Abhinavagupta: Bhairavastava # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinavagupta-bhairavastava.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Marino Faliero ## Contribution: Marino Faliero ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhairavastava = AgBhaist, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhairstu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinavagupta: Bhairavastava Encoded by: Dott. Marino Faliero Date: July 1998 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim | bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande || AgBhaist_1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā | tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam || AgBhaist_2 svātmani viśvagaye tvayi nāthe tena na saṃsṛtibhītikathāsti | satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu || AgBhaist_3 antaka māṃ prati mā dṛśam enāṃ krodhakarālatamāṃ vinidhehi | śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi || AgBhaist_4 itthaṃ upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ | mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi || AgBhaist_5 proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ | bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi || AgBhaist_6 mānasagocaram eti yadaiva kleśadaśā 'tanutāpavidhātrī [1] | nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti || AgBhaist_7 śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri | tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām || AgBhaist_8 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha | tvāṃ priyam āpya sudarśanam ekaṃ durlabham anyajanaiḥ samayajñam || AgBhaist_9 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot | yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ || samāptam stavam idam abhinavākhyam padyanavakam ||