Abhinavagupta: Kramastotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinavagupta-kramastotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Marino Faliero ## Contribution: Marino Faliero ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kramastotra = AgKs, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kramstou.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinavagupta: Kramastotra Encoded by: Dott. Marino Faliero Date: July 1998 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ayaṃ duḥkhavrātavrataparigame pāraṇavidhir mahāsaukhyāsāraprasaraṇarase durdinam idam | yad anyanyakkṛtyā viṣamaviśikhaploṣaṇaguror vibhoḥ stotre śaśvat pratiphalati ceto gatabhayam || AgKs_1 vimṛśya svātmānaṃ vimṛśati punaḥ stutyacaritaṃ tathā stotā stotre prakaṭayati bhedaikaviṣaye | vimṛṣṭaś ca svātmā nikhilaviṣayajñānasamaye taditthaṃ tvatstotre 'ham iha satataṃ yatnarahitaḥ || AgKs_2 anāmṛṣṭaḥ svātmā na hi bhavati bhāvapramitibhāj anāmṛṣṭaḥ svātmety api hi na vinā 'marśanavidheḥ | śivaś cāsau svātmā sphurad akhilabhāvaikasarasas tato 'ham tvatstotre pravaṇahṛdayo nityasukhitaḥ || AgKs_3 vicitrair jātyādibhramaṇaparipāṭīparikarair avāptam sārvajñaṃ hṛdaya yad ayatnena bhavatā | tad antas tvadbodhaprasarasaraṇībhūtamahasi sphuṭam vāci prāpya prakaṭaya vibhoḥ stotram adhunā || AgKs_4 vidhunvāno bandhābhimatabhavamārgasthitim imāṃ rasīkṛtyānantastutihutavahaploṣitabhedām | vicitrasvasphārasphuritamahimārambharabhasāt piban bhāvān etān varada madamatto 'smi sukhitaḥ || AgKs_5 bhava prājyaiśvaryaprathitabahuśakter bhagavato vicitraṃ cāritraṃ hṛdayam adhiśete yadi tataḥ | kathaṃ stotraṃ kuryād atha ca kurute tena sahasā śivaikātmyaprāptau śivanatir upāyaḥ prathamakaḥ || AgKs_6 jvaladrūpaṃ bhāsvatpacanam atha dāhaṃ prakaṭanam vimucyānyad vahneḥ kim api ghaṭate naiva hi vapuḥ | stuve saṃvidraśmīn yadi nijanijāṃs tena sa nuto bhaven nānyaḥ kaścid bhavati parameśasya vibhavaḥ || AgKs_7 vicitrārambhatve galitaniyame yaḥ kila rasaḥ paricchedābhāvāt paramaparipūrṇatvam asamam | svayaṃ bhāsāṃ yogaḥ sakalabhavabhāvaikamayatāviruddhair dharmaughaiḥ paracitir anarghocitaguṇā || AgKs_8 itīdṛkṣair rūpair varada vividhaṃ te kila vapur vibhāti svāṃśe 'smin jagati gatabhedaṃ bhagavataḥ | tad evaitatstotuṃ hṛdayam atha gīrbāhyakaraṇaprabandhāś ca syur me satatam aparityaktarabhasaḥ || AgKs_9 tavaivaikasyāntaḥ sphuritamahaso bodhajaladher vicitrormivrātaprasaraṇaraso yaḥ svarasataḥ | ta evāmī sṛṣṭisthitilayamayasphūrjitarucāṃ śaśāṅkārkāgnīnāṃ yugapad udayāpāyavibhavāḥ || AgKs_10 ataś citrācitrakramataditarādisthitijuṣo vibhoḥ śaktiḥ śaśvad vrajati na vibhedaṃ katham api | tad etasyāṃ bhūmāv akulam iti te yat kila padaṃ tadekāgrībhūyān mama hṛdayabhūr bhairava vibho || AgKs_11 amuṣmāt saṃpūrnāt vata rasamahollāsasarasān nijāṃ śaktiṃ bhedaṃ gamayasi nijecchāprasarataḥ | anarghaṃ svātantryaṃ tava tadidam atyadbhutamayīṃ bhavacchaktiṃ stunvan vigalitabhayo 'haṃ śivamayaḥ || AgKs_12 idantāvad rūpaṃ tava bhagavataḥ śaktisarasaṃ kramābhāvād eva prasabhavigalat kālakalanam | manaḥśaktyā vācāpy atha karaṇacakrair bahir atho ghaṭādyais tadrūpaṃ yugapad adhitiṣṭheyam aniśam || AgKs_13 kramollāsaṃ tasyāṃ bhuvi viracayan bhedakalanāṃ svaśaktīnāṃ deva prathayasi sadā svātmani tataḥ | kriyājñānecchākhyāṃ sthitilayamahāsṛṣṭivibhavāṃ trirūpaṃ bhūyāsaṃ samadhiśayituṃ vyagrahṛdayaḥ || AgKs_14 purā sṛṣṭir līnā hutavahamayī yātra vilaset parollāsaunmukhyaṃ vrajati śaśisaṃsparśasubhagā | hutāśendusphārobhayavibhavabhāg bhairavavibho taveyaṃ sṛṣṭyākhyā mama manasi nityaṃ vilasatām || AgKs_15 visṛṣṭe bhāvāṃśe bahir atiśayāsvādavirase yadā tatraiva tvaṃ bhajasi rabhasād raktimayatām | tadā raktā devī tava sakalabhāveṣu nanu māṃ kriyād raktāpānakramaghaṭitagoṣṭhīgataghṛṇam || AgKs_16 bahir vṛttiṃ hātuṃ citibhuvam udārāṃ nivasituṃ yadā bhāvābhedaṃ prathayasi vinaṣṭormicapalaḥ | sthiter nāśaṃ devī kalayati tadā sā tava vibho sthiteḥ sāṃsārikyāḥ kalayatu vināśaṃ mama sadā || AgKs_17 jagatsaṃhāreṇa praśamayitukāmaḥ svarabhasāt svaśaṅkātaṅkākhyaṃ vidhim atha niṣedhaṃ prathayasi | yamaṃ sṛṣṭvetthaṃ tvaṃ punar api ca śaṅkāṃ vidalayan mahādevī seyaṃ mama bhavabhayaṃ saṃdalayatām || AgKs_18 vilīne śaṅkaughe sapadi paripūrṇe ca vibhave gate lokācāre galitavibhave śāstraniyame | anantaṃ bhogyaughaṃ grasitum abhito laṃpaṭarasā vibho saṃhārākhyā mama hṛdi bhidāṃśaṃ praharatu || AgKs_19 taditthaṃ devībhiḥ sapadi dalite bhedavibhave vikalpaprāṇāsau pravilasati mātṛsthitir alam | ataḥ saṃhārāṃśam nijahṛdi vimṛśya sthitimayī prasannā syān mṛtyupralayakaraṇī me bhagavatī || AgKs_20 taditthaṃ te tisro nijavibhavavisphāraṇavaśād avāptāḥ ṣaṭcakrakramakṛtapadaṃ śaktaya imāḥ | kramād unmeṣeṇa pravidadhati citrāṃ bhavadaśām imābhyo devībhyaḥ pravaṇahṛdayaḥ syāṃ gatabhayaḥ || AgKs_21 imāṃ rundhe bhūmiṃ bhavabhayabhidātaṅkakaraṇīm imāṃ bodhaikāntadrutirasamayīm cāpi vidadhe | taditthaṃ saṃrodhaṃ drutim atha vilupyāśubhatatīr yatheṣṭaṃ cācāraṃ bhajati lasatāṃ sā mama hṛdi || AgKs_22 kriyābuddhyakṣādeḥ parimitapade mānapadavīm avāptasya sphāraṃ nijanijarucā saṃharati yā | iyaṃ mārta.ṅdasya sthitipadayujaḥ sāram akhilam haṭhād ākarṣantī kṛśatu mama bhedaṃ bhavabhayāt || AgKs_23 samagrām akṣālīṃ kramavirahitā sātmani muhur niveśyānantāntarbahalitamahāraśminivahā | parā divyānandaṃ kalayitum udārādaravatī prasannā me bhūyāt hṛdayapadavīṃ bhūṣayatu ca || AgKs_24 pramāṇe saṃlīne śivapadalasadvaibhavavaśāt śarīraprāṇādir mitakṛtakamātṛsthitimayaḥ | yadā kālopādhiḥ pralayapadam āsādayati te tadā devī yāsau lasati mama sā syāc chivamayī || AgKs_25 prakāśākhyā saṃvit kramavirahitā śūnyapadato bahirlīnātyantam prasarati samācchādakatayā | tato 'py antaḥsāre galitarabhasād akramatayā mahākālī seyaṃ mama kalayatāṃ kālam akhilam || AgKs_26 tato devyāṃ yasyāṃ paramaparipūrṇasthitijuṣi kramaṃ vicchidyāśu sthitimatirasāt saṃvidadhati | pramāṇaṃ mātāraṃ mitim atha samagraṃ jagad idaṃ sthitāṃ kroḍīkṛtya śrayatu mama cittaṃ citim imām || AgKs_27 anargalasvātmamaye maheśe tiṣṭhanti yasmin vibhuśaktayas tāḥ | taṃ śaktimantaṃ praṇamāmi devaṃ manthānasaṃjñaṃ jagadekasāram || AgKs_28 itthaṃ svaśaktikiraṇaughanutiprabandhān ākarṇya deva yadi me vrajasi prasādam | tenāśu sarvajanatāṃ nijaśāsanāṃśusaṃśāntitākhilatamaḥpaṭalāṃ vidheyāḥ || AgKs_29 ṣaṭṣaṣṭinām eke varṣe navamyām asite 'hani | mayā 'bhinavaguptena mārgaśīrṣe stutaḥ śivaḥ || iti śrī abhinavaguptapādācāryakṛtaṃ kramastotraṃ sampūrṇam ||