Abhinavagupta: Bodhapañcadaśikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinavagupta-bodhapaJcadazikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Marino Faliero ## Contribution: Marino Faliero ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bodhapañcadaśikā = AgBpd, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bodhpanu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinavagupta: Bodhapancadasika Encoded by: Dott. Marino Faliero Date: July 1998 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text anastamitabhārūpas tejasāṃ tamasām api | ya eko 'ntar yadantaś ca tejāṃsi ca tamāṃsi ca || AgBpd_1 sa eva sarvabhūtānāṃ svabhāvaḥ parameśvaraḥ | bhāvajātaṃ hi tasyaiva śaktir īśvaratāmayī || AgBpd_2 śaktiś ca śaktimadrūpād vyatirekam na vāñchati | tādātmyam anayor nityaṃ vahnidāhikayor iva || AgBpd_3 sa eva bhairavo devo jagadbharaṇalakṣaṇaḥ | svātmādṛṣe samagraṃ hi yacchaktyā pratibimbitam || AgBpd_4 tasyaivaiṣā parā devī svarūpāmarśanotsukā | pūrṇatvaṃ sarvabhaveṣu yasyā nālpaṃ na cādhikam || AgBpd_5 eṣa devo 'nayā devyā nityaṃ krīḍārasotsukaḥ | vicitrān sṛṣṭisaṃhārān vidhatte yugapad vibhuḥ || AgBpd_6 atidurghaṭakāritvam asyānuttaram eva yat | etad eva svatantratvam aisvaryaṃ bodharūpatā || AgBpd_7 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam | jaḍād vilakṣaṇo bodho yato na parimīyate || AgBpd_8 evam asya svatantrasya nijaśaktyupabhedinaḥ | svātmagāḥ sṛṣṭisaṃhārāḥ svarūpatvena saṃsthitāḥ || AgBpd_9 teṣu vaicitryam atyantam ūrdhvādhas tiryag eva yat | bhuvanāni tadaṃśāś ca sukhaduḥkhamatiś ca yā || AgBpd_10 yad etasyāparijñānaṃ tatsvātantryaṃ hi varṇitam | sa eva khalu saṃsāro mūḍānāṃ yo vibhīṣakaḥ || AgBpd_11 tatprasādarasād eva gurvāgamata eva vā | śāstrād vā parameśasya yasmāt kasmād upāgatam || AgBpd_12 yat tattvasya parijñānaṃ sa mokṣaḥ parameśataḥ | tat pūrṇatvaṃ prabuddhānāṃ jīvanmuktiś ca sā smṛtā || AgBpd_13 etau bandhavimokṣau ca parameśasvarūpataḥ | na bhidyete na bhedo hi tattvataḥ parameśvare || AgBpd_14 ittham icchākalājñānaśaktiśūlāmbujāśritaḥ | bhairavaḥ sarvabhāvānāṃ svabhāvaḥ pariśīlyate || AgBpd_15 sukumāramatīn śiṣyān prabodhayitum añjasā |ime 'bhinavaguptena ślokāḥ pañcadaśoditāḥ ||