Abhinanda: Rāmacaritamahākāvye # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinanda-rAmacaritamahAkAvye.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Harunaga Isaacson ## Contribution: Harunaga Isaacson ## Date of this version: 2020-07-31 ## Source: - K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rāmacaritamahākāvye = Rc, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rmc1-3au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinanda: Ramacaritamahakavya, 1-3 (to be continued) Based on the edition by K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. Input by Harunaga Isaacson ANALYTIC TEXT VERSION (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prathamaḥ sargaḥ atha mālyavataḥ prasthe kākutsthasya viyoginaḥ / durnivārāśrusaṃvego jagāma jaladāgamaḥ // Rc_1.1 śaśāma vṛṣṭir meghānām utsaṅge tasya bhūbhṛtaḥ / virarāma na rāmasya dhārāsantatir aśruṇaḥ // Rc_1.2 itas tataḥ pariṇatiṃ bheje barhiṇakūjitam / hā priye rājaputrīti na rāmaparidevitam // Rc_1.3 kāpy abhikhyā virajasoḥ sūryācandramasor abhūt / dāśarathyos tathaivāsīd ayogopahatā ruciḥ // Rc_1.4 nirmalendu nabho reje vikacābjaṃ babhau saraḥ / paraṃ paryaśruvadanau mamlaturbhrātarāvubhau // Rc_1.5 smartavyakalikājālaṃ jajñe kuṭajakānanam / āsīt tathaiva tu mano rāmasyotkalikākulam // Rc_1.6 prapede punar udbhedaḥ śucinā kacchaketakaiḥ / upakriyāyāḥ sadṛśaṃ nārebhe ravisūnunā // Rc_1.7 ākṛṣṭamālatīgandhaḥ siṣeve rāghavaṃ marut / ānītamaithilīvārtas tam ārtaṃ na tu mārutiḥ // Rc_1.8 rāmāya pūrāpagamavyaktoddeśāś cakāśire / āste 'smāsu na sīteti śaṃsantya iva nimnagāḥ // Rc_1.9 yadārdraviraho rāmaḥ prāpitaḥ prāṇasaṃśayam / nūnaṃ tenānutāpena jagmur jaladarājayaḥ // Rc_1.10 dyaur muktameghāvaraṇā savitarkonmukhaṃ muhuḥ / yayāce sārasarutair vicāram iva rāghavam // Rc_1.11 diśo dadṛśire tena stenaṃ taṃ parimārgatā / mārgadānāparādhinyo gatā dūraṃ bhayād iva // Rc_1.12 tasyākṛtiviśeṣasya viśeṣāt kaṣṭam īdṛśam / kacchāḥ kāśacchalād ūhur itīva palitāgamam // Rc_1.13 paśyantyā iva kaṣṭāṃ tām avasthāṃ maithilīpateḥ / śuṣkapaṅkacayavyājād vidadre hṛdayaṃ bhuvaḥ // Rc_1.14 vṛṣṭivicchedajātena tānavenāsamāptinā / prapedire jaladharās tasya sabrahmacāritām // Rc_1.15 yayau virahasaṃvartaḥ padminīrājahaṃsayoḥ / apāraduḥkhārṇavayor na sītārāmabhadrayoḥ // Rc_1.16 śāntanirjharajhātkāradhārāḥ śikhariṇo babhuḥ / rāmasya viśadālāpaśuśrūṣānibhṛtā iva // Rc_1.17 tasya cakruś camatkāraṃ vyatītasamayā api / smitābhamukulodbhedāḥ kadambavanarājayaḥ // Rc_1.18 adṛśyanta puras tena khelāḥ khañjanapaṅktayaḥ / asmaryanta ca niśvasya priyānayanavibhramāḥ // Rc_1.19 abravīd atha kālajñas tatkālapratipattaye / praṇamya lakṣmaṇo rāmaṃ rāmāvirahaniḥsaham // Rc_1.20 jātaṃ vibhātam amalaṃ paśya prāvṛṇṇiśā gatā / utsāhakamalasyāyaṃ vikāsāvasaras tava // Rc_1.21 ucchrayaṃ tīrataravo raver ūrjam abhīṣavaḥ / madaṃ gopatayo gṛhṇanty abhiyogaṃ jigīṣavaḥ // Rc_1.22 prasīda dīyatāṃ karṇaḥ kūjadbhiḥ kurarair amī / prārthayantīva saṃcāraṃ taṭāḥ kardamadurgatāḥ // Rc_1.23 bhuvi bhāsvadabhīṣūṇāṃ tvadiṣūṇāṃ ca śatruṣu / ayaṃ sampatituṃ kālaḥ sa duṣkālo 'tivāhitaḥ // Rc_1.24 sudūronnataparyantās tīryante saṃkramair iva / analpagādhāḥ saritas tarubhiḥ pūrapātitaiḥ // Rc_1.25 āviṣkṛtaviśuddhibhyāṃ nadyaḥ sumahilā iva / kulābhyām iva kūlābhyām āpatsv api cakāsati // Rc_1.26 jalajānāṃ sumanasāṃ vayasāṃ jalasevinām / asya pratijalādhāraṃ sāmagryam avalokyate // Rc_1.27 yuyutsārabhasotkhātasaritkhātakarodhasaḥ / kukudmanto madakalāḥ kalayanti jaganty adhaḥ // Rc_1.28 viśveśa kuru viśvāsam āvartante na te ghanāḥ / amī śyāmalayanty āśāḥ śukāḥ śālivanonmukhāḥ // Rc_1.29 mṛgāḥ samprati śāleyaṃ sampannaṃ sampatanty amī / sāketam adhitiṣṭhantam arthinas tvām ivonmukhāḥ // Rc_1.30 kāryadig gṛhyatāṃ kāpi kim ārya sthīyate vṛthā / evam evāyam asmākam iṣṭo 'pi kim upaiṣyati // Rc_1.31 vijayāya bhavāsīno mayy arpitavapurbharaḥ / mūrcchānuvalanavyastaḥ prastaras tyajyatām ayam // Rc_1.32 pratīṣṭopatyakāsāladalāgrajalabindavaḥ / sāryantāṃ kṣaṇam uddhūya sthagitāṃsataṭā jaṭāḥ // Rc_1.33 muhūrtaṃ kriyatām ārya kapolavirahī karaḥ / vyuṣito valkalagranthir aṃsād unmocyatām ayam // Rc_1.34 ito vitatya dīyantām iṣavaḥ klinnayantraṇāḥ / nirmuktārdrajaraccailam ādattām āyataṃ dhanuḥ // Rc_1.35 ito 'vatīryatāṃ prāsthād asvāsthyam idam ujjhyatām / jahīṣubhir daśagrīvaṃ daśadigvedhaśodhitaiḥ // Rc_1.36 ṛjur ādīyatāṃ panthāḥ kāryakanthā garīyasī / utsāryatām idaṃ dūraṃ tamaḥ kiṃkāryatāmayam // Rc_1.37 āryāyāḥ śivam evāsti śatrur nihata eva te / alaṃ dattvāvasādāya trailokyaśaraṇaṃ vapuḥ // Rc_1.38 rākṣasāpaśadaḥ ko 'sau tvayi sajyaśarāsane / anena te 'vasādena dūram āropitaḥ punaḥ // Rc_1.39 aśruvegaiḥ pramīlābhir vilāpair akhilaḥ sa te / āmṛṣṭadehayātrasya māsaḥ prauṣṭhapado gataḥ // Rc_1.40 kriyatām adhunotsāhaś cintyatāṃ nidhanaṃ dviṣaḥ / kaḥ svabāhusahāyānāṃ mahatām ātmanigrahaḥ // Rc_1.41 bhadraṃ bhādrapadacchedacchinnābhrājinarajjave / tubhyaṃ puruṣanāgāya nirvighnatarase 'dhunā // Rc_1.42 prasīda kuru bhūyo 'pi dehayātrāṃ yathā tathā / anullaṅghitavijñaptir lakṣmaṇo 'varajeṣu te // Rc_1.43 agādhaṃ dhairyam āryasya triṣu lokeṣu gīyate / janamātrocitaḥ ko 'yam ākalpakaparigrahaḥ // Rc_1.44 aropaśamitodagrajāmadagnyāgnitejasaḥ / pratīcchati śarāsāraṃ tavārya ruṣitasya kaḥ // Rc_1.45 svakṛtyabhārasannyāsī yāvad itthaṃ viṣīdasi / tāvad antakadaṃṣṭrāṇām arātir atithir na te // Rc_1.46 ātatāyī sa vijñāto jīvaty āryeti ca śrutam / prāpto yātrāsahaḥ kālaḥ kālakṣepasya ko guṇaḥ // Rc_1.47 na jñāyate paraṃ vyaktam arer māyāvinaḥ padam / tanmārgaṇaṃ ca suhṛdā sugrīveṇa pratiśrutam // Rc_1.48 diṅmukhāhūtavikhyātakapiyūthaḥ kapīśvaraḥ / kṣaṇān nūnam asav āryapādamūle patiṣyati // Rc_1.49 śālipiṅgamahīpṛṣṭhaspardhayeva bhaviṣyati / raṃhasviharisaṃghātasampātakapilaṃ nabhaḥ // Rc_1.50 teṣām āroṣarucirair acirān mukhamaṇḍalaiḥ / drakṣyate taruṇādityaśatacchannam ivāmbaram // Rc_1.51 aho dīptir aho kāntir aho śīlam aho balam / aho śaktir aho bhaktir aho prajñā hanūmataḥ // Rc_1.52 pragalbhenāpramattena tenābhyantaramantriṇā / nūnam asmatkṛte svaptuṃ sugrīvāya na dīyate // Rc_1.53 sa ca pratyupakārāya tvarayaty enam ādṛtaḥ / dhruvaṃ buddhivayovṛddhaḥ sacivo jāmbavān api // Rc_1.54 tad evaṃ hetunā kena vānarendro vilambate / nāsau kṛtaghnasya bhaved guṇavadbhṛtyasaṃgrahaḥ // Rc_1.55 āgantavyaṃ dhruvaṃ tena mārgitāryā pravṛttinā / prapannaparakṛtyānām atyuṣṇo hi samudyamaḥ // Rc_1.56 tvatprasādāptasambhogasukhasaṃmīlitena vā / na tenāmūr dadṛśire diśaḥ proṣitakālikāḥ // Rc_1.57 kiyacciraṃ punar asau tasya na śrutim eṣyati / krīḍātaṭākahaṃsānāṃ ninādo madamūrchitaḥ // Rc_1.58 uktaiḥ kim atha bhūyobhir adya śvo vāgamiṣyati / paryutsukitakiṣkindhaḥ satyasandho harīśvaraḥ // Rc_1.59 vyatireke 'pi yat kāryaṃ tadapyārya pradhāryatām / gṛhyatāṃ kāryasiddhir nas tadvilambatiraskṛtā // Rc_1.60 yas tathopakṛtaḥ pūrvam āryeṇāryākṛte 'dhunā / sa śītalaḥ syād athavā paracittāni vetti kaḥ // Rc_1.61 sa pratiśrutam arthaṃ naḥ sphīto vismṛtavān iva / gatvāśu smāryatām ārya kāryataptasya kā kṣamā // Rc_1.62 tam ahaṃ bodhayiṣyāmi daṇḍagarbhābhir uktibhiḥ / sāma saṃmīlayaty eva sukhasaktān pramādinaḥ // Rc_1.63 prasīda jīyatāṃ mohaḥ ko 'ham ity avadhīyatām / drutam uttīrṇa evāste vyasanābdhiḥ kiyān ayam // Rc_1.64 sūnṛtair iti saumitreḥ prītaḥ pīyūṣavarṣibhiḥ / tam antarvedanāvegaṃ jigāyeva raghūdvahaḥ // Rc_1.65 unmīlayāmāsa dṛśau diśaḥ kiṃcid alokata / unnanāma ca talpāntān mocayan pakṣmalā jaṭāḥ // Rc_1.66 satvaraprahvasaumitricīrotsāritareṇuni / śucini kvacid āsanne niṣasāda śilātale // Rc_1.67 upaviṣṭas tadā rāmo na reje sītayā vinā / dhvajo nirvaijayantīkaḥ paurandara ivocchritaḥ // Rc_1.68 anūpaviṣṭam anujaṃ danujārim ivādrijit / pratyabhāṣata vātsalyagadgadāni padāni saḥ // Rc_1.69 ehy ehi priyasaṃlāpa hlādayāliṅgitena mām / ruddhaṃ ruddham upaity aśru tvām apīkṣe na lakṣmaṇa // Rc_1.70 hā vatsa bhavato 'pīyam avasthāṅgeṣu vartate / dhriyatāṃ rāmahatakaḥ kleśayann ekabāndhavam // Rc_1.71 nāsti vatsa cikitsāsya vyādher vidhurajanmanaḥ / yasya yāpanayā kṣīṇam idaṃ te sāntvanāmṛtam // Rc_1.72 naikadurvāraghorādhighaṭṭanācalitā api / tavāśvāsanayā vatsa na gacchanti mamāsavaḥ // Rc_1.73 pitur naḥ priyamitrasya lūnapakṣasya maddviṣā / saṃsmaran notsahe vatsa marmacchedaṃ jaṭāyuṣaḥ // Rc_1.74 tātasya tātamitrasya vatsavatsalayos tayoḥ / aham eva gataḥ pāpo nidhanāya nimittatām // Rc_1.75 priyāpahārajaḥ śāmyet samyag unmūlite ripau / manyur dehāvadhir ayaṃ tātamitravipattibhūḥ // Rc_1.76 nabhastalāt khagapatau patati cchinnapakṣatau / ko 'paras tāṃ mama suhṛn mā bhaiṣīr ity abhāṣata // Rc_1.77 syād vatsa rāmahatakāt klībaḥ kaḥ puruṣo 'paraḥ / ekapatnīm anugatām arāter yo na rakṣati // Rc_1.78 tayā teṣu tapasvinyā sīdator āvayor api / daṇḍakāraṇyakaṣṭeṣu mukhaṃ na vidhurīkṛtam // Rc_1.79 videharājasya sutā snuṣā daśarathasya sā / hatarāmasya jāyeti bhramati sma vane vane // Rc_1.80 svam apy apuṣṇatā kāyam api jāyām arakṣatā / mayā samaḥ śrutaḥ ko 'pi jātaḥ klībo raghoḥ kule // Rc_1.81 tvaṃ kevalaṃ na subhrātā tathā vilapatā muhuḥ / tiryañco 'pi mayāmuṣmin vane lakṣmaṇa roditāḥ // Rc_1.82 dikṣu sannaddhameghāsu mama ghorādhisākṣiṇām / avahan nirjharanibhān nagānām aśrunimnagāḥ // Rc_1.83 ārād ākarṇitasnigdhanavābdaninadair api / matkāruṇyād araṇye 'pi nānṛtyata kalāpibhiḥ // Rc_1.84 satyam eṣyati sugrīvaḥ satyaṃ jīvati jānakī / tvadvaco na viparyeti bhrātar brūhi punaḥ punaḥ // Rc_1.85 tvadvākyaśīkarair ebhir niruddhabahirudgamaḥ / mamāntar leḍhi marmāṇi sītāvirahamurmuraḥ // Rc_1.86 tasmād api dahaty uccair ayaṃ mām aparaḥ śikhī / yad vanaukasi nirvaire mukto vālini mārgaṇaḥ // Rc_1.87 gurvī punaś ca lajjeyam uttamarṇair ivādhunā / mārgitavyo yad asmābhiḥ plavagāḥ pratyupakriyām // Rc_1.88 nāsti pratyupakārāśā tatra naś capale kapau / yenātilaghunottuṅgo laṅghitaḥ satyapādapaḥ // Rc_1.89 uttiṣṭha vatsa gacchāvaḥ sādhayāmo 'nyato 'dhunā / navaiśvaryasukhavyagraḥ sugrīvo nāgam iṣyati // Rc_1.90 tapasvī ramatām evaṃ cirād dāraiḥ samāgataḥ / sa pīḍyamānaḥ praṇayād virasaḥ kiṃ kariṣyati // Rc_1.91 kiṃ ca vatsa daśāsāmyāj jātāḥ smaḥ suhṛdaḥ purā / tasyādhunā tu vistīrṇavibhavāndhasya ke vayam // Rc_1.92 gṛhītasādhuvartmāpi sadyaḥ samprāpya sampadam / patati skhalito 'tīva pramattaḥ prahate pathi // Rc_1.93 sa vatsa viralo jantur vipatkālapratiśrutam / sadyaḥ sampanmado yasya na vilumpati cetasi // Rc_1.94 astu sādhur asādhur vā na vicāryaḥ sa me 'dhunā / vatsa notsahate cetas tatra dogdhum upakriyām // Rc_1.95 asāv anāgataḥ śreyān āgacchan vatsa vāryatām / praveśayanti suhṛdaṃ na dhīrāḥ svārthasaṃkaṭe // Rc_1.96 kartavyopakṛtiḥ sadbhir yatra tatra vipadgate / avimṛśya kṛto 'smābhiḥ sa punaḥ kṛpaṇaḥ paṇaḥ // Rc_1.97 kiṃ kṣiptam acalaprāntād antaḥsuptaśivāśatam / nirdeśapuruṣeṇeva kaṅkālaṃ dundubher mayā // Rc_1.98 kasyārthasya kṛte viddhāḥ sapta sālās tapasvinaḥ / sa mā pratyetu vaidheyaḥ kiṃ na sādhitam anyataḥ // Rc_1.99 akṣātraṃ kṣatriyayuvā ko nu rāma iva kṣipet / viśikhaṃ vālini vyagre sugrīvasya paśoḥ kṛte // Rc_1.100 na parityajyate mārgas tāvan nirvācyakardamaḥ / yāvat pihitakaṣṭāya kāryāyātmā na dīyate // Rc_1.101 iṣvaikayā mayā viddho bāliśena valīmukhaḥ / anuddhārāḥ śarās tena ropitā mayi vāṅmayāḥ // Rc_1.102 anavāptavipatpāraḥ smariṣyāmi kiyanti vā / vatsa kālocitaṃ śādhi na rāmaḥ kiṃcid īkṣate // Rc_1.103 avalambasva māṃ bhrātaḥ sītāsmaraṇanissaham / dūraṃ punaḥ prabhavatā mano mohena lupyate // Rc_1.104 sanāthobhayapārśvasya tvayā vatsa tayā ca me / vaneṣu ca sataḥ kaṣṭam ajaniṣṭa na kiṃcana // Rc_1.105 hā bhīru hā priyatame hā madvirahakātare / kvāsīty ardhoktinissaṃjño jagāma sa mahītalam // Rc_1.106 mātaḥ kaikeyi tuṣṭāsi bhuṅkṣva rājyam akaṇṭakam / vadann ity apatat tasya lakṣmaṇaś caraṇābjayoḥ // Rc_1.107 tatas tau sāśrunayanau mṛgair vidhuravīkṣitau / nipetatur diva iva bhraṣṭau vidhuravī kṣitau // Rc_1.108 iti nipatitayos tayor dvayor daśarathanandanayor mahītale / daśabhir api digaṅganāmukhair adhṛtivaśād iva tatyaje ruciḥ // Rc_1.109 ete nikāmarasikasya jayanti pādāḥ śrīhāravarṣayuvarājamahītalendoḥ / yair dvādaśārkakiraṇotkaradurnivāraḥ sṛṣṭo 'bhinandakumudasya mahāvikāsaḥ // Rc_1.110 ity abhinandakṛtau rāmacarite mahākāvye prathamaḥ sargaḥ samāptaḥ |/ dvitīyaḥ sargaḥ tām anīkṣitacarīm adhīratām ātmano 'tha viniyamya lakṣmaṇaḥ / sāntvanārtham iti vācam abravīt tīvramanyurayamūḍham agrajam // Rc_2.1 kāryam ārya pariśiṣṭam ucyatāṃ mucyatām idam ayogajaṃ tamaḥ / rājatūdyamadivākarodayasmeram āśu mukhapaṅkajaṃ tava // Rc_2.2 āsituṃ samaya eṣa nāvayor moham ittham avalambituṃ na ca / utsahasva nanu hṛṣyatāṃ cirādiṣv adhīnam adhunābhikāṅkṣitam // Rc_2.3 kevalaṃ phalabhujo na tasya nas taskarasya nilaye 'sti niścayaḥ / abhyupaitu ravinandanaḥ kṣaṇād andhakāram idam apy apaiṣyati // Rc_2.4 aurasān api sutān arīn iva ghnanti kāraṇavaśān mahībhujaḥ / nigrahād anujavidviṣaḥ kapeḥ kiṃ pṛthagjana ivānutapyase // Rc_2.5 krīḍatāṃ mṛgavaneṣu dhanvināṃ jīvakoṭikadane 'pi kā kṣatiḥ / khidyase kim aniśaṃ prayojanād ekavānaravadhaḥ kutaḥ kṛtaḥ // Rc_2.6 tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kim adhunānuśocyate / yena jarjarakalevaravyayāt krītam indukiraṇojjvalaṃ yaśaḥ // Rc_2.7 etad ekam ativāhyatām ahaḥ śvo na sa plavagarāṭpratīkṣyate / tat prasīda parito vicīyatātmanaiva sanagārṇavāvaniḥ // Rc_2.8 tat kabandhaśabarīhanūmatām āvayor ajani saṅgataṃ yathā / iṣṭaśaṃsi vanaśailapānthayoḥ kiṃ tathānyad api nāpatet punaḥ // Rc_2.9 yatra yatra tava siddhir agrataḥ kaḥ kariṣyati na te samīhitam / ujjvale kṛtavidāṃ na kevalaṃ tena vartmani durātmanā sthitam // Rc_2.10 sambhavaty abhimaraḥ pure 'thavā tasya tīvram ayaśaḥ kim ucyate / duḥkham utkhanati kaṇṭakāvalīr aṅgasandhiṣu navaḥ kileśvaraḥ // Rc_2.11 samprati prathamam ārya gṛhyatāṃ tatpravṛttim upalabdhum udyamaḥ / marṣaṇīyaparilambadūṣaṇaḥ so 'dhunāpy akapaṭo ghaṭate cet // Rc_2.12 muñca moham avatīryatām itaḥ sevyatām iyam anāvilā nadī / eṣa gacchati javāj japāruṇo vāruṇīm aruṇasārathir diśam // Rc_2.13 unmimīla raghunandanaś cirāt tan niśamya vacanaṃ camatkṛtaḥ / apy ayogavidhurā na śerate saṃmukhīnavidhayas tathāvidhāḥ // Rc_2.14 muktamoham avalokya lakṣmaṇas taṃ mṛgāṅkam iva meghanirgatam / ādade 'tha śaśikāntabhūdharasyandabinduśiśirāṃ sarasvatīm // Rc_2.15 eṣa paśya patito nabhastalād astaśailagahaneṣu naśyati / sandhyayā caramadikpragalbhayā bhagnasāndrakarapañjaraḥ khagaḥ // Rc_2.16 śakyam arcitum anuccapāṇibhiḥ pāśapāṇinagarīnivāsibhiḥ / sānurodha iva dūrabandhuro bandhujīvakusumāruṇo raviḥ // Rc_2.17 eṣa muktakarapāṭavo ravir nāṭayaty anuguṇatvam appatau / āpadi prakṛtir ujjhitā varaṃ nāśrayasya visadṛg viceṣṭitam // Rc_2.18 bimbamūlarucirā raver amī recayanti gaganaṃ gabhastayaḥ / pūrayanti ca mahīṃ mahīruhām āyatāḥ pratiśarīrayaṣṭayaḥ // Rc_2.19 agrataḥ śikharaśākhisaṃhateś chāyayopacitayāpasāritaḥ / pṛṣṭhato 'tinibhṛtaṃ mahībhṛtām ātapaḥ kaṭakam āśu nojjhati // Rc_2.20 svīkaroti śanakair anokahacchāyam adriśikharasthalīr api / hīyate nijavapuṣy api kramād ātapasya mamatā tapasvinaḥ // Rc_2.21 appater diśi viceṣṭate ravir vyākulāḥ śakunayaḥ svananty amī / dhvāntadṛṣṭiviṣadarśanād dine durnivāranidhane nimīlati // Rc_2.22 kīryate kṛtaravaiḥ khagavrajair eṣa tallataṭacaityapādapaḥ / sāyam adhvanikaṭe nirargalaḥ sajjanālaya iva pravāsibhiḥ // Rc_2.23 yānti khinnajanasevyatām amī saumya sormiśucivālukācayāḥ / prāntasuptakalahaṃsapaṅktayaḥ svairanīramaruto nadītaṭāḥ // Rc_2.24 dhik taṭāntavasatīn sitacchadān paśyataḥ kamalaṣaṇḍavaiśasam / staumi taṃ divasam ārya kevalaṃ yo 'stam eti samam abjabandhunā // Rc_2.25 dantamūlanihitaikasallakīpallavo 'lasavilokitānugaḥ / eṣa muktagirikandaraḥ śanair vāri vāraṇapatiḥ pratiṣṭhate // Rc_2.26 śīlayanti kariṇaḥ svavāsitāvāri sairibhasamūharecitam / mālatīvanavikāsavāsitā vānti palvalataṭāntavāyavaḥ // Rc_2.27 saṃtyajanti masṛṇaṃ saraḥsarittallamūlasalilāni sairibhāḥ / sambhajanti sahasā bhayadrutair īkṣitāḥ kurarasārasairibhāḥ // Rc_2.28 saṃmukhīnaghanapatrabandhanāt paśya paṅkajavanād anāratam / pītakośamakarandasaṃcayāḥ saṃcaranti madhupāḥ kumudvatīm // Rc_2.29 nopanītamukhamudram ambujaṃ muktamudram atha naiva kairavam / etadīkṣitaparasparaṃ punaḥ patriyugmam apanidravaiśasam // Rc_2.30 rodhasaḥ pulinam abjinīṃ tatas tām atītya bhajate kumudvatīm / tatra tapta iva gāhate payaḥ sāyam ārdraviraho vihaṅgamaḥ // Rc_2.31 svīkṛtaṃ na nalinair nimīlitaṃ na sphuṭaṃ kumudakuḍmalasmitam / etadīkṣitaparasparaṃ paraṃ mūḍham ambhasi vihaṅgamadvayam // Rc_2.32 jarjaraṃ tyajati vāsaraplavaṃ na prasārayati mantharān karān / ety adṛṣṭam avalambya kevalaṃ vyomavārinidhiśeṣam aṃśumān // Rc_2.33 śrāvitāgamam iva dvijāravair dhvāntam oṃ iti jagat pratīcchati / trātum ūṣmarahitaḥ kṣamo 'dhunā na svamaṇḍalam api prabhākaraḥ // Rc_2.34 dṛśyatām udayati sma yādṛśas tādṛśas taraṇir astam īyate / utsavavyasanayoḥ prabhur vidhir vikriyāsu mahatām anīśvaraḥ // Rc_2.35 sphītam abjakulam īkṣyatām itas tallam ullasitahaṃsasārasam / niścalācchaparimaṇḍalodakaprāntamantharamṛṇālakaṇṭakam // Rc_2.36 śīlayanty acalamekhalāsv amī śītalāsu ruravo nirudyamāḥ / pūrvaśaṣpakabalānuvartinaḥ stokacañcalamukhāḥ sukhāsikām // Rc_2.37 dīdhitīḥ paricitāḥ parityajaty abjinīr api ca nānurudhyate / sandhyayā varuṇadigvadhūm anuprāpitaḥ kam api rāgam aṃśumān // Rc_2.38 dyaū ravīndurahitāpi nirmalā bhūr avṛkṣasalilāpi śītalā / antarālam avalambya śobhate vāsarakṣaṇadayoḥ kṣaṇaṃ jagat // Rc_2.39 nirjharo 'yam iyam āpagā saraḥ palvalaṃ ca vimalaṃ vibhāty adaḥ / yatra cittam iha paryupāsyatāṃ tatra tatrabhavatī pitṛprasūḥ // Rc_2.40 ity ubhau vyavahitāntaravyathau tau samāpya samayocitaṃ vidhim / satkṛtiṃ dadhatur ānane mithaḥ prārthanāṃ kim api rāmalakṣmaṇau // Rc_2.41 yatra vāti na kumudvatīmarut kaumudī bata na yatra vīkṣyate / taṃ nirūpitasamantam añjasā bhejatuḥ parisaraṃ raghūdvahau // Rc_2.42 dṛṣṭipāṇitalappātaśodhitām uddhṛtasthagitakaṇṭakāvaṭām / astṛṇān navatṛṇena medināṃ rāmabhadraśayanāya lakṣmaṇaḥ // Rc_2.43 nirṇineja sahasā suṣupsataḥ pādapadmayugam agrajanmanaḥ / svāṃśukoddhṛtajalaṃ karābjayoḥ kauśalāc ca samavāhayat punaḥ // Rc_2.44 adhvajarjaritarājalakṣaṇaṃ lakṣmaṇaś caraṇam agrajanmanaḥ / āmamarśa ciram aśru vartayan kevalopakaraṇena pāṇinā // Rc_2.45 svairam agrakarajair vivṛtya ca vyākulāṃ samanayaj jaṭāṭavīm / aṅgadeśam anayad vidhūya ca srastarātisṛtam añcalaṃ tvacaḥ // Rc_2.46 pārśvayor upadadhe maheṣudhī ādade śirasi pūjitaṃ dhanuḥ / unmamārja dhutasaṃhṛtena ca svāñcalena punaruktam āstaram // Rc_2.47 ity ajasram anujātasevayā jīyamānavanavāsayātanaḥ / svaptukāma iva sālasendriyaḥ saṃviveśa raghunandanaḥ kṣaṇam // Rc_2.48 mīlitonmiṣitalocanaḥ śanair jāgarūkam avalokya so 'nujam / uccavāmakarapaṅkajodaranyastamaulir avadan mitaṃ vacaḥ // Rc_2.49 gaccha vatsa śayanīyam ātmanaḥ kliśyase kṛśataraḥ kiyac ciram / nidrayā viśadatāṃ vraja kṣaṇaṃ na kṣamaḥ pratiniśīthajāgaraḥ // Rc_2.50 prātar asti bahu kṛtyam āvayor bhrātar ātmani kim asy atatparaḥ / cintyatām uṣasi tasya saṃgatiḥ śītalasya kapicakravartinaḥ // Rc_2.51 āspadādhigamagarvito 'stu vāpy astu vānuditabhūtivikriyaḥ / āvayoḥ samayabaddhayoḥ puno niścayārtham adhigamya eva saḥ // Rc_2.52 tad vibhātu rajanī sukhena te yāsyataḥ plavagarājamandiram / pakṣayor yad anurūpamuktayos tat tadaiva ca samarthayiṣyate // Rc_2.53 ūcivān iti babhūva nirvacāḥ kuḍmalīkṛtavilocanotpalaḥ / adhyaśeta caraṇāmbujāntikaṃ tasya joṣam anagho jaghanyajaḥ // Rc_2.54 tatra tatra ca śayānayoś cirād vīrayor vigatasādhvasā iva / uddhatair dadur ulūkahuṃkṛtair andhakārajayaghoṣaṇāṃ drumāḥ // Rc_2.55 vyātatoḍudaśanāpi mucyase na tvam arkacirasaṃstutādhunā / ity ariṣṭaripukūjitais tamo dyāṃ bruvāṇam iva dūram udyayau // Rc_2.56 kevalaṃ śakunayo na nīḍagāḥ śākhino 'pi śayitāḥ samantataḥ / jajñire timirataskarāvalīlupyamānavibhavāś ca bhūbhṛtaḥ // Rc_2.57 na sthalī na pulinaṃ na sindhavo nācalā na taravaś cakāśire / dūṣitadvitayavādam udbabhāv ekam eva timiraṃ vibhūtimat // Rc_2.58 tatra mugdhapṛṣatas tamoghane pārśvagām api mṛgīm ahārayat / prāpa kokayuvatir yadṛcchayā patyur ādhitaralasya saṃgamam // Rc_2.59 vṛddham aṅkam anayac chiśubhramāc cumbati sma dayiteti yūthapam / svīyam apy uditasaṃśayaḥ śanair aṅgam aṅgam amṛśad valīmukhaḥ // Rc_2.60 sarvataḥ parigateva parvatair āciteva tarubhir nirantaram / āpluteva salilair itas tataḥ śakyate sma cirasaṃstutāpi bhūḥ // Rc_2.61 dikṣu dakṣam avanāv anākulaṃ khe 'tikhelam aṭavīṣu bhīṣaṇam / mattam adriṣu darīṣu durjayaṃ prādurāsa viṣame samaṃ tamaḥ // Rc_2.62 bhejur aikyam iva tulyavaiśasāḥ sāyam eva malinair mukhair diśaḥ / gṛhyamāṇaśikharā tamaścayair dyauḥ papāta vasudhāsakhītale // Rc_2.63 pratyabhān na purato