Ṛgvedasaṃhitā, Padapāṭha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_RgvedasaMhitApadapATha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ṛgvedasaṃhitā, Padapāṭha = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rvpp_01u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rgveda-Samhita: Padapatha text Mandala 1 Input by members of the Sansknet project REFERENCES: RV_n:n/n = RV_aṣṭaka:adhyāya/varga RV_n,n.n = RV_maṇḍala,sūkta.verse ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mandala 1 -rv_1:1/1- (rv_1,1) agnim | īḷe | puraḥ-hitam | yajñasya | devam | ṛtvijam | hotāram | ratna-dhātamam // rv_1,1.1 // agniḥ | pūrvebhiḥ | ṛṣi-bhiḥ | īḍyaḥ | nūtanaiḥ | uta | saḥ | devān | ā | iha | vakṣati // rv_1,1.2 // agninā | rayim | aśnavat | poṣam | eva | dive--dive | yaśasam | vīravat-tamam // rv_1,1.3 // agne | yam | yajñam | adhvaram | viśvataḥ | pari-bhūḥ | asi | saḥ | it | deveṣu | gacchati // rv_1,1.4 // agniḥ | hotā | kavi-kratuḥ | satyaḥ | citraśravaḥ-tamaḥ | devaḥ | devebhiḥ | ā | gamat // rv_1,1.5 // //1//. -rv_1:1/2- yat | aṅga | dāśuṣe | tvam | agne | bhadram | kariṣyasi | tava | it | tat | satyam | aṅgiraḥ // rv_1,1.6 // upa | tvā | agne | dive--dive | doṣāvastaḥ | dhiyā | vayam | namaḥ | bharantaḥ | ā | imasi // rv_1,1.7 // rājantam | adhvarāṇām | gopām | ṛtasya | dīdivim | vardhamānam | sve | dame // rv_1,1.8 // saḥ | naḥ | pitāiva | sūnave | agne | su-upāyanaḥ | bhava | sacasva | naḥ | svastaye // rv_1,1.9 // //2//. -rv_1:1/3- (rv_1,2) vāyo iti | ā | yāhi | darśata | ime | somāḥ | araṃ-kṛtāḥ | teṣām | pāhi | śrudhi | havam // rv_1,2.1 // vāyo iti | ukthebhiḥ | jarante | tvām | accha | jaritāraḥ | suta-somāḥ | ahaḥ-vidaḥ // rv_1,2.2 // vāyo iti | tava | pra-pṛñcatī | dhenā | jigāti | dāśuṣe | urūcī | soma-pītaye // rv_1,2.3 // indravāyūiti | ime | sutāḥ | upa | prayaḥ-bhiḥ | ā | gatam | indavaḥ | vām | uśanti | hi // rv_1,2.4 // vāyo iti | indraḥ | ca | cetathaḥ | sutānām | vājinīvasūitivājinī-vasū | tau | ā | yātam | upa | dravat // rv_1,2.5 // //3//. -rv_1:1/4- vāyo iti | indraḥ | ca | sunvataḥ | ā | yātam | upa | niḥ-kṛtam | makṣu | itthā | dhiyā | narā // rv_1,2.6 // mitram | huve | pūta-dakṣam | varuṇam | ca | riśādasam | dhiyam | ghṛtācīm | sādhantā // rv_1,2.7 // ṛtena | mitrāvaruṇau | ṛtāvṛdhau | ṛta-spṛśā | kratum | bṛhantam | āśātheiti // rv_1,2.8 // kavī iti | naḥ | mitrāvaruṇā | tuvi-jātau | uru-kṣayā | dakṣam | dadhāteiti | apasam // rv_1,2.9 // //4//. -rv_1:1/5- (rv_1,3) aśvinā | yajvarīḥ | iṣaḥ | dravatpāṇī itidravat-pāṇī | śubhaḥ | patī iti | puru-bhujā | canasyatam // rv_1,3.1 // aśvinā | puru-daṃsasā | narā | śavīrayā | dhiyā | dhiṣṇyā | vanatam | giraḥ // rv_1,3.2 // dasrā | yuvākavaḥ | sutāḥ | nāsatyā | vṛkta-barhiṣaḥ | ā | yātam | rudravartanī itirudra-vartanī // rv_1,3.3 // indra | ā | yāhi | citrabhāno iticitra-bhāno | sutāḥ | ime | tvāyavaḥ | aṇvībhiḥ | tanā | pūtāsaḥ // rv_1,3.4 // indra | ā | yāhi | dhiyā | iṣitaḥ | vipra-jūtaḥ | suta-vataḥ | upa | brahmāṇi | vāghataḥ // rv_1,3.5 // indra | ā | yāhi | tūtujānaḥ | upa | brahmāṇi | hari-vaḥ | sute | dadhiṣva | naḥ | canaḥ // rv_1,3.6 // //5//. -rv_1:1/6- omāsaḥ | carṣaṇi-dhṛtaḥ | viśve | devāsaḥ | ā | gata | dāśvāṃsaḥ | dāśuṣaḥ | sutam // rv_1,3.7 // viśve | devāsaḥ | ap-turaḥ | sutam | ā | ganta | tūrṇayaḥ | usrāḥ-iva | svasarāṇi // rv_1,3.8 // viśve | devāsaḥ | asridhaḥ | ehi-māyāsaḥ | adruhaḥ | medham | juṣanta | vahnayaḥ // rv_1,3.9 // pāvakā | naḥ | sarasvatī | vājebhiḥ | vājinī-vatī | yajñam | vaṣṭu | dhiyāvasuḥ // rv_1,3.10 // codayitrī | sūnṛtānām | cetantī | su-matīnām | yajñam | dadhe | sarasvatī // rv_1,3.11 // mahaḥ | arṇaḥ | sarasvatī | pra | cetayati | ketunā | dhiyaḥ | viśvāḥ | vi | rājati // rv_1,3.12 // //6//. -rv_1:1/7- (rv_1,4) surūpa-kṛtnum | ūtaye | sudughām-iva | go--duhe | juhūmasi | dyavi-dyavi // rv_1,4.1 // upa | naḥ | savanā | ā | gahi | somasya | soma-pāḥ | piba | go--dāḥ | it | revataḥ | madaḥ // rv_1,4.2 // atha | te | antamānām | vidyāma | su-matīnām | mā | naḥ | ati | khyaḥ | ā | gahi // rv_1,4.3 // parā | ihi | vigram | astṛtam | indram | pṛccha | vipaḥ-citam | yaḥ | te | sakhi-bhyaḥ | ā | varam // rv_1,4.4 // uta | bruvantu | naḥ | nidaḥ | niḥ | anyataḥ | cit | ārata | dadhānāḥ | indre | it | duvaḥ // rv_1,4.5 // //7//. -rv_1:1/8- uta | naḥ | subhagān | ariḥ | voceyuḥ | dasma | kṛṣṭayaḥ | syāma | it | indrasya | śarmaṇi // rv_1,4.6 // ā | īm | āśum | āśave | bhara | yajña-śriyam | nṛ-mādanam | patayat | mandayat-sakham // rv_1,4.7 // asya | pītvā | śatakrato itiśata-krato | ghanaḥ | vṛtrāṇām | abhavaḥ | pra | āvaḥ | vājeṣu | vājinam // rv_1,4.8 // tam | tvā | vājeṣu | vājinam | vājayāmaḥ | śatakrato itiśata-krato | dhanānām | indra | sātaye // rv_1,4.9 // yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā | tasmai | indrāya | gāyata // rv_1,4.10 // //8//. -rv_1:1/9- (rv_1,5) ā | tu | ā | ita | ni | sīdata | indram | abhi | pra | gāyata | sakhāyaḥ | stoma-vāhasaḥ // rv_1,5.1 // puru-tamam | purūṇām | īśānam | vāryāṇam | indram | some | sacā | sute // rv_1,5.2 // saḥ | gha | naḥ | yoge | ā | bhuvat | saḥ | rāye | saḥ | puram-dhyām | gamat | vājebhiḥ | ā | saḥ | naḥ // rv_1,5.3 // yasya | sam-sthe | na | vṛṇvate | harī iti | samat-su | śatravaḥ | tasmai | indrāya | gāyata // rv_1,5.4 // suta-pāvne | sutāḥ | ime | śucayaḥ | yanti | vītaye | somāsaḥ | dadhi-āśiraḥ // rv_1,5.5 // //9//. -rv_1:1/10- tvam | sutasya | pītaye | sadyaḥ | vṛddhaḥ | ajāyathāḥ | indra | jyaiṣṭhyāya | sukrato itisu-krato // rv_1,5.6 // ā | tvā | viśantu | āśavaḥ | somāsaḥ | indra | girvaṇaḥ | śam | te | santu | pra-cetase // rv_1,5.7 // tvām | stomāḥ | avīvṛdhan | tvām | ukthā | śatakrato itiśata-krato | tvām | vardhantu | naḥ | giraḥ // rv_1,5.8 // akṣita-ūtiḥ | sanet | imam | vājam | indraḥ | sahasriṇam | yasmin | viśvāni | paiṃsyā // rv_1,5.9 // mā | naḥ | martāḥ | abhi | druhan | tanūnām | indra | girvaṇaḥ | īśānaḥ | yavaya | vadham // rv_1,5.10 // //10//. -rv_1:1/11- (rv_1,6) yuñjanti | bradhnam | aruṣam | carantam | pari | tasthuṣaḥ | rocante | rocanā | divi // rv_1,6.1 // yuñjanti | asya | kāmyā | harī iti | vipakṣasā | rathe | śoṇā | dhṛṣṇū iti | nṛ-vāhasā // rv_1,6.2 // ketum | kṛṇvan | aketave | peśaḥ | maryāḥ | apeśase | sam | uṣat-bhiḥ | ajāyathāḥ // rv_1,6.3 // āt | aha | svadhām | anu | punaḥ | garbha-tvam āīrire | dadhānāḥ | nāma | yajñiyam // rv_1,6.4 // vīḷu | cit | ārujatnu-bhiḥ | guhā | cit | indra | vahni-bhiḥ | avindaḥ | usriyāḥ | anu // rv_1,6.5 // //11//. -rv_1:1/12- deva-yantaḥ | yathā | matim | accha | vidat-vasum | giraḥ | mahām | anūṣata | śrutam // rv_1,6.6 // indreṇa | sam | hi | dṛkṣase | sam-jagmānaḥ | abibhyuṣā | mandū iti | samāna-varcasā // rv_1,6.7 // anavadyaiḥ | abhidyu-bhiḥ | makhaḥ | sahasvat | arcati | gaṇaiḥ | indrasya | kāmyaiḥ // rv_1,6.8 // ataḥ | parijman | ā | gahi | divaḥ | vā | rocanāt | adhi | sam | asmin | ṛñjate | giraḥ // rv_1,6.9 // itaḥ | vā | sātim | īmahe | diva | vā | pārthivāt | adhi | indram | mahaḥ | vā | rajasaḥ // rv_1,6.10 // //12//. -rv_1:1/13- (rv_1,7) indram | it | gāthinaḥ | bṛhat | indram | arkebhiḥ | arkiṇaḥ | indram | vāṇīḥ | anūṣata // rv_1,7.1 // indraḥ | it | haryoḥ | sacā | sam-miślaḥ | ā | vacaḥ-yujā | indraḥ | vajrī | hiraṇyayaḥ // rv_1,7.2 // indraḥ | dīrghāya | cakṣase | ā | sūryam | rohayat | divi | vi | gobhiḥ | adrim | airayat // rv_1,7.3 // indraḥ | vājeṣu | naḥ | ava | sahasra-pradhaneṣu | ca | ugraḥ | ugrābhiḥ | ūti-bhiḥ // rv_1,7.4 // indram | vayam | mahādhane | indram | arbhe | havāmahe | yujam | vṛtreṣu | vajriṇam // rv_1,7.5 // //13//. -rv_1:1/14- saḥ | naḥ | vṛṣan amum | carum | satrādāvan | apa | vṛdhi | asmabhyam | aprati-skutaḥ // rv_1,7.6 // tuñje--tuñje | ye | ut-tare | stomāḥ | indrasya | vajriṇaḥ | na | vindhe | asya | su-stutim // rv_1,7.7 // vṛṣā | yūthāiva | vaṃsagaḥ | kṛṣṭīḥ iyarti | ojasā | īśānaḥ | aprati-skutaḥ // rv_1,7.8 // yaḥ | ekaḥ | carṣaṇīnām | vasūnām | irajyati | indraḥ | pañca | kṣitīnām // rv_1,7.9 // indram | vaḥ | viśvataḥ | pari | havāmahe | janebhyaḥ | asmākam | astu | kevalaḥ // rv_1,7.10 // //14//. -rv_1:1/15- (rv_1,8) ā | indra | sānasim | rayim | sa-jitvānam | sadāsaham | varṣiṣṭham | ūtaye | bhara // rv_1,8.1 // ni | yena | muṣṭi-hatyayā | ni | vṛtrā | ruṇadhāmahai | tvāūtāsaḥ | ni | arvatā // rv_1,8.2 // indra | tvāūtāsaḥ | ā | vayam | vajram | ghanā | dadīmahi | jayema | sam | yudhi | spṛdhaḥ // rv_1,8.3 // vayam | śūrebhiḥ | astṛ-bhiḥ | indra | tvayā | yujā | vayam | sāsahyāmapṛtanyataḥ // rv_1,8.4 // mahān | indraḥ | paraḥ | ca | nu | mahi-tvam | astu | vajriṇe | dyauḥ | na | prathinā | śavaḥ // rv_1,8.5 // //15//. -rv_1:1/16- sam-ohe | vā | ye | āśata | naraḥ | tokasya | sanitau | viprāsaḥ | vā | dhiyāyavaḥ // rv_1,8.6 // yaḥ | kukṣiḥ | soma-pātamaḥ | samudraḥ-iva | pinvate | urvīḥ | āpaḥ | na | kākudaḥ // rv_1,8.7 // eva | hi | asya | sūnṛtā | vi-rapśī | go--matī | mahī | pakvā | śākhā | na | dāśuṣe // rv_1,8.8 // eva | hi | te | vi-bhūtayaḥ | ūtayaḥ | indra | māvate | sadyaḥ | cit | santi | dāśuṣe // rv_1,8.9 // eva | hi | asya | kāmyā | stomaḥ | uktham | ca | śaṃsyā | indrāya | soma-pītaye // rv_1,8.10 // //16//. -rv_1:1/17- (rv_1,9) indra | ā | ihi | matsi | andhasaḥ | viśvebhiḥ | somaparva-bhiḥ | mahān | abhiṣṭiḥ | ojasā // rv_1,9.1 // ā | īm | enam | sṛjata | sute | mandim | indrāya | mandine | cakrim | viśvāni | cakraye // rv_1,9.2 // matsva | su-śipra | mandi-bhiḥ | stomebhiḥ | viśva-carṣaṇe | sacā | eṣu | savaneṣu | ā // rv_1,9.3 // asṛgram | indra | te | giraḥ | prati | tvām | ud | ahāsata | ajoṣāḥ | vṛṣabham | patim // rv_1,9.4 // sam | codaya | citram | arvāk | rādhaḥ | indra | vareṇyam | asat | it | te | vi-bhu | pra-bhu // rv_1,9.5 // //17//. -rv_1:1/18- asmān | su | tatra | codaya | indra | rāye | rabhasvataḥ | tuvi-dyumna | yaśasvataḥ // rv_1,9.6 // sam | go--mat | indra | vāja-vat | asme iti | pṛthu | śravaḥ | bṛhat | viśva-āyuḥ | dhehi | akṣitam // rv_1,9.7 // asme iti | dhehi | śravaḥ | bṛhat | dyumnam | sahasra-sātamam | indra | tāḥ | rathiniḥ | iṣaḥ // rv_1,9.8 // vasoḥ | indram | vasu-patim | gīḥ-bhiḥ | gṛṇantaḥ | ṛgmiyam | homa | gantāram | ūtaye // rv_1,9.9 // sute--sute | ni-okase | bṛhat | bṛhate | ā | it | ariḥ | indrāya | śūṣam | arcati // rv_1,9.10 // //18//. -rv_1:1/19- (rv_1,10) gāyanti | tvā | gāyatriṇaḥ | arcanti | arkam | arkiṇaḥ | brahmāṇaḥ | tvā | śatakrato itiśata-krato | ut | vaṃśam-iva | yemire // rv_1,10.1 // yat | sānoḥ | sānum | ā | aruhat | bhūri | aspaṣṭa | kartvam | tat | indraḥ | artham | cetati | yūthena | vṛṣṇiḥ | ejati // rv_1,10.2 // yukṣva | hi | keśinā | harī iti | vṛṣaṇā | kakṣya-prā | atha | naḥ | indra | soma-pāḥ | girām | upa-śrutim | cara // rv_1,10.3 // ā | ihi | stomān | abhi | svara | abhi | gṛṇīhi | ā | ruva | brahma | ca | naḥ | vaso iti | sacā | indra | yajñam | ca | vardhaya // rv_1,10.4 // uktham | indrāya | śaṃsyam | vardhanam | puruniḥ-sidhe | śakraḥ | yathā | suteṣu | naḥ | raraṇat | sakhyeṣu | ca // rv_1,10.5 // tam | it | sakhi-tve | īmahe | tam | rāye | tam | su-vīrye | saḥ | śakraḥ | uta | naḥ | śakat | indraḥ | vasu | dayamānaḥ // rv_1,10.6 // //19//. -rv_1:1/20- su-vivṛtam | suniḥ-ajam | indra | tvādātam | it | yaśaḥ | gavām | apa | vrajam | vṛdhi | kṛṇuṣva | rādhaḥ | adri-vaḥ // rv_1,10.7 // nahi | tvā | rodasī iti | ubhe iti | ṛghāyamāṇam | invataḥ | jeṣaḥ | svaḥ-vatīḥ | apaḥ | sam | gāḥ | asmabhyam | dhūnuhi // rv_1,10.8 // āśrut-karṇa | śrudhi | havam | nū | cit | dadhiṣva | me | giraḥ | indra | stomam | imam | mama | kṛṣva | yujaḥ | cit | antaram // rv_1,10.9 // vidma | hi | tvā | vṛṣan-tamam | vājeṣu | havana-śrutam | vṛṣan-tamasya | hūmahe | ūtim | sahasra-sātamām // rv_1,10.10 // ā | tu | naḥ | indra | kauśika | mandasānaḥ | sutam | piba | navyam | āyuḥ | pra | su | tira | kṛdhi | sahasra-sām | ṛṣim // rv_1,10.11 // pari | tvā | girvaṇaḥ | giraḥ | imāḥ | bhavantu | viśvataḥ | vṛddha-āyum | anu | vṛddhayaḥ | juṣṭāḥ | bhavantu | juṣṭayaḥ // rv_1,10.12 // //20//. -rv_1:1/21- (rv_1,11) indram | viśvāḥ | avīvṛdhan | samudra-vyacasam | giraḥ | rathi-tamam | rathīnām | vājānām | sat-patim | patim // rv_1,11.1 // sakhye | te | indra | vājinaḥ | mā | bhema | śavasaḥ | pate | tvām | abhi | pra | nonumaḥ | jetāram | aparājitam // rv_1,11.2 // pūrvīḥ | indrasya | rātayaḥ | na | vi | dasyanti | ūtayaḥ | yadi | vājasya | go--mataḥ | stotṛ-bhyaḥ | maṃhate | magham // rv_1,11.3 // purām | bhinduḥ | yuvā | kaviḥ | amita-ojāḥ | ajāyata | indraḥ | viśvasya | kamarṇaḥ | dhartā | vajrī | puru-stutaḥ // rv_1,11.4 // tvam | valasya | go--mataḥ | apa | avaḥ | adri-vaḥ | bilam | tvām | devāḥ | abibhyuṣaḥ | tujyamānāsaḥ | āviṣuḥ // rv_1,11.5 // tava | aham | śūra | rāti-bhiḥ | prati | āyam | sindhum | āvadan | upa | atiṣṭhanta | girvaṇaḥ | viduḥ | te | tasya | kāravaḥ // rv_1,11.6 // māyābhiḥ | indra | māyinam | tvam | śuṣṇam | ava | atiraḥ | viduḥ | te | tasya | medhirāḥ | teṣām | śravāṃsi | ut | tira // rv_1,11.7 // indram | īśānam | ojasā | abhi | stomāḥ | anūṣata | sahasram | yasya | rātayaḥ | uta | vā | santi | bhūyasīḥ // rv_1,11.8 // //21//. -rv_1:1/22- (rv_1,12) agnim | dūtam | vṛṇīmahe | hotāram | viśva-vedasam | asya | yajñasya | su-kratum // rv_1,12.1 // agnim-agnim | havīma-bhiḥ | sadā | havanta | viśpatim | havya-vāham | puru-priyam // rv_1,12.2 // agne | devān | iha | ā | vaha | jajñānaḥ | vṛkta-barhiṣe | asi | hotā | naḥ | īḍyaḥ // rv_1,12.3 // tān | uśataḥ | vi | bodhaya | yat | agne | yāsi | dūtyam | devaiḥ | ā | satsi | barhiṣi // rv_1,12.4 // ghṛta-āhavana | dīdi-vaḥ | prati | sma | riṣataḥ | daha | agne | tvam | rakṣasvinaḥ // rv_1,12.5 // agninā | agniḥ | sam | idhyate | kaviḥ | gṛha-patiḥ | yuvā | havya-vāṭ | juhu-āsyaḥ // rv_1,12.6 // //22//. -rv_1:1/23- kavim | agnim | upa | stuhi | satya-dharmāṇam | adhvare | devam | amīva-cātanam // rv_1,12.7 // yaḥ | tvām | agne | haviḥ-patiḥ | dūtam | deva | saparyati | tasya | sma | pra-avitā | bhava // rv_1,12.8 // yaḥ | agnim | deva-vītaye | haviṣmān | āvivāsati | tasmai | pāvaka | mṛḷaya // rv_1,12.9 // saḥ | naḥ | pāvaka | dīdi-vaḥ | agne | devān | iha | ā | vaha | upa | yajñam | haviḥ | ca | naḥ // rv_1,12.10 // saḥ | naḥ | stavānaḥ | ā | bhara | gāyatreṇa | navīyasā | rayim | vīra-vatīm | iṣam // rv_1,12.11 // agne | śukreṇa | śociṣā | viśvābhiḥ | devahūti-bhiḥ | imam | stomam | juṣasva | naḥ // rv_1,12.12 // //23//. -rv_1:1/24- (rv_1,13) su-samiddhaḥ | naḥ | ā | vaha | devān | agne | haviṣmate | hotariti | pāvaka | yakṣi | ca // rv_1,13.1 // madhu-mantam | tanū-napāt | yajñam | deveṣu | naḥ | kave | adya | kṛṇuhi | vītaye // rv_1,13.2 // narāśaṃsam | iha | priyam | asmin | yajñe | upa | hvaye | madhu-jihvam | haviḥ-kṛtam // rv_1,13.3 // agne | sukha-tame | rathe | devān | iḷitaḥ | ā | vaha | asi | hotā | manuḥ-hitaḥ // rv_1,13.4 // stṛṇīta | barhiḥ | ānuṣak | ghṛta-pṛṣṭham | manīṣiṇaḥ | yatra | amṛtasya | cakṣaṇam // rv_1,13.5 // vi | śrayantām | ṛta-vṛdhaḥ | dvāraḥ | devīḥ | asaścataḥ | adya | nūnam | ca | yaṣṭave // rv_1,13.6 // //24//. -rv_1:1/25- naktoṣāsā | su-peśasā | asmin | yajñe | upa | hvaye | idam | naḥ | barhiḥ | āsade // rv_1,13.7 // tā | su-jihvau | upa | hvaye | hotārā | daivyā | kavī iti | yajñam naḥ | yakṣatām | imam // rv_1,13.8 // iḷā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ | barhiḥ | sīdantu | asridhaḥ // rv_1,13.9 // iha | tvaṣṭāram | agriyam | viśva-rūpam | upa | hvaye | asmākam | astu | kevalaḥ // rv_1,13.10 // ava | sṛja | vanaspate | deva | devebhyaḥ | haviḥ | pra | dātuḥ | astu | cetanam // rv_1,13.11 // svāhā | yajñam | kṛṇotana | indrāya | yajvanaḥ | gṛhe | tatra | devān | upa | hvaye // rv_1,13.12 // //25//. -rv_1:1/26- (rv_1,14) ā | ebhiḥ | agne | duvaḥ | giraḥ | viśvebhiḥ | soma-pītaye | devebhiḥ | yāhi | yakṣi | ca // rv_1,14.1 // ā | tvā | kaṇvāḥ | ahūṣata | gṛṇanti | vipra | te | dhiyaḥ | devebhiḥ agne | ā | gahi // rv_1,14.2 // indravāyū iti | bṛhaspatim | mitrā | agnim | pūṣaṇam | bhagam | ādityān | mārutam | gaṇam // rv_1,14.3 // pra | vaḥ | bhriyante | indavaḥ | matsarāḥ | mādayiṣṇavaḥ | drapsāḥ | madhvaḥ | camū-sadaḥ // rv_1,14.4 // īḷate | tvām | avasyavaḥ | kaṇvāsaḥ | vṛkta-barhiṣaḥ | haviṣmantaḥ | aram-kṛtaḥ // rv_1,14.5 // ghṛta-pṛṣṭhāḥ | manaḥ-yujaḥ | ye | tvā | vahanti | vahnayaḥ | ā | devān | soma-pītaye // rv_1,14.6 // //26//. -rv_1:1/27- tān | yajatrān | ṛta-vṛdhaḥ | agne | patnī-vataḥ | kṛdhi | madhvaḥ | su-jihva | pāyaya // rv_1,14.7 // ye | yajatrāḥ | ye | īḍyāḥ | te | te | pibantu | jihvayā | madhoḥ | agne | vaṣaṭ-kṛti // rv_1,14.8 // ākīm | sūryasya | rocanāt | viśvān | devān | uṣaḥ-budhaḥ | vipraḥ | hotā | iha | vakṣati // rv_1,14.9 // viśvebhiḥ | somyam | madhu | agne | indreṇa | vāyunā | piba | mitrasya | dhāma-bhiḥ // rv_1,14.10 // tvam | hotā | manuḥ-hitaḥ | agne | yajñeṣu | sīdasi | saḥ | imam | naḥ | adhvaram | yaja // rv_1,14.11 // yukṣva | hi | aruṣīḥ | rathe | haritaḥ | deva | rohitaḥ | tābhiḥ | devān | iha | ā | vaha // rv_1,14.12 // //27//. -rv_1:1/28- (rv_1,15) indra | somam | piba | ṛtunā | ā | tvā | viśantu | indavaḥ | matsarāsaḥ | tat-okasaḥ // rv_1,15.1 // marutaḥ | pibata | ṛtunā | potrāt | yajñam | pūnītana | yūyam | hi | stha | su-dānavaḥ // rv_1,15.2 // abhi | yajñam | gṛṇīhi | naḥ | grāvaḥ | neṣṭariti | piba | ṛtunā | tvam | hi | ratna-dhā | asi // rv_1,15.3 // agne | devān | iha | ā | vaha | sādaya | yoniṣu | triṣu | pari | bhūṣa | piba | ṛtunā // rv_1,15.4 // brāhmaṇāt | indra | rādhasaḥ | piba | somam | ṛtūn | anu | tava | it | hi | sakhyam | astṛtam // rv_1,15.5 // yuvam | dakṣam | dhṛta-vratā | mitrāvaruṇā | duḥ-dabham | ṛtunā | yajñam | āśātheiti // rv_1,15.6 // //28//. -rv_1:1/29- draviṇaḥ-dāḥ | draviṇasaḥ | grāva-hastāsaḥ | adhvare | yajñeṣu | devam | īḷate // rv_1,15.7 // draviṇaḥ-dāḥ | dadātu | naḥ | vasūni | yāni | śṛṇvire | deveṣu | tā | vanāmahe // rv_1,15.8 // draviṇaḥ-dāḥ | pipīṣati | juhota | pra | ca | tiṣṭhata | neṣṭrāt | ṛtu-bhiḥ | iṣyata // rv_1,15.9 // yat | tvā | turīyam | ṛtu-bhiḥ | draviṇaḥ-daḥ | yajāmahe | adha | sma | naḥ | dadiḥ | bhava // rv_1,15.10 // aśvinā | pibatam | madhu | dīdyagnī itidīdi-agnī | śuci-vratā | ṛtunā | yajña-vāhasā // rv_1,15.11 // gārhapatyena | santya | ṛtunā | yajña-nīḥ | asi | devān | devayate | yaja // rv_1,15.12 // //29//. -rv_1:1/30- (rv_1,16) ā | tvā | vahantu | harayaḥ | vṛṣaṇam | soma-pītaye | indra | tvā | sūra-cakṣasaḥ // rv_1,16.1 // imāḥ | dhānāḥ | ghṛta-snuvaḥ | harī iti | iha | upa | vakṣataḥ | indram | sukha-tame | rathe // rv_1,16.2 // indram | prātaḥ | havāmahe | indram | pra-yati | adhvare | indram | somasya | pītaye // rv_1,16.3 // upa | naḥ | sutam | ā | gahi | hari-bhiḥ | indra | keśi-bhiḥ | sute | hi | tvā | havāmahe // rv_1,16.4 // saḥ | imam | naḥ | stomam | ā | gahi | upa | idam | savanam | sutam | gauraḥ | na | tṛṣitaḥ | piba // rv_1,16.5 // //30//. -rv_1:1/31- ime | somāsaḥ | indavaḥ | sutāsaḥ | adhi | barhiṣi | tān | indra | sahase | piba // rv_1,16.6 // ayam | te | stomaḥ | agriyāḥ | hṛdii-spṛk | astu | śam-tamaḥ | atha | somam | sutam | piba // rv_1,16.7 // viśvam | it | savanam | sutam | indraḥ | madāya | gacchati | vṛtra-hā | soma-pītaye // rv_1,16.8 // saḥ | imam | naḥ | kāmam | ā | pṛṇa | gobhiḥ | aśvaiḥ | śatakrato itiśatakrato | stavāma | tvā | su-ādhyaḥ // rv_1,16.9 // //31//. -rv_1:1/32- (rv_1,17) indrāvaruṇayoḥ | aham | sam-rājoḥ | avaḥ | ā | vṛṇe | tā | naḥ | mṛḷātaḥ | īdṛśe // rv_1,17.1 // gantārāḥ | hi | sthaḥ | avase | havam | viprasya | māvataḥ | dhartārācarṣaṇīnām // rv_1,17.2 // anukāmam | tarpayethām | indrāvaruṇā | rāyaḥ | ā | tā | vām | nediṣṭham | īmahe // rv_1,17.3 // yuvāku | hi | śacīnām | yuvāku | su-matīnām | bhūyāma | vājadāvnām // rv_1,17.4 // indraḥ | sahasra-dāvnām | varuṇaḥ | śaṃsyānām | kratuḥ | bhavati | ukthyaḥ // rv_1,17.5 // //32//. -rv_1:1/33- tayoḥ | it | avasā | vayam | sanema | ni | ca | dhīmahi | syāt | uta | pra-recanam // rv_1,17.6 // indrāvaruṇā | vām | aham | huve | citrāya | rādhase | asmān | su | jigyuṣaḥ | kṛtam // rv_1,17.7 // indrāvaruṇā | nu | nu | vām | siṣāsantīṣu | dhīṣu | ā | asmabhyam | śarma | yacchatam // rv_1,17.8 // pra | vām | aśnotu | su-stutiḥ | indrāvaruṇā | yām | huve | yām | ṛdhātheiti | sadha-stutim // rv_1,17.9 // //33//. -rv_1:1/34- (rv_1,18) somānam | svaraṇam | kṛṇuhi | brahmaṇaḥ | pate | kakṣīvantam | yaḥ | auśijaḥ // rv_1,18.1 // yaḥ | revān | yaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ | saḥ | naḥ | sisaktu | yaḥ | turaḥ // rv_1,18.2 // mā | naḥ | śaṃsaḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya | rakṣa | naḥ | brahmaṇaḥ | pate // rv_1,18.3 // saḥ | gha | vīraḥ | na | riṣyati | yam | indraḥ | brahmaṇaḥ | patiḥ | somaḥ | hinoti | martyam // rv_1,18.4 // tvam | tam | brahmaṇaḥ | pate | somaḥ | indraḥ | ca | martyam | dakṣiṇā | pātu | aṃhasaḥ // rv_1,18.5 // //34//. -rv_1:1/35- sadasaḥ | patim | adbhutam | priyam | indrasya | kāmyam | sanim | medhām | ayāsiṣam // rv_1,18.6 // yasmāt | ṛte | na | sidhyati | yajñaḥ | vipaḥ-citaḥ | cana | saḥ | dhīnām | yogam | invati // rv_1,18.7 // āt | ṛdhnoti | haviḥ-kṛtim | prāñcam | kṛṇoti | adhvaram | hotrā | deveṣu | gacchati // rv_1,18.8 // narāśaṃsam | sudhṛṣṭamam | apaśyam | saprathaḥ-tamam | divaḥ | na | sadma-makhasam // rv_1,18.9 // //35//. -rv_1:1/36- (rv_1,19) prati | tyam | cārum | adhvaram | go--pīthāya | pra | hūyase | marut-bhiḥ | agne | ā | gahi // rv_1,19.1 // nahi | devaḥ | na | martyaḥ | mahaḥ | tava | kratum | paraḥ | marut-bhiḥ | agne | ā | gahi // rv_1,19.2 // ye | mahaḥ | rajasaḥ | viduḥ | viśve | devāsaḥ | adruhaḥ | marut-bhiḥ | agne | ā | gahi // rv_1,19.3 // ye | ugrāḥ | arkam | ānṛcuḥ | anādhṛṣṭāsaḥ | ojasā | marut-bhiḥ | agne | ā | gahi // rv_1,19.4 // ye | śubhrāḥ | ghora-varpasaḥ | su-kṣatrāsaḥ | riśādasaḥ | marut-bhiḥ | agne | ā | gahi // rv_1,19.5 // //36//. -rv_1:1/37- ye | nākasya | adhi | rocane | divi | devāsaḥ | āsate | marut-bhiḥ | agne | ā | gahi // rv_1,19.6 // ye | īṅkhayanti | parvatān | tiraḥ | samudram | arṇavam | marut-bhiḥ | agne | ā | gahi // rv_1,19.7 // ā | ye | tanvanti | raśmi-bhiḥ | tiraḥ | samudram | ojasā | marut-bhiḥ | agne | ā | gahi // rv_1,19.8 // abhi | tvā | pūrva-pītaye | sṛjāmi | somyam | madhu | marut-bhiḥ | agne | ā | gahi // rv_1,19.9 // //37//. -rv_1:2/1- (rv_1,20) ayam | devāya | janmane | stomaḥ | viprebhiḥ | āsayā | akāri | ratna-dhātamaḥ // rv_1,20.1 // ye | indrāya | vacaḥ-yujā | tatakṣuḥ | manasā | harī iti | śamāībhiḥ | yajñam | āśata // rv_1,20.2 // takṣan | nāsatyābhyām | pari-jmānam | su-kham | ratham | takṣan | dhenum | sabaḥ-dughām // rv_1,20.3 // yuvānā | pitarā | punariti | satya-mantrāḥ | ṛjū-yavaḥ | ṛbhavaḥ | viṣṭī | akrata // rv_1,20.4 // sam | vaḥ | madāsaḥ | agmata | indreṇa | ca | marutvatā | ādityebhiḥ | ca | rāja-bhiḥ // rv_1,20.5 // //1//. -rv_1:2/2- uta | tyam | camasam | navam | tvaṣṭuḥ | devasya | niḥ-kṛtam | akarta | caturaḥ | punariti // rv_1,20.6 // te | naḥ | ratnāni | dhattana | triḥ | ā | sāptāni | sunvate | ekam-ekam | suśasti-bhiḥ // rv_1,20.7 // adhārayanta | vahnayaḥ | abhajanta | su-kṛtyayā | bhāgam | deveṣu | yajñiyam // rv_1,20.8 // //2//. -rv_1:2/3- (rv_1,21) iha | indrāgnī iti | upa | hvaye | tayoḥ | it | stomam | uśmasi | tā | somam | soma-pātamā // rv_1,21.1 // tā | yajñeṣu | pra | śaṃsata | indrāgnī iti | śumbhata | naraḥ | tā | gāyatreṣu | gāyata // rv_1,21.2 // tā | mitrasya | pra-śastaye | indrāgnī iti | tā | havāmahe | soma-pā | soma-pītaye // rv_1,21.3 // ugrā | santā | havāmahe | upa | idam | savanam | sutam | indrāgnī iti | ā | iha | gacchatām // rv_1,21.4 // tā | mahāntā | sadaspatī iti | indrāgnī iti | rakṣaḥ | ubjatam | aprajāḥ | santu | atriṇaḥ // rv_1,21.5 // tena | satyena | jāgṛtam | adhi | pra-cetune | pade | indrāgnī iti | śarma | yacchatam // rv_1,21.6 // //3//. -rv_1:2/4- (rv_1,22) prātaḥ-yujā | vi | bodhaya | aśvinau | ā | iha | gacchatām | asya | somasya | pītaye // rv_1,22.1 // yā | su-rathā | rathi-tamā | ubhā | devā | divi-spṛśā | aśvinā | tā | havāmahe // rv_1,22.2 // yā | vām | kaśā | madhu-matī | aśvinā | sūnṛtāvatī | tayā | yajñam | mimikṣatam // rv_1,22.3 // nahi | vām | asti | dūrake | yatra | rathena | gacchathaḥ | aśvinā | sominaḥ | gṛham // rv_1,22.4 // hiraṇya-pāṇim | ūtaye | savitāram | upa | hvaye | saḥ | cettā | devatā | padam // rv_1,22.5 // //4//. -rv_1:2/5- apām | napātam | avase | savitāram | upa | stuhi | tasya | vratāni | uśmasi // rv_1,22.6 // vi-bhaktāram | havāmahe | vasoḥ | citrasya | rādhasaḥ | savitāram | nṛ-cakṣasam // rv_1,22.7 // sakhāyaḥ | ā | ni | sīdata | savitā | stomyaḥ | nu | naḥ | dātā | rādhāṃsi | śumbhati // rv_1,22.8 // agne | patnīḥ | iha | ā | vaha | devānām | uśatīḥ | upa | tvaṣṭāram | soma-pītaye // rv_1,22.9 // ā | gnāḥ | agne | iha | avase | hotrām | yaviṣṭha | bhāratīm | varūtrīm | dhiṣaṇām | vaha // rv_1,22.10 // //5//. -rv_1:2/6- abhi | naḥ | devīḥ | avasā | mahaḥ | śarmaṇā | nṛ-patnīḥ | acchinna-patrāḥ | sacantām // rv_1,22.11 // iha | indrāṇīm | upa | hvaye | varuṇānīm | svastaye | agnāyīm | soma-pītaye // rv_1,22.12 // mahī | dyauḥ | pṛthivī | ca | naḥ | imam | yajñam | mimikṣatām | pipṛtām | naḥ | bharīma-bhiḥ // rv_1,22.13 // tayoḥ | it | ghṛta-vat | payaḥ | viprāḥ | rihanti | dhīti-bhiḥ | gandharvasya | dhruve | pade // rv_1,22.14 // syonā | pṛthivi | bhava | anṛkṣarā | ni-veśanī | yaccha | naḥ | śarma | sa-prathaḥ // rv_1,22.15 // //6//. -rv_1:2/7- ataḥ | devāḥ | avantu | naḥ | yataḥ | viṣṇuḥ | vi-cakrame | pṛthivyāḥ | sapta | dhāma-bhiḥ // rv_1,22.16 // idam | viṣṇuḥ | vi | cakrame | tredhā | ni | dadhe | padam | sam-ūḷham | asya | pāṃsure // rv_1,22.17 // trīṇi | padā | vi | cakrame | viṣṇuḥ | gopāḥ | adābhyaḥ | ataḥ | dharmāṇi | dhārayan // rv_1,22.18 // viṣṇoḥ | karmāṇi | paśyata | yataḥ | vratāni | paspaśe | indrasya | yujyaḥ | sakhā // rv_1,22.19 // tat | viṣṇoḥ | paramam | padam | sadā | paśyanti | sūrayaḥ | divi-iva | cakṣuḥ | ātatam // rv_1,22.20 // tat | viprāsaḥ | vipanyavaḥ | jāgṛ-vāṃsaḥ | sam | indhate | viṣṇoḥ | yat | paramam | padam // rv_1,22.21 // //7//. -rv_1:2/8- (rv_1,23) tīvrāḥ | somāsaḥ | ā | gahi | āśīḥ-vantaḥ | sutāḥ | ime | vāyo iti | tān | pra-sthitān | piba // rv_1,23.1 // ubhā | devā | divi-spṛśā | indravāyū iti | havāmahe | asya | somasya | pītaye // rv_1,23.2 // indravāyū iti | manaḥ-juvā | viprāḥ | havante | ūtaye | sahasra-akṣā | dhiyaḥ | patī iti // rv_1,23.3 // mitram | vayam | havāmahe | varuṇam | soma-pītaye | jajñānā | pūta-dakṣasā // rv_1,23.4 // ṛtena | yau | ṛta-vṛdhau | ṛtasya | jyotiṣaḥ | patī iti | tā | mitrāvaruṇā | huve // rv_1,23.5 // //8//. -rv_1:2/9- varuṇaḥ | pra-avitā | bhuvat | mitraḥ | viśvābhiḥ | ūti-bhiḥ | karatām | naḥ | su-rādhasaḥ // rv_1,23.6 // marutvantam | havāmahe | indram | ā | soma-pītaye | sa-jūḥ | gaṇena | tṛmpatu // rv_1,23.7 // indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ | viśve | mama | śruta | havam // rv_1,23.8 // hata | vṛtram | su-dānava | indreṇa | sahasā | yujā | mā | naḥ | duḥ-śaṃsaḥ | īśata // rv_1,23.9 // vviśvān | devān | havāmahe | marutaḥ | soma-pītaye | ugrāḥ | hi | pṛśni-mātaraḥ // rv_1,23.10 // //9//. -rv_1:2/10- jayatām-iva | tanyatuḥ | marutām | eti | dhṛṣṇu-yā | yat | śubham | yāthana | naraḥ // rv_1,23.11 // haskārāt | vi-dyutaḥ | pari | ataḥ | jātāḥ | avantu | naḥ | marutaḥ | mṛḷayantu | naḥ // rv_1,23.12 // ā | pūṣan | citra-barhiṣam | āghṛṇe | dharuṇam | divaḥ | ā | aja | naṣṭam | yathā | paśum // rv_1,23.13 // pūṣā | rājānam | āghṛṇiḥ | apa-gūḷham | guhā | hitam | avindat | citra-barhiṣam // rv_1,23.14 // uto iti | saḥ | mahyam | indu-bhiḥ | ṣaṭ | yuktān | anu-sesidhat | gobhiḥ | yavam | na | carkṛṣat // rv_1,23.15 // //10//. -rv_1:2/11- ambayaḥ | yanti | adhva-bhiḥ | jāmayaḥ | adhvari-yatām | pṛñcatīḥ | madhunā | payaḥ // rv_1,23.16 // amūḥ | yāḥ | upa | sūrye | yābhiḥ | vā | sūryaḥ | saha | tāḥ | naḥ | hinvantu | adhvaram // rv_1,23.17 // apaḥ | devīḥ | upa | hvaye | yatra | gāvaḥ | pibanti | naḥ | sindhu-bhyaḥ | kartvam | haviḥ // rv_1,23.18 // ap-su | antaḥ | amṛtam | ap-su | bheṣajam | apām | uta | pra-śastaye | devāḥ | bhavata | vājinaḥ // rv_1,23.19 // ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā | agnim | ca | viśva-śambhuvam | āpaḥ | ca | viśva-bheṣajīḥ // rv_1,23.20 // //11//. -rv_1:2/12- āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama | jyok | ca | sūryam | dṛśe // rv_1,23.21 // idam | āpaḥ | pra | vahata | yat | kim | ca | duritam | mayi | yat | vā | aham | abhi-dudroha | yat | vā | śepe | uta | anṛtam // rv_1,23.22 // āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi | payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā // rv_1,23.23 // sam | mā | agne | varcasā | sṛja | sam | pra-jayā | sam | āyuṣā | vidyuḥ | me | asya | devāḥ | indraḥ | vidyāt | saha | ṛṣi-bhiḥ // rv_1,23.24 // //12//. -rv_1:2/13- (rv_1,24) kasya | nūnam | katamasya | amṛtānām | manāmahe | cāru | devasya | nāma | kaḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca // rv_1,24.1 // agneḥ | vayam | prathamasya | amṛtānām | manāmahe | cāru | devasya | nāma | saḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca // rv_1,24.2 // abhi | tvā | deva | savitaḥ | īśānam | vāryāṇām | sadā | avan | bhāgam | īmahe // rv_1,24.3 // yaḥ | cit | hi | te | itthā | bhagaḥ | śaśamānaḥ | purā | nidaḥ | adveṣaḥ | hastayoḥ | dadhe // rv_1,24.4 // bhaga-bhaktasya | te | vayam | ut | aśema | tava | avasā | mūrdhānam | rāyaḥ | ārabhe // rv_1,24.5 // //13//. -rv_1:2/14- nahi | te | kṣatram | na | sahaḥ | na | manyum | vayaḥ | cana | amī iti | patayantaḥ | āpuḥ | na | imāḥ | āpaḥ | ani-miṣam | carantīḥ | na | ye | vātasya | pra-minanti | abhvam // rv_1,24.6 // abudhne | rājā | varuṇaḥ | vanasya | ūrdhvam | stūpam | dṛte | pūta-dakṣaḥ | nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām | asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuritisyuḥ // rv_1,24.7 // urum | hi | rājā | varuṇaḥ | cakāra | sūryāya | panthām | anu-etavai | oṃ iti | apade | pādā | prati-dhātave | akaḥ | uta | apa-vaktā | hṛdaya-vidhaḥ | cit // rv_1,24.8 // śatam | te | rājan | bhiṣajaḥ | sahasram | urvī | gabhīrā | su-matiḥ | te | astu | bādhasva | dūre | niḥ-ṛtim | parācaiḥ | kṛtam | cit | enaḥ | pra | mumugdhi | asmat // rv_1,24.9 // amī iti | ye | ṛkṣāḥ | ni-hitāsaḥ | uccā | naktam | dṛdaśre | kuha | cit | divā | īyuḥ | adabdhāni | varuṇasya | vratāni | vi-cākaśat | candramāḥ | naktam | eti // rv_1,24.10 // //14//. -rv_1:2/15- tat | tvā | yāmi | brahmaṇā | vandamānaḥ | tat | ā | śāste | yajamānaḥ | haviḥ-bhiḥ | aheḷamānaḥ | varuṇa | iha | bodhi | uru-śaṃsa | mā | naḥ | āyuḥ | pra | moṣīḥ // rv_1,24.11 // tat | it | naktam | tat | divā | mahyam | āhuḥ | tat | ayam | ketaḥ | hṛdaḥ | ā | vi | caṣṭe | śunaḥśepaḥ | yam | ahvat | gṛbhītaḥ | saḥ | asmān | rājā | varuṇaḥ | mumoktu // rv_1,24.12 // śunaḥśepaḥ | hi | ahvat | gṛbhītaḥ | triṣu | ādityam | dru-padeṣu | baddhaḥ | ava | enam | rājā | varuṇaḥ | sasṛjyāt | vidvān | adabdhaḥ | vi | mumoktu | pāsān // rv_1,24.13 // ava | te | heḷaḥ | varuṇa | namaḥ-bhiḥ | ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ | kṣayan | asmabhyam | asura | pracetaitipra-cetaḥ | rājan | enāṃsi | śiśrathaḥ | kṛtāni // rv_1,24.14 // ut | ut-tamam | varuṇa | pāśam | asmat | ava | adhamam | vi | madhyayamam | śrathaya | atha | vayam | āditya | vrate | tava | anāgasaḥ | aditaye | syāma // rv_1,24.15 // //15//. -rv_1:2/16- (rv_1,25) yat | cit | hi | te | viśaḥ | yathā | pra | deva | varuṇa | vratam | minīmasi | dyavi-dyavi // rv_1,25.1 // mā | naḥ | vadhāya | hatnave | jihīḷānasya | rīradhaḥ | mā | hṛṇānasyamanyave // rv_1,25.2 // vi | mṛḷīkāya | te | manaḥ | rathīḥ | aśvam | na | sam-ditam | gīrbhiḥ | varuṇa | sīmahi // rv_1,25.3 // parā | hi | me | vi-manyavaḥ | patanti | vasyaḥ-iṣṭaye | vayaḥ | na | vasatīḥ | upa // rv_1,25.4 // kadā | kṣatra-śriyam | naram | ā | varuṇam | karāmahe | mṛḷīkāya | uru-cakṣasam // rv_1,25.5 // //16//. -rv_1:2/17- tat | it | samānam | āśāteiti | venantā | na | pra | yucchataḥ | dhṛta-vratāya | dāśuṣe // rv_1,25.6 // veda | yaḥ | vīnām | padam | antarikṣeṇa | patatām | veda | nāvaḥ | samudriyaḥ // rv_1,25.7 // veda | māsaḥ | dhṛta-vrataḥ | dvādaśa | prajāvataḥ | veda | yaḥ | upa-jāyate // rv_1,25.8 // veda | vātasya | vartanim | uroḥ | ṛṣvasya | bṛhataḥ | veda | ye | adhi-āsate // rv_1,25.9 // ni | sasāda | dhṛta-vrataḥ | varuṇaḥ | pastyāsu | ā | sām-rājyāya | su-kratuḥ // rv_1,25.10 // //17//. -rv_1:2/18- ataḥ | viśvāni | adbhutā | cikitvān | abhi | paśyati | kṛtāni | yā | ca | kartvā // rv_1,25.11 // saḥ | naḥ | viśvāhā | su-kratuḥ | ādityaḥ | su-pathā | karat | pra | naḥ | āyūṃṣi | tāriṣat // rv_1,25.12 // bibhrat | drāpim | hiraṇyayam | varuṇaḥ | vasta | niḥ-nijam | pari | spaśaḥ | ni | sedire // rv_1,25.13 // na | yam | dipsanti | dipsavaḥ | na | druhvāṇaḥ | janānām | na | devam | abhi-mātayaḥ // rv_1,25.14 // uta | yaḥ | mānuṣeṣu | ā | yaśaḥ | cakre | asāmi | ā | asmākam | udareṣu | ā // rv_1,25.15 // //18//. -rv_1:2/19- parāḥ | me | yanti | dhītayaḥ | gāvaḥ | na | gavyūtīḥ | anu | icchantīḥ | uru-cakṣasam // rv_1,25.16 // sam | nu | vocāvahai | punaḥ | yataḥ | me | madhu | ābhṛtam | hotāiva | kṣadase | priyam // rv_1,25.17 // darśam | nu | viśva-darśatam | darśam | ratham | adhi | kṣami | etāḥ | juṣata | me | giraḥ // rv_1,25.18 // imam | me | varuṇa | śrudhi | havam | adya | ca | mṛḷaya | tvām | avasyuḥ | ā | cakre // rv_1,25.19 // tvam | viśvasya | medhira | divaḥ | ca | gmaḥ | ca | rājasi | saḥ yāmani | prati | śrudhi // rv_1,25.20 // ut | ut-tamam | mumugdhi | naḥ | vi | pāśam | madhyamañ cṛta | ava | adhamāni | jīvase // rv_1,25.21 // //19//. -rv_1:2/20- (rv_1,26) vasiṣva | hi | miyedhya | vastrāṇi | ūrjām | pate | saḥ | imam | naḥ | adhvaram | yaja // rv_1,26.1 // ni | naḥ | hotā | vareṇyaḥ | sadā | yaviṣṭha | manma-bhiḥ | agne | divitmatā | vacaḥ // rv_1,26.2 // ā | hi | sma | sūnave | pitā | āpiḥ | yajati | āpaye | sakhā | sakhye | vareṇyaḥ // rv_1,26.3 // ā | naḥ | barhiḥ | riśādasaḥ | varuṇaḥ | mitraḥ | aryamā | sīdantu | manuṣaḥ | yathā // rv_1,26.4 // pūrvya | hotaḥ | asya | naḥ | mandasva | sakhyasya | ca | imāḥ | oṃ iti | su | śrudhī | giraḥ // rv_1,26.5 // //20//. -rv_1:2/21- yat | cit | hi | śaśvatā | tanā | devam-devam | yajāmahe | tve iti | it | hūyate | haviḥ // rv_1,26.6 // priyaḥ | naḥ | astu | viśpatiḥ | hotām | mandraḥ | vareṇyaḥ | priyāḥ | su-agnayaḥ | vayam // rv_1,26.7 // su-agnayaḥ | hi | vāryam | devāsaḥ | dadhire | ca | naḥ | su-agnayaḥ | manāmahe // rv_1,26.8 // atha | naḥ | ubhayeṣām | amṛta | martyānām | mithaḥ | santu | pra-śastayaḥ // rv_1,26.9 // viśvebhiḥ | agne | agni-bhiḥ | imam | yajñam | idam | vacaḥ | canaḥ | dhāḥ | sahasa | yaho iti // rv_1,26.10 // //21//. -rv_1:2/22- (rv_1,27) aśvam | na | tvā | vāra-vantam | vandadhyai | agnim | namobhiḥ | sam-rājantam | adhvarāṇām // rv_1,27.1 // saḥ | gha | naḥ | sūnuḥ | śavasā | pṛthu-pragāmā | su-śevaḥ | mīḍhavān | asmākam | babhūyāt // rv_1,27.2 // saḥ | naḥ | dūrāt | ca | āsāt | ca | ni | martyāt | agha-yoḥ | pāhi | sadam | it | viśva-āyuḥ // rv_1,27.3 // imam | oṃ iti | su | tvam | asmākam | sanim | gāyatram | navyāṃsam | agne | deveṣu | pra | vocaḥ // rv_1,27.4 // ā | naḥ | bhaja | parameṣu | ā | vājeṣu | madhyameṣu | śikṣā | vasvaḥ | antamasya // rv_1,27.5 // //22//. -rv_1:2/23- vi-bhaktā | asi | citrabhāno iticitra-bhāno | sindhoḥ | ūrmau | upāke | ā | sadyaḥ | dāśuṣe | kṣarasi // rv_1,27.6 // yam | agne | pṛt-su | martyam | avāḥ | vājeṣu | yam | junāḥ | saḥ | yantā | śaśvatīḥ | iṣaḥ // rv_1,27.7 // nakiḥ | asya | sahantya | pari-etā | kayasya | cit | vājaḥ | asti | śravāyyaḥ // rv_1,27.8 // saḥ | vājam | viśva-carṣaṇiḥ | arvat-bhiḥ | astu | tarutā | viprebhiḥ | astu | sanitā // rv_1,27.9 // jarābodha | tat | viviḍḍhi | viśe--viśe | yajñiyāya | stomam | rudrāya | dṛśīkam // rv_1,27.10 // //23//. -rv_1:2/24- saḥ | naḥ | mahān | ani-mānaḥ | dhūma-ketuḥ | puru-candraḥ | dhiye | vājāya | hinvatu // rv_1,27.11 // saḥ | revān-iva | viśpatiḥ | daivyaḥ | ketuḥ | śṛṇotu | naḥ | ukthaiḥ | agniḥ | bṛhat-bhānuḥ // rv_1,27.12 // namaḥ | mahat-bhyaḥ | namaḥ | arbhakebhyaḥ | namaḥ | yuvabhyaḥ | namaḥ | āśinebhyaḥ | yajāma | devān | yadi | śaknavāma | mā | jyāyasaḥ | śaṃsam | ā | vṛkṣi | devāḥ // rv_1,27.13 // //24//. -rv_1:2/25- (rv_1,28) yatra | grāvā | pṛthu-budhnaḥ | ūrdhvaḥ | bhavati | sotave | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // rv_1,28.1 // yatra | dvau-iva | jaghanā | adhi-savanyā | kṛtā | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // rv_1,28.2 // yatra | nārī | apa-cyavam | upa-cyavam | ca | śikṣate | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // rv_1,28.3 // yatra | manthām | vi-badhnate | raśmīn | yamitavai-iva | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ // rv_1,28.4 // yat | cit | hi | tvam | gṛhe--gṛhe | ulūkhalaka | yujyase | iha | dyumat-tamam | vada | jayatām-iva | dundubhiḥ // rv_1,28.5 // //25//. -rv_1:2/26- uta | sma | te | vanaspate | vātaḥ | vi | vāti | agram | it | atho iti | indrāya | pātave | sunu | somam | ulūkhala // rv_1,28.6 // āyajī ity āyajī | vāja-sātamā | tā | hi | uccā | vi-jarbhṛtaḥ | harīivetiharī-iva | andhāṃsi | bapsatā // rv_1,28.7 // tā | naḥ | adya | vanaspatī iti | ṛṣvau | ṛṣvebhiḥ | sotṛ-bhiḥ | indrāya | madhu-mat | sutam // rv_1,28.8 // ut | śiṣṭam | camvoḥ | bhara | somam | pavitre | ā | sṛja | ni | dhehi | goḥ | adhi | tvaci // rv_1,28.9 // //26//. -rv_1:2/27- (rv_1,29) yat | cit | hi | satya | soma-pā | anāśastāḥ-iva | smasi | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.1 // śiprin | vājānām | pate | śacī-vaḥ | tava | daṃsanā | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.2 // ni | svāpaya | mithu-dṛśā | sastām | abudhyamāneiti | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.3 // sasantu | tyāḥ | arātayaḥ | bodhantu | śūra | rātayaḥ | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.4 // sam | indra | gardabham | mṛṇa | nuvantam | pāpayā | amuyā | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.5 // patāti | kuṇḍṛṇācyā | dūram | vātaḥ | vanāt | adhi | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.6 // sarvam | pari-krośam | jahi | jambhaya | kṛkadāśvam | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha // rv_1,29.7 // //27//. -rv_1:2/28- (rv_1,30) ā | vaḥ | indram | krivim | yathā | vāja-yantaḥ | śata-kratum | maṃhiṣṭhaṃsiñce | indu-bhiḥ // rv_1,30.1 // śatam | vā | yaḥ | śucīnām | sahasram | vā | sam-āśirām | ā | it | oṃ iti | nimnam | na | rīyate // rv_1,30.2 // sam | yat | madāya | śuṣmiṇe | enā | hi | asya | udare | samudraḥ | na | vyacaḥ | dadhe // rv_1,30.3 // ayam | oṃ iti | te | sam | atasi | kapotaḥ-iva | garbha-dhim | vacaḥ | tat | cit | naḥ | ohase // rv_1,30.4 // stotram | rādhānām | pate | girvāhaḥ | vīra | yasya | te | vi-bhūtiḥ | astu | sunṛtā // rv_1,30.5 // //28//. -rv_1:2/29- ūrdhvaḥ | tiṣṭha | naḥ | ūtaye | asmin | vāje | śatakrato itiśata-krato | sam | anyeṣu | bravāvahai // rv_1,30.6 // yoge--yoge | tavaḥ-taram | vāje--vāje | havāmahe | sakhāyaḥ | indram | ūtaye // rv_1,30.7 // ā | gha | gamat | yadi | śravat | sahasriṇībhiḥ | ūti-bhiḥ | vājebhiḥ | upa | naḥ | havam // rv_1,30.8 // anu | pratnasya | okasaḥ | huve | tuvi-pratim | naram | yam | te | pūrvam | pitā | huve // rv_1,30.9 // tam | tvā | vayam | viśva-vāra | ā | śāsmahe | puru-hūta | sakhe | vaso iti | jaritṛ-bhyaḥ // rv_1,30.10 // //29//. -rv_1:2/30- asmākam | śipriṇīnām | soma-pāḥ | soma-pāvnām | sakhe | vajrin | sakhīnām // rv_1,30.11 // tathā | tat | astu | soma-pāḥ | sakhe | vajrin | tathā | kṛṇu | yathā | te | uśmasi | iṣṭaye // rv_1,30.12 // revatīḥ | naḥ | sadha-māde | indre | santu | tuvi-vājāḥ | kṣu-mantaḥ | yābhiḥ | madema // rv_1,30.13 // ā | gha | tvāvān | tmanā | āptaḥ | stotṛ-bhyaḥ | dhṛṣṇo iti | iyānaḥ | ṛṇoḥ | akṣam | na | cakryoḥ // rv_1,30.14 // ā | yat | duvaḥ | śatakrato itiśata-krato | ā | kāmam | jaritṝṇām | ṛṇoḥ | akṣam | na | śacībhiḥ // rv_1,30.15 // //30//. -rv_1:2/31- śaśvat | indraḥ | popruthat-bhiḥ | jagāya | nānadat-bhiḥ | śāśvasat-bhiḥ | dhanāni | saḥ | naḥ | hiraṇya-ratham | daṃsanāvān | saḥ | naḥ | sanitā | sanaye | saḥ | naḥ | adāt // rv_1,30.16 // ā | aśvinau | aśva-vatyā | iṣā | yātam | śavīrayā | go--mat | dasrā | hiraṇya-vat // rv_1,30.17 // samāna-yojanaḥ | hi | vām | rathaḥ | dasrau | amartyaḥ | samudre | aśvinā | īyate // rv_1,30.18 // ni | aghnyasya | mūrdhani | cakram | rathasya | yemathuḥ | pari | dyām | anyat | īyate // rv_1,30.19 // kaḥ | te | uṣaḥ | kadha-priye | bhuje | martaḥ | amartye | kam | nakṣase | vibhā-vari // rv_1,30.20 // vayam | hi | te | amanmahi | ā | antāt | ā | parākāt | aśve | na | citre | aruṣi // rv_1,30.21 // tvam | tyebhiḥ | ā | gahi | vājebhiḥ | duhitaḥ | divaḥ | asme iti | rayim | ni | dhāraya // rv_1,30.22 // //31//. -rv_1:2/32- (rv_1,31) tvam | agne | prathamāḥ | aṅgirā | ṛṣiḥ | devaḥ | devānām | abhavaḥ | śivaḥ | sakhā | tava | vrate | kavayaḥ | vidmanāapasaḥ | ajāyanta | marutaḥ | bhrājat-ṛṣṭayaḥ // rv_1,31.1 // tvam | agne | prathamaḥ | aṅgiraḥ-tamaḥ | kaviḥ | devānām | pari | bhūṣasi | vratam | vi-bhuḥ | viśvasmai | bhuvanāya | medhiraḥ | dvi-mātā | śayuḥ | katidhā | cit | āyave // rv_1,31.2 // tvam | agne | prathamaḥ | mātariśvane | āviḥ | bhava | sukratū-yā | vivasvate | arejetām | rodasī iti | hotṛ-vūrye | asaghnoḥ | bhāram | ayajaḥ | mahaḥ | vaso iti // rv_1,31.3 // tvam | agne | manave | dyām | avāśayaḥ | purūravase | su-kṛte | sukṛt-taraḥ | śvātreṇa | yat | pitroḥ | mucyase | pari | ā | tvā | pūrvam | anayan | ā | aparam | punariti // rv_1,31.4 // tvam | agne | vṛṣabhaḥ | puṣṭi-vardhanaḥ | udyata-sruce | bhavasi | śravāyyaḥ | yaḥ | āhutim | pari | veda | vaṣaṭ-kṛtim | eka-āyuḥ | agne | viśaḥ | āvivāsasi // rv_1,31.5 // //32//. -rv_1:2/33- tvam | agne | vṛjina-vartanim | naram | sakman | piparṣi | vidathe | vi-carṣaṇe | yaḥ | śūra-sātā | pari-takmye | dhane | dabhrebhiḥ | cit | sam-ṛtā | haṃsi | bhūyasaḥ // rv_1,31.6 // tvam | tam | agne | amṛta-tve | ut-tame | martam | dadhāsi | śravase | dive--dive | yaḥ | tatṛṣāṇaḥ | ubhayāya | janmane | mayaḥ | kṛṇoṣi | prayaḥ | ā | ca | sūraye // rv_1,31.7 // tvam | naḥ | agne | sanaye | dhanānām | yaśasam | kārum | kṛṇuhi | stavānaḥ | ṛdhyāma | karma | apasā | navena | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ // rv_1,31.8 // tvam | naḥ | agne | pitroḥ | upa-sthe | ā | devaḥ | deveṣu | anavadya | jāgṛviḥ | tanū-kṛt | bodhi | pra-matiḥ | ca | kārave | tvam | kalyāṇa | vasu | viśvam | ā | ūpiṣe // rv_1,31.9 // tvam | agne | pra-matiḥ | tvam | pitā | asi | naḥ | tvam | vayaḥ-kṛt | tavajāmayaḥ | vayam | sam | tvā | rāyaḥ | śatinaḥ | sam | sahasriṇaḥ | suvīram | yanti | vrata-pām | adābhya // rv_1,31.10 // //33//. -rv_1:2/34- tvām | agne | prathamam | āyum | āyave | devāḥ | akṛṇvan | nahuṣasya | viśpatim | iḷām | akṛṇvan | manuṣasya | śāsanīm | pituḥ | yat | putraḥ | mamakasya | jāyate // rv_1,31.11 // tvam | naḥ | agne | tava | deva | pāyu-bhiḥ | maghonaḥ | rakṣa | tanvaḥ | ca | vandya | trātā | tokasya | tanaye | gavām | asi | ani-meṣam | rakṣamāṇaḥ | tava | vrate // rv_1,31.12 // tvam | agne | yajyave | pāyuḥ | antaraḥ | aniṣaṅgāya | catuḥ-akṣaḥ | idhyase | yaḥ | rāta-havyaḥ | avṛkāya | dhāyase | kīreḥ | cit | mantram | manasā | vanoṣi | tam // rv_1,31.13 // tvam | agne | uru-śaṃsāya | vāghate | spārham | yat | rekṇaḥ | paramam | vanoṣi | tat | ādhrasya | cit | pra-matiḥ | ucyase | pitā | pra | pākam | śāssi | pra | diśaḥ | viduḥ-ṭaraḥ // rv_1,31.14 // tvam | agne | prayata-dakṣiṇam | naram | varma-iva | syūtam | pari | pāsi | viśvataḥ | svādu-kṣadmā | yaḥ | vasatau | syona-kṛt | jīva-yājam | yajate | saḥ | upa-mā | divaḥ // rv_1,31.15 // //34//. -rv_1:2/35- imām | agne | śaraṇim | mīmṛṣaḥ | naḥ | imam | adhvānam | yam | agāma | dūrāt | āpiḥ | pitā | pra-matiḥ | somyānām | bhṛmiḥ | asi | ṛṣi-kṛt | martyānām // rv_1,31.16 // manuṣvat | agne | aṅgirasvat | aṅgiraḥ | yayāti-vat | sadane | pūrva-vat | śuce | accha | yāhi | ā | vaha | daivyam | janam | ā | sādaya | barhiṣi | yakṣi | ca | priyam // rv_1,31.17 // etena | agne | brahmaṇā | vavṛdhasva | śaktī | vā | yat | te | cakṛma | vidā | vā | uta | pra | neṣi | abhi | vasyaḥ | asmān | sam | naḥ | sṛja | su-matyā | vāja-vatyā // rv_1,31.18 // //35//. -rv_1:2/36- (rv_1,32) indrasya | nu | vīryāṇi | pra | vocam | yāni | cakāra | prathamāni | vajrī | ahan | ahim | anu | apaḥ | tatarda | pra | vakṣaṇāāḥ | abhinat | parvatānām // rv_1,32.1 // ahan | ahim | parvate | śiśriyāṇam | tvaṣṭā | asmai | vajram | svaryam | tatakṣa | vāśrāḥ-iva | dhenavaḥ | syandamānāḥ | añjaḥ | samudram | ava | jagmuḥ | āpaḥ // rv_1,32.2 // vṛṣa-yamāṇaḥ | avṛṇīta | somam | tri-kadrukeṣu | apibat | sutasya | ā | sāyakam | maghavā | adatta | vajram | ahan | enam | prathama-jām | ahīnām // rv_1,32.3 // yat | indra | ahan | prathama-jām | ahīnām | āt | māyinām | amināḥ | pra | uta | māyāḥ | āt | sūryam | janayan | dyām | uṣāsam | tādītnā | śatrum | na | kilā | vivitse // rv_1,32.4 // ahan | vṛtram | vṛtra-taram | vi-aṃsam | indraḥ | vajreṇa | mahatā | vadhena | skandhāṃsi-iva | kuliśena | vi-vṛkṇā | ahiḥ | śayate | upa-pṛk | pṛthivyāḥ // rv_1,32.5 // //36//. -rv_1:2/37- ayoddhāiva | duḥ-madaḥ | ā | hi | juhve | mahāvīram | tuvi-bādham | ṛjīṣam | na | tārīt | asya | sam-ṛtim | vadhānām | sam | rujānāḥ | pipiṣe | indra-śatruḥ // rv_1,32.6 // apāt | ahastaḥ | apṛtanyat | indram | ā | asya | vajram | adhi | sānau | jaghāna | vṛṣṇaḥ | vadhriḥ | prati-mānam | bubhūṣan | puru-trā | vṛtraḥ | aśayat | vi-astaḥ // rv_1,32.7 // nadam | na | bhinnam | amuyā | śayānam | manaḥ | ruhāṇāḥ | ati | yanti | āpaḥ | yāḥ | cit | vṛtraḥ | mahinā | pari-atiṣṭhat | tāsām | ahiḥ | patsutaḥśīḥ | babhūva // rv_1,32.8 // nīcāvayāḥ | abhavat | vṛtra-putrā | indraḥ | asyāḥ | ava | vadhaḥ | jabhāra | ut-tarā | sūḥ | adharaḥ | putraḥ | āsīt | dānuḥ | śaye | saha-vatsā | na | dhenuḥ // rv_1,32.9 // atiṣṭhantīnām | ani-veśanānān | kāṣṭhānām | madhye | ni-hitam | śarīram | vṛtrasya | niṇyam | vi | caranti | āpaḥ | dīrgham | tamaḥ | ā | aśayat | indra-śatruḥ // rv_1,32.10 // //37//. -rv_1:2/38- dāsa-patnīḥ | ahi-gopāḥ | atiṣṭhan | ni-ruddhāḥ | āpaḥ | paṇināiva | gāvaḥ | apām | bilam | api-hitam | yat | āsīt | vṛtram | jaghanvān | apa | tat | vavāra // rv_1,32.11 // aśvyaḥ | vāraḥ | abhavaḥ | tat | indra | sṛke | yat | tvā | prati-ahan | devaḥ | ekaḥ | ajayaḥ | gāḥ | ajayaḥ | śūra | somam | ava | asṛjaḥ | sartave | sapta | sindhūn // rv_1,32.12 // na | asmai | vidyut | na | tanyatuḥ | sisedha | na | yām | miham | akirat | hrādunim | ca | indraḥ | ca | yat | yuyudhāteiti | ahiḥ | ca | uta | aparībhyaḥ | magha-vā | vi | jigye // rv_1,32.13 // aheḥ | yātāram | kam | apaśyaḥ | indra | hṛdi | yat | te | jaghnuṣaḥ | bhīḥ | agacchat | nava | ca | yam | navatim | ca | sravantīḥ | śyenaḥ | na | bhītaḥ | ataraḥ | rajāṃsi // rv_1,32.14 // indraḥ | yātaḥ | ava-sitasya | rājā | śamasya | ca | śṛṅgiṇaḥ | vajra-bāhuḥ | saḥ | it | oṃ iti | rājā | kṣayati | carṣaṇīnām | arān | na | nemiḥ | pari | tā | babhūva // rv_1,32.15 // //38//. -rv_1:3/1- (rv_1,33) ā | ita | ayāma | upa | gavyantaḥ | indram | asmākam | su | pra-matim | vavṛdhāti | anāmṛṇaḥ | kuvit | āt | asya | rāyaḥ | gavām | ketam | param | āvarjate | naḥ // rv_1,33.1 // upa | it | aham | dhana-dām | aprati-itam | juṣṭām | na | śyenaḥ | vasatim | patāmi | indram | namasyan | upa-mebhiḥ | arkaiḥ | yaḥ | stotṛ-bhyaḥ | havyaḥ | asti | yāman // rv_1,33.2 // ni | sarva-senaḥ | iṣu-dhīn | asakta | sam | aryaḥ | gāḥ | ajati | yasya | vaṣṭi | coṣkūyamāṇaḥ | indra | bhūri | vāmam | mā | paṇiḥ | bhūḥ | asmat | adhi | pra-vṛddha // rv_1,33.3 // vadhīḥ | hi | dasyum | dhaninam | ghanena | ekaḥ | caran | upa-śākebhiḥ | indra | dhanoḥ | adhi | viṣuṇak | te | vi | āyan | ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ // rv_1,33.4 // parā | cit | śīrṣā | vavṛjuḥ | te | indra | ayajvānaḥ | yajva-bhiḥ | spardhamānāḥ | pra | yat | divaḥ | hari-vaḥ | sthātaḥ | ugra | niḥ | avratān | adhamaḥ | rodasyoḥ // rv_1,33.5 // //1//. -rv_1:3/2- ayuyutsan | anavadyasya | senām | ayātayanta | kṣitayaḥ | nava-gvāḥ | vṛṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ | pra-vat-bhiḥ | indrāt | citayantaḥ | āyan // rv_1,33.6 // tvam | etān | rudataḥ | jakṣataḥ | ca | ayodhayaḥ | rajasaḥ | indra | pāre | ava | adahaḥ | divaḥ | ā | dasyum | uccā | pra | sunvataḥ | stuvataḥ | śaṃsam | āvaḥ // rv_1,33.7 // cakāṇāsaḥ | pari-naham | pṛthivyāḥ | hiraṇyena | maṇinā | śumbhamānāḥ | na | hinvānāsaḥ | titiruḥ | te | indram | pari | spaśaḥ | adadhāt | sūryeṇa // rv_1,33.8 // pari | yat | indra | rodasī iti | ubhe iti | abubhojīḥ | mahinā | viśvataḥ | sīm | amanyamānān | abhi | manyamānaiḥ | niḥ | brahma-bhiḥ | adhamaḥ | dasyum | indra // rv_1,33.9 // na | ye | divaḥ | pṛthivyāḥ | antam | āpuḥ | na | māyābhiḥ | dhana-dām | pari-abhūvan | yujam | vajram | vṛṣabhaḥ | cakre | indraḥ | niḥ | jyotiṣā | tamasaḥ | gāḥ | adhukṣat // rv_1,33.10 // //2//. -rv_1:3/3- anu | svadhām | akṣaran | āpaḥ | asya | avardhata | madhye | ā | nāvyānām | sadhrīcīnena | manasā | tam | indraḥ | ojiṣṭhena | hanmanā | ahan | abhi | dyūn // rv_1,33.11 // ni | avidhyat | ilībiśasya | dṛḷhā | vi | śṛṅgiṇam | abhinat | śuṣṇam | indraḥ | yāvat | taraḥ | magha-van | yāvat | ojaḥ | vajreṇa | śatrum | avadhīḥ | pṛtanyum // rv_1,33.12 // abhi | sidhmaḥ | ajigāt | asya | śatrūn | vi | tigmena | vṛṣabheṇa | puraḥ | abhet | sam | vajreṇa | asṛjat | vṛtram | indraḥ | pra | svām | matim | atirat | śāśadānaḥ // rv_1,33.13 // āvaḥ | kutsam | indra | yasmin | cākan | pra | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum | śapha-cyutaḥ | reṇuḥ | nakṣata | dyām | ut | śvaitreyaḥ | nṛ-sahyāya | tasthau // rv_1,33.14 // āvaḥ | śamam | vṛṣabham | tugryāsu | kṣetra-jeṣe | magha-van | śvitryam | gām | jyok | cit | atra | tasthi-vāṃsaḥ | akran | śatru-yatām | adharā | vedanā | akar ity akaḥ // rv_1,33.15 // //3// -rv_1:3/4- (rv_1,34) triḥ | cit | naḥ | adya | bhavatam | navedasā | vi-bhuḥ | vām | yāmaḥ | uta | rātiḥ | aśvinā | yuvoḥ | hi | yantram | himyāiva | vāsasaḥ | abhi-āyaṃsenyā | bhavatam | manīṣi-bhiḥ // rv_1,34.1 // trayaḥ | pavayaḥ | madhu-vāhena | rathe | somasya | venām | anu | viśve | it | viduḥ | trayaḥ | skambhāsaḥ | skamitāsaḥ | ārabhe | triḥ | naktam | yāthaḥ | triḥ | oṃ iti | aśvinā | divā // rv_1,34.2 // samāne | ahan | triḥ | avadya-gohanā | triḥ | adya | yajñam | madhunā | mimikṣatam | triḥ | vājavatīḥ | iṣaḥ | aśvinā | yuvam | doṣā | asmabhyam | uṣasaḥ | ca | pinvatam // rv_1,34.3 // triḥ | vartiḥ | yātam | triḥ | anu-vrate | jane | triḥ | supra-avye | tredhāiva | śikṣatam | triḥ | nāndyam | vahatam | aśvinā | yuvam | triḥ | pṛkṣaḥ | asme iti | akṣarāiva | pinvatam // rv_1,34.4 // triḥ | naḥ | rayim | vahatam | aśvinā | yuvam | triḥ | devatātā | triḥ | uta | avatam | dhiyaḥ | triḥ | saubhaga-tvam | triḥ | uta | śravāṃsi | naḥ | triḥ-stham | vām | sūre | duhitā | ruhat | ratham // rv_1,34.5 // triḥ | naḥ | aśvinā | divyāni | bheṣajā | triḥ | pārthivān | triḥ | oṃ iti | dattam | at-bhyaḥ | omānam | śam-yoḥ | mamakāya | sūnave | tri-dhātu | śamar | vahatam | śubhaḥ | patī iti // rv_1,34.6 // //4//. -rv_1:3/5- triḥ | naḥ | asvinā | yajatā | dive--dive | pari | tri-dhātu | pṛthivīm | aśāyatam | tisraḥ | nāsatyā | rathyā | parāvataḥ | ātmāiva | vātaḥ | svasarāṇi | gacchatam // rv_1,34.7 // triḥ | āśvinā | sindhu-bhiḥ | saptamātṛ-bhiḥ | trayaḥ | āhāvāḥ | tredhā | haviḥ | kṛtam | tisraḥ | pṛthivīḥ | upari | pravā | divaḥ | nākam | rakṣetheiti | dyu-bhiḥ | aktu-bhiḥ | hitam // rv_1,34.8 // kva | trī | cakrā | tri-vṛtaḥ | rathasya | kva | trayaḥ | vandhuraḥ | ye | sa-nīḷāḥ | kadā | yogaḥ | vājinaḥ | rāsabhasya | yena | yajñam | nāsatyā | upa-yāthaḥ // rv_1,34.9 // ā | nāsatyā | gacchatam | hūyate | haviḥ | madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | yuvoḥ | hi | pūrvam | savitā | uṣasaḥ | ratham | ṛtāya | citram | ghṛta-vantam | iṣyati // rv_1,34.10 // ā | nāsatyā | tribhiḥ | ekādaśaiḥ | iha | devebhiḥ | yātam | madhu-peyam | aśvinā | pra | āyuḥ | tāriṣṭam | niḥ | rapāṃsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacābhuvā // rv_1,34.11 // ā | naḥ | aśvinā | tri-vṛtā | rathena | arvāñcam | rayim | vahatam | su-vīram | śṛṇvantā | vām | avase | johavīmi | vṛdhe | ca | naḥ | bhavatam | vāja-sātau // rv_1,34.12 // //5//. -rv_1:3/6- (rv_1,35) hvayāmi | agnim | prathamam | svastaye | hvayāmi | mitrāvaruṇau | iha | avase | hvayāmi | rātrīm | jagataḥ | niveśanīm | hvayāmi | devam | savitāram | ūtaye // rv_1,35.1 // ā | kṛṣṇena | rajasā | vartamānaḥ | ni-veśayan | amṛtam | martyam | ca | hiraṇyayena | savitā rathena | ā | devaḥ | yāti | bhuvanāni | paśyan // rv_1,35.2 // yāti | devaḥ | pra-vatā | yāti | ut-vatā | yāti | śubhrābhyām | yajataḥ | hari-bhyām | ā | devaḥ | yāti | savitā | parāvataḥ | apa | viśvā | duḥ-itā | bādhamānaḥ // rv_1,35.3 // abhi-vṛtam | kṛśanaiḥ | viśva-rūpam | hiraṇya-śamyam | yajataḥ | bṛhantam | ā | asthāt | ratham | savitā | citra-bhānuḥ | kṛṣṇā | rajāṃsi | taviṣīm | dadhānaḥ // rv_1,35.4 // vi | janān | śyāvāḥ | śiti-pādaḥ | akhyan | ratham | hiraṇya-pra-ugam | vahantaḥ | śaśvat | viśaḥ | savituḥ | daivyasya | upa-sthe | viśvā | bhuvanāni | tasthuḥ // rv_1,35.5 // tisraḥ | dyāvaḥ | savituḥ | dvau | upa-sthā | ekā | yamasya | bhuvane | virāṣāṭ | āṇim | na | rathyam | amṛtā | adhi | tasthuḥ | iha | bravītu | yaḥ | oṃ iti | tat | ciketat // rv_1,35.6 // //6//. -rv_1:3/7- vi | su-parṇaḥ | antarikṣāṇi | akhyat | gabhīra-vepāḥ | asuraḥ | su-nīthaḥ | kva | idānīm | sūryaḥ | kaḥ | ciketa | katamām | dyām | raśmiḥ | asya | ā | tatāna // rv_1,35.7 // aṣṭau | vi | akhyat | kakubhaḥ | pṛthivyāḥ | trī | dhanva | yojanā | sapta | sindhūn | hiraṇya-akṣaḥ | savitā | devaḥ | ā | agāt | dadhat | ratnā | dāśuṣe | vāryāṇi // rv_1,35.8 // hiraṇya-pāṇiḥ | savitā | vi-carṣaṇiḥ | ubhe iti | dyāvāpṛthivī iti | antaḥ | īyate | apa | amīvām | bādhate | veti | sūryam | abhi | kṛṣṇena | rajasā | dyām | ṛṇoti // rv_1,35.9 // hiraṇya-hastaḥ | asuraḥ | su-nīthaḥ | su-mṛḷīkaḥ | sva-vān | yātu | arvāṅ | apa-sedham | rakṣasaḥ | yātu-dhānān | asthāt | devaḥ | prati-doṣam | gṛṇānaḥ // rv_1,35.10 // ye | te | panthāḥ | savitariti | pūrvyāsaḥ | areṇavaḥ | su-kṛtāḥ | antarikṣe | tebhiḥ | naḥ | adya | pathi-bhiḥ | su-gebhiḥ | rakṣa | ca | naḥ | adhi | ca | brūhi | deva // rv_1,35.11 // //7//. -rv_1:3/8- (rv_1,36) pra | vaḥ | yahvam | purūṇām | viśām | deva-yatīnām | agnim | su-uktebhiḥ | vacaḥ-bhiḥ | īmahe | yam | sīm | it | anye | īḷate // rv_1,36.1 // janāsaḥ | agnim | dadhire | sahaḥ-vṛdham | haviṣmantaḥ | vidhema | te | saḥ | tvam | naḥ | adya | su-manāḥ | iha | avitā | bhava | vājeṣu | santya // rv_1,36.2 // pra | tvā | dūtam | vṛṇīmahe | hotāram | viśva-vedasam | mahaḥ | te | sataḥ | vi | caranti | arcayaḥ | divi | spṛśanti | bhānavaḥ // rv_1,36.3 // devāsaḥ | tvā | varuṇaḥ | mitraḥ | aryamā | sam | dūtam | pratnam | indhate | viśvam | saḥ | agne | jayati | tvayā | dhanam | yaḥ | te | dadāśa | martyaḥ // rv_1,36.4 // mandraḥ | hotā | gṛha-patiḥ | agne | dūtaḥ | viśām | asi | tve iti | viśvā | sam-gatāni | vratā | dhruvā | yāni | devāḥ | akṛṇvata // rv_1,36.5 // //8//. -rv_1:3/9- tve | it | agne | subhage | yaviṣṭhya | viśvam | ā | hūyate | haviḥ | saḥ | tvam | naḥ | adya | su-manāḥ | uta | aparam | yakṣi | devān | su-vīryā // rv_1,36.6 // tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate | hotrābhiḥ | agnim | manuṣaḥ | sam | indhate | titirvāṃsaḥ | ati | sridhaḥ // rv_1,36.7 // ghnantaḥ | vṛtram | ataran | rodasī iti | apaḥ | uru | kṣayāya | cakrire | bhuvat | kaṇve | vṛṣā | dyumnī | āhutaḥ | krandat | aśvaḥ | go--iṣṭiṣu // rv_1,36.8 // sam | sīdasva | mahān | asi | śocasva | deva-vītamaḥ | vi | dhūmam | agne | aruṣam | miyedhya | sṛja | pra-śasta | darsatam // rv_1,36.9 // yam | tvā | devāsaḥ | manave | dadhuḥ | iha | yajiṣṭham | havya-vāhana | yam | kaṇvaḥ | medhya-atithiḥ | dhana-spṛtam | yam | vṛṣā | yam | upa-stutaḥ // rv_1,36.10 // //9//. -rv_1:3/10- yam | agnim | medhya-atithiḥ | kaṇvaḥ | īghe | ṛtāt | adhi | tasya | pra | iṣaḥ | dīdiyuḥ | tam | imāḥ | ṛcaḥ | tam | agnim | vardhayāmasi // rv_1,36.11 // rāyaḥ | pūrdhi | svadhā-vaḥ | asti | hi | te | agne | deveṣu | āpyam | tvam | vājasya | śrutyasya | rājasi | saḥ | naḥ | mṛḷha | mahān | asi // rv_1,36.12 // ūrdhvaḥ | oṃ iti | su | naḥ | ūtaye | tiṣṭha | devaḥ | na | savitā | ūrdhvaḥ | vājasya | sanitā | yat | añji-bhiḥ | vāghat-bhiḥ | vi-hvayāmahe // rv_1,36.13 // ūrdhvaḥ | naḥ | pāhi | aṃhasaḥ | ni | ketunā | viśvam | sam | itriṇam | daha | kṛdhi | naḥ | ūrdhvān | carathāya | jīvase | vidāḥ | deveṣu | naḥ | duvaḥ // rv_1,36.14 // pāhi | naḥ | agne | rakṣasaḥ | pāhi | dhūrteḥ | arāvṇaḥ | pāhi | riṣataḥ | uta | vā | jighāṃsataḥ | bṛhadbhāno itibṛhat-bhāno | yaviṣṭhya // rv_1,36.15 // //10//. -rv_1:3/11- ghanāiva | viṣvak | vi | jahi | arāvṇaḥ | tapuḥ-jambha | yaḥ | asma-dhruk | yaḥ | martyaḥ | śiśīte | ati | aktu-bhiḥ | mā | naḥ | saḥ | ripuḥ | īśata // rv_1,36.16 // agniḥ | vavne | su-vīryam | agniḥ | kaṇvāya | saubhagam | agniḥ | pra | āvat | mitrā | uta | medhya-atithim | agniḥ | sātau | upa-stutam // rv_1,36.17 // agninā | turvaśam | yadum | parāvataḥ | ugra-devam | havāmahe | agniḥ | nayat | nava-vāstvam | bṛhat-ratham | turvītim | dasyave | sahaḥ // rv_1,36.18 // ni | tvām | agne | manuḥ | dadhe | jyotiḥ | janāya | śaśvate | dīdetha | kaṇve | ṛta-jātaḥ | ukṣitaḥ | yam | namasyanti | kṛṣṭayaḥ // rv_1,36.19 // tveṣāsaḥ | agneḥ | ama-vantaḥ | arcayaḥ | bhīmāsaḥ | na | prati-itaye | rakṣasvinaḥ | sadam | it | yātu-māvataḥ | viśvam | sam | atriṇam | daha // rv_1,36.20 // //11//. -rv_1:3/12- (rv_1,37) krīḷam | vaḥ | śardhaḥ | mārutam | anarvāṇam | rathe--śubham | kaṇvāḥ | abhi | pra | gāyata // rv_1,37.1 // ye | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sākam | vāśībhiḥ | añji-bhiḥ | ajāyanta | sva-bhānavaḥ // rv_1,37.2 // iha-iva | śṛṇva | eṣām | kaśāḥ | hasteṣu | yat | vadān | ni | yāman | citram | ṛñjate // rv_1,37.3 // pra | vaḥ | śardhāya | ghṛṣvaye | tveṣa-dyumnāya | śuṣmiṇe | devattam | brahma | gāyata // rv_1,37.4 // pra | śaṃsa | goṣu | aghnyam | krīḷam | yat | śardhaḥ | mārutam | jambhe | rasasya | vavṛdhe // rv_1,37.5 // //12//. -rv_1:3/13- kaḥ | vaḥ | varṣiṣṭhaḥ | ā | naraḥ | divaḥ | ca | gmaḥ | ca | dhūtayaḥ | yat | sīm | antam | na | dhūnutha // rv_1,37.6 // ni | vaḥ | yāmāya | mānuṣaḥ | dadhre | ugrāya | manyave | jihīta | parvataḥ | giriḥ // rv_1,37.7 // yeṣām | ajmeṣu | pṛthivī | jujurvān-iva | viśpatiḥ | bhiyā | yāmeṣu | rejate // rv_1,37.8 // sthiram | hi | jānam | eṣām | vayaḥ | mātuḥ | niḥ-etave | yat | sīm | anu | dvitā | śavaḥ // rv_1,37.9 // ut | oṃ iti | tye | sūnavaḥ | giraḥ | kāṣṭhāḥ | ajmeṣu | atnata | vāśrāḥ | abhi-jñu | yātave // rv_1,37.10 // //13//. -rv_1:3/14- tyam | cit | gha | dīrgham | pṛthum | mihaḥ | napātam | amṛdhram | pra | cyavayanti | yāma-bhiḥ // rv_1,37.11 // marutaḥ | yat | ha | vaḥ | balam | janān | acucyavītana | girīn | acucyavītana // rv_1,37.12 // yat | ha | yānti | marutaḥ | sam | ha | bruvate | adhvan | ā | śṛṇoti | kaḥ | cit | eṣām // rv_1,37.13 // pra | yāta | śībham | āśubhiḥ | santi | kaṇveṣu | vaḥ | duvaḥ | tatro iti | su | mādayādhvai // rv_1,37.14 // asti | hi | sma | madāya | vaḥ | smasi | sma | vayam | eṣām | viśvam | cit | āyuḥ | jīvase // rv_1,37.15 // //14//. -rv_1:3/15- (rv_1,38) kat | ha | nūnam | kadha-priyaḥ | pitā | putram | na | hastayoḥ | dadhidhve | vṛkta-barhiṣaḥ // rv_1,38.1 // kva | nūnam | kat | vaḥ | artham | gantā | divaḥ | na | pṛthivyāḥ | kva | vaḥ | gāvaḥ | na | raṇyanti // rv_1,38.2 // kva | vaḥ | sumnā | navyāṃsi | marutaḥ | kva | suvitā | kva | viśvāni | saubhagā // rv_1,38.3 // yat | yūyam | pṛśni-mātaraḥ | martāsaḥ | syātana | stotā | vaḥ | amṛtaḥ | syāt // rv_1,38.4 // mā | vaḥ | mṛgaḥ | na | yavase | jaritā | bhūt | ajoṣyaḥ | pathā | yamasya | gāt | upa // rv_1,38.5 // //15//. -rv_1:3/16- mo iti | su | ṇaḥ | parāparā | niḥ-ṛtiḥ | duḥ-hanā | vadhīt | padīṣṭa | tṛṣṇayā | saha // rv_1,38.6 // satyam | tveṣāḥ | ama-vantaḥ | dhanvam | cit | ā | rudriyāsaḥ | miham | kṛṇvanti | avātām // rv_1,38.7 // vāśrāiva | vi-dyut | mimāti | vatsam | na | mātā | siṣakti | yat | eṣām | vṛṣṭiḥ | asarji // rv_1,38.8 // divā | cit | tamaḥ | kṛṇvanti | parjanyena | uda-vāhena | yat | pṛthivīm | vi-undanti // rv_1,38.9 // adha | svanāt | marutām | viśvam | ā | sadma | pārthivam | arejanta | pra | mānuṣāḥ // rv_1,38.10 // //16//. -rv_1:3/17- marutaḥ | vīḷupāṇi-bhiḥ | citrāḥ | rodhasvatīḥ | anu | yāta | īm | akhidrayāma-bhiḥ // rv_1,38.11 // sthirāḥ | vaḥ | santu | nemayaḥ | rathāḥ | aśvāsaḥ | eṣām | su-saṃskṛtāḥ | abhīśavaḥ // rv_1,38.12 // accha | vada | tanā | girā | jarāyai | brahmaṇaḥ | patim | agnim | mitram | na | darśatam // rv_1,38.13 // mimīhi | ślokam | āsye | parjanyaḥ-iva | tatanaḥ | gāya | gāyatram | ukthyam // rv_1,38.14 // vandasva | mārutam | gaṇam | tveṣam | panasyum | arkiṇam | asme iti | vṛddhāḥ | asan | iha // rv_1,38.15 // //17//. -rv_1:3/18- (rv_1,39) pra | yat | itthā | parāvataḥ | śociḥ | na | mānam | asyatha | kasya | kratvā | marutaḥ | kasya | varpasā | kam | yātha | kam | ha | dhūtayaḥ // rv_1,39.1 // sthirā | vaḥ | santu | āyudhā | parānude | vīḷu | uta | prati-skabhe | yuṣmākam | astu | taviṣī | panīyasī | mā | martyasya | māyinaḥ // rv_1,39.2 // parā | ha | yat | sthiram | hatha | naraḥ | vartayatha | guru | vi | yāthana | vaninaḥ | pṛthivyāḥ | vi | āśāḥ | parvatānām // rv_1,39.3 // nahi | vaḥ | śatruḥ | vivide | adhi | dyavi | na | bhūmyām | riśādasaḥ | yuṣmākam | astu | taviṣī | tanā | yujā | rudrāsaḥ | nu | cit | ādhṛṣe // rv_1,39.4 // pra | vepayanti | parvatān | vi | viñcanti | vanaspatīn | pro iti | ārata | marutaḥ | durmadāḥ-iva | devāsaḥ | sarvayā | viśā // rv_1,39.5 // //18//. -rv_1:3/19- upo iti | ratheṣu | pṛṣatīḥ | ayugdhvam | praṣṭiḥ | vahati | rohitaḥ | ā | vaḥ | yāmāya | pṛthivī | cit | aśrot | abībhayanta | mānuṣāḥ // rv_1,39.6 // ā | vaḥ | makṣu | tanāya | kam | rudrāḥ | avaḥ | vṛṇīmahe | ganta | nūnam | naḥ | avas yathā | purā | itthā | kaṇvāya | bibhyuṣe // rv_1,39.7 // yuṣmāiṣitaḥ | marutaḥ | martya-iṣitaḥ | ā | yaḥ | naḥ | abhvaḥ | īṣate | vi | tam | yuyota | śavasā | vi | ojasā | vi | yuṣmākābhiḥ | ūti-bhiḥ // rv_1,39.8 // asāmi | hi | pra-yajyavaḥ | kaṇvam | dṛ | pra-cetasaḥ | asāmi-bhiḥ | marutaḥ | ā | naḥ | ūti-bhiḥ | ganta | vṛṣṭim | na | vi-dyutaḥ // rv_1,39.9 // asāmi | ojaḥ | bibhṛtha | su-dānavaḥ | asāmi | dhūtayaḥ | śavaḥ | ṛṣi-dviṣe | marutaḥ | pari-manyave | iṣum | na | sṛjata | dviṣam // rv_1,39.10 // //19//. -rv_1:3/20- (rv_1,40) ut | tiṣṭha | brahmaṇaḥ | pate | deva-yantaḥ | tvā | īmahe | upa | pra | yantu | marutaḥ | su-dānavaḥ | indra | prāsūḥ | bhava | sacā // rv_1,40.1 // tvām | it | hi | sahasaḥ | putra | martyaḥ | upa-brūte | dhane | hite | su-vīryam | marutaḥ | ā | su-aśvyam | dadhīta | yaḥ | vaḥ | ācakre // rv_1,40.2 // pra | etu | brahmaṇaḥ | patiḥ | pra | devī | etu | sūnṛtā | accha | vīram | naryam | paṅkti-rādhasam | devāḥ | yajñam | nayantu | naḥ // rv_1,40.3 // yaḥ | vāghate | dadāti | sūnaram | vasu | saḥ | dhatte | akṣiti | śravaḥ | tasmai | iḷām | su-vīrām | ā | yajāmahe | su-pratūrtim | anehasam // rv_1,40.4 // pra | nūnam | brahmaṇaḥ | patiḥ | mantram | vadati | ukthyam | yasmin | indraḥ | varuṇaḥ | mitraḥ | aryamā | devāḥ | okāṃsi | cakrire // rv_1,40.5 // //20//. -rv_1:3/21- tam | it | vocema | vidatheṣu | śambhuvam | mantram | devāḥ | anehasam | imām | ca | vācam | prati-haryatha | naraḥ | viśvā | it | vāmā | vaḥ | aśnavat // rv_1,40.6 // kaḥ | deva-yantam | aśnavat | janam | kaḥ | vṛkta-barhiṣam | pra-pra | dāśvān | pastyābhiḥ | asthita | antaḥ-vāvat | kṣayam | dadhe // rv_1,40.7 // upa | kṣatram | pṛñcīta | hanti | rāja-bhiḥ | bhaye | cit | su-kṣitim | dadhe | na | asya | vartā | na | tarutā | mahādhane | na | arbhe | asti | vajriṇaḥ // rv_1,40.8 // //21//. -rv_1:3/22- (rv_1,41) yam | rakṣanti | pra-cetasaḥ | varuṇaḥ | mitraḥ | aryamā | nu | cit | saḥ | dabhyate | janaḥ // rv_1,41.1 // yam | bāhutāiva | piprati | pānti | martyam | riṣaḥ | ariṣṭaḥ | sarvaḥ | edhate // rv_1,41.2 // vi | duḥ-gā | vi | dviṣaḥ | puraḥ | ghnanti | rājānaḥ | eṣām | nayanti | duḥ-itā | tiraḥ // rv_1,41.3 // su-gaḥ | panthā | anṛkṣaraḥ | ādityāsaḥ | ṛtam | yate | na | atra | ava-khādaḥ | asti | vaḥ // rv_1,41.4 // yam | yajñam | nayatha | naraḥ | ādityāḥ | ṛjunā | pathā | pra | vaḥ | saḥ | dhītaye | naśat // rv_1,41.5 // //22//. -rv_1:3/23- saḥ | ratnam | martyaḥ | vasu | viśvam | tokam | uta | tmanā | accha | gacchati | astṛtaḥ // rv_1,41.6 // kathā | rādhāma | sakhāyaḥ | stomam | mitrasya | aryamṇaḥ | mahi | psaraḥ | varuṇasya // rv_1,41.7 // mā | vaḥ | ghnantam | mā | śapantam | prati | voce | deva-yantam | sumnaiḥ | it | vaḥ | ā | vivāse // rv_1,41.8 // caturaḥ | cit | dadamānāt | bibhīyāt | ā | ni-dhātoḥ | na | duḥ-uktāya | spṛhayet // rv_1,41.9 // //23//. -rv_1:3/24- (rv_1,42) sam | pūṣan | adhvanaḥ | tira | vi | aṃhaḥ | vi-mucaḥ | napāt | sakṣva | deva | pra | naḥ | puraḥ // rv_1,42.1 // yaḥ | naḥ | pūṣan | aghaḥ | vṛkaḥ | duḥśeva | ādideśati | apa | sma | tam | pathaḥ | jahi // rv_1,42.2 // apa | tyam | pari-panthinam | muṣīvāṇam | huraḥ-citam | dūram | adhi | sruteḥ | aja // rv_1,42.3 // tvam | tasya | dvayāvinaḥ | agha-saṃsasya | kasya | cit | padā | abhi | tiṣṭha | tapuṣim // rv_1,42.4 // ā | tat | te | dasra | mantu-maḥ | pūṣan | avaḥ | vṛṇīmahe | yena | pitṝn | acodayaḥ // rv_1,42.5 // //24//. -rv_1:3/25- adhaḥ | naḥ | viśva-saubhaga | hiraṇyavāśīmat-tama | dhanāni | su-sanā | kṛdhi // rv_1,42.6 // ati | naḥ | saścataḥ | naya | su-gā | naḥ | su-pathā | kṛṇu | pūṣan | iha | kratum | vidaḥ // rv_1,42.7 // abhi | su-yavasam | naya | na | nava-jvāraḥ | adhvane | pūṣan | iha | kratum | vidaḥ // rv_1,42.8 // śagdhi | pūrdhi | pra | yaṃsi | ca | śiśīhi | prāsi | udaram | pūṣan | iha | kratum | vidaḥ // rv_1,42.9 // na | pūṣaṇam | methāmasi | sūktaiḥ | abhi | gṛṇīmasi | vasūni | dasmam | īmahe // rv_1,42.10 // //25//. -rv_1:3/26- (rv_1,43) kat | rudrāya | pra-cetase | mīḷhuḥ-tamāya | tavyase | vocema | śam-tamam | hṛde // rv_1,43.1 // yathā | naḥ | aditiḥ | karat | paśve | nṛ-bhyaḥ | yathā | gave | yathā | tokāya | rudriyam // rv_1,43.2 // yathā | naḥ | mitraḥ | varuṇaḥ | yathā | rudraḥ | ciketati | yathā | viśve | sa-joṣasaḥ // rv_1,43.3 // gātha-patim | medha-patim | rudram | jalāṣa-bheṣajam | tat | śam-yoḥ | sumnam | īmahe // rv_1,43.4 // yaḥ | śukraḥ-iva | sūryaḥ | hiraṇyam-iva | rocate | śreṣṭhaḥ | devānām | vasuḥ // rv_1,43.5 // //26//. -rv_1:3/27- śan | naḥ | karati | arvate | su-gam | meṣāya | meṣye | nṛ-bhyaḥ | nāri-bhyaḥ | gave // rv_1,43.6 // asme iti | soma | śriyam | adhi | ni | dhehi | śatasya | nṛṇām | mahi | śravaḥ | tuvi-nṛmṇam // rv_1,43.7 // mā | naḥ | soma-paribādhaḥ | mā | arātayaḥ | juhuranta | ā | naḥ | indo iti | vāje | bhaja // rv_1,43.8 // yāḥ | te | pra-jāḥ | amṛtasya | parasmin | dhāman | ṛtasya | mūrdhā | nābhā | soma | venaḥ | ābhūṣantīḥ | soma | vedaḥ // rv_1,43.9 // //27//. -rv_1:3/28- (rv_1,44) agne | vivasvat | uṣasaḥ | citram | rādhaḥ | amartya | ā | dāśuṣe | jāta-vedaḥ | vaha | tvam | adya | devām | uṣaḥ-budhaḥ // rv_1,44.1 // juṣṭaḥ | hi | dūtaḥ | asi | havya-vāhanaḥ | agne | rathīḥ | adhvarāṇām | sa-jūḥ | aśvi-bhyām | uṣasā | su-vīryam | asme iti | dhehi | śravaḥ | bṛhat // rv_1,44.2 // adya | dūtam | vṛṇīmahe | vasum | agnim | puru-priyam | dhūma-ketum | bhāḥ-ṛjīkam | vi-uṣṭiṣu | yajñānām | adhvara-śriyam // rv_1,44.3 // śreṣṭham | yaviṣṭham | atithim | su-āhutam | juṣṭam | janāya | dāśuṣe | devān | accha | yātave | jāta-vedasam | agnim | īḷe | vi-uṣṭiṣu // rv_1,44.4 // staviṣyāmi | tvām | aham | viśvasya | amṛta | bhojana | agne | trātāram | amṛtam | miyedhya | yajiṣṭham | havya-vāhana // rv_1,44.5 // //28//. -rv_1:3/29- suśaṃsaḥ | bodhi | gṛṇate | yaviṣṭhya | madhu-jihvaḥ | su-āhutaḥ | praskaṇvasya | pra-tiran | āyuḥ | jīvase | namasya | daivyam | janam // rv_1,44.6 // hotāram | viśva-vedasam | sam | hi | tvā | viśaḥ | indhate | saḥ | ā | vaha | puru-hūta | pra-cetasaḥ | agne | devān | iha | dravat // rv_1,44.7 // savitāram | uṣasam | aśvinā | bhagam | agnim | vi-uṣṭiṣu | kṣapaḥ | kaṇvāsaḥ | tvā | suta-somāsaḥ | indhate | havya-vāham | su-adhvara // rv_1,44.8 // patiḥ | hi | adhvarāṇām | agne | dūtaḥ | viśām | asi | uṣaḥ-budhaḥ | ā | vaha | soma-pītaye | devān | adya | svaḥ-dṛśaḥ // rv_1,44.9 // agne | pūrvāḥ | anu | uṣasaḥ | vibhāvaso itivibhāvaso | dīdetha | viśva-darśataḥ | asi | grāmeṣu | avitā | puraḥ-hitaḥ | asi | yajñeṣu | mānuṣaḥ // rv_1,44.10 // //29//. -rv_1:3/30- ni | tvā | yajñasya | sādhanam | agne | hotāram | ṛtvijam | manuṣvat | deva | dhīmahi | pra-cetasam | jīram | dūtam | amartyam // rv_1,44.11 // yat | devānām | mitra-mahaḥ | puraḥ-hitaḥ | antaraḥ | yāsi | dūtyam | sindhoḥ-iva | pra-svanitāsaḥ | ūrmayaḥ | agneḥ | bhrājante | arcayaḥ // rv_1,44.12 // śrudhi | śrut-karṇa | vahni-bhiḥ | devaiḥ | agne | sayāva-bhiḥ | ā | sīdantu | barhiṣi | mitraḥ | aryamā | prātaḥ-yāvānaḥ | adhvaram // rv_1,44.13 // śṛṇvantu | somam | marutaḥ | su-dānavaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | pibatu | somam | varuṇaḥ | dhṛta-vrataḥ | aśvi-bhyām | uṣasā | sa-jūḥ // rv_1,44.14 // //30//. -rv_1:3/31- (rv_1,45) tvam | agne | vasūn | iha | rudrān | ādityān | uta | yaja | su-adhvaram | janam | manu-jātam | ghṛta-pruṣam // rv_1,45.1 // śruṣṭī-vānaḥ | hi | dāśuṣe | devāḥ | agne | vicetasaḥ | tān | rohit-aśva | girvaṇaḥ | trayaḥ-triṃśatam | ā | vaha // rv_1,45.2 // priyamedha-vat | atri-vat | jāta-vedaḥ | virūpa-vat | aṅgirasvat | mahi-vrata | praskaṇvasya | śrudhi | havam // rv_1,45.3 // mahi-keravaḥ | ūtaye | priya-medhāḥ | ahūṣata | rājantam | adhvarāṇām | agnim | śukreṇa | śociṣā // rv_1,45.4 // ghṛta-āhavana | santya | imāḥ | oṃ iti | su | śrudhi | giraḥ | yābhiḥ | kaṇvasya | sūnavaḥ | havante | avase | tvā // rv_1,45.5 // //31//. -rv_1:3/32- tvām | citraśravaḥ-tama | havante | vikṣu | jantavaḥ | śociḥ-keśam | puru-priya | agne | havyāya | voḷhave // rv_1,45.6 // ni | tvā | hotāram | ṛtvijam | dadhire | vasuvit-tamam | śrut-karṇam | saprathaḥ-tamam | viprāḥ | agne | diviṣṭiṣu // rv_1,45.7 // ā | tvā | viprāḥ | acucyavuḥ | suta-somāḥ | abhi | prayaḥ | bṛhat | bhāḥ | bibhrataḥ | haviḥ | agne | martāya | dāśuṣe // rv_1,45.8 // prātaḥ-yāvnaḥ | sahaḥ-kṛta | soma-peyāya | santya | iha | adya | daivyam | janam | barhiḥ | ā | sādaya | vaso iti // rv_1,45.9 // arvāñcam | daivyam | janam | agne | yakṣva | sahūti-bhiḥ | ayam | somaḥ | su-dānavaḥ | tam | pāta | tiraḥ-ahnyam // rv_1,45.10 // //32//. -rv_1:3/33- (rv_1,46) eṣo iti | uṣāḥ | apūrvyā | vi | ucchati | priyā | divaḥ | stuṣe | vām | aśvinā | bṛhat // rv_1,46.1 // yā | dasrā | sindhu-mātarā | manotarā | rayīṇām | dhiyā | devā | vasu-vidā // rv_1,46.2 // vacyante | vām | kakuhāsaḥ | jūrṇāyām | adhi | viṣṭapi | yat | vām | rathaḥ | vi-bhiḥ | patāt // rv_1,46.3 // haviṣā | jāraḥ | apām | piparti | papuriḥ | narā | pitā | kuṭasya | carṣaṇiḥ // rv_1,46.4 // ādāraḥ | vām | matīnām | nāsatyā | mata-vacasā | pātam | somasya | dhṛṣṇu-yā // rv_1,46.5 // //33//. -rv_1:3/34- yā | naḥ | pīparat | aśvinā | jyotiṣmatī | tamaḥ | tiraḥ | tām | asme iti | rāsāthām | iṣam // rv_1,46.6 // ā | naḥ | nāvā | matīnām | yātam | pārāya | gantave | yuñjāthām | aśvinā | ratham // rv_1,46.7 // aritram | vām | divaḥ | pṛthu | tīrthe | sindhūnām | rathaḥ | dhiyā | yuyujre | indavaḥ // rv_1,46.8 // divaḥ | kaṇvāsaḥ | indavaḥ | vasu | sindhūnām | pade | svam | vavrim | kuha | dhitsathaḥ // rv_1,46.9 // abhūt | oṃ iti | bhāḥ | oṃ iti | aṃśave | hiraṇyam | prati | sūryaḥ | vi | akhyat | jihvayā | asitaḥ // rv_1,46.10 // //34//. -rv_1:3/35- abhūt | oṃ iti | pāram | etave | panthā | ṛtasya | sādhu-yā | adarśi | vi | srutiḥ | divaḥ // rv_1,46.11 // tat-tat | it | aśvinoḥ | avaḥ | jaritā | prati | bhūṣati | made | somasya | pipratoḥ // rv_1,46.12 // vāvasānā | vivasvati | somasya | pītyā | girā | manuṣvat | śambhūitiśam-bhū | ā | gatam // rv_1,46.13 // yuvoḥ | uṣāḥ | anu | śriyam | pari-jmanoḥ | upa-ācarat | ṛtā | vanathaḥ | aktu-bhiḥ // rv_1,46.14 // ubhā | pibatam | aśvinā | ubhā | naḥ | śarma | yacchatam | avidriyābhiḥ | ūtibhiḥ // rv_1,46.15 // //35//. -rv_1:4/1- (rv_1,47) ayam | vām | madhumat-tamaḥ | sutaḥ | somaḥ | ṛta-vṛdhā | tam | aśvinā | pibatam | tiraḥ-ahnyam | dhattam | ratnāni | dāśuṣe // rv_1,47.1 // tri-vandhureṇa | tri-vṛtā | su-peśasā | rathena | ā | yātam | aśvinā | kaṇvāsaḥ | vām | brahma | kṛṇvanti | adhvare | teṣām | su | śṛṇutam | havam // rv_1,47.2 // aśvinā | madhumat-tamam | pātam | somam | ṛta-vṛdhā | atha | adya | dasrā | vasu | bibhratā | rathe | dāsvāṃsam | upa | gacchatam // rv_1,47.3 // triṣ-sadhasthe | barhiṣi | viśva-vedasā | madhvā | yajñam | mimikṣatam | kaṇvāsaḥ | vām | suta-somāḥ | abhi-dyavaḥ | yuvām | havante | aśvinā // rv_1,47.4 // yābhiḥ | kaṇvam | abhiṣṭi-bhiḥ | pra | āvatam | yuvam | aśvinā | tābhiḥ | su | asmān | avatam | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā // rv_1,47.5 // //1//. -rv_1:4/2- su-dāse | dasrā | vasu | bibhratā | rathe | pṛkṣaḥ | vahatam | aśvinā | rayim | samudrāt | uta | vā | divaḥ | pari | asme iti | dhattam | puru-spṛham // rv_1,47.6 // yat | nāsatyā | parāvati | yat | vā | sthaḥ | adhi | turvaśe | ataḥ | rathena | su-vṛtā | naḥ | ā | gatam | sākam | sūryasya | raśmi-bhiḥ // rv_1,47.7 // arvāñcā | vām | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa | iṣam | pṛñcantā | su-kṛte | su-dānave | ā | barhiḥ | sidatam | narā // rv_1,47.8 // tena | nāsatyā | ā | gatam | rathena | sūrya-tvacā | yena | śaśvat | ūhathuḥ | dāśuṣe | vasu | madhvaḥ | somasya | pītaye // rv_1,47.9 // ukthebhiḥ | arvāk | avase | puruvasūitipuru-vasū | arkaiḥ | ca | ni | hvayāmahe | śaśvat | kaṇvānām | sadasi | priye | hi | kam | somam | papathuḥ | aśvinā // rv_1,47.10 // //2//. -rv_1:4/3- (rv_1,48) saha | vāmena | naḥ | uṣaḥ | vi | uccha | duhitaḥ | divaḥ | saha | dyumnena | bṛhatā | vibhāvari | rāyā | devi | dāsvatī // rv_1,48.1 // aśva-vatīḥ | go--matīḥ | viśva-suvidaḥ | bhūri | cyavanta | vastave | ut | īraya | prati | mā | sūnṛtāḥ | uṣaḥ | coda | rādhaḥ | maghonām // rv_1,48.2 // uvāsa | uṣāḥ | ucchāt | ca | nu | devī | jīrā | rathānām | ye | asyāḥ | ācaraṇeṣu | dadhrire | samudre | na | śravasyavaḥ // rv_1,48.3 // uṣaḥ | ye | te | pra | yāmeṣu | yuñjate | manaḥ | dānāya | sūrayaḥ | atra | aha | tat | kaṇvaḥ | eṣām | kaṇva-tamaḥ | nāma | gṛṇāti | nṛṇām // rv_1,48.4 // ā | gha | yoṣāiva | sūnarī | uṣāḥ | yāti | pra-bhuñjatī | jarayantī | vṛjanam | pat-vat | īyate | ut | pātayati | pakṣiṇaḥ // rv_1,48.5 // //3//. -rv_1:4/4- vi | yā | sṛjati | samanam | vi | arthinaḥ | padam | na | veti | odatī | vayaḥ | naki ḥ | te | paptivāṃsaḥ | āsatevi-uṣṭau vājinī-vati // rv_1,48.6 // eṣā | ayukta | parāvataḥ | sūryasya | ut-ayanāt | adhi | śatam | rathebhiḥ | su-bhagā | uṣāḥ | iyam | vi | yāti | abhi | mānuṣān // rv_1,48.7 // viśvam | asyāḥ | nanāma | cakṣase | jagat | jyotiḥ | kṛṇoti | sūnarī | apa | dveṣaḥ | maghonī | divaḥ | uṣāḥ | ucchat | apa | sridhaḥ // rv_1,48.8 // uṣaḥ | ā | bhāhi | bhānunā | candreṇa | duhitaḥ | divaḥ | āvahantī | bhūri | asmabhyam | saubhagam | vi-ucchantī | diviṣṭiṣu // rv_1,48.9 // viśvasya | hi | prāṇanam | jīvanam | tve iti | vi | yat | ucchasi | sūnari | sā | naḥ | rathena | bṛhatā | vibhāvari | śrudhi | citra-maghe | havam // rv_1,48.10 // //4//. -rv_1:4/5- uṣaḥ | vājam | hi | vaṃsva | yaḥ | citraḥ | mānuṣe | jane | tena | ā | vaha | su-kṛtaḥ | adhvarān | upa | ye | tvā | gṛṇanti | vahnayaḥ // rv_1,48.11 // viśvān | devān | ā | vaha | soma-pītaye | antarikṣāt | uṣaḥ | tvam | sā | asmāsu | ghāḥ | go--mat | aśva-vat | ukthyam | uṣaḥ | vājam | su-vīryam // rv_1,48.12 // yasyāḥ | ruśantaḥ | arcayaḥ | prati | bhadrāḥ | adṛkṣata | sā | naḥ | rayim | v iśva-vāram | su-peśasam | uṣāḥ | dadātu | sugmyam // rv_1,48.13 // ye | cit | hi | tvām | ṛṣayaḥ | pūrve | ūtaye | juhūre | avase | mahi | sā | naḥ | stomān | abhi | gṛṇīhi | rādhasā | uṣaḥ | śukreṇa | śociṣā // rv_1,48.14 // uṣaḥ | yat | adya | bhānunā | vi | dvārau | ṛṇavaḥ | divaḥ | pra | naḥ | yacchatāt | avṛkam | pṛthu | chardiḥ | pra | devi | go--matīḥ | iṣaḥ // rv_1,48.15 // sam | naḥ | rāyā | bṛhatā | viśva-peśasā | mimikṣva | sam | iḷābhiḥ | ā | sam | dyumnena | viśva-turā | uṣaḥ | mahi | sam | vājaiḥ | vājinī-vati // rv_1,48.16 // //5//. -rv_1:4/6- (rv_1,49) uṣaḥ | bhadrebhiḥ | ā | gahi | divaḥ | cit | rocanāt | adhi | vahantu | aruṇa-psavaḥ | upa | tvā | sominaḥ | gṛham // rv_1,49.1 // su-peśasam | sukham | ratham | yam | adhi-asthāḥ | uṣaḥ | tvam | tena | su-śravasam | janam | pra | ava | adya | duhitaḥ | divaḥ // rv_1,49.2 // vayaḥ | cit | te | patatriṇaḥ | dvipat | catuḥ-pat | arjuni | uṣaḥ | pra | āran ṛtūn | anu | divaḥ | antebhyaḥ | pari // rv_1,49.3 // vyi-ucchantī | hi | raśmi-bhiḥ | viśvam | ābhāsi | rocanam | tām | tvām | uṣaḥ | vasu-yavaḥ | gīḥ-bhiḥ | kaṇvāḥ | ahūṣata // rv_1,49.4 // //6//. -rv_1:4/7- (rv_1,50) ut | oṃ iti | tyam | jāta-vedasam | devam | vahanti | ketavaḥ | dṛśe | viśvāya | sūryam // rv_1,50.1 // apa | tye | tāyavaḥ | yathā | nakṣatrā | yanti | aktu-bhiḥ | sūrāya | viśva-cakṣase // rv_1,50.2 // adṛśram | asya | ketavaḥ | vi | raśmayaḥ | janān | anu | bhrājantaḥ | agnayaḥ | yathā // rv_1,50.3 // taraṇiḥ | viśva-darśataḥ | jyotiḥ-kṛt | asi | sūrya | viśvam | ā | bhāsi | rocanam // rv_1,50.4 // pratyaṅ | devānām | viśaḥ | pratyaṅ | ut | eṣi | mānuṣān | pratyaṅ | viśvam | svaḥ | dṛśe // rv_1,50.5 // //7//. -rv_1:4/8- yena | pāvaka | cakṣasā | bhuraṇyantam | janān | anu | tvam | varuṇa | paśyasi // rv_1,50.6 // vi | dyām | eṣi | rajaḥ | pṛthu | ahā | mimānaḥ | aktu-bhiḥ | paśyan | janmāni | sūyar // rv_1,50.7 // sapta | tvā | haritaḥ | rathe | vahanti | deva | sūrya | śociḥ-keśam | vi-cakṣaṇa // rv_1,50.8 // ayukta | sapta | śundhyuvaḥ | sūraḥ | rathasya | naptyaḥ | tābhiḥ | yāti | svayukti-bhiḥ // rv_1,50.9 // ut | vayam | tamasaḥ | pari | jyotiḥ | paśyantaḥ | ut-taram | devam | deva-trā | sūryam | aganma | jyotiḥ | ut-tamam // rv_1,50.10 // ut-yan | adya | mitra-mahaḥ | ārohan | ut-tarām | divam | hṛt-rogam | mama | sūrya | harimāṇam | ca | nāśaya // rv_1,50.11 // śukeṣu | me | harimāṇam | ropaṇākāsu | dadhmasi | atho iti | hāridraveṣu | me | harimāṇam | ni | dadhmasi // rv_1,50.12 // ut | agāt | ayam | ādityaḥ | viśvena | sahasā | saha | dviṣantam | mahyam | randhayan | mo iti | aham | dviṣate | radham // rv_1,50.13 // //8//. -rv_1:4/9- (rv_1,51) abhi | tyam | meṣam | puru-hūtam | ṛgmiyam | indram | gīḥ-bhiḥ | madata | vasvaḥ | arṇavam | yasya | dyāvaḥ | na | vi-caranti | mānuṣā | bhuje | maṃhiṣṭham | abhi | vipram | arcata // rv_1,51.1 // abhi | īm | avanvan | su-abhiṣṭim | ūtayaḥ | antarikṣa-prām | taviṣībhiḥ | āvṛtam | indram | dakṣāsaḥ | ṛbhavaḥ | mada-cyutam | śata-kratum | javanī | sūnṛtā | ā | aruhat // rv_1,51.2 // tvam | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | uta | atraye | śata-dureṣu | gātu-vit | sasena | cit | vi-madāya | avahaḥ | vasu | ājau | adrim | vavasānasya | nataryan // rv_1,51.3 // tvam | apām | api-dhānā | avṛṇoḥ | apa | adhāraya | parvate | dānu-mat | vasu | vṛtram | yat | indra | śavasā | avadhīḥ | ahim | āt | it | sūryam | divi | ā | arohayaḥ | dṛśe // rv_1,51.4 // tvam | māyābhiḥ | apa | māyinaḥ | adhamaḥ | svadhābhiḥ | ye | adhi | śuptau | ajuhvata | tvam | piproḥ | nṛ-manaḥ | pra | arujaḥ | puraḥ | pra | ṛjiścānam | dasyu-hatyeṣu | āvitha // rv_1,51.5 // //9//. -rv_1:4/10- tvam | kutsam | śuṣṇa-hatyeṣu | āvitha | arandhayaḥ | atithi-gvāya | śambaram | mahāntam | cit | arbudam | ni | kramīḥ | padā | sanāt | eva | dasyu-hatyāya | jajñiṣe // rv_1,51.6 // tve iti | viśvā | taviṣī | sadhryak | hitā | tava | rādhaḥ | soma-pīthāya | harṣate | tava | vajraḥ | cikite | bāhvoḥ | hitaḥ | vṛśca | śatroḥ | ava | viśvāni | vṛṣṇyā // rv_1,51.7 // vi | jānīhi | āryān | ye | ca | dasyavaḥ | barhiṣmate | randhaya | śāsat | avratān | śākī | bhava | yajamānasya | coditā | viśvā | it | tā | te | sadha-mādeṣu | cākana // rv_1,51.8 // anu-vratāya | randhayan | apa-vratān | ābhūbhiḥ | indraḥ | śnathayan | anābhuvaḥ | vṛddhasya | cit | vardhataḥ | dyām | inakṣataḥ | stavānaḥ | vamraḥ | vi | jaghāna | sam-dihaḥ // rv_1,51.9 // takṣat | yat | te | uśanā | sahasā | sahaḥ | vi | rodasī iti | majmanā | bādhate | śavaḥ | ā | tvā | vātasya | nṛ-manaḥ | manaḥ-yujaḥ | ā | pūryamāṇam | avahan | abhi | śravaḥ // rv_1,51.10 // //10//. -rv_1:4/11- mandiṣṭa | yat | uśane | kāvye | sacā | indraḥ | vaṅkūiti | vaṅku-tarā | adhi | tiṣṭhat i | ugraḥ | yayim | niḥ | apaḥ | srotasā | asṛjat | vi | śuṣṇasya | dṛṃhitāḥ | airayat | puraḥ // rv_1,51.11 // ā | sma | ratham | vṛṣa-pāneṣu | tiṣṭhasi | śāryātasya | pra-bhṛtāḥ | yeṣu | mandase | indra | yathā | suta-someṣu | cākanaḥ | anarvāṇam | ślokam | ā | rohase | divi // rv_1,51.12 // adadāḥ | arbhām | mahate | vacasyave | kakṣīvate | vṛcayām | indra | sunvate | menā | abhavaḥ | vṛṣaṇaśvasya | sukrato itisu-krato | viśvā | it | tā | te | savaneṣu | pra-vācyā // rv_1,51.13 // indraḥ | aśrāyi | su-dhyaḥ | nireke | pajreṣu | stomaḥ | duryaḥ | na | yūpaḥ | aśva-yuḥ | gavyuḥ | ratha-yuḥ | vasu-yuḥ | indraḥ | it | rāyaḥ | kṣayati | pra-yantā // rv_1,51.14 // idam | namaḥ | vṛṣabhāya | sva-rāje | satya-śuṣmāya | tavase | avāci | asmin | indra | vṛjane | sarva-vīrāḥ | smat | sūri-bhiḥ | tava | śarman | syāma // rv_1,51.15 // //11//. -rv_1:4/12- (rv_1,52) tyam | su | meṣam | mahaya | svaḥ-vidam | śatam | yasya | su-bhvaḥ | sākam | īrate | atyam | na | vājam | havana-syadam | ratham | ā | indram | vavṛtyām | avase | suvṛkti-bhiḥ // rv_1,52.1 // saḥ | parvataḥ | na | dharuṇeṣu | acyutaḥ | sahasram-ūtiḥ | taviṣīṣu | vavṛdhe | indraḥ | yat | vṛtram | avadhīt | nadī-vṛtam | ubjan | arṇāṃsi | jarhṛṣāṇaḥ | andhasā // rv_1,52.2 // saḥ | hi | dvaraḥ | dvariṣu | vavraḥ | ūdhani | candra-budhnaḥ | mada-vṛddhaḥ | manīṣi-bhiḥ | indram | tam | ahve | su-apasyayā | dhiyā | maṃhiṣṭha-rātim | saḥ | hi | papriḥ | andhasaḥ // rv_1,52.3 // ā | yam | pṛṇanti | divi | sadma-barhiṣaḥ | samudram | na | su-bhvaḥ | svāḥ | abhiṣṭayaḥ | tam | vṛtra-hatye | anu | tasthuḥ | ūtayaḥ | śuṣmāḥ | indram | avātāḥ | ahruta-psavaḥ // rv_1,52.4 // abhi | sva-vṛṣtim | made | asya | yudhyataḥ | raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ | indraḥ | yat | vajrī | dhṛṣamāṇaḥ | andhasā | bhinat | valasya | paridhīn-iva | tritaḥ // rv_1,52.5 // //12//. -rv_1:4/13- pari | īm | ghṛṇā | carati | titviṣe | śavaḥ | apaḥ | vṛtvī | rajasaḥ | budhnam | ā | aśayat | vṛtrasya | yat | pravaṇe | duḥ-gṛbhiśvanaḥ | ni-jaghantha | hanvoḥ | indra | tanyatum // rv_1,52.6 // hradam | na | hi | tvā | ni-ṛṣanti | ūrmayaḥ | brahmāṇi | indra | tava | yāni | vardhanā | tvaṣṭā | cit | te | yujyam | vavṛdhe | śavaḥ | tatakṣa | vajram | abhibhūti--ojasam // rv_1,52.7 // jaghanvān | oṃ iti | hari-bhiḥ | sambhṛtakrato itisambhṛta-krato | indra | vṛtram | manuṣe | gātu-yan | apaḥ | ayacchathāḥ | bāhvoḥ | vajram | āyasam | adhārayaḥ | divi | ā | sūryam | dṛśe // rv_1,52.8 // bṛhat | sva-candram | ama-vat | yat | ukthyam | akṛṇvata | bhiyasā | rohaṇam | di vaḥ | yat | mānuṣa-pradhanāḥ | indram | ūtayaḥ | svaḥ | nṛ-ṣācaḥ | marutaḥ | amadan | anu // rv_1,52.9 // dyauḥ | cit | asya | ama-vān | aheḥ | svanāt | ayoyavīt | bhiyasā | vajraḥ | indra | te | vṛtrasya | yat | badbadhānasya | rodasī iti | made | sutasya | śavasā | abhinat | śiraḥ // rv_1,52.10 // //13//. -rv_1:4/14- yat | it | nu | indra | pṛthivī | daśa-bhujiḥ | ahāni | viśvā | tatananta | kṛṣṭayaḥ | atra | aha | te | magha-van | vi-śrutam | sahaḥ | dyām | anu | śavasā barhaṇā | bhuvat // rv_1,52.11 // tvam | asya | pāre | rajasaḥ | vi-omanaḥ | svabhūti-ojāḥ | avase | dhṛṣat-manaḥ | cakṛṣe | bhūmim | prati-mānam | ojasaḥ | apaḥ | [svar iti] svaḥ | pari-bhūḥ | eṣi | ā | divam // rv_1,52.12 // tvam | bhuvaḥ | prati-mānam | pṛthivyāḥ | ṛṣva-vīrasya | bṛhataḥ | patiḥ | bhūḥ | viśvam | ā | aprāḥ | antarikṣam | mahi-tvā | satyam | addhā | nakiḥ | anyaḥ | tvāvān // rv_1,52.13 // na | yasya | dyāvāpṛthivī iti | anu | vyacaḥ | na | sindhavaḥ | rajasaḥ | antam | ānaśuḥ | na | uta | sva-vṛṣṭim | made | asya | yudhyataḥ | ekaḥ | anyat | cakṛṣe | viśvam | ānuṣak // rv_1,52.14 // ārcan | atra | marutaḥ | sasmin | ājau | viśve | devāsaḥ | amadan | anu | tvā | vṛtrasya | yat | bhṛṣṭi-matā | vadhena | ni | tvam | indra | prati | ānam | jaghantha // rv_1,52.15 // //14//. -rv_1:4/15- (rv_1,53) ni | oṃ iti | su | vācam | pra | mahe | bharāmahe | giraḥ | indrāya | sadane | vivasvataḥ | nu | cit | hi | ratnam | sasatām-iva | avidat | na | duḥ-stutiḥ | draviṇaḥ-deṣu | śasyate // rv_1,53.1 // duraḥ | aśvasya | duraḥ | indra | goḥ | asi | duraḥ | yavasya | vasunaḥ | inaḥ | patiḥ | śikṣānaraḥ | pra-divaḥ | akāma-karśanaḥ | sakhā | sakhi-bhyaḥ | tam | idam | gṛṇīmasi // rv_1,53.2 // śacī-vaḥ | indra | puru-kṛt | dyumat-tama | tava | it | idam | abhitaḥ | cekite | vasu | ataḥ | sam-gṛbhya | abhi-bhūte | ā | bhara | mā | tvāyataḥ | jarituḥ | kāmam | ūnayīḥ // rv_1,53.3 // ebhiḥ | dyubhiḥ | su-manāḥ | ebhiḥ | indu-bhiḥ | niḥ-undhānaḥ | amatim | gobhiḥ | aśvinā | indreṇa | dasyum | darayantaḥ | indu-bhiḥ | yuta-dveṣasaḥ | sam iṣā | rabhemahi // rv_1,53.4 // sam | indra | rāyā | sam | iṣā | rabhemahi | sam | vājebhiḥ | puru-candraiḥ | abhidyu-bhiḥ | sam | devyā | pra-matyā | vīra-śuṣmayā | go--agrayā | aśva-vatyā | rabhemahi // rv_1,53.5 // //15//. -rv_1:4/16- te | tvā | madāḥ | amadan | tāni | vṛṣṇyā | te | somāsaḥ | vṛtra-hatyeṣu | sat-pate | yat | kārave | daśa | vṛtrāṇi | aprati | barhiṣmate | ni | sahasrāṇi | barhayaḥ // rv_1,53.6 // yudhā | yudham | upa | gha | it | eṣi | dhṛśṇu-yā | purā | puram | sam | idam | haṃsi | ojasā | namyā | yat | indra | sakhyā | parāvati | ni-barhayaḥ | namucm | nāma | māyinam // rv_1,53.7 // tvam | karañjam | uta | parṇayam | vadhīḥ | tejiṣṭhayā | atithi-gvasya | vartanī | tvam | śatā | varṅgedasya | abhinat | puraḥ | ananu-daḥ | pari-sūtāḥ | ṛjiśvanā // rv_1,53.8 // tvam | etān | jana-rājñaḥ | dviḥ | daśa | abandhunā | su-śravasā | upa-jagmuṣaḥ | ṣaṣṭim | sahasrā | navatim | nava | śrutaḥ | ni | cakreṇa | rathyā | duḥ-padā | avṛṇak // rv_1,53.9 // tvam | āvitha | su-śravasam | tava | ūti-bhiḥ | tava | trāma-bhiḥ | indra | tūrvayāṇam | tvam | asmai | kutsam | atithi-gvam | āyum | mahe | rājñe | yūne | arandhanāyaḥ // rv_1,53.10 // ye | ut-ṛci | indra | deva-gopāḥ | sakhāyaḥ | te | śiva-tamāḥ | asāma | tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ // rv_1,53.11 // //16//. -rv_1:4/17- (rv_1,54) mā | naḥ | asmin | maghavan | pṛt-su | aṃhasi | nahi | te | antaḥ | śavasaḥ | pari-naśe | akrandayaḥ | nadyaḥ | roruvat | vanā | kathā | na | kṣoṇīḥ | bhiyasā | sam | ārata // rv_1,54.1 // arca | akrāya | śākine | śacī-vate | śṛṇvantam | indram | mahayan | abhi | stuhi | yaḥ | dhṛṣṇunā | śavasā | rodasī iti | ubhe iti | vṛṣā | vṛṣa-tvā | vṛṣabhaḥ | ni-ṛñjate // rv_1,54.2 // arca | dive | bṛhate | śūṣyam | vacaḥ | sva-kṣatram | yasya | dhṛṣataḥ | dhṛṣat | manaḥ | bṛhat-śravāḥ | asuraḥ | barhaṇā | kṛtaḥ | puraḥ | hari-bhyām | vṛṣabhaḥ | rathaḥ | hi | saḥ // rv_1,54.3 // tvam | divaḥ | bṛhataḥ | sānu | kopayaḥ | ava | tmanā | dhṛṣatā | śambaram | bhinat | yat | māyinaḥ | vrandinaḥ | mandinā | dhṛṣat | śitām | gabhastim | aśanim | pṛtanyasi // rv_1,54.4 // ni | yat | vṛṇakṣi | śvasanasya | mūrdhani | śuṣṇasya | cit | vrandinaḥ | roruvat | vanā | prācīnena | manasā | barhaṇāvatā | yat | adya | cit | kṛṇavaḥ | kaḥ | tvā | pari // rv_1,54.5 // //17//. -rv_1:4/18- tvam | āvitha | naryam | turvaśam | yadum | tvam | turvītim | vayyam | śatakrato itiśata-krato | tvam | ratham | etaśam | kṛtvye | dhane | tvam | puraḥ | navatim | dambhayaḥ | nava // rv_1,54.6 // saḥ | gha | rājā | sat-patiḥ | śūśuvat | janaḥ | rāta-havyaḥ | prati | yaḥ | śāsam | invati | ukthā | vā | yaḥ | abhi-gṛṇāti | rādhasā | dānuḥ | asmai | uparā | pinvate | d ivaḥ // rv_1,54.7 // asamam | kṣatram | asamā | manīṣā | pra | soma-pāḥ | apasā | santu | neme | ye | te | indra | daduṣaḥ | vardhayanti | mahi | kṣatram | sthaviram | vṛṣṇyam | ca // rv_1,54.8 // tubhya | it | ete | bahulāḥ | adri-dugdhāḥ | camū-sadaḥ | camasāḥ | indra-pānāḥ | vi | aśnuhi | tarpaya | kāmam | eṣām | atha | manaḥ | vasu-deyāya | kṛṣva // rv_1,54.9 // apām | atiṣṭhat | dharuṇa-hvaram | tamaḥ | antaḥ | vṛtrasya | jaṭhareṣu | parvataḥ | abhi | īm | indraḥ | nadyaḥ | vavriṇā | hitāḥ | viśvāḥ | anu-sthāḥ | pravaṇeṣu | jighnate // rv_1,54.10 // saḥ | śe--vṛdham | adhi | dhāḥ | dyumnam | asme iti | mahi | kṣatram | janāṣāṭ | indra | tavyam | rakṣa | ca | naḥ | maghonaḥ | pāh i | sūrīn | rāye | ca | naḥ | su-apatyai | iṣe | dhāḥ // rv_1,54.11 // //18//. -rv_1:4/19- (rv_1,55) divaḥ | cit | asya | varimā | vi | papratha | indram | na | mahnā | pṛthivī | cana | prati | bhīmaḥ | tuviṣmān | carṣaṇi-bhyaḥ | ātapaḥ | śiśīte | vajram | tejase | na | vaṃsagaḥ // rv_1,55.1 // saḥ | arṇavaḥ | na | nadyaḥ | samudriyaḥ | prati | gṛbhṇāti | vi-śritāḥ | varīma-bhiḥ | indraḥ | somasya | pītaye | vṛṣa-yate | sanāt | saḥ | yudhmaḥ | ojasā | panasyate // rv_1,55.2 // tvam | tam | indra | parvatam | na | bhojase | mahaḥ | nṛmṇasya | dharmaṇām | irajyasi | pra | vīryeṇa | devatāti | cekite | viśvasmai | ugraḥ | karmaṇe | puraḥ-h itaḥ // rv_1,55.3 // saḥ | it | vane | namasyu-bhiḥ | vacasyate | cāru | janeṣu | pra-bruvāṇaḥ | indri yam | vṛṣā | chanduḥ | bhavati | haryataḥ | vṛṣā | kṣemeṇa | dhenām | maghavā | yat | invati // rv_1,55.4 // saḥ | it | mahāni | sam-ithāni | majmanā | kṛṇoti | yudhmaḥ | ojasā | janebhyaḥ | adha | cana | śrat | dadhati | tviṣi-mate | indrāya | vajram | ni-ghanighnate | vadham // rv_1,55.5 // //19//. -rv_1:4/20- saḥ | hi | śravasyuḥ | sadanāni | kṛtrimā | kṣmayā | vṛdhānaḥ | ojasā | vi-nāśayan | jyotīṃṣi | kṛṇvan | avṛkāṇi | yajyave | ava | su-kratuḥ | sartavai | apaḥ | sṛjat // rv_1,55.6 // dānāya | manaḥ | soma-pāvan | astu | te | arvāñcā | harī iti | vandana-śrut | ā | kṛdhi | yamiṣṭhāsaḥ | sārathayaḥ | ye | indrca | te | na | tvā | ketāḥ | ā | dabhnuvanti | bhūrṇayaḥ // rv_1,55.7 // apra-kṣitam | vasu | bibharṣi | hastayoḥ | aṣāḷham | sahaḥ | tanvi | sṛutaḥ | dadhe | āvṛtāsaḥ | avatāsaḥ | na | kartṛ-bhiḥ | tanūṣu | te | kratavaḥ | indra | bhūrayaḥ // rv_1,55.8 // //20//. -rv_1:4/21- (rv_1,56) eṣaḥ | pra | pūrvīḥ | ava | tasya | camriṣaḥ | atyaḥ | na | yoṣām | ut | ayaṃsta | bhurvaṇiḥ | dakṣam | mahe | pāyayate | hiraṇyayam | ratham | āvṛtya | hari-yogam | ṛbhvasam // rv_1,56.1 // tam | gūrtayaḥ | neman-iṣaḥ | parīṇasaḥ | samudram | na | sam-caraṇe | san iṣyavaḥ | patim | dakṣasya | vidathasya | nu | sahāḥ | girim | na | venāḥ | adhi | roha | tejasā // rv_1,56.2 // saḥ | turvaṇiḥ | mahān | areṇu | paiṃsye | gireḥ | bhṛṣṭiḥ | na | bhrājate | tujā | śavaḥ | yena | śuṣṇam | māyinam | āyasaḥ | made | dudhraḥ | ābhūṣu | rāmayat | ni | dāman i // rv_1,56.3 // devī | yadi | taviṣī | tvāvṛdhā | ūtaye | indram | siṣakti | uṣasam | na | sūryaḥ | yaḥ | dhṛṣṇunā | śavasā | bādhate | tamaḥ | iyarti | reṇum | bṛhat | arhari-svani ḥ // rv_1,56.4 // vi | yat | tiraḥ | dharuṇam | acyutam | rajaḥ | atisthipaḥ | divaḥ | ātāsu | barhaṇā | svaḥ-mīḷhe | yat | made | indra | harṣyā | ahan | vṛtram | niḥ | apām | aubjaḥ | arṇavam // rv_1,56.5 // tvam | divaḥ | dharuṇam | dhiṣe | ojasā | pṛthivyāḥ | indra | sadaneṣu | māhinaḥ | tvam | sutasya | made | ariṇāḥ | apaḥ | vi | vṛtrasya | samayā | pāṣyā | arujaḥ // rv_1,56.6 // //21//. -rv_1:4/22- (rv_1,57) pra | maṃhiṣṭhāya | bṛhate | bṛhat-raye | satya-śuṣmāya | tavase | matim | bhare | apām-iva | pravaṇe | yasya | duḥ-dharam | rādhaḥ | viśva-āyu | śavase | apa-vṛtam // rv_1,57.1 // agha | te | viśvam | anu | ha | asat | iṣṭaye | āpaḥ | nimnāiva | savanā | haviṣmataḥ | yat | parvate | na | sam-aśīta | haryataḥ | indrasya | vajraḥ | śnathitā | hiraṇyayaḥ // rv_1,57.2 // asmai | bhīmāya | namasā | sam | adhvare | uṣaḥ | na | śubhre | ā | bhara | panīyase | yasya | dhāma | śravase | nāma | indriyam | jyotiḥ | akāri | haritaḥ | na | ayase // rv_1,57.3 // ime | te | indra | te | vayam | puru-stuta | ye | tvā | ārabhya | carāmasi | prabhuvaso itiprabhu-vaso | nahi | tvat | anyaḥ | girvaṇaḥ | giraḥ | saghat | kṣoṇīḥ-iva | prati | naḥ | harya | tat | vacaḥ // rv_1,57.4 // bhūri | te | indra | vīryam | tava | smasi | asya | stotuḥ | magha-van | kāmam | ā | pṛṇa | anu | te | dyauḥ | bṛhatī | vīryam | mame | iyam | ca | te | pṛthivī | neme | ojase // rv_1,57.5 // tvam | tam | indra | parvatam | mahām | urum | vajreṇa | vajrin | parva-śaḥ | cakartitha | ava | asṛjaḥ | ni-vṛtāḥ | sartavai | apaḥ | satrā | viśvam | dadhiṣe | kevalam | sahaḥ // rv_1,57.6 // //22//. -rv_1:4/23- (rv_1,58) nu | cit | sahaḥ-jāḥ | amṛtaḥ | ni | tundate | hotā | yat | dūtaḥ | abhavat | vivasvataḥ | vi | sādhiṣṭhebhiḥ | pathi-bhiḥ | rajaḥ | mame | ā | deva-tātā | haviṣā | vivāsati // rv_1,58.1 // ā | svam | adma | yuvamānaḥ | ajaraḥ | tṛṣu | aviṣyan | ataseṣu | tiṣṭhati | atyaḥ | na | pṛṣṭham | pruṣitasya | rocate | divaḥ | na | sānu | stanayan | acikradat // rv_1,58.2 // kroṇā | rudrebhiḥ | vasu-bhiḥ | puraḥ-hitaḥ | hotā | ni-sattaḥ | rayiṣāṭ | amatyarḥ | rathaḥ | na | vikṣu | ṛñjasānaḥ | āyuṣu | vi | ānuṣak | vāryā | devaḥ | ṛṇvati // rv_1,58.3 // vi | vāta-jūtaḥ | ataseṣu | tiṣṭhate | vṛthā | juhūbhiḥ | sṛṇyā | tuvi-svaṇiḥ | tṛṣu | yat | agne | vaninaḥ | vṛṣa-yase | kṛṣṇam | te | ema | ruśat-ūrme | ajara // rv_1,58.4 // tapuḥ-jambhaḥ | vane | ā | vāta-coditaḥ | yūthe | na | sāhvān | ava | vāti | vaṃsagaḥ | abhi-vrajan | akṣitam | pājasā | rajaḥ | sthātuḥ | caratham | bhayate | patatri ṇaḥ // rv_1,58.5 // //23//. -rv_1:4/24- dadhuḥ | tvā | bhṛgavaḥ | mānuṣeṣu | ā | rayim | na | cārum | su-havam | janebhyaḥ | hotāram | agne | atithim | vareṇyam | mitram | na | śevam | divyāya | janmane // rv_1,58.6 // hotāram | sapta | juhvaḥ | yajiṣṭham | yam | vāghataḥ | vṛṇate | adhvareṣu | agnim | viśveṣām | aratim | vasūnām | saparyāmi | prayasā | yāmi | ratnam // rv_1,58.7 // acchidrā | sūno iti | sahasaḥ | naḥ | adya | stotṛ-bhyaḥ | mitra-mahaḥ | śarma | yaccha | agne | gṛṇantam | aṃhasaḥ | uruṣya | ūrjaḥ | napāt | pūḥ-bhiḥ | āyasībhiḥ // rv_1,58.8 // bhava | varūtham | gṛṇate | vibhāvaḥ | bhava | maghavan | maghavat-bhyaḥ | śarma | uruṣya | agne | aṃhasaḥ | gṛṇantam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_1,58.9 // //24//. -rv_1:4/25- (rv_1,59) vayāḥ | it | agne | agnayaḥ | te | anye | tve iti | viśve | amṛtāḥ | mādayante | vaiśvānara | nābhiḥ | asi | kṣitīnām | sthūṇāiva | janān | upa-mit | yayantha // rv_1,59.1 // mūrdhā | divaḥ | nābhiḥ | agniḥ | pṛthivyāḥ | atha | abhavat | aratiḥ | rodasyoḥ | tam | tvā | devāsaḥ | ajanayanta | devam | vaiśvānara | jyotiḥ | it | āryāya // rv_1,59.2 // ā | sūrye | na | raśmayaḥ | dhruvāsaḥ | vaiśvānare | dadhire | agnā | vasūni | yā | parvateṣu | oṣadhīṣu | ap-su | yā | mānuṣeṣu | asi | tasya | rājā // rv_1,59.3 // bṛhatīivetibṛhatī-iva | sūnave | rodasī iti | giraḥ | hotā | manuṣyaḥ | na | dakṣaḥ | svaḥ-vate | satya-śuṣmāya | pūvīrḥ | vaiśvānarāya | nṛ-tamāya | yahvīḥ // rv_1,59.4 // divaḥ | cit | te | bṛhataḥ | jāta-vedaḥ | vaiśvānara | pra | ririce | mahi-tvam | rājā | kṛṣṭīnām | asi | mānuṣīṇām | yudhā | devebhyaḥ | varivaḥ | cakartha // rv_1,59.5 // pra | nu | mahi-tvam | vṛṣabhasya | vocam | yam | pūravaḥ | vṛtra-hanam | sacante | vaiśvānaraḥ | dasyum | agniḥ | jaghanvān | adhūnot | kāṣṭhāḥ | ava | śambaram | bhet // rv_1,59.6 // vaiśvānaraḥ | mahimnā | viśva-kṛṣṭiḥ | bharat-vājeṣu | yajataḥ | vibhāvā | śāta-vaneye | śatinībhiḥ | agniḥ | puru-nīthe | jarate | sūnṛtāvān // rv_1,59.7 // //25//. -rv_1:4/26- (rv_1,60) vahnim | yaśasam | vidathasya | ketum | supra-avyam | dūtam | sadyaḥ-artham | dvi-janmānam | rayim-iva | pra-śastam | rātim | bharat | bhṛgave | mātariśvā // rv_1,60.1 // asya | śāsuḥ | ubhayāsaḥ | sacante | haviṣmantaḥ | uśijaḥ | ye | ca | martāḥ | d ivaḥ | cit | pūrvaḥ | ni | asādi | hotā | āpṛcchyaḥ | viśpatiḥ | vikṣu | vedhāḥ // rv_1,60.2 // tam | navyasī | hṛdaḥ | ā | jāyamānam | asmat | su-kīrtiḥ | madhu-jihvam | aśyāḥ | yam | ṛtvijaḥ | vṛjane | mānuṣāsaḥ | prayasvantaḥ | āyavaḥ | jījananta // rv_1,60.3 // uśik | pāvakaḥ | vasuḥ | mānuṣeṣu | vareṇyaḥ | hotā | adhāyi | vikṣu | damūnā | gṛha-patiḥ | dame | ā | agniḥ | bhuvat | rayi-patiḥ | rayīṇām // rv_1,60.4 // tam | tvā | vayam | patim | agne | rayīṇām | pra | śaṃsāmaḥ | mati-bhiḥ | gotamāsaḥ | āśum | na | vājam-bharam | marjayantaḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_1,60.5 // //26//. -rv_1:4/27- (rv_1,61) asmai | it | oṃ iti | pra | tavase | turāya | prayaḥ | na | harmi | stomam | māhināya | ṛcīṣamāya | adhri-gave | oham | indrāya | brahmāṇi | rāta-tamā // rv_1,61.1 // asmai | it | oṃ iti | prayaḥ-iva | pra | yaṃsi | bharāmi | āṅgūṣam | bādhe | su-vṛkti | indrāya | hṛdā | manasā | manīṣā | pratnāya | patye | dhiyaḥ | marjayanta // rv_1,61.2 // asmai | it | oṃ iti | tyam | upa-mam | svaḥ-sām | bharāmi | āṅgūṣam | āsyena | maṃhiṣṭham | acchokti-bhiḥ | matīnām | suvṛkti-bhiḥ | sūrim | vavṛdhadhyai // rv_1,61.3 // asmai | it | oṃ iti | stomam | sam | hinomi | ratham | na | taṣṭāiva | tat-sināya | giraḥ | ca | girvāhase | su-vṛkti | indrāya | viśvam-invam | medhirāya // rv_1,61.4 // asmai | it | oṃ iti | saptim-iva | śravasyā | indrāya | arkam | juhvā | sam | añje | vīram | dāna-okasam | vandadhyai | purām | gūrta-śravasam | darmāṇam // rv_1,61.5 // //27//. -rv_1:4/28- asmai | it | oṃ iti | tvaṣṭā | takṣat | vajram | svapaḥ-tamam | svaryam | raṇāya | vṛtrasya | cit | vidat | yena | marma | tujan | īśānaḥ | tujatā | kiyedhāḥ // rv_1,61.6 // asya | it | oṃ iti | mātuḥ | savaneṣu | sadyaḥ | mahaḥ | pitum | papivān | cāru | annā | muṣāyat | viṣṇuḥ | pacatam | sahīyān | vidhyat | varāham | tiraḥ | adrim | astā // rv_1,61.7 // asmai | it | oṃ iti | gnāḥ | cit | deva-patnīḥ | indrāya | arkam | ahi-hatye | ūvur ity ūvuḥ | pari | dyāvāpṛthivī iti | jabhre | urvī iti | na | asya | te iti | mahimānam | pari | staitistaḥ // rv_1,61.8 // asya | it | eva | pra | ririce | mahitvam | divaḥ | pṛthivyāḥ | pari | antarikṣāt | sva-rāṭ | indraḥ | dame | ā | viśva-gūrtaḥ | su-ariḥ | amatraḥ | vavakṣe | raṇāya // rv_1,61.9 // asya | it | eva | śavasā | śuṣantam | vi | vṛścat | vajreṇa | vṛtram | indraḥ | gāḥ | na | vrāṇāḥ | avanīḥ | amuñcat | abhi | śravaḥ | dāvane | sa-cetāḥ // rv_1,61.10 // //28//. -rv_1:4/29- asya | it | oṃ iti | tveṣasā | ranta | sindhavaḥ | pari | yat | vajreṇa | sīm | ayacchat | īśāna-kṛt | dāśuṣe | daśasyan | turvītaye | gādham | turvaṇiḥ | karitikaḥ // rv_1,61.11 // asmai | it | oṃ iti | pra | bhara | tūtujānaḥ | vṛtrāya | vajram | īśānaḥ | kiyedhāḥ | goḥ | na | parva | vi | rada | tiraścā | iṣyan | arṇāṃsi | apām | caradhyai // rv_1,61.12 // asya | it | oṃ iti | pra | brūhi | pūrvyāṇi | turasya | karmāṇi | navyaḥ | ukthaiḥ | yudhe | yat | iṣṇānaḥ | āyudhāni | ṛghāyamāṇaḥ | ni-riṇāti | śatrūn // rv_1,61.13 // asya | it | oṃ iti | bhiyā | girayaḥ | ca | dṛḷhāḥ | dyāvā | ca | bhūmā | januṣaḥ | tujeteiti | upo iti | venasya | joguvānaḥ | oṇim | sadyaḥ | bhuvat | vīryāya | nodhāḥ // rv_1,61.14 // asmai | it | oṃ iti | tyat | anu | dāyi | eṣām | ekaḥ | yat | vavne | bhūreḥ | īśānaḥ | pra | etaśam | sūrye | paspṛdhānam | sauvaśvye | suṣvim | āvat | indraḥ // rv_1,61.15 // eva | te | hāri-yojana | su-vṛkti | indra | brahmāṇi | gotamāsaḥ | akran | ā | eṣu | viśva-peśasam | dhiyam | dhāḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_1,61.16 // //29//. -rv_1:5/1- (rv_1,62) pra | manmahe | śavasānāya | śūṣam | āṅgūṣam | girvaṇase | aṅgirasvat | suvṛkt i-bhiḥ | stuvate | ṛgmiyāya | arcāma arkam | nare | vi-śrutāya // rv_1,62.1 // pra | vaḥ | mahe | mahi | namaḥ | bharadhvam | āṅgūṣyam | śavasānāya | sāma | yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | arcantaḥ | aṅgirasaḥ | gāḥ | avindan // rv_1,62.2 // indrasya | aṅgirasām | ca | iṣṭau | vidat | saramā | tanayāya | dhāsim | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ | sam | usriyābhiḥ | vāvaśanta | naraḥ // rv_1,62.3 // saḥ | su-stubhā | saḥ | stubhā | sapta | vipraiḥ | svareṇa | adrim | svaryaḥ | nava-gvaiḥ | saraṇyu-bhiḥ | phali-gam | indra | śakra | valam | raveṇa | daśa-gvaiḥ // rv_1,62.4 // gṛṇānaḥ | aṅgiraḥ-bhiḥ | dasma | vi | vaḥ | uṣasā | sūryeṇa | gobhiḥ | andhaḥ | vi | bhūmyāḥ | aprathayaḥ | indra | sānu | divaḥ | rajaḥ | uparam | astabhāyaḥ // rv_1,62.5 // //1//. -rv_1:5/2- tat | oṃ iti | prayakṣa-tamam | asya | karma | dasmasya | cāru-tamam | asti | daṃsaḥ | upa-hvare | yat | uparāḥ | apinvat | madhu-arṇasaḥ | nadyaḥ | catasraḥ // rv_1,62.6 // dvitā | vi | vavre | sa-najā | sanīḷe itisa-nīḷe | ayāsyaḥ | stavamānebhiḥ | arkaiḥ | bhagaḥ | na | meneiti | parame | vi-oman | adhārayat | rodasī iti | su-daṃsāḥ // rv_1,62.7 // sanāt | divam | pari | bhūma | virūpeitivi-rūpe | punaḥ-bhuvā | yuvatī iti | svebhiḥ | evaiḥ | kṛṣṇebhiḥ | aktā | uṣāḥ | ruśat-bhiḥ | vapuḥ-bhiḥ | ā | carataḥ | anyāanyā // rv_1,62.8 // sanemi | sakhyam | su-apasyamānaḥ | sūnuḥ | dādhāra | śavasā | su-daṃsāḥ | āmāsu | cit | dadhiṣe | pakvam | antariti | payaḥ | kṛṣṇāsu | ruśat | rohiṇīṣu // rv_1,62.9 // sanāt | sa-nīḷāḥ | avanīḥ | avātāḥ | vratā | rakṣante | amṛtāḥ | sahaḥ-bhiḥ | puru | sahasrā | janayaḥ | na | patnīḥ | duvasyanti | svasāraḥ | ahrayāṇam // rv_1,62.10 // //2//. -rv_1:5/3- sanāyuvaḥ | namasā | navyaḥ | arkaiḥ | vasu-yavaḥ | matayaḥ | dasma | dadruḥ | patim | na | patnīḥ | uśatīḥ | uśantam | spṛśanti | tvā | śavasāvan | manīṣāḥ // rv_1,62.11 // sanāt | eva | tava | rāyaḥ | gabhastau | na | kṣīyante | na | upa | dasyanti | dasma | dyumān | asi | kratu-mān | indra | dhīraḥ śikṣa | śacī-vaḥ | tava | naḥ | śacībhiḥ // rv_1,62.12 // sanāyate | gotamaḥ | indra | navyam | atakṣat | brahma | hari-yojanāya | su-nīthāya | naḥ | śavasāna | nodhāḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_1,62.13 // //3//. -rv_1:5/4- (rv_1,63) tvam | mahān | indra | yaḥ | ha | śuṣmaiḥ | dyāvā | jajñānaḥ | pṛthivī iti | ame | ghāḥ | yat | ha | te | viśvā | girayaḥ | cit | abhvā | bhiyā | dṛḷhāsaḥ | kiraṇāḥ | na | aijan // rv_1,63.1 // ā | yat | harī iti | indra | vi-vratā | veḥ | ā | te | vajram | jaritā | bāhvoḥ | dhāt | yena | aviharyatakrato ity aviharyata-krato | amitrān | puraḥ | iṣṇāsi | puru-hūta | pūrvīḥ // rv_1,63.2 // tvam | satyaḥ | indra | dhṛṣṇuḥ | etān | tvam | ṛbhukṣāḥ | naryaḥ | tvam | ṣāṭ | tvam | śuṣṇam vṛjane | pṛkṣe | āṇau | yūne | kutsāya | dyumate | sacā | ahan // rv_1,63.3 // tvam | ha | tyat | indra | codīḥ | sakhā | vṛtram | yat | vajrin | vṛṣa-karman | ubhnāḥ | yat | ha | śūra | vṛṣa-maṇaḥ | parācaiḥ | vi | dasyūn | yonau | akṛtaḥ | vṛthāṣāṭ // rv_1,63.4 // tvam | ha | tyat | indra | ariṣaṇyan | dṛḷhasya | cit | martānām | ajuṣṭau | vi | asmat | ā | kāṣṭhāḥ | arvate | vaḥ | ghanāiva | vajrin | śnathihi | amitrān // rv_1,63.5 // //4//. -rv_1:5/5- tvām | ha | tyat | indra | arṇa-sātau | svaḥ-mīḷhe | naraḥ | ājā | havante | tava | svadhāvaḥ | iyam | ā | sa-marye | ūtiḥ | vājeṣu | atasāyyā | bhūt // rv_1,63.6 // tvam | ha | tyat | indra | sapta | yudhyan | puraḥ | vajrin | puru-kutsāya | dardaḥ | barhiḥ | na | yat | su-dāse | vṛthā | varka | aṃhoḥ | rājan | varivaḥ | pūrave | kaḥ // rv_1,63.7 // tvam | tyām | naḥ | indra | deva | citrām | iṣam | āpaḥ | na | pīpayaḥ | pari-jman | yayā | śūra | prati | asmabhyam | yaṃsi | tmanam | ūrjam | na | viśvadha | kṣaradhyai // rv_1,63.8 // akāri | te | indra | gotamebhiḥ | brahmāṇi | āuktā | namasā | hari-bhyām | su-peśasam | vājam | ā | bhara | naḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_1,63.9 // //5//. -rv_1:5/6- (rv_1,64) vṛṣṇe | śardhāya | su-makhāya | vedhase | nodhaḥ | su-vṛktim | pra | bhara | marut-bhyaḥ | apaḥ | na | dhīraḥ | manasā | su-hastyaḥ | giraḥ | sam | añje | vidatheṣu | ābhuvaḥ // rv_1,64.1 // te | jajñire | divaḥ | ṛṣvāsaḥ | ukṣaṇaḥ | rudrasya | maryā | asurāḥ | arepasaḥ | pāvakāsaḥ | śucayaḥ | sūryāḥ-iva | satvānaḥ | na | drapsinaḥ | ghora-varpasaḥ // rv_1,64.2 // yuvānaḥ | rudrāḥ | ajarāḥ | abhok-hanaḥ | vavakṣuḥ | adhri-gāvaḥ | parvatāḥ-iva | dṛḷhā | cit | viśvā | bhuvanāni | pārthivā | pra | cyāvayanti | divyāni | majmanā // rv_1,64.3 // citraiḥ | añji-bhiḥ | vapuṣe | vi | añjate | vakṣaḥ-su | rukmān | adhi | yetire | śubhe | aṃseṣu | eṣām | ni | mimṛkṣuḥ | ṛṣṭayaḥ | sākam | jajñire | svadhayā | divaḥ | naraḥ // rv_1,64.4 // īśāna-kṛtaḥ | dhunayaḥ | riśādasaḥ | vātān | vi-dyutaḥ | taviṣībhiḥ | akrata | duhanti | ūdhaḥ | divyāni | dhūtayaḥ | bhūmim | pinvanti | payasā | pari-jrayaḥ // rv_1,64.5 // //6//. -rv_1:5/7- pinvanti | apaḥ | marutaḥ | su-dānavaḥ | payaḥ | ghṛta-vat | vidatheṣu | ābhuvaḥ | atyam | na | mihe | vi | nayanti | vājinam | utsam | duhanti | stanayantam | akṣitam // rv_1,64.6 // mahiṣāsaḥ | māyinaḥ | citra-bhānavaḥ | girayaḥ | na | sva-tavasaḥ | raghu-syadaḥ | mṛgāḥ-iva | hastinaḥ | svādatha | vanā | yat | āruṇīṣu | taviṣīḥ | ayugdhvam // rv_1,64.7 // siṃhāḥ-iva | nānadati | pra-cetasaḥ | piśāḥ-iva | su-piśaḥ | viśva-vedasaḥ | kṣapaḥ | jinvantaḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sam | it | sa-bādhaḥ | śavasā | ahi-manyavaḥ // rv_1,64.8 // rodasī iti | ā | vadata | gaṇa-śriyaḥ | nṛ-sācaḥ | śūrāḥ | śavasā | ahi-manyavaḥ | ā | vandhureṣu | amatiḥ | na | darśatā | vidyut | na | tasthau | marutaḥ | ratheṣu | vaḥ // rv_1,64.9 // viśva-vedasaḥ | rayi-bhiḥ | sam-okasaḥ | sam-miślāsaḥ | taviṣībhiḥ | vi-rapśinaḥ | astāraḥ | iṣum | dadhire | gabhastyoḥ | ananta-śuṣmāḥ | vṛṣa-khādayaḥ | naraḥ // rv_1,64.10 // //7//. -rv_1:5/8- hiraṇyayebhiḥ | pavi-bhiḥ | payaḥ-vṛdhaḥ | ut | jighnante | āpathyaḥ | na | parvatān | makhāḥ | ayāsaḥ | sva-sṛtaḥ | dhruva-cyutaḥ | dudhra-kṛtaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ // rv_1,64.11 // ghṛṣum | pāvakam | vaninam | vi-carṣaṇim | rudrasya | sūnum | havasā | gṛṇīmas i | rajaḥ-turam | tavasam | mārutam | gaṇam | ṛjīṣiṇam | vṛṣaṇam | saścata | śriye // rv_1,64.12 // pra | nu | saḥ | martaḥ | śavasā | janān | ati | tasthau | vaḥ | ūtī | marutaḥ | yam | āvata | arvat-bhiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | āpṛcchyam | kratum | ā | kṣeti | puṣyati // rv_1,64.13 // carkṛtyam | marutaḥ | pṛt-su | dustaram | dyu-mantam | śuṣmam | maghavat-su | dhattana | dhana-spṛtam | ukthyam | viśva-carṣaṇim | tokam | puṣyema | tanayam | śatam | himāḥ // rv_1,64.14 // nu | sthiram | marutaḥ | vīra-vantam | ṛti-saham | rayim | asmāsu | dhatta | sahasriṇam | śatinam | śūśu-vāṃsam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_1,64.15 // //8//. -rv_1:5/9- (rv_1,65) paśvā | na | tāyum | guhā | catantam | namaḥ | yujānam | namaḥ | vahantam // rv_1,65.1 // sajoṣāḥ | dhīrāḥ | padaiḥ | anu | gman | upa | tvā | sīdan | viśve | yajatrāḥ // rv_1,65.2 // ṛtasya | devāḥ | anu | vratā | guḥ | bhuvat | pariṣṭiḥ | dyauḥ | na | bhūma // rv_1,65.3 // vardhanti | īm | āpaḥ | panvā | su-śiśvim | ṛtasya | yonā | garbhe | su-jātam // rv_1,65.4 // puṣṭiḥ | na | raṇvā | kṣitiḥ | na | pṛthvī | giriḥ | na | bhujma | kṣodaḥ | na | śam-bhu // rv_1,65.5 // atyaḥ | na | ajman | sarga-prataktaḥ | sindhuḥ | na | kṣodaḥ | kaḥ | im | varāte // rv_1,65.6 // jāmiḥ | sindhūnām | bhrātāiva | svasrām | ibhyān | na | rājā | vanāni | atti // rv_1,65.7 // yat | vāta-jūtaḥ | vanā | vi | asthāt | agniḥ | ha | dāti | roma | pṛthivyāḥ // rv_1,65.8 // śvasiti | ap-su | haṃsaḥ | na | sīdan | kratvā | cetiṣṭhaḥ | viśām | uṣaḥ-bhut // rv_1,65.9 // somaḥ | na | vedhāḥ | ṛta-prajātaḥ | paśuḥ | na | śiśvā | vi-bhuḥ | dūre--bhāḥ // rv_1,65.10 // //9//. -rv_1:5/10- (rv_1,66) rayiḥ | na | citrā | sūraḥ | na | sam-dṛk | āyuḥ | na | prāṇaḥ | nityaḥ | na | sūnuḥ // rv_1,66.1 // takvā | na | bhūrṇiḥ | vanā | saisakti | payaḥ | na | dhenuḥ | śuciḥ | vibhāvā // rv_1,66.2 // dādhāra | kṣemam | okaḥ | na | raṇvaḥ | yavaḥ | na | pakvaḥ | jetā | janānām // rv_1,66.3 // ṛṣiḥ | na | stubhvā | vikṣu | pra-śastaḥ | vājī | na | prītaḥ | vayaḥ | dadhāti // rv_1,66.4 // duroka-śociḥ | kratuḥ | na | nityaḥ | jāyāiva | yonau | aram | viśvasmai // rv_1,66.5 // citraḥ | yat | abhrāṭ | śvetaḥ | na | vikṣu | rathaḥ | na | rukmī | tveṣaḥ | samat-su // rv_1,66.6 // senāiva | sṛṣṭā | amam | dadhāti | astuḥ | na | didyut | tveṣa-pratīkā // rv_1,66.7 // yamaḥ | ha | jātaḥ | yamaḥ | jani-tvam | jāraḥ | kanīnām | patiḥ | janīnām // rv_1,66.8 // tam | vaḥ | carāthā | vayam | vasatyā astam | na | gāvaḥ | nakṣante | iddham // rv_1,66.9 // sindhuḥ | na | kṣodaḥ | pra | nīcīḥ | ainot | navante | gāvaḥ | svaḥ | dṛśīke // rv_1,66.10 // //10//. -rv_1:5/11- (rv_1,67) vaneṣu | jāyuḥ | marteṣu | mitraḥ | vṛṇīte | śruṣtim | rājāiva | ajuryam // rv_1,67.1 // kṣemaḥ | na | sādhuḥ | kratuḥ | na | bhadraḥ | bhuvat | su-ādhīḥ | hotā | havya-vāṭ // rv_1,67.2 // haste | dadhānaḥ | nṛmṇā | viśvāni | ame | devān | dhāt | guhā | ni-sīdan // rv_1,67.3 // vidanti | īm | atra | naraḥ | dhiyam-dhāḥ | hṛdā | yat | taṣṭān | mantrān | aśaṃsan // rv_1,67.4 // ajaḥ | na | kṣām | dādhāra | pṛthivīm | tastambha | dyām | mantrebhiḥ | satyaiḥ // rv_1,67.5 // priyā | padāni | paśvaḥ | ni | pāhi | viśva-āyuḥ | agne | guhā | guham | gāḥ // rv_1,67.6 // yaḥ | īm | ciketa | guhā | bhavantam | ā | yaḥ | sasāda | dhārām | ṛtasya // rv_1,67.7 // vi | ye | cṛtanti | ṛtā | sapantaḥ | āt | it | vasūni | pra | vavāca | asmai // rv_1,67.8 // vi | yaḥ | vīrut-su | rodhat | mahi-tvā | uta | pra-jāḥ | uta | pra-sūṣu | antarit i // rv_1,67.9 // cittiḥ | apām | dame | viśva-āyuḥ | sadma-iva | dhīrāḥ | sam-māya | cakruḥ // rv_1,67.10 // //11//. -rv_1:5/12- (rv_1,68) śrīṇan | upa | sthāt | divam | bhuraṇyuḥ | sthātuḥ | caratham | aktūn | vi | ūrṇot // rv_1,68.1 // pari | yat | eṣām | ekaḥ | viśveṣām | bhuvat | devaḥ | devānām | mahi-tvā // rv_1,68.2 // āt | it | te | viśve | kratum | juṣanta | śuṣkāt | yat | deva | jīvaḥ | janiṣṭhāḥ // rv_1,68.3 // bhajanta | viśve | deva-tvam | nāma | ṛtam | sapantaḥ | amṛtam | evaiḥ // rv_1,68.4 // ṛtasya | preṣāḥ | ṛtasya | dhītiḥ | viśva-āyuḥ | viśve | apāṃsi | cakruḥ // rv_1,68.5 // yaḥ | tubhyam | dāśāt | yaḥ | vā | te | śikṣāt | tasmai | cikitvān | rayim | dayasva // rv_1,68.6 // hotā | ni-sattaḥ | manoḥ | apatye | saḥ | cit | nu | āsām | patiḥ | rayīṇām // rv_1,68.7 // icchanta | retaḥ | mithaḥ | tanūṣu | sam | jānata | svaiḥ | dakṣaiḥ | amūrāḥ // rv_1,68.8 // pituḥ | na | putrāḥ | kratum | juṣanta | śroṣan | ye | asya | śāsam | turāsaḥ // rv_1,68.9 // vi | rāyaḥ | aurṇot | duraḥ | puru-kṣuḥ | pipeśa | nākam | stṛ-bhiḥ | damūnāḥ // rv_1,68.10 // //12//. -rv_1:5/13- (rv_1,69) śukraḥ | śuśukvān | uṣaḥ | na | jāraḥ | paprā | samīcī itisam-īcī | divaḥ | na | jyotiḥ // rv_1,69.1 // pari | pra-jātaḥ | kratvā | babhūtha | bhuvaḥ | devānām | pitā | putraḥ | san // rv_1,69.2 // vedhāḥ | adṛptaḥ | agniḥ | vi-janan | ūdhaḥ | na | gonām | svādma | pitūnām // rv_1,69.3 // jane | na | śeva | āhūryaḥ | san | madhye | ni-sattaḥ | raṇvaḥ | duroṇe // rv_1,69.4 // putraḥ | na | jātaḥ | raṇvaḥ | duroṇe | vājī | na | prītaḥ | viśaḥ | vi | tārīt // rv_1,69.5 // viśaḥ | yat | ahve | nṛ-bhiḥ | sa-nīḷāḥ | agniḥ | deva-tvā | viśvāni | aśyāḥ // rv_1,69.6 // nakiḥ | te | etā | vratā | minanti | nṛ-bhyaḥ | yat | ebhyaḥ | śruṣṭim | cakartha // rv_1,69.7 // tat | tu | te | daṃsaḥ | yat | ahan | samānaiḥ | nṛ-bhiḥ | yat | yuktaḥ | viveḥ | rapāṃsi // rv_1,69.8 // uṣaḥ | na | jāraḥ | vibhāvā | usraḥ | sañjñāta-rūpaḥ | ciketat | asmai // rv_1,69.9 // tmanā | vahantaḥ | duraḥ | vi | ṛṇvan | navanta | viśve | svaḥ | dṛśīke // rv_1,69.10 // //13//. -rv_1:5/14- (rv_1,70) vanema | pūrvīḥ | aryaḥ | manīṣā | agniḥ | suśokaḥ | viśvāni | aśyāḥ // rv_1,70.1 // ā | daivyāni | vratā | cikitvān | ā | mānuṣasya | janasya | janma // rv_1,70.2 // garbhaḥ | yaḥ | apām | garbhaḥ | vanānām | garbhaḥ | ca | sthātām | garbhaḥ | carathām // rv_1,70.3 // adrau | cit | asmai | antaḥ | duroṇe | viśām | na | viśvaḥ | amṛtaḥ | su-ādhīḥ // rv_1,70.4 // saḥ | hi | kṣapāvān | agniḥ | rayīṇām | dāśat | yaḥ | asmai | aram | su-uktaiḥ // rv_1,70.5 // etā | cikitvaḥ | bhūma | ni | pāhi | devānām | janma | martān | ca | vidvān // rv_1,70.6 // vardhān | yam | pūrvīḥ | kṣapaḥ | vi-rūpāḥ | sthātuḥ | ca | ratham | ṛta-pravītam // rv_1,70.7 // arādhi | hotā | svaḥ | ni-sattaḥ | kṛṇvan | viśvāni | apāṃsi | satyā // rv_1,70.8 // goṣu | pra-śastim | vaneṣu | dhiṣe | bharanta | viśve | balim | svaḥ | naḥ // rv_1,70.9 // vi | tvā | naraḥ | puru-trā | saparyan | pituḥ | na | jivreḥ | vi | vedī | bharanta // rv_1,70.10 // sādhuḥ | na | gṛdhnuḥ | astāiva | śūraḥ | yātāiva | bhīmaḥ | tveṣaḥ | samat-su // rv_1,70.11 // //14//. -rv_1:5/15- (rv_1,71) upa | pra | jinvan | uśatīḥ | uśantam | patim | na | nityam | janayaḥ | sa-nīḷāḥ | svasāraḥ | śyāvīm | aruṣīm | ajuṣran | citram | ucchantīm | uṣasam | na | gāvaḥ // rv_1,71.1 // vīḷu | cit | dṛḷhā | pitaraḥ | naḥ | ukthaiḥ | adrim | rujan | aṅgirasaḥ | raveṇa | cakruḥ | divaḥ | bṛhataḥ | gātum | asme iti | ahariti | svaḥ | vividuḥ | ketum | usrāḥ // rv_1,71.2 // dadhan | ṛtam | dhanayan | asya | dhītim | āt | it | aryaḥ | dadhiṣvaḥ | vi-bhṛtrāḥ | atṛṣyantīḥ | apasaḥ | yanti | accha | devān | janma | prayasā | vardhayantīḥ // rv_1,71.3 // mathīt | yat | īm | vi-bhṛtaḥ | mātariśvā | gṛhe--gṛhe | śyetaḥ | jenyaḥ | bhūt | ādīm | rājñe | na | sahīyase | sacā | san | ā | dūtyam | bhṛgavāṇaḥ | vivāya // rv_1,71.4 // mahe | yat | pitre | īm | rasam | dive | kaḥ | ava | tsarat | pṛśanyaḥ | cikitvān | sṛjat | astā | dhṛṣatā | didyum | asmai | svāyām | devaḥ | duhitari | tviṣim | dhāt // rv_1,71.5 // //15//. -rv_1:5/16- sve | ā | yaḥ | tubhyam | dame | ā | vi-bhāti | namaḥ | vā | dāśāt | uśataḥ | anu | dyūn | vardhaḥ | agne | vayaḥ | asya | dvi-barhāḥ | yāsat | rāyā | sa-ratham | yam | junāsi // rv_1,71.6 // agnim | viśvāḥ | abhi | pṛkṣaḥ | sacante | samudram | na | sravataḥ | sapta | yahvīḥ | na | jāmibhiḥ | vi | cikite | vayaḥ | naḥ | vidāḥ | deveṣu | pra-matim | cikitvān // rv_1,71.7 // ā | yat | iṣe | nṛ-patim | tejaḥ | ānaṭ | śuci | retaḥ | ni-siktam | dyauḥ | abhīke | agniḥ | śardham | anavadyam | yuvānam | su-ādhyam | janayat | sūdayat | ca // rv_1,71.8 // manaḥ | na | yaḥ | adhvanaḥ | sadyaḥ | eti | ekaḥ | satrā | sūraḥ | vasvaḥ | īśe | rājānā | mitrāvaruṇā | supāṇī itisu-pāṇī | goṣu | priyam | amṛtam | rakṣamāṇā // rv_1,71.9 // mā | naḥ | agne | sakhyā | pitryāṇi | pra | marṣiṣṭhāḥ | abhi | viduḥ | kaviḥ | san | nabhaḥ | na | rūpam | jarimā | mināti | purā | tasyāḥ | abhi-śasteḥ | adhi | ihi // rv_1,71.10 // //16//. -rv_1:5/17- (rv_1,72) ni | kāvyā | vedhasaḥ | śaśvataḥ | kaḥ | haste | dadhānaḥ | naryā | purūṇi | agniḥ | bhuvat | rayi-patiḥ | rayīṇām | satrā | cakrāṇaḥ | amṛtāni | viśvā // rv_1,72.1 // asme iti | vatsam | pari | santam | na | vindan | icchantaḥ | viśve | amṛtāḥ | amūrāḥ | śrama-yuvaḥ | padavyaḥ | dhiyam-dhāḥ | tasthuḥ | pade | parame | cāru | agneḥ // rv_1,72.2 // tisraḥ | yat | agne | śaradaḥ | tvām | it | śucim | ghṛtena | śucayaḥ | saparyān | nāmāni | cit | dadhire | yajñiyāni | asūdayanta | tanvaḥ | su-jātāḥ // rv_1,72.3 // ā | rodasī iti | bṛhatī iti | vevidānāḥ | pra | rudriyā | jabhrire | yajñiyāsaḥ | vidat | martaḥ | nema-dhitā | cikitvān | agnim | pade | parame | tasthi-vāṃsam // rv_1,72.4 // sam-jānānāḥ | upa | sīdan | abhi-jñu | patnī-vantaḥ | namasyam | namasyannitinamasyan | ririkvāṃsaḥ | tanvaḥ | kṛṇvata | svāḥ | sakhā | sakhyuḥ | n i-miṣi | rakṣamāṇāḥ // rv_1,72.5 // //17//. -rv_1:5/18- triḥ | sapta | yat | guhyāni | tveiti | it | padā | avidan | ni-hitāḥ | yajñiyāsaḥ | tebhiḥ | rakṣante | amṛtam | sa-joṣāḥ | paśūn | ca | sthātṝn | caratham | ca | pāhi // rv_1,72.6 // vidvān | agne | vayunāni | kṣitīnām | vi | ānuṣak | śurudhaḥ | jīvase | dhāḥ | antaḥ-vidvān | adhvanaḥ | deva-yānān | atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ // rv_1,72.7 // svu-ādhyaḥ | divaḥ | ā | sapta | yahvīḥ | rāyaḥ | duraḥ | vi | ṛta-jñāḥ | ajānan | vidat | gavyam | saramā | dṛḷham | ūrvam | yena | nu | kam | mānuṣī | bhojate | viṭ // rv_1,72.8 // ā | ye | viśvā | su-apatyāni | tasthuḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum | mahnā | mahat-bhiḥ | pṛthivī | vi | tasthe | mātā | putraiḥ | aditiḥ | dhāyase | veḥ // rv_1,72.9 // adhi | śriyam | ni | dadhuḥ | cārum | asmin | divaḥ | yat | akṣī iti | amṛtāḥ | akṛṇvan | adha | kṣaranti | sindhavaḥ | na | sṛṣṭāḥ | pra | nīcīḥ | agne | aruṣīḥ | ajānan // rv_1,72.10 // //18//. -rv_1:5/19- (rv_1,73) rayiḥ | na | yaḥ | pitṛ-vittaḥ | vayaḥ-dhāḥ | su-pranītiḥ | cikituṣaḥ | na | śāsuḥ | syona-śīḥ | atithiḥ | na | prīṇānaḥ | hotāiva | sadma | vidhataḥ | vi | tārīt // rv_1,73.1 // devaḥ | na | yaḥ | savitā | satya-manmā | kratvā | ni-pāti | vṛjanāni | viśvā | puru-praśastaḥ | amatiḥ | na | satyaḥ | ātmāiva | śevaḥ | didhiṣāyyaḥ | bhūt // rv_1,73.2 // devaḥ | na | yaḥ | pṛthivīm | viśva-dhāyāḥ | upa-kṣeti | hita-mitraḥ | na | rājā | puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | anavadyā | patijuṣṭāiva | nārī // rv_1,73.3 // tam | tvā | naraḥ | dame | ā | nityam | iddham | agne | sacanta | kṣitiṣu | dhruvāsu | adhi | dyumnam | ni | dadhuḥ | bhūri | asmin | bhava | viśva-āyuḥ | dharuṇaḥ | rayīṇām // rv_1,73.4 // vi | pṛkṣaḥ | agne | magha-vānaḥ | aśyuḥ | vi | sūrayaḥ | dadataḥ | viśvam | āyuḥ | sanema | vājam | sam-itheṣu | aryaḥ | bhāgam | deveṣu | śravase | dadhānāḥ // rv_1,73.5 // //19//. -rv_1:5/20- ṛtasya | hi | dhenavaḥ | vāvaśānāḥ | smat-ūdhnīḥ | pīpayanta | dyu-bhaktāḥ | parāvataḥ | su-matim | bhikṣamāṇāḥ | vi | sindhavaḥ | samayā | sasruḥ | adrim // rv_1,73.6 // tve | agne | su-matim | bhikṣamāṇāḥ | divi | śravaḥ | dadhire | yajñiyāḥ | naktā | ca | cakruḥ | uṣasā | virūpeitivi-rūpe | kṛṣṇam | ca | varṇam | aruṇam | ca | sam | dhurit idhuḥ // rv_1,73.7 // yān | rāye | martān | susūdaḥ | agne | te | syāma | magha-vānaḥ | vayam | ca | chāyāiva | viśvam | bhuvanam | sisakṣi | āpapri-vān | rodasī iti | antarikṣam // rv_1,73.8 // arvat-bhiḥ | agne | arvataḥ | nṛbhiḥ | nṝn vīrair vīrān vanuyāmā tvotāḥ | īśānāsaḥ | pitṛ-vittasyar | yaḥ | vi | sūrayaḥ | śata-himāḥ | naḥ | aśyuḥ // rv_1,73.9 // etā | te | agne | ucathāni | vedhaḥ | juṣṭāni | santu | manase | hṛde | ca | śakema | rāyaḥ | su-dhuraḥ | yamam | te | adhi | śravaḥ | deva-bhaktam | dadhānāḥ // rv_1,73.10 // //20//. -rv_1:5/21- (rv_1,74) upa-prayantaḥ | adhvaram | mantram | vocema | agnaye | āre | asme iti | ca | śṛṇvate // rv_1,74.1 // yaḥ | snīhitīṣu | pūrvyaḥ | sam-jagmānāsu | kṛṣṭiṣu | arakṣat | dāśuṣe | gayam // rv_1,74.2 // uta | bruvantu | jantavaḥ | ut | agniḥ | vṛtra-hā | ajani | dhanam-jayaḥ | raṇe--raṇe // rv_1,74.3 // yasya | dūtaḥ | asi | kṣaye | veṣi | havyāni | vītaye | dasmat | kṛṇoṣi | adhvaram // rv_1,74.4 // tam | it | su-havyam | aṅgiraḥ | su-devam | sahasaḥ | yaho iti | janāḥ | āhuḥ | su-barhiṣam // rv_1,74.5 // //21//. -rv_1:5/22- ā | ca | vahāsi | tān | iha | devān | upa | pra-śastaye | havyā | su-candra | vītaye // rv_1,74.6 // na | yoḥ | upabdiḥ | aśvyaḥ | śṛṇve | rathasya | kat | cana | yat | agne | yāsi | dūtyam // rv_1,74.7 // tvāūtaḥ | vājī | ahrayaḥ | abhi | pūrvasmāt | aparaḥ | pra | dāśvān | agne | asthāt // rv_1,74.8 // uta | dyu-mat | su-vīryam | bṛhat | agne | vivāsasi | devebhyaḥ | deva | dāśuṣe // rv_1,74.9 // //22//. -rv_1:5/23- (rv_1,75) juṣasva | saprathaḥ-tamam | vacaḥ | devapsaraḥ-tamam | havyā | juhvānaḥ | āsani // rv_1,75.1 // atha | te | aṅgiraḥ-tama | agne | vedhaḥ-tama | priyam | vocema | brahma | sānasi // rv_1,75.2 // kaḥ | te | jāmiḥ | janānām | agne | kaḥ | dāśu-adhvaraḥ | kaḥ | ha | kasmin | asi | śritaḥ // rv_1,75.3 // tvam | jāmiḥ | janānām | agne | mitraḥ | asi | priyaḥ | sakhā | sakhi-bhyaḥ | īḍyaḥ // rv_1,75.4 // yaja | naḥ | mitrāvaruṇā | yaja | devān | ṛtam | bṛhat | agne | yakṣi | svam | damam // rv_1,75.5 // //23//. -rv_1:5/24- (rv_1,76) kā | te | upa-itiḥ | manasaḥ | varāya | bhuvat | agne | śam-tamā | kā | manīṣā | kaḥ | vā | yajñaiḥ | pari | dakṣam | te | āpa | kena | vā | te | manasā | dāśema // rv_1,76.1 // ā | ihi | agne | iha | hotā | ni | sīda | adabdhaḥ | su | puraḥ-etā | bhava | naḥ | avatām | tvā | rodasī iti | viśvaminve itiviśvam-inve | yaja | mahe | saumanasāya | devān // rv_1,76.2 // pra | su | viśvān | rakṣasaḥ | dhakṣi | agne | bhava | yajñānām | abhiśasti-pāvā | atha | ā | vaha | soma-patim | hari-bhyām | ātithyam | asmai | cakṛma | su-dāvne // rv_1,76.3 // prajāvatā | vacasā | vahniḥ | āsā | ā | ca | huve | ni | ca | satsi | iha | devaiḥ | veṣi | hotram | uta | potram | yajatra | bodhi | pra-yantaḥ | janitaḥ | vasūnām // rv_1,76.4 // yathā | viprasya | manuṣaḥ | haviḥ-bhiḥ | devān | ayajaḥ | kavi-bhiḥ | kaviḥ | san | eva | hotariti | satya-tara | tvam | adya | agne | mandrayā | juhvā | yajasva // rv_1,76.5 // //24//. -rv_1:5/25- (rv_1,77) kathā | dāśema | agnaye | kā | asmai | deva-juṣṭā | ucyate | bhāmine | gīḥ | yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | hotā | yajiṣṭhaḥ | it | kṛṇoti | devān // rv_1,77.1 // yaḥ | adhvareṣu | śam-tamaḥ | ṛta-vā | hotā | tam | oṃ iti | namaḥ-bhiḥ | ā | kṛṇudhvam | agniḥ | yat | veḥ | martāya | devān | saḥ | ca | bodhāti | manasā | yajāti // rv_1,77.2 // saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ | mitraḥ | na | bhūt | adbhutasya | rathīḥ | tam | medheṣu | prathamam | deva-yantīḥ | viśaḥ | upa | bruvate | dasmam | ārīḥ // rv_1,77.3 // saḥ | naḥ | nṛṇām | nṛ-tamaḥ | riśādāḥ | agniḥ | giraḥ | avasā | vetu | dhītim | tanā | ca | ye | magha-vānaḥ | śaviṣṭhāḥ | vāja-prasūtāḥ | iṣayanta | manma // rv_1,77.4 // eva | agniḥ | gotamebhiḥ | ṛta-vā | viprebhiḥ | astoṣṭa | jāta-vedāḥ | saḥ | eṣu | dyumnam | pīpayat | saḥ | vājam | saḥ | puṣṭim | yāti | joṣam | ā | cikitvān // rv_1,77.5 // //25//. -rv_1:5/26- (rv_1,78) abhi | tvā | gotamāḥ | girā | jāta-vedaḥ | vi-carṣaṇe | dyumnaiḥ | abhi | pra | nonumaḥ // rv_1,78.1 // tam | oṃ iti | tvā | gotamaḥ | girā | rāyaḥ-kāmaḥ | duvasyati | dyumnaiḥ | abhi | pra | nonumaḥ // rv_1,78.2 // tam | oṃ iti | tvā | vāja-sātamam | aṅgirasvat | havāmahe | dyumnaiḥ | abhi | pra | nonumaḥ // rv_1,78.3 // tam | oṃ iti | tvā | vṛtrahan-tamam | yaḥ | dasyūn | ava-dhūnuṣe | dyumnaiḥ | abhi | pra | nonumaḥ // rv_1,78.4 // avocāma | rahūgaṇāḥ | agnaye | madhu-mat | vacaḥ | dyumnaiḥ | abhi | pra | nonumaḥ // rv_1,78.5 // //26//. -rv_1:5/27- (rv_1,79) hiraṇya-keśaḥ | rajasaḥ | vi-sāre | ahiḥ | dhuniḥ | vātaḥ-iva | dhrajīmān | śuci-bhrājāḥ | uṣasaḥ | navedāḥ | yaśasvatīḥ | apasyuvaḥ | na | satyāḥ // rv_1,79.1 // ā | te | su-parṇāḥ | aminanta | evaiḥ | kṛṣṇaḥ | nonāva | vṛṣabhaḥ | yadi | idam | śivābhiḥ | na | smayamānābhiḥ | ā | agāt | patanti | mihaḥ | stanayanti | abhṛā // rv_1,79.2 // yat īm | ṛtasya | payasā | piyānaḥ | nayan | ṛtasya | pathi-bhiḥ | rajiṣṭhaiḥ | ayarmā | mitraḥ | varuṇaḥ | pari-jmā | tvacam | pṛñcanti | uparasya | yonau // rv_1,79.3 // agne | vājasya | gomataḥ | īśānaḥ | sahasaḥ | yaho iti | asme iti | dhehi | jāta-vedaḥ | mahi | śravaḥ // rv_1,79.4 // saḥ | idhānaḥ | vasuḥ | kaviḥ | agniḥ | īḷenyaḥ | girā | revat | asmabhyam | puru-aṇīka | dīdihi // rv_1,79.5 // kṣapaḥ | rājan | uta | tmanā | agne | vastoḥ | uta | uṣasaḥ | saḥ | tigma-jambha | rakṣasaḥ | daha | prati // rv_1,79.6 // //27//. -rv_1:5/28- ava | naḥ | agne | ūti-bhiḥ | gāyatrasya | pra-bharmaṇi | viśvāsu | dhīṣu | vandya // rv_1,79.7 // ā | naḥ | agne | rayim | bhara | satrāsaham | vareṇyam | viśvāsu | pṛt-su | dustaram // rv_1,79.8 // ā | naḥ | agne | su-cetunā | rayim | viśvāyu-poṣasam | mārḍīkam | dhehi | jīvase // rv_1,79.9 // pra | pūtāḥ | tigma-śociṣe | vācaḥ | gotama | agnaye | bharasva | sumna-yuḥ | giraḥ // rv_1,79.10 // yaḥ | naḥ | agne | abhi-dāsati | anti | dūre | padīṣṭa | saḥ | asmākam | it | vṛdhe | bhava // rv_1,79.11 // sahasra-akṣaḥ | vi-carṣaṇiḥ | agniḥ | rakṣāṃsi | sedhati | hotā | gṛṇīte | ukthyaḥ // rv_1,79.12 // //28//. -rv_1:5/29- (rv_1,80) itthā | hi | some | it | made | brahmā | cakāra | vardhanam | śaviṣṭha | vajrin ojasā | pṛthivyāḥ | niḥ | śaśāḥ | ahim | arcan | anu | sva-rājyam // rv_1,80.1 // saḥ | tvā | amadat | vṛṣā | madaḥ | somaḥ | śyena-ābhṛtaḥ | sutaḥ | yena | vṛtram | niḥ | at-bhyaḥ | jaghantha | vajrin | ojasā | arcan | anu | sva-rājyam // rv_1,80.2 // pra | ihi | abhi | ihi | dhṛṣṇuhi | na | te | vajraḥ | ni | yaṃsate | indra | nṛmṇam | h i | te | śavaḥ | hanaḥ | vṛtram | jayāḥ | apaḥ | arcan | anu | sva-rājyam // rv_1,80.3 // niḥ | indra | bhūmyāḥ | adhi | vṛtram | jaghantha | niḥ | divaḥ | sṛja | marutvatīḥ | ava | jīva-dhanyāḥ | imāḥ | apaḥ | arcan | anu | sva-rājyam // rv_1,80.4 // indraḥ | vṛtrasya | dodhataḥ | sānum | vajreṇa | hīḷitaḥ | abhi-kramya | ava | ji ghnate | apaḥ | sarmāya | codayan | arcan | anu | sva-rājyam // rv_1,80.5 // //29//. -rv_1:5/30- adhi | sānau | ni | jighnīate | vajreṇa | śata-parvaṇā | mandānaḥ | indraḥ | andhasaḥ | sakhi-bhyaḥ | gātum | icchati | arcan | anu | sva-rājyam // rv_1,80.6 // indra | tubhyam | it | adri-vaḥ | anuttam | vajrin | vīryam | yat | ha | tyam | māy inam | mṛgam | tam | oṃ iti | tvam | māyayā | avadhīḥ | arcan | anu | sva-rājyam // rv_1,80.7 // vi | te | vajrāsaḥ | asthiran | navatim | nāvyāḥ | anu | mahat | te | indra | vīryam | bāhvoḥ | te | balam | hitam | arcan | anu | sva-rājyam // rv_1,80.8 // sahasram | sākam | arcata | pari | stobhata | viṃśatiḥ | śatā | enam | anu | anonavuḥ | indrāya | brahma | ut-yatam | arcan | anu | sva-rājyam // rv_1,80.9 // indraḥ | vṛtrasya | taviṣīm | niḥ | ahan | sahasā | sahaḥ | mahat | tat | asya | paiṃsyam | vṛtram | jaghanvān | asṛjat | arcan | anu | sva-rājyam // rv_1,80.10 // //30//. -rv_1:5/31- ime | cit | tava | manyave | vepeteiti | bhiyasā | mahī | yat | indra | vajrin | ojasā | vṛtram | marutvān | avadhīḥ | arcan | anu | sva-rājyam // rv_1,80.11 // na | vepasā | na | tanyatā | indram | vṛtraḥ | vi | bībhayat | abhi | enam | vajraḥ | āyasaḥ | sahasra-bhṛṣṭiḥ | āyāta | arcan | anu | sva-rājyam // rv_1,80.12 // yat | vṛtram | tava | ca | aśanim | vajreṇa | sam-ayodhayaḥ | ahim | indra | jighāṃsataḥ | divi | te | badbadhe | śavaḥ | arcan | anu | sva-rājyam // rv_1,80.13 // abhi-stane | te | adri-vaḥ | yat | sthāḥ | jagat | ca | rejate | tvaṣṭā | cit | tava | manyave | indra | vevijyate | bhiyā | arcan | anu | sva-rājyam // rv_1,80.14 // nahi | nu | yāt | adhi-imasi | indram | kaḥ | vīryā | paraḥ | tasmin | nṛmṇam | uta | kratum | devāḥ | ojāṃsi | sam | dadhuḥ | arcan | anu | sva-rājyam // rv_1,80.15 // yām | atharvā | manuḥ | pitā | dadhyaṅ | dhiyam | atnata | tasmin | brahmāṇi | pūrva-thā | indre | ukthā | sam | agmata | arcan | anu | sva-rājyam // rv_1,80.16 // //31//. -rv_1:6/1- (rv_1,81) indraḥ | madāya | vavṛdhe | śavase | vṛtra-hā | nṛ-bhiḥ | tam | it | mahat-su | ājiṣu | uta | īm | arbhe | havāmahe | saḥ | vājeṣu | pra | naḥ | aviṣat // rv_1,81.1 // asi | hi | vīra | senyaḥ | asi | bhūri | parādadiḥ | asi | dabhrasya | cit | vṛdhaḥ | yajamānāya | śikṣasi | sunvate | bhūri | te | vasu // rv_1,81.2 // yat | ut-īrate | ājayaḥ | dhṛṣṇave | dhīyate | dhanā | yukṣva | mada-cyutā | harī iti | kam | hanaḥ | kam | vasau | dadhaḥ | asmān | indra | vasau | dadhaḥ // rv_1,81.3 // kratvā | mahān | anu-svadham | bhīmaḥ | ā | vavṛdhe | śavaḥ | śriye | ṛṣvaḥ | upākayoḥ | ni | śiprī | hari-vān | dadhe | hastayoḥ | vajram | āyasam // rv_1,81.4 // ā | paprau | pārthivam | rajaḥ | badbadhe | rocanā | divi | na | tvāvān | indra | kaḥ | cana | na | jātaḥ | na | janiṣyate | ati | viśvam | vavakṣitha // rv_1,81.5 // //1//. -rv_1:6/2- yaḥ | aryaḥ | marta-bhojanam | parādadāti | dāśuṣe | indraḥ | asmabhyam | śikṣatu | vi | bhaja | bhūri | te | vasu | bhakṣīya | tava | rādhasaḥ // rv_1,81.6 // made--made | hi | naḥ | dadiḥ | yūthā | gavām | ṛju-kratuḥ | sam | gṛbhāya | puru | śatā | ubhayāhastyā | vasu | śiśīhi | rāyaḥ | ā | bhara // rv_1,81.7 // mādayasva | sute | sacā | śavase | śūra | rādhase | vidma | hi | tvā | puru-vasum | upa | kāmān | sasṛjmahe | atha | naḥ | avitā | bhava // rv_1,81.8 // ete | te | indra | jantavaḥ | viśvam | puṣyanti | vāryam | antaḥ | hi | khyaḥ | janānām | aryaḥ | vedaḥ | adāśuṣām | teṣām | naḥ | vedaḥ | ā | bhara // rv_1,81.9 // //2//. -rv_1:6/3- (rv_1,82) upo iti | su | śṛṇuhi | giraḥ | magha-van | mā | atathāḥ-iva | yadā | naḥ | sūnṛtāvataḥ | karaḥ | āt | arthayāse | it | yoja | nu | indra | te | harī iti // rv_1,82.1 // akṣan | amīmadanta | hi | ava | priyāḥ | adhūṣata | astoṣata | sva-bhānavaḥ | viprāḥ | naviṣṭhayā | matī | yoja | nu | indra | te | harī iti // rv_1,82.2 // su-sandṛśam | tvā | vayam | magha-van | vandiṣīmahi | pra | nūnam | pūrṇa-vandhuraḥ | stutaḥ | yāhi | vaśān | anu | yoja | nu | indra | te | harī iti // rv_1,82.3 // saḥ | gha | tam | vṛṣaṇam | ratham | adhi | tiṣṭhāti | govidam | yaḥ | pātram | hāri-yojanam | pūrṇam | indra | ciketati | yoja | nu | indra | te | harī iti // rv_1,82.4 // yuktaḥ | te | astu | dakṣiṇaḥ | uta | savyaḥ | śatakrato itiśata-krato | tena | jāyām | upa | priyām | mandānaḥ | yāhi | andhasaḥ | yoja | nu | indra | te | harī iti // rv_1,82.5 // yunajmi | te | brahmaṇā | keśinā | harī iti | upa | pra | yāhi | dadhiṣe | gabhastyoḥ | ut | tvā | sutāsaḥ | rabhasāḥ | amandiṣuḥ | pūṣaṇ-vān | vajrin | sam | oṃ iti | patnyā | amadaḥ // rv_1,82.6 // //3//. -rv_1:6/4- (rv_1,83) aśva-vati | prathamaḥ | goṣu | gacchati | supra-āvīḥ | indra | martyaḥ | tava | ūti-bhiḥ | tam | it | pṛṇakṣi | vasunā | bhavīyasā | sindhum | āpaḥ | yathā | abhitaḥ | vi-cetasaḥ // rv_1,83.1 // āpaḥ | na | devīḥ | upa | yanti | hotriyam | avaḥ | paśyanti | vi-tatam | yathā | rajaḥ | prācaiḥ | devāsaḥ | pra | nayanti | deva-yum | brahma-priyam | joṣayante | varāḥ-iva // rv_1,83.2 // adhi | dvayoḥ | adadhāḥ | ukthyam | vacaḥ | yata-srucā | mithunā | yā | saparyataḥ | asam-yattaḥ | vrate | te | kṣeti | puṣyati | bhadrā | śaktiḥ | yajamānāya | sunvate // rv_1,83.3 // āt | aṅgirāḥ | prathamam | dadhire | vayaḥ | iddha-agnayaḥ | śamyā | ye | su-kṛtyayā | sarvam | paṇeḥ | sam | avindanta | bhojanam | aśva-vantam | go--mantam | ā | paśum | naraḥ // rv_1,83.4 // yajñaiḥ | atharvā | prathamaḥ | pathaḥ | tate | tataḥ | sūryaḥ | vrata-pāḥ | venaḥ | ā | ajani | ā | gāḥ | ājat | uśanā | kavyaḥ | sacā | yamasya | jātam | amṛtam | yajāmahe // rv_1,83.5 // barhiḥ | vā | yat | su-apatyāya | vṛjyate | arkaḥ | vā | ślokam | āghoṣate | divi | grāvā | yatra | vadati | kāruḥ | ukthyaḥ | tasya | it | indraḥ | abhi-pitveṣu | raṇyati // rv_1,83.6 // //4//. -rv_1:6/5- (rv_1,84) asāvi | somaḥ | indra | te | śaviṣṭha | dhṛṣṇo iti | ā | gahi | ā | tvā | pṛṇaktu | indriyam | rajaḥ | sūryaḥ | na | raśmi-bhiḥ // rv_1,84.1 // indram | it | harī | vahataḥ | apratidhṛṣṭa-śavasam | ṛṣīṇām | ca | stutīḥ | upa | yajñam | ca | mānuṣāṇām // rv_1,84.2 // ā | tiṣṭha | vṛtra-han | ratham | yuktā | te | brahmaṇā | harī iti | arvācīnam | su | te | manaḥ | grāvā | kṛṇotu | vagnunā // rv_1,84.3 // imam | indra | sutam | piba | jyeṣṭham | amartyam | madam | śukrasya | tvā | abhi | akṣaran | dhārāḥ | ṛtasya | sādane // rv_1,84.4 // indrāya | nūnam | arcata | ukthāni | ca | bravītana | sutāḥ | amatsuḥ | indavaḥ | jyeṣṭham | namasyata | sahaḥ // rv_1,84.5 // //5//. -rv_1:6/6- nakiḥ | tvat | rathītaraḥ | harī | yat | indra | yacchase | nakiḥ | tvā | anu | majmanā | nakiḥ | su-aśvaḥ | ānaśe // rv_1,84.6 // yaḥ | ekaḥ | it | vi-dayate | vasu | martāya | dāśuṣe | īśānaḥ | aprati-skutaḥ | indraḥ | aṅga // rv_1,84.7 // kadā | martam | arādhasam | padā | kṣumpam-iva | sphurat | kadā | naḥ | śuśravat | giraḥ | indraḥ | aṅga // rv_1,84.8 // yaḥ | cit | hi | tvā | bahu-bhyaḥ | ā | suta-vān | āvivāsati | ugram | tat | patyate | śavaḥ | indraḥ | aṅga // rv_1,84.9 // svādoḥ | itthā | viṣu-vataḥ | madhvaḥ | pibanti | gauryaḥ | yāḥ | indreṇa | sa-yāvarīḥ | vṛṣṇā | madanti | śobhase | vasvīḥ | anu | sva-rājyam // rv_1,84.10 // //6//. -rv_1:6/7- tāḥ | asya | pṛśana-yuvaḥ | somam | śrīṇanti | pṛśnayaḥ | priyāḥ | indrasya | dhenavaḥ | vajram | hinvanti | sāyakam | vasvīḥ | anu | sva-rājyam // rv_1,84.11 // tāḥ | asya | namasā | sahaḥ | saparyanti | pra-cetasaḥ | vratāni | asya | saścire | purūṇi | pūrva-cittaye | vasvīḥ | anu | sva-rājyam // rv_1,84.12 // indraḥ | dadhīcaḥ | astha-bhiḥ | vṛtrāṇi | aprati-skutaḥ | jaghāna | navatīḥ | nava // rv_1,84.13 // icchan | aśvasya | yat | śiraḥ | parvateṣu | apa-śritam | tat | vidat | śaryaṇāvati // rv_1,84.14 // atra | aha | goḥ | amanvata | nāma | tvaṣṭuḥ | apīcyam | itthā | candramasaḥ | gṛhe // rv_1,84.15 // //7//. -rv_1:6/8- kaḥ | adya | yuṅkte | dhuri | gāḥ | ṛtasya | śimī-vataḥ | bhāminaḥ | duḥ-hṛṇāyūn | āsan-iṣūn | hatsu-asaḥ | maya-bhūn | yaḥ | eṣām | bhṛtyām | ṛṇadhat | saḥ | jīvāt // rv_1,84.16 // kaḥ | īṣate | tujyate | kaḥ | bibhāya | kaḥ | maṃsate | santam | indram | kaḥ | anti | kaḥ | tokāya | kaḥ | ibhāya | uta | rāye | adhi | bravat | tanve | kaḥ | janāya // rv_1,84.17 // kaḥ | agnim | īṭe | haviṣā | ghṛtena | srucā | yajātai | ṛtu-bhiḥ | dhruvebhiḥ | kasmai | devāḥ | ā | vahān | āśu | homa | kaḥ | maṃsate | vīti-hotraḥ | su-devaḥ // rv_1,84.18 // tvam | aṅga | pra | śaṃsiṣaḥ | devaḥ | śaviṣṭha | martyam | na | tvat | anyaḥ | magha-van | asti | marḍitā | indra | bravīmi | te | vacaḥ // rv_1,84.19 // mā | te | rādhāṃsi | mā | te | ūtayaḥ | vaso iti | asmān | kadā | cana | dabhan | viśvā | ca | naḥ | upa-mimīhi | mānuṣa | vasūn i | carṣaṇi-bhyaḥ | ā // rv_1,84.20 // //8//. -rv_1:6/9- (rv_1,85) pra | ye | śumbhante | janayaḥ | na | saptayaḥ | yāman | rudrasya | sūnavaḥ | su-daṃsasaḥ | rodasī | hi | marutaḥ | cakrire | vṛdhe | madanti | vīrāḥ | vidatheṣu | ghṛṣvayaḥ // rv_1,85.1 // te | ukṣitāsaḥ | mahimānam | āśata | divi | rudrāsaḥ | adhi | cakrire | sadaḥ | arcantaḥ | arkam | janayantaḥ | indriyam | adhi | śriyaḥ | dadhire | pṛśni-mātaraḥ // rv_1,85.2 // go--mātaraḥ | yat | śubhayante | añji-bhiḥ | tanūṣu | śubhrāḥ | dadhire | virukmataḥ | bādhante | viśvam | abhi-mātinam | apa | vartmāni | eṣām | anu | rīyate | ghṛtam // rv_1,85.3 // vi | ye | bhrājante | su-makhāsaḥ | ṛṣṭi-bhiḥ | pra-cyavayantaḥ | acyutā | cit | ojasā | manaḥ-juvaḥ | yat | marutaḥ | ratheṣu | ā | vṛṣa-vrātāsaḥ | pṛṣatīḥ | ayugdhvam // rv_1,85.4 // pra | yat | ratheṣu | pṛṣatīḥ | ayugdhvam | vāje | adrim | marutaḥ | raṃhayantaḥ | uta | aruṣasya | vi | syanti | dhārāḥ | carma-iva | uda-bhiḥ | vi | undanti | bhūma // rv_1,85.5 // ā | vaḥ | vahantu | saptayaḥ | raghu-syadaḥ | raghu-patvānaḥ | pra | jigāta | bāhu-bhiḥ | sīdatā | barhiḥ | uru | vaḥ | sadaḥ | kṛtam | mādayadhvam | marutaḥ | madhvaḥ | andhasaḥ // rv_1,85.6 // //9//. -rv_1:6/10- te | avardhanta | sva-tavasaḥ | mahi-tvanā | ā | nākam | tasthuḥ | uru | cakrire | sadaḥ | viṣṇuḥ | yat | ha | āvat | vṛṣaṇam | mada-cyutam | vayaḥ | na | sdan | adhi | barhiṣi | priye // rv_1,85.7 // śūrāḥ-iva | it | yuyudhayah | na | jagmayaḥ | śravasyavaḥ | na | pṛtanāsu | yetire | bhayante | viśvā | bhuvanā | marut-bhyaḥ | rājānaḥ-iva | tveṣa-sandṛśaḥ | naraḥ // rv_1,85.8 // tvaṣṭā | yat | vajram | su-kṛtam | hiraṇyayam | sahasra-bhṛṣṭim | su-apāḥ | avartayat | dhatte | indraḥ | nari | apāṃsi | kartave | ahan | vṛtram | niḥ | apām | aubjat | arṇavam // rv_1,85.9 // ūrdhvam | nunudre | avatam | te | ojasā | dādṛhāṇam | cit | bibhiduḥ | vi | parvatam | dhamantaḥ | vāṇam | marutaḥ | su-dānavah | made | somasya | raṇyāni | cakrire // rv_1,85.10 // jihmam | nunudre | avatam | tayā | diśā | asiñcan | utsam | gotamāya | tṛṣṇa-je | ā | gacchanti | īm | avasā | citra-bhānavaḥ | kāmam | viprasya | tarpayanta | dhāma-bhiḥ // rv_1,85.11 // yā | vaḥ | śarma | śaśamānāya | santi | tri-dhātūni | dāśuṣe | yacchata | adhi | asmabhyam | tāni | marutaḥ | vi | yanta | rayim | naḥ | dhatta | vṛṣaṇaḥ | su-vīram // rv_1,85.12 // //10//. -rv_1:6/11- (rv_1,86) marutaḥ | yasya | hi | kṣaye | pātha | divaḥ | vi-mahasaḥ | saḥ | su-gopātamaḥ | janaḥ // rv_1,86.1 // yajñaiḥ | vā | yajña-vāhasaḥ | viprasya | vā | matīnām | marutaḥ | śṛṇuta | havam // rv_1,86.2 // uta | vā | yasya | vājinaḥ | anu | vipram | atakṣata | saḥ | gantā | go--mati | vraje // rv_1,86.3 // asya | vīrasya | barhiṣi | sutaḥ | somaḥ | diviṣṭiṣu | uktham | madaḥ | ca | śasyate // rv_1,86.4 // asya | śroṣantu | ā | bhuvaḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | sūram | cit | sasruṣīḥ | iṣaḥ // rv_1,86.5 // //11//. -rv_1:6/12- pūrvībhiḥ | hi | dadāśima | śarat-bhiḥ | marutaḥ | vayam | avaḥ-bhiḥ | carṣaṇīnām // rv_1,86.6 // su-bhagaḥ | saḥ | pra-yajyavaḥ | marutaḥ | astu | martyaḥ | yasya | prayāṃsi | parṣatha // rv_1,86.7 // śaśamānasya | vā | naraḥ | svedasya | satya-śavasaḥ | vida | kāmasya | venataḥ // rv_1,86.8 // yūyam | tat | satya-śavasaḥ | āviḥ | karta | mahi-tvanā | vidhyata | vi-dyutā | rakṣaḥ // rv_1,86.9 // gūhata | guhyam | tamaḥ | vi | yāta | viśvam | atriṇam | jyotiḥ | karta | yat | uśmas i // rv_1,86.10 // //12//. -rv_1:6/13- (rv_1,87) pra-tvakṣasaḥ | pra-tavasaḥ | vi-rapśinaḥ | anānatāḥ | avithurāḥ | ṛjīṣ iṇaḥ | juṣṭa-tamāsaḥ | nṛ-tamāsaḥ | añji-bhiḥ | vi | ānajre | ke | cit | usrāivastṛbhiḥ // rv_1,87.1 // upa-hvareṣu | yat | acidhvam | yayim | vayaḥ-iva | marutaḥ | kena | cit | pathā | ścotanti | kośāḥ | upa | vaḥ | ratheṣu | ā | ghṛtam | ukṣata | madhu-varṇam | arcate // rv_1,87.2 // pra | eṣām | ajmeṣu | vithurāiva | rejate | bhūmiḥ | yāmeṣu | yat | ha | yuñjate | śubhe | te | krīḷayaḥ | dhunayaḥ | bhrājat-ṛṣṭayaḥ | svayam | mahi-tvam | panayanta | dhūtayaḥ // rv_1,87.3 // saḥ | hi | sva-sṛt | pṛṣat-aśvaḥ | yuvā | gaṇaḥ | ayā | īśānaḥ | taviṣī-bhiḥ | āv ṛtaḥ | asi | satyaḥ | ṛṇa-yāvā | anedyaḥ | asyāḥ | dhiyaḥ | pra-avitā | atha | vṛṣā | gaṇaḥ // rv_1,87.4 // pituḥ | pratnasya | janmanā | vadāmasi | somasya | jihvā | pra | jigāti | cakṣasā | yat | īm | indram | śami | ṛkvāṇaḥ | āśata | āt | it | nāmāni | yajñiyāni | dadhire // rv_1,87.5 // śriyase | kam | bhānu-bhiḥ | sam | mimikṣire | te | raśmi-bhiḥ | te | ṛkva-bhiḥ | su-khādayaḥ | te | vāśī-mantaḥ | iṣmiṇaḥ | abhīravaḥ | vidre | priyasya | mārutasya | dhāmnaḥ // rv_1,87.6 // //13//. -rv_1:6/14- (rv_1,88) ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ | rathebhiḥ | yāta | ṛṣṭimat-bhiḥ | aśva-parṇaiḥ | ā | varṣiṣṭhayā | naḥ | iṣā | vayaḥ | na | paptata | su-māyāḥ // rv_1,88.1 // te | aruṇebhiḥ | varam | ā | piśaṅgaiḥ | śubhe | kam | yānti | rathatūḥ-bhiḥ | aśvaiḥ | rukmaḥ | na | citraḥ | svadhiti-vān | pavyā | rathasya | jaṅghananta | bhūma // rv_1,88.2 // śriye | kam | vaḥ | adhi | tanūṣu | vāśīḥ | medhā | vanā | na | kṛṇavante | ūrdhvā | yuṣmabhyam | kam | marutaḥ | su-jātāḥ | tuvi-dyumnāsaḥ | dhanayante | adrim // rv_1,88.3 // ahāni | gṛdhrāḥ | pari | ā | vaḥ | ā | aguḥ | imām | dhiyam | vārkāryām | ca | devīm | brahma | kṛṇvantaḥ | gotamāsaḥ | arkaiḥ | ūrdhvam | nunudre | utsa-dhim | pibadhyai // rv_1,88.4 // etat | tyat | na | yojanam | aceti | sasvaḥ | ha | yat | marutaḥ | gotamaḥ | vaḥ | paśyan | hiraṇya-cakrān | ayaḥ-daṃṣṭrān | vi-dhāvataḥ | varāhūn // rv_1,88.5 // eṣā | syā | vaḥ | marutaḥ | anu-bhartrī | prati | stobhati | vāghataḥ | na | vāṇī | astobhayat | vṛthā | āsām | anu | svadhām | gabhastyoḥ // rv_1,88.6 // //14//. -rv_1:6/15- (rv_1,89) ā | naḥ | bhadrāḥ | kratavaḥ | yantu | viśvataḥ | adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ | devāḥ | naḥ | yathā | sadam | it | vṛdhe | asan | apra-āyuvaḥ | rakṣitāraḥ | dive--dive // rv_1,89.1 // devānām | bhadrā | su-matiḥ | ṛju-yatām | devānām | rātiḥ | abhi | naḥ | ni | vartatām | devānām | sakhyam | upa | sedima | vayam | devāḥ | naḥ | āyuḥ | pra | tirantu | jīvase // rv_1,89.2 // tān | pūrvayā | ni-vidā | hūmahe | vayam | bhagam | mitram | aditim | dakṣam | asridham | aryamaṇam | varuṇam | somam | aśvinā | sarasvatī | naḥ | su-bhagā | mayaḥ | karat // rv_1,89.3 // tat | naḥ | vātaḥ | mayaḥ-bhu | vātu | bheṣajam | tat | mātā | pṛthivī | tat | pitā | dyauḥ | tat | grāvāṇaḥ | soma-sutaḥ | mayaḥ-bhuvaḥ | tat | aśvinā | śṛṇutam | dhiṣṇyā | yuvam // rv_1,89.4 // tam | īśānam | jagataḥ | tasthuṣaḥ | patim | dhiyam-jinvam | avase | hūmahe | vayam | pūṣā | naḥ | yathā | vedasam | asat | vṛdhe | rakṣitā | pāyuḥ | adabdhaḥ | svastaye // rv_1,89.5 // //15//. -rv_1:6/16- svasti | naḥ | indraḥ | vṛddha-śravāḥ | svasti | naḥ | pūṣā | viśva-vedāḥ | svasti | naḥ | tārkṣyaḥ | ariṣṭa-nemiḥ | svasti | naḥ | bṛhaspatiḥ | dadhātu // rv_1,89.6 // pṛṣat-aśvāḥ | marutaḥ | pṛśni-mātaraḥ | śubham-yāvānaḥ | vidatheṣu | jagmayaḥ | agni-jihvāḥ | manavaḥ | sūra-cakṣasaḥ | viśve | naḥ | devāḥ | avasā | ā | gaman | iha // rv_1,89.7 // bhadram | karṇebhiḥ | śṛṇuyāma | devāḥ | bhadram | paśyema | akṣa-bhiḥ | yajatrāḥ | sth iraiḥ | aṅgaiḥ | tustu-vāṃsaḥ | tanūbhiḥ | vi | aśema | deva-hitam | yat | āyuḥ // rv_1,89.8 // śatam | it | nu | śaradaḥ | anti | devāḥ | yatra | naḥ | cakra | jarasam | tanūnām | putrāsaḥ | yatra | pitaraḥ | bhavanti | mā | naḥ | madhyā | ririṣata | āyuḥ | gantoḥ // rv_1,89.9 // aditiḥ | dyauḥ | aditiḥ | antarikṣam | aditiḥ | mātā | saḥ | pitā | saḥ | putraḥ | viśve | devāḥ | aditiḥ | pañca | janāḥ | aditiḥ | jātam | aditiḥ | jani-tvam // rv_1,89.10 // //16//. -rv_1:6/17- (rv_1,90) ṛju-nītī | naḥ | varuṇaḥ | mitraḥ | nayatu | vidvān | aryamā | devaiḥ | sa-joṣāḥ // rv_1,90.1 // te | hi | vasvaḥ | vasavānāḥ | te | apra-mūrāḥ | mahaḥ-bhiḥ | vratā | rakṣante | viśvāhā // rv_1,90.2 // te | asmabhyam | śarma | yaṃsan | amṛtāḥ | martyebhyaḥ | bādhamānāḥ | apa | dviṣaḥ // rv_1,90.3 // vi | naḥ | pathaḥ | suvitāya | ciyantu | indraḥ | marutaḥ | pūṣā | bhagaḥ | vandyāsaḥ // rv_1,90.4 // uta | naḥ | dhiyaḥ | go--agrāḥ | pūṣan | viṣṇo uti | eva-yāvaḥ | karta | naḥ | svasti-mataḥ // rv_1,90.5 // //17//. -rv_1:6/18- madhu | vātāḥ | ṛtayate | madhu | kṣaranti | sindhavaḥ | mādhvīḥ | naḥ | santu | oṣadhīḥ // rv_1,90.6 // madhu | naktam | uta | uṣasaḥ | madhu-mat | pārthivam | rajaḥ | madhu | dyauḥ | astu | naḥ | pitā // rv_1,90.7 // madhu-mān | naḥ | vanaspatiḥ | madhu-mān | astu | sūryaḥ | mādhvīḥ | gāvaḥ | bhavantu | naḥ // rv_1,90.8 // śam | naḥ | mitraḥ | śam | varuṇaḥ | śam | naḥ | bhavatu | aryamā | śam | naḥ | indraḥ | bṛhaspatiḥ | śam | naḥ | viṣṇuḥ | uru-kramaḥ // rv_1,90.9 // //18//. -rv_1:6/19- (rv_1,91) tvam | soma | pra | cikitaḥ | manīṣā | tvam | rajiṣṭham | anu | neṣi | panthām | tava | pra-nītī | pitaraḥ | naḥ | indo iti | deveṣu | ratnam | abhajanta | dhīrāḥ // rv_1,91.1 // tvam | soma | kratu-bhiḥ | su-kratuḥ | bhūḥ | tvam | dakṣaiḥ | su-dakṣaḥ | viśva-vedāḥ | tvam | vṛṣā | vṛṣa-tvebhiḥ | mahi-tvā | dyumnebhiḥ | dyumnī | abhavaḥ | nṛ-cakṣāḥ // rv_1,91.2 // rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma | śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamāiva | asi | soma // rv_1,91.3 // yā | te | dhāmāni | divi | yā | pṛthivyām | yā | parvateṣu | oṣadhīṣu | ap-su | tebhiḥ | naḥ | viśvaiḥ | su-manāḥ | aheḷan | rājan | soma | prati | havyā | gṛbhāya // rv_1,91.4 // tvam | soma | asi | sat-patiḥ | tvam | rājā | uta | vṛtra-hā | tvam | bhadraḥ | asi | kratuḥ // rv_1,91.5 // //19//. -rv_1:6/20- tvam | ca | soma | naḥ | vaśaḥ | jīvātum | na | marāmahe | priya-stotraḥ | vanaspatiḥ // rv_1,91.6 // tvam | soma | mahe | bhagam | tvam | yūne | ṛta-yate | dakṣam | dadhāsi | jīvase // rv_1,91.7 // tvam | naḥ | soma | viśvataḥ | rakṣa | rājan | agha-yataḥ | na | riṣyet | tvāvataḥ | sakhā // rv_1,91.8 // soma | yāḥ | te | mayaḥ-bhuvaḥ | ūtayaḥ | santi | dāśuṣe | tābhiḥ | naḥ | avitā | bhava // rv_1,91.9 // imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi | soma | tvam | naḥ | vṛdhe | bhava // rv_1,91.10 // //20//. -rv_1:6/21- soma | gīḥ-bhiḥ | tvā | vayam | vardhayāmaḥ | vacaḥ-vidaḥ | su-mṛḷīkaḥ | naḥ | ā | viśa // rv_1,91.11 // gaya-sphānaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ | su-mitraḥ | soma | naḥ | bhava // rv_1,91.12 // soma | rarandhi | naḥ | hṛdi | gāvaḥ | na | yavaseṣu | ā | maryaḥ-iva sve | okye // rv_1,91.13 // yaḥ | soma | sakhye | tava | raraṇat | deva | martyaḥ | tam | dakṣaḥ | sacate | kavi ḥ // rv_1,91.14 // uruṣya | ṇaḥ | abhi-śasteḥ | soma | ni | pāhi | aṃhasaḥ | sakhā | su-śevaḥ | edhi | naḥ // rv_1,91.15 // //21//. -rv_1:6/22- ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam | bhava | vājasya | sam-gathe // rv_1,91.16 // ā | pyāyāasva | madin-tama | soma | viśvebhiḥ | aṃśu-bhiḥ | bhava | naḥ | suśravaḥ-tamaḥ | sakhā | vṛdhe // rv_1,91.17 // sam | te | payāṃsi | sam | oṃ iti | yantu | vājāḥ | sam | vṛṣṇyāni | abhimāti-sahaḥ | āpyāyamānaḥ | amṛtāya | soma | divi | śravāṃsi | ut-tamāni | dhiṣva // rv_1,91.18 // yā | te | dhāmāni | haviṣā | yajanti | tā | te | viśvā | pari-bhūḥ | astu | yajñam | gaya-sphānaḥ | pra-taraṇaḥ | su-vīraḥ | avīra-hā | pra | cara | soma | duryān // rv_1,91.19 // somaḥ | dhenum | somaḥ | arvantam | āśum | somaḥ | vīram | karmaṇyam | dadāti | sadanyam | vidathyam | sabheyam | pitṛ-śravaṇam | yaḥ | dadāśat | asmai // rv_1,91.20 // //22//. -rv_1:6/23- aṣāhvam | yut-su | pṛtanāsu | paprim | svaḥ-sām | apsām | vṛjanasya | gopām | bhareṣu-jām | su-kṣitim | su-śravasam | jayantam | tvām | anu | madema | soma // rv_1,91.21 // tvam | imāḥ | oṣadhīḥ | soma | viśvāḥ | tvam | apaḥ | ajanayaḥ | tvam | gāḥ | tvam | ā | tatantha | uru | antarikṣam | tvam | jyotiṣā | vi | tamaḥ | vavartha // rv_1,91.22 // devena | naḥ | manasā | deva | soma | rāyaḥ | bhāgam | sahasāvan | abhi | yudhya | mā | tvā | tanat | īśiṣe | vīryasya | ubhayebhyaḥ | pra | cikitsa | go--iṣṭau // rv_1,91.23 // //23//. -rv_1:6/24- (rv_1,92) etāḥ | oṃ iti | tyāḥ | uṣasaḥ | ketum | akrata | pūrve | ardhe | rajasaḥ | bhānum | añjate | niḥ-kṛṇvānāḥ | āyudhāni-iva | dhṛṣṇavaḥ | prati | gāvaḥ | aruṣīḥ | yanti | mātaraḥ // rv_1,92.1 // ut | apaptan | aruṇāḥ | bhānavaḥ | vṛthā | su-āyujaḥ | aruṣīḥ | gāḥ | ayukṣata | akran | uṣasaḥ | vayunāni | pūrvathā | ruśantam | bhānum | aruṣīḥ | aśiśrayuḥ // rv_1,92.2 // arcanti | nārīḥ | apasaḥ | na | viṣṭi-bhiḥ | samānena | yojanena | ā | parāvataḥ | iṣam | vahantīḥ | su-kṛte | su-dānave | viśvā | it | aha | yajamānāya | sunvate // rv_1,92.3 // adhi | peśāṃsi | vapate | nṛtūḥ-iva | apa | ūrṇute | vakṣaḥ | usrāiva barjaham | jyotiḥ | viśvasmai | bhuvanāya | kṛṇvatī | gāvaḥ | na | vrajam | vi | uṣāḥ | āvar ity āvaḥ tamaḥ // rv_1,92.4 // prati | arciḥ | ruśat | asyāḥ | adarśi | vi | tiṣṭhate | bādhate | kṛṣṇam | abhvam | svarum | na | peśaḥ | vidatheṣu | añjan | citram | divaḥ | duhitā | bhānum | aśret // rv_1,92.5 // //24//. -rv_1:6/25- atāriṣma | tamasaḥ | pāram | asya | uṣāḥ | ucchantī | vayunā | kṛṇoti | śriye | chandaḥ | na | smayate | vi-bhātī | su-pratīkā | saumanasāya | ajīgariti // rv_1,92.6 // bhāsvatī | netrī | sūnṛtānām | divaḥ | stave | duhitā | gotamebhiḥ | prajāvataḥ | nṛ-vataḥ | aśva-budhyān | uṣaḥ | go--agrān | upa | māsi | vājān // rv_1,92.7 // uṣaḥ | tam | aśyām | yaśasam | su-vīram | dāsa-pravargam | rayim | aśva-budhyam | su-daṃsasā | śravasā | yā | vi-bhāsi | vāja-prasūtā | su-bhage | bṛhantam // rv_1,92.8 // viśvāni | devī | bhuvanā | abhi-cakṣya | pratīcī | cakṣuḥ | urviyā | vi | bhāti | viśvam | jīvam | carase | bodhayantī | viśvasya | vācam | avidat | manāyoḥ // rv_1,92.9 // punaḥ-punaḥ | jāyamānā | purāṇī | samānam | varṇam | abhi | śumbhamānā | śvaghnī-iva | kṛtnuḥ | vijaḥ | āminānā | martasya | devī | jarayantī | āyuḥ // rv_1,92.10 // //25//. -rv_1:6/26- vi-ūrṇvatī | divaḥ | antān | abodhi | apa | svasāram | sanutaḥ | yuyoti | pra-m inatī | manuṣyā | yugāni | yoṣā | jārasya | cakṣasā | vi | bhāti // rv_1,92.11 // paśūn | na | citrā | su-bhagā | prathānā | sindhuḥ | na | kṣodaḥ | urviyā | vi | aśvait | aminatī | daivyāni | vratāni | sūryasya | ceti | raśmi-bhiḥ | dṛśānā // rv_1,92.12 // uṣaḥ | tat | citram | ā | bhara | asmabhyam | vājinī-vati | yena | tokam | ca | tanayam | ca | dhāmahe // rv_1,92.13 // uṣaḥ | adya | iha | go--mati | aśva-vati | vibhāvari | revat | asme | vi | uccha | sūnṛtāvati // rv_1,92.14 // yukṣva | hi | vājinī-vati | aśvān | adya | aruṇān | uṣaḥ | atha | naḥ | viśvā | saubhagāni | ā | vaha // rv_1,92.15 // //26//. -rv_1:6/27- aśvinā | vartiḥ | asmat | ā | go--mat | dasrā | hiraṇya-vat | arvāk | ratham | sa-manasā | ni | yacchatam // rv_1,92.16 // yau | itthā | ślokam | ā | divaḥ | jyotiḥ | janāya | cakrathuh | ā | naḥ | ūrjam | vahatam | aśvinā | yuvam // rv_1,92.17 // ā | iha | devā | mayaḥ-bhuvā | dasrā | hiraṇyavartanī itihiraṇya-vartanī | uṣaḥ-budhaḥ | vahantu | soma-pītaye // rv_1,92.18 // //27//. -rv_1:6/28- (rv_1,93) agnīṣomau | imam | su | me | śṛṇutam | vṛṣaṇā | havam | prati | su-uktāni | haryatam | bhavatam | dāśuṣe | mayaḥ // rv_1,93.1 // agnīṣomā | yaḥ | adya | vām | idam | vacaḥ | saparyati | tasmai | dhattam | su-vīryam | gavām | poṣam | su-aśvyam // rv_1,93.2 // agnīṣomā | yaḥ | āhutim | yaḥ | vām | dāsāt | haviḥ-kṛtim | saḥ | pra-jayā | su-vīryam | viśvam | āyuḥ | vi | aśnavat // rv_1,93.3 // agnīṣomā | ceti | tat | vīryam | vām | yat | amuṣṇītam | avasam | paṇim | gāḥ | ava | atiratam | bṛsayasya | śeṣaḥ | avindatam | jyotiḥ | ekam | bahu-bhyaḥ // rv_1,93.4 // yuvam | etāni | divi | rocanāni | agniḥ | ca | soma | sakratūitisa-kratū | adhattam | yuvam | sindhūn | abhi-śasteḥ | avadyāt | agnīṣomau | amuñcatam | gṛbhītān // rv_1,93.5 // ā | anyam | divaḥ | mātariśvā | jabhāra | amathnāat | anyam | pari | śyenaḥ | adreḥ | agnīṣomā | brahmaṇā | vavṛdhānā | urum | yajñāya | cakrathuḥ | oṃ iti | lokam // rv_1,93.6 // //28//. -rv_1:6/29- agnīṣomā | haviṣaḥ | pra-sthitasya | vītam | haryatam | vṛṣaṇā | juṣethām | su-śarmāṇā | su-avasā | hi | bhūtam | atha | dhattam | yajamānāya | śam | yoḥ // rv_1,93.7 // yaḥ | agnīṣomā | haviṣā | saparyāt | devadrīcā | manasā | yaḥ | ghṛtena | tasya | vratam | rakṣatam | pātam | aṃhasaḥ | viśe | janāya | mahi | śarma | yacchatam // rv_1,93.8 // agnīṣomā | sa-vedasā | sahūtī itisa-hūtī | vanatam | giraḥ | sam | deva-trā | babhūvathuḥ // rv_1,93.9 // agnīṣomau | anena | vām | yaḥ | vām | ghṛtena | dāśati | tasmai | dīdayatam | bṛhat // rv_1,93.10 // agnīṣomau | imāni | naḥ | yuvam | havyā | jujoṣatam | ā | yātam | upa | naḥ | sacā // rv_1,93.11 // agnīṣomā | pipṛtam | arvataḥ | naḥ | ā | pyāyantām | usriyāḥ | havya-sūdaḥ | asme iti | balāni | maghavat-su | dhattam | kṛṇutam | naḥ | adhvaram | śruṣṭi-mantam // rv_1,93.12 // //29//. -rv_1:6/30- (rv_1,94) imam | stomam | arhate jāta-vedase | ratham-iva | sam | mahema | manīṣayā | bhadrā | hi | naḥ | pra-matiḥ | asya | sam-sadi | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.1 // yasmai | tvam | āyajase | saḥ | sādhati | anarvā | kṣeti | dadhate | su-vīryam | saḥ | tūtāva | na | enam | aśnoti | aṃhatiḥ | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.2 // śakema | tvā | sam-idham | sādhaya | dhiyaḥ | tve | devāḥ | haviḥ | adanti | āhutam | tvam | ādityān | ā | vaha | tān | hi | uśmasi | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.3 // bharāma | idhmam | kṛṇavāma | havīṃṣi | te | citayantaḥ | parvaṇāparvaṇā | vayam | jīvātave | pra-taram | sādhaya | dhiyaḥ | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.4 // viśām | gopāḥ | asya | caranti | jantavaḥ | dvi-pat | ca | yat | uta | catuḥ-pat | aktu-bhiḥ | citraḥ | pra-ketaḥ | uṣasaḥ | mahān | asi | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.5 // //30//. -rv_1:6/31- tvam | adhvaryuḥ | uta | hotā | asi | pūrvyaḥ | pra-śāstā | potā | januṣā | puraḥ-hitaḥ | viśvā | vidvān | ārtvijyā | dhīra | puṣyasi | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.6 // yaḥ | viśvataḥ | su-pratīkaḥ | sa-dṛṅ | asi | dūre | cit | san | taḷit-iva | ati | rocase | rātryāḥ | cit | andhaḥ | ati | deva | paśyasi | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.7 // pūrvaḥ | devāḥ | bhavatu | sunvataḥ | rathaḥ | asmākam | śaṃsaḥ | abhi | astu | duḥ-dhyaḥ | tat | ā | jānīta | uta | puṣyata | vacaḥ | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.8 // vadhaiḥ | duḥ-śaṃsān | apa | duḥ-dhyaḥ | jahi | dūre | vā | ye | anti | vā | ke | cit | atri ṇaḥ | atha | yajñāya | gṛṇate | su-gam | kṛdhi | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.9 // yat | ayukthāḥ | aruṣā | rohitā | rathe | vāta-jūtā | vṛṣabhasya-iva | te | āt | invasi | vaninaḥ | dhūma-ketunā | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.10 // //31//. -rv_1:6/32- adha | svanāt | uta | bibhyuḥ | patatriṇaḥ | drapsā | yat | te | yavasa-adaḥ | vi | asthiran | su-gam | tat | te | tāvakebhyaḥ | rathebhyaḥ | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.11 // ayam | mitrasya | varuṇasya | dhāyase | ava-yātām | marutām | heḷaḥ | adbhutaḥ | mṛḷa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.12 // devaḥ | devānām | asi | mitraḥ | adbhutaḥ | vasuḥ | vasūnām | asi | cāruḥ | adhvare | śarman | syāma | tava | saprathaḥ-tame | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.13 // tat | te | bhadram | yat | sam-iddhaḥ | sve | dame | soma-āhutaḥ | jarase | mṛḷayat-tamaḥ | dadhāsi | ratnam | draviṇam | ca | dāśuṣe | agne | sakhye | mā | riṣāma | vayam | tava // rv_1,94.14 // yasmai | tvam | su-draviṇaḥ | dadāśaḥ | anāgāḥ-tvam | adite | sarva-tātā | yam | bhadreṇa | śavasā | codayāsi | prajāvatā | rādhasā | te | syāma // rv_1,94.15 // saḥ | tvam | agne | saubhaga-tvasya | vidvān | asmākam | āyuḥ | pra | tira | iha | deva | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,94.16 // //32//. -rv_1:7/1- (rv_1,95) dve | virūpeitivi-rūpe | carataḥ | svartheitisu-arthe | anyāanyā | vatsam | upa | dhāpayeteiti | hariḥ | anyasyām | bhavati | svadhāvān | śukraḥ | anyasyām | dadṛśe | su-varcāḥ // rv_1,95.1 // daśa | imam | tvaṣṭuḥ | janayanta | garbham | atandrāsaḥ | yuvatayaḥ | vi-bhṛtram | tigma-anīkam | sva-yaśasam | janeṣu | vi-rocamānam | pari | sīm | nayanti // rv_1,95.2 // trīṇi | jānā | pari | bhūṣanti | asya | samudre | ekam | divi | ekam | ap-su | pūrvām | anu | pra | diśam | pārthivānām | ṛtūn | pra-śāsat | vi | dadhau | anuṣṭhu // rv_1,95.3 // kaḥ | imam | vaḥ | niṇyam | ā | ciketa | vatsaḥ | mātṝḥ | janayata | sva-dhābhiḥ | bahvīnām | garbhaḥ | apasām | upa-sthāt | mahān | kaviḥ | niḥ | carati | svadhāvān // rv_1,95.4 // āviḥ-tyaḥ | vardhate | cāruḥ | āsu | jihmānām | ūrdhvaḥ | sva-yaśāḥ | upa-sthe | ubhe iti | tvaṣṭuḥ | bibhyatuḥ | jāyamānāt | pratīcī iti | siṃham | prati | joṣayeteiti // rv_1,95.5 // //1//. -rv_1:7/2- ubhe iti | bhadre iti | joṣayeteiti | na | mene | gāvaḥ | na | vāśrāḥ | upa | tasthuḥ | evaiḥ | saḥ | dakṣāṇām | dakṣa-patiḥ | babhūva | añjanti | yam | dakṣiṇataḥ | haviḥ-bhiḥ // rv_1,95.6 // ut | yaṃyamīti | savitāiva | bāhū iti | ubhe iti | sicau | yatate | bhīmaḥ | ṛñjan | ut | śukram | atkam | ajate | simasmāt | navā | mātṛ-bhyaḥ | vasanā | jahāti // rv_1,95.7 // tveṣam | rūpam | kṛṇute | ut-taram | yat | sam-pṛñcānaḥ | sadane | go--bhiḥ | at-bhiḥ | kaviḥ | budhnam | pari | marmṛjyate | dhīḥ | sā | devatātā | sam-itiḥ | babhūva // rv_1,95.8 // uru | te | jrayaḥ | pari | eti | budhnam | vi-rocamānam | mahiṣasya | dhāma | viśvebhiḥ | agne | svayaśaḥ-bhiḥ | iddhaḥ | adabdhebhiḥ | pāyu-bhiḥ | pāhi | asmān // rv_1,95.9 // dhanvan | srotaḥ | kṛṇute | gatum | ūrmim | śukraiḥ | ūrmi-bhiḥ | abhi | nakṣati | kṣām | viśvā | sanāni | jaṭhareṣu | dhatte | antaḥ | navāsu | carati | pra-sūṣu // rv_1,95.10 // eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,95.11 // //2//. -rv_1:7/3- (rv_1,96) saḥ | pratna-thā | sahasā | jāyamānaḥ | sadyaḥ | kāvyāni | baṭ | adhatta | viśvā | āpaḥ | ca | mitram | dhiṣaṇā | ca | sādhan | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.1 // saḥ | pūrvayā | ni-vidā | kavyatā | āyoḥ | imāḥ | pra-jāḥ | ajanayat | manūnām | vivasvatā | cakṣasā | dyām | apaḥ | ca | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.2 // tam | iḷata | prathamam | yajña-sādham | viśaḥ | ārīḥ | āhutam | ṛñjasānam | ūrjaḥ | putram | bharatam | sṛpra-dānum | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.3 // saḥ | mātariśvā | puruvāra-puṣṭiḥ | vidat | gātum | tanayāya | svaḥ-vit | viśām | gopāḥ | janitā | rodasyoḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.4 // naktoṣasā | varṇam | āmemyāneity āmemyāne | dhāpayeteiti | śiśum | ekam | samīcī itisam-īcī | dyāvākṣāmā | rukmaḥ | antaḥ | vi | bhāti | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.5 // //3//. -rv_1:7/4- rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | yajñasya | ketuḥ | manma-sādhanaḥ | veḥ | amṛta-tvam | rakṣamāṇāsaḥ | enam | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.6 // nu | ca | purā | ca | sadanam | rayīṇām | jātasya | ca | jāyamānasya | ca | kṣām | sataḥ | ca | gopām | bhavataḥ | ca | bhūreḥ | devāḥ | agnim | dhārayan | draviṇaḥ-dām // rv_1,96.7 // draviṇaḥ-dāḥ | draviṇasaḥ | turasya | draviṇaḥ-dāḥ | sanarasya | pra | yaṃsat | draviṇaḥ-dāḥ | vīra-vatīm | iṣam | naḥ | draviṇaḥ-dāḥ | rāsate | dīrgham | āyuḥ // rv_1,96.8 // eva | naḥ | agne | sam-idhā | vṛdhānaḥ | revat | pāvaka | śravase | vi | bhāhi | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,96.9 // //4//. -rv_1:7/5- (rv_1,97) apa | naḥ | śośucat | agham | agne | śuśugdhi | ā | rayim | apa | naḥ | śośucat | agham // rv_1,97.1 // su-kṣetriyā | sugātu-yā | vasu-yā | ca | yajāmahe | apa | naḥ | śośucat | agham // rv_1,97.2 // pra | yat | bhandiṣṭhaḥ | eṣām | pra | asmākāsaḥ | ca | sūrayaḥ | apa | naḥ | śośucat | agham // rv_1,97.3 // pra | yat | te | agne | sūrayaḥ | jāyemahi | pra | te | vayam | apa | naḥ | śośucat | agham // rv_1,97.4 // pra | yat | agneḥ | sahasvataḥ | viśvataḥ | yanti | bhānavaḥ | apa | naḥ | śośucat | agham // rv_1,97.5 // tvam | hi | viśvataḥ-mukha | viśvataḥ | pari-bhūḥ | asi | apa | naḥ | śośucat | agham // rv_1,97.6 // dviṣaḥ | naḥ | viśvataḥ-mukha | ati | nāvāiva | pāraya | apa | naḥ | śośucat | agham // rv_1,97.7 // saḥ | naḥ | sindhum-iva | nāvayā | ati | parṣa | svastaye | apa | naḥ | śośucat | agham // rv_1,97.8 // //5//. -rv_1:7/6- (rv_1,98) vaiśvānarasya | su-matau | syāma | rājā | hi | kam | bhuvanānām | abhi-śrīḥ | itaḥ | jātaḥ | viśvam | idam | vi | caṣṭe | vaiśvānaraḥ | yatate | sūryeṇa // rv_1,98.1 // pṛṣṭaḥ | divi | pṛṣṭaḥ | agniḥ | pṛthivyām | pṛṣṭaḥ | viśvāḥ | oṣadhīḥ | ā | viveśa | vaiśvānaraḥ | sahasā | pṛṣṭaḥ | agniḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam // rv_1,98.2 // vaiśvānara | tava | tat | satyam | astu | asmān | rāyaḥ | maghavānaḥ | sacantām | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,98.3 // //6//. -rv_1:7/7- (rv_1,99) jata-vedase | sunavāma | somam | arāti-yataḥ | ni | dahāti | vedaḥ | saḥ | naḥ | parṣat | ati | duḥ-gāni | viśvā | nāvāiva | sindhum | duḥ-itā | ati | agniḥ // rv_1,99.1 // //7//. -rv_1:7/8- (rv_1,100) saḥ | yaḥ | vṛṣā | vṛṣṇyebhiḥ | sam-okāḥ | mahaḥ | divaḥ | pṛthivyāḥ | ca | sam-rāṭ | satīna-satvā | havyaḥ | bhareṣu | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.1 // yasya | anāptaḥ | sūryasya-iva | yāmaḥ | bhare--bhare | vṛtra-hā | śuṣmaḥ | asti | vṛṣan-tamaḥ | sakhi-bhiḥ | svebhiḥ | evaiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.2 // divaḥ | na | yasya | retasaḥ | dughānāḥ | panthāsaḥ | yanti | śavasā | apari-itāḥ | tarat-dveṣāḥ | sasahiḥ | paiṃsyebhiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.3 // saḥ | aṅgiraḥ-bhiḥ | aṅgiraḥ-tamaḥ | bhūt | vṛṣā | vṛṣa-bhiḥ | sakhi-bhiḥ | sakhā | san | ṛgmi-bhiḥ | ṛgmī | gātu-bhiḥ | jyeṣṭhaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.4 // saḥ | sūnu-bhiḥ | na | rudrebhiḥ | ṛbhvā | nṛ-sahye | sasahvān | amitrān | sa-nīḷebhiḥ | śravasyāni | tūrvan | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.5 // //8//. -rv_1:7/9- saḥ | manyu-mīḥ | sa-madanasya | kartā | asmākebhiḥ | nṛ-bhiḥ | sūryam | sanat | asmi n | ahan | sat-patiḥ | puru-hūtaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.6 // tam | ūtayaḥ | raṇayat | śūra-sātau | tam | kṣemasya | kṣitayaḥ | kṛṇvata | trām | saḥ | viśvasya | karuṇasy a | īśe | ekaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.7 // tam | apsanta | śavasaḥ | ut-saveṣu | naraḥ | naram | avase | tam | dhanāya | saḥ | andhe | cit | tamasi | jyotiḥ | vidat | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.8 // saḥ | savyena | yamati | vrādhataḥ | cit | saḥ | dakṣiṇe | sam-gṛbhītā | kṛtāni | saḥ | kīriṇā | cit | sanitā | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.9 // saḥ | grāmebhiḥ | sanitā | saḥ | rathebhiḥ | vide | viśvābhiḥ | kṛṣti-bhiḥ | nu | adya | saḥ | paiṃsyebhiḥ | abhi-bhūḥ | aśastīḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.10 // //9//. -rv_1:7/10- saḥ | jāmi-bhiḥ | yat | sam-ajāti | mīḷhe | ajāmi-bhiḥ | vā | puru-hūtaḥ | evaiḥ | apām | tokasya | tanayasya | jeṣe | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.11 // saḥ | vajra-bhṛt | dasyu-hā | bhīmaḥ | ugraḥ | sahasra-cetāḥ | śata-nīthaḥ | ṛbhvā | camrīṣaḥ | na | śavasā | pāñca-janyaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.12 // tasya | vajraḥ | krandati | smat | svaḥ-sāḥ | divaḥ | na | tveṣaḥ | ravathaḥ | śimī-vān | tam | sacante | sanayaḥ | tam | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.13 // yasya | ajasram | śavasā | mānam | uktham | pari-bhujat | rodasī iti | viśvataḥ | sīm | saḥ | pāriṣat | kratu-bhiḥ | mandasānaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.14 // na | yasya | devāḥ | devatā | na | martā | āpaḥ | cana | śavasaḥ | antam | āpuḥ | saḥ | pra-rikvā | tvakṣasā | kṣmaḥ | divaḥ | ca | marutvān | naḥ | bhavatu | indraḥ | ūtī // rv_1,100.15 // //10//. -rv_1:7/11- rohit | śyāvā | sumat-aṃśuḥ | lalāmīḥ | dyukṣā | rāye | ṛjra-aśvasya | vṛṣaṇ-vantam | bibhratī | dhūḥ-su | ratham | mandrā | ciketa | nāhuṣīṣu | vikṣu // rv_1,100.16 // etat | tyat | te | indra | vṛṣṇe | uktham | vārṣāgirāḥ | abhi | gṛṇanti | rādhaḥ | ṛjra-aśvaḥ | praṣṭi-bhiḥ | ambarīṣaḥ | saha-devaḥ | bhayamānaḥ | su-rādhāḥ // rv_1,100.17 // dasyūn | śimyūn | ca | puru-hūtaḥ | evaiḥ | hatvā | pṛthivyām | śarvā | ni | barhīt | sanat | kṣetram | sakhi-bhiḥ | śvitnyebhiḥ | sanat | sūryam | sanat | apaḥ | su-vajraḥ // rv_1,100.18 // viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,100.19 // //11//. -rv_1:7/12- (rv_1,101) pra | mandine | pitu-mat | arcata | vacaḥ | yaḥ | kṛṣṇa-garbhāḥ | niḥ-ahan | ṛjiśvanā | avasyavaḥ | vṛṣaṇam | vajra-dakṣiṇam | marutvantam | sakhyāya | havāmahe // rv_1,101.1 // yaḥ | vi-aṃsam | jahṛṣāṇena | manyunā | yaḥ | śambaram | yaḥ | ahan | piprum | avratam | indraḥ | yaḥ | śuṣṇam | aśuṣam | ni | avṛṇak | marutvantam | sakhyāya | havāmahe // rv_1,101.2 // yasya | dyāvāpṛthivī iti | paiṃsyam | mahat | yasya | vrate | varuṇaḥ | yasya | sūryaḥ | yasya | indrasya | sindhavaḥ | saścati | vratam | marutvantam | sakhyāya | havāmahe // rv_1,101.3 // yaḥ | aśvānām | yaḥ | gavām | go--patiḥ | vaśī | yaḥ | āritaḥ | karmaṇi-karmaṇi | sthiraḥ | vīḷoḥ | cit | indraḥ | yaḥ | asunvataḥ | vadhaḥ | marutvantam | sakhyāya | havāmahe // rv_1,101.4 // yaḥ | viśvasya | jagataḥ | prāṇataḥ | patiḥ | yaḥ | brahmaṇe | prathamaḥ | gāḥ | avi ndat | indraḥ | yaḥ | dasyūn | adharān | ava-atirat | marutvantam | sakhyāya | havāmahe // rv_1,101.5 // yaḥ | śūrebhiḥ | havyaḥ | yaḥ | ca | bhīru-bhiḥ | yaḥ | dhāvat-bhiḥ | hūyate | yaḥ | ca | jigyubhiḥ | indram | yam | viśvā | bhuvanā | abhi | sam-dadhuḥ | marutvantam | sakhyāya | havāmahe // rv_1,101.6 // //12//. -rv_1:7/13- rudrāṇām | eti | pra-diśā | vi-cakṣaṇaḥ | rudrebhiḥ | yoṣā | tanute | pṛthu | jrayaḥ | indram | manīṣā | abhi | arcati | śrutam | marutvantam | sakhyāya | havāmahe // rv_1,101.7 // yat | vā | marutvaḥ | parame | sadha-sthe | yat | vā | avame | vṛjane | mādayāse | ataḥ | ā | yāhi | adhvaram | naḥ | accha | tvāyā | haviḥ | cakṛma | satya-rādhaḥ // rv_1,101.8 // tvāyā | indra | somam | susuma | su-dakṣa | tvāyā | haviḥ | cakṛma | brahma-vāhaḥ | adha | ni-yutvaḥ | sa-gaṇaḥ | marut-bhiḥ | asmin | yajñe | barhiṣi | mādayasva // rv_1,101.9 // mādyasva | hari-bhiḥ | ye | te | indra | vi | syasva | śipre | vi | sṛjasva | dheneiti | ā | tvā | su-śipra | harayaḥ | vahantu | uśan | havyāni | prati | naḥ | juṣasva // rv_1,101.10 // marut-stotrasya | vṛjanasya | gopāḥ | vayam | indreṇa | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,101.11 // //13//. -rv_1:7/14- (rv_1,102) imām | te | dhiyam | pra | bhare | mahaḥ | mahīm | asya | stotre | dhiṣaṇā | yat | te | ānaje | tam | ut-save | ca | pra-save | ca | sasahim | indram | devāsaḥ | śavasā | amadan | anu // rv_1,102.1 // asya | śravaḥ | nadyaḥ | sapta | bibhrati | dyāvākṣāmā | pṛthivī | darśatam | vapuḥ | asme iti | sūryācandramasā | abhi-cakṣe | śraddhe | kam | indra | carataḥ | vi-tarturam // rv_1,102.2 // tam | sma | ratham | magha-van | pra | ava | sātaye | jaitram | yam | te | anu-madāma | sam-game | ājā | naḥ | indra | manasā | puru-stuta | tvāyat-bhyaḥ | magha-van | śamar | yaccha | naḥ // rv_1,102.3 // vayam | jayema | tvayā | yujā | vṛtam | asmākam | aṃśam | ut | ava | bhare--bhare | asmabhyam | indra | varivaḥ | su-gam | kṛdhi | pra | śatrūṇām | magha-van | vṛṣṇyā | ruja // rv_1,102.4 // nānā | hi | tvā | havamānāḥ | janāḥ | ime | dhanānām | dhartaḥ | avasā | vipanyavaḥ | asmākam | sma | ratham | ā | tiṣṭha | sātaye | jaitram | hi | indra | ni-bhṛtam | manaḥ | tava // rv_1,102.5 // //14//. -rv_1:7/15- go--jitā | bāhū iti | amita-kratuḥ | simaḥ | karman-karman | śata-mūrtiḥ | khajam-karaḥ | akalpaḥ | indraḥ | prati-mānam | ojasā | atha | janāḥ | vi | hvayante | sisāsavaḥ // rv_1,102.6 // ut | te | śatāt | magha-van | ut | cabhūyasaḥ | ut | sahasrāt | ririce | kṛṣṭiṣu | śravaḥ | amātram | tvā | dhiṣaṇā | titviṣe | mahī | adha | vṛtrāṇi | jighnase | puram-dara // rv_1,102.7 // triviṣṭi-dhātu | prati-mānam | ojasaḥ | tisraḥ | bhūmīḥ | nṛ-pate | trīṇi | rocanā | at i | idam | viśvam | bhuvanam | vavakṣitha | aśatruḥ | indra | januṣā | sanāt | asi // rv_1,102.8 // tvām | deveṣu | prathamam | havāmahe | tvam | babhūtha | pṛtanāsu | sasahiḥ | saḥ | imam | naḥ | kārum | upa-manyum | ut-bhidam | indraḥ | kṛṇotu | pra-save | ratham | puraḥ // rv_1,102.9 // tvam | jigetha | na | dhanā | rurodhitha | arbheṣu | ājā | magha-van | mahat-su | ca | tvām | ugram | avase | sam | śiśīmasi | atha | naḥ | indra | havaneṣu | codaya // rv_1,102.10 // viśvāhā | indraḥ | adhi-vaktā | naḥ | astu | apari-hvṛtāḥ | sanuyāma | vājam | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,102.11 // //15//. -rv_1:7/16- (rv_1,103) tat | te | indriyam | paramam | parācaiḥ | adhārayanta | kavayaḥ | purā | idam | kṣamā | idam | anyat | divi | anyat | asya | sam | īm iti | pṛcyate | samanāiva | ketuḥ // rv_1,103.1 // saḥ | dhārayat | pṛthivīm | paprathat | ca | vajreṇa | hatvā | niḥ | apaḥ | sasarja | ahan | ahim | abhinat | rauhiṇam | vi | ahan | vi-aṃsam | magha-vā | śacībhiḥ // rv_1,103.2 // saḥ | jātū-bharmā | śrat-dadhānaḥ | ojaḥ | puraḥ | vi-bhindan | acarat | vi | dāsīḥ | vi dvān | vajrin | dasyave | hetim | asya | āryam | sahaḥ | vardhaya | dyumnam | indra // rv_1,103.3 // tat | ūcuṣe | mānuṣā | imā | yugāni | kīrtenyam | magha-vā | nāma | bibhrat | upa-prayan | dasyu-hatyāya | vajrī | yat | ha | sūnuḥ | śravase | nāma | dadhe // rv_1,103.4 // tat | asya | idam | paśyata | bhūri | puṣṭam | śrat | indrasya | dhattana | vīryāya | saḥ | gāḥ | avindat | saḥ | avindat | aśvān | saḥ | oṣadhīḥ | saḥ | apaḥ | saḥ | vanāni // rv_1,103.5 // //16//. -rv_1:7/17- bhūri-karmaṇe | vṛṣabhāya | vṛśṇe | satya-śuṣmāya | sunavāma | somam | yaḥ | ādṛtya | pari-panthī-iva | śūraḥ | ayajvanaḥ | vi-bhajan | eti | vedaḥ // rv_1,103.6 // tat | indra | pra | ava | vīryam | cakartha | yat | sasantam | vajreṇa | abodhayaḥ | ah im | anu | tvā | patnīḥ | hṛṣitam | vayaḥ | ca | viśve | devāsaḥ | amadan | anu | tvā // rv_1,103.7 // śuṣṇam | piprum | kuyavam | vṛtram | indra | yadā | avadhīḥ | vi | puraḥ | śambarasya | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,103.8 // //17//. -rv_1:7/18- (rv_1,104) yoniḥ | te | indra | ni-sade | akāri | tam | ā | ni | sīda | svānaḥ | na | arvā | vi-mucya | vayaḥ | ava-sāya | aśvān | doṣā | vastoḥ | vahīyasaḥ | pra-pitve // rv_1,104.1 // o iti | tye | naraḥ | indram | ūtaye | guḥ | nu | cit | tān | sadyaḥ | adhvanaḥ | jagamyāt | devāsaḥ | manyum | dāsasya | ścamnan | te | naḥ | ā | vakṣan | su-vitāya | varṇam // rv_1,104.2 // ava | tmanā | bharate | keta-vedāḥ | ava | tmanā | bharate | phenam | udan | kṣīreṇa | snātaḥ | kuyavasya | yoṣeiti | hate iti | te iti | syātām | pravaṇe | śiphāyāḥ // rv_1,104.3 // yuyopa | nābhiḥ | uparasya | āyoḥ | pra | pūrvābhiḥ | tirate | rāṣṭi | śūraḥ | añjasī | kuliśī | vīra-patnī | payaḥ | hinvānāḥ | uda-bhiḥ | bharante // rv_1,104.4 // prati | yat | syā | nīthā | adarśi | dasyoḥ | okaḥ | na | accha | sadanam | jānatī | gāt | adha | sma | naḥ | magha-van | carkṛtāt | it | mā | naḥ | maghāiva | niṣṣapī | parā | dāḥ // rv_1,104.5 // //18//. -rv_1:7/19- saḥ | tvam | naḥ | indra | sūrye | saḥ | ap-su | anāgāḥ-tve | ā | bhaja | jīva-śaṃse | mā | antarām | bhujam | ā | ririṣaḥ | naḥ | śraddhitam | te | mahate | indriyāya // rv_1,104.6 // adha | manye | śrat | te | asmai | adhāyi | vṛṣā | codasva | mahate | dhanāya | mā | naḥ | akṛte | puru-hūta | yonau | indra | kṣudhyat-bhyaḥ | vayaḥ | āsutim | dāḥ // rv_1,104.7 // mā | naḥ | vadhīḥ | indra | mā | parā | dāḥ | mā | naḥ | priyā | bhojanāni | pra | moṣīḥ | āṇḍā | mā | naḥ | magha-van | śakra | niḥ | bhet | mā | naḥ | pātrā | bhet | saha-jānuṣāṇi // rv_1,104.8 // arvāṅ | ā | ihi | soma-kāmam | tvā | āhuḥ | ayam | sutaḥ | tasya | piba | madāya | uru-vyacāḥ | jaṭhare | ā | vṛṣasva | pitāiva | naḥ | śṛṇuhi | hūyamānaḥ // rv_1,104.9 // //19//. -rv_1:7/20- (rv_1,105) candramāḥ | ap-su | antaḥ | ā | su-parṇaḥ | dhāvate | divi | na | vaḥ | hiraṇya-nemayaḥ | padam | vindanti | vi-dyutaḥ | vittam | me | asya | rodasī iti // rv_1,105.1 // artham | it | vai | oṃ iti | arthinaḥ | ā | jāyā | yuvate | patim | tuñjāteiti | vṛṣṇyam | payaḥ | pari-dāya | rasam | duhe | vittam | me | asya | rodasī iti // rv_1,105.2 // mo iti | su | devāḥ | adaḥ | svaḥ | ava | pādi | divaḥ | pari | mā | somyasya | śam-bhuvaḥ | śūne | bhūma | kadā | cana | vittam | me | asya | rodasī iti // rv_1,105.3 // yajñam | pṛcchāmi | avamam | saḥ | tat | dūtaḥ | vi | vocati | kva | ṛtam | pūrvyam | gatam | kaḥ | tat | bibharti | nūtanaḥ | vittam | me | asya | rodasī iti // rv_1,105.4 // amī iti | ye | devaḥ | sthana | triṣu | ā | rocane | divaḥ | kat | vaḥ | ṛtam | kat | anṛtam | kva | pratnā | vaḥ | āhutiḥ | vittam | me | asya | rodasī iti // rv_1,105.5 // //20//. -rv_1:7/21- kat | vaḥ | ṛtasya | dharṇasi | kat | varuṇasya | cakṣaṇam | kat | aryamṇaḥ | mahaḥ | pathā | ati | krāmema | duḥ-ḍhyaḥ | vittam | me | asya | rodasī iti // rv_1,105.6 // aham | saḥ | asmi | yaḥ | purā | sute | vadāmi | kāni | cit | tam | mā | vyanti | ādhyaḥ | vṛkaḥ | na | tṛṣṇa-jam | mṛgam | vittam | me | asya | rodasī iti // rv_1,105.7 // sam | mā | tapanti | abhitaḥ sapatnīḥ-iva | parśavaḥ | mūṣaḥ | na | śiśnā | vi | adanti | mā | ādhyaḥ | stotāram | te | śata-krato itiśata-krato | vittam | me | asya | rodasī iti // rv_1,105.8 // amī iti | ye | sapta | raśmayaḥ | tatra | me | nābhiḥ | ātatā | tritaḥ | tat | veda | āptyaḥ | saḥ | jāmi-tvāya | rebhati | vittam | me | asya | rodasī iti // rv_1,105.9 // amī iti | ye | pañca | ukṣaṇaḥ | madhye | tasthuḥ | mahaḥ | divaḥ | deva-trā | nu | pra-vācyam | sadhrīcīnāḥ | ni | vavṛtuḥ | vittam | me | asya | rodasī iti // rv_1,105.10 // //21//. -rv_1:7/22- su-parṇāḥ | ete | āsate | madhye | ārodhane | divaḥ | te | sedhanti | pathaḥ | vṛkam | tarantam | yahvatīḥ | apaḥ | vittam | me | asya | rodasī iti // rv_1,105.11 // navyam | tat | ukthyam | hitam | devāsaḥ | su-pravācanam | ṛtam | arṣantisindhavaḥ | satyam | tatāna | sūryaḥ | vittam | me | asya | rodasī iti // rv_1,105.12 // agne | tava | tyat | ukthyam | deveṣu | asti | āpyam | saḥ | naḥ | sattaḥ | manuṣvat | ā | devān | yakṣi | viduḥ-taraḥ | vittam | me | asya | rodasī iti // rv_1,105.13 // sattaḥ | hotā | manuṣvat | ā | devān | accha | viduḥ-taraḥ | agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ | vittam | me | asya | rodasī iti // rv_1,105.14 // brahmā | kṛṇoti | varuṇaḥ | gātu-vidam | tam | īmahe | vi | ūrṇoti | hṛdā | matim | navyaḥ | jāyatām | ṛtam | vittam | me | asya | rodasī iti // rv_1,105.15 // //22//. -rv_1:7/23- asau | yaḥ | panthāḥ | ādityaḥ | divi | pra-vācyam | kṛtaḥ | na | saḥ | devāḥ | ati-krame | tam | martāsaḥ | na | paśyatha | vittam | me | asya | rodasī iti // rv_1,105.16 // tritaḥ | kūpe | ava-hitaḥ | devān | havate | ūtaye | tat | śuśrāva | bṛhaspatiḥ | kṛṇvan | aṃhūraṇāt | uru | vittam | me | asya | rodasī iti // rv_1,105.17 // aruṇaḥ | mā | sakṛt | vṛkaḥ | pathā | yantam | dadarśa | hi | ut | jihīte | ni-cāyya | taṣṭāiva | pṛṣṭi-āmayī | vittam | me | asya | rodasī iti // rv_1,105.18 // enā | āṅgūṣeṇa | vayam | indra-vantaḥ | abhi | syāma | vṛjane | sarva-vīrāḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,105.19 // //23//. -rv_1:7/24- (rv_1,106) indram | mitram | varuṇam | agnim | ūtaye | mārutam | śardhaḥ | aditim | havāmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // rv_1,106.1 // te | ādityāḥ | ā | gata | sarva-tātaye | bhūta | devāḥ | vṛtra-tūryeṣu | śam-bhuvaḥ | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipatarna // rv_1,106.2 // avantu | naḥ | pitaraḥ | su-pravācanāḥ | uta | devī iti | devaputreitideva-putre | ṛta-vṛdhā | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // rv_1,106.3 // narāśaṃsam | vājinam | vājayan | iha | kṣayat-vīram | pūṣaṇam | sumnaiḥ | īmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // rv_1,106.4 // bṛhaspate | sadam | it | naḥ | su-gam | kṛdhi | śam | yoḥ | yat | te | manuḥ-hitam | tat | īmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana // rv_1,106.5 // indram | kutsaḥ | vṛtra-hanam | śacī-patim | kāṭe | ni-bāḷhaḥ | ṛṣiḥ | ahvat | ūtaye | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | p ipartana // rv_1,106.6 // devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,106.7 // //24//. -rv_1:7/25- (rv_1,107) yajñaḥ | devānām | prati | eti | sumnam | ādityāsaḥ | bhavata | mṛḷayantaḥ | ā | vaḥ | avārcī | su-matiḥ | vavṛtyāt | aṃhoḥ | cit | yā | varivovit-tarā | asat // rv_1,107.1 // upa | naḥ | devāḥ | avasā | ā | gamantu | aṅgirasām | sāma-bhiḥ | stūyamānāḥ | indraḥ | indri yaiḥ | marutaḥ | marut-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṃsat // rv_1,107.2 // tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ | tat | aryamā | tat | savitā | canaḥ | dhāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,107.3 // //25//. -rv_1:7/26- (rv_1,108) yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām | abhi | viśvāni | bhuvanāni | caṣṭe | tena | ā | yātam | sa-ratham | tasthivāṃsā | atha | somasya | pibatam | sutasya // rv_1,108.1 // yāvat | idam | bhuvanam | viśvam | asti | uru-vyacā | varimatā | gabhīram | tāvān | ayam | pātave | somaḥ | astu | aram | indrāgnī iti | manase | yuva-bhyām // rv_1,108.2 // cakrāthe | hi | sadhryak | nāma | bhadram | sadhrīcīnā | vṛtra-haṇau | uta | sthaḥ | tau | indrāgnī iti | sadhryañcā | ni-sadya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām // rv_1,108.3 // sam-iddheṣu | agniṣu | ānajānā | yata-srucā | barhiḥ | oṃ iti | tistirāṇā | tīvraiḥ | somaiḥ | pari-siktebhiḥ | arvāk | ā | indrāgnī iti | saumanasāya | yātam // rv_1,108.4 // yāni | indrāgnī iti | cakrathuḥ | vīryāṇi | yāni | rūpāṇi | uta | vṛṣṇyāni | yā | vām | pratnāni | sakhyā | śivāni | tebhiḥ | somasya | pibatam | sutasya // rv_1,108.5 // //26//. -rv_1:7/27- yat | abravam | prathamam | vām | vṛṇānaḥ | ayam | somaḥ | asuraiḥ | naḥ | vi-havyaḥ | tām | satyām | śraddhām | abhi | ā | hi | yātam | atha | somasya | pibatam | sutasya // rv_1,108.6 // yat | indrāgnī iti | madathaḥ | sve | duroṇe | yat | brahmaṇi | rājani | vā | yajatrā | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // rv_1,108.7 // yat | indrāgnī iti | yaduṣu | turvaśeṣu | yat | druhyuṣu | anuṣu | pūruṣu | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | h i | yātam | atha | somasya | pibatam | sutasya // rv_1,108.8 // yat | indrāgnī iti | avamasyām | pṛthivyām | madhyamasyām | paramasyām | uta | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // rv_1,108.9 // yat | indrāgnī iti | paramasyām | pṛthivyām | madhyamasyām | avamasyām | uta | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // rv_1,108.10 // yat | indrāgnī iti | divi | sthaḥ | yat | pṛthivyām | yat | parvateṣu | oṣadhīṣu | ap-su | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // rv_1,108.11 // yat | indrāgnī iti | ut-itā | sūryasya | madhye | divaḥ | svadhayā | mādayetheiti | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya // rv_1,108.12 // eva | indrāgnī iti | papi-vāṃsā | sutasya | viśvā | asmabhyam | sam | jayatam | dhanāni | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,108.13 // //27//. -rv_1:7/28- (rv_1,109) vi | hi | akhyam | manasā | vasyaḥ | icchan | indrāgnī iti | jñāsaḥ | uta | vā | sa-jātān | na | anyā | yuvat | pra-matiḥ | asti | mahyam | saḥ | vām | dhiyam | vāja-yantīm | atakṣam // rv_1,109.1 // aśravam | hi | bhūridāvat-tarā | vām | vi-jāmātuḥ | uta | vā | gha | syālāt | atha | somasya | pra-yatī | yuva-bhyām | indrāgnī iti | stomam | janayāmi | navyam // rv_1,109.2 // mā | chedma | raśmīn | iti | nādhamānāḥ | pitṝṇām | śaktīḥ | anu-yacchamānāḥ | indrāgni-bhyām | kam | vṛṣaṇaḥ | madanti | tā | hi | adrī iti | dhiṣaṇāyāḥ | upa-sthe // rv_1,109.3 // yuvābhyām | devī | dhiṣaṇā | madāya | indrāgnī iti | somam | uśatī | sunoti | tau | aśvinā | bhadra-hastā | supāṇī itisu-pāṇī | ā | dhāvatam | madhunā | pṛṅktam | ap-su // rv_1,109.4 // yuvām | indrāgnī iti | vasunaḥ | vi-bhāge | tavaḥ-tamā | śuśrava | vṛtra-hatye | tau | āsadya | barhiṣi | yajñe | asmin | pra | carṣaṇī iti | mādayethām | sutasya // rv_1,109.5 // //28//. -rv_1:7/29- pra | carṣaṇi-bhyaḥ | pṛtanāhaveṣu | pra | pṛthivyāḥ | riricātheiti | divaḥ | ca | pra | sindhu-bhyaḥ | pra | giri-bhyaḥ | mahi-tvā | pra | indrāgnī iti | viśvā | bhuvanā ati | anyā // rv_1,109.6 // ā | bharatam | śikṣatam | vajrabāhū itivajra-bāhū | asmān | indrāgnī | avatam | śacībhiḥ | ime | nu | te | raśmayaḥ | sūryasya | yebhiḥ | sa-pitvam | pitaraḥ | naḥ | āsan // rv_1,109.7 // puram-darā | śikṣatam | vajra-hastā | asmān | indrāgnī iti | avatam | bhareṣu | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛth ivī | uta | dyauḥ // rv_1,109.8 // //29//. -rv_1:7/30- (rv_1,110) tatam | me | apaḥ | tat | oṃ iti | tāyate | punariti | svādiṣṭhā | dhītiḥ | ucathāya | śasyate | ayam | samudraḥ | iha | v iśva-devyaḥ | svāhākṛtasya | sam | oṃ iti | tṛpṇuta | ṛbhavaḥ // rv_1,110.1 // ābhogayam | pra | yat | icchantaḥ | aitana | apākāḥ | prāñcaḥ | mama | ke | cit | āpayaḥ | saudhanvanāsaḥ | caritasya | bhūmanā | agacchata | savituḥ | dāśuṣaḥ | gṛham // rv_1,110.2 // tat | savitā | vaḥ | amṛta-tvam | ā | asuvat | agohyam | yat | śravayantaḥ | aitana | tyam | cit | camasam | asurasya | bhakṣaṇam | ekam | santam | akṛṇuta | catuḥ-vayam // rv_1,110.3 // viṣṭavī | śamī | taraṇi-tvena | vāghataḥ | martāsaḥ | santaḥ | amṛta-tvam | ānaśuḥ | saudhanvanāḥ | ṛbhavaḥ | sūra-cakṣasaḥ | saṃvatsare | sam | apṛcyanta | dhīti-bhiḥ // rv_1,110.4 // kṣetram-iva | vi | mamuḥ | tejanenam | ekam | pātram | ṛbhavaḥ | jehamānam | upa-stutāḥ | upa-mam | nādhamānāḥ | amartyeṣu | śravaḥ | icchamānāḥ // rv_1,110.5 // //30//. -rv_1:7/31- ā | mānīṣām | antarikṣasya | nṛ-bhyaḥ | srucāiva | ghṛtam | juhavāma | vidmanā | taraṇi-tvā | ye | pituḥ | asya | saścire | ṛbhavaḥ | vājam | aruhan | divaḥ | rajaḥ // rv_1,110.6 // ṛbhuḥ | naḥ | indraḥ | śavasā | navīyān | ṛbhuḥ | vājebhiḥ | vasu-bhiḥ | vasuḥ | dadiḥ | yuṣmākam | devāḥ | avasā | ahani | priye | abhi | tiṣṭhema | pṛtsutīḥ | asunvatām // rv_1,110.7 // niḥ | carmaṇaḥ | ṛbhavaḥ | gām | apiṃśata | sam | vatsena | asṛjata | mātaram | punar iti | saudhanvanāsaḥ | su-apasyayā | naraḥ | jivrī iti | yuvānā | pitarā | akṛṇotana // rv_1,110.8 // vājebhiḥ | naḥ | vāja-sātau | aviḍḍhi | ṛbhumān | indra | citram | ā | darṣi | rādhaḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,110.9 // //31//. -rv_1:7/32- (rv_1,111) takṣan | ratham | su-vṛtam | vidmanāapasaḥ | takṣan | harī iti | indra-vāhā | vṛṣaṇvasūitivṛṣaṇ-vasū | takṣan | pitṛ-bhyām | ṛbhavaḥ | yuvat | vayaḥ | takṣan | vatsāya | mātaram | sacābhuvam // rv_1,111.1 // ā | naḥ | yajñāya | takṣata | ṛbhu-mat | vayaḥ | ṛtve | dakṣāya | su-prajāvatīm | iṣam | yathā | kṣayāma | sarva-vīrayā | viśā | tat | naḥ | śardhāya | dhāsatha | su | indriyam // rv_1,111.2 // ā | takṣata | sātim | asmabhyam | ṛbhavaḥ | sātim | rathāya | sātim | arvate | naraḥ | sāti m | naḥ | jaitrīm | sam | maheta | viśva-hā | jāmim | ajāmim | pṛtanāsu | sakṣaṇim // rv_1,111.3 // ṛbhukṣaṇam | indram | ā | huve | ūtaye | ṛbhūn | vājān | marutaḥ | soma-pītaye | ubhā | mitrāvarūṇā | nūnam | aśvinā | te | naḥ | hinvantu | sātaye | dhiye | jiṣe // rv_1,111.4 // ṛbhuḥ | bharāya | sam | śiśātu | sātim | samarya-jit | vājaḥ | asmān | aviṣṭu | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,111.5 // //32//. -rv_1:7/33- (rv_1,112) īḷe | dyāvāpṛthivī iti | pūrva-cittaye | agnim | gharmam | su-rucam | yāman | iṣṭaye | yābhiḥ | bhare | kāram | aṃśāya | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.1 // yuvoḥ | dānāya | su-bharāḥ | asaścataḥ | ratham | ā | tasthuḥ | vacasam | na | mantave | yābhiḥ | dhiyaḥ | avathaḥ | karman | iṣṭaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.2 // yuvam | tāsām | divyasya | pra-śāsane | viśām | kṣayathaḥ | amṛtasya | majmanā | yābh iḥ | dhenum | asvam | pinvathaḥ | narā | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.3 // yābhiḥ | pari-jmā | tanayasya | majmanā | dviimātā | tūrṣu | taraṇiḥ | vi-bhūṣati | yābhiḥ | tri-mantuḥ | abhavat | vi-cakṣaṇaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.4 // yābhiḥ | rebham | ni-vṛtam | sitam | at-bhyaḥ | ut | vandanam | airayatam | svaḥ | dṛśe | yābhiḥ | kaṇvam | pra | sisāsantam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.5 // //33//. -rv_1:7/34- yābhiḥ | antakam | jasamānam | āaraṇe | bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ | yābh iḥ | karkandhum | vayyam | ca | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.6 // yābhiḥ | śucanti | dhanasām | su-saṃsadam | taptam | gharmam | omyāvantam | atraye | yābhiḥ | pṛṣni-gum | puru-kutsam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.7 // yābhiḥ | śacībhiḥ | vṛṣaṇā | parāvṛjam | pra | andham | śroṇam | cakṣase | etave | kṛthaḥ | yābhiḥ | vartikām | grasitām | amuñcatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.8 // yābhiḥ | sindhum | madhu-mantam | asaścatam | vasiṣṭham | yābhiḥ | ajarau | ajinvatam | yābhiḥ | kutsam | śrutaryam | naryam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.9 // yābhiḥ | viśpalām | dhana-sām | atharvyam | sahasra-mīḷhe | ājau | ajinvatam | yābhiḥ | vaśam | aśvyam | preṇim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.10 // //34//. -rv_1:7/35- yābhiḥ | sudānūitisu-dānū | auśijāya | vaṇije | dīrgha-śravase | madhu | kośaḥ | akṣarat | kakṣī-vantam | stotāram | yābhiḥ | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.11 // yābhiḥ | rasām | kṣodasā | udgaḥ | pipinvathuḥ | anaśvam | yābhiḥ | ratham | āvatam | jiṣe | yābhiḥ | tri-śokaḥ | usriyāḥ | ut-ājata | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.12 // yābhiḥ | sūryam | pari-yāthaḥ | parāvati | mandhātāram | kṣaitra-patyeṣu | āvatam | yābhiḥ | vipram | pra | bharat-vājam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.13 // yābhiḥ | mahām | atithi-gvam | kaśaḥ-juvam | divaḥ-dāsam | śambara-hatye | āvatam | yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.14 // yābhiḥ | vamram | vi-pipānam | upa-stutam | kalim | yābhiḥ | vitta-jānim | duvasyathaḥ | yābhiḥ | vi-aśvam | uta | pṛthim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.15 // //35//. -rv_1:7/36- yābhiḥ | narā | śayave | yābhiḥ | atraye | yābhiḥ | purā | manave | gātum | īṣathuḥ | yābhiḥ | śārīḥ | ājatam | syūma-raśmaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.16 // yābhiḥ | paṭharvā | jaṭharasya | majmanā | agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā | yābhiḥ | śaryātam | avathaḥ | mahādhane | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.17 // yābhiḥ | aṅgiraḥ | manasā | ni-raṇyathaḥ | agram | gacchathaḥ | vi-vare | go--arṇasaḥ | yābhiḥ | manum | śūram | iṣā | sam-āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.18 // yābhiḥ | patnīḥ | vi-madāya | ni-ūhathuḥ | ā | gha | vā | yābhiḥ | aruṇīḥ | aśikṣatam | yābhiḥ | su-dāse | ūhathuḥ | su-devyam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.19 // yābhiḥ | śantātī itiśam-tātī | bhavathaḥ | dadāśuṣe | bhujyum | yābhiḥ | avathaḥ | yābhiḥ | adhri-gum | omyāvatīm | su-bharām | ṛta-stubham | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.20 // //36//. -rv_1:7/37- yābhiḥ | kṛśānum | asane | duvasyathaḥ | jave | yābhiḥ | yūnaḥ | arvantam | āvatam | madhu | priyam | bharathaḥ | yat | saraṭ-bhyaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.21 // yābhiḥ | naram | goṣu-yudham | nṛ-sahye | kṣetrasya | sātā | tanayasya | jinvathaḥ | yābhiḥ | rathān | avathaḥ | yābhiḥ | arvataḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.22 // yābhiḥ | kutsam | ārjuneyam | śatakratūitiśata-kratū | pra | turvītim | pra | ca | dabhītim | āvatam | yābhiḥ | dhvasantim | puru-santim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam // rv_1,112.23 // apnasvatīm | aśvinā | vācam | asme iti | kṛtam | naḥ | dasrā | vṛṣaṇā | manīṣām | adyūtye | avase | ni | hvaye | vām | vṛdhe | ca | naḥ | bhavatam | vāja-sātau // rv_1,112.24 // dyu-bhiḥ | aktu-bhiḥ | pari | pātam | asmān | ariṣṭebhiḥ | aśvinā | saubhagebhiḥ | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,112.25 // //37//. -rv_1:8/1- (rv_1,113) idam | śreṣṭham | jyotiṣām | jyotiḥ | ā | agāt | citraḥ | pra-ketaḥ | ajaniṣṭa | vi-bhvā | yathā | pra-sūtā | savituḥ | savāya | eva | rātrī | uṣase | yonim | araik // rv_1,113.1 // ruśat-vatsā | ruśatī | śvetyā | ā | agāt | araik | oṃ iti | kṛṣṇā | sadanāni | asyāḥ | samānabandhūitisamāna-bandhū | amṛteiti | anūcī iti | dyāvā | varṇam | carataḥ | āmināne ity āmināne // rv_1,113.2 // samānaḥ | adhvā | svasroḥ | anantaḥ | tam | anyāanyā | carataḥ | devaśiṣṭeitideva-śiṣṭe | na | metheteiti | na | tasthatuḥ | sumeke itisu-meke | naktoṣāsā | sa-manasā | virūpeitivi-rūpe // rv_1,113.3 // bhāsvatī | netrī | sūnṛtānām | aceti | citrā | vi | duraḥ | naḥ | āvar ity āvaḥ | prar-pya | jagat | vi | oṃ iti | naḥ | rāyaḥ | akhyat | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā // rv_1,113.4 // jihma-śye | caritave | maghonī | ābhogaye | iṣṭaye | rāye | oṃ iti | tvam | dabhram | paśyat-bhyaḥ | urviyā | vi-cakṣe | uṣāḥ | ajīgaḥ | bhuvanān i | viśvā // rv_1,113.5 // //1//. -rv_1:8/2- kṣatrāya | tvam | śravase | tvam | mahīyai | iṣṭaye | tvam | artham-iva | tvam | ityai | vi-sadṛśā | jīvitā | abhi-pracakṣe | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā // rv_1,113.6 // eṣā | divaḥ | duhitā prati | adarśi | vi-ucchantī | yuvatiḥ | śukra-vāsāḥ | viśvasya | īśānā | pārthivasya | vasvaḥ | uṣaḥ | adya | iha | su-bhage | vi | uccha // rv_1,113.7 // parāyatīnām | anu | eti | pāthaḥ | āyatīnām | prathamā | śaśvatīnām | vi-ucchantī | jīvam | ut-īrayantī | uṣāḥ | mṛtam | kam | cana | bodhayantī // rv_1,113.8 // uṣaḥ | yat | agnim | sam-idhe | cakartha | vi | yat | āvaḥ | cakṣasā | sūryasya | yat | mānuṣān | yakṣyamāṇān | ajīgariti | tat | deveṣu | cakṛṣe | bhadram | apnaḥ // rv_1,113.9 // kiyati | ā | yat | samayā | bhavāti | yāḥ | vi-ūṣuḥ | yāḥ | ca | nūnam | vi-ucchān | anu | pūrvāḥ | kṛpate | vāvaśānā | pra-dīdhyānā | joṣam | anyābhiḥ | eti // rv_1,113.10 // //2//. -rv_1:8/3- īyuḥ | te | ye | pūrva-tarām | apaśyan | vi-ucchantīm | uṣasam | martyāsaḥ | asmābhiḥ | oṃ iti | nu | prati-cakṣyā | abhūt | o iti | te | yanti | ye | aparīṣu | paśyān // rv_1,113.11 // yāvayat-dveṣāḥ | ṛta-pāḥ | ṛte--jāḥ | sumna-varī | sūnṛtāḥ | īrayantī | su-maṅgalīḥ | bibhratī | deva-vītim | iha | adya | uṣaḥ | śreṣṭha-tamā | vi | uccha // rv_1,113.12 // śaśvat | purā | uṣāḥ | vi | uvāsa | devī | atho iti | adya | idam | vi | āvaḥ | maghonī | atho iti | vi | ucchāt | ut-tarān | anu | dyūn | ajarā | amṛtā | carati | svadhābhiḥ // rv_1,113.13 // vi | añji-bhiḥ | divaḥ | ātāsu | adyaut | apa | kṛṣṇām | niḥ-nijam | devī | āvar ity āvaḥ | pra-bodhayantī | aruṇebhiḥ | aśvaiḥ | ā | uṣāḥ | yāti | su-yujā | rathena // rv_1,113.14 // āvahantī | poṣyā | vāryāṇi | citram | ketum | kṛṇute | cekitānā | īyuṣīṇām | upa-mā | śaśvatīnām | vi-bhātīnām | prathamā | uṣāḥ | vi | aśvait // rv_1,113.15 // //3//. -rv_1:8/4- ut | īrdhvam | jīvaḥ | asuḥ | naḥ | ā | agāt | apa | pra | agāt | tamaḥ | ā | jyotiḥ | et i | araik | panthām | yātave | sūryāya | aganma | yatra | pra-tirante | āyuḥ // rv_1,113.16 // syūmanā | vācaḥ | ut | iyarti | vahniḥ | stavānaḥ | rebhaḥ | uṣasaḥ | vi-bhātīḥ | adya | tat | uccha | gṛṇate | maghoni | asme iti | āyuḥ | ni | didīhi | prajāvat // rv_1,113.17 // yāḥ | go--matīḥ | uṣasaḥ | sarva-vīrāḥ | vi-ucchanti | dāśuṣe | martyāya | vāyoḥ-iva | sūnṛtānām | ut-arke | tāḥ | aśva-dāḥ | aśnavat | soma-sutvā // rv_1,113.18 // mātā | devānām | aditeḥ | anīkam | yajñasya | ketuḥ | bṛhatī | vi | bhāhi | praśasti-kṛt | brahmaṇe | naḥ | vi | uccha | naḥ | jane | janaya | viśva-vāre // rv_1,113.19 // yat | citram | apnaḥ | uṣasaḥ | vahanti | ījānāya | śaśamānāya | bhadram | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,113.20 // //4//. -rv_1:8/5- (rv_1,114) imāḥ | rudrāya | tavase | kapardine | kṣayat-vīrāya | pra | bharāmahe | matīḥ | yathā | śam | asat | dvi-pade | catuḥ-pade | viśvam | puṣṭam | grāme | asmin | anāturam // rv_1,114.1 // mṛḷa | naḥ | rudra | uta | naḥ | mayaḥ | kṛdhi | kṣayat-vīrāya | namasā | vidhema | te | yat | śam | ca | yoḥ | ca | manuḥ | āyeje | pitā | tat | aśyāma | tava | rudra | pra-nītiṣu // rv_1,114.2 // aśyāma | te | su-matim | deva-yajyayā | kṣayat-vīrasya | tava | rudra | mīḍhavaḥ | sumna-yan | it | viśaḥ | asmākam | ā | cara | ariṣṭa-vīrāḥ | juhavāma | te | haviḥ // rv_1,114.3 // tveṣam | vayam | rudram | yajña-sādham | vaṅkum | kavim | avase | ni | hvayāmahe | āre | asmat | daivyam | heḷaḥ | asyatu | su-matim | it | vayam | asya | ā | vṛṇīmahe // rv_1,114.4 // divaḥ | varāham | aruṣam | kapardinam | tveṣam | rūpam | namasā | ni | hvayāmahe | haste | bibhrat | bheṣajā | vāryāṇi | śarma | varma | chardiḥ | asmabhyam | yaṃsat // rv_1,114.5 // //5//. -rv_1:8/6- idam | pitre | marutām | ucyate | vacaḥ | svādoḥ | svādīyaḥ | rudrāya | vardhanam | rāsva | ca | naḥ | amṛta | marta-bhojanam | tmane | tokāya | tanayāya | mṛḷa // rv_1,114.6 // mā | naḥ | mahāntam | uta | mā | naḥ | arbhakam | mā | naḥ | ukṣantam | uta | mā | naḥ | ukṣitam | mā | naḥ | vadhīḥ | pitaram | mā | uta | mātaram | mā | naḥ | priyāḥ | tanvaḥ | rudra | ririṣaḥ // rv_1,114.7 // mā | naḥ | toke | tanaye | mā | naḥ | āyau | mā | naḥ | goṣu | mā | naḥ | aśveṣu | ririṣaḥ | vīrān | mā | naḥ | rudra | bhāmitaḥ | vadhīḥ | haviṣmantaḥ | sadam | it | tvā | havāmahe // rv_1,114.8 // upa | te | stomān | paśupāḥ-iva | ā | akaram | rāsva | pitaḥ | marutām | sumnam | asme iti | bhadrā | hi | te | su-matiḥ | mṛḷayat-tamā | atha | vayam | ava | it | te | vṛṇīmahe // rv_1,114.9 // āre | te | go--ghnam | uta | puruṣa-ghnam | kṣayat-vīra | sumnam | asme iti | te | astu | mṛḷa | ca | naḥ | adhi | ca | brūhi | deva | adha | ca | naḥ | śarma | yaccha | dvi-barhāḥ // rv_1,114.10 // avocāma | namaḥ | asmai | avasyavaḥ | śṛṇotu | naḥ | havam | rudraḥ | marutvān | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,114.11 // //6//. -rv_1:8/7- (rv_1,115) citram | devānām | ut | agāt | anīkam | cakṣuḥ | mitrasya | varuṇasya | agneḥ | ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca // rv_1,115.1 // sūryaḥ | devīm | uṣasam | rocamānām | maryaḥ | na | yoṣām | abhi | eti | paścāt | yatra | naraḥ | deva-yantaḥ | yugāni | vi-tanvate | prati | bhadrāya | bhadram // rv_1,115.2 // bhadrāḥ | aśvāḥ | haritaḥ | sūryasya | citrāḥ | eta-gvāḥ | anu-mādyāsaḥ | namasyantaḥ | divaḥ | ā | pṛṣṭham | asthuḥ | pari | dyāvāpṛthivī | yanti | sadyaḥ // rv_1,115.3 // tat | sūryasya | deva-tvam | tat | mahi-tvam | madhyā | kartoḥ | vi-tatam | sam | jabhāra | yadā | it | ayukta | haritaḥ | sadha-sthāy | āt | rātrī | vāsaḥ | tanute | simasmai // rv_1,115.4 // tat | mitrasya | varuṇasya | abhi-cakṣe | sūryaḥ | rūpam | kṛṇute | dyoḥ | upa-sthe | anantam | anyat | ruśat | asya | pājaḥ | kṛṣṇam | anyat | haritaḥ | sam | bharanti // rv_1,115.5 // adya | devāḥ | ut-itā | sūryasya | niḥ | aṃhasaḥ | pipṛta | niḥ | avadyāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_1,115.6 // //7//. -rv_1:8/8- (rv_1,116) nāsatyābhyām | barhiḥ-iva | pra | vṛñje | stomān | iyarmi | abhriyāiva | vātaḥ | yau | arbhagāya | vi-madāya | jāyām | senājuvā | ni-ūhatuḥ | rathena // rv_1,116.1 // vīḷupatma-bhiḥ | āśuhema-bhiḥ | vā | devānām | vā | jūti-bhiḥ | śāśadānā | tat | rāsabhaḥ | nāsatyā | sahasram | ājā | yamasya | pra-dhane | jigāya // rv_1,116.2 // tugraḥ | ha | bhujyum | aśvinā | uda-meghe | rayim | na | kaḥ | cit | mamṛ-vām | ava | ahāḥ | tam | ūhathuḥ | naubhiḥ | ātman-vatībhiḥ | antarikṣaprut-bhiḥ | apa-udakābh iḥ // rv_1,116.3 // tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ | nāsatyā | bhujyum | ūhathuḥ | pataṅgaiḥ | samudrasya | dhanvan | ārdrasya | pāre | tri-bhiḥ | rathaiḥ | śatapat-bhiḥ | ṣaṭ-aśvaiḥ // rv_1,116.4 // anārambhaṇe | tat | avīrayethām | anāsthāne | agrabhaṇe | samudre | yat | aśvinā | ūhathuḥ | bhujyum | astam | śata-aritrān | nāvam | ātasthivāṃsam // rv_1,116.5 // //8//. -rv_1:8/9- yam | aśvinā | dadathuḥ | śvetam | aśvam | agha-aśvāya | śaśvat | it | svasti | tat | vām | dātram | mahi | kīrtenyam | bhūt | paidvaḥ | vājī | sadam | it | havyaḥ | aryaḥ // rv_1,116.6 // yuvam | narā | stuvate | pajriyāya | kakṣīvate | aradatam | puram-dhim | kārotarāt | śaphāt | aśvasya | vṛṣṇaḥ | śatam | kumbhān | asiñcatam | surāyāḥ // rv_1,116.7 // himena | agnim | ghraṃsam | avārayethām | pitu-matīm | ūrjam | asmai | adhattam | ṛbīse | atrim | aśvinā | ava-nītam | ut | ninyathuḥ | sarva-gaṇam | svasti // rv_1,116.8 // parā | avatam | nāsatyā | anudethām | uccābudhnam | cakrathuḥ | jihma-bāram | kṣaran | āpaḥ | na | pāyanāya | rāye | sahasrāya | tṛṣyate | gotamasya // rv_1,116.9 // jujuruṣaḥ | nāsatyā | uta | vavrim | pra | amuñcatam | drāpim-iva | cyavānāt | pra | atiratam | jahitasya | āyuḥ | dasrā | āt | it | patim | akṛṇutam | kanīnām // rv_1,116.10 // //9//. -rv_1:8/10- tat | vām | narā | śaṃsyam | rādhyam | ca | abhiṣṭi-mat | nāsatyā | varūtham | yat | v idvāṃsā | nidhim-iva | apa-gūḷham | ut | darśatāt | ūpathuḥ | vandanāya // rv_1,116.11 // tat | vām | narā | sanaye | daṃsaḥ | ugram | āviḥ | kṛṇomi | tanyatuḥ | na | vṛṣṭim | dadhyaṅ | ha | yat | madhu | ātharvaṇaḥ | vām | aśvasya | sīrṣṇā | pra | yat | īm | uvāca // rv_1,116.12 // ajohavīt | nāsatyā | karā | vām | mahe | yāman | puru-bhujā | puram-dhiḥ | śrutam | tat | śāsuḥ-iva | vadhri-matyāḥ | hiraṇya-hastam | aśvinau | adattam // rv_1,116.13 // āsnaḥ | vṛkasya | vartikām | abhīke | yuvam | narā | nāsatyā | amumuktam | uto iti | kavim | puru-bhujā | yuvam | ha | kṛpamāṇam | akṛṇutam | vi-cakṣe // rv_1,116.14 // caritram | hi | veḥ-iva | acchedi | parṇam | ājā | khelasya | pari-takmyāyām | sadyaḥ | jaṅghām | āyasīm | viśpalāyai | dhane | hite | sartave | prati | adhattam // rv_1,116.15 // //10//. -rv_1:8/11- śatam | meṣān | vṛkye | cakṣadānam | ṛjra-aśvam | tam | pitā | andham | cakāra | tasmai | akṣī iti | nāsatyā | vi-cakṣe | ā | adhattam | dasrā | bhiṣajau | anarvan // rv_1,116.16 // ā | vām | ratham | duhitā | sūryasya | kārṣma-iva | atiṣṭhat | arvatā | jayantī | viśve | devāḥ | anu | amanyanta | hṛt-bhiḥ | sam | oṃ iti | śriyā | nāsatyā | sacetheiti // rv_1,116.17 // yat | ayātam | divaḥ-dāsāya | vartiḥ | bharat-vājāya | aśvinā | hayantā | revat | uvāha | sacanaḥ | rathaḥ | vām | vṛṣabhaḥ | ca | śiṃśumāraḥ | ca | yuktā // rv_1,116.18 // rayim | su-kṣatram | su-apatyam | āyuḥ | su-vīryam | nāsatyā | vahantā | ā | jahnāvīm | sa-manasā | upa | vājaiḥ | triḥ | ahnaḥ | bhāgam | dadhatīm | ayātam // rv_1,116.19 // pari-viṣṭam | jāhuṣam | viśvataḥ | sīm | su-gebhiḥ | naktam | ūhathuḥ | rajaḥ-bhiḥ | vi-bhindunā | nāsatyā | rathena | vi | parvatān | ajarayū iti | ayātam // rv_1,116.20 // //11//. -rv_1:8/12- ekasyāḥ | vastoḥ | āvatam | raṇāya | vaśam | aśvinā | sanaye | sahasrā | niḥ | ahatam | ducchunāḥ | indra-vantā | pṛthu-śravasaḥ | vṛṣaṇau | arātīḥ // rv_1,116.21 // śarasya | cit | ārcat-kasya | avatāt | ā | nīcāt | uccā | cakrathuḥ | pātave | vāḥ | śayave | cit | nāsatyā | śacībhiḥ | jasuraye | staryam | pipyathuḥ | gām // rv_1,116.22 // avasyate | stuvate | kṛṣṇiyāya | ṛju-yate | nāsatyā | śacībhiḥ | paśum | na | naṣṭam-iva | darśanāya | viṣṇāpvam | dadathuḥ | viśvakāya // rv_1,116.23 // daśa | rātrīḥ | aśivena | nava | dyūn | ava-naddham | śnathitam ap-su | antariti | vi-prutam | rebham | udani | pra-vṛktam | ut | ninyathuḥ | somam-iva sruveṇa // rv_1,116.24 // pra | vām | daṃsāṃsi | asvinau | avocam | asya | patiḥ | syām | su-gavaḥ | su-vīraḥ | uta | paśyan | aśnuvan | dīrgham | āyuḥ | astam-iva | it | jarimāṇam | jagamyām // rv_1,116.25 // //12//. -rv_1:8/13- (rv_1,117) madhvaḥ | somasya | aśvinā | madāya | pratnaḥ | hotā | ā | vivāsate | vām | barh iṣmatī | rātiḥ | vi-śritā | gīḥ | iṣā | yātam | nāsatyā | upa | vājaiḥ // rv_1,117.1 // yaḥ | vām | aśvinā | manasaḥ | javīyān | rathaḥ | su-aśvaḥ | viśaḥ | ājigāti | yena | gacchathaḥ | su-kṛtaḥ | duroṇam | tena | narā | vartiḥ | asmabhyam | yātam // rv_1,117.2 // ṛṣim | narau | aṃhasaḥ | pāñca-janyam | ṛbīsāt | atrim | muñcathaḥ | gaṇena | minantā | dasyoḥ | aśivasya | māyāḥ | anu-pūrvam | vṛṣaṇā | codayantā // rv_1,117.3 // aśvam | na | gūḷham | aśvinā | duḥ-evaiḥ | ṛṣim | narā | vṛṣaṇā | rebham | ap-su | sam | tam | riṇīthaḥ | vi-prutam | daṃsaḥ-bhiḥ | na | vām | jūryanti | pūrvyā | kṛtāni // rv_1,117.4 // suṣupvāṃsam | na | niḥ-ṛteḥ | upa-sthe | sūryam | na | dasrā | tamasi | kṣiyantam | śubhe | rukmam | na | darśatam | ni-khātam | ut | ūpathuḥ | aśvinā | vandanāya // rv_1,117.5 // //13//. -rv_1:8/14- tat | vām | narā | śaṃsyam | pajriyeṇa | kakṣīvatā | nāsatyā | parijman | śaphāt | aśvasya | vājinaḥ | janāya | śatam | kumbhān | asiñcatam | madhūnām // rv_1,117.6 // yuvam | narā | stuvate | kṛṣṇiyāya | viṣṇāpvam | dadathuḥ | viśvakāya | ghoṣāyai | cit | pitṛ-sade | duroṇe | patim | jūryantyai | aśvinau | adattam // rv_1,117.7 // yuvam | śyāvāya | ruśatīm | adattam | mahaḥ | kṣoṇasya | aśvinā | kaṇvāya | pra-vācyam | tat | vṛṣaṇā | kṛtam | vām | yat | nārsadāya | śravaḥ | adhi-adhattam // rv_1,117.8 // puru | varpāṃsi | aśvinā | dadhānā | ni | pedave | ūhathuḥ | āśum | aśvam | sahasra-sām | vājinam | aprati-itam | ahi-hanam | śravasyam | tarutram // rv_1,117.9 // etāni | vām | śravasyā | sudānūitisu-dānū | brahma | āṅgūṣam | sadanam | rodasyoḥ | yat | vām | pajrāsaḥ | aśvinā | havante | yatam | iṣā | ca | viduṣe | ca | vājam // rv_1,117.10 // //14//. -rv_1:8/15- sūnoḥ | mānena | aśvinā | gṛṇānā | vājam | viprāya | bhuraṇā | radantā | agastye | brahmaṇā | vavṛdhānā | sam | viśpalām | nāsatyā | arṇtm // rv_1,117.11 // kuha | yāntā | su-stutim | kāvyasya | divaḥ | napātā | vṛṣaṇā | śayu-trā | hiraṇyasya-iva | kalaśam | ni-khātam | ut | ūpathuḥ | daśame | aśvinā | ahan // rv_1,117.12 // yuvam | cyavānam | aśvinā | jarantam | punaḥ | yuvānam | cakrathuḥ | śacībhiḥ | yuvoḥ | ratham | duhitā | sūryasya | saha | śriyā | nāsatyā | avṛṇīta // rv_1,117.13 // yuvam | tugrāya | pūrvyebhiḥ | evaiḥ | punaḥ-manyau | abhavatam | yuvānā | yuvam bhujyum | arṇasaḥ | niḥ | samudrāt | vi-bhiḥ | ūhathuḥ | ṛjrebhiḥ | aśvaiḥ // rv_1,117.14 // ajohavīt | aśvinā | taugryaḥ | vām | pra-ūḷhaḥ | samudram | avyathiḥ | jaganvān | niḥ | tam | ūhathuḥ | su-yujā | rathena | manaḥ-javasā | vṛṣaṇā | svasti // rv_1,117.15 // //15//. -rv_1:8/16- ajohavīt | aśvinā | vartikā | vām | āsnaḥ | yat | sīm | amuñcatam | vṛkasya | vi jayuṣā | yayathuḥ | sānu | adre | jātam | viṣvācaḥ | ahatam | viṣeṇa // rv_1,117.16 // śatam | meṣān | vṛkye | mamahānam | tamaḥ | pra-ṇītam | aśivena | pitrā | ā | akṣī iti | ṛjra-aśve | aśvinau | adhattam | jyotiḥ | andhāya | cakrathuḥ | vi-cakṣe // rv_1,117.17 // śunam | andhāya | bharam | ahvayat | sā | vṛkīḥ | aśvinā | vṛṣaṇā | narā | iti | jāraḥ | kanīnaḥ-iva | cakṣadānaḥ | ṛjra-aśvaḥ | śatam | ekam | ca | meṣān // rv_1,117.18 // mahī | vām | ūtiḥ | aśvinā | mayaḥ-bhūḥ | uta | srāmam | dhiṣṇyā | sam | riṇīthaḥ | atha | yuvām | it | ahvayat | puram-dhiḥ | ā | agacchatam | sīm | vṛṣaṇau | avaḥ-bhiḥ // rv_1,117.19 // adhenum | dasrā | staryam | vi-saktām | apinvatam | śayave | aśvinā | gām | yuvam | śacībhiḥ | vi-madāya | jāyām | ni | ūhathuḥ | puru-mitrasya | yoṣām // rv_1,117.20 // //16//. -rv_1:8/17- yavam | vṛkeṇa | aśvina | vapantā | iṣam | duhantā | manuṣāya | dasrā | abhi | dasyum | bakureṇa | dhamantā | uru | jyotiḥ | cakrathuḥ | āryāya // rv_1,117.21 // ātharvaṇāya | aśvinā | dadhīce | aśvyam | śiraḥ | prati | airayatam | saḥ | vām | madhu | pra | vocat | ṛta-yan | tvāṣṭram | yat | dasrau | api-kakṣyam | vām // rv_1,117.22 // sadā | kavī iti | su-matim | ā | cake | vām | viśvāḥ | dhiyaḥ | aśvinā | pra | avatam | me | asme iti | rayim | nāsatyā bṛhantam | apatya-sācam | śrutyam | rarāthām // rv_1,117.23 // hiraṇya-hastam | caśvinā | rarāṇā | putram | narā | vadhri-matyāḥ | adattam | tridhā | ha | śyāvam | aśvinā | vi-kastam | ut | jīvase | airayatam | sudānūitisu-dānū // rv_1,117.24 // etāni | vām | aśvinā | vīryāṇi | pra | pūrvyāṇi | āyavaḥ | avocan | brahma | kṛṇvantaḥ | vṛṣaṇā | yuva-bhyām | su-vīrāsaḥ | vidatham | ā | vadema // rv_1,117.25 // //17//. -rv_1:8/18- (rv_1,118) ā | vām | rathaḥ | aśvinā | śyena-patvā | su-mṛḷīkaḥ | sva-vān | yātu | arvāṅ | yaḥ | martyasya | manasaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | vāta-raṃhāḥ // rv_1,118.1 // tri-vandhureṇa | tri-vṛta | rathena | tri-cakreṇa | su-vṛtā | ā | yātam | arvāk | pinvatam | gāḥ | jinvatam | arvataḥ | naḥ | vardhayatam | aśvinā | vīram | asme iti // rv_1,118.2 // pravat-yāmanā | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ | kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purājāḥ // rv_1,118.3 // ā | vām | śyenāsaḥ | aśvinā | vahantu | rathe | yuktāsaḥ | āśavaḥ | pataṅgāḥ | ye | ap-turaḥ | divyāsaḥ | na | gṛdhrāḥ | abhi | prayaḥ | nāsatyā | vahanti // rv_1,118.4 // ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra | juṣṭavī | narā | duhitā | sūryasya | pari | vām | aśvāḥ | vapuṣaḥ | pataṅgāḥ | vayaḥ | vahantu | aruṣāḥ | abhīke // rv_1,118.5 // //18//. -rv_1:8/19- ut | vandanam | airatam | daṃsanābhiḥ | ut | rebham | dasrā | vṛṣaṇā | śacībhiḥ | niḥ | taugryam | pārayathaḥ | samudrāt | punariti | cyavānam | cakrathuḥ | yuvānam // rv_1,118.6 // yuvam | atraye | ava-nītāya | taptam | ūrjam | omānam | aśvinau | adhattam | yuvam | kaṇvāya | api-riptāya | cakṣuḥ | prati | adhattam | su-ṣṭutim | jujuṣāṇā // rv_1,118.7 // yuvam | dhenum | śayave | nādhitāya | apinvatam | aśvinā | pūrvyāya | amuñcatam | vartikām | aṃhasaḥ | niḥ | prati | jaṅghām | viśpalāyāḥ | adhattam // rv_1,118.8 // yuvam | śvetam | pedave | indra-jūtam | ahi-hanam | aśvinā | adattam | aśvam | johūtram | aryaḥ | abhi-bhūtim | ugram | sahasra-sām | vṛṣaṇam | vīḷu-aṅgam // rv_1,118.9 // tā | vām | narā | su | avase | su-jātā | havāmahe | aśvinā | nādhamānāḥ | ā | naḥ | upa | vasu-matā | rathena | giraḥ | juṣāṇā | suvitāya | yātam // rv_1,118.10 // ā | śyenasya | javasā | nūtanena | asme iti | yatam | nāsatyā | sajoṣāḥ | have | hi | vām | aśvinā | rāta-havyaḥ | śaśvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau // rv_1,118.11 // //19//. -rv_1:8/20- (rv_1,119) ā | vām | ratham | puru-māyam | manaḥ-juvam | jīra-aśvam | yajñiyam | jīvase | huve | sahasra-ketum | vaninam | śatat-vasum | śruṣṭī-vānam | varivaḥ-dhām | abhi | prayaḥ // rv_1,119.1 // ūrdhvā | dhītiḥ | prati | asya | pra-yāmani | adhāyi | śasman | sam | ayante | ā | diśaḥ | svadāmi | gharmam | prati | yanti | ūtayaḥ | ā | vām | ūrjānī | ratham | aśvinā | aruhat // rv_1,119.2 // sam | yat | mithaḥ | paspṛdhānāsaḥ | agmata | śubhe | makhāḥ | amitāḥ | jāyavaḥ | raṇe | yuvoḥ | aha | pravaṇe | cekite | rathaḥ | yat | aśvinā | vahathaḥ | sūrim | ā | varam // rv_1,119.3 // yuvam | bhujyum | bhuramāṇam | vi-bhiḥ | gatam | svayukti-bhiḥ | ni-vahantā | pitṛ-bhyaḥ | ā | yāsiṣṭam | vartiḥ | vṛṣaṇā | vi-jenyam | divaḥ-dāsāya | mahi | ceti | vām | avaḥ // rv_1,119.4 // yuvoḥ | aśvinā | vapuṣe | yuvāyujam | ratham | vānī iti | yematuḥ | asya | śardhyam | ā | vām | pati-tvam | sakhyāya | jagmuṣī | yoṣā | avṛṇīta | jenyā | yuvām | patī iti // rv_1,119.5 // //20//. -rv_1:8/21- yuvam | rebham | pari-sūteḥ | uruṣyathaḥ | himena | gharmam | pari-taptam | atraye | yuvam | śayoḥ | avasam | pipyathuḥ | gavi | pra | dīrgheṇa | vandanaḥ | tāri | āyuṣā // rv_1,119.6 // yuvam | vandanam | niḥ-ṛtam | jaraṇyayā | ratham | na | dasrā | karaṇā | sam | invathaḥ | kṣetrāt | ā | vipram | janathaḥ | vipanyayā | pra | vām | atra | vidhate | daṃsanā | bhuvat // rv_1,119.7 // agacchatam | kṛpamāṇam | parāvati | pituḥ | svasya | tyajasā | ni-bādhitam | svaḥ-vatīḥ | itaḥ | ūtīḥ | yuvoḥ | aha | citrāḥ | abhīke | abhavan | abhiṣṭayaḥ // rv_1,119.8 // uta | syā | vām | madhu-mat | makṣikā | arapat | made | somasya | auśijaḥ | huvanyati | yuvam | dadhīcaḥ | manaḥ | ā | vivāsathaḥ | atha | śiraḥ | prati | vām | aśvyam | vadat // rv_1,119.9 // yuvam | pedave | puru-vāram | aśvinā | spṛdhām | śvetam | tarutāram | duvasyathaḥ | śaryaiḥ | abhi-dyum | pṛtanāsu | dustaram | carkṛtyam | indram-iva | carṣaṇ i-saham // rv_1,119.10 // //21//. -rv_1:8/22- (rv_1,120) kā | rādhat | hotrā | aśvinā | vām | kaḥ | vām | joṣe | ubhayoḥ | kathā | vidhāti | apra-cetāḥ // rv_1,120.1 // vidvāṃsau | it | duraḥ | pṛcchet | avidvān | itthā | aparaḥ | acetāḥ | nu | cit | nu | marte | akrau // rv_1,120.2 // tā | vidvāṃsā | havāmahe | vām | tā | naḥ | vidvāṃsā | manma | vocetam | adya | pra | ārcat | dayamānaḥ | yuvākuḥ // rv_1,120.3 // vi | pṛcchāmi | pākyā | na | devān | vaṣaṭ-kṛtasya | adbhutasya | dasrā | pātam | ca | sahyasaḥ | yuvam | ca | rabhyasaḥ | naḥ // rv_1,120.4 // pra | yā | ghoṣe | bhṛgavāṇe | na | śobhe | yayā | vācā | yajati | pajriyaḥ | vām | pra | iṣa-yuḥ | na | vidvān // rv_1,120.5 // //22//. -rv_1:8/23- śrutam | gāyatram | takavānasya | ahan | cit | hi | rirebha | aśvinā | vām | ā | akṣī iti | śubhaḥ | patī iti | dan // rv_1,120.6 // yuvam | hi | āstam | mahaḥ | ran | yuvam | vā | yat | niḥ-atataṃsatam | tā | naḥ | vasūiti | su-gopā | syātam | pātam | naḥ | vṛkāt | agha-yoḥ // rv_1,120.7 // mā | kasmai | dhātam | abhi | amitriṇe | naḥ | mā | akutra | naḥ | gṛhebhyaḥ | dhenavaḥ | guḥ | stana-bhujaḥ | aśiśvīḥ // rv_1,120.8 // duhīyan | mitra-dhitaye | yuvāku | rāye | ca | naḥ | mimītam | vāja-vatyai | iṣe | ca | naḥ | mimītam | dhenu-matyai // rv_1,120.9 // aśvinoḥ | asanam | ratham | anaśvam | vājinī-vatoḥ | tena | aham | bhūri | cākana // rv_1,120.10 // ayam | samaha | mā | tanu | ūhyāte | janān | anu | soma-peyam | su-khaḥ | rathaḥ // rv_1,120.11 // adha | svapnasya | niḥ | vide | abhuñjataḥ | ca | revataḥ | ubhā | tā | basri | naśyataḥ // rv_1,120.12 // //23//. -rv_1:8/24- (rv_1,121) kat | itthā | nṝn | pātram | deva-yatām | śravat | giraḥ | aṅgirasām | turaṇyan | pra | yat | ānaṭ | viśaḥ | ā | harmyasa | uru | kraṃsate | adhvare | yajatraḥ // rv_1,121.1 // stambhīt | ha | dyām | saḥ | dharuṇam | pruṣāyat | ṛbhuḥ | vājāya | draviṇan | naraḥ | goḥ | anu | sva-jām | mahiṣaḥ | cakṣata | vrām | menām | aśvasya | pari | mātaram | goḥ // rv_1,121.2 // nakṣat | havam | aruṇīḥ | pūrvyam | rāṭ | turaḥ | viśām | aṅgirasām | anu | dyūn | takṣat | vajram | ni-yutam | tastambhat | dyām | catuḥ-pade | naryāya | dvi-pāde // rv_1,121.3 // asya | made | svaryam | dāḥ | ṛtāya | api-vṛtam | usriyāṇām | anīkam | yat | ha | pra-sarge | tri-kakup | ni-vartat | apa | druhaḥ | mānuṣasya | duraḥ | varit i // rv_1,121.4 // tubhyam | payaḥ | yat | pitarau | anītām | rādhaḥ | su-retaḥ | turaṇe | bhuraṇyū iti | śuci | yat | te | rekṇaḥ | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ // rv_1,121.5 // //24//. -rv_1:8/25- adha | pra | jajñe | taraṇiḥ | mamattu | pra | roci | asyāḥ | uṣasaḥ | na | sūraḥ | induḥ | yebhiḥ | āṣṭa | sva-iduhavyaiḥ | sruveṇa | siñcan | jaraṇā | abhi | dhāma // rv_1,121.6 // su-idhmā | yat | vana-dhitiḥ | apasyāt | sūraḥ | adhvare | pari | rodhanā | goḥ | yat | ha | pra-bhāsi | kṛtvyān | anu | dyūn | anarviśe | paśu-iṣe | turāya // rv_1,121.7 // aṣṭā | mahaḥ | divaḥ | ādaḥ | harī iti | iha | dyumna-saham | abhi | yodhānaḥ | utsam | harim | yat | te | mandinam | dhukṣan | vṛdhe | go--rabhasam | adri-bhiḥ | vātāpyam // rv_1,121.8 // tvam | āyasam | prati | vartayaḥ | goḥ | divaḥ | aśmānam | upa-nītam | ṛbhvā | kutsāya | yatra | puru-hūta | vanvan | śuṣṇam | anantaiḥ | pari-yāsi | vadhaiḥ // rv_1,121.9 // purā | yat | sūraḥ | tamasaḥ | api-iteḥ | tam | adri-vaḥ | phali-gam | hetim | asya | śuṣṇasya | cit | pari-hitam | yat | ojaḥ | divaḥ | pari | su-grathitam | tat | ā | adar ity adaḥ // rv_1,121.10 // //25//. -rv_1:8/26- anu | tvā | mahī iti | pājasī iti | acakre iti | dyāvākṣāmā | madatām | indra | karman | tvam | vṛtram | āśayānam | sirāsu | mahaḥ | vajreṇa | sisvapaḥ | varāhum // rv_1,121.11 // tvam | indra | naryaḥ | yān | avaḥ | nṝn | tiṣṭha | vātasya | su-yutaḥ | vahiṣṭhān | yam | te | kāvyaḥ | uśanā | mandinam | dāt | vṛtra-hanam | pāryam | tatakṣa | vajram // rv_1,121.12 // tvam | sūraḥ | haritaḥ | ramayaḥ | nṝn | bharat | cakram | etaśaḥ | na | ayam | indra | pra-asya | pāram | navatim | nāvyānām | api | kartam | / ayajyūn // rv_1,121.13 // tvam | naḥ | asyāḥ | indra | duḥ-hanāyāḥ | pāhi | vajri-vaḥ | duḥ-itāt | abhīke | pra | naḥ | vājān | rathyaḥ | aśva-budhyān | iṣe | yandhi | śravase | sūnṛtāyai // rv_1,121.14 // mā | sā | te | asmat | su-matiḥ | vi | dasat | vāja-pramahaḥ | sam | iṣaḥ | varanta | ā | naḥ | bhaja | magha-van | goṣu | aryaḥ | maṃhiṣṭhāḥ | te | sadha-mādaḥ | syāma // rv_1,121.15 // //26//. -rv_2:1/1- (rv_1,122) pra | vaḥ | pāntam | raghu-manyavaḥ | andhaḥ | yajñam | rudrāya | mīḷhuṣe | bharadhvam | divaḥ | astoṣi | asurasya | vīraiḥ | iṣudhyāiva | marutaḥ | rodasyoḥ // rv_1,122.1 // patnī-iva | pūrva-hūtim | vavṛdhadhyai | uṣasānaktā | purudhā | vidāneiti | starīḥ | na | atkam | vi-utam | vasānā | sūryasya | śriyā | su-dṛśī | hiraṇyaiḥ // rv_1,122.2 // mamattu | naḥ | pari-jmā | vasarhā | mamattu | vātaḥ | apām | vṛṣaṇ-vān | śiśītam | indrāparvatā | yuvam | naḥ | tat | naḥ | viśve | varivasyantu | devāḥ // rv_1,122.3 // uta | tyā | me | yaśasā | śvetanāyai | vyantā | pāntā | auśijaḥ | huvadhyai | pra | vaḥ | napātam | apām | kṛṇudhvam | pra | mātarā | rāspinasya | āyoḥ // rv_1,122.4 // ā | vaḥ | ruvaṇyum | auśijaḥ | huvadhyai | ghoṣāiva | śaṃsam | arjunasya | naṃśe | pra | vaḥ | pūṣṇe | dāvane | ā | accha | voceya | vasu-tātim | agneḥ // rv_1,122.5 // //1//. -rv_2:1/2- śrutam | me | mitrāvaruṇā | havā | imā | uta | śrutam | sadane | viśvataḥ | sīm | śrotu | naḥ | śrotu-rātiḥ | su-śrotuḥ | su-kṣetrā | sindhuḥ | at-bhiḥ // rv_1,122.6 // stuṣe | sā | vām | varuṇa | mitra | rātiḥ | gavām | śatā | pṛkṣa-yāmeṣu | pajre | śruta-rathe | priya-rathe | dadhānāḥ | sadyaḥ | puṣṭim | ni-rundhānāsaḥ | agman // rv_1,122.7 // asya | stuṣe | mahi-maghasya | rādhaḥ | sacā | sanema | nahuṣaḥ | su-vīrāḥ | janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān | aśva-vataḥ | rathinaḥ | mahyam | sūr iḥ // rv_1,122.8 // janaḥ | yaḥ | mitrāvaruṇau | abhi-dhruk | apaḥ | na | vām | sunoti | akṣṇayādhruk | svayam | saḥ | yakṣmam | hṛdaye | ni | dhatta | āpa | yat | īm | hotrābhiḥ | ṛta-vā // rv_1,122.9 // saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ | śardhaḥ-taraḥ | narām | gūrta-śravāḥ | visṛṣṭa-rātiḥ | yāti | bāḷha-sṛtvā | viśvāsu | pṛt-su | sadam | it | śūraḥ // rv_1,122.10 // //2//. -rv_2:1/3- adha | gmanta | nahuṣaḥ | havam | sūreḥ | śrota | rājānaḥ | amṛtasya | mandrāḥ | nabhaḥ-juvaḥ | yat | niravasya | rādhaḥ | pra-śastaye | mahinā | ratha-vate // rv_1,122.11 // etam | śardham | dhāma | yasya | sūreḥ | iti | avocan | daśa-tayasya | naṃśe | dyumnāni | yeṣu | vasu-tātiḥ | raran | viśve | sanvantu | pra-bhṛtheṣu | vājam // rv_1,122.12 // mandāmahe | daśa-tayasya | dhāseḥ | dviḥ | yat | pañca | bibhrataḥ | yanti | annā | kim | iṣṭa-aśvaḥ | iṣṭa-raśmiḥ | ete | īśānāsaḥ | taruṣaḥ | ṛñjate | nṝn // rv_1,122.13 // hiraṇya-karṇam | maṇi-grīvam | arṇaḥ | tam | naḥ | viśve | varivasyantu | devāḥ | aryaḥ | giraḥ | sadyaḥ | ā | jagmuṣīḥ | ā | usrāḥ | cākantu | ubhayeṣu | asme iti // rv_1,122.14 // catvāraḥ | mā | maśarśārasya | śiśvaḥ | trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ | rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ | syūma-gabhastiḥ | sūraḥ | na | adyaut // rv_1,122.15 // //3//. -rv_2:1/4- (rv_1,123) pṛthuḥ | rathaḥ | dakṣiṇāyāḥ | ayoji | ā | enam | devāsaḥ | amṛtāsaḥ | asthuḥ | kṛṣṇāt | ut | asthāt | aryā | vi-hāyāḥ | cikitsantī | mānuṣāya | kṣayāya // rv_1,123.1 // pūrvā | viśvasmāt | bhuvanāt | abodhi | jayantī | vājam | bṛhatī | sanutrī | uccā | vi | akhyat | yuvatiḥ | punaḥ-bhūḥ | ā | uṣāḥ | agan | prathamā | pūrva-hūtau // rv_1,123.2 // yat | adya | bhāgam | vi-bhajāsi | nṛ-bhyaḥ | uṣaḥ | devi | martya-trā | su-jāte | devaḥ | naḥ | atra | savitā | damūnāḥ | anāgasaḥ | vocati | sūryāya // rv_1,123.3 // gṛham-gṛham | ahanā | yāti | accha | dive--dive | adhi | nāma | dadhānā | sisāsantī | dyotanā | śaśvat | ā | agāt | agram-agram | it | bhajate | vasūnām // rv_1,123.4 // bhagasya | svasā | varuṇasya | jāmiḥ | uṣaḥ | sūnṛte | prathamā | jarasva | paścā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā | jayema | tam | dakṣiṇayā | rathena // rv_1,123.5 // //4//. -rv_2:1/5- ut | īratām | sūnṛtāḥ | ut | puram-dhīḥ | ut | agnayaḥ | śuśucānāsaḥ | asthuḥ | spārhā | vasūni | tamasā | apa-gūḷhā | āviḥ | kṛṇvanti | uṣasaḥ | vi-bhātīḥ // rv_1,123.6 // apa | anyat | eti | abhi | anyat | eti | viṣurūpeitiviṣu-rūpe | ahanī iti | sam | careteiti | pari-kṣitoḥ | tamaḥ | anyā | guhā | akaḥ | adyaut | uṣāḥ | śośucatā | rathena // rv_1,123.7 // sa-dṛśīḥ | adya | sa-dṛśīḥ | it | oṃ iti | śvaḥ | dīrgham | sacante | varuṇasya | dhāma | anavadyāḥ | triṃśatam | yojanāni | ekāekā | kratum | pari | yanti | sadyaḥ // rv_1,123.8 // jānatī | ahnaḥ | prathamasya | nāma | śukrā | kṛṣṇāt | ajaniṣṭa | śvitīcī | ṛtasya | yoṣā | na | mināti | dhāma | ahaḥ-ahaḥ | niḥ-kṛtam | ācarantī // rv_1,123.9 // kanyāiva | tanvā | śāśadānā | eṣi | devi | devam | iyakṣamāṇam | sam-smayamānā | yuvatiḥ | purastāt | āviḥ | vakṣāṃsi | kṛṇuṣe | vi-bhātī // rv_1,123.10 // //5//. -rv_2:1/6- su-saṅkāśā | mātṛmṛṣṭāiva | yoṣā | āviḥ | tanvam | kṛṇuṣe | dṛśe | kam | bhadrā | tvam | uṣaḥ | vi-taram | vi | uccha | na | tat | te | anyāḥ | uṣasaḥ | naśanta // rv_1,123.11 // aśva-vatīḥ | go--matīḥ | viśva-vārāḥ | yatamānāḥ | raśmi-bhiḥ | sūryasya | parā | ca | yanti | punaḥ | ā | ca | yanti | bhadrā | nāma | vahamānāḥ | uṣasaḥ // rv_1,123.12 // ṛtasya | raśmim | anu-yacchamānā | bhadram-bhadram | kratum | asmāsu | dhehi | uṣaḥ | naḥ | adya | su-havā | vi | uccha | asmāsu | rāyaḥ | maghavat-su | ca | syuriti syuḥ // rv_1,123.13 // //6//. -rv_2:1/7- (rv_1,124) uṣāḥ | ucchantī | sam-idhāne | agnau | ut-yan | sūryaḥ | urviyā | jyotiḥ | aśret | devaḥ | naḥ | atra | savitā | nu | artham | pra | asāvīt | dvi-pat | pra | catuḥ-pat | ityai // rv_1,124.1 // aminatī | daivyāni | vratāni | pra-minatī | manuṣyā | yugāni | īyuṣīṇām | upa-mā | śaśvatīnām | āyatīnām | prathamā | uṣāḥ | vi | adyaut // rv_1,124.2 // eṣā | divaḥ | duhitā | prati | adarśi | jyotiḥ | vasānā | samanā | purastāt | ṛtasya | panthām | anu | eti | sādhu | prajānatī-iva | na | diśaḥ | mināti // rv_1,124.3 // upo iti | adarśi | śundhyuvaḥ | na | vakṣaḥ | nodhāḥ-iva | āviḥ | akṛta | priyāṇi | adma-sat | na | sasataḥ | bodhayantī | śaśvat-tamā | ā | agāt | punaḥ | āīyuṣīṇām // rv_1,124.4 // pūrve | ardhe | rajasaḥ | aptyasya | gavām | janitrī | akṛta | pra | ketum | vi | oṃ iti | prathate | vi-taram | varīyaḥ | ā | ubhā | pṛṇantī | pitroḥ | upa-sthā // rv_1,124.5 // //7//. -rv_2:1/8- eva | it | eṣā | puru-tamā | dṛśe | kam | na | ajāmim | na | pari | vṛṇakti | jāmim | arepasā | tanvā | śāśadānā | na | arbhāt | īṣate | na | mahaḥ | vi-bhātī // rv_1,124.6 // abhrātāiva | puṃsaḥ | eti | pratīcī | garta-āruk-iva | sanaye | dhanānām | jāyāiva | patye | uśatī | su-vāsāḥ | uṣāḥ | hasrāiva | ni | riṇīte | apsaḥ // rv_1,124.7 // khasā | svasre | jyāyasyai | yonim | araik | apa | eti | asyāḥ | prati-cakṣya-iva | vi-ucchantī | raśmi-bhiḥ | sūryasya | añji | aṅkte | samanagāḥ-iva | vrāḥ // rv_1,124.8 // āsām | pūrvāsām | aha-su | svasṛṝṇām | aparā | pūrvām | abhi | eti | paścāt | tāḥ | pratna-vat | navyasīḥ | nūnam | asme iti | revat | ucchantu | su-dināḥ | uṣasaḥ // rv_1,124.9 // pra | bodhaya | uṣaḥ | pṛṇataḥ | maghoni | abudhyamānāḥ | paṇayaḥ | sasantu | revat | uccha | maghavat-bhyaḥ | maghoni | revat | stotre | sūnṛte | jārayantī // rv_1,124.10 // //8//. -rv_2:1/9- ava | iyam | aśvait | yuvatiḥ | purastāt | yuṅkte | gavām | aruṇānām | anīkam | vi | nūnam | ucchāt | asati | pra | ketuḥ | gṛham-gṛham | upa | tiṣṭhāte | agniḥ // rv_1,124.11 // ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau | amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya // rv_1,124.12 // astoḍhavam | stomyāḥ | brahmaṇā | me | avīvṛdhadhvam | uśatīḥ | uṣasaḥ | yuṣmākam | devīḥ | avasā | sanema | sahasriṇam | ca | śatinam | ca | vājam // rv_1,124.13 // //9//. -rv_2:1/10- (rv_1,125) prātriti | ratnam | prātaḥ-itvā | dadhāti | tam | cikitvān | prati-gṛhya | ni | dhatte | tena | prajām | vardhayamānaḥ | āyuḥ | rāyaḥ | poṣeṇa | sacate | su-vīraḥ // rv_1,125.1 // su-guḥ | asat | su-hiraṇyaḥ | su-aśvaḥ | bṛhat | asmai | vayaḥ | indraḥ | dadhāti | yaḥ | tvā | āyantam | vasunā | prātaḥ-itvaḥ | mukṣījayāiva | padim | ut-sināti // rv_1,125.2 // āyam | adya | su-kṛtam | prātaḥ | icchan | iṣṭeḥ | putram | vasumatā | rathena | aṃśoḥ | sutam | pāyaya | matsarasya | kṣayat-vīram | vardhaya | sūnṛtābhiḥ // rv_1,125.3 // upa | kṣaranti | sindhavaḥ | mayaḥ-bhuvaḥ | ījānam | ca | yakṣyamāṇam | ca | dhenavaḥ | pṛṇantam | ca | papurim | ca | śravasyavaḥ | ghṛtasya | dhārāḥ | upa | yanti | viśvataḥ // rv_1,125.4 // nākasya | pṛṣṭhe | adhi | tiṣṭhati | śritaḥ | yaḥ | pṛṇāti | saḥ | ha | deveṣu | gacchati | tasmai | āpaḥ | ghṛtam | arṣanti | sindhavaḥ | tasmai | iyam | dakṣiṇā | pinvate | sadā // rv_1,125.5 // dakṣiṇāvatām | it | imāni | citrā | dakṣiṇāvatām | divi | sūryāsaḥ | dakṣiṇāvantaḥ | amṛtam | bhajante | dakṣiṇāvantaḥ | pra | tirante | āyuḥ // rv_1,125.6 // mā | pṛṇantaḥ | duḥ-itam | enaḥ | ā | aran | mā | jāriṣuḥ | sūrayaḥ | su-vratāsaḥ | anyaḥ | teṣām | pari-dhiḥ | astu | kaḥ | cit | apṛṇantam | abhi | sam | yantu | śokāḥ // rv_1,125.7 // //10//. -rv_2:1/11- (rv_1,126) amandān | somān | pra | bhare | manīṣā sindhau | adhi | kṣiyataḥ | bhāvyasya | yaḥ | me | sahasram | amimīta | savān | atūrtaḥ | rājā | śravaḥ | icchamānaḥ // rv_1,126.1 // śatam | rājñaḥ | nādhamānasya | niṣkān | śatam | aśvān | pra-yatān | sadyaḥ | ādam | śatam | kakṣīvān | asurasya | gonām | divi | śravaḥ | ajaram | ā | tatāna // rv_1,126.2 // upa | mā | śyāvāḥ | svanayena | dattāḥ | vadhū-mantaḥ | daśa | rathāsaḥ | asthuḥ | ṣaṣṭiḥ | sahasram | anu | gavyam | ā | agāt | sanat | kakṣīvān | abhi-pitve | ahnām // rv_1,126.3 // catvāriṃśat | daśa-rathasya | śoṇāḥ | sahasrasya | agre | śreṇim | nayanti | mada-cyutaḥ | kṛśana-vataḥ | atyān | kakṣīvantaḥ | ut | amṛkṣanta | pajrāḥ // rv_1,126.4 // pūrvām | anu | pra-yatim | ā | dade | vaḥ | trīn | yuktān | aṣṭau | ari-dhāyasaḥ | gāḥ | su-bandhavaḥ | ye | viśyāḥ-iva | vrāḥ | anasvantaḥ | śravaḥ | aiṣanta | pajrāḥ // rv_1,126.5 // āgadhitā | pari-gadhitā | yā | kaśīkāiva | jaṅgahe | dadāti | mahyam | yādurī | yāśūnām | bhojyā | śatā // rv_1,126.6 // upa-upa | me | parā | mṛśa | mā | me | dabhrāṇi | manyathāḥ | sarvā | aham | asmi | romaśā | gandhārīṇām-iva | avikā // rv_1,126.7 // //11//. -rv_2:1/12- (rv_1,127) agnim | hotāram | manye | dāsvantam | vasum | sūnum | sahasaḥ | jāta-vedasam | vipram | na | jāta-vedasam | yaḥ | ūrdhvayā | su-adhvaraḥ | devaḥ | devācyā | kṛpā | ghṛtasya | vi-bhrāṣṭim | anu | vaṣṭi | śociṣā | ājuhvānasya | sarpiṣaḥa // rv_1,127.1 // yajiṣṭham | tvā | yajamānāḥ | huvema | jyeṣṭham | aṅgirasām | vipra | manma-bhiḥ | viprebhiḥ | śukra | manma-bhiḥ | parijmānam-iva | dyām | hotāram | carṣaṇīnām | śociḥ-keśam | vṛṣaṇam | yam | imāḥ | viśaḥ | pra | avantu | jūtaye | viśaḥ // rv_1,127.2 // saḥ | hi | puru | cit | ojasā | virukmatā | dīdyānaḥ | bhavati | druham-taraḥ | paraśuḥ | na | druhantaraḥ | vīḷu | cit | yasya | sam-ṛtau | śruvat | vanāiva | yat | sthiram | niḥ-sahamāṇaḥ | yamate | na | ayate | dhanva-sahā | na | ayate // rv_1,127.3 // dṛḷhā | cit | asmai | anu | duḥ | yathā | vide | tejiṣṭhābhiḥ | araṇi-bhiḥ | dāṣṭi | avase | agnaye | dāśṭi | avase | pra | yaḥ | purūṇi | gāhate | takṣat | vanāiva | śociṣā | sthirā | cit | annā | ni | riṇāti | ojasā | ni | sthirāṇi | cit | ojsā // rv_1,127.4 // tam | asya | pṛkṣam | uparāsu | dhīmahi | naktam | yaḥ | sudarśa-taraḥ | divātarāt | apra-āyuṣe | divātarāt | āt | asya | āyuḥ | grabhaṇa-vat | vīḷu | śarma | na | sūnave | bhaktam | abhaktam | avaḥ | vyantaḥ | ajarāḥ | agnayaḥ | vyantaḥ | ajarāḥ // rv_1,127.5 // //12//. -rv_2:1/13- saḥ | hi | śardhaḥ | na | mārutam | tuvi-svaṇiḥ | apnasvatīṣu | urvarāsu iṣṭaniḥ | ārtanāsu | iṣṭaniḥ | ādat | havyāni | ādadiḥ | yajñasya | ketuḥ | aharṇā | adha | sma | asya | harṣataḥ | hṛṣīvataḥ | viśve | juṣanta | panthām | naraḥ | śubhe | na | panthām // rv_1,127.6 // dvitā | yat | īm | kīstāsaḥ | abhi-dyavaḥ | namasyantaḥ | upa-vocanta | bhṛgavaḥ | maśnantaḥ | dāśā | bhṛgavaḥ | agniḥ | īśe | vasūnām | śuciḥ | yaḥ | dharṇiḥ | eṣām | priyān | api-dhīn | vaniṣīṣṭa | medhiraḥ | ā | vaniṣīśṭa | medhiraḥ // rv_1,127.7 // viśvāsām | tvā | viśām | patim | havāmahe | sarvāsām | samānam | dam-patim | bhuje | satya-girvāhasam | bhuje | atithim | mānuṣāṇām | pituḥ | na | yasya | āsayā | amī iti | ca | viśve | amṛtāsaḥ | ā | vayaḥ | havyā | deveṣu | ā | vayaḥ // rv_1,127.8 // tvam | agne | sahasā | sahan-tamaḥ | śuṣmin-tamaḥ | jāyase | deva-tātaye | rayiḥ | na | deva-tātaye | śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ | adha | sma | te | pari | caranti | ajara | śruṣṭīvānaḥ | na | ajara // rv_1,127.9 // pra | vaḥ | mahe | sahasā | sahasvate | uṣaḥ-budhe | paśu-se | na | agnaye | stomaḥ | babhūtu | agnaye | prati | yat | īm | haviṣmān | viśvāsu | kṣāsu | joguve | agre | rebhaḥ | na | jarate | ṛṣūṇām | jūrṇiḥ | hotā | ṛṣūṇām // rv_1,127.10 // saḥ | naḥ | nediṣṭham | dadṛśānaḥ | ā | bhara | agne | devebhiḥ | sa-canāḥ | su-cetunā | mahaḥ | rayaḥ | su-cetunā | mahi | śaviṣṭha | naḥ | kṛdhi | sam-cakṣe | bhuje | asyai | mahi | stotṛ-bhyaḥ | magha-van | su-vīryam | mathīḥ | ugraḥ | na | śavasā // rv_1,127.11 // //13//. -rv_2:1/14- (rv_1,128) ayam | jāyata | manuṣaḥ | dharīmaṇi | hotā | yajiṣṭhaḥ | uśijām | anu | vratam | agniḥ | svam | anu | vratam | viśva-śruṣṭiḥ | sakhi-yate | rayiḥ-iva | śravasyate | adabdhaḥ | hotā | ni | sadat | iḷaḥ | pade | pari-vītaḥ | iḷaḥ | pade // rv_1,128.1 // tam | yajña-sādham | api | vātayāmasi | ṛtasya | pathā | namasā | haviṣmatā | deva-tātā | haviṣmatā | saḥ | naḥ | ūrjām | upa-ābhṛti | ayā | kṛpā | na | jūryati | yam | mātariśvā | manave | parāvataḥ | devam | bhāritibhāḥ | parāvataḥ // rv_1,128.2 // evena | sadyaḥ | pari | eti | pārthivam | muhuḥ-gīḥ | retaḥ | vṛṣabhaḥ | kanikradat | dadhat | retaḥ | kanikradat | śatam | cakṣāṇaḥ | akṣa-bhiḥ | devaḥ | vaneṣu | turvaṇiḥ | sadaḥ | dadhānaḥ | upareṣu | sānuṣu | agniḥ | pareṣu | sānuṣu // rv_1,128.3 // saḥ | su-kratuḥ | puraḥ-hitaḥ | dame--dame | agniḥ | yajñasya | adhvarasya | cetati | kratvā | yajñasya | cetati | kratvā | vedhāḥ | iṣu-yate | viśvā | jātāni | paspaśe | yataḥ | ghṛta-śrīḥ | atithiḥ | ajāyata | vahniḥ | vedhāḥ | ajāyata // rv_1,128.4 // kratvā | yat | asya | taviṣīṣu | pṛñcate | agneḥ | avena | marutām | na | bhojyā | iṣirāya | na | bhojyā | saḥ | hi | sma | dānam | invati | vasūnām | ca | majmanā | saḥ | naḥ | trāsate | duḥ-itāt | abhi-hnutaḥ | śaṃsāt | aghāt | abhi-hnutaḥ // rv_1,128.5 // //14//. -rv_2:1/15- viśvaḥ | vi-hāyāḥ | aratiḥ | vasuḥ | dadhe | haste | dakṣiṇe | taraṇiḥ | na | śiśrathat | śravasyayā | na | śiśrathat | viśvasmai | it | iṣudhyate | deva-trā | havyam | ā | ūhiṣe | viśvasmai | it | su-kṛte | vāram | ṛṇvati | agniḥ | dvārā | vi | ṛṇvati // rv_1,128.6 // saḥ | mānuṣe | vṛjane | śam-tamaḥ | hitaḥ | agniḥ | yajñeṣu | jenyaḥ | na | viśpatiḥ | priyaḥ | yajñeṣu | viśpatih | saḥ | havyā | mānuṣāṇām | iḷā | kṛtāni | patyate | saḥ | naḥ | trāsate | varuṇasya | dhūrteḥ | mahaḥ | devasya | dhūrteḥ // rv_1,128.7 // agnim | hotāram | īḷate | vasu-dhitim | priyam | cetiṣṭham | aratim | ni | erire | havya-vāham | ni | erire | viśva-āyum | viśva-vedasam | hotāram | yajatam | kavi m | devāsaḥ | raṇvam | avase | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | vasu-yavaḥ // rv_1,128.8 // //15//. -rv_2:1/16- (rv_1,129) yam | tvam | ratham | indra | medha-sātaye | apakā | santam | iṣira | pra-nayasi | pra | anavadya | nayasi | sadyaḥ | cit | tam | abhiṣṭaye | karaḥ | vaśaḥ | ca | vājinam | saḥ | asmākam | anavadya | tūtujāna | vedhasām | imām | vācam | na | vedhasām // rv_1,129.1 // saḥ | śrudhi | yaḥ | sma | pṛtanāsu | kāsu | cit | dakṣāyyaḥ | indra | bhara-hūtaye | nṛ-bhiḥ | asi | pra-tāūrtaye | nṛ-bhiḥ | yaḥ | śūraiḥ | [svar iti] svaḥ | sanitā | yaḥ | vipraiḥ | vājam | tarutā | tam | īśānāsaḥ | iradhanta | vājinam | pṛkṣam | atyam | na | vājinam // rv_1,129.2 // dasmaḥ | hi | ṣma | vṛṣaṇam | pinvasi | tvacam | kam | cit | yāvīḥ | ararum | śūra | martyam | pari-vṛṇakṣi | martyam | indra | uta | tubhyam | tat | dive | tat | rudrāya | sva-yaśase | mitrāya | vocam | varuṇāya | sa-prathaḥ | su-mṛḷīkāya | s-prathaḥ // rv_1,129.3 // asmākam | vaḥ | indram | uśmasi | iṣṭaye | sakhāya | viśva-āyum | pra-saham | yujam | vājeṣu | pra-saham | yujam | asmākam | brahma | ūtaye | ava | pṛtsuṣu | kāsu | cit | nahi | tvā | śatruḥ | starate | stṛṇoṣi | yam | viśvam | śatrum | stṛṇoṣi | yam // rv_1,129.4 // ni | su | nama | ati-matim | kayasya | cit | tejiṣṭhābhiḥ | araṇi-bhiḥ | na | ūti-bhiḥ | ugrābhiḥ | ugra | ūti-bhiḥ | neṣi | ṇaḥ | yathā | purā | anenāḥ | śūra | manyase | viśvāni | pūroḥ | apa | parṣi | vahniḥ | āsā | vahniḥ | naḥ | accha // rv_1,129.5 // //16//. -rv_2:1/17- pra | tat | voceyam | bhavyāya | indave | havyaḥ | na | yaḥ | iṣa-vān | manma | rejati | rakṣaḥ-hā | manma | rejati | svayam | saḥ | asmat | ā | nidaḥ | vadhaiḥ | ajeta | duḥ-matim | ava | sravet | agha-śaṃsaḥ | ava-taram | ava | kṣudram-iva | sravet // rv_1,129.6 // vanema | tat | hotrayā | citantyā | vanema | rayim | rayi-vaḥ | su-vīryam | raṇvam | santam | su-vīryam | duḥ-manmānam | sumantu-bhiḥ | ā | īm | iṣā | pṛcīmahi | ā | satyābhiḥ | indram | dyumnahūti-bhiḥ | yajatram | dyumnahūti-bhiḥ // rv_1,129.7 // pra-pra | vaḥ | asme iti | svayaśaḥ-bhiḥ | ūtī | pari-varge | indraḥ | duḥ-matīnām | darīman | duḥ-matīnām | svayam | sā | riṣayadhyai | yā | naḥ | upa-īṣe | atraiḥ | hatā | īm | asat | na | vakṣati | kṣiptā | jūrṇiḥ | na | vakṣati // rv_1,129.8 // tvam | naḥ | indra | rāyā | parīṇasā | yāhi | pathā | anehasā | puraḥ | yāhi | arakṣasā | sacasva | naḥ | parāke | ā | sacasva | astam-īke | ā | pāhi | naḥ | dūrāt | ārāt | abhiṣṭi-bhiḥ | sadā | pāhi | abhiṣṭibhiḥ // rv_1,129.9 // tvam | naḥ | indra | rāyā | tarūṣasā | ugram | cit | tvā | mahimā | sakṣat | avase | mahe | mitram | na | avase | ojiṣṭha | trātaḥ | avittariti | ratham | kam | cit | amatyar | anyam | asmat | ririṣeḥ | kam | cit | adri-vaḥ | ririkṣantam | cit | adri-vaḥ // rv_1,129.10 // pāhi | naḥ | indra | su-stuta | sridhaḥ | ava-yātā | sadam | it | duḥ-matīnām | devaḥ | san | duḥ-matīnām | hantā | pāpasya | rakṣasaḥ | trātā | viprasya | māvataḥ | adha | hi | tvā | janitā | jījanat | vaso iti | rakṣaḥ-hanam | tvā | jījanat | vaso iti // rv_1,129.11 // //17//. -rv_2:1/18- (rv_1,130) ā | indra | / yāhi | upa | naḥ | parāvataḥ | na | ayam | accha | vidathāni-iva | sat-patiḥ | astam | rājāiva | sat-patiḥ | havāmahe | tvā | vayam | prayasvantaḥ | sute | sacā | putrāsaḥ | na | pitaram | vāja-sātaye | maṃhiṣṭham | vāja-sātaye // rv_1,130.1 // piba | somam | indra | suvānam | adri-bhiḥ | kośena | siktam | avatam | na | vaṃsagaḥ | tatṛṣāṇaḥ | na | vaṃsagaḥ | madāya | haryatāya | te | tuviḥ-tamāya | dhāyase | ā | tvā | yacchantu | haritaḥ | na | sūryam | ahā | viśvāiva | sūryam // rv_1,130.2 // avindat | divaḥ | ni-hitam | guhā | nidhim | veḥ | na | garbham | pari-vītam | aśmani | anante | antaḥ | aśmani | vrajam | vajrī | gavām-iva | sisāsan | aṅgiraḥ-tamaḥ | apa | avṛṇot | iṣaḥ | indraḥ | pari-vṛtāḥ | dvāraḥ | iṣaḥ | pari-vṛtāḥ // rv_1,130.3 // dādṛhāṇaḥ | vajram | indraḥ | gabhastyoḥ | kṣadma-iva | tigmam | asanāya | sam | śyat | ahi-hatyāya | sam | śyat | sam-vivyānaḥ | ojasā | śavaḥ-bhiḥ | indra | majmanā | taṣṭāiva | vṛkṣam | vaninaḥ | ni | vṛścasi | paraśvāiva | ni | vṛścasi // rv_1,130.4 // tvam | vṛthā | nadyaḥ | indra | sartave | accha | samudram | asṛjaḥ | rathān-iva | vājayataḥ | rathān-iva | itaḥ | ūtīḥ | ayuñjata | samānam | artham | akṣitam | dhenūḥ-iva | manave | viśva-dohasaḥ | janāya | viśva-dohasaḥ // rv_1,130.5 // //18//. -rv_2:1/19- imām | te | vācam | vasu-yantaḥ | āyavaḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣ iṣuḥ | sumnāya | tvām | atakṣiṣuḥ | śumbhantaḥ | jenyam | yathā | vājeṣu | vipra | vājinam | atyam-iva | śavase | sātaye | dhanā | viśvā | dhanāni | sātaye // rv_1,130.6 // bhinat | puraḥ | navatim | indra | pūrave | divaḥ-dāsāya | mahi | dāśuṣe | nṛto iti | vajreṇa | dāśuṣe | nṛto iti | atithi-gvāya | śambaram | gireḥ | ugraḥ | ava | abharat | mahaḥ | dhanāni | dayamānaḥ | ojasā | viśvā | dhanāni | ojasā // rv_1,130.7 // indraḥ | samat-su | yajamānam | āryam | pra | āvat | viśveṣu | śatam-ūtiḥ | ājiṣu | svaḥ-mīḷheṣu | ājiṣu | manave | śāsat | avratān | tvacam | kṛṣṇām | arandhayat | dakṣam | na | viśvam | tatṛṣāṇam | oṣati | ni | arśasānam | oṣcati // rv_1,130.8 // sūraḥ | cakram | pra | vṛhat | jātaḥ | ojasā | pra | pitve | vācam | aruṇaḥ | muṣāyati | īśānaḥ | ā | muṣāyati | uśanā | yat | parāvataḥ | ajagan | ūtaye | kave | sumnāni | viśvā | manuṣāiva | turvaṇiḥ | ahā | viśvāiva | turvaṇiḥ // rv_1,130.9 // saḥ | naḥ | navyebhiḥ | vṛṣa-karman | ukthaiḥ | purām | dartaritidartaḥ | pāyu-bhiḥ | pāhi | śagmaiḥ | divaḥ-dāsebhiḥ | indra | stavānaḥ | vavṛdhīthāḥ | ahobhiḥ-iva | dyauḥ // rv_1,130.10 // //19//. -rv_2:1/20- (rv_1,131) indrāya | hi | dyauḥ | asuraḥ | anamnata | indrāya | mahī | pṛthivī | varīma-bhiḥ | dyumna-sātā | varīma-bhiḥ | indram | viśve | sa-joṣasaḥ | devāsaḥ | dadhire | puraḥ | indrāya | viśvā | savanāni | mānuṣā | rātāni | santu | mānuṣā // rv_1,131.1 // viśveṣu | hi | tvā | savaneṣu | tuñjate | samānam | ekam | vṛṣa-manyavaḥ | pṛthak | svaāṛḥritisvaḥ | saniṣyavaḥ | pṛthak | tam | tvā | nāvam | na | parṣaṇi m | śūṣasya | dhuri | dhīmahi | indram | na | yajñaiḥ | citayantaḥ | āyavaḥ | stomebhiḥ | indram | āyavaḥ // rv_1,131.2 // vi | tvā | tatasre | mithunāḥ | avasyavaḥ | vrajasya | sātā | gavyasya | niḥ-sṛjaḥ | sakṣantaḥ | indra | niḥ-sṛjaḥ | yat | gavyantā | dvā | janā | svaḥ | yantā | sam-ūhasi | āviḥ | karikrat | vṛṣaṇam | sacābhuvam | vajram | indra | sacābhuvam // rv_1,131.3 // viduḥ | te | asya | vīryasya | pūravaḥ | puraḥ | yat | indra | śāradīḥ | ava-at iraḥ | sasahānaḥ | ava-atiraḥ | śāsaḥ | tam | indra | martyam | ayajyum | śavasaḥ | pate | mahīm | amuṣṇāḥ | pṛthivīm | imāḥ | apaḥ | mandasānaḥ | imāḥ | apaḥ // rv_1,131.4 // āt | it | te | asya | vīryasya | carkiran | madeṣu | vṛṣan | uśijaḥ | yat | āvitha | sakhi-yataḥ | yat | āvitha | cakartha | kāram | ebhyaḥ | pṛtanāsu | pra-vantave | te | anyām-anyām | nadyam | saniṣṇata | śravasyantaