_1.306 phalakārakabhedena na bhinnā paramārthataḥ / svātmany abhinne 'pi vibhor evaṃ bhedāvabhāsanāt // AgMsv_1.307 kriyāśaktir iti proktā yayā kartā maheśvaraḥ / nanu yat paśavaḥ kuryuḥ kathaṃ tad upapadyatām // AgMsv_1.308 te hi bhedaikajīvatvāt kuryur bhedavatīṃ kriyām / alam etena paśavaḥ kathaṃ kuryur iti sphuṭam // AgMsv_1.309 sa eva svavacaśchinno vādo vandhyāsutādivat / na hi kumbhakṛtaḥ kvāpi kadācit kartṛtā bhavet // AgMsv_1.310 yadi nāsau maheśākhyāt kartur avyatirekabhāk / nanu kiṃ svit kulālena kumbho 'pi kriyate tataḥ // AgMsv_1.311 īśasya viśvakartṛtve kiṃ paṭe 'pi na kartṛtā / yady evaṃ tat kulālena paṭo 'pi kriyate na kim // AgMsv_1.312 nanv evaṃ sati no kartā ko 'py anya iti karmaṇām / śubhāśubhānāṃ svaphalaṃ kartuṃ kaṃ prati hetutā // AgMsv_1.313 evam evaitad āyuṣmaṃs tathāhy evaṃ vijānatām / na kiṃ cana phalaṃ kvāpi śubhāśubhasamudbhavam // AgMsv_1.314 itthaṃ ye tu na jānanti bhuñjate te 'vipaścitaḥ / tad eva karmasaṃjñaṃ tu malam ajñānamūlakam // AgMsv_1.315 etad evānumanyaiva kecit saṃvittimātrakam / saṃmanyante hy akartāraṃ kartṛtvānupapattitaḥ // AgMsv_1.316 citsvarūpādhikaṃ hy asya yat tat kartṛtvam ucyate / taj jāḍyam arpayed asmai cidādhikyaprasaṅgataḥ // AgMsv_1.317 prakṛteḥ kartṛtā puṃsi nanu nāmopacaryate / etan nyāyapathāpetair vṛthā jegīyate gṛhe // AgMsv_1.318 upacāro hi no vastutathātvaṃ pratipadyate / vyapadeśaḥ paraṃ tādṛg vastuśūnyo 'stu tāvatā // AgMsv_1.319 nopacārikavahnitvavyapadeśe 'pi mānavaḥ / himānīśīkarāsārivātotthaśiśirāpahaḥ // AgMsv_1.320 draṣṭuḥ puṃsaś ca na draṣṭrī prakṛtiḥ parigīyate / na cānyo 'sti varāko 'taḥ kartṛbhāvopacārakaḥ // AgMsv_1.321 kiṃ ca prayojanaṃ tasya kartṛtvavyavahārajam / vyapadeśas tu nāvastu parivartayituṃ kṣamaḥ // AgMsv_1.322 ye 'py ātmānaṃ nayavidaḥ kartāraṃ samupāgaman / te 'pi praśnam imaṃ tāvad asmākaṃ pratibhārpitam // AgMsv_1.323 kiṃ yādṛglokasaṃsiddhakartṛtvaṃ karmayogataḥ / spandātma tad vibhau spandahīne samupapadyate // AgMsv_1.324 nanu jñānaṃ cikīrṣā ca yatnaś ceti guṇatrayam / samavaiti yad atrāsya tat kartṛtvam udāhṛtam // AgMsv_1.325 itthaṃ bālamatīnāṃ dhīr vipralabhyeta vañcakaiḥ / dārakā api vā vidyur na saṃvedanavarjitāḥ // AgMsv_1.326 tatra jñānaṃ na kartṛtvaṃ sarvatrāsty eva tad yataḥ / icchāyatnāv api prāyaḥ saṃstaḥ sarvasya sarvataḥ // AgMsv_1.327 kumbhakāro gṛhābhāvaparitāpitacetanaḥ / jānann icchan sayatno 'pi kiṃ kuryān nātmano gṛham // AgMsv_1.328 nanu kartuṃ na jānāti tataḥ kartuṃ na cecchati / tasmāt kartuṃ na yatate tad gṛhaṃ kurutāṃ kathaṃ // AgMsv_1.329 kartum ity eva yad rūpaṃ jñānādīnāṃ viśeṣaṇam / karotes tatra ko 'rthaḥ syād yadi saspandatā kila // AgMsv_1.330 tadāsau spandituṃ vetti prepsatīti bhaved vacaḥ / tac ca svātmagataṃ nāsya spanditaṃ vaibhavodbhavāt // AgMsv_1.331 anyad aspanditaṃ jñānaṃ śarvasyāpi na saṃbhavet / jñānecchāyatnavattvaṃ ca karaṇaṃ tasya bhāṣitam // AgMsv_1.332 ātmanaḥ kartum ity asya tato 'rthapravivecane / jānātīcchan prayatate jñātuṃ yatitum eṣitum // AgMsv_1.333 pratyekam iti yo 'rthaḥ sa kartuṃ vettīti śabditaḥ / cikīrṣitṛtvaṃ caitat syān na kartṛtvaṃ punar bhavet // AgMsv_1.334 tathātve mānasaiḥ sāmyaṃ bhaved vākkāyakarmaṇām / vākkāyakarmabhir vāsya kathaṃ kartṛtvam āpatet // AgMsv_1.335 mānasāny api karmāṇi kathaṃ tasyeti gīyatām / tadguṇatrayasadbhāve manovākkāyasambhuvām // AgMsv_1.336 karmaṇāṃ saṃciter eṣa karmabhāgīti cen nanu / upacāro 'yam evaṃ syāt sa cāvastv iti varṇitam // AgMsv_1.337 kiṃ cātmagamahattvādidravyāntaguṇasaṃnidhau / tāni santīti kiṃ so 'pi kartṛtvāyatano bhavet // AgMsv_1.338 na cāstv ity upagantavyaṃ muktāv api hi tad bhavet / anyātmaguṇasāṃnidhye samaś caiṣa vidhir yataḥ // AgMsv_1.339 ātmasv ataḥ pravarteran kṛtanāśākṛtāgamāḥ / kiṃ ceśvareṇa sarvatra buddhimattāvyapekṣiṇi // AgMsv_1.340 saṃniveśādhike kārye nimittatvaṃ kṛtaṃ yadi / svaiḥ svaiś ca samavāyānyakāraṇāṃśaiḥ prapūrite // AgMsv_1.341 kam aṃśaṃ kumbhakārādeḥ prātuṃ bhavatu hetutā / na hi so 'sty aṃśaleśo 'pi sarvakartari yaṃ prati // AgMsv_1.342 na jñānecchāyatnam asti kartṛtvaṃ nānyad ity api / tasmān nānyasya kartṛtvaṃ kadācid api saṃbhavet // AgMsv_1.343 īśvarād īśvarasyāpi svātantryaṃ kartṛtāṃ viduḥ / tad itthaṃ parameśānāṃ bhede bhede 'pi vātmanām // AgMsv_1.344 prabhavanti na karmāṇi bandhanāya svabhāvataḥ / tasmād idam amuṣmāt syāt karmaṇo vā śubhāśubham // AgMsv_1.345 tad aiśvaryam amuṣyaiva vihitaṃ parameśituḥ / nirṇītam etad anyatra mayaiva vitataṃ yataḥ // AgMsv_1.346 tad alaṃ prakṛtaṃ brūmaḥ kriyāśaktir iyaṃ parā / aghoratvena devasya tata eva prakīrtitā // AgMsv_1.347 dākṣiṇyam ata evāsyā bhāvānāṃ śivasaṃśraye / yato 'ñjasaiva mārgo 'yaṃ yā kriyā ca na sātmikā // AgMsv_1.348 nanu nātra sthitāḥ kecid bhāvā ye śivatāśritāḥ / kartāraḥ satyam itthaṃ tu bodhyamāno 'vadhārayet // AgMsv_1.349 deśakālakriyākārakalpanāpathavarjitaḥ / devadevas tathaivāsya śaktiḥ sā viśvarūpiṇī // AgMsv_1.350 tad viśvam api kālādikalaṅkāṅkakalojjhitam / \hspace{3cm} bhairavābhedavartinam // AgMsv_1.351 tatsvātantryāt svatantraṃ tat svātmani procchalat sthitam / yato bhāti tato 'py astaśivāveśabahiṣkṛtam // AgMsv_1.352 ata eva parā seyaṃ dakṣiṇāghorarūpiṇī / yad vakṣyate jantucakre śivadhāmaphalapradāḥ // AgMsv_1.353 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ / anyatrāpi kriyāśaktiḥ śivasya paśuvartinī // AgMsv_1.354 bandhayitrī svamārgasthā jñātā siddhyupapādinī / akārādihakārāntaḥ prasaro yaḥ pragīyate // AgMsv_1.355 sa eva bindunilayād asvaratvam upāśritaḥ / kriyāśaktivijṛmbheyaṃ samastavarṇamālikā // AgMsv_1.356 kroḍīkṛtāv aham iti parāmarśasvarūpiṇī / tiṣṭhaty eva. tataḥ pūrṇaparāhaṃkārasasphuraḥ // AgMsv_1.357 anantādiviriñcāntapaśusaṃghātaghasmaraḥ / nijodaradarīnītacarācarajagadvrajaḥ // AgMsv_1.358 svacaitanyavimarśāntar grastapudgalasaṃcayaḥ / yāvad ullasitas, tāvat kriyāśaktisvarūpataḥ // AgMsv_1.359 asaṃvijñānaniḥsaṃkhyavaicitryacarcitasthiteḥ / anantakāryaśāntyādisaumyaraudrabhidātmanaḥ // AgMsv_1.360 api svagrāsamāhātmyaprakaṭīkṛtasusthiteḥ / aucityād vividhākārā api bhairavatejasaḥ // AgMsv_1.361 riktapūrṇobhayabhavapunarāvṛtticitritāḥ / śāktasvarūpaviśvākhyasvāṃśagrāsaikalampaṭāḥ // AgMsv_1.362 lokakālacirārūḍhabhāvonmūlanabhāvitāḥ / śaktayo nijavisphārād raśmipuñjaṃ nijaṃ nijaṃ // AgMsv_1.363 prasārayantyaḥ saṃkalpasatyabhāvasamāśrayāt / svocitāny eva lokotthavāmācārabahiṣkṛteḥ // AgMsv_1.364 ghaṭayanty eva śāstrāṇi yātāni paripūrṇatām / yādṛk prathamasaṃbhūto lokātikrāntigocare // AgMsv_1.365 samācāraḥ sa evātra grastabhedadaśo bhavet / pūrṇeyaṃ parameśasya mahāsṛṣṭir iha sthitā // AgMsv_1.366 yasyāṃ saṃhārasṛṣṭyaṃśā viśve te madhyavartinaḥ / sā cādyā sṛṣṭir ity eva naiva vaktuṃ bhavet kṣamam // AgMsv_1.367 adeśakāle tattve hi katham ādyādisaṃbhavaḥ / jāgraddaśeyaṃ sā mukhyā pronmeṣapadabhāginī // AgMsv_1.368 brahmaiṣa nijaśaktyaṃśasaṃbodhakamalāsanaḥ / tā etāḥ sauśivād rūpāt prabhṛti brāhmam antataḥ // AgMsv_1.369 rūpaṃ kṛtvā vijṛmbhante saṃvinnāthasya śaktayaḥ / etāvān eva devo 'yam iti yady api śakyate // AgMsv_1.370 na vaktum aprameyatvāc cidrūpasya maheśituḥ / prabodhapañcadaśikāmadhye tādṛṅ mayā sphuṭam // AgMsv_1.371 uktaṃ mitaprakāśatvaṃ jaḍasya kila lakṣaṇam / jaḍād vilakṣaṇo bodho yato na parimīyate // AgMsv_1.372 tathāpi svayam etādṛg devo mānavivarjitaḥ / nijasvātantryayogena kṛtvātmānaṃ carācaram // AgMsv_1.373 īśatatpuruṣājātair udbhūtair udbubhūṣubhiḥ / ekakaiḥ ṣaḍbhir, ekena trikeṇa, dvyātmakais tribhiḥ // AgMsv_1.374 jāyate śivabhedānāṃ daśānāṃ vividhā sthitiḥ / ata eva vicitrābhyaḥ saṃvidbhyo miśratāvaśāt // AgMsv_1.375 citrāṇy atra śivākhye 'pi bhedajñānāni tenire / yadā trayāṇāṃ vaktrāṇāṃ vāmadakṣiṇasaṃgatiḥ // AgMsv_1.376 tadā pratyekaśaktitvaṃ bhaviṣyadbhavadudbhavaiḥ / ṣaṇṇāṃ tritve rudrabhedas tenāṣṭādaśadhā sthitaḥ // AgMsv_1.377 ekaikaṃ pañcavaktraṃ ca vaktraṃ yasmāt pragīyate / daśāṣṭādaśabhinnasya tato bhedair asaṃkhyatā // AgMsv_1.378 pūrvoditayathāsvasvajñānakarmavicitritāḥ / nirṇīyante yatas teṣu tena no punaruktatā // AgMsv_1.379 anyānya eva bodho hi samācāraḥ kriyākramaḥ / tatra tatra tathā proktaḥ sarvas tu śivadhāmagaḥ // AgMsv_1.380 yathā jalakaṇāh sarve viśrāmyanti mahāmbudhau / tathā jñānakriyāḥ sarvāḥ saṃvitsindhau maheśvare // AgMsv_1.381 mitam api jalaṃ bhūmau sūryāṃśubhiḥ kila pīyate / tad api ca punar vṛṣṭidvāraiḥ prayāti mahārṇavam / jagati nikhilaṃ jñānaṃ karma sphuṭaṃ kim api svayaṃ / kim api ca paraiḥ pāramparyāc chivārṇasi majjati // AgMsv_1.382 yac cānte dakṣiṇe hārdaṃ liṅgaṃ hṛt paramaṃ matam / tad apy antaḥkṛtāśeṣasṛṣṭabhāvasunirbharam // AgMsv_1.383 bhedabhāvakamāyīyatejoṃśagrasanāc ca tat / sarvasaṃhārakatvena kṛṣṇaṃ timirarūpadhṛt // AgMsv_1.384 vijñānaśāstre kathitam ata eva maheśinā / līnaṃ mūrdhni viyat sarvam ityādi timiraṃ vibhoḥ // AgMsv_1.385 evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram / bhāvayed bhairavaṃ rūpaṃ bhāvayadbhir durābhidam // AgMsv_1.386 uktaṃ ca yatra svar duḥkhaṃ tamo vādvayasaṃvṛte / nāvidyākarmasaṃbandhaḥ pāratantryādidarśanāt // AgMsv_1.387 tad atra timirākāre bhairavīye vapuṣy alam / antarlīnatayā bhāti yāvad vaktracatuṣṭayam // AgMsv_1.388 udbubhūṣu tathodbhūtaṃ tirodhitsu tirohitam / tato yugapad evaitadbhidā ṣoḍaśakātmakam // AgMsv_1.389 dakṣe vaisargike hārde svatantre ca śive viśat / aṣṭāṣṭakātmakaṃ śāstraṃ yugapad bhairavābhidham // AgMsv_1.390 itthaṃ tantraṃ rudraśivabhairavākhyaṃ sthitaṃ tridhā / vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate // AgMsv_1.391 bhedena bhedābhedena pūrṇenābhedasandhinā / tathā ca mukhyāḥ śāmbhavyas tisra icchādiśaktayaḥ // AgMsv_1.392 tatraiva tu prapañcena pañcaśaktyādiyojanam / itthaṃ madhye vibhinnaṃ tat trikam eva paraṃ tathā // AgMsv_1.393 śāstram asmadgurugṛhe saṃpradāyakramāt sthitam / ata eva hi naikaṭyād vāmadakṣiṇaśāstrayoḥ // AgMsv_1.394 dhārā prāntadharāprānte kaulikī pravijṛmbhate / tato 'pi saṃhṛtāśeṣabhāvopādhisunirbharaḥ // AgMsv_1.395 bhairavaḥ paramārthodyadravabṛmhitavṛttikaḥ / īśānavāmadakṣāsu tāsu śaktitrayaṃ kramāt / aparādiparāprāntaṃ kroḍīkṛtyāvatiṣṭhate // AgMsv_1.396 tad vibhāvayati bhedavibhāgaṃ tatsphuṭatvakṛd atho tam anantam / saṃgrasiṣṇu parameśvararūpaṃ vastutas triśira eva nirāhuḥ // AgMsv_1.397 ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca / rūḍhāny amuṣyāṃ dhārāyāṃ bhedasaṃkocahānaye // AgMsv_1.398 paraprakāśaviṣayas trikārthas traidham āsthitaḥ / sa eṣa parameśena jñānacandrākhyayoditaḥ // AgMsv_1.399 sa eva sarvaḥ śāstrārthaḥ paravāgvṛttisaṃśritaḥ / anullasitatadvācyavācakādivibhaktikaḥ // AgMsv_1.400 paścāt tu jñānaśaktyaṃśaprādhānyasphuritātmani / kriyāśaktau susūkṣmāyāṃ sādākhyaiśvaryasaṃpadi // AgMsv_1.401 paśyantīmadhyamādhāmni sañjalpollekhayogataḥ / padavākyasvarūpeṇa vartate varṇarūpiṇā // AgMsv_1.402 svacchandaśāstre tenoktaṃ svayaṃ devaḥ sadāśivaḥ / pūrvottarapadair vākyais tantraṃ yojitavān iti // AgMsv_1.403 tathā ca tatraivoktaṃ tatsuśivāvaraṇe 'dhvani / suśivāvaraṇaṃ pūrvaṃ tatra jñeyaḥ sadāśivaḥ // AgMsv_1.404 śivadaśakasaṃyukto rudrāṣṭādaśakānvitaḥ / adhikāro hīśatattve tajjighṛkṣā tu sauśive // AgMsv_1.405 varaṇe binduto bhogadhāmni vibhavato vibhoḥ / bhairavākhyasya bodhasya śaktitattve paraṃ trayam // AgMsv_1.406 sthitis tasmād īśvarordhve sadāśivapadād adhaḥ / suśivāvaraṇenoktā śrīmatsvacchandaśāsane // AgMsv_1.407 tadanantaram etāsu śivarudrabhidāsv alam / māyīyādhvani kḷptāsu śivair uktaḥ śivābhidhaḥ // AgMsv_1.408 bhedo rudraiś ca rudrākhya iti prāpto vicitratām / tataḥ prodyatkriyāsāraprollāsāt kramaśaḥ sphuṭam // AgMsv_1.409 sarvagocaramāyīyaśrutavaikharyupāśritāḥ / varṇavākyapadātmānaḥ śāstrārthā lokagocarāḥ // AgMsv_1.410 samāśritya pravartante tāṃs tāṃs tantrāvatārakān / tena prathamato yāvan māyīyāṃ vaikharīṃ darīm // AgMsv_1.411 māyīyavarṇasaṃdṛbdhaḥ śāstrārtho nāyam āgataḥ / antaḥ sāravibodhaikaparavāṅmayavarṇakaḥ // AgMsv_1.412 akṛtrimaparāveśamūlasaṃskārasaṃskṛtaḥ / śāstrārtho laukikānto 'sti saptatriṃśe pare vibhau // AgMsv_1.413 tatrāsatāṃ hi bhāvānāṃ kvāpi nāsty eva satyatā / svāminy avinayākrāntaprakṛtau vinayaḥ kutaḥ // AgMsv_1.414 tasmāt samastaśāstrārthaḥ paratattvātmanā sthitaḥ / ato vedādayo 'py ete māyīyāḥ śāsanāṃśavaḥ // AgMsv_1.415 sphuranti bhairavādityaprabhāvād eva nānyataḥ / na hi saṃvidvimarśāt syād anyat kvāpy eva kāraṇam // AgMsv_1.416 saṃvinnāthasya saṃvit syāt saṃvid eva tathā yataḥ / kāryaṃ ca kāraṇaṃ ceti tathātva upacāryate // AgMsv_1.417 pariṇāme hi bhāvasya kramād vitatadharmaṇaḥ / ādyantayoḥ saṃvid eva rūpatvenāvabhāsate // AgMsv_1.418 saṃvic ca kālakalanāṃ saheta yadi tat sphuṭam / bhuñjīmahi niśātāsicchinnā vyomāṃśaśarkarāḥ // AgMsv_1.419 ataḥ samagraśāstrāṇi saṃvidrūpāparicyuteḥ / saṃvidaḥ svaprakāśatvāt svaprakāśāni vastutaḥ // AgMsv_1.420 na ca vācyaṃ pṛthag jātu vācakād vyavatiṣṭhate / svātantryād abhidhātaiva bhāvivācyatayā yataḥ // AgMsv_1.421 kadācid vācakāṃśas tu svarūpagrastavācyakaḥ / nirbhāsate kadācit tu sāmānyollāsavācakaḥ // AgMsv_1.422 jātucin nikaṭānantaviśeṣaṇaviśeṣitaḥ / sphuṭasvarūpavācyāṃśasamudrekeṇa bhāsate // AgMsv_1.423 tenārthaparatā jātu svarūpaparatā tathā / bubhūtsitārthā kvāpi kvacid rasamayī daśā // AgMsv_1.424 śabdānāṃ lakṣyate citrā saṃvidrūpānapāyataḥ / saṃvidvicitrakacanaiḥ kacatīti kim adbhutam // AgMsv_1.425 itthaṃ śivātmakavimarśapadād abhinnaḥ śabdaḥ sphuṭatvata iha svaparaprakāśaḥ / mānaṃ tad eva citisāravimarśamātram anyat punas tadupacāravaśāt tathā hi // AgMsv_1.426 svaprakāśātmikā yeyaṃ saṃvittiḥ pāramārthikī / tat svasaṃvedanaṃ proktaṃ yato viśvavyavasthitiḥ // AgMsv_1.427 sā caiṣā na vimarśātmasvarūpam ativartate / vimarśo 'syāḥ paro bhogaḥ pūrṇaḥ paśyanty udāhṛtā // AgMsv_1.428 parāparā saiva devī mānam ity avadhāryatām / yatrāparāṃśagaṃ meyaṃ tādātmyād vyavatiṣṭhate // AgMsv_1.429 na hi bhinnena mānena meyasya syād vyavastitiḥ / na hi haṃsasya śuklatve kākaḥ śvetatvam arhati // AgMsv_1.430 etad eva tathā cāha guruḥ śaṅkaranandanaḥ / na mānatvāt tato 'nyatvān na bādhād asthiteḥ sthitiḥ // AgMsv_1.431 prakāśenāvinābhūtaiḥ sattāyāṃ niyatātmabhiḥ / dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim ṛcchati // AgMsv_1.432 tena saṃvittikātmaiva mātṛmānaprameyatā / gṛhṇatī svaprakāśatvaṃ svabhāvād eva bhāsate // AgMsv_1.433 sā cāntaḥsthitamantrātmaśabdanāmarśasundarā / anapekṣānyavirahāt pramāṇaṃ svata eva hi // AgMsv_1.434 tasyā eva vicitrāṇi nāmāni bahubhaṅgibhiḥ / tatprasādotthitāny eva vādinaḥ paryacīkḷpan // AgMsv_1.435 tathā ca cakṣurādyakṣamaṇḍalīṭaṅkaniṣṭhitam / pratyakṣam iti yad gītaṃ tat tāvat pravivicyate // AgMsv_1.436 saṃvittivyatirekeṇa yady akṣāṇāṃ vyavasthitiḥ / na syād arthapramāṇaikyaṃ tarhi bāhyaghaṭādivat // AgMsv_1.437 nanv ātmanaś cakṣurādi karaṇaṃ na ghaṭādikam / tasmāt tenaiva bhāvānāṃ mānaṃ na tu ghaṭādibhiḥ // AgMsv_1.438 vyāpakābhimatasyāsya saṃyoge cāviśeṣiṇaḥ / bhautikatvāviśeṣeṇa ghaṭādyaiś cakṣurādinā // AgMsv_1.439 ātmanaḥ karaṇākāṅkṣāpūraṇaṃ niyataṃ kutaḥ / viśiṣṭa eva saṃyogaḥ karaṇatve nibandhanam // AgMsv_1.440 viśeṣaḥ karmabhis tais tair dharmādharmagiroditaiḥ / tad etad yuktisadbhāvapratibhāvikalātmakaḥ // AgMsv_1.441 bruvan vañcayate mugdhān palāyanaparāyaṇaḥ / yac cāśeṣākṣasaṃyogivyāpakātmavaśotthitām // AgMsv_1.442 yugapaj jñaptim ācchettuṃ mano nāma nigadyate / tatrāpi brumahe pūrvaṃ manasātmaiva yujyate // AgMsv_1.443 tatrāpy ātmamanoyogaṃ kaḥ kuryād iti carcyatām / vyāpakatvād asau syāc cet sarvair eva mano vrajet // AgMsv_1.444 ekasya jāte saṃyoge sarvaḥ sarvajñatām iyāt / yadi svāntam adhiṣṭhātṛ cakṣurādyam apekṣate // AgMsv_1.445 tenādhiṣṭhānam arthānāṃ tāvato 'kṣāṃśavartmanaḥ / akṣādhiṣṭhitasūkṣmāṃśabhāgasaṃparkabhāsitaḥ // AgMsv_1.446 bāhyasyārthasya kuṇḍāder aṇur eko 'vabhāsatām / athāpi mānasādhiṣṭhā jātā ced akṣagocare // AgMsv_1.447 tad etasya svaviṣaye śaktataivopajāyate / tarhi sūkṣmatamacchidranissṛtā netraraśmayaḥ // AgMsv_1.448 viśvavartini bhāvaughe na pramāṃ kurvate kutaḥ / yogyadeśasthitān bhāvān gṛhṇate 'kṣāṇi nanv alam // AgMsv_1.449 yogyataiva hi deśasya kīdṛśīti vicāryatām / yatrasthasya bhaved vittiḥ sa deśo yogya ucyate // AgMsv_1.450 kutrasthasya bhaved vittir iti kiṃ vā na darśyate / tad amī tārkikammanyā yuktyupanyāsavarjitāḥ // AgMsv_1.451 pūrvam eva kathaṃ tūṣṇīṃ nātiṣṭhan kiṃ vikatthanaiḥ / ātmanaś cābhisaṃdhānavandhyasyaiva balādayam // AgMsv_1.452 manokṣajālasaṃyogo bhavet kiṃ nāsamañjasaḥ / abhisandhir athaitasya viṣayaṃ prati jāyate // AgMsv_1.453 ajñāte ko 'bhisandhiḥ syāj jñāte ko 'rtho 'kṣasaṃyujā / prajñāte smaryamāṇe ced abhisandhātṛbhāvitaḥ // AgMsv_1.454 anyad evābhisandhātuḥ prayatno 'nyatra jāyate / mmanoyuktātmasaṃbaddhacakṣurādyakṣasaṃśritāḥ // AgMsv_1.455 viṣayāḥ savidhībhūtanetrādyullaṅghanakramāt / ātmany eva kathaṃkāraṃ pramātṛtvaṃ pratanvatām // AgMsv_1.456 nanu jñānakṛto mātṛbhāvo vijñānam ātmani / samavaiti tato 'nyasya kathaṃ mātṛtvaśaṅkanam // AgMsv_1.457 etad eva vayaṃ brūmo jñānaṃ tatraiva vai kutaḥ / bhayāt svapakṣapātāndhas tad evottaram abhyadhāt // AgMsv_1.458 yathendriyātmasaṃyoge manaḥ kāraṇam ucyate / tathaivātmamanoyoge kāraṇāntaram ucyatām // AgMsv_1.459 tathātve cānavasthaiva mūlakṣatikarī ca sā / atha svāntātmasaṃyogo dhruva evābhyupeyate // AgMsv_1.460 jñātāraḥ syuḥ sadā suptamattamūrchitadurbhagāḥ / na caitad bhavatāṃ jñānam abhīṣṭaṃ śākyaśiṣyavat // AgMsv_1.461 tasmāt pratyakṣatā nāma katham indriyagocarāt / atha pratyekam eteṣāṃ parīkṣeyaṃ pratanyate // AgMsv_1.462 tatrāṇu nityaṃ sarvārthaṃ vegavallaghv abhautikam / manas tac cāpi naiveha yuktisiddhatvam aśnute // AgMsv_1.463 aṇu cec chīgrasaṃcāri mano yad viṣayān muhuḥ / spṛśet tadaiva dehasya bhavec chavaśarīratā // AgMsv_1.464 dehasthe 'pi manoyoge tatraiva jñānayogataḥ / ekāṇumātraṃ jīvaḥ syāc chiṣṭaṃ syād ghaṭakuḍyavat // AgMsv_1.465 atha svāntena yogaś cej jātaḥ kvāpy ātmagocare / tad vibhor ātmano jñānaṃ samavāyīti mātṛtā // AgMsv_1.466 jāteti sarvadehasthaṃ jīvanaṃ kiṃ na siddhyati / enayaiva na kiṃ yuktyā ghaṭāder jīvanaṃ bhavet // AgMsv_1.467 vibhāv ātmani jātaṃ hi jñānaṃ tatraikadeśataḥ / dehamātre punaḥ svānte bhavet sāvayavā sthitiḥ // AgMsv_1.468 vibhutve mānasasya syād yugapat sarvavedanam / nitye ca manasi jñānaṃ sarvadaiva bhavet tataḥ // AgMsv_1.469 mokṣāvasthāpi vijñānayoginy evopajāyate / muktau cātmamanoyogo nāstīty etan mahādbhutam // AgMsv_1.470 kiṃ hi vyāpakatā mokṣe svātmano vinirudhyate / abhautikaṃ cet sarvārthaṃ kathaṃkāraṃ mano bhavet // AgMsv_1.471 viśiṣṭaviṣayavyaktikauśalād eva cakṣuṣaḥ / taijasatvam abhīṣṭaṃ hi tan mano bhautikaṃ na kim // AgMsv_1.472 sarvarthatve ca manasaḥ kim anyair akṣaḍambaraiḥ / nanu bāhye 'sya viṣaye prāg asty akṣopayogitā // AgMsv_1.473 tathā hīndriyasaṃdṛṣṭe pāścātyā manasaḥ sthitiḥ / atrocyate yathaiva prāg indriyeṇa na gṛhyate // AgMsv_1.474 tac cet svalakṣaṇaṃ paścād anuyantr iti kā kathā / atha sāmānyamātraṃ tad gṛhītaṃ prāk tadindriyaiḥ // AgMsv_1.475 vyaktiniṣṭhaṃ tadānīṃ ca manasā vyaktiniścayaḥ / nāstīti manasā kasmāt sāmānyagrahaṇaṃ bhavet // AgMsv_1.476 vinā vyaktigraheṇaiva sāmānyagrahaṇaṃ ya[ku]taḥ / sāmānyagrahaṇe cāsya sarvārthatvaṃ nirudhyate // AgMsv_1.477 viśeṣagrahavandhyasya sarvaśabdavilopataḥ / āśugāmitvam etasya yac coktaṃ tatra vastuni // AgMsv_1.478 puraḥsthite svahastādau kiṃcid dūragate ghaṭe / atidūre ca mervādau kathaṃ tulyaiva gantṛtā // AgMsv_1.479 āśusaṃcāriṇāṃ yasmāt kvāpi pūrvakatejasām (?) / savidhāsavidhatvena viśeṣaḥ pravibhāvyate // AgMsv_1.480 kathaṃ cābhautikaṃ sūkṣmaṃ gṛhṇīyāt parvatādikam / abhivyaktiḥ samānasya samānena vidhīyate // AgMsv_1.481 nanv astu prākṛtī buddhis tato 'haṃkṛt tato manaḥ / ittham apy aṇutā naiva manasaḥ saṃprasiddhyati // AgMsv_1.482 vyāpakatvena pūrvoktadūṣaṇāni sthitāny alam / itthaṃ mano na yuktyaṃśair mānasāvarjanāya naḥ // AgMsv_1.483 yādṛg vādyantarair iṣṭaṃ dvaitavyāmūḍhadṛṣṭibhiḥ / cidātmanaḥ prakāśasya tathābhāsanabhāginī // AgMsv_1.484 yā śaktis tan manas tv astu svasvātantryopakalpitam / yatra śrotraṃ nabhas tatra sarvaśabdaśrutir bhavet // AgMsv_1.485 cakṣurādyaiś ca sarvatra nirvibandhaṃ yato nabhaḥ / dharmādharmair vibandhaś ca yuktyupanyāsavaikalī // AgMsv_1.486 bādhiryādi kathaṃ ca syāt kathaṃ vā taccikitsanam / bandhāśrayavighātena tadanugrahas tathā // AgMsv_1.487 akṣaṃ svāvayaveṣv eva x x x samavāyinaḥ / viśeṣeṇa nabho naiva kvāpy āśritam iti sthitiḥ // AgMsv_1.488 saṃyogitā tu \ldots sākaṃ bhāvena vartate / tadanugrahaghātābhyām api vikriyatāṃ tataḥ // AgMsv_1.489 yad anugrahas tad anugrahaḥ sa tadāśrayaḥ / itīyaṃ svavacaḥkḷptir niḥsāraiva vibhāti naḥ // AgMsv_1.490 āśrayadvārako 'kṣāṇām anugraha iti sphuṭam / abhidhatsva ka eteṣām āśrayo 'stv iti codite // AgMsv_1.491 yad anugrahayogo 'sya sa evāśraya ity ayam / nyāyo 'nyonyasamālambī cakrakaṃ nātivartate // AgMsv_1.492 vāyuprakṛti yac coktaṃ sparśanaṃ tad vivicyate / vāyor vegavatī tāvad aniruddhā sthitiḥ sthitā // AgMsv_1.493 dehadeśe tataḥ sparśaḥ na kuḍya iti kaḥ kramaḥ / cakṣuś ca taijasaṃ tejaḥ prasṛtaṃ bāhyagocare // AgMsv_1.494 arthān rūpapradhānāṃś ca vettīty etan nirūpyate / adṛśyaṃ yadi tat tejaḥ preryate manasā katham // AgMsv_1.495 preraṇaṃ na hy avijñānaṃ kadācid upapadyate / indriyeṇa na ca jñātaṃ kadācic cākṣuṣaṃ mahaḥ // AgMsv_1.496 na cāpīndriyavijñāte svatantraṃ bhavatāṃ manaḥ / apreritaṃ ca tat paśyet sarvataḥ sarvathā sadā // AgMsv_1.497 āsamañjasyam eva syāt pravṛttau vā nivartane / kiṃ ca golakasaṃsthānaṃ tāvac ca yadi tan mahaḥ // AgMsv_1.498 tāvatas tadgatasyaiva grahaḥ syān nānyataḥ kvacit / tathaitad viparītaṃ tu golake 'pi nimīlite // AgMsv_1.499 unmīlite vā sarvatra vastuni grahaṇaṃ bhavet / unmīlite cakṣuṣi ca prasṛte raśmimaṇḍale // AgMsv_1.500 tasyāsti na paṭasyeva saṃvṛtir netramīlane / tato nimīlitākṣasya vastudṛṣṭir na kiṃ bhavet // AgMsv_1.501 ghane cātapamadhye 'sti vinimīlitacakṣuṣaḥ / citratejovabhānaṃ tatpīḍitākṣayugasya ca // AgMsv_1.502 yogināṃ bindudṛg dhvānte kathaṃ tad vā bhaviṣyati / bhaved unmīlite 'py akṣṇi na vastugrahaṇaṃ kvacit // AgMsv_1.503 manodhiṣṭhānayogena paramāṇvadhikaprathā / dīpāpekṣā ca yāmuṣya sāpi kiṃ na vibādhyate // AgMsv_1.504 dīpaprakāśaḥ svāntātmanetrārtheṣūpakārakaḥ / na pratyekaṃ manovṛtteḥ saṃskāras tena ced bhavet // AgMsv_1.505 dīpe saṃkalpyamane syād rātrau rūpaparigrahaḥ / ātmanaḥ saṃskriyā cet syāt tasya sarvagatatvataḥ // AgMsv_1.506 sarvadā rūpasaṃvit syāt saṃyogaḥ saṃskriyā yataḥ / amūrtasypi nityasya ko 'nyaḥ saṃskāra ucyate // AgMsv_1.507 netropakāraś cet tarhi netradeśasthite 'rciṣi / tejomadhyagataṃ rūpaṃ na bhāseta kadācana // AgMsv_1.508 nanu tad vedyadeśe 'sau nāyanaḥ kiraṇavrajaḥ / hanta tatraiva vijñānam ātmadeśe na kiṃ bhavet // AgMsv_1.509 tatraivātmā vibhutvena tatraiva karaṇaṃ yataḥ / tasmād bhogāśrayo deho jīvann iti vṛthoktayaḥ // AgMsv_1.510 nāyanānāṃ mayūkhānāṃ gantṛtve 'vasite sati / anāvṛte 'raṇyamārge svahastāt prabhṛti sphuṭam // AgMsv_1.511 arkacandrādisaṃdṛṣṭiḥ kathaṃ nāmopajāyatām / śīghratve 'pi yataḥ proktabhedo dūrāvidūragaḥ // AgMsv_1.512 dīpanetrāvabhāsābhyāṃ channe tasmin kathaṃ matiḥ / śuddha eva bhaved bhāve tābhyāṃ vyāmalatājuṣi // AgMsv_1.513 andhatvaṃ tac cikitsā ca na yuktāśrayadūṣaṇā / rasanā ca jalātmā cet taj jalaṃ srutimadyataḥ // AgMsv_1.514 tataḥ sthairyaṃ kathaṃ tasya kā ca nānārasaprathā / tasyaikarasatāyoge tasyā naikarasasthiteḥ // AgMsv_1.515 na syād ekarasajñaptir yathā pittabhare sati / tiktā rasanavṛttir no mādhuryaṃ viditaṃ kṣamā // AgMsv_1.516 nanu pittagataṃ taiktyaṃ na tv evaṃ rasanāgatam / tarhi pittagūḍau tulyaṃ rasanāpathagāminau // AgMsv_1.517 iti syād yugapaj jñaptis tiktamādhuryagocarā / nīrasā rasanā cet sā rasābhivyañjikā kutaḥ // AgMsv_1.518 svabhāvād iti ced asyāḥ ko 'yam āmbhasatāgrahaḥ / ghrāṇaṃ ca pārthivaṃ tasya kāṭhinyaṃ kiṃ na dṛśyate // AgMsv_1.519 nanu gandhaguṇodreki kiṃ sa gandho na bhāsate / nāsti tatrendriyavyaktagandhavattve tathā pramā // AgMsv_1.520 nirgandham apṛthivyātmā mano gandhagrahakṣamam / asty eva bhavatāṃ tena nānumā tādṛśā kṣamā // AgMsv_1.521 tasmād indriyasaṃghāto bhautiko nopapadyate / āhaṃkārikatāyāṃ tu vyāptṛtvam avibhinnatā // AgMsv_1.522 dehāśrayavirodhaś ca karaṇatvena cāsthitiḥ / vāgādi yac ca karmākṣapañcakaṃ tad vivicyatām // AgMsv_1.523 ānābher mūrdhaparyantaṃ yaḥ samīrābhighātajaḥ / viśeṣaḥ ko 'pi vāgātmā sa tādṛg iha kathyate // AgMsv_1.524 tasya kāryaṃ bhavec chabdaḥ kartā ko 'tra vicāryatām / ātmano naiva kartṛtvaṃ tathātve 'pi vibhutvataḥ // AgMsv_1.525 mayā proccārite śabde tvaṃ vaktā kiṃ na jāyase / prakṛtāv api doṣo 'yaṃ kartryāṃ kartṛtvavarjitā // AgMsv_1.526 karaṇasya sthitir nāsti tulye vāgindriye sati / kathaṃ cāsphuṭasuspaṣṭabhāvaḥ śabdeṣu jāyate // AgMsv_1.527 kathaṃ copāṃśusaṃjalpasmṛtyādau śabdagā bhidā / prayatnāc cet prayatno 'pi yady utpattis tataḥ katham // AgMsv_1.528 viśeṣo jāyate hy anyo na hy anyaguṇasaṃbhavaḥ / prayatnamāndyāmāndyābhyāṃ yena pratividhīyate // AgMsv_1.529 pāṇīndriyaṃ cādadānaṃ mukhādyair grahaṇaṃ kutaḥ / grahaṇaṃ ca kim ucyeta svīkāro yadi saṃmataḥ // AgMsv_1.530 asvasya svasya karaṇaṃ svīkāra iti bhaṇyate / svaśabdaś cātmavācī cet tatrātmā prakṛtir yadi // AgMsv_1.531 tan nāsty aprākṛtaṃ kiṃcid ity asvatatvaṃ kathaṃ kila / ahaṅkāro 'py athātmā syān nāhaṃkārī kṛtir ghaṭe // AgMsv_1.532 ātmīyo 'yam anenaitad dūṣaṇenaiva dūṣitam / ahaṃkārasya saṃbandhi sarvam eva hi tat svakam // AgMsv_1.533 ātmano vyāpakasyāsti na svaṃ nāsvaṃ ca kiṃcana / evaṃ pādendriyasyāpi samo 'yaṃ yuktivikramaḥ // AgMsv_1.534 deśād deśāntaraprāptyā gamanaṃ ca yad ucyate / tattyāgarūpaṃ svīkārābhāvenaiva prasiddhyati // AgMsv_1.535 svīkāro dūṣitaś caiṣa svīkārāṃśo 'pi yo gatau / tasya pāṇīndriyaṃ yuktaṃ karaṇaṃ nāṅghrināmakam // AgMsv_1.536 indriyāṇāṃ hi sāṃkāryam evaṃ kāryeṣu jāyate / ata eva mahānyāyavedibhiś carame naye // AgMsv_1.537 prokto gatiniṣedhāya bhūyān sadvākyaḍambaraḥ / gataṃ na gamyate tāvad agataṃ naiva gamyate // AgMsv_1.538 gatāgatavinirmuktaṃ nāstītyādi svake naye / pāyvindriyaṃ ca na cchidramātraṃ koṣṭhyamarutkramāt // AgMsv_1.539 utsargaḥ kila sāṃkāryaṃ tena syād iyatī sthitiḥ / upastham indriyaṃ yac ca tasya kāryaṃ nigadyate // AgMsv_1.540 ............................. / śāmyatīti na yuktettham anumānapramāṇatā / tadbhedavādināṃ tāvad dve māne naiva saṃgate // AgMsv_1.604 śabdādes tv anumānena sudhībhiḥ pariniścitam / tasmāt svasaṃvid evaiṣā svaprakāśatayā sthitā // AgMsv_1.605 mātṛmānaprameyādiprapañcaiḥ sāvabhāsate / samullāsaḥ sindhor bahalalaharīvibhramamayaḥ prakāśaḥ śāśāṅkaḥ kumudadalanirbhedasacivaḥ / parasyāḥ saṃvitter mitiviṣayamātṛvyatikarair vikāso yaḥ seyaṃ jagati vividhā kalpanakalā // AgMsv_1.606 tasmāt prakāśa evāyaṃ citraśaktisunirbharaḥ / svayaṃ vicitrarūpeṇa bhāti viśvatra viśvataḥ // AgMsv_1.607 tad ayaṃ prasphuṭābhāso lokarūpādivartmanā / svaśaktyaṃśād vikalpākhyāt pratyakṣavyapadeśabhāk // AgMsv_1.608 tathā hi devadevāṃśas tat samunmīlanaṃ dṛśaḥ / prāṇaspandas tadaikāgryaṃ bhāvas taddharmasaṃcayaḥ // AgMsv_1.609 ityādi sarvaṃ yad bhāti tat pratyakṣam iti sphuṭam / na tv atra kartṛkarmāṃśakaraṇatvādinā gatiḥ // AgMsv_1.610 nanv asāv asti pāścātye vaikalpikapathe tataḥ / yato dehaghaṭābhāso sphuṭaḥ paścāt tu so 'sphuṭaḥ // AgMsv_1.611 sa eva cchannarūpas tu śuddhāṃśasvātmasaṃvidam / tato dehaghaṭābhāsas tatrāpy eṣaiva vartanī // AgMsv_1.612 yāvatsahasradehaughabhāvakoṭyavabhāsanam / tatrāpi ca purā paścān na tu tādṛkprathā yadi // AgMsv_1.613 āmarśapadavīṃ yāti tat spuṭāsphuṭacitritaḥ / tāvān asāv eka eva svarūpaprasphuṭātmakaḥ // AgMsv_1.614 śivaprakāśa āyāti. / \ \ \ \ \ \ \ \ \ \ \ \ vicitro 'yaṃ na vastutaḥ / tatrātadrūpasaṃveśād vaicityraṃ paricarcyate // AgMsv_1.615 śivaprakāśe 'tadrūpapraveśas tu na saṃgataḥ / yadi vā kathitanyāyabalāt kvāpi na citratā // AgMsv_1.616 kiṃtu citratayābhāsaś citrabhāvaṃ prasūyate / evaṃ caitro 'yam asmākaṃ citravadbhavann īdṛśaḥ // AgMsv_1.617 maitreṇa tanmatenālaṃ dṛṣṭo māṃ bhāvadarśinam / paśyan paśyati yaḥ so 'yaṃ samādhau pariniṣṭhitaḥ // AgMsv_1.618 prāk tv eṣa janmakoṭīṣu tattattāpādy abhuṅkta vai / mokṣyate dhyānacaryādyair yo 'py etena pathāgataḥ // AgMsv_1.619 so 'py anyo mokṣabhāg īttham aparyavasitodayaḥ / prakāśa eka evāyaṃ yaś cirān na vibhidyate // AgMsv_1.620 ata eva hi bhedo 'sti na kaścid yo maheśvaram / advayaṃ saṃprabindhīta prakāśānandasundaram // AgMsv_1.621 deśakālākṛtijñānadharmopādhyantarādayaḥ / saṃmatā bhedakatvena bhānti cet sā vibhā tathā // AgMsv_1.622 na ced vibhaiva sā tādṛk tad advaitam idaṃ sphuṭam / bheda ity eṣa śabdas tu kevalaṃ pratibhojjhitaḥ // AgMsv_1.623 astu vā bhedakalanā pratibhāsaṃprarohiṇī / uktanītyā tu tatraiva sapratiṣṭhā bhaviṣyati // AgMsv_1.624 ayaṃ ghaṭaḥ paṭaś cāyaṃ tāv anyonyavibhedinau / pramātrantarabhinnau ca tau matto 'pi vibhedinau // AgMsv_1.625 iti prakāśa eko 'yaṃ tathāmarśasvarūpakaḥ / nanv evaṃ pakṣapāto 'yam advaitaṃ bhavatāṃ katham // AgMsv_1.626 bhedo 'py astu sa āhatya kiṃ nāma na viṣahyate / seyaṃ badhiragoṣṭhīṣu gītavādyaprarocanā // AgMsv_1.627 na hy advayaṃ dvayāveśabādhenāsmābhir ucyate / tvatpakṣopagamo hy eṣa syād dvayaṃ taddhi susphuṭam // AgMsv_1.628 idaṃ dvaitam idaṃ neti tad idaṃ ca dvayādvayam / iti yatra samaṃ bhāti tad advayam udāhṛtam // AgMsv_1.629 nanv ittham astu bhedo 'pi na vayaṃ śabdakāmukāḥ / astv asau na hi no heyam ādeyaṃ vā yathātra vaḥ // AgMsv_1.630 sarvānugrāhakaṃ pakṣam ālilambiṣase yadi / paramādvayadṛṣṭiṃ tat saṃśrayeḥ śaraṇaṃ mahat // AgMsv_1.631 etad aṣṭādaśe tattvam adhikāre bhaviṣyati / yat tad ante paraprāpyaṃ tad astu paramārthataḥ // AgMsv_1.632 atra ye na hi viśrāntās te mitāṃ saṃvidaṃ śritāḥ / sarvathaivāpabādhyante janmamṛtyūtthavibhramaiḥ // AgMsv_1.633 tasmāt sa eka evāsau prakāśaḥ parameśvaraḥ / pratyakṣam iti tenaiva prakāśenaiva bhāsate // AgMsv_1.634 tatra tā dṛṣṭayaḥ sarvā mahānadya ivārṇave / viśanty avaśyaṃ nāviṣṭāḥ prayānti kṛtakṛtyatām // AgMsv_1.635 tathā hi mānasāmagrī rūpālokamanokṣajā / sākaṃ mātṛprameyābhyāṃ tadvarjaṃ vāpy anekaśaḥ // AgMsv_1.636 jñātaṃ ca gamayen mānaṃ na cāpi ujjhati mānatām / pratyakṣapādotprekṣeyam idānīm upapadyate // AgMsv_1.637 kiṃ cānadhigatagrāhi mānaṃ navanavaṃ yataḥ / bhairavecchāvaśād etad viśvaṃ bhāti tathā tathā // AgMsv_1.638 vastu pradarśayan mānaṃ pravṛttiṃ vidadhat sphuṭam / prāpayaty eva tad vastu tathābhāsanayogataḥ // AgMsv_1.639 sad apy ekāntato nedaṃ nāsac cetyādisaṃvidaḥ / bhānty eva paramārthena tad anekāntadṛk sphuṭā // AgMsv_1.640 eko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekabhāvasvabhāvāḥ / arhadvādaḥ so 'yam asmadsudṛṣṭau yuktaś ca śrīsāraśāstre 'pi coktaḥ // AgMsv_1.641 idaṃ mānaṃ meyaṃ tad idam iti saṃkhyāṃ kalayituṃ svarūpaṃ vā śaktaḥ ka iva jagatīty etad api sat / mataṃ vācāṃ patyur bhagavati cidānandasubhage yatas tūṣṇīṃbhāvād apara iha kaḥ kiṃ prakurutām // AgMsv_1.642 ahetor bhāne syād yadi na tanudikkālaniyamas tato hetor īdṛṅ niyama iti kasyaiṣa mahimā / svabhāvo 'yaṃ hetor atha vivṛtakaṇṭhaṃ katham asau na bhāvasyaivokto yamayati pare kena hi paraḥ // AgMsv_1.643 svabhāvāc cātmāsau paramaśiva ity āgamakathā nirukto viśvātmā jagati nikhile jṛmbhata iti / dharādeś cānanyo bhavatu tad iyaṃ bhūtacititā sa vandhyo dikkālair jananamaraṇāpāyarahitaḥ // AgMsv_1.644 tad asyāyaṃ lokas tadanu paraloko 'py ayam it grahaḥ kasmād dhetoḥ spṛśati na hi taṃ kālakalanā / tataḥ svātantryodyatsukharasaparānandamahimābhavadbhasmībhūtākhilakaluṣapāśaughasubhagaḥ // AgMsv_1.645 sāṃkhyadṛk punar ihaiva bhūyasā carcyate nikhilatattvagocarā / dṛśyate dharaṇīprabhṛty alaṃ tac ca sūkṣmatamakāraṇotthitam // AgMsv_1.646 