na pṛṣṭhataḥ pārśvayoś ca viśadaṃ na kiṃcana / vyānaśe bhuvanam añjanācalaprasthapaṅktinibiḍaṃ niśātamaḥ // Rc_2.64 na dvitīyam anubhūyate sma vastv antikād api tamas tiraskṛtam / kevalātmaviṣayaṃ tadābhavaj jñānam ulbaparivāsinām iva // Rc_2.65 dūramiśritaparasparāṅgakair apy ayogajanitajvarair iva / durlabhānanavilokanāmṛtair dūyate sma mithunair mitho bhṛśam // Rc_2.66 so 'tiśītahimaśīkaro marun nūnam ulmukacayān avākirat / yac cukūja bhṛśam ārtikāhalaṃ cakravākayuvatis tapasvinī // Rc_2.67 uccacāra na vanasthalīṣv asau marmaraḥ patitapatranisvanaḥ / nāvirāsa karikṛṣṭasallakībhaṅgayonir asakṛc caṭatkṛtiḥ // Rc_2.68 tasthur āsthitamanuṣyamūrtayo yāmikā iva vidūrato 'drayaḥ / prahvabālaviṭapāgrapāṇayas tau parītya taravaḥ siṣevire // Rc_2.69 drāṅ nidāgham anudadrajo 'dhunād viślathāṃ bṛhatikām asārayat / pratyapadyata vanānilas tayor ekasannihitayāmikavratam // Rc_2.70 sānujasya tamasi pramīlatas tasya bhāvimamatāhṛtā iva / ujjvalāyataviṣāṇasūcitāś cakrire parikaraṃ mataṅgajāḥ // Rc_2.71 dīpakṛtyam akarod upāntike niṣprakamparuciroṣadhīgaṇaḥ / tenur adrivanamadhyasuptayor maṅgalāni vanadevatās tayoḥ // Rc_2.72 ehi jānaki bhujāntaraṃ kharaḥ prastaro 'yam asi kiṃ parāṅmukhī / matkapolam upadhāya supyatām aprasaktir iyatī kadā nu te // Rc_2.73 kṣiptam aṃśukam idaṃ mayorasi prīyatāṃ tava nirānandaḥ stanaḥ / nīvinodini kare kuru kṣamām āyatākṣi nudasīva kiṃ punaḥ // Rc_2.74 suptavākyam iti maithilīpater maithilīvirahadūyamānayā / diksakhīnivahavāritāsrayā śuśruve vasudhayopasannayā // Rc_2.75 mad bibheti virahī raghūdvaho mad vinā ca na jagat pramodate / tat karomi kim itīva cintayan nojjagāma sahasā niśākaraḥ // Rc_2.76 na sma bhāti kim api sphuṭaṃ puraḥ kiṃcid īritakareṇa kevalam / dṛśyate sma divi dūravartinā tarjyamānam iva kenacit tamaḥ // Rc_2.77 jāyate sma ghanamālatīguṇaśreṇigarbhakabarīmanoharam / meghavāhanadigaṅganāmukhe mugdhacandrakarakarburaṃ tamaḥ // Rc_2.78 sānurāgam upagūḍham agrimair aṃśubhiḥ śaśabhṛto davīyasaḥ / unnanāma namucidviṣo diśi srastastaṃtamasabhāram ambaram // Rc_2.79 ujjvalāgrakiraṇapraveśakaproktasatvarasamāgamo 'pi san / prekṣyate sma janitotsukaś cirād vyomaraṅgamukhasaṃmukhaḥ śaśī // Rc_2.80 audayena śaśino gabhastinā bhinnaśeṣatimiraṃ vyarājata / mṛjyamānam iva śakradiṅmukhaṃ kuṅkumena mṛganābhoyogin // Rc_2.81 taṃ babhāra na vidhur navodayaṃ kiṃ tu kuṅkumavilepanāruṇam / ekam utsukavaśāt payodharaṃ vyācakāra haridigvilāsinī // Rc_2.82 āttajaitranijapuṣpadhanvano manmathasya bhuvanāni jeṣyataḥ / unnanāma purataḥ śaśicchalāt pūrṇarukmakalaśaḥ payonidheḥ // Rc_2.83 diksarāgamukhasannidhāpitasphītacandracaṣakā śatakratoḥ / kṣībabhāvam iva bibhratī babhau viślathācchatimirāṃśukoccayā // Rc_2.84 nandayan bhuvanam unmukhaṃ cirān mandayan smaraviruddham udyamam / krandayan virahiṇo vihaṅgamān sāndrayan pramadam indur udyayau // Rc_2.85 locanālinivahaikapaṅkajaṃ cittahaṃsaśayanīyasaikatam / ujjagāma ratikelimandiraṃ yāminīyuvatijīvitaṃ śaśī // Rc_2.86 āliliṅga rajanīm ahāsayad bidyamānamukulāṃ kumudvatīm / agrahīd uḍuvadhūkarān karair dyāṃ prasādam anayat samaṃ śasśī // Rc_2.87 ādade viyad alāñchanavrataṃ lāñchanaṃ nijam agūhad aṃśubhiḥ / prāhiṇod apasṛtāsu kaumudīṃ dikṣu dakṣatanayāparigrahī // Rc_2.88 vyāpya dūram atha nirmalaṃ viyad vītapaṅkam iva paṅkajākaram / rejur agrakiraṇāḥ kṣapāpateḥ pūtakokanadakandakomalāḥ // Rc_2.89 khe kakupsu bhuvi ca kṣapāpateḥ petur ūḍhanicayā marīcayaḥ / yatra tatra kuharāṇi kānicit kampamānam aviśan niśātamaḥ // Rc_2.90 kṣiptam indurucibhir vyalambata tryambakasya śikhinaś ca diṅmukhe / tatra nunnam anubandhaniḥsahaṃ kāndiśīkam iva niṣṭhitaṃ tamaḥ // Rc_2.91 kandarāṇi ca mahāmahībhṛtāṃ koṭarāṇi ca jaranmahīruhām / adhyuvāsa kamalodarāṇi ca dhvāntam adhvagavadhūmukhāni ca // Rc_2.92 svīcakāra karakoṭilālanālambitoḍutatimekhalāṃ divam / rāgabhaṅgam atisaṃstavād gatāṃ devarājadiśam indur atyajat // Rc_2.93 ātatāna gaganāṅgaṇādhikair medinīm amṛtavarṣibhir vidhuḥ / viprayuktajanadhūmaketubhiḥ ketakāgraśucibhir marīcibhiḥ // Rc_2.94 saṃkucadbhir abhirāmatādhike sādhu candramasi puṣkaraiḥ kṛtam / udyatā jayini kāminīmukhe tena sāhasam anuṣṭhitaṃ punaḥ // Rc_2.95 uccakhāna ruṣam uccamaṇḍalaḥ khaṇḍanām agamayad viṣahyatām / mānapaṅkam apanīya kāminīḥ kāntahastam anayan niśāpatiḥ // Rc_2.96 vyaktavartmabilavāhinīvanagrāmagulmagahanādribhedayā / saumyatādhikaviśeṣayājani jyotsnayā divasaniḥspṛho janaḥ // Rc_2.97 pīyate sma kumudaṃ na locanaiś candrikā tapati rohitacchadam / prādurāsa param utpibann aliḥ saurabhaṃ niravalambam ambuni // Rc_2.98 ekikeva nijavṛndamadhyagāpy uccukūja sabhayā sitacchadī / dantamūlam asakṛc ca saṃśayād āmamarśa kariṇaḥ kareṇukā // Rc_2.99 ketakīṣu kadalīṣu vālukāsv aśmasu sphuṭitakairave 'mbhasi / lambhiteva laharīparamparām ullalāsa śaśikāntivāhinī // Rc_2.100 prāptasūkṣmaghanapallavāntaraiś citritāḥ śaśikarair itas tataḥ / bibhrati sma tarumūlaśāyinaḥ śambarāḥ pṛṣatayūthavibhramam // Rc_2.101 kṛcchralabdhanagaśṛṅgasandhayo dattamanmathajayābhisandhayaḥ / maithilītaravadhūdurāsadaṃ rāghavāṅkam aviśac chaśitviṣaḥ // Rc_2.102 jāgarṣi kāśmari niṣīdasi kovidāra kutrāsi vatsa kṛtamāla tamāla paśya / kiṃ vartate raghupater iti satvarābhir uktaṃ drumaugham avalokya vanasthalībhiḥ // Rc_2.103 anyonyadūrapariṣaktaviśālasāndraśākhāśatais tarubhir antarayāṃbabhūve / udbhūtaghoravirahajvaralaṅghitasya candrātapaḥ sa khalu dāśarather apathyaḥ // Rc_2.104 kumudavanam ahetu tyaktanidraṃ tadāsīd gaganam uḍuvitānair dhig vṛthaiva praphullam / ajani jagad adhīśasyāgṛhītes tadānīṃ vidhur api vidhavastrīyauvanodbhedaśocyaḥ // Rc_2.105 śvasiti janakaputrī satvaro bhānuputraḥ kapipatir upasannaṃ suprabhātaṃ taveti / jagur iva raghunāthāyārdhabuddhāḥ svananto madhuram apararātre patriṇaḥ ke 'pi ke 'pi // Rc_2.106 ity abhinandakṛtau rāmacarite mahākāvye sandhyātamaścandrodayavarṇano nāma dvitīyaḥ sargaḥ samāptaḥ // kavīnāṃ kiṃ dattair nṛpapaśubhir anyair avasare paraṃ pṛthvīpālaḥ kṣaṇam api sa karṇo vitaratu / anāttaṃ tattvajñair api suvipulārthavyayabhiyā pratiṣṭhāṃ yenoccair jagati gamitaṃ rāmacaritam // Rc_p42952 pālānvayāmbujavanaikavirocanāya tasmai namo 'stu yuvarājanareśvarāya / koṭipradānaghaṭitojjvalakīrtimūrtir yenāmaratvapadavīṃ gamito 'bhinandaḥ // Rc_p43252 tṛtīyaḥ sargaḥ atha prabuddhaḥ prathamaṃ vibuddham āsīnam ādāya tadaṅghriyugmam / prakāmanidrābhigamābhirāmo rāmaḥ sumitrāsutam ity uvāca // Rc_3.1 kim ittham eva kṣapito niśīthaḥ kaccin muhūrārdham asi prasuptaḥ / asmin prasādāvasare dhiyāṃ ca pratiṣṭhitaś cetasi kas tavārthaḥ // Rc_3.2 vanaukasas tasya naveśvarasya bhāvāvabodhāya punar vimṛśya / yat prāptakālaṃ tad udāharāśu prasthānakālo 'yam atipraśastaḥ // Rc_3.3 svakāryalābhastimitaḥ kapiś cen na kaścid artho 'nusṛtena tena / ripaūpetaṃ varam arthibhāvād vikārasaṃdehasahe na mitre // Rc_3.4 kāryāntarāśārahitena tena vyaktaṃ khalenādya vayaṃ nirastāḥ / dattaḥ pradīrghāgrahaṇābhidhāno yenāyam ārād api no 'rdhacandraḥ // Rc_3.5 ruddhas tapasvī sa kathaṃ na kaiścin mohāndhakūpe nipatan madāndhaḥ / kiṃ deśakās te 'pi hanūmadādyāḥ sadyaḥ padaṃ prāpya samaṃ vipannāḥ // Rc_3.6 riṣṭaṃ na dṛṣṭaṃ pavamānasūnor na cāgnisūnor na ca vālisūnoḥ / sarve 'pi kiṃkāraṇam ekadaiva pramītakalpāḥ kapidārakās te // Rc_3.7 sa durnivāro harir adya śetām āsvāditaiśvaryamadhur madena / kathaṃ punar jāgarakāla eva suptās tadāptā iti me vitarkaḥ // Rc_3.8 devāt prasūtena himetarāṃśor ūrjasvalais taiḥ sakhibhir vṛtena / udāradehadyutināsmadarthe niranvayaṃ tena tamaḥ prapannam // Rc_3.9 aho mahan mohajam andhakāraṃ yenādya madhyesabham uddhureṇa / utsārya tān mantrimaṇipradīpān plavaṅgarājaḥ prasabhaṃ gṛhītaḥ // Rc_3.10 lobhasya mohasya manobhavasya madasya cātiprasaro na ruddhaḥ / ruddhaḥ paraṃ pūrṇamanorathena tenādya naḥ pratyupakāravegaḥ // Rc_3.11 samrāṭpadasthasya padād apetāḥ samprītaye samprati mā sma bhūmaḥ / dṛṣṭāstrasārā api tasya bhīroḥ kiṃ bhītaye vatsa vayaṃ na bhūtāḥ // Rc_3.12 sthāne nirastaḥ sudhiyāgrajena sa tena māyāmasṛṇo durātmā / mayā madāndhena punar vṛthaiva kroṣṭā mṛgendrasya pade 'bhiṣiktaḥ // Rc_3.13 nirveśaniryātanaśāṭhyanidrāṃ nīceṣu daṇḍaḥ paruṣo nihanti / tathāpi dākṣiṇyavilambitavyam idaṃ dhanus taṃ prati māmakīnam // Rc_3.14 yāvan na viśrāmyati vegajanmā dikṣu dhvanir vālibhidaḥ śarasya / tāvat punas taṅka iha trilokyām ākrāntakiṣkindham upakrameta // Rc_3.15 asmāsu nāvedayati sma garvāt kurvīta śeṣārivadhaṃ bhujābhyām / vidhāya saurājyam asaūpeyād ity arthitā paśyati na pramāṇam // Rc_3.16 tad eṣa me nirmalasargasargaḥ ṣaḍvargaruddho ripuvat sa heyaḥ / nāsau niṣiddhas tava yānapakṣo mayā bata prāg asamāhitena // Rc_3.17 asaṃśayaṃ sa pratihārapālīsasambhramāveditasannikarṣam / tvāṃ praty asūyāṃ hṛdayena dhāsyaty upasthitāntaḥpuraviprayogaḥ // Rc_3.18 tadvaktram ārkes taruṇārkatāmraṃ tvatprītivākyair akṛtapramodam / bhaviṣyati pratyupakārabhāranirvāhacintāgamasāndhakāram // Rc_3.19 smariṣyati tvāṃ na sa bodhyamāno 'py ālokayiṣyaty athavā na pṛṣṭaḥ / pratyeṣi kāntājanamadhyavartī sa cintayāsmadgatayādhunāste // Rc_3.20 āvāṃ yadaivādritaṭe niviṣṭau sa kālikāṃ vīkṣya purīṃ praviṣṭaḥ / āmṛṣṭam āsīc capalena tena sauhārdam asmadviṣayaṃ tadaiva // Rc_3.21 ahaḥsv amīṣu kṣaṇa eva nāsīd āsīn na saṃdeśaharo 'nurūpaḥ / ityādi sa vyaktam alīkam eva tvatprītyupālambhapadeṣu vaktā // Rc_3.22 kṛtāvahelaḥ praṇayaprasannaṃ niruttaraḥ satvarakāryavādam / prekṣiṣyate roṣalavānuraktaṃ valīmukhaḥ śuṣkamukho mukhaṃ te // Rc_3.23 tasyāgamād yaḥ sahasā bhaviṣyaty arthasya tasyābhavanaṃ mamāstu / bādhiṣyate vālivadhātiriktas tadveśmayātrānuśayaḥ sadā nau // Rc_3.24 sa prāktano nūnam anarthabhājā nītas talaṃ tena hitaiṣivargaḥ / utthāpitair dūram asāv idānīṃ divāniśaṃ dīvyati durvidagdhaiḥ // Rc_3.25 akṣā mṛgākṣyo mṛgayā madhūni prekṣāś ca tasyādya haranti kālam / na prāpnuvanti kṣaṇam āptavācaḥ sadādṛtāś cāraṇacāṭuvādāḥ // Rc_3.26 vadanti bhītāḥ sacivā na kiṃcit kiṃ cintayāsmadgatayā viṭānām / svayaṃ na sampraty anusaṃdadhāti pūrvāparaṃ kāmaparaḥ sa rājā // Rc_3.27 na sūrayo na sthavirā na dhīrāḥ puraḥsthitāḥ prāśnikatāṃ prayānti / saṃtiṣṭhate saṃsadi saṃśayānaḥ pṛṣṭhopaviṣṭāsu vilāsinīṣu // Rc_3.28 itthaṃgate tatra gatasya kena manyus tavodīrṇarayo nivāryaḥ / vicāyamāṇo na guṇāya naḥ syād asau kapīnāṃ kadanānubandhaḥ // Rc_3.29 prapannaśāṭhyasya haṭhopanāmād āneṣyamāṇasya guṇaṃ na vīkṣe / tathāvidhā hi dviṣatāṃ stavena kaṣanti karṇau param antikasthāḥ // Rc_3.30 spṛṣ.o na ced vikriyayā kayāpi nopasthitaḥ kāryavaśād idānīm / etu svayaṃ na kriyate vṛthaiva sa tvadbalātkāraniruddhaśobhaḥ // Rc_3.31 yathāvayos tātajaṭāyuṣoktam uktaṃ kabandhena yathā ca tena / tathopayāsyaty acirād avaśyam āhūtacakro haricakravartī // Rc_3.32 yat satyam ādityasamudbhavatvād udbhūtim eṣyanti guṇās tadīyāḥ / tulāgrasampātavilambadoṣe tasmin visaṃvādam ahaṃ na śaṅke // Rc_3.33 viropataptasya videśavāsād ājagmuṣas tasya nijādhivāsam / iyanty ahāny utsukabandhuvargasaṃvargaṇavyagratayaiva yānti // Rc_3.34 sa nūnam āyāsyati vānarendraḥ saṃdeśakārpaṇyam asaṃmataṃ me / sarvasvabhūtaṃ visṛjanti vatsa kāryātipāte 'pi na dhairyam āryāḥ // Rc_3.35 vyatītavighnaḥ suhṛdarthanighno na śītalaḥ sthāsyati kiṃ gatena / sa tvaryamāṇas tvaramāṇa eva dhairyasya naḥ pāram avāpsyatīva // Rc_3.36 dhig astu māṃ taṃ prati vipratīpam āśaṅkitaṃ tad bahu yena yad vā / svakāryadolāsu jano 'lpabhāgyaḥ prāṅ niścinoti vyatirekam eva // Rc_3.37 itthaṃ na māṃ pratyupapattim eti tatrādyapakṣadvitaye 'pi yātrā / varaṃ visoḍhāni kiyanty apīha saṅkhyātakālābhyadhikāny ahāni // Rc_3.38 svālocitaṃ vaktu bhavān idānīm ity anuṣṭheyam asaṃśayaṃ yat / bālyāt prabhṛty eva tavottarā dhīr na pūrvapakṣe 'bhiniveśam eti // Rc_3.39 iti prasannāṃ giram agrajasya śrutvā cirād vītaviṣādapaṅkaḥ / mukhaśriyaivojjvalayābhinandann idaṃ sumitrātanayo jagāda // Rc_3.40 samarthitaṃ sādhu samastam eva kṛtī kapiḥ kiṃ bahunoditena / pravyaktam apy etad adoṣadṛṣṭyā gṛhītam āryeṇa na yat tadāgaḥ // Rc_3.41 tasyorjitenātiraver avadyaṃ naivekṣate 'ntaḥkaraṇaṃ mamāpi / ayaṃ punas tena kuto na jānāmy atikramaḥ kālakṛto na dṛṣṭaḥ // Rc_3.42 visarjitā vā punarāgamāya samāpatanty adya na te nalādyāḥ / samāharatiudyatavittavarṣo varṣāntarebhyaḥ pravarān harīn vā // Rc_3.43 aṣṭādaśadvīpakapīndramaulir maulān asau vālivadhapralīnān / naikābhyupāyopahitān idānīm uta pratīcchaty atisatkriyābhiḥ // Rc_3.44 aprāptasaṃtoṣam asaṃvibhaktasambhuktasarvasvam anuplaveṣu / athādiśaty arpitasārakośaḥ prakāmapātheyaparigrahāya // Rc_3.45 atho sa bhītāturabālavṛddhān vṛddhopasevī sanibhaṃ niyuṅkte / yathāyathaṃ sadmani padmasaṃkhyāsametaśākhāmṛgayūthanāthaḥ // Rc_3.46 tad ittham utthānasamākulatvān na tvaryamāṇo 'pi sa dūṣaṇāya / āryeṇa tatrāpy asamāgatasya chāyācyutiḥ kaiva nirūpitā me // Rc_3.47 jñeyo 'sti naḥ pūrvam arer udantas tatas tadantāya vidheyam asti / ity ākulatvān mama tāvad ārya kāryopataptiḥ kṣamate na dhairyam // Rc_3.48 anarthibhāvād upacāravādād ākāragupteś ca parībhavanti / yathātathārthapratipādanena prayānti mitrāṇi nirantaratvam // Rc_3.49 mithaḥ prasādaskhalanād upādher upaiti sakhyaṃ khalayoḥ khilatvam / gṛhṇāti satpūruṣayor na doṣam audāryasaṃvādakṛtā tu maitrī // Rc_3.50 niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde / viśaṅkitānyonyabhayaṃ vidūrān namaskriyām arhati sauhṛdaṃ tat // Rc_3.51 visrabdham ājñāpaya kiṃ karomi kathaṃ ghaṭena plavagādhirājaḥ / yat kiṃcid ādiśya nibhena kiṃ māṃ niṣedhasi kleśam ivekṣamāṇaḥ // Rc_3.52 sthito 'smi tāvad dinam etad eṣyaty anyedyur ājñāṃ tava na pratīkṣe / āryo 'nurodhān na yunakti yatra tatrāham ambāniyamāt svatantraḥ // Rc_3.53 tad eṣa niṣkramya tathā karomi tatpūrvasaṅgaḥ plavago yathāśu / taṃ vairisaṃhāramahopakāram āryāya niryātayituṃ yatena // Rc_3.54 dhik taṃ dhanuṣpāṇim anuplavaṃ māṃ mudhā manaḥparyuṣitāvalepam / anvīkṣate yasya mamāvasādād āryaḥ sahāyāntaram antarajñaḥ // Rc_3.55 dhikśātatāṃ sannataparvatāṃ dhig dhik pātavegaṃ ca mamāśugānām / alakṣitoddeśam api dviṣantaṃ nihatya nāyānti hi yat kṣaṇena // Rc_3.56 kharādirakṣaḥkadaneṣu dīrgham amī parijñātarasāḥ kim anyat / asṛgbhujāṃ bhoktum asṛk tvarantāṃ bhūyo 'pi bhūcandra tavārdhacandrāḥ // Rc_3.57 ātāṭakāsaṃjñapanāt prapannas tvayaiṣa varṇāśramarakṣaṇāya / samāpyatāṃ śeṣanibarhaṇena kṣapācarāṇāṃ nidhanādhikāraḥ // Rc_3.58 uddhṛtya ghorāyudhavṛndavṛṣṭim anuṣṭhitām oghaśaravyayena / sa rākṣasebhyo 'mbaragocarebhyas trātas tvayaikena makho maharṣeḥ // Rc_3.59 taṃ kālakalpaṃ kiyatā śrameṇa tathāvadhīr mārgarudhaṃ virādham / āsan muhūrtāḥ kati ca ghnatas te sainyaṃ janasthānapateḥ svarasya // Rc_3.60 āsīt kṣuraprasya kiyān vilambaḥ krūreṣu teṣu triśiraḥśiraḥsu / katīṣavo dūṣaṇadehayātrānivāraṇārthaṃ ca raṇe visṛṣṭāḥ // Rc_3.61 kasyāvalambād akarot parāsuṃ mārīcam uccāvacamāyam āryaḥ / jñātā ca diksaṃjñapitas tvayaiva kṣapācarāṇām adhipaś ca so 'pi // Rc_3.62 ity aprapañcoditakāraṇāni mithas tayos tathyaguṇagrahāṇi / neduḥ stuvānā iva sūnṛtāni khagāḥ kulāyeṣu kṛtaikamatyāḥ // Rc_3.63 āropya sandhyāṃ diśi vajrapāṇeḥ paryasya candraṃ kakubhi pratīcyām / utsaṅgitoḍuprakarā khagānām ādāya nidrāṃ rajanī jagāma // Rc_3.64 kaviś ca jīvaś ca sutaś ca bhūmeḥ sa dakṣiṇāśātilako muniś ca / āsannasūryāṃśubhayadrutasya kṣaṇaṃ rarakṣur bhagaṇasya pṛṣṭham // Rc_3.65 dig darśayāmāsa mukhaṃ sarāgaṃ na yāvad aindrī gaṇikeva mattā / tāvad dvijeśo 'ṅkam iyāya sindhoḥ sandhyāsurāśīkarasekaśaṅkī // Rc_3.66 visarjitoḍuḥ kṣaṇam indur āsīd āsīd upānteṣv api nāndhakāram / bhṛśaṃ diśīndrasya rarāja sandhyā sindūriṇīva graharājamudrā // Rc_3.67 uccetum uccair uḍukuḍmalāni vyākurvatī rāgam atipragāḍham / śākhām ivālambya diśaṃ maghonaḥ sandhyā viyad bhūruham āruroha // Rc_3.68 śeṣoḍupuṣpastabakoccayāya saṃjātarāgātiśayeva sandhyā / apy uccakaiḥ pūrvamahīdhramūrdhni sthitvā viyadbhūruham āruroha // Rc_3.69 visṛjya pāṇḍucchadanaughatulyaṃ tārāgaṇaṃ vyomatarus tadānīm / babhāra sandhyārucimañjarīṇāṃ jālāni bālādharakomalāni // Rc_3.70 utsāritevābhrakareṇukumbhāj jambhāriyugyādhikṛtair marudbhiḥ / tatāna sandhyeti samullasantī nabhoṅgaṇaṃ raṅgavikāradhūliḥ // Rc_3.71 saṃvittayas tattvavigāhaśubhrāḥ sāṃsārike rāga ivādhirūḍhe / śanaiḥ śanair mlānaruco mamajjus tārāḥ prasarpaty aruṇe cireṇa // Rc_3.72 kaiḥ śikṣitā vartayituṃ tadāsīd unmīlitaṃ tūlikayeva citram / taraṅgavat tuṅgaśaradghanālīvisaṃsthule vyomani bālasandhyā // Rc_3.73 pratyuptamātraṃ diśi devabhartur abhyaktakhaṇḍābhrataraṅgamālam / babhau visarpaty ayasīva tailaṃ nabhastale bālapataṅgatejaḥ // Rc_3.74 prasattinirvyūḍhasudhāmayūkhaṃ kham uṣṇaraśmāv api raktim ūhe / bharaṃ pratīcchanti mahodayānāṃ pātrāṇi paryāyavaśaṃvadāni // Rc_3.75 tāpiñchakalpaḥ kakubhi pratīcyām ācchādayāmāsa mṛgo mṛgāṅkam / dūrādhirūḍhaṃ janam āpadīva prakāśamāno 'tiśayād avarṇaḥ // Rc_3.76 pradīptasandhyāgni nadaddvijaughaṃ niraṃśukadhvastaparāṅmukhendu / viyadviluptoḍukulaṃ tadābhūc cakrāntarākrāntapuropameyam // Rc_3.77 mithaḥ kṛtālokamahotsavānāṃ kṛtāravaḥ sārasadampatīnām / na bālabhānoḥ kiraṇād abhaiṣīn nadīṣu nīhāramayo 'ndhakāraḥ // Rc_3.78 tatāra saṃtīrya himāndhakāraṃ tatā rasantī saritaḥ khagālī / raktāravindasya rajobhir ārdrair aktā raviṃ vāriṇi vīkṣamāṇā // Rc_3.79 smaravyayaklāntavalatpulindīsarvāṅgasaṃvāhakalāvidagdhaḥ / vilambya kośeṣu kuśeśayānāṃ sasāra kāsārataraṅgavātaḥ // Rc_3.80 atītya śaityaṃ taṭavālukānāṃ koṣṇāsu sasnur munayo nadīṣu / apām apūryanta ca nairjharīṇāṃ kuṭā girigrāmakuṭumbinībhiḥ // Rc_3.81 jātaprakāśāsu bahiḥsthalīṣu prakāmacārotsavajāgarūkaḥ / ibho bhuvi praskhaladagrahastaḥ sasmāra śayyodarakuñjaśayyām // Rc_3.82 sametya jṛmbhānupadaṃ svayūthyair mithaḥ kṣaṇaṃ līḍhatuṣāralepāḥ / pratasthire digvalayaṃ vilokya yathāyathaṃ kacchabhuvaḥ kuraṅgāḥ // Rc_3.83 adṛśyatārāt taralaiḥ sthalīṣu vanecarāṇāṃ pṛtanā kuraṅgaiḥ / papau raveḥ saṃjvalitograbhāsaṃ bhujaṅgam aughaḥ śritanākurandhraiḥ // Rc_3.84 sthalaṃ kuraṅgīnayanair anidrair unmuktamudrair jalajair jalaṃ ca / vilolatārais taraladvirephair uvāha bhedaṃ na mithas tadānīm // Rc_3.85 jṛmbhābharād dūravisaṃgatānāṃ mudrāvilambena dalāvalīnām / nirviśya niḥśeṣam aliḥ parāgam agād abaddhaḥ kumudākarebhyaḥ // Rc_3.86 viveśa gartaṃ gatam uttamohir uccaiḥ padaṃ santatam uttamo hi / āsīn mahaḥ sampadi tuṅgatāyāṃ nabho na kaiścid gadituṃ gatāyām // Rc_3.87 naiḥsaṅgyam ālambyata kairaveṣu yaiḥ śāntimadbhiḥ śanakaī raveṣu / saujanyam ambhojagṛhe sametaiś cirād dvirephair jagṛhe same taiḥ // Rc_3.88 reje 'ravindair aravindabandhoḥ saṃdarśane darśitaharṣavegaiḥ / vidhor viṣehe virahaḥ kathaṃcin nidrāvalambāt kumudākareṇa // Rc_3.89 ūhe jalair āhitakoparāgaḥ kṣobhād alnīnāṃ nalinīparāgaḥ / vyasarjayad dyāṃ vivṛtāparāgaḥ śaśī cirād adhyuṣitāparāgaḥ // Rc_3.90 yathā viluptoḍukadambakāyāṃ bālārkapādair divi dīpyate sma / tathaiva suptākhilakairavāyāṃ raktāravindair abhitaḥ sarasyām // Rc_3.91 mukhena bhāti sma sahasrapatraṃ mitrodayālokavikasvareṇa / mañjusvanānām alimārgaṇānāṃ svayaṃgrahāyaiav vimudrakośam // Rc_3.92 ślathena kecid viviśur mukhena talena kecid dalasaṃhatīnām / madhūtsukānāṃ madhupavrajānām abjeṣu na dvāraviniścayo 'bhūt // Rc_3.93 luloṭha dhūlīṣu papau madhūni pakṣmāṇi līḍhāni punar lileha / āgantave stokam api dvirephaḥ sthito dadau nāntaram abjamadhye // Rc_3.94 bheje vinidrāṃ nalinīṃ na kūlān na śīlayāmāsa navārkabhāsam / priyāṃ pratīyāya tathaiva mūḍhāṃ khagaḥ svabodhāgamasābhyasūyaḥ // Rc_3.95 bahūn asau patrarathas tapasvī cakāra cāṭūn upakaṇṭhalīnaḥ / dṛśaṃ pramīlāpagamāt kaṣāyām unmīlayāmāsa cireṇa cakrī // Rc_3.96 pāraṃ tuṣārakṣaṇasāndhakāram api smarārtitvaritaḥ pavitrī / śrutapriyāhnvānaravaḥ pratasthe sīmantayann abjavanaṃ vinidram // Rc_3.97 jagāma bhañjankamalāni kokaḥ kokīpariṣvaṅgamanorathotkaḥ / sāpy utsukā tatkṣaṇam ājagāma vilokayantī vanam utpalānām // Rc_3.98 kurvāṇayoḥ sarasi padmavanāvanaddhe bhinnādhvanor vitatham eva gatāgatāni / saṃvādidikpatitayoḥ patatoḥ kathaṃcid dvandvaṃ cirād ghaṭitam ardhapathe babhūva // Rc_3.99 vyasmaryatām ṛtamarīcikarābhitāpaḥ prātaḥ patatrimithunais tapanaṃ vilokya / jātyaiva śītalam athoṣṇam alaṃ na kiṃcic citrā gatir jagati jantudaśāvaśena // Rc_3.100 kartavyanirṇayavirūḍhamanaḥprasādaśaṃsismitena mukhacandramasā virājan / rāmaḥ prabhātapavanāhitavīcikampāṃ pampām iyāya sarasīṃ saha lakṣmaṇena // Rc_3.101 pārśvasthāvarajasasambhramopanītapratyagrasphuṭitavilohitāravindaḥ / susnātaḥ kṛtavidhir añjasopatasthe kākutsthaḥ kanakarasāvadātam arkam // Rc_3.102 tau dīrghaṃ vidhivad upāsya pūrvasandhyāṃ pūṣṇīṣatprakaṭitaraśmibarbarīke / āsātāṃ rahitamahīruhopakaṇṭhaūdvellastimitajaṭāvanau vanānte // Rc_3.103 ity abhinandakavikṛtau rāmacarite mahākāvye mantraviniścayapūrvakaprātaḥssandhyāvarṇano nāma tṛtīyaḥ sargaḥ samāptaḥ //