tadgṛhītikaraṇodyataṃ punar bāhyataḥ karaṇakaṃ daśātmakam / āntaraṃ trividham asya kāraṇaṃ saukhyaduḥkhaparimohadarpaṇaḥ // AgMsv_1.647 tādṛśaṃ triguṇam eva yad bhavet tat punar jaḍatayātha bhedataḥ / mūlakāraṇam apekṣate paraṃ sā niśeyam iha bhogyam ucyate / tac ca bhoktṛ paratantratāmayam no parasparam upaiti bhoktṛtām // AgMsv_1.648 bhogyabhoktṛvapur ekam eva no jāghaṭīti hi viruddhadharmataḥ / tena bhoktṛ citiśaktimātrakam tac cidātmamayatāvaśān manaḥ // AgMsv_1.649 vyāptṛ sarvagatam īśvaraṃ kathaṃ bhoktṛtāṃ vrajatu bhedasaṃgatām / tena tannijavaśitvanirmitāṃ saṃkucatsthitijuṣaṃ daśāṃ śrayet // AgMsv_1.650 anyakāraṇakalādyabhāvataḥ so 'yam asya sahajo malaḥ smṛtaḥ / sa tridhā samavabhāti tadvaśād eṣa eva sa pumān udāhṛtaḥ // AgMsv_1.651 bhoktṛbhāvaparatantratāvaśā nāntarīyakatayāsya kañcukam / bhāti naivam iti kālavitkalārāgasanniyatināmadheyakam // AgMsv_1.652 yady ātmaiṣa punar nirargalanijasvātantryasaṃchāditaṃ svaṃ rūpaṃ vivṛṇoty alaṃ nijabalāt tacchuddhavitsaṃbhavaḥ / kartṛtvaṃ kila kāryavargam akhilaṃ bodhe nidhāya svake paśyann īśvaratāṃ vrajed aham idaṃ sarvaṃ sadety uddhuraḥ // AgMsv_1.653 jñātṛtvaṃ hṛdayāntarasphuritadṛg dṛṣṭvā sphuṭābhāsini jñeye bhedatirodhitāṃ nijacitau yasmāt sa saṃpaśyati / tenāsyedam ahaṃvidoḥ sarabhasaṃ bhedaikyam ājagmuṣī sāmānādhikaraṇyadhīḥ prakaṭayet sādāśivīṃ saṃsthitim // AgMsv_1.654 jñeyaṃ kāryaṃ sarvam antar vibodhe yāval līnaṃ tāvad udriktavṛtteḥ / bodhajvālāsaṃcayasyāntarāle tatprastyānaṃ svaṃ vapuḥ projjhatīva // AgMsv_1.655 idaṃbhāvaḥ so 'yaṃ vigalitumanā no vigalito bhavet prākkakṣyāyām api sa samakāntis tad adhunā / ahaṃbhāgodreke vidhir anavadhir bhāvavisare tad eṣā śāktī bhūriṣir iti svasiddhātmani parā // AgMsv_1.656 īhate galitumanvato galet tatra pūrvapararūpasaṃgateḥ / śāktabhūmir akhileyam ucyate citracinnicayacarcitā satī // AgMsv_1.657 tattve tattve svecchayā devadevaḥ sarvāṃ sarvāṃ bhūmim ālambamānaḥ / pūrṇaikātmā pūrṇasaṃvitsvarūpaḥ śrīmāñ śāstre bhairavo niruktaḥ // AgMsv_1.658 śaktipātadṛg iyaṃ nirucyate mandamadhyaparatīvrabhedataḥ / tatparasparabhidābhir apy alaṃ yā svarūpaparidṛṣṭir ātmanaḥ // AgMsv_1.659 nanu kiṃ kadācid ayam īśvaro nijarūpaṃ prakāśayati pūrṇacitiḥ / kiṃ vā kadācid atha saṃvṛṇute nirhetuko hi niyamaḥ kila kaḥ // AgMsv_1.660 uktam atra kila pūrvam anantaṃ nānyad asti niyameṣu nimittam / laukikeṣv api sa eva maheśaś citracitraparibhāsanaśīlaḥ // AgMsv_1.661 tatsvātantryād adhikam adhunā nottaraṃ bambhaṇīmaḥ saṃvitsindhoḥ prathitalaharīharmyadhārādhirūḍhiḥ / śāntis tasyās tadanu tad ayaṃ bandhanāmnāpadiṣṭas tenaivetthaṃ parigataraso mokṣa ity uktarūpaḥ // AgMsv_1.662 sadā kadācid adhunā tadetyādi ca saṃvidaḥ / tatsvātantryāvabhāsīyakālakelivikalpanāḥ // AgMsv_1.663 na ca kālakalābhiḥ sa spṛśyate parameśvaraḥ / na hi tāsāṃ svatantrāsti sthitis tatkalpanāṃ vinā // AgMsv_1.664 tena svasṛṣṭe bhāvāṃśe svarūpātmany api sphuṭam / pāratantryāvabhāso 'yaṃ devenaivāvabhāsyate // AgMsv_1.665 pāratantryaṃ kalayati svatantraḥ parameśvaraḥ / svātantrye pāratantrye ca nānyal lakṣaṇam ucyate // AgMsv_1.666 paricchinnaprakāśo hi jaḍas tenātra yaḥ sthitaḥ / paricchedaka eṣo 'pi paricchedyo yadi sphuṭam // AgMsv_1.667 tad asya rūpagrahaṇe na prakāśaḥ prakāśate / tathā hi bāhyo bhāvāṃśaḥ svayaṃ naiṣa prakāśate // AgMsv_1.668 jñānam arthaprakāśātma tac cānābhātam eva hi / tasyāpi samavāyy ātmā naiva bhāti svarūpataḥ // AgMsv_1.669 tadīyakaraṇaṃ netraprabhṛty api na bhāsate / ālokādeś ca vijñānād ṛte naivāvābhāsanam // AgMsv_1.670 nanu jātaṃ yadi jñānam arthasyāsau prakāśatā / śaktir dharmo yadi prāptaṃ sārvajñyaṃ viśvamaṇḍale // AgMsv_1.671 anyad evātha tat kiṃcit prakāśatvābhiśabditam / tan meyamātṛmāneṣu naiva kutrāpi saṃgatam // AgMsv_1.672 tataś cāprakaṭaṃ viśvaṃ sarvadaiva bhaved idam / aprakāśasya bhāvasya yadi ca syād prakāśanam // AgMsv_1.673 tāvataivāsya hīyeta svarūpaṃ parihānitaḥ / jñānotpattiś ca bhāvasya svarūpasthasya cet prathā // AgMsv_1.674 aviśiṣṭe svarūpasthabhāve viśvasya sā na kim / tasmāt prakāśo viśvasya paricchedakaniṣṭhitaḥ // AgMsv_1.675 tatsvātantryāvabhāsotthacitrākāravibheditaḥ / paricchedaka itthaṃ cet paricchedyo bhavet tataḥ // AgMsv_1.676 mūlakṣatikarī seyam anavasthā patiṣyati / ataś ca so 'paricchinnaḥ paricchedaka ucyate // AgMsv_1.677 akālpyas tena śāstreṣu tan na kālasya gocaraḥ / tenāsya vedyadharmatvaṃ kālasya paribhāṣitam // AgMsv_1.678 yadi kālaś ca mātāraṃ paricchindyāt tato dhruvam / mātṛlagnaiva kālasya sthitir nirvāham icchati // AgMsv_1.679 na ca mātrantaraṃ kiṃcit saṃbhaved anavasthiteḥ / tāṃ hantuṃ vopagamyo 'sau mātā kālakalojjhitaḥ // AgMsv_1.680 ya eva tu paricchedyo mātā tallagna eva cet / sa kālo mātṛmeyatve tarhy ekasya kathaṃ tava // AgMsv_1.681 bhedavāde hi bhavatāṃ niṣṭhitā matir īdṛśī / abhedavādināṃ nas tu naiva kāpy astu khaṇḍanā // AgMsv_1.682 viśvaṃ mātṛmayaṃ yeṣāṃ mātā viśvamayas tathā / tan na kālakalājālajambālaiḥ parameśvaraḥ // AgMsv_1.683 citiśaktiprakāśo hi mālinyam avalambate / atas tadā saṃvṛto 'sau paścāt prakaṭarūpakaḥ // AgMsv_1.684 iti tasyaiva jṛmbheyaṃ tathātvavyapadeśinī / kalanaivāsya sā kācit svarūpāmarśanātmikā // AgMsv_1.685 śivayogārham ātmānaṃ yasyām ātmābhimanyate / yato vaicitryayogena tathātmānaṃ sa manyate // AgMsv_1.686 śaktipātasya tenoktā navadhātra vyavasthitiḥ / anyathā neśvarasyāsti rāgo dveṣo 'tha vā kvacit // AgMsv_1.687 yena kvāpy eṣa niyatāṃ svāṃ śaktiṃ pātayed vibhuḥ / animittas tathā cāyaṃ śaktipāto maheśituḥ // AgMsv_1.688 tena rāgakṣayāt karmasāmyāt sukṛtagauravāt / malapākāt suhṛdyogād bhakter bhāvāc ca sevanāt // AgMsv_1.689 abhyāsād vāsanodbhedāt saṃskāraparipākataḥ / mithyajñānakṣayāt karmasaṃnyāsāt kāmyavicyuteḥ // AgMsv_1.690 sāmyāc cittasya sā śaktiḥ patatīti yad ucyate / tad asan / nanu tatrāpi nimittāntaramārgaṇāt // AgMsv_1.691 anavasthātiprasaṅgasaṃbhavābhāvayogataḥ / anyonyāśrayaniḥśreṇicakrakādyupapātataḥ // AgMsv_1.692 asmiṃs tu pakṣe sarveṣāṃ pravādānām api sthitiḥ / yuktā sarvaṃsahe pakṣe na kiṃcit kila duṣyati // AgMsv_1.693 yuktiḥ sudhībhiḥ svayam eva tatra śakyeta saṃyojayitum tato na / pṛthaktayā yojanam uktam atra yad granthato vistara eṣa mithyā // AgMsv_1.694 upajagmur ato 'napekṣiṇīṃ śivaśaktiṃ na ca tāṃ vinā bhavet / apavargapadaṃ yato mudhā paraśāstreṣu vimokṣasaṃkathāḥ // AgMsv_1.695 śaktipātasamaye vicāraṇaṃ prāptam īśa na karoṣi karhicit / śrīmadutpalagurur nyarūpayat tatra tatra nijaśāstra īdṛśam // AgMsv_1.696 tasyaiva hi prasādena bhaktir utpādyate nṛṇām / yayā yānti parāṃ siddhiṃ tadbhāvagatamānasaḥ // AgMsv_1.697 itthaṃ purāṇaśāstrādau śaktiḥ sā pārameśvarī / nirapekṣaiva kathitā sāpekṣatve hy anīśatā // AgMsv_1.698 kevalaṃ bhedavādāndhyasthagitālasadṛṣṭibhiḥ / duḥsamarthatvam etasyā niyamena kvacitsthiteḥ // AgMsv_1.699 paryālocyāniśaṃ karmamalasāmyaprapākataḥ / ityādihetujāleṣu vṛthātmā parikhedyate // AgMsv_1.700 tat teṣāṃ nopakārāya kuśakāśāvalambanam / tasmāt sa eva tādṛkṣasvasvātantryopabṛṃhitaḥ // AgMsv_1.701 tadā tathā tathetyādivaicitryeṇāvabhāsate / tad itthaṃ sarvadṛṣṭīṇām atraiva parameśvare // AgMsv_1.702 anupraveśa ity anyair alaṃ vā yuktiḍambaraiḥ / tad itthaṃ devadevena svasvarūpam ihoditam // AgMsv_1.703 pratyakṣaṃ tatra tanmānaṃ sarvamānadhuroddhuram / ekam evedṛśaṃ mānam iti kecit prapedire // AgMsv_1.704 dhūmād agnir iti prāyas tasyaivaitad vijṛṃbhitam / yathā ghaṭasya pūrvāṃśadṛṣṭaikapariniṣṭhitaḥ // AgMsv_1.705 mātā sphuṭāsphuṭākāratāvadarthāvalehinīm / sphuṭām eva matiṃ matvā pratyakṣatvaṃ prapadyate // AgMsv_1.706 na cānumānam antyāṃśe saṃvid ekaiva sā yataḥ / dhūmādhyakṣapratītyantarniviṣṭāgniprathā tathā // AgMsv_1.707 ekaiva tāvad arthāṃśalehinī jāyate matiḥ / tāvaty āṃśe sphuṭākārā pratyakṣam iti bhāṣyatām // AgMsv_1.708 yathā ratnādivaicityraṃ tathā saṃskārasaṃsthiteḥ / netrātmamānasālokaviṣayādiṣu saṃvidi // AgMsv_1.709 pratyakṣam eva saṃvittau sphuṭatvenāvabhāsate / tathā tathāvidhavyāptidhāmasaṃkārasaṃsthiteḥ // AgMsv_1.710 ante tathaiva sā vittir dhūmāgnyākārarūpiṇī / yathā ca dṛḍhasaṃskārāḥ sollekhāḥ sapadi svayam // AgMsv_1.711 ratnāditattvaṃ paśyanti vighnāntaratirodhitaḥ / tathā bubhukṣitātmānaḥ śīghram evātiniścitam // AgMsv_1.712 annādi gṛhṇate bhoktuṃ vyāptyādyavyavadhānataḥ / tena pratyuktam eva syād yad āhuḥ parikalpanam // AgMsv_1.713 abhyasteṣv avinābhāvasvabhāvavyāptisaṃvidaḥ / kiṃ hi tatkalpanāvyāptivitter iti na manmahe // AgMsv_1.714 āśūtpattivaśād asyā na khalv asty upalakṣaṇam / anumīyata evaṃ sā tad eva parikalpanam // AgMsv_1.715 aho svapakṣapātāndhāḥ svam apy upagataṃ muhuḥ / amī vismartum ārabdhās tārkikammanyabuddhayaḥ // AgMsv_1.716 kṣaṇāpavargiṇī buddhiḥ sarvaiva hi bhavanmatā / utpattimātrayogena viṣayasyāvabhāsikā // AgMsv_1.717 na kṣaṇāc cāparaṃ kiṃcid āśubhāvitvam ucyate / tat sarvam āśubhāvy eva vijñānam iti tattvataḥ // AgMsv_1.718 sarvatra bhāvajāteṣu bhaved anupalakṣaṇam / athāvicchinnadṛṣṭīnāṃ drāghīyaḥkālagocaram // AgMsv_1.719 jñātaṃ tenāpi tarhy artho janmamātreṇa bhāsyate / yac cotpattivaśād eva viṣayasphuṭatātmakam // AgMsv_1.720 tasya śīghratarasthāsnubhāvo bhedāvahaḥ katham / yat tat kila grahāpekṣaṃ svaprakāśam athāpi sat // AgMsv_1.721 anyatropāyatāṃ yāti vidyuddīpādivat tathā / tatraiva ciraśīghrasthabhāvo bhedāya bhāsate // AgMsv_1.722 na ca kvāpy anumāneṣu vyāptyāder grahaṇaṃ bhavet / punaḥ punaḥ sphuṭībhāvaṃ yāti yenopalakṣyate // AgMsv_1.723 kiṃ ca kramikadhūmādijñānamālātmani sphuṭam / uditāpi kathaṃ kuryād ekabhāvāvabhāsanam // AgMsv_1.724 athāntyam anusandhānajñānam evaṃ kariṣyati / tad api prāksthasaṃvittisamaṃ bhinnaṃ kathaṃ tathā // AgMsv_1.725 tena prāktanavijñānamālāmanvasyate yadi / tad asan na hi saṃdhānaṃ naṣṭāyām upapadyate // AgMsv_1.726 atha smaraṇam eveha saṃdhānaṃ saṃvidāṃ bhavet / tad apy anubhavābhāve kathaṃ nāma bhaviṣyati // AgMsv_1.727 na ca jñāneṣv anubhavo yujyate saṃvidaḥ kvacit / yugapaj jñānayugalaṃ nāstīti hi bhavanmatam // AgMsv_1.728 jñānajñeyātmatā dṛṣṭā yugapatsthitatājuṣoḥ / na tu pūrvāparākārasamutpannavirodhinoḥ // AgMsv_1.729 tasmād vyāptyanusārāvabhāsapūrvāpi yā matiḥ / tatrāpy akramam evedaṃ pratyakṣamānavedanam // AgMsv_1.730 yathā jhaṭiti sauṣuptaprabuddhaḥ pronmiṣaddṛṣiḥ / pratyakṣam iti bhāvāṃśadhyāmalatvanivṛtaye // AgMsv_1.731 netrasaṃmārjanādīni vidadhannābhimanyate / bhāvān anuminomīti tathaivātrāpi buddhyatām // AgMsv_1.732 yathā ca ghanasauṣuptamohāvyutthitadarśanaḥ / svātmānam atha tatsthānaṃ vismaraty eva tat kṣaṇaṃ // AgMsv_1.733 atha prayatnasaṃbhāraprabuddhavimalasvadṛk / so 'ham asmīti manvānaḥ saṃvitteḥ paramārthataḥ // AgMsv_1.734 tatra sarvatra nātho 'yaṃ bhairavaś citsvarūpakaḥ / svātantryāt svaṃ vapur yāvad gūhate vivṛṇoti ca // AgMsv_1.735 tāvad ajñānam etasya vijñānaṃ copajāyate / tac ca sphuṭatayā sarvapratyakṣam iti manyatām // AgMsv_1.736 ghaṭaśabde śrute yā ca pṛthubudhnodarādidhīḥ / tatrāpi khalu samketasmaraṇādi tathāvidham // AgMsv_1.737 yathā ratnaparīkṣāyāṃ svāṃ saṃvittiṃ sphuṭātmikām / samvidantarasaṃghātais tiṣṭhati pratibodhayan // AgMsv_1.738 tataḥ prabuddhacaramasphuṭasaṃvittiyogataḥ / ratnatattvaṃ vibhāty atra nopayoge 'nyasaṃvidām // AgMsv_1.739 tāḥ paraṃ tatprabodhāya kāraṇatvaṃ vitenire / tasyaivāvabhāsayoge hi na tāsām upayogitā // AgMsv_1.740 bālavaikaṭikajñānadṛṣṭāntād īdṛśāt svayam / śābde 'pi khalu vijñāne sphuṭaivaikā prakāśadhīḥ // AgMsv_1.741 atas tathāvidhe śabde śrute yat samanantaram / arthāvabhāsane seyam iyatī matir īdṛśī // AgMsv_1.742 arthaḥ sa tāvāṃs tatrāste ghaṭapūrvāparāṃśavat / nanv asau ghaṭa ekaḥ syād avayavyātmakas tathā // AgMsv_1.743 na tu śabdārthayor aikyaṃ tat kathaṃ sāmyam īdṛśam / aho bhedagrahābhyāsatimirāvilalocanaḥ // AgMsv_1.744 sadyuktyañjanayoge 'pi na dṛṣṭiṃ vimalāṃ gataḥ / abhinno bhagavān eṣa bhairavo bhogyabhoktṛtām // AgMsv_1.745 ātmany evānusandhāya sarvadā pūrṇavigrahaḥ / iti prasādhite pūrvaṃ kaḥ praśnasyāsya saṃbhavaḥ // AgMsv_1.746 tad evam upamānādāv api mānāntare sphuṭam / saṃvitpratyakṣarūpaiva sarvatra pratibhāsate // AgMsv_1.747 andho 'pi sparśaśabdādyais tattadrūpaṃ vilokayan / sphuṭatām eva tāṃ tāvat saṃvetti sa tathāvidhām // AgMsv_1.748 evaṃ jātijaḍā rūpasparśādyair abhimanvate / sphuṭam eva hi bhāvāṃśaṃ teṣāṃ nājñātadhīḥ kvacit // AgMsv_1.749 iyaṃ lāvaṇyasarasī tāruṇyodyānakaṇḍalī / iti tuṣyati jātyandhas tadaṅgaparimarśanāt // AgMsv_1.750 aho nu sadalaṃkāraṃ gāyatīti jaḍo janaḥ / gātur mukhaṃ vilokyaiva tāvatā parituṣyati // AgMsv_1.751 iti pratyakṣam evaikaṃ niḥsapatnaṃ vijṛmbhate / tad asya phalacintādi kartuṃ prastūyate manāk // AgMsv_1.752 tad eva khalu vijñānaṃ parimarśarasātmakam / tasmād bhedakathā naiva phalaṃ prati susaṃgatā // AgMsv_1.753 hānādidhīḥ phalaṃ vāstu tasyā apy atha bhāsanāt / yadi vā svaprakāśaiva saṃvittiḥ pāramārthikī // AgMsv_1.754 tad eva paryanthaphalaṃ sarvatraiva suniścitam / hlādādikaṃ phalaṃ mukhyaṃ yat sarvatreha gīyate // AgMsv_1.755 tatsvasaṃvidi viśrāntim abhyeti bharitātmani / tad evam idam adhyakṣaṃ sarvataḥ pravijṛmbhate // AgMsv_1.756 etadabhyāsaniṣṭḥasya keva siddhir na jāyate / brahmādibhāṣitaśrautapraunmukhyena kalādikāt // AgMsv_1.757 dūrāc chravaṇavijñānam acirāt saṃpravartate / manodṛṣṭe 'pi bhāvāṃśe sphuṭavṛttyudayo hy alam // AgMsv_1.758 svavimarśabalākrānte kiṃ citraṃ yadi jāyate / spandaśāstre tathā coktaṃ sāvadhāne 'pi cetasi // AgMsv_1.759 bhūyaḥ sphuṭataro bhātīty alaṃ bahulavistaraiḥ / itthaṃ pratyakṣam evedaṃ viśvaṃ yat parameśituḥ // AgMsv_1.760 tat tato 'py avibhinnasya mātṛvargasya tat tathā / na ca pratītisāṃkāryaṃ tathā bhāsanayogataḥ // AgMsv_1.761 pratyakṣe 'pi same sāmyaṃ no ghaṭāghaṭasamvidoḥ / itthaṃ pratyakṣam evedaṃ niḥsapatnaṃ vijṛmbhate // AgMsv_1.762 tato na bhidyate cārthaḥ pratyakṣādvaitam īdṛśam / idaṃ sandhānakalikāpariniṣṭhitabuddhinā // AgMsv_1.763 ācāryanarasiṃhena pratyakṣādvaitam ucyate / anumānapramāṇatvaṃ viśvasmin kaiś cid ucyate // AgMsv_1.764 tathā hi devaḥ sarvajño nirvikalpasvabhāvakaḥ / sa cādhyakṣasvabhāvo 'pi nāyāti vyavahāryatām // AgMsv_1.765 avikalpe vikalpātmā vyavahāraḥ kathaṃ kila / vikalpena ca sarvo 'yaṃ vyavahāro 'vatanyate // AgMsv_1.766 sa eva cānumānaṃ syāt tasyaitāḥ parikalpanāḥ / pakṣataddharmatadvyāptitatpratītyādayo 'khilāḥ // AgMsv_1.767 vastutas tv eka evāsau pratyayaḥ pāramārthikaḥ / nanv adhyakṣaviyoge syād anumānaṃ kathaṃ yataḥ // AgMsv_1.768 tatpratyakṣaparicchinnapratibandhanibandhanam / satyaṃ kiṃtu ya eko 'sau devaḥ sarvajñatāspadam // AgMsv_1.769 tadāveśavaśād eṣā vyāptir bodhe 'vakalpate / anyathā vahnidhūmādi tadabhāvādivedanam // AgMsv_1.770 anvayavyatirekātmā na syād yugaśatair api / ata eva hi mukhyasya mānasya sadṛśatvataḥ // AgMsv_1.771 anumānam iti proktaṃ vyavahārapravartanam / tad evam ete mātāraḥ sarvatreśvarasaṃvidam // AgMsv_1.772 upajīvitum āyānti mātṛbhāvaṃ na cānyathā / ajño hi jantuvargo 'yaṃ kathaṃ tadaniveśataḥ // AgMsv_1.773 jñasvarūpatvam āpnoti tad vinā mātṛtā kutaḥ / tasmād saṃvidi yogo 'sya sa ca nānena durlabhaḥ // AgMsv_1.774 vastuto hi na kaś cit sa savinnātho hy asau tathā / tad evaṃ pakṣam īśānapratyakṣākṣiptavṛttikam // AgMsv_1.775 sāpekṣaṃ paratantre ca pāśavaṃ mānam ucyate / ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ // AgMsv_1.776 īśvaraprerito yātīty ata eva munir jagau / evam īśvarasāpekṣānumānaikapramāṇatā // AgMsv_1.777 nirṇītā lolaṭākhyena guruṇā lokasaṃmatā / anyas tadgṛhya evāha satyaṃ vādhyakṣasaṃvidaḥ // AgMsv_1.778 vyavahāre 'sti mānatvam anumā tu kathaṃ pramā / sulabhavyabhicārāyām anumāyāṃ viniścitaḥ // AgMsv_1.779 viśaṃśramītu ko nāma parīkṣakatayā sthitaḥ / anvayo vyatirekaś ca yaḥ sapakṣetarasthitiḥ // AgMsv_1.780 ādidṛṣṭas tadātve no viniścayavidhāyinau / yais tu tasmād apāsyeta pakṣadharmādidūṣaṇāt [ṇam] // AgMsv_1.781 varcaskakūṭe śuddhiṃ te kuryuḥ pāṃsukaṇoccayaiḥ / tasmāt saṃśaya evāyaṃ pravṛttyaṅgatayā sthitaḥ // AgMsv_1.782 sa eva bhedābhāsitvān māyeti paribhāṣyate / māyeva ca paśūnāṃ syān mānaṃ māyācidātakam // AgMsv_1.783 tarko vāpy ekapakṣāṃśasthitisaṃbhāvanātmakaḥ / arthānarthabalīyastvāt pravṛttau [ttyai] vā nivṛttaye // AgMsv_1.784 prabhaviṣṇuḥ sa eveti kim anyair mānaḍambaraiḥ / pramātā śiva evaiko yasyedaṃ svāṅgam īdrśam // AgMsv_1.785 meyatvena samābhāti sarvato niścayātmakam / anyaḥ punaḥ paśuḥ sarvaḥ saṃśayadhvāntamadhyagaḥ // AgMsv_1.786 saudāmanīdyutiprāyasaṃvitsamanurañjitaḥ / pakṣadvitayasatyānyabhāvānyatamaniścayam // AgMsv_1.787 vindāna eva labhate nātra rūḍhiṃ kathaṃ cana / tad evaṃ tarkataḥ sarvo vyavahāra iti sthitam // AgMsv_1.788 aśuddha saiva vidyeyam iti mānaṃ vidhīyatām / aśuddhir iyatī tasyā yad vastv ananusāritā // AgMsv_1.789 anye tv anarthino nāsti pravṛttir iti niścitāḥ / arthitvam eva sacivam ity evaṃ paryacūcudan // AgMsv_1.790 rāgasya mānatām itthaṃ prāhur anyātmavedinaḥ / anye tv āhuḥ saṃśayo 'pi na nāmāniścite gaje // AgMsv_1.791 śaktatve sati jāyeta rāgo vāpi pravṛttaye / tataḥ svāṃ kartṛtām īṣad ālocya janatāḥ sadā // AgMsv_1.792 pravartanta itītthaṃ syāt kalāyā eva jṛmbhitam / tenārthaḥ sa tathā vāstu mā vābhūt svātmanas tayā // AgMsv_1.793 manvānaḥ kartṛtām eṣa sarvatraiva pravartate / anye tv āhur anādir yo vyavahāraḥ kriyātmakaḥ // AgMsv_1.794 niyatiḥ saiva viśvasya pravartakatayā sthitā / sa eva cāgamo nāma vṛddhavyavahṛtikramaḥ // AgMsv_1.795 tataḥ samagra evāyaṃ dharmādipariniścayaḥ / na pratyakṣān nānumānād bhūyasā vipralambhakam // AgMsv_1.796 matir abhyeti viśvāsaṃ parīkṣāpakṣaśālinām / annaṃ kṣudhaṃ śamayate tṛṣaṃ vārīti bālakāḥ // AgMsv_1.797 anyataḥ pariniścitya tathātvānatiśaṅkinaḥ / anyadākṣādike 'py arthe tata evādyamānataḥ // AgMsv_1.798 labhante niścayaṃ samyag āgamākhyāt parīkṣakāḥ / tathā ca munir āhedaṃ puṇyaṃ pāpam iti dvaye // AgMsv_1.799 śāstraprayojanaṃ svalpaṃ nāgamasya prayojanam / āgamo hi na nāmaiṣa pustakagranthasaṃcayaḥ // AgMsv_1.800 kevalaṃ prathitābhikhyo 'nādir vedādikaḥ kila / kiṃ tu prasiddhir evāsau sā ca śabdasvarūpiṇī // AgMsv_1.801 yā sarvadarśaneṣv eva na jātv āyāty apohyatām / chāgaiś caityo jaṭā bhasma bhikṣā daṇḍaḥ kamaṇḍaluḥ // AgMsv_1.802 jālaṃ taptaśilā śmaśrukeśalomaviluñcanam / agnir edhā iṣṭakaughacayanaṃ gṛhamedhitā // AgMsv_1.803 ityādisarvaśabdānāṃ prasiddhiprakramād ṛte / ko 'bhyupāyo 'rthataḥ kḷptatadanyārthāvabodhayoḥ // AgMsv_1.804 ittham āgama evāyaṃ pramāṇam iti dhīdhanaiḥ / uktaṃ satyaiva vāg aiśī prasiddhir avigānataḥ // AgMsv_1.805 prasiddha āgamo loke yuktimān athavetaraḥ / vidyāyām apy avidyāyāṃ pramāṇam iti tat sthitam // AgMsv_1.806 prāmāṇyaṃ niyateḥ śrīmadbhūtajāntanivāsinām / anye tv āhur viśeṣo 'yaṃ kālo nāmābhivartate // AgMsv_1.807 sphuṭabhāvasvabhāvo 'sau vartamāno 'bhivartate / vṛttasphuṭasvabhāvāṃśas tadā tv asphuṭatāmayaḥ // AgMsv_1.808 bhūtaḥ kāraṇakḷptyā tu bhāvy asau parikalpyate / sa cāyaṃ na svatantro 'sti kaś cid anyonyasaṃśrayāt // AgMsv_1.809 anavasthānato rūpaparāvṛttyavalokanāt / iyattārūḍhyabhāvāc ca mātṛmeyobhayāśrayāt // AgMsv_1.810 nirupādhikatadrūpapratibhānaviyogataḥ / ekānekadhruvānityasvarūpānupapattitaḥ // AgMsv_1.811 ekasyaikopadher aikyāt tirodher (?) upadherapi / kriyāyāḥ svagate bhede kālasyānupayogataḥ // AgMsv_1.812 tatkṛte 'nyonyasaṃśrityānyakṛte 'py anavasthiteḥ / aupādhikabhidāvṛtter asatyatvād avāstavāt // AgMsv_1.813 kāryasyānupapattitvād ekasyānupayogataḥ / citaś ca sphuṭatādattavartamānasadātvataḥ // AgMsv_1.814 bhūtabhāvilayāt tasmād vartamānalayād api / cinnātha eva devo 'sau kālam ābhāsayaty alam // AgMsv_1.815 tad asya kālābhāsākhyā citsvarūpasya saṃsṛtiḥ / svabhāva[svābhāsa]garbhā bhāveṣu bhāvābhāvamayī svake // AgMsv_1.816 rūpe sthitiḥ pramātṛtvasamullāso 'bhidhīyate / idaṃ na yad ahaṃ cāhaṃ yan nedam idam apy adaḥ // AgMsv_1.817 yan nedam iti citreyam abhāva[ābhāsa]syaiva mānatā / parā pramātṛtā yāsau śuddhā tasyāṃ pṛthaksthiti // AgMsv_1.818 na mānam astīty atrāṃśe kiṃ tayā praviviktayā / yas tu sāṃsāriko mātṛbhāvaḥ sarvo 'yam īdṛśaḥ // AgMsv_1.819 tatrābhāva[sa]sya mānatvaṃ sa ca kālaprasādataḥ / tathā hi paripūrṇo 'sau sarvasarvātmarūpadhṛt // AgMsv_1.820 kva mātā kva ca vā mānaṃ kva ca meyo 'vatiṣṭhatām / mātrādīnāṃ hi satyatve na syād āpekṣikī sthitiḥ // AgMsv_1.821 meyād eva ca mātrāder bhāvo jātu prakalpate / anyonyarūpasyālābhe lābhe vā tadayogataḥ // AgMsv_1.822 sarvatrātiprasaṅgāc ca sarvajñatvādiyogataḥ / yugapac cāpy anullāsāt tattvasyānupakāriṇām // AgMsv_1.823 anyameyādijanite mātṛtvādau tadanyataḥ / tadbhāvasyāpy anutpannasamatvenaiva saṃsthiteḥ // AgMsv_1.824 tasmād pūrṇaś cidātmāsau śivaḥ svāṃśaṃ vikhaṇḍayan / nāham ityādibhedāṃśa idam apy avakalpayet // AgMsv_1.825 tadanyasarvapūrṇatvam aham ātmani tāvati / tato 'nyato 'pi saṃhartā jāyate nāham ity api // AgMsv_1.826 ubhau tau idam aṃśau cāpy apohati parasparam / buddhistham idam aṃśaṃ svaṃ svāham aṃśe tirodadhat // AgMsv_1.827 āste na drāvayaty enaṃ vastrāvṛtaghaṭādivat / tad eva buddhisaṃsthāt tu samayāgrathitād atho // AgMsv_1.828 idam antarasaṃghātād ahamaṃśavyapohinaḥ / ahamaṃśād idantaughavyapohād aham antarāt // AgMsv_1.829 vyapohātsvāhamo 'nyānyāhaṃvyapohasya bhāsanam / ṣaḍdevatāḥ śūnyarūpā yadāśritya pravartate // AgMsv_1.830 tad evedam iti jñānaṃ vikalpa iti gīyate / sa kālaḥ kalyate yena viśvaṃ nijakalodayāt // AgMsv_1.831 tad atrāṃśe ya eṣo 'sti bhāsāṃśaḥ svaprakāśakaḥ / bhāvarūpatayā so 'yaṃ sarvānuprāṇanātmakaḥ // AgMsv_1.832 na mātāsau na vā mānaṃ na ca meyaṃ nirucyate / yas tv asau śūnyatāyogād abhāvo rudradaivataḥ // AgMsv_1.833 sa eva mānatām eti yadyogān mātṛtābhāvi[va]taḥ / mānāc ca pṛthaṅmeyam ity evam upapāditam // AgMsv_1.834 itthaṃ kālasya mānatvaṃ pratipede 'tra kaiś cana / ye śrīmadbhavatītyākhyagurupādopasevinaḥ // AgMsv_1.835 tad itthaṃ puṃsi ciddharmavibhavāmodaśālini / mātṛtvadāyi yat proktaṃ ṣaṭkaṃ kañcukasaṃjñitam // AgMsv_1.836 tad ekaikasya mānatvaṃ ke cana pratipedire / anye tv ekasya sarvānyasacivasyeti manvate // AgMsv_1.837 anye kadāpi kasyāpi kathaṃcit kva canetyādi / anye dvayor dvayor anye trikadvayaniyogataḥ // AgMsv_1.838 anyonyānugrahād anye bodhenānyonyato 'pare / anye tu guṇasāmyātmaprakṛtim eva mānatām // AgMsv_1.839 mukhyatvena viduḥ suptamattamūrcchādidarśanāt / sa yatraiva pramātāyaṃ yataḥ supta iva sthitaḥ // AgMsv_1.840 saivāsya mātṛtā mānameyayor apravedanāt / anyonyam avikāryatvāt prasupte 'pi tathāvidhe // AgMsv_1.841 kevalaṃ prakṛtiḥ seyaṃ jānāmīty abhimanyate / tatra mukhyaṃ tu yan mānaṃ yatpuṃsaivānudarśanam // AgMsv_1.842 tac ca śuddhaṃ nirvikāraṃ sadasadrūpatojjhitam / itthaṃ ke 'py abhimanyante sāṃkhyakañcukasaṃśrayāt // AgMsv_1.843 vayyābhidhānasya guror gṛhe jñānopajīvinaḥ / anye dhībhūmim evāhur draṣṭṛdṛśyoparāgiṇīm // AgMsv_1.844 pramāṇaṃ pāramarṣeyāḥ kecit tadvṛttisaṃcayam / dharmādikāṣṭasaṃkhyātaṃ dharmajātaṃ pare viduḥ // AgMsv_1.845 anye 'haṃkāram evāhuḥ kecid dhiyam atho manaḥ / kecid tritayam evedaṃ samaṃ sarvatra manvate // AgMsv_1.846 anye daśānām ekaikam indriyāṇām prapedire / kecit samastāny etāni sarvatrākūṭavṛttitaḥ // AgMsv_1.847 andhasyāpi hi tat kiṃcidrūpāyatanam asti yat / vikāram ekaśrotraspṛg akṣāntarasamasthiti // AgMsv_1.848 prabhātaṃ pravilīnābhranabhomaṇḍalamaṇḍitam / ity ākarṇya parāṃ tūṣṭiṃ yāty andho haimane dine // AgMsv_1.849 yady apy anumimīte 'sau śītavāraṇajaṃ sukham / tathāpy asya svasaṃvittir na rūpānavabhāsinī // AgMsv_1.850 anye tanmātrarūpāṇāṃ mānatvaṃ pratipedire / cakṣūraśmis tv asaṃsparśa ityādividhiyogataḥ // AgMsv_1.851 adṛśyatvaṃ cakṣurāder ata evopapadyate / yoginaḥ praty adṛśyatvaṃ jātucin nopapadyate // AgMsv_1.852 anye tu sthūlabhūtānāṃ jyotiṣāṃ mānatāṃ jaguḥ / meyasyāpi pramāṇatvam apare pratipedire // AgMsv_1.853 yato bhavati mātṛtvaṃ tatpramāṇam iti sthitiḥ / tadghaṭādyaiś ca yat tasmāt te 'pi mānam iti smṛtāḥ // AgMsv_1.854 laukiko vyapadeśaś ca naiva vastvanusārataḥ / sa hīcchāmātrakḷptatvāt prāyeṇaivopacārikaḥ // AgMsv_1.855 kathaṃ jānāsi bhoḥ so 'haṃ jānāmīti ca coditaḥ / ghaṭenānena dṛṣṭena jānāmīty abhibhāṣate // AgMsv_1.856 tasmān meye 'pi mānatvaṃ na hi nāma na laukikam / abhedavāde mūlasthe virodho 'pi na dūṣaṇam // AgMsv_1.857 ye tu pramāṇam āhus tatsāmagrīṃ tair api sphuṭam / arthāder mānatābhīṣṭā sā saṅghe 'py anyathā kutaḥ // AgMsv_1.858 anye tu sarvasyaiveyattāttabhedasya mānatām / kramoditāṃ hi sarvatra kvacic cāpy akramoditām // AgMsv_1.859 kvacit kramākramagrāsaparipūrṇatvabandhurām / manvate tanmataṃ tāvad diṅmātreṇopadarśyate // AgMsv_1.860 prathamaṃ meyayogena jhaṭiti pratibhāsinā / anyārthadṛśyabhiprāyapracchanenaiva sarvataḥ // AgMsv_1.861 mātṛtvaṃ caramaṃ tatra cakṣuṣaḥ pravijṛṃbhaṇam / tato mano 'haṃdhīvargavijṛṃbhāntaḥsamujjvalam // AgMsv_1.862 tataḥ pauṃsnābhisaṃśuddhasaṃvidullāsaśālitā / tataḥ kālakalārāgayatyavidyāniśāḥ kramāt // AgMsv_1.863 anyathā vā samaṃ vāpi dvandvayogena vā triśaḥ / sarvaśo vā catuṣpañcayogenāpy āṇave pade // AgMsv_1.864 abhāvakartṛtāsaṅgasiddhitarkākhyasaṃśayāḥ / tatrāpi nanu jāyante tattatkramavicitritāḥ // AgMsv_1.865 tatpṛṣṭe cāvikalpāsau śuddhaiśvaryāvabhāsikā / vidyā pramāṇatām eti paryantapramitisthitau // AgMsv_1.866 tataḥ sadāśivodārajñānecchāśaktisaṃśraye / sa mātā pūrṇatām eti śaktyantādhvasunirvṛtaḥ // AgMsv_1.867 itthaṃ pūrṇaṃ pramātṛtvaṃ yataḥ samavabhāsate / tadanyatamabhāgāṃśatirodhānaviyogajāḥ // AgMsv_1.868 saṃvidaḥ sphuṭatānyatvabhedān niḥsaṃkhyatāṃ gatāḥ / ata eva hy ajānānaiḥ śivaśāstroditāṃ sthitim // AgMsv_1.869 sphuṭāsphuṭādisaṃvitsu smṛtyasmṛtyādigocare / sauṣuptādiṣu śīghratve yuktyāmarśādyasaṃbhavāt // AgMsv_1.870 manovadhānaṃ saṃskāro dharmādyadṛṣṭakalpanam / ity ete hi sphuṭaṃ śabdā nātra ko 'rthas tatri ... mā // AgMsv_1.871 ūrdhvordhvatattvavrātasya mānatve ca nirūpite / adharādharatattvāṃśo meyatām avalambate // AgMsv_1.872 na cātrāsti kramaḥ kaś cid vyavadhāne hi saṃbhavāt / na hi vidyā na bauddhī tām ālocayati saṃvidam // AgMsv_1.873 vidyā vivektrī proktā hi buddhipṛṣṭasamāśritā / prakāśātmavapur bāhyam akṣam ālocanātmakam // AgMsv_1.874 saṃkalpārthaṃ manaḥ prāhur abhimantrīm ahaṅkṛtim / niścetrīṃ ca dhiyaṃ tatra vidyāṃ cāpi vivecikām // AgMsv_1.875 tatraiva rañjakaṃ rāgaṃ kalāṃ śaktatvadarśinīm / kālaṃ vyavacchit kartāraṃ niyatiṃ ca niyāmikāṃ // AgMsv_1.876 āmṛśantīm anyamātṛsādhāraṇyāvabhāsikām / grāhyamaṇḍalatadgrāhinānārūpāvamarśinīm // AgMsv_1.877 māyāṃ pūrṇatvasaṃbhogapracyutikṣobhakāriṇīm / sadvidyāṃ pūrṇaviśrāntidāyinīṃ suśivātmikām // AgMsv_1.878 jñānanirbharabhāvāṃśasvarūpaparimarśikām / icchāśaktiṃ pramātraṃśapūrṇabhāvāvabhāsikām // AgMsv_1.879 āśritya paripūrṇo 'yaṃ mātṛbhāvo vijṛmbhate ṝü / prakāśālocane pūrvaṃ saṃkalpābhimate tataḥ // AgMsv_1.880 niścayānudṛśau paścād vivekāsaṅgitādvayam / kartṛtāsthāvyavacchedaḥ sādhāraṇyāvabhāsanam // AgMsv_1.881 nānāvimarśāprakṣobhapūrṇameyapravedanam / pūrṇamātṛtvasaṃvittir bhairavībhāva eva ca // AgMsv_1.882 itthaṃ ṣoḍaśadhā meyamayaṃ yāvat prakāśayet / tāvad vijñānacandro 'sau prokto dvyaṣṭakalāsthitiḥ // AgMsv_1.883 anuttarā sthitiḥ pūrvam ānandeccheśanāny ataḥ / udayaś conatāveśa iti ṣaṭkaṃ vyavasthitam // AgMsv_1.884 anuttarāt samārabhya jñānaśaktyantam īdṛśam / icchaiva tu kriyāśaktim īśanena samāsthitā // AgMsv_1.885 prakāśasthitileśāṃśaṃ gṛhṇatī ṣaṇṭhatāṃ gatā ṝü / icchādi yac ca tatpūrvānuttarānandasaṃgateḥ // AgMsv_1.886 tadādiśleṣayogena saṃdhyakṣaracatuṣṭayam ṝü / tataḥ svarūpasaṃvittilābhād bindvādikā sthitiḥ // AgMsv_1.887 tataḥ samagrasaṃdarbhabharitākārarūpiṇi / visargaḥ kila śākto 'sau vikṣepa iti yaḥ smṛtaḥ // AgMsv_1.888 visargasyaiva viśleṣa iti saptadaśī kalā / kvacid aṣṭādaśī saiva punaḥ prakṣobhayogataḥ // AgMsv_1.889 anuttarasyākārasya parabhairavarūpiṇaḥ / akulasya parā yeyaṃ kaulikī śāktir uttamā // AgMsv_1.890 sa evāyaṃ visargas tu tasmāj jātam idaṃ jagat ṝü / tasya prakṣobhayogyatvaṃ prakṣobhakalanodayaḥ // AgMsv_1.891 prakṣobhapūrṇatābhāvāt tadakulakramonatā / iti ṣaṭkasvarūpātmavimarśāndolanoditam // AgMsv_1.892 anuttarasvabhāvatvād ādyasyaiva vijṛmbhitam ṝü / sa eva bhagavān antar nityaṃ prasphuradātmakaḥ // AgMsv_1.893 antaḥsthasarvabhāvaughapūrṇamadhyamaśaktikaḥ / svecchākṣobhasvabhāvodyajjagadānandasundaraḥ // AgMsv_1.894 nityaṃ sphurati saṃpūrṇavisargarasasundaraḥ ṝü / śivaśaktyoḥ sa saṃghaṭṭaḥ sneha ity abhidhīyate // AgMsv_1.895 atraiva pūrṇavaisargapade labdhuṃ praveśanam / lehanāmanthanetyādisaṃpradāyam upāsate // AgMsv_1.896 tathā hi madhyamāṃ nāḍīm adhiṣṭhāyākhilaṃ vapuḥ / prāṇayat paramaṃ tejaḥ prakṣubdhāmṛtamadhyataḥ // AgMsv_1.897 visṛṣṭirūpatāṃ gacched yāty ānandacamatkriyām / apūrṇā kevalaṃ sā tu pūrṇā tu bhagavanmayī // AgMsv_1.898 tena vaisargikī śaktir ekaiveyaṃ prajṛmbhate / visarga eva prakṣubdhaḥ prayatnadviguṇatvataḥ // AgMsv_1.899 hakāro nāma viśveṣāṃ vyañjanānāṃ prasūtikṛt ṝü / sa eva ca punarbinduyogāt svām eva bhūmikām // AgMsv_1.900 anuttarām āśrayate so 'haṃbhāva iheṣyate ṝü / atraivāvarṇajaḥ kākhyas tadanyaś ca ivarṇajaḥ // AgMsv_1.901 tata eva hi rephāṃśacchāyopādher ṛvarṇataḥ / ṭavargas tata evātha dharāc chāyopadhikramāt // AgMsv_1.902 tavargas tatparaḥ paścād uvarṇādyaralāś ca vaḥ / ivarṇavargāc covarṇāt krameṇety ata eva hi // AgMsv_1.903 antaḥsthā ity aśītāś ca ivarṇād dviprabhedaśaḥ / śaṣasānāṃ samudbhūtiḥ śuddhopādhikalāyujaḥ // AgMsv_1.904 icchāyā eva viśvo hi prasavo bahudhā sthitaḥ ṝü / ata eva hi sasthānabhāvo yuktatvam arhati // AgMsv_1.905 jīvasyaiveyam āśyānasthitir yonyatmikā yataḥ / saivānuttaradevasya śaktir atra nirucyate // AgMsv_1.906 tatraivantaḥsthatattvāni parāvāgbhūmikākramāt / avarge śivatattvaṃ tu kādau hānte śivāntakam // AgMsv_1.907 iti saṃpuṭayogo 'yaṃ triṃśakārtho nirūpitaḥ ṝü / evaṃ pūrṇānavacchinnā ciddevī syād yadi sphuṭam // AgMsv_1.908 sarvam asyāṃ bhaved eṣā sarvatra ca tathā bhavet ṝü / yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati // AgMsv_1.909 tasyāhaṃ na praṇaśyāmi sa mametyapi tan muniḥ / abhāṣatārjunācāryavacasā tatra tatra ca // AgMsv_1.910 saṃvidātmā hi vicchinno yadi syāt sarvabhāvataḥ / bhāva eva bhaved eṣa svalakṣaṇaghaṭādivat // AgMsv_1.911 ataś ca saṃvitsaṃvittvahāner eṣā praṇaśyati / palāyate hi cit sā ced vyavacicchedayiṣyate // AgMsv_1.912 nijottamāṅgcchāyeva svapadākramaṇakrame / yac ca sarvaṃ mayi proktaṃ na paśyati mahājanaḥ // AgMsv_1.913 sa sarvamadhyavartitvān mayi tāvat pratiṣṭhitaḥ / evaṃ prakāśāniṣṭhatvād asyāsatsamatājuṣaḥ // AgMsv_1.914 praṇāśa eveti muniḥ provācobhayavartmanā / eṣa vastukramas tāvad yo 'yaṃ saṃpuṭa ucyate // AgMsv_1.915 tata eva samastādhvakalitāsanasadmani / saṃvid ādheyatāṃ prāptā punar ādhāratāṃ gatā // AgMsv_1.916 uktaṃ cānuttare yāge punar evāsanaṃ / \hspace{3cm} tataḥ / atra tu pravivikṣūṇāṃ jñaptikramavaśān muniḥ // AgMsv_1.917 ūcivān bhagavān eva viśvaṃ tan nānyatheti yat / abhinnasaṃvitsvātantryaṃ bhāsate bhedavartmani // AgMsv_1.918 upadeśyopadeṣṭṛtvavyavastheyaṃ pratāyate / svātmaiva hi gurur devaḥ para ity abhimanyate // AgMsv_1.919 svodīritāni vākyāni paroktānīti manyate / pratipādyaṃ ca yad vastu yena ca pratipādyate // AgMsv_1.920 tat sarvam ātmarūpaṃ hi bhedenaivābhimanyate / yathā svapnapadāvasthām upadeśaparamparām // AgMsv_1.921 ākarṇayaj jaḍo jantur anyoktam abhimanyate / tathaiva jāgradgarbho 'yaṃ vyavahāraḥ samastakaḥ // AgMsv_1.922 ko bhedaḥ svapnajāgratsu tarhi syād iti cet punaḥ / bhaṇiṣyate 'tha vā nāthe svatantre kin na bhāṣitam // AgMsv_1.923 evaṃ jñaptikrameṇaiva bhedo vidhyanuvādayoḥ / sarvaṃ devo 'tha vā devaḥ sarvam ity ekam eva hi // AgMsv_1.924 vastutaḥ kumbhaghaṭavad viśvaṃ paryāyamātrakam / vācya eṣāṃ tvam eveti tac chrīnārāyaṇo 'bhyadhāt // AgMsv_1.925 nanv abhede kathaṃkāraṃ kḷptir vidhyanuvādayoḥ / yo danturaḥ sa caitro 'yam iti danturam āditaḥ // AgMsv_1.926 anūdya caitra ityaṃśo yadi nāma vidhīyate / tad danturo 'nyaś caitrāc caitraś cānyas tataḥ katham // AgMsv_1.927 ghaṭaś caitra itīdṛkṣā na syād vidhyanuvādatā / tasmād ya eva caitro 'sau sa dantura iti sthitiḥ // AgMsv_1.928 vāstavī jñaptimātrottho vidhir vidhyanuvādayoḥ / ajñātaparyāyapadasthitīn prati prayujyate pādapa eṣa bhūruhaḥ / kumbho ghaṭaś ceti tathaiva bhaṇyate maheśvaraḥ sarvam idaṃ jagat tv iti // AgMsv_1.929 itthaṃ saṃpuṭayogena paripūrṇā hi yā sthitiḥ / yasyāṃ saṃhārasṛṣṭyaṃśaśatāny antaḥsthitāny api // AgMsv_1.930 tām eva bhāgaśaḥ ke cid upāsitumanas tayā / ekādidviguṇatvotthacatuḥṣaḍdvādaśādibhiḥ // AgMsv_1.931 saṃviccakramayair bhedair bhindate vividhaiḥ kramaiḥ / ekā saṃvid dvidhā saiva dṛkkriyātmā tridhātha sā // AgMsv_1.932 pronmeṣaśaktisācivyāc caturdhāpy atha gīyate / cicchaktyānandarūḍhyā tu pañcadhāsau prabhāṣyate // AgMsv_1.933 ṣoḍhā tu svaraṣaṭkoktasaṃviccarcāvicāraṇāt / yāvad dvādaśadhā saṃvitsṛṣṭyādau tulyagocare // AgMsv_1.934 ekaikaśas tryātmakatvāt traye vā cāturātmyataḥ / sṛṣṭiṃ kalayate saṃvit tatrābhyeti ca raktatām // AgMsv_1.935 sthitināśaṃ kalayate kvāpi śaṅkāṃ prakalpayet / tāṃ saṃhṛtya ca bhāvāṃśaṃ saṃhārāt svātmanaḥ punaḥ // AgMsv_1.936 saṃhartrītvaṃ carcayate tadantaḥ puṇyapāpayoḥ / na drutaṃ na nirodhaṃ vā svasvātantryeṇa vāñchati // AgMsv_1.937 evaṃ bodhāṃśakaraṇamarīcīcakram ātmani / grasamānā saṃharate pramāṇāṃśasthitān ravīn // AgMsv_1.938 tataḥ kalpitamātraṃśaṃ saṃhṛtyākalpite hṛdi / tatsarvātītam apy antar anavacchinnadhāmani // AgMsv_1.939 nayet tan nayanadvārād viśvaṃ yāvat tathā nayet / tataḥ sṛṣṭiṃ ca kalayed ityādikramayogataḥ // AgMsv_1.940 dvādaśāram idaṃ cakraṃ sarvadā parivartate / yasyaitāḥ sthūlamātratvaṃ māsarāśyādisaṃpadaḥ // AgMsv_1.941 akramakramavaśād dviśas triśo bhūriśo 'tha vividhaiḥ kramākramaiḥ / cakram etad uditaṃ vijṛmbhate meyamānamitimātṛbhakṣakam // AgMsv_1.942 etaccakragatānantakiraṇārāsamāśrayāt / cakrabhedo na saṃkhyātuṃ kadācid api śakyate // AgMsv_1.943 yathā hi varhiṇaḥ patre sitapītāruṇādikam / pronmiṣan nimiṣac cātra bhāsate 'py atathātmakam // AgMsv_1.944 tathānunmiṣitālīnasūkṣmasaṃvitsunirbharaḥ / cakreśo bhāti nimiṣatpronmiṣadvṛtticitritaḥ // AgMsv_1.945 tat kasyāpi nimeṣeṇa kasyāpy unmeṣayogataḥ / ekāracakrāt prabhṛti sahasrāraṃ vivartate // AgMsv_1.946 tad asaṃkhyānam atha vāpy anyonyāśritagarbhakam / na vā tac cakram atha kiṃ vyomaivaikaṃ vijṛmbhate // AgMsv_1.947 tad apy anantasaccakragarbhaṃ vāpi vibhāsate / anantavyomagarbhaṃ vā mahāvyomaikam ucyate // AgMsv_1.948 yathā vyomaivaikaṃ kacati sitanīlāruṇatayā yathā caite meghāḥ punar atha tathā bhānti bahudhā / tathā saṃvittattvaṃ kalanaparisaṃkhyāvirahitaiḥ svatantraṃ svākāraiḥ sphurati na ca te ke cana tataḥ // AgMsv_1.949 iti tattvam idaṃ nyarūpayan mama nātho hṛdayasthitaḥ svayam / pratipadya vicitrarūpakam gurusaṃtānaparamparāyitam // AgMsv_1.950 tad amutra naye na ye prarūḍhiṃ pratipattuṃ kṣamatām upāśrayante / nanu tatpratibodhanāya devo vividhāṃ maṇḍalakalpanām avocat // AgMsv_1.951 bālo yadvat rekhayā varṇajāte svaiḥ saṃketair yojyate tatkrameṇa / tadvanmudrāmaṇḍalair mantratantraiḥ pūrṇe svasmin yojyate dhāmny anarghe // AgMsv_1.952 atrāpi kiñcana vibhāti tadicchayaiva dūraṃ tathā savidham āśritatāratamyam / asaṃspṛg apy atha niraṃśapadapratiṣṭham itthaṃ kriyāpaṭalago bahudhaiva bhedaḥ // AgMsv_1.953 itthaṃ pramāṇatābhāgi yat tattvaṃ hi nyarūpyata / parāparā bhagavatī seyaṃ bhāti tathā tathā // AgMsv_1.954 tad atraiva parāṃśo yaḥ sa mātraṃśo 'paraḥ punaḥ / meyāṃśa iti tat pūrvam evāsmābhiḥ prakāśitam // AgMsv_1.955 mātraṃśo 'pi pare bhāge bahudhā yat sthitas tataḥ / parāparatayodriktaḥ paro mantreśarūpakaḥ // AgMsv_1.956 udriktāparabhāvas tu mantra ity abhidhīyate / parāparas tu yo mātā samudriktaparāparaḥ // AgMsv_1.957 sa vijñānākalaḥ proktaḥ prabuddhaparabhāvakaḥ / aparodrekayogena sa eva pralayākalaḥ // AgMsv_1.958 aparaḥ kila yo mātā sakalaḥ sa tu bhāṣyate / parāparādibhedena tasyāpi bahudhā sthitiḥ // AgMsv_1.959 vicāryamāṇā niḥsaṃkhyān mātṛbhedāṃs tanoty alam / mukhyatvena tu saptaiva mātṛbhedāḥ prakīrtitāḥ // AgMsv_1.960 pramāṇāṃśe patanty eva teṣām eva svaśaktayaḥ / vyāpārayogitaivaiṣā śaktitvam iti manmahe // AgMsv_1.961 yac ca vyāpriyamāṇatvaṃ karaṇatvaṃ tad eva hi / evaṃ ca śaktimacchakktibhedān mātṛpramāṇajāḥ // AgMsv_1.962 caturdaśasvarūpaṃ ca prameyam iti bhāṣyate / mātā mānaṃ ca meyaṃ ca yata ekaṃ prakīrtitam // AgMsv_1.963 tataḥ pañcadaśātmaikam ekaṃ prakṛtipañcitam / tatrāpy ekaikaśo bhede nijatattvasvarūpiṇi // AgMsv_1.964 saṃkṣepavistarakṛtaṃ bhedānantyaṃ pratāyate / punar jalādimūlāntabhedasaṃkalanakramāt // AgMsv_1.965 bhūyān bhedaprabhedottho vaicitryavisarodayaḥ evaṃ dharātaḥ prabhṛti pradhānatattvāntam uktaṃ daśapañcadhaiva / puṃsaḥ kalāntaṃ sakalaḥ svarūpabhūto na mātā na ca mānarūpaḥ // AgMsv_1.966 trayodaśātmatvam ato 'tra niṣṭhitaṃ niśi svarūpaṃ tu bhavel layākalaḥ / madhye tu vijñānakalasvarūpatā vidyāpade mantragatasvarūpatā // AgMsv_1.967 aiśe mantreśavargasthitir atha suśive dhāmni tannāthaniṣṭhā pūrvaṃ pūrvaṃ ca tatra prakaṭayati nijāṃ mātṛmānavyavasthām / tenānanyapramātṛ sphurati śivapadaṃ svaprakāśaṃ sadaikaṃ mantreśeśānatas tu triśaramuninavatryakṣasaṃkhyāvibhedāḥ // AgMsv_1.968 śaktiś ca no śaktimato vibhinnā tenaiti no bhedam iyaṃ pṛthaktvam / amātṛtāyāṃ na ca śaktir asti tena svarūpaṃ na hi śaktiyuktam // AgMsv_1.969 dharātattvāvibhedena yaḥ prakāśaḥ prakāśate / sa eva śivanātho 'tra pṛthivī brahma tatparam // AgMsv_1.970 dharātattvagatāḥ siddhīr vitarītuṃ samudyatān / prerayanti śivecchāto ye te mantramaheśvarāḥ // AgMsv_1.971 preryamāṇās tu mantreśā mantrās tadvācakāḥ sphuṭam / dharātattvagataṃ yogam abhyasya śivavidyayā // AgMsv_1.972 na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā / aprāptadhruvadhāmāno vijñānakalatājuṣaḥ // AgMsv_1.973 tāvattattvopabhogena ye kalpānte layaṃ gatāḥ / sauṣuptāvasthitau yadvat te 'tra pralayakevalāḥ // AgMsv_1.974 sauṣupte tattvalīnatvaṃ sphuṭam eva hi lakṣyate / anyathā niyatasvapnasaṃsṛṣṭir iyatī kutaḥ // AgMsv_1.975 sauṣuptam api citraṃ ca svacchāsvacchādi bhāsate / asvāpsaṃ sukham ityādismṛtivaicitryadarśanāt // AgMsv_1.976 māyākarmasamullāsasaṃmiśritamalābilāḥ / dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // AgMsv_1.977 asyaiva saptakasya svasvavyāpāraprakalpane / prakṣobho yas tad evoktaṃ śaktīnāṃ saptakaṃ tataḥ // AgMsv_1.978 śivo 'vicyutacidrūpas tisras tacchaktayas tu yāḥ / tāḥ svātantryavaśopāttagrahītṛgrāhyarūpikāḥ // AgMsv_1.979 grahītṛbhāgodrekeṇa grāhyabhāgocchalatvataḥ / sapta sapteti yat tv ekaṃ jaḍamātraṃ narātmakam // AgMsv_1.980 tatsvarūpaṃ tatas traidhaṃ pratitattvaṃ vyavasthitam / kiṃ cārthe khalu nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // AgMsv_1.981 sapādadvyaṅgulāveśāt pratyekaṃ parikalpitāḥ / tatrādyaḥ paramādvaitanirvibhāgarasātmakaḥ // AgMsv_1.982 antyas tu grāhyatādātmyān na pṛthak pravibhāvyate / upāntyas tatsvarūpasya grāhakaḥ paribhāvvyate // AgMsv_1.983 ādyaṃ ca saptakaṃ tatra nirvikalpakatāṃ gatam / kramonmiṣadvikalpāṃśacchāyācchādanakovidam // AgMsv_1.984 tad eva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ / dvitīyaṃ saptakaṃ tatra parāparapadātmakam // AgMsv_1.985 vikalpa iti saṃgītam iti bhedo 'vabhāsyate / tad asyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ // AgMsv_1.986 saṃvedayante yadrūpaṃ tatra kiṃ vā vikatthanaiḥ / kramāt tu bhedanyūnatve tuṭīnām api yo mataḥ // AgMsv_1.987 vikalpasya ca nirhrāso nirvikalpopalakṣaṇam / yathā hi ciraduḥkhārtaḥ paścād āttasukhasthitiḥ // AgMsv_1.988 vismaraty eva tadduḥkhaṃ sukhaviśrāntivartmanā / tathā gatavikalpe 'pi rūḍhāḥ saṃvedane janāḥ // AgMsv_1.989 vikalpaviśrāntibalāt tāṃ vṛttiṃ nābhimanvate / vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā / saṃvitsvarūpaprakaṭatvam itthaṃ tatrāvadhāne yatatāṃ subuddhiḥ // AgMsv_1.990 grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā / iyaṃ sā bhaṇyate tatra yatheṣṭaphalayogataḥ // AgMsv_1.991 ata eva hi tadbhedabāhulyād bhuvanāny api / vicitratvaṃ prayāntīti na cātikrama iṣyate // AgMsv_1.992 sakramākramam evedaṃ kālasya prākpradūsaṇāt / diśaś ca paramārthatvaṃ naiva yuktyopapadyate // AgMsv_1.993 pūrvāparapratītiṃ hi naikā sā kurute tathā / upādhibhedo no vastu tat kathaṃ sā prakalpyatām // AgMsv_1.994 yo hi yasmādguṇotkṛṣṭa ity ataḥ parameśvaraḥ / abhāṣata nijānandakḷptadikkālamaṇḍalaḥ // AgMsv_1.995 tad evaṃ tattvarūpe 'smin vicitre pravivikṣatām / upāyabhedāt traividhyaṃ samāveśeṣu varṇitam // AgMsv_1.996 anupāyaḥ śāṃbhavo 'sau cidupāyas tataḥ param / jaḍopāyas tv āṇavaḥ syāt sa cāpi bahudhā mataḥ // AgMsv_1.997 ajaḍe 'pi jaḍābhāsaḥ pārameśvaryayogataḥ / nāḍīkaraṇabāhyādes tena saṃvidupāyatā // AgMsv_1.998 tatrākṣavṛttim āśritya bāhyākāragraho hi yaḥ / tajjāgratsphuṭam āsīnam anubandhi punaḥ punaḥ // AgMsv_1.999 ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ / layākalasya yo bhogaḥ layakarmavaśān na tu // AgMsv_1.1000 sthiro bhaven niśābhāvāt suptaṃ saukhyādyavedane / jñānākalasya malataḥ kevalād bhogamātrataḥ // AgMsv_1.1001 bhedavantaḥ svato bhinnāś cikīrṣyante jaḍājaḍāḥ / turye tatra sthitā mantratannāthādhīśvarās trayaḥ // AgMsv_1.1002 yāvad bhairavabodhāṃśapraveśanasahiṣṇavaḥ / bhāvā vigaladātmīyasārāḥ svayam abhedinaḥ // AgMsv_1.1003 turyātītapade saṃsyur iti pañcadaśātmake / yasya yad yad sphuṭaṃ rūpaṃ taj jāgrad iti manyatām // AgMsv_1.1004 tad evāsthiram ābhāti svarūpaṃ svapna īdṛśaḥ / asphuṭaṃ tu yad ābhāti suptaṃ tat tat puro 'pi yat // AgMsv_1.1005 tritayasyānusaṃdhis tu yadvaśād upajāyate / sraksūtratulyaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // AgMsv_1.1006 yat tv advaitabharollāsi drāvitāśeṣabhedakam / turyātītaṃ tu tat prāhur itthaṃ sarvatra yojayet // AgMsv_1.1007 layākale hi svaṃ rūpaṃ jāgrattatpūrvavṛtti tu / svapnādīti kramaṃ sarvaṃ sarvatrānusared budhaḥ // AgMsv_1.1008 ekatrāpi prabhau pūrṇe citturyātītam ucyate / ānandas turyam icchaiva bījabhūmiḥ suṣuptatā // AgMsv_1.1009 jñānaṃ tu svapnavṛttitvaṃ kriyā jāgrad iti smṛtā / atraiva yogabhūmyutthāḥ saṃjñāḥ piṇḍasthatādayaḥ // AgMsv_1.1010 sarvatobhadratādyās tu prasaṃkhyājñāninirmitāḥ / ekaikatra catūrūpasadbhāvād vitate tataḥ // AgMsv_1.1011 catūrūpatvam ekatra tritvaṃ paścād athaikatā / ekas tu bhairavo nāthaḥ prollasadviśvarūpakaḥ // AgMsv_1.1012 ekaḥ śivādisakalaparyantasthitisaṃgataḥ / so 'yaṃ samasta evādhvā bhairavābhedavṛttimān // AgMsv_1.1013 tatsvātantryāt svatantratvam aśnuvāno 'vabhāsate / so 'yaṃ mātṛsvarūpastho mantrādhveti vibhāvyate // AgMsv_1.1014 pramārūpatayā so 'yaṃ varṇādhveti nirucyate / pramāṇarūpatām etya prayāty eṣa padādhvatām // AgMsv_1.1015 pramāṇarūpatāveśam aparityajya meyatām / gacchan saṃkalpanayogāt kalādhvā mātṛsaṃgataḥ // AgMsv_1.1016 śuddhe prameyatāyoge sa tattvādhveti gṛhyatām / tatsthaulyādhāratāyogād bhuvanādhveti varṇitaḥ // AgMsv_1.1017 tathā hi cidvimarśena grastā vācyadaśā yadā / śivajñānakriyāyattamananatrāṇatatparā // AgMsv_1.1018 aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt / mantrādhvā rabhasena drāk prāg udbhūtaḥ śivātmakaḥ // AgMsv_1.1019 ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ / sarvābhidhānasāmarthyād aniyantritaśaktayaḥ // AgMsv_1.1020 sṛṣṭāḥ svātmasahotthārthadharāparyantavṛttayaḥ / svātmīye cidvilasite tāvato 'rthān nijātmani // AgMsv_1.1021 āmṛśantaḥ pramārūpāṃ satyāṃ bibhrati saṃvidam / bālās tiryakpramātāro ye 'py asaṃketabhāginaḥ // AgMsv_1.1022 te 'py akṛtrimasaṃskārasārām enāṃ svasaṃvidam / bhinnabhinnām upāśritya yānti citrāṃ pramātṛtām // AgMsv_1.1023 asyām akṛtrimānantavarṇasaṃvidi rūḍhatām / saṃketā yānti cet te 'pi yānty asaṃketavṛttitām // AgMsv_1.1024 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ / naiva cetasi viśrāntiṃ saṃketāntarayogataḥ // AgMsv_1.1025 vrajeyur anavasthānān mūlakṣatikaratvataḥ / tatrāpi khalu saṃkete bālo vyutpādyatāṃ kutaḥ // AgMsv_1.1026 tenānantas tv amāyīyo yo varṇagrāma īdṛśaḥ / sa cidvimarśasacivaḥ sadaiva pravijṛmbhate // AgMsv_1.1027 tata eva ca māyīyā varṇāḥ sūtiṃ vitenire / teṣāṃ te khalv amāyīyā vīryam ity avadhāryate // AgMsv_1.1028 tathā hi paravākyeṣu śruteṣv āvṛṇute nijā / pramā yasya jaḍo nāsau tatrārthe yāti mātṛtām // AgMsv_1.1029 yasya tu svapramā bodhe praviśed bhedagarbhagā / māyīyavarṇapuñje sve sa pramātṛtvam ṛcchati // AgMsv_1.1030 yathā yathā cākṛtakaṃ tadrūpam atiricyate / tathā tathā camatkāratāratamyaṃ prakalpyate // AgMsv_1.1031 tadudrekamahattve tu pratibhātmani niṣṭhitāḥ / dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ // AgMsv_1.1032 ata eva hi vāksiddhau varṇānāṃ samupāsyatā / teṣām eva tatas tena guptā guptena bhāṣitāḥ // AgMsv_1.1033 tato yāvadvibhoḥ śaśvadviśrāntir yugapadbahūn / varṇān udṛṅkya bhogāṃśaparipūraṇasusthitān // AgMsv_1.1034 tāvad eva padādhvāsau meyabhūmim upāśritaḥ / saṃsāramṛtasaṃketasaṃghāte prathamāṅkuraḥ // AgMsv_1.1035 evaṃ prameyatā mātṛbhāvo mānatvam apy atha / ṣaṭtriṃśadātmanas tattvakalāpasyeti niścitam // AgMsv_1.1036 tatra sarvaṃ vibhāty etat parameśitari dhruve / pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // AgMsv_1.1037 cidvyomny eva śive tattaddehādimatir īdṛśī / bhinnā saṃsāriṇāṃ bhāti rajjau sarpādikā yathā // AgMsv_1.1038 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ / dehāntarādir maraṇāt kīdṛg vā dehasaṃbhavaḥ // AgMsv_1.1039 svapne tu pratibhāmātrasāmānyaprathanād balāt / viśeṣāḥ pratibhāsante na bhāvyante 'pi te tathā // AgMsv_1.1040 sāligrāmopalāḥ kecic citrākṛtihṛdo yathā / tathā māyādibhūmyantalekhāś citrahṛdayaś citaḥ // AgMsv_1.1041 nagarārṇavaśailādyās tadicchānuvidhāyinaḥ / na svayaṃ sadasadrūpakāraṇākaraṇātmakāḥ // AgMsv_1.1042 ciraprarūḍhe niyame samucchedāt pravartanāt / arūḍhe 'pi svatantro 'yaṃ sthitaś cidvyomabhairavaḥ // AgMsv_1.1043 ekacinmātrasaṃpūrṇabhairavābhedabhāgini / evam asmīty anāmarśo bhedako bhāvamaṇḍale // AgMsv_1.1044 sarvapramāṇair no siddhaṃ svapne kartrantaraṃ yathā / svasaṃvidaḥ svatantrāyās tathā sargo 'pi budhyatām // AgMsv_1.1045 cittacitrapurodyāne krīḍann evaṃ hi vetti yaḥ / aham eva sthito bhāvair bhūtaiś cinmātrakair iti // AgMsv_1.1046 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ / ajanmany amṛtau bhānti cittabhittau svakalpināḥ // AgMsv_1.1047 parehasaṃvidāmātraṃ paralokehalokatā / kiṃtv akālakalāsaṃviddeśabhede 'py abhedinī // AgMsv_1.1048 abhaviṣyad ayaṃ sargo mūrtaś cen na tu cinmayaḥ / tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ // AgMsv_1.1049 bhūtatanmātravargāder ādhārādheyacarcane / ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // AgMsv_1.1050 tasmāt pratītir evetthaṃ kartrī sā pratibhā śivaḥ / atra svātmani te tena śaktiḥ sādhārasaṃjñitā // AgMsv_1.1051 sāṃkalpikaṃ nirādhāram api naiva pataty adhaḥ / svādhāraśaktau viśrānter viśvam itthaṃ vimṛśyatām // AgMsv_1.1052 asyā ghanāham ityādirūḍher eva dharāditā / yāvad ante cidasmīti nirvṛttā bhairavātmatā // AgMsv_1.1053 maṇāv indrāyudhe bhāsa iva nīlādayaḥ śive / paramārthata eṣāṃ tu nodayavyayayogitā // AgMsv_1.1054 deśe kāle 'tra vā sṛṣṭir ity etad asamañjasam / cidātmano hi devasya sṛṣṭir dikkālayor api // AgMsv_1.1055 jāgarābhimate sārdhahastatritayagocare / prahare ca pṛthaksvapnāś citradikkālamāninaḥ // AgMsv_1.1056 ata eva kṣaṇaṃ nāma na kiṃcid api manmahe / kriyākṣaṇe 'pi hy ekasmin bahvyaḥ santi drutāḥ kriyāḥ // AgMsv_1.1057 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire / te nūnam anayā nālyā śūnyadṛṣṭyavalambinaḥ // AgMsv_1.1058 tad ya eva sato bhāvāñ śūnyīkatuṃ tahtāsataḥ / sphuṭīkartuṃ svatantratvād īśaḥ sa parameśvaraḥ // AgMsv_1.1059 tad itthaṃ parameśāno viśvarūpaḥ pragīyate / na tu bhinnasya kasyāpi dharāder upapannatā // AgMsv_1.1060 uktaṃ caitat puraiveti na bhūyaḥ pravivicyate / bahubhiś cāpi bāhyārthadūṣaṇā pravyaracyata // AgMsv_1.1061 nanv itthaṃ janmamaraṇe karmaṇaḥ phalayogitā / kathaṃ syāt kin nu pūrvoktaṃ citsvātantryaṃ suvisṛmtam // AgMsv_1.1062 tathā hi citsvatantreyaṃ yathā bhāsayate tathā / satyaṃ bhāty akhilākāragarbhā sā ceti niścitam // AgMsv_1.1063 ikṣau pratyaṇu mādhuryaṃ yathā sarvātmanā tathā / pratyekaparamāṇau hi sarvasṛṣṭimayī sthitiḥ // AgMsv_1.1064 ajñātatattvamūlās tu vivadante 'tra ye budhāḥ / nūnaṃ nijamanorājyarakṣāyai te samudyatāḥ // AgMsv_1.1065 prāṇe khe citi bāhye vā kutrāpīdam iti bhramaḥ / ajñatvāt tanniyatyutthasvātantryābhāvajṛmbhitaḥ // AgMsv_1.1066 ataḥ svasaṃvidāmarśo janmatveneha bhāsate / purastāt tu na saṃvittiḥ svātantryocitarūpiṇī // AgMsv_1.1067 prāktanī saṃvid eveha pūrvakarmeti bhāṣyate / tatsaṃvidbādhikā saṃvitkarmakṣayakarī tataḥ // AgMsv_1.1068 akṛtaṃ ca yathā svapne mayā kṛtam iti sphuret / phaladā dṛśyate saiva vārtā jāgrati karmaṇaḥ // AgMsv_1.1069 tathā ca prācyakarmaughaphalasaṃploṣaṇātmikā / yasyaikāpy uttarodeti saṃvit sa phalabhāṅ na hi // AgMsv_1.1070 kiṃ cānyadbahusaṃvitsusphurattvādayaśo yaśaḥ / bhūyaḥphalavadākāśanadyambhaḥsiktabījavat // AgMsv_1.1071 evam alpaphalaṃ karma svalpasaṃvedane sphurat / asphuran niṣphalaṃ tv eva nyāyaḥ so 'yaṃ svasaṃvidam // AgMsv_1.1072 tatrāpy alpatvabhūyastve saṃvidāṃ ye prakalpite / te karmakartuḥ saṃvittirūḍhyā tadrūpabhāginī // AgMsv_1.1073 yā ca (yasya) saṃvit svayaṃ tādṛkphalagarbhā na jāyate / nāpy anyaphalanirgrāhimātṛsaṃgatitas tathā // AgMsv_1.1074 phalaveditur anyasya pramātur api saṃvidi / anyapramātṛsaṃkalpād yāvadante sa ko 'py alam // AgMsv_1.1075 prabuddhaḥ sṛṣṭir akṣāyai sthitiśaktivijṛmbhakaḥ / vidāḥ sma saṃkocayati phalālambanakalpanāḥ // AgMsv_1.1076 matsyād amatsyadṛṣṭyeyaṃ sṛṣṭir ity āśayena te / paropakāraṃ kartavyam upādikṣan purātanāḥ // AgMsv_1.1077 evaṃ nāmopakāro 'yaṃ mṛtasyāpi pratanyate / piṇḍadānādinā bhūyo dīyate dehasaṃgamaḥ // AgMsv_1.1078 varaṃ svātmani saṃkleśāḥ paraṃ mā pīḍayan tv iti / iti kalpitam etasya kṛcchrādes tapasaḥ phalam // AgMsv_1.1079 laśunādāvabhakṣyatvam uktam ājñeya īdṛśī / akāraṇakam eveti gṛhṇantu kila jantavaḥ // AgMsv_1.1080 tad evaṃ haṃsapakṣyādibhakṣyābhakṣyatvanirṇaye / yujyeta bhinnabuddhitvam anyathā nna kathaṃ cana // AgMsv_1.1081 evaṃ dṛṣṭe 'py adṛṣṭe 'tha kalpitāṃśāṃśikākramāt / phalayogaḥ sa evādya rūḍhaḥ saṃvidbhuvi sthitaḥ // AgMsv_1.1082 dehaḥ piṇḍāt pare loke nānyatheti sthitiḥ kṛtā / anyonyānanuṣaktatvaṃ jantūnāṃ dehabhṛd iti ? // AgMsv_1.1083 tatsarvaśāstrapūgaiś ca śaṅkāśaṅkuḥ praropitāḥ / ajñacittadharārūḍhaḥ phalaparyantatāṃ gataḥ // AgMsv_1.1084 asti me piṇḍado 'dyāhaṃ piṇḍadānakkramāt tathā / prapnobh/m(?)yavayavābhogaṃ pūrṇadeho 'smi susthitaḥ // AgMsv_1.1085 adṛṣṭakriyayā putraśiṣyasvātmādikḷptayā / svargabhāgahamatyantamāttasaṃbhogasusthitaḥ // AgMsv_1.1086 nāsti me piṇḍadaḥ kaś cit svayaṃ cāsmy atiduṣkṛtī / na me trātāsti kutrāpi patāmi narakārṇave // AgMsv_1.1087 bhaviṣyati mama trātā kvāpi kāle kathaṃ cana / ityādiḥ saṃvidāṃ sphāras tathaiva phalati svayam // AgMsv_1.1088 tasyās tu piṇḍakartrādir mābhūd atha yathā sphuret / sa tāvat tatphalaṃ bhuṅkte svasaṃkalpena kalpitam // AgMsv_1.1089 śaṅkāvajrapralepāntardṛḍhabaddhāṃ tv imāṃ matim / bhairavānala evaikaḥ samūlaṃ pluṣyati kṣaṇāt // AgMsv_1.1090 aśeṣacitracidgarbhasaṃsārasvapnasadmanaḥ / ploṣakaḥ śiva evāham ityullāsī hutāśanaḥ // AgMsv_1.1091 tanmūḍhaḥ karmasaṃvitticitrībhūtacitis tathā / saṃkalpam eva saṃsāraṃ vicitram abhimanyate // AgMsv_1.1092 ata eva mṛto bālo vāsanāntaravarjitaḥ / śiśur eva bhavet suptadṛḍhasaṃsāravāsanaḥ // AgMsv_1.1093 tānyau tathā (?) / yāvadyauvanam abhyeti punas tadvāsanakramāt // AgMsv_1.1094 saṃskārasaṃvidā tās tāḥ saṃsṛtīr abhimanyate / kaścij jaḍatvasaṃskārāj jaḍībhūto 'pi khānilaiḥ // AgMsv_1.1095 saha bhūjalayogena yāti puṣpaphalātmatām / bhakṣito vīryarūpeṇa punar āyāti garbhatām // AgMsv_1.1096 yāvad punaḥ punaś citrān saṃsārān abhimanyate / ekatraiva svasaṃskāravāsanāvāsitaḥ śivaḥ // AgMsv_1.1097 bhuṅkte svarnarakādyāṃs tu bhogān svātantryakalpitān / kvacid bhūmimayī kvāpi jalātmā kvāpi miśritā // AgMsv_1.1098 evaṃ bhuvanamayy eṣā saṃvid bhāti svarūpataḥ / dhriyate yatra tatraiva svasaṃskārāt sukhādikam // AgMsv_1.1099 vetty anyena na dṛśyas tu sa tv anyān veda cānyathā / na deśaḥ paramārthena na ca kālo 'sti kaś cana // AgMsv_1.1100 bhedavāde hi gaganadeśāt sarvaikadeśatā / upādher eva deśād bhiddeśasyāpy upādher bhidā // AgMsv_1.1101 ity anyonyasamāśrityā deśabhedo na kaś cana / svarūpabheda evāto bhedakatve susaṃgataḥ // AgMsv_1.1102 sa ca nāsti prakāśaikasvarūpeṣv iti sādhitam / enayaiva parāmarśadṛśā ye parivarjitāḥ // AgMsv_1.1103 te śaṅkākāriśāstraughaśaṅkitās tanmayīkṛtāḥ / svasvapnanirmitānantajaḍajantuvikalpitaiḥ // AgMsv_1.1104 śāstrābhāsair vṛthā śaṅkāṃ grāhyante bodhavarjitāḥ / yathā prabuddhyante saṃvin nibhṛtāpi ciraṃ sthitā // AgMsv_1.1105 tathāpi phalatīty evaṃ prāyaś cittādikalpitaiḥ / evam ābhāsanānātvasvātantryaiśvaryaśālinā // AgMsv_1.1106 kḷptaṃ yad eva tat tasya yāti tanvādirūpatām / viparyayābhāsayoge śītādyābhāsadūṣite // AgMsv_1.1107 nāḍyādāv atha saṃkocasphoṭaghātādipīḍite / dehabhastrāmahāyantravātacakre 'nyathāgate // AgMsv_1.1108 prāṇo vighaṭate tena jaḍābhāsaṃ kalevaram / yasmin yāty adhikāre vā jāte prāg vāsanākramāt // AgMsv_1.1109 tatraiva kalpayed bhogaṃ paralokābhidhānakam / pāṣāṇatāṃ vā vetty eṣa punar vā pratibudhyate // AgMsv_1.1110 paro 'yaṃ loka iti ca rūḍhyāsya paralokitā / svargamokṣādi yasyeha yathārūḍhaṃ ca cetasi // AgMsv_1.1111 tathaivāsya bahir bhāti tatas tatrāpi citratā / bandho mokṣaḥ sukhaṃ svargo duḥkhaṃ jaḍamayī sthitiḥ // AgMsv_1.1112 saṃvid eva svatantretthaṃ śivarūpatā virājate / bhūyo 'vayavayuktasya yathā tāvaty ahaṃsthitiḥ // AgMsv_1.1113 tathā viśvātmake rūpe bhairavasyāpy ahaṃsthitiḥ / śiśuḥ śūnye 'pi vetālaṃ vetti satyārthakāriṇam // AgMsv_1.1114 dhyeyapūjyādivaicitryam ittham arthakriyākaram / mūrto bhinnaḥ samāhūto hitvā bhogān nijān kṣaṇāt // AgMsv_1.1115 deva etīti vārtaiṣā vacaneṣv eva śobhate / amūrtādisvarūpatvaṃ sarvam etat tu yujyate // AgMsv_1.1116 ātmaiva hi tathābhūtas tathā bhāty eva bhedataḥ / evaṃ svabhāva evaiṣa saṃvido yaḥ sa eva tu // AgMsv_1.1117 bhedagrastatayā kārmo malaḥ śāstre nirūpyate / dīkṣādikarmayoge tu na malatvaṃ pratāyate // AgMsv_1.1118 sa hi bhedamayāśeṣasaṃsāradahanavrataḥ / dīkṣā ca vastutas tādṛksatyasaṃvitsvarūpiṇī // AgMsv_1.1119 evaṃ yo veda tattvenety uktaṃ cānuttare naye / evaṃ vijñānayoge hi śamite bhedagocare // AgMsv_1.1120 ātmaiva śiva evaikaḥ ko bandhaḥ kā ca muktatā / etaddīkṣāmahāsaṃvidpraveśāya tu bhaṇyate // AgMsv_1.1121 kriyāsvabhāvadīkṣāsau karmādimalahānaye / svabhāvakḷptaniyatibalākṣipteṣu karmasu // AgMsv_1.1122 bhogo 'sya yugapadyasmāt kriyate mantraśaktitaḥ / tathā hi prāṇagā deśakalākālādhvaniścayāḥ // AgMsv_1.1123 jātayo 'sya pratāyante dharaṇyādiśivāntataḥ / tatraiva janmasaṃbhogādhikāralayabhājanam // AgMsv_1.1124 vidhāyotkṛṣyate tasmād anyatra ca vidhīyate / itthaṃ guror niścitasaṃvidātmarūḍheś ca śiṣyasya paraspareṇa / niṣkarmacetor acitaiva dīkṣā prākkarmaśaktīr akhilā ruṇaddhi // AgMsv_1.1125 tatrāpi taṇḍulatilājyacaruprabandha ityādi śaivaniyatipratibhārakḷptam / tāvaty api sphuṭapade na niśāprapañco nirmūlatām upagato 'pi vibhedavṛtteḥ // AgMsv_1.1126 bhede 'pi kiṃtv eṣa punar bhaviṣyasaṃsārakārisukṛtādivighātahetuḥ / śuddhas tatas tad ata eva hi tattvajālaṃ śuddhetarasthititayā nikhilaṃ dvidhaiva // AgMsv_1.1127 śuddhaṃ triśaktikhacitaṃ nanu yāmalaṃ ca bhāty eva tena bahudhaiṣa kṛtaḥ kriyāyāḥ / vyāpārakalpanāvaśān niyatiprapañcaḥ svalpetaratvakṛtatādṛśabhogayogaḥ // AgMsv_1.1128 mudrāmaṇḍalasaṃghātaḥ samantratantracarcitaḥ / yatra yogādikaṃ sarvaṃ phaladānāya kalpate // AgMsv_1.1129 nirvṛtiphalasaṃprāptikāṅkṣāsaṃkocasusthitāḥ / anavacchinnatām eva phalatvenātra manvate // AgMsv_1.1130 na hy anantānav/yacchede kāpi yāgādikalpanā anavacchinnavāñchā // 1.1131 // tatsarvottīrṇadṛṣṭayaḥ / tathāpi vidite hy arthe paramādvayasundare // AgMsv_1.1132 saṃvitsvabhāvasvātantryāt keṣāṃcit phalakāmatā / tāny evoddiśya tat sarvaṃ pūraṇāya dharāditaḥ // AgMsv_1.1133 śivāntaṃ bahudhā bhedair dhāraṇāgrantha ucyate iha hi nānyanayeṣv iva kiñcana sphuritam asti na yat kila satyataḥ / tad iha satyapade sthitibhāgināṃ kim iva heyapade nipatiṣyati // AgMsv_1.1134 itthaṃ saptadaśādhikāracaramaṃ tattvaṃ yad ābhāsate tan nirṇītam anuttaraṃ śivapadaṃ saṃprāptikāmān prati / etat sarvam ihoditaṃ ca jagadānande vipakṣātmakaṃ bhedaprāṇatayā yato 'tra nikhilo 'py eṣa prapañcaḥ sthitaḥ // AgMsv_1.1135 dvitīyaḥ kāṇḍaḥ evaṃ maheśvaro devo viśvātmatvena saṃsthitaḥ / kramikajñānayogābhyāṃ dhāraṇābhir upāsyate // AgMsv_2.1 tattvakramaṃ gatadvaitamalamāyādijālakam / aṣṭādaśe tat paṭale tattvaṃ samyag vibhāvyate // AgMsv_2.2 prāṇāyāmādikaṃ yatra heyam ity eva varṇyate / na hi tasya parāṃ vittiṃ prati kācid upāyatā // AgMsv_2.3 antaḥ saṃvidi yan nirūḍham abhitas tat prāṇadhīvigrahe saṃcāryeta kathaṃ tatheti ghaṭatām abhyāsayogakramaḥ / ye tv abhyāsapathena saṃvidam imāṃ saṃskartum abhyudyatās te kiṃ kutra kutaḥ kathaṃ vidadhatām ity atra saṃdihmahe // AgMsv_2.4 abhyāso hi punaḥ punar arthaḥ so 'pi ca dikkālapratibhedāt / ābhāsetarayogasamuttho dehamanaḥprāṇākṣapathe syāt // AgMsv_2.5 prakāśaikaghane rūpe bhairavīye vivikṣavaḥ / sakṛdvibhātavijñānaviśrāntyaiva susaṃsthitāḥ // AgMsv_2.6 atraivātaḥ paraṃ proktam aṅgaṃ sarvopakāri yat / dhāraṇā api taddvāraniścitāḥ syus tathātmikāḥ // AgMsv_2.7 nanv apratiṣṭhe kas tarke samāśvāsaḥ prakalpyatām / kiṃ vā na bhavatāṃ tādṛg apratiṣṭhāhataṃ vacaḥ // AgMsv_2.8 tathā hy āgama evaikaṃ pramāṇam iti niścitaiḥ / tadviruddhāgamavrāte sati niścīyatāṃ katham // AgMsv_2.9 mahājanaprasiddhis tu tatra prāmāṇyakāraṇam / apratiṣṭhā tadviruddhamahājanasusaṃbhavāt // AgMsv_2.10 pratyakṣam api rucyādau dṛṣṭabādhakasaṃvidam / uttarottaravijñānānavasthābhājanaṃ nanu // AgMsv_2.11 svasaṃvid api tatraiva bādhiteti kathaṃ kila / vyavahāram ayaṃ kuryād bhedasaṃdhānapaṇḍitaḥ // AgMsv_2.12 asmākaṃ tv apratiṣṭhānaṃ na kadācit kvacid bhavet / yeṣāṃ sarvatra saṃpūrṇaḥ paro bhairavasāgaraḥ // AgMsv_2.13 viśeṣatas tu tarkasya tān praty evāpratiṣṭhatā / ye tarkārṇavatārāttaparamāmṛtasaṃvidaḥ // AgMsv_2.14 tathā hi sarve tarkāṃśā anāmṛṣṭasvasaṃvidaḥ / sarvatra paryantaphalaṃ na śivaṃ pratipedire // AgMsv_2.15 abhedasāraḥ sarvo hi śāstrārthas tatprapattaye / yas tatrodbhāvito bhedas tatra mūḍhadhiyo ratāḥ // AgMsv_2.16 tarkaś ca bhedavādāṃśayukticchedaikapaṇḍitaḥ / nanv abhede 'pi tarkasya kā cid asty upayogitā // AgMsv_2.17 paramādvayadṛṣṭau ca so 'pi naiva na saṃgataḥ / ata eva parādvaitaṃ yad viśvānugrahātmakam / tasyopāyaṃ paraṃ brūte hṛdayaṃ spandanātmakam // AgMsv_2.18 hṛdaye bodhamaye yaḥ svavimarśaḥ pūrṇaciccamatkāraḥ / yugapad drāgiti haṭhato līnīkṛtaviśvataḥsphuraṇaḥ // AgMsv_2.19 bhāvagrahādyacaramadaśāyor ullāsinirvṛtisupūrṇaḥ / jagadānandamayo 'sau sāmānyaspanda ity uktaḥ // AgMsv_2.20 sphuraṇaṃ hṛdayasya yat kila prakaṭam idaṃ visargadhāmnaḥ / sad iti pratibhāti yāvatā trikaśaktau viśatīha tāvatā // AgMsv_2.21 tad idaṃ hṛdayaṃ nirucyate paramaṃ bhairavasaṃvidāmṛtam / iṣidṛkkṛtiśaktiśūlagaṃ parame dhāmni visṛjyate tataḥ // AgMsv_2.22 parame bhagavatparātmani sphuritaṃ viśvam idaṃ cidātmakam / śaktitrayaśūlagaṃ tataḥ śāmbhavabhūmivisargavartmanā // AgMsv_2.23 tad atho sad iti pragīyate tad idaṃ pūrṇam ihāhamātmakaṃ / hṛdayaṃ śivaśaktisaṃgamasphuraṇātmaiva sadāvabhāsate // AgMsv_2.24 iha sṛṣṭilayasthitikramāḥ śataśo vāpi sahasrakoṭiśaḥ / pravibhānti sadātanātmanā haraviṣṇvambujahetusaṃcitāḥ // AgMsv_2.25 iha tu puroktād yuktikalāpād yaḥ praviśet sadyo nāśaktaḥ / taṃ prati śāktopāyapathena prakaṭīkriyate hṛdayaspandaḥ // AgMsv_2.26 triśūlaprāntagaprāṇapreraṇāvāptahṛtpathaḥ / tadantarvarticiccandrakalāviśrāntitatparaḥ // AgMsv_2.27 jhaṭity evātha tadbhūmityāgena projjhya tā daśāḥ / nirānandādikāḥ pañcabhūtamadhyavyavasthitāḥ // AgMsv_2.28 tyajet pūrvāṃ parāṃ krāmet samyagviśrāntitatparaḥ / yato nijānandamayī bhūmiḥ śāntapadānugā // AgMsv_2.29 nirānandaparānandau puruṣājātasaṃgatau / abhedabhinnabhogyaughajanitānandajṛmbhaṇāt // AgMsv_2.30 mahānandasthitiḥ kāpi vāmācārā samullaset / bhairavīyamahādhāmni svīkṛtāśeṣasaṃvidi // AgMsv_2.31 mahānandaś cidānandībhūya bhūyaḥ pravartate / asmiṃs tu svīkṛtāśeṣadakṣavāmordhvagatrike // AgMsv_2.32 trike sarvātmanā dvaitādvaitasaṃgrahaṇātmani / abhinnā vātha bhinnā vā bhinnābhinnā athāpi vā // AgMsv_2.33 bhāvā nijādikānandadaśāpañcakayojitāḥ / jāyante jagadānandasamuddāmadaśājuṣaḥ // AgMsv_2.34 nijānandaḥ pramātraṃśamātraniṣṭhanibandhanaḥ / śūnyatāmātraviśrānter nirānandātmikā sthitiḥ // AgMsv_2.35 prameyapadaviśrānteḥ parānando 'py udety alam / anantameyasaṃghaṭṭapūrṇe meye tu sarvataḥ // AgMsv_2.36 pramāṇāc carvaṇāyogān mahānanda iti sthitiḥ / samastamānameyaughakalanāgrāsakovidaḥ // AgMsv_2.37 yadā viśrāntim abhyeti nirupādhisunirbharām / tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // AgMsv_2.38 na ca yatra sthitiḥ kāpi vibhaktā jaḍarūpiṇī / yatra ko 'pi vyavacchedo nāsti yad viśvataḥ sphurat // AgMsv_2.39 yad anāhṛtasaṃvitti paramāmṛtabṛṃhitam / tad eva jagadānandadhāmāsmākaṃ gurur jagau // AgMsv_2.40 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ / tatra viśrāntir ādheyā hṛdayoccārayogataḥ // AgMsv_2.41 yā tatra samyag viśrāntis tat parādvaitam ucyate / prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // AgMsv_2.42 catuṣkikāmbujālambilambikāsaudhasiktabhūḥ / bandhamokṣavibhāgena narād anyatra yoginā // AgMsv_2.43 anuttarasvabhāvena vāgvyāpārābhivartinā / cidvimarśaparāhaṃkṛtpralayollāsayoginā // AgMsv_2.44 udyogavaśariktena saddvādaśakalātmanā / sūryeṇābhāsite bhāve pūrite paricarcite // AgMsv_2.45 tadgrāsamantharavaśāḥ ṣoḍaśākhyakalājuṣā / praviṣṭeṇa vibodhāgnau samyag visṛjatā kalāḥ // AgMsv_2.46 catasro jīvanīḥ prāptavisargāvikṛtasthiteḥ / antaḥkṛtānantatattvakādikṣāntena sarvataḥ // AgMsv_2.47 bhāvānāṃ bhāvatāsāravimarśābhāvahṛdyujā / bahiḥprasavasadyogikulanetryadhiśāyinā // AgMsv_2.48 rudrayāmalabhāvena nityaṃ yā niṣṭhitaiva tām / citprāṇaguṇadehāntaśaktisopānamālikām // AgMsv_2.49 visargena visṛjyātha spandanodaravartinā / visargabhūmim āśliṣya matsyodaradaśājuṣam // AgMsv_2.50 sarvasarvagatāṃ sarvajīvanīṃ paramāṃ kalām / triśūlabhuvam ākramya nāḍītritayasaṃgatām // AgMsv_2.51 vikasvarāṃ saṃkucitāṃ krameṇaikātmyam āśritām / bhrūkuṭībindunādāntaśaktisopānamālikām // AgMsv_2.52 rāsabhīvaḍavāsrāvasasaṃkocavikāsikām / muhur muhur līyamānasṛṣṭabhāvaughanirbharām // AgMsv_2.53 ekīkṛtamahāmūlaśūlavaisargikāspadām / samagrabhāvabharaṇabhairavīyahṛdāśritām // AgMsv_2.54 sarvāpūraṇahevākasamarjitaparābhidhām / ādyantarahitām enāṃ viśvapravaṇaśālinīm // AgMsv_2.55 hṛdbodhākāśaciccandracandrikāṃ tritayeśikām / devīṃ prāpya na kiṃ nāma labhate lambhyaty api // AgMsv_2.56 tad atra bhāvanādehagatopāyaiḥ pare sati / yadaiṣa pravivikṣuḥ syād yogī tāvad prakampate // AgMsv_2.57 pūrvajanmaśatābhyastadehatādātmyaniścayaḥ / jalapāṃsuvad ekatvaṃ manvānaś ciccharīrayoḥ // AgMsv_2.58 bhedākhyamāyārahite paripūrṇacidātmani / praviśet prathamaṃ yāvat svabalākramaṇakramāt // AgMsv_2.59 bhaven nidrāsya sā dehāveśaśaithilyadāyinī / kamprarūpaiva yāvan no rūḍhir jātā parātmani // AgMsv_2.60 etad avyaktaliṅgaṃ tannaraśaktiśivātmakam / yatra viśvam idaṃ līnaṃ yad antaḥsthaṃ ca gamyate // AgMsv_2.61 kiṃ cādhvajātam etad dehasthatayaiva pūrvanirṇītam / tasyonmeṣavaśena sphuṭatāṃ yāyāt samāveśaḥ // AgMsv_2.62 cittattvasya viśeṣaspandadaśāśālinaś cidānandaḥ / śāktasamullāsabharād antaḥkṛtamantravīryaparasāraḥ // AgMsv_2.63 naraśaktimayam idaṃ tadvyaktāvyaktaṃ bhavel liṅgaṃ / siddhiphalaprasavarasaprasūnam iti kathyate śāstre // AgMsv_2.64 vyaktaliṅgaṃ tad uktaṃ tu yat kevalanarātmakam / ekasya spandanasyeyaṃ tridhā bhedavyavasthitiḥ // AgMsv_2.65 etalliṅgajñānapraviyuktahṛdā vṛthaiva hi bhajante / bāhyasthaliṅgapūjāṃ prayāsamātraṃ phalāya na hi tat syāt // AgMsv_2.66 yad vyaktam ātmaliṅgākhyaṃ nararūpasamāśrayi / dehābhedamaye bāhye viśvasmin bharite sati // AgMsv_2.67 samudeti mahānandabhūmau līnasya yoginaḥ / tenādyaṃ liṅgam abhyeti saṃmukhīnatvam añjasā // AgMsv_2.68 atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ / yadyoginīnāṃ hṛdayaṃ paramānandamandiram // AgMsv_2.69 pūrvoktabījayonyaṃśavisargānandamandirāḥ / yatra kāmapi tādātmyasampattiṃ cinvate budhāḥ // AgMsv_2.70 yatra prayāsavirahāt sarvo 'sau devatāgaṇaḥ / ānandapūrṇe dhāmny āste nityoditacidātmakaḥ // AgMsv_2.71 yattadbhairavanāthasya saṃkocetarabhāsanam / avidyamānasaṃkocavikāsasyāpi bhāsate // AgMsv_2.71 yattatsamāptisaṃghaṭṭasamutthānandadhārayā / avasiktam idaṃ viśvam apojjhati purāṇatām // AgMsv_2.72 tatra praveśane yatnaḥ kāryatvena prayāsakṛt / yataḥ sadodito bhānuḥ kiṃ dīpena vicāryate // AgMsv_2.73 yadi svātmasthito yogī śivacitspandabhūmigaḥ / yadi vā bāhyabhāvaughaviśeṣayoginīkulanandanaḥ // AgMsv_2.74 ghaṭābhāve 'pi sāmānyaspandābhāsamayīṃ sthitim / parabhairavamudrāṃ tām antarlakṣabahirdṛśam // AgMsv_2.77 yad āśrayati śaivī sā parā devī tataḥ punaḥ / svātantryahelānirmeye tattadarthakriyāmaye // AgMsv_2.78 bhāvaughe sotsukaunmukhyavimarśarasayogataḥ / viśeṣaspandasadbhūmiṃ śaktiṃ saṃspṛśya vartate // AgMsv_2.79 etenādhiṣṭhitā dhāmnā svamantrāstatprakāśane / yānti svātantrayogitvaṃ vicitrāsvapi siddhiṣu // AgMsv_2.80 hānādānatiraskāravṛttau rūḍhim upāgataḥ / sarvabhāsanayogena bhāsamānaṃ cidātmanā // AgMsv_2.81 abhedavṛttitaḥ paśyan dṛśyaṃ citicamatkṛteḥ / arthakriyārthitādainyakāritāṃ kātarāṃ sthitm // AgMsv_2.82 vihāya yāvad āsīta tāvac chāṃbhavabhūmikām / bhairavīm āviśaty eva parāṃ bhūmim ayatnataḥ // AgMsv_2.83 etadāviṣṭasaṃvitti sarvam eva nirīkṣyate / prakāśarūpatākrāntaṃ caitanyaṃ hi prakāśate // AgMsv_2.84 na cāprakāśaṃ prākāśyayogād eti prakāśatām / iti vistarataḥ pūrvaṃ prakāśitam idaṃ yataḥ // AgMsv_2.85 mahāsāhasasaṃyogavilīnākhilavṛttikaḥ / puñjībhūtasvaraśmyoghanirbharībhūtamānasaḥ // AgMsv_2.86 akiṃciccintakaḥ spaṣṭadṛṣṭabhedojjhitasthitiḥ / yāvad āsīta tāvat tu pūrvoktā eva bhūmayaḥ // AgMsv_2.87 sāṃmukhyaṃ yānti saṃsārasadmadāhaikahetavaḥ / yaś ca divyo 'kṣasaṃghāto bhedarūḍhitirohitaḥ // AgMsv_2.88 svātantryapoṣakakrīḍāmātropakaraṇātmakaḥ / yadā nimīlanāvandhyas tiṣṭhaty ekaṃ kṣaṇaṃ tadā // AgMsv_2.89 taddvāroditasaṃbodhamahājvālāvilāpitam / viśvam abhyeti paramānandasāgaraśāyitām // AgMsv_2.90 tadrasāpānaviśrāntaḥ saṃviddevīḥ pratarpayan / acirād eti maraṇajanmatrāsavihīnatām // AgMsv_2.91 āśyānabhāvaṃ hi gatā svasaṃviddehendriyajñeyamayatvam āptā / yuktyā tu sā prāptavilīnabhāvāt saṃvidghanaṃ svaṃ vapur eva yāti // AgMsv_2.92 yuktyā yayaiva bāhyārthavivaśīkṛtacetasām / vyutthitir jāyate saiva bhairavānandasaṃvidaḥ // AgMsv_2.93 tayaiva yoginīvaktrasaṃpradāyakramāptayā / vidhūtakalmaṣāveśā tiṣṭhate cinmayī sthitiḥ // AgMsv_2.94 vaktram īṣad yadā yogī vikāsayati saṃvidaḥ / sarvā indriyanāḍyantaścakrākramaṇasaṃśrayāḥ // AgMsv_2.95 tadā vikāsaṃ grāhyārthabhedābhāvamayaṃ haṭhāt / prayānti cidunmukhatvāt nīlapītādibhedavān // AgMsv_2.96 grāhyagrāhakasaṃbandhabhedaḥ sapadi bhidyate / yoginīvaktrasaṃrūḍhasaṃpradāyakramāptayā // AgMsv_2.97 sadyo 'nubhavadāyinyā mudrayā mudritākhilaḥ / sarvādhiṣṭhātṛcidrūpasākṣādbhairavatandritaḥ // AgMsv_2.98 sa yogī vismayāviṣṭo labhate svātmasaṃvidam / tattaddṛśyodayāpāyayoge 'py anapayatsthiti // AgMsv_2.99 taḍāgavartinimnāmbu tannānyatra pravartate / prayatnenāpi tanmātrapūraṇāya yad akṣamam // AgMsv_2.100 yadā tvantaḥdvāravāridhārasaṃpūritaṃ rasāt / bhaved bhaveyustatpūrṇāḥ pravāhāḥ sarvatomukhāḥ // AgMsv_2.101 evaṃ svollāsarabhasāc caitanyaṃ pronmiṣatsvayaṃ / avibhāgena bhāvāṃśān svātmābhedena bhāsayan // AgMsv_2.102 mīlanāviṣayībhāvaṃ śrayed yadi muhūrtakaṃ / māyāvigalanād bhūmir bhairavīyā virājate // AgMsv_2.103 vaikalpiko 'hyavacchedaḥ paścād yāṃ darśayed bhidām / saiva māyā svatantrasya bhedadṛṣṭiprakāśinī // AgMsv_2.104 unmeṣamātrarūḍhasya sā nirmūlā na saṃbhavet / itthaṃ kiṃ bahunoktena naye 'nuttarātmani // AgMsv_2.105 vastuto 'sti na kasyāpi yogāṅgasyābhyupāyatā / svarūpaṃ hyasya nīrūpam avacchedavivarjanāt // AgMsv_2.106 upāya 'pyanupāyo 'syāyāgavṛttinirodhataḥ / recanapūraṇair eṣā rahitā tanuvātanauḥ // AgMsv_2.107 tārayaty evam ātmānaṃ bhedasāgaragocarāt / nimajjamānam apy etan mano vaiṣayike rase // AgMsv_2.108 nāntarārdratvam abhyeti niśchidraṃ tumbakaṃ yathā / svaṃ panthānaṃ hayasyeva manaso ye nirundhate // AgMsv_2.109 teṣāṃ tatkhaṇḍanayogād dhavaty unmārgakoṭibhiḥ / kiṃsvid etad iti prāyo duḥkhe 'py utkaṇṭhate manaḥ // AgMsv_2.110 sukhād api virajyeta jñānād etad idaṃ [tv iti] / tathāhi gurur ādikṣad bahudhā svakaśāsane // AgMsv_2.111 anādaraviraktyaiva galantīndriyavṛttayaḥ / yāvat tu viniyamyante tāvat tāvad vikurvate // AgMsv_2.112 pratyāhāro 'pi nāmāyaṃ yo 'kṣajāle pravartyate / bandhasyārūḍhavṛttes tad vajralepena bandhanam // AgMsv_2.113 artheṣu tadbhogavidhau tadutthe \ \ duḥkhe sukhe vā galitābhiśaṅkam / anāviśanto 'pi nimagnacittā \ \ jānanti vṛttikṣayasaukhyam antaḥ // AgMsv_2.114 saty evātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāracature saty akṣavarge 'pi ca / satsv artheṣu rasādiṣu sphuṭataraṃ yad bhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmikhacitas tat tattvam ādīyatām // AgMsv_2.115 aviveka eva param iha saṃsāra iti pravādamātram / aviveka eva hi paraṃ niḥśreyasalābhasopānam // AgMsv_2.116 tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat / pūrṇe 'vadhānaṃ nahi nāma yuktaṃ nāpūrṇam abhyeti ca satyabhāvam // AgMsv_2.117 yatraivānandayogaḥ kvacana nanu bhavet tatra pūrṇaḥ svabhāvaḥ --- --- te veti tatra praśamapadam iyād yady ayaṃ bhedamohaḥ / tajjñāne jāgradādāv api nikhilapade cinmahācakranātho yogī jāyeta nānāvyavahṛtapathago 'pyullasan mantravīryaḥ // AgMsv_2.118 yathā hi kūpaṃ pracikīrṣur eva prāpte jale yāti kṛtitvam ekaḥ / kaścit punar hastagatādi[vāri]mātrād itthaṃ paraprāptividhir vicitraḥ // AgMsv_2.119 anupāyam idaṃ tasmād upāyopeyayogataḥ / bhedabandhād vimucyeta kathaṃ vetarathā janaḥ // AgMsv_2.120 anupāye 'pi caitasmin kiṃcit sāṃbandhyavṛttitaḥ / upāyasyopadeśo 'yaṃ śāstre 'tra bahudhā kṛtaḥ // AgMsv_2.121 yathā lipyakṣarair bālāḥ satye varṇātmani sphuṭam / praveśyante tathā mūḍhais tair aupāyikaiḥ kramāt // AgMsv_2.122 tadartham eva cādvaite paratattve 'pi sādaram / pūjādhyānādi śāstre 'sminn ucitaṃ kiṃcid ucyate // AgMsv_2.123 yat kiṃcin manasāhlādi yatra kvāpīndriyasthitau / yojyate bodhasadbrahmadhāmni brahmabilātmani // AgMsv_2.124 ātmānusārisadbhāvasamāveśadaśāśrayāt tattatparakuleśānaśakticakrārcanākrame / prayāty evāprayatnena karaṇatvaṃ svabhāvataḥ // AgMsv_2.125 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ / ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam // AgMsv_2.126 evaṃ yatra kvacit tiṣṭhet svavimarśasvabhāvataḥ / tatra śaktitrayāveśas tridhā tāvat prakāśate // AgMsv_2.127 navadhā bhāsamānasya proktadvādaśacakrataḥ / viśrāntir ekakṣaṇagā sāṣṭottaraśatasthitiḥ // AgMsv_2.128 ekaiva śatasaṃkhyā ca sā sthitiḥ pravibhāvyate / itthaṃ yat kiṃcanaitasya vacanaṃ yogino bhavet // AgMsv_2.129 tad eva japayogāya jāyate 'nuttare pathi / antarindhanasadbhāvam anapekṣyaiva nityaśaḥ // AgMsv_2.130 yo jvalaty akhilākṣaughaprasṛtāgraśikhāśataḥ / tatraiva sarvabhāvānāṃ praveśaś ced vimṛśyate // AgMsv_2.131 nūnaṃ jhaṭiti saṃpluṣṭasthūlarūpatayā haṭhāt / yānti bodhamahājvālāprakāśaikyaṃ svarūpataḥ / sa eṣa paramo homo bhairavīyakrame mataḥ // AgMsv_2.132 nijabodhajaṭharahutabhuji bhāvāḥ samyagsamarpitā yuktyā / jahati bhedavibhāgaṃ nijaśaktyā taṃ samindhate yasmāt // AgMsv_2.133 yad eva svecchayā sṛṣṭisvābhāvyavaśataḥ puraḥ / nirmimīte 'kṣaviṣayaṃ taddhyānāyāvakalpate // AgMsv_2.134 nirākāre hi ciddhāmni viśvākṛtimaye sati / phalārthināṃ kācid eva dhyeyatvenākṛtiḥ sthitā // AgMsv_2.135 yathā hy abhedasaṃpūrṇe bhāve 'py udakam āharan / anyākṛtyapahānena ghaṭam arthayate rasāt // AgMsv_2.136 tathaiva parameśānaniyatipravijṛmbhaṇāt / kācid evākṛtiḥ kāṃcit sūte phalavikalpanam // AgMsv_2.137 yas tu saṃpūrṇacidvṛttir na phalaṃ nāma vāñchati / tasya viśvākṛti dhyānaṃ sarvadaiva vijṛmbhate // AgMsv_2.138 kulayogina udriktabhairavīyarasāsavāt / ghūrṇamānasya yaḥ kaścit ko 'py udeti yathā tathā // AgMsv_2.139 śarīragaḥ samāveśo modanadrāvaṇātmakaḥ / sā svīkṛtajaganmudrā mudrā nairuttare mate // AgMsv_2.140 eṣa yogavidhiḥ ko 'pi kasyāpi hṛdi vartate / yasya prasīdec ciccakraṃ drāg apaścimajanmanaḥ // AgMsv_2.141 lokenālokyamāno 'pi dehabandhavidhau sthitaḥ / abhyeti yoge rūḍhe na kṣaṇāt kām api saṃvidam // AgMsv_2.142 atraiva tv asmatpūrvācāryāṇāṃ dhiṣaṇā bhṛśam / abhyamaṃsta bhavābhogavibhramāṇām asaṃnidhim // AgMsv_2.143 vedasāṃkhyabhavedvādanyāyasaugatalaukikaiḥ / pañcarātrakriyāśāstrasiddhāntādibhir alam // AgMsv_2.144 ucitocitavijñānakriyāṃśaparibhāvakaiḥ / sarvaiḥ svaprakriyārūḍhais tais tair aucityayogataḥ // AgMsv_2.145 yatra bījasamāvāpakhananādikriyākramaḥ / akāri śāmbhavānekaśākhābhir yo 'tivistṛtaḥ // AgMsv_2.146 tasya cidbhairavataroḥ phalam etad anuttaram / āśramasthitacaryādyair jaṭājālāñjanāntakaiḥ // AgMsv_2.147 kṛtair apy akṛtair vāpi yatra no labhyate bhidā / tatraiva yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ // AgMsv_2.148 himānīva mahāgrīṣme svayam eva pralīyate / alaṃ hi carvyamāṇe 'smin sarase saṃvidāsave // AgMsv_2.149 nissaranti mahollāsāḥ saṃkhyā yeṣu na vidyate / teṣāṃ ca prakaṭīkārāḥ kṛtāḥ prāg eva vistarāt / atrābhinavagupte tu tattve ke 'py eva niścitāḥ // AgMsv_2.150 ketakīkusumasaurabhe bhṛśaṃ \ \ bhṛṅga eva rasiko na makṣikā / bhairavīyaparamādvayārcane \ \ ko 'pi rajyati na bhedamohitaḥ // AgMsv_2.151 nātra rūḍhasya kāryā syāc chuddhiḥ kācana kutracit / aśuddhaṃ hi jagaty eva bhairavātmani kiṃ bhavet // AgMsv_2.152 aśuddhe 'pi ca bhūtaughe kena śuddhiḥ pratāyatām / anavasthā bhaved itthaṃ vyarthānyonyāśritis tathā // AgMsv_2.153 aśuddhasya tirodhāne śuddhaṃ nāma pralīyate / pratiyogikṛtaṃ tad dhi na svabhāvena nīlavat // AgMsv_2.154 ata eva na kaścid āgraho \ \ viṣayāṇāṃ grahaṇe 'py apohane / parabhairavasaṃvidātmanaḥ \ \ svayam evocchalitā hi bhoktṛtā // AgMsv_2.155 sarvam atra vihitaṃ yato 'munā \ \ vartmanā sakalam eva yujyate / mārgam evam apahastya kiṃcana \ \ kāpi naiva nanu yāti yuktatām // AgMsv_2.156 tathāhi dīkṣā nāmeyaṃ yā malānāṃ nikartanī / sa bhedavādināṃ pakṣe kathaṃ nāmopapadyate // AgMsv_2.157 tathāhi yo malo nāma sa kathaṃ citsvabhāvakam / ātmānam āvṛṇīte kva vibhor āvaraṇakriyā // AgMsv_2.158 na ca prakāśas tamasā jātu saṃvriyate yataḥ / prakāśodaya evāyaṃ dhvāntadhvaṃsakriyātmakaḥ // AgMsv_2.159 kiṃ cāvaraṇam uktaṃ hi raśmyāder gatidharmiṇaḥ / pratīghātātmakaṃ tat kiṃ vibhor agatidharmiṇaḥ // AgMsv_2.160 api vā jñeyatāmātratirodhānaṃ hi saṃvṛteḥ / paṭādinā ghaṭādeḥ syān na svarūpānyathāsthitiḥ // AgMsv_2.161 na cātmānaś cidātmatvāj jñeyatvam adhiśerate / tadāvaraṇam eṣāṃ tu śabdeṣv api na śobhate // AgMsv_2.162 nanv īśvarasya te jñeyā aṇavaḥ katham īdṛśam / cidātmakaṃ hi na jñeyaṃ cidātmatvatirohiteḥ // AgMsv_2.163 saṃvij jñeyeti śabdo 'yaṃ vandhyā me jananītyadaḥ / vākyaṃ smarayatīva svaṃ svātmasabrahmacāri yat // AgMsv_2.164 kiṃceśvarasya sārvajñyaṃ tāvatā pratihanyate / āvṛtān vetti nāṇūn yan na tv eṣāṃ kācana kṣatiḥ // AgMsv_2.165 nanv anāvaraṇe nīle jñātur āvaraṇe sati / na darśanaṃ tathā bādhā na sarvajño malāvṛtaḥ // AgMsv_2.166 maivaṃ tatra hi dṛgraśmīn gacchataḥ pratihanti tat / paṭādi na tu vijñātur asty āvaraṇasaṃbhavaḥ // AgMsv_2.167 malaś cāvyāpako vyāptur āvāraka iti sphuṭam / ghaṭe 'pi vyomni saṃdadhyād aśūnyatvaṃ svarūpataḥ // AgMsv_2.168 ātmanaś cādhikāryatvān malaḥ kiṃcitkaro na cet / katham āvaraṇāyaiṣa śakto nanu ca bhoḥ kimu // AgMsv_2.169 malasadbhāvamātraṃ hi tasyāvaraṇam ucyate / malena sadvitīyo 'ṇur āvṛtaḥ paribhāṣyate // AgMsv_2.170 hantānena nayenaiṣa śivam uktātmanām api / sthitam āvaraṇaṃ satyaṃ malasadbhāvamātrataḥ // AgMsv_2.171 kiṃcāvṛto malenātmā malam eva na vetti kim / tadasaṃvedane tasya kiṃ malāntaram ucyate // AgMsv_2.172 nanv ataḥ kiṃ malaṃ vettu tarhi vidyākale vinā / sarvajñatvaṃ bhavet tac ca malaṃ viditam eva sat // AgMsv_2.173 jahātv ātmābhyupāyais tais tair vicitraiḥ prakalpitaiḥ / kiṃcāvaraṇam etena yasyātmani bhavet tataḥ // AgMsv_2.174 ghaṭādau jñātṛkartṛtve katham asya bhaviṣyataḥ / nanu vidyākale kiṃcijjñatvakartṛtvapade smṛte // AgMsv_2.175 itthaṃ vimūḍhamatayo vañcyante na tu paṇḍitāḥ / jaḍasvabhāvā māyaiṣā tatsūtiś ca kalādikaḥ // AgMsv_2.176 acidātmā kathaṃkāraṃ cidabhivyañjanakṣamaḥ / abhivyaktā ca cidvibhvī kiṃcittvādiviśeṣaṇaiḥ // AgMsv_2.177 viśeṣyatāṃ kathaṃ nāma sāṃśavastūcitaṃ hi tat / nanu devaḥ kalāvidyākaraṇo vyañjayec citam // AgMsv_2.178 vyanaktu sarvato hanta nāsyāśaktir athāgrahaḥ / male sadātane cāsya kathaṃ muktir bhaviṣyati // AgMsv_2.179 roddhrī śaktir malasyāsti sā ca kvāpi nivartate / kvāpi pravartate ceti dhig idaṃ mūḍhabhāṣitam // AgMsv_2.180 jaḍānāṃ ko 'nusandhiḥ syāt taṃ vinaitat kathaṃ bhavet / atha tatrāpi devasya hetutābhyupagamyate // AgMsv_2.181 kiṃ nimittam asau devas tāṃ śaktiṃ saṃpravartayet / pravartitāṃ vā kiṃ nāma tāṃ nivartayate punaḥ // AgMsv_2.182 svātantryād iti cet pūrṇaṃ tad evāśrīyate na kim / malasya dhvāntarūpasya na ca pāko 'pi kaścana // AgMsv_2.183 sa hy anyatādānayogād dhanty amuṣya dhruvātmatām / etena malasaṃbandhād īśvarecchāpracoditaḥ // AgMsv_2.184 bhogalobhakathāviṣṭaḥ paśuḥ sṛṣṭyānugṛhyate / iti yad bhaṇyate mūlahataṃ taj, janitaṃ tataḥ // AgMsv_2.185 svātmapracchādanakrīḍāmātram eva malaṃ viduḥ / svatantro hi vibhuḥ kiṃcit kiṃ na svātmani bhāsayet // AgMsv_2.186 yac ca karmāpi nāmeṣṭaṃ tattāvat pravicāryatām / tathāhi karmasaṃbandhe sthite 'pi katham īdṛśaḥ // AgMsv_2.187 mahāpralaya ucyate mahāsṛṣṭiś ca vā katham / nanv īśvarecchayā tatra karmāyāti niruddhatām // AgMsv_2.188 karmaudāsīnyayogena karmāntaram apekṣatām / īśvaro 'tha navā pūrvapakṣe saṃbhava eva ca // AgMsv_2.189 nasaṃbhave sa kutrāṃśe caiśvaryam adhigacchatu / karmataḥ sarvam evedaṃ syāt sṛṣṭipralayādikam // AgMsv_2.190 atha karmānapekṣo vā karmaṇāṃ rodhanaṃ tataḥ / sadā niruddhāny eveśaḥ karmāṇi kurutāṃ vibhuḥ // AgMsv_2.191 nanu teṣāṃ svabhāvo 'yaṃ yadbhogaprasavātmatā / kathaṃ svabhāva eṣa syād yaḥ paropādhitāṃ gataḥ // AgMsv_2.192 anapekṣo hi bhāvānāṃ svabhāvaḥ karmaṇāṃ tataḥ / īśaiṣaṇānapekṣāṇāṃ yadrūpaṃ tatsvakaṃ vapuḥ // AgMsv_2.193 kiṃ ca pralayalīnāni karmāṇi sthitibhāñjy api / kiṃ prabodhayate devaḥ kiṃ nu dṛ[sṛ]ṣṭair hi taiḥ kṛtam // AgMsv_2.194 malapākāya cet so 'pi sudūram apasāritaḥ / kiṃ cātmā vibhur evaiṣa sa kiṃ nāma karoti hi // AgMsv_2.195 iti pūrvaṃ vicāraś ca vistareṇa prapañcitaḥ / mṛddaṇḍacakrasūtreṣu dhīmān karteśvaraḥ sthitaḥ // AgMsv_2.196 kumbhakārasya kartṛtvaṃ kutrāṃśe nv avatiṣṭhatām / akṛṣṭapacyabījeṣu prarohaprasavādike // AgMsv_2.197 pūrvaṃ karotu hetutvaṃ na sasyeṣv iti ko nayaḥ / idaṃ duṣkṛtam etac ca sukṛtaṃ phalabhedataḥ // AgMsv_2.198 iti yat pravibhaktaṃ kiṃ tatrāsyecchaiva jṛmbhate / svatantro yady asau kasmāt parapīḍākārīṃ nijām // AgMsv_2.199 icchāṃ gṛhṇāti yo nityaṃ karuṇārasanirbharaḥ / nanu svabhāvāttattādṛk karmātaḥ phaladāyakam // AgMsv_2.200 prāyaścittādikaraṇāc chāmyec ceti vicārayan / devas tathaiva tanute śāstraṃ citropadeśakam // AgMsv_2.201 śaivaṃ, svabhāva edādṛk karmaṇām iti ko nayaḥ / bījam aṅkurasaṃsūtisvabhāvam iti mādṛśaḥ // AgMsv_2.202 pūrvavṛddhavyavahṛter vijñātuṃ prabhaviṣṇavaḥ / īśvaras tu nijecchayā vinā na hi kadācana // AgMsv_2.203 avalokitavān karmaphalavaicitryacāturīm / tasmād devaḥ sarvakartā yadi syāt kartāraḥ syur nātmavargāḥ kathaṃcid / no kartāras te 'pi cet karmavandhyān uddiśyainān sarvakartā na devaḥ // AgMsv_2.204 itthaṃ ca bhedadṛṣṭyedaṃ karma nāma na mu[yu]ktimat / etāvān atra saṃkṣopo vyāso 'nyatra tu darśitaḥ // AgMsv_2.205 saṃvedanātmako deva ekas tasmāt svataḥ khalu / sarvakartā sa vaicitryāt karmayogīti bhaṇyate // AgMsv_2.206 māyā ca nāma viśvasya yā kāraṇam iti sthitā / sā dharaṇyantatattvāṃśagarbhā nityā yadi sphuṭam // AgMsv_2.207 pralayo na kadācit syān nanu sa vyaktibhāvataḥ / vyaktiṃ nāma na jānīmo vijñānaṃ grāhyatā yataḥ // AgMsv_2.208 tadīśvaraparajñānagrāhyatāsti sadātanī / tasyām avidyamānāyām īśvaraḥ kāraṇaṃ kutaḥ // AgMsv_2.209 sphuṭaṃ prakurute kumbhaṃ tadvad īśe bhaviṣyati / maivam antarbahīrūpakaraṇapravibhedataḥ // AgMsv_2.210 sphuṭāsphuṭādivijñānaṃ yuktaṃ kumbhakṛti sphuṭam / īśvarasya sphuṭodārapūrvavijñānaśālinaḥ // AgMsv_2.211 ko na jñāto bhaved bhāgo yatrāpi vyaktyapekṣitā / satkāryavādināṃ deśe kāraṇe 'pi sphuṭaṃ sthitam // AgMsv_2.212 viśvam ityapi māyāyāṃ sphuṭaṃ syād asamañjasam / vyāpakāś ca śivātmānas tattvaiḥ sākaṃ parasparam // AgMsv_2.213 kathaṃ ca nāma vidyantāṃ vyāpakatvatirohiteḥ / vikāsaḥ paramo vyāptiḥ saṃvido bheda ucyate // AgMsv_2.214 māyīyaṃ kañcukavrātaṃ yathā karaṇasaṃcayaḥ / vicāritaḥ pūrvam eva kāryavargaś ca carcitaḥ // AgMsv_2.215 yāvac chivapadādhyāsavandhyaṃ viśvaṃ na visphuret / tatsvātantryakathāmātram etad ity avadhāryatām // AgMsv_2.216 evaṃ malādyabhāve hi kā dīkṣā ko hi dīkṣakaḥ / dīkṣāpātraṃ ca ko vā syād iti kiṃcin na yujyate // AgMsv_2.217 śiṣye 'dhvany anale kumbhe maṇḍale srukkarādike / samastādhvakṛto nyāsaḥ kathaṃ vāpy upapadyatām // AgMsv_2.218 nahi tāvanta eva syur nanu saṃkalpanāvaśāt / śodhyaśodhakabhāvo 'yaṃ sarva evodito nanu // AgMsv_2.219 kalpitaṃ cet phalet satyaṃ manorājyārjitaśriyaḥ / jayanti nākasāmrājyalābhaviśrāntiyogataḥ // AgMsv_2.220 kiṃ nāma balavadrūpasaṃkalpapathavartinaḥ / phalanti na tathā bhāvā dhyānādiviṣanāśavat // AgMsv_2.221 saṃkalpadārḍhyam ity eva dhyānaṃ saṃśayarūṣitam / dhyānaṃ ca na phaled eva svayaṃ pakṣadvayāgrahāt // AgMsv_2.222 hanta saṃkalpanāyogād yadi jāyeta tatphalam / kim asaṃvinmayān bhāvān bāhyān kāṃścit abhīpsasi // AgMsv_2.223 saṃkalpenaiva saṃskāraḥ kuṇḍāgniguruśiṣyagaḥ / sa eva ca phalābhāsī tatsaṃvid avaśiṣyate // AgMsv_2.224 saṃvidaś ca svatantrāyās tathārūpāvabhāsanam / dīkṣeti kila mantavyaṃ muñcyante jantavo yayā // AgMsv_2.225 ata eva tilājyādeḥ svarūpe grahaṇe mitau / kramo vā niyamo neha kaścic chāstre nirūpitaḥ // AgMsv_2.226 nanu mantreṣu kiṃ nāma niyamaḥ sarvavarṇabhāk / rūpaṃ paraṃ hi kathitaṃ dīkṣāpi na tathā katham // AgMsv_2.227 evam evārṇadāhasya yadbhavatsaṃmataṃ hitam / kiṃ tu tāvati ye rūḍhiṃ na prāptās tān prati dhruvam // AgMsv_2.228 māntro 'yaṃ niyamaḥ prokta upayogaṃ ca gacchati / pratibuddhā hi te mantrā vimarśapathavartinaḥ // AgMsv_2.229 svatantrasyaiva ciddhāmna svātantryāt kartṛtāmayāḥ / mantrā viśanty evācāryaṃ taṃ tādātmyaniyogataḥ // AgMsv_2.230 svatantrīkurvate yānti karaṇāny api kartṛtām / itthaṃ dīkṣādividhaye ye 'py anye vidhayo matāḥ // AgMsv_2.231 kiṃ nāma kurvatāṃ kṛtyaṃ niṣedhaṃ tv api vā katham / te 'py atraivopapadyante tat sarvaṃ vihitaṃ tv iha // AgMsv_2.232 sarvaṃ caitad amutraiva pratiṣiddhaṃ yataḥ sphuṭam / pratiṣedhe darśite 'sya kiṃ cādvaitapathāśritaḥ // AgMsv_2.233 pratiṣedho 'pi vihitaḥ so 'pi ca pratiṣidhyate / itthaṃ svasaṃvidambhodhiḥ svātmani procchalaty alam // AgMsv_2.234 itthaṃ ca viśvam evedaṃ jagadānandasundaram / tadvipakṣaṃ ca bhedāṃśam itthaṃ kṣapayatetarām // AgMsv_2.235 parameśamukhodbhūtajñānacandrasya sarvataḥ / tāvatā svaprabhābhārabhāsvarāḥ sumarīcayaḥ // AgMsv_2.236 śivacandrāṃśusaṃghātapātamātravilāpitaḥ / samastabhāvaśītāṃśukālakūṭo rasāyate // AgMsv_2.237 tatrāniśaṃ nimajjantas tadrasāpānaghūrṇitāḥ / tadrasībhūya tiṣṭhāmaḥ śuddhās tāpatrayojjhitāḥ // AgMsv_2.238 parameśamukhaṃ tu śaktir uktā bhavatīcchā nanu sodbhavaṃ gatā / pratipadyata īśvarādibhinnasthitivijñānaśaśāṅkaśaktivṛttam // AgMsv_2.239 śaśinaḥ kila tasya sarvato yaḥ paripūrṇaḥ prasṛto marīcipuñjaḥ / iyam eva hi sā kriyātmikoktā parameśasya jaganmayī svaśaktiḥ // AgMsv_2.240 tad idaṃ trikaśaktinirbharaṃ paramaṃ bhairavam eva jṛmbhate / na tu tadvyatireki saṃbhavet svavijṛmbhā vijayo 'sya kīrtitaḥ // AgMsv_2.241 tata eva jagaj jayanty amī sphuṭam arthaḥ prakaṭo 'pi yujyate naḥ / bahuvācakayoga īdṛśaṃ tat paripūrṇatvam amuṣya vākyabhedam // AgMsv_2.242 ity eka eva śloko 'yaṃ cidātmā bhairavaḥ svayam / samastabhāvasaṃdarbhanirbharo vyākṛtaḥ sphuṭam // AgMsv_2.243 saṃsāragaranāśāya tārkṣyādhiṣṭhitadṛṣṭayaḥ / viṣam evopayuñjānāḥ prāpnuvanty amṛtīṃ sthitim // AgMsv_2.244 iti darśitam etāvat svaprakāśasvasaṃvidā / siddhaṃ tadvyatirekeṇa na kiṃcid eva kalpate // AgMsv_2.245 yāvatsvasaṃvidviśrāntaṃ yat tāvat tat sad eva hi / kālāntaravyapekṣe hi satyatvaṃ syān na kutracit // AgMsv_2.246 saṃvidaḥ kālayogaś ca vistareṇa nivāritaḥ / tat svasaṃvid yathā deśaṃ vitared vartate tathā // AgMsv_2.247 tathā saṃvidy akṣamayyāṃ nikaṣāśmani ropitam / na yat tat saṃśayāyaiva śāstre 'py uktam avastu tat // AgMsv_2.248 svasaṃvid anupārohi pralāpān na viśiṣyate / tac cchāstraṃ prakriyā sā ca yat saṃvidi vivartate // AgMsv_2.249 hṛdayāj jagato jātāḥ sarvasyaite kṣayodayāḥ / svapnasyeva suṣuptākhyāt svasaṃvicchāstracarcitāḥ // AgMsv_2.250 rūpālokamanaskārasāmagrī saṃhṛtiḥ sthitiḥ / sṛṣṭir nimeṣonmeṣau ca satāṃ saṃkocakalpanam // AgMsv_2.251 ityādikā mātṛmeyamānarūpā sthitiḥ sadā / svasaṃvidaḥ supūrṇāyāḥ prapañcaracanā svayam // AgMsv_2.252 sarvasarvātmadigdeśakālākārā svayaṃ hi sā / satyamithyātvanirṇītis tata eva hi jāyate // AgMsv_2.253 ācāryotpaladevo 'pi tadetadupadiṣṭavān / bahiḥ sadasadātmāpi svasaṃvidi madīyadṛk // AgMsv_2.254 paśyatv iti svatantrasya niyatiḥ sendriyābhidhā / saiva rūdhā śivād ā ca krimeḥ svāṃ saṃvidaṃ śritā // AgMsv_2.255 tad eva deve saṃsāraḥ sa śivaḥ parameīŭvaraḥ / tatra viśrāntim āpanno mukta ity abhidhīyate // AgMsv_2.256 etatprasādāj jīvanti brahmādyāḥ sthāvarāntakāḥ / aviluptā sadā seyaṃ saṃvittir iti gṛhyatām // AgMsv_2.257 vibhānty api hi sā devī na tayā rahitaṃ kvacit / ātmānaṃ sādhayet kvāpi kvāpi dūṣayate kvacit // AgMsv_2.258 anyathaiva sthāpayate na ca yāti vikāritām / sādhandūṣaṇānyatvavandhyāpi parameśvarī // AgMsv_2.259 bhāsate ca tathātvena tat svatantrā sphuṭā hi sā / śrīmān maheśvaro devaḥ pūrveṣām api yo guruḥ // AgMsv_2.260 sa etad eva provāca lokānugrahahetutaḥ / mūḍhāḥ kiṃ niḥsāre vāyasaviraṭitakalpe tiṣṭatha vacasi vṛthaivaṃ svāṃ saṃvidam āvarjya / saṃviddevatayaiva yad ādiṣṭaṃ nikaṭe 'py atha sarva ādriyamāṇās tattaddeśe jīvanmuktā bhavanti // AgMsv_2.261 tad atra nītau saṃvittir evāsau gurur ucyate / giraty eva yato viśvaṃ sṛṣṭisaṃhṛtiyogataḥ // AgMsv_2.262 tad atra mukhyā yā rūḍhiḥ saṃbandhaḥ para ucyate / enayā yad yad ādiṣṭaṃ jñānaṃ sāṃsiddhikaṃ tu tat // AgMsv_2.263 yatrāsmadguruvargasya sthitā nityāvasthitiḥ / traiyambakādisaṃtānabhedo yasmāt pravartate // AgMsv_2.264 yatroktaṃ pūrvam ajñānatādātmyaṃ naśyatītyapi / svasaṃvidas tu vaicitryaṃ gṛhṇatyā bhāty ayaṃ tataḥ // AgMsv_2.265 antarālamahaddivyādivyādi śāstrasaṃgamaḥ / tattvavannijavāgaṃśūn guror ātmavinirmitān // AgMsv_2.266 prādhānyaṃ prakaṭaṃ svasaṃvidaḥ / gurutaḥ kila śāstrataḥ svataḥ / tad ayaṃ mukhyatayā kṛtaḥ śramaḥ // AgMsv_2.267 śāstravṛttiparatantrito guruḥ svātmasaṃvidi ca tatpratiṣṭhitam / tena sarvam idam ātmasaṃvidā siddhim eti nahi jātv asahyatām // AgMsv_2.268 etac chāstraṃ prayatnena carcyatāṃ he mumukṣavaḥ / mā vṛthaivāyur āyastam anyaśāstreṣu nīyatām // AgMsv_2.269 abhedadṛṣṭir yā kācid bhedadṛṣṭir athāpi vā / sātraivāyāti nirvāhaṃ tenaitat pravicāryatām // AgMsv_2.270 svapnakālaparijñānavī[tanidro] yathā tathā / etacchāstrasamabhyāsaprabuddhahṛdayaḥ sadā // AgMsv_2.271 svasaṃvid eva tac chāstraṃ sā cāpekṣāvivarjitā / tathā yady abhidhīyeta svataḥ prāmāṇyam ucyatām // AgMsv_2.272 śāsanaṃ śāsitavyaṃ ca śāsakaṃ ceti yat kila / tattatrākālakalitaṃ svātantryādvaitasundaram // AgMsv_2.273 tām avasthitim ātmīyāṃ garbhīkṛtyānapāyinīm / śrīkaṇṭhanāthaḥ provāca śrīmatkiraṇaśāsane // AgMsv_2.274 sarvam etat pravṛttyarthaṃ śrot\rr ṇāṃ tu vibhedataḥ / arthabhedāt tu bhedo 'yam upacārāt prakalpate // AgMsv_2.275 phalabhedo na kalpyo 'tra kalpyaś ced ayathātatham / daśakāṣṭādaśāṣṭāṣṭabhedabhinnam idaṃ vibhoḥ // AgMsv_2.276 śivasadbhāvalābhaikaphalaṃ tallābhaprotsuke / adhikāriṇy aṇau jātikulavarṇādyanādarāt // AgMsv_2.277 pravṛttam ekavākyatvaṃ yāvad āsādya vartate / aṅgāṅgivṛttavaicitryāt tāvad ekam idaṃ viduḥ // AgMsv_2.278 trikaśāstraṃ tathābhūto gurur atrādvayātmakaḥ / tadanantaravākyāṃśapuñjaḥ prakaraṇāni ca // AgMsv_2.279 māyīyabhedavṛttāntasphuṭabhāve bhavanti ca / tathāpi śivasaṃprāptir mukhyam ante phalaṃ sthitam // AgMsv_2.280 adhikārī caika eva śivatāvāptibhājanam / tathāpi tāvanmātre ca jāte prakaraṇātmani // AgMsv_2.281 yādṛk phalaṃ sphutaṃ mukhyaṃ paryantaphalam aṅgi vā / tadaṅgaṃ vā tadvipakṣe parapakṣe paraṃ ca vā // AgMsv_2.282 api tattadvipakṣāṃśasamudbhāvanabhājanam / tathocitaśarīrādes tathā saṃskārabhāginaḥ // AgMsv_2.283 guroḥ śiṣyasya cāpy uktas tādṛśo 'dhikriyākramaḥ / tathā ca mṛtyuvidhvaṃsirasāyanavidhiṃ śritaḥ // AgMsv_2.284 pūrvaṃ saṃskāralābhāya kvāthavāntivirecanaiḥ / dīkṣayā yā ca vikṛtiḥ nottaratra kriyāvidhau // AgMsv_2.285 tenādhikāriniyamas taddehavidaśādijaḥ / tenocyate vaiṣṇavādyāḥ paśuśāsanasaṃśritāḥ // AgMsv_2.286 na śaive 'dhikṛtās tantre na śaivā vāmagocare / te 'pi no dakṣiṇe te 'pi na syuḥ kulamate trike // AgMsv_2.287 uktaṃ śrībhairavakule pañcadīkṣākriyocitaḥ / gurur ullaṅghitādhastyasrotā vā trikaśāstragaḥ // AgMsv_2.288 ittham ekādhikāritvam ātmatattvasamāśrayāt / saṃskārāśraya .... bhedād bhinnādhikāritā // AgMsv_2.289 svacchandatantre tenoktaṃ sarvaśāstre śivaḥ phalam / yataḥ śivodbhavāḥ sarve śivadhāmaphalā iti // AgMsv_2.290 tatraiva ca punaḥ proktam ūrdhvatattvavivecane / yan na sāṃkhyair na yogīndrair na priye pāñcarātrikaiḥ // AgMsv_2.291 iyādi yāvad ākṣiptaṃ vādināṃ tu śatatrayam / triṣaṣṭyā cādhikaṃ te hi tāvanmātravivecakāḥ // AgMsv_2.292 kathaṃ syur aparicchinnaśivatattvavidātmakāḥ / atha tatrāṃśamātre 'pi śivasadbhāvam eva te // AgMsv_2.293 āropayeyus tat tāvan naiva suspaṣṭasaṃgati / devadattādivākye hi sarvataḥ pūrṇavigrahe // AgMsv_2.294 devadattapadaśrotā tāvanmātrapade katham / samagrapūrvavākyānāṃ samāropaṃ kariṣyati // AgMsv_2.295 kathaṃ cādhigamas tasya tāvato 'rthasya vākyataḥ / tasmād eveti cet tarhi na padaśrotṛtā na ca // AgMsv_2.296 tāvanmātrasya so 'sty artha itthaṃ prakṛtigocare / samagraśivaśāstrārthajñaptyā saṃpūrṇarūpayā // AgMsv_2.297 yogasāṃkhyārhatanyāyapāñcarātraśrutismṛtīḥ / yady eva śivatattvena saṃpūrṇaṃ parikalpayet // AgMsv_2.298 tāvad astu na tu sphāras tāvāṃs tatreti carcitam / jñaptiś ca śivatattvasya tatsaṃskārapuraḥsarā // AgMsv_2.299 anyathā pratyavāyaḥ syād upadeṣṭrupadeśyayoḥ / tatsaṃskāragrahaś cet syāt kāmaṃ śāstrārtha īdṛśaḥ // AgMsv_2.300 na tu vaiṣṇavatā tasya sāṃkhyatā śrautatāpi vā / anyasaṃskāram ūrdhvordhaṃ gṛhītvāpy anutiṣṭhati // AgMsv_2.301 vaiṣṇavādy eva tarhy asya pratyavāyo mahattaraḥ / nanv advayapade 'muṣmin keyaṃ mukhyā prakalpanā // AgMsv_2.302 kiṃ brūṣe svayam eva tvaṃ bhedopahatavṛttikaḥ / etad eva paraṃ dvaitaṃ bhavān eva saṃśritaḥ // AgMsv_2.303 yad ahaṃ vaiṣṇavo bhūṣṇuḥ śaive kiṃ nādhikāravān / tat svayaṃ bhedamūḍhas tvaṃ bhede ca niyater balāt // AgMsv_2.304 tatas taiḥ pratyavāyaḥ syād yoga ity upapāditam / kiṃ ca tādātmyayogena devatā pūjyate tataḥ // AgMsv_2.305 viṣṇutādātmyam āpannaḥ kathaṃ rudraṃ prapūjayet / gītāsu ca tato gītaṃ yo yac chraddhaḥ sa eva saḥ // AgMsv_2.306 tādātmyabhāvanā yogāḥ phalaṃ mantrāḥ sva }} / dadyus tadbhāvitātmātaḥ phalakāmasya siddhidaḥ // AgMsv_2.307 mokṣakāmasya tac chāstramokṣalipsor api sphuṭam / taddoṣabhāvanākrāntaḥ kṣamas tāvati yojane // AgMsv_2.308 mukhyas tāvad ayaṃ kalpo yo yatraiva pratiṣṭhitaḥ / nityaṃ tādātmyam āpannaḥ sa tatrādhikṛtas tv iti // AgMsv_2.309 ata eva tato grāhyaṃ jñānam ity abhidhīyate / sa hi tādātmyam āpannas tadbhāvanavidhikramāt // AgMsv_2.310 śiṣyas tadaiva śāstraṃ tu gṛhṇan pūrvāparakramāt / kathaṃ svabuddhyā saṃdhattāṃ tāvad yat tena saṃhitam // AgMsv_2.311 yas tu saṃdhātum īheta sa sākṣāt parameśvaraḥ / tasya kiṃ vā guruḥ kuryāt so 'nyeṣāṃ gurur ucyate // AgMsv_2.312 nānyato vedavidbhyaś cetyata eva hi manvate / tasmāt tādātmyam āpanno gurur ity abhidhīyate // AgMsv_2.313 sa ca yāvati yatraiva tatra tāvati nānyathā / nanu vaiṣṇavaśāstrārthas tatkālaṃ śivabhāvanāt // AgMsv_2.314 tādātmyaṃ gurutāṃ hanti pūrṇadhīḥ pralapaty ayam / rāmarāvaṇanāṭyeṣu nahy etā naṭabhūmikāḥ // AgMsv_2.315 nepathyādiparāvṛttyā yenānyatvaṃ prapadyate / vaiṣṇavo viṣṇur evāhaṃ taddāso veti carcayan // AgMsv_2.316 idānīṃ na tathāsmīti kim etat susamañjasam / atra hy ekatamā saṃvin mithyājñānatvam aśnute // AgMsv_2.317 yayā sa eva patitaḥ śiṣyo vā patito bhavet / tasmān mukhyo hy ayaṃ kalpaḥ pratiśāstraṃ gurur guruḥ // AgMsv_2.318 uktaṃ svatantraśāstreṣu nāsau siddhiphalapradaḥ / anyaśāstrarato yaḥ syāt tacchāstranirato 'pi vā // AgMsv_2.319 loke 'pi yāvad īdṛkṣaḥ pravādo jyotirādike / viṣṇor bhāgavatā magāś ca savituḥ śāṃbhor jaṭābhasmino māt-ṛṇām atha mātṛmaṇḍalavido viprās tv atha brahmaṇaḥ / śākyāḥ sattvahitasya buddhavapuṣo nagnās tathaivārhato yo yair deva upāsyate svavidhinā tais tasya kāryā kriyā // AgMsv_2.320 ata evādhikajñānaśālī saṃnihito yadi / deśe tatra bhaven nānā nādhikārasya bhājanam // AgMsv_2.321 yas tv asmin pūrṇasaṃbodhe rūḍho vāstavaśāsane / uttarottararūḍhyarthaṃ śiśoḥ karaṇamānasam (?) // AgMsv_2.322 phalasaṃpattaye vāpi bhāvāṃśavaśaśālinaḥ / anugrahaṃ sa vai kuryāt pūrṇatvād ūrdhvavṛttitaḥ // AgMsv_2.323 nanv advaye kim ūrdhvaṃ syān na kiṃcid bhedamohitāḥ / bhavatas tv adharāvasthā bheda evadharo yataḥ // AgMsv_2.324 tasmād ye kecanānye syuḥ paśuśāsanavartinaḥ / vaiṣṇavāḥ saugatāḥ śrautās tathā śrutyantavādinaḥ // AgMsv_2.325 ityādayo nādhikṛtā jātucit patiśāsane / uktavān yatra śāstreṣv apy adhikārivivecane // AgMsv_2.326 yo vaiṣṇavo manuṃ dadyāc chaivaṃ mūḍhamatiḥ śiśoḥ / taṃ pāpaṃ vañcakaṃ tyaktvā śiśur nyāyyaṃ samācaret // AgMsv_2.327 ihāpy uktaṃ mokṣadaḥ syāt svabhyastajñānavān iti / abhyastaṃ ca paraṃ jñānaṃ yato nāsty eva vicyutiḥ // AgMsv_2.328 paramādvayavijñānān na khalv apy asti vicyutiḥ / svātmapakṣasthitāśeṣajñānanirbharavṛttikaḥ // AgMsv_2.329 kathaṃ ko vā kuto vāpi cyavatāṃ tiṣṭhatu kva vā / itthaṃ ya eṣa śāstrārthaḥ sthitaḥ śaktiprabhāvataḥ // AgMsv_2.330 antaḥkṛtāśeṣatattvavarṇādibharanirbharaḥ / sarvābhidho bhairavātmā so 'yam eva svarūpabhāk // AgMsv_2.331 śāstre 'smin parameśena jñānacandrākhyayā kṛtaḥ / tadvyākhyātam idaṃ prasannagahanaṃ vākyaṃ mayā svāgamaprāmāṇyapratipādanakramavaśāt tattatprasaṅgād api / atrārūḍhadhiyāṃ pramāṇamahimā viśvādvayoddāmito bhātīti svayam eva satyahṛdayā jñāsyanti kiṃ ślāghitaiḥ // AgMsv_2.332 ye samyak pravicāriṇo nanu śivāḥ kas tān prati prodyamaḥ kiṃ tair ye pravimarśadūraśikharārohakrame paṅgavaḥ / pāṣāṇāyitavṛttayaḥ punar amī ye śāstravandhyā narāḥ saṃrambhaḥ pralayambudher iva tataḥ svātmany ayaṃ ghūrṇate // AgMsv_2.333 saṃśāmya svayam ātmani tyaja javāj jvālājaṭāḍambarān bhoḥ kalpānala dāhyam asti bhavato nādyāpi kiñcid yataḥ / tvatprollāsavighūrṇanāghanaghuradghorasphuliṅgaśatair viśvaṃ vyāpya vilīnatāṃ gatam idaṃ drāk tvatprakāśātmakam // AgMsv_2.334 pravarapuranāmadheye pure pūrve kāśmīriko 'bhinavaguptaḥ / mālinyādimavākye vārttikam etad racayati sma // AgMsv_2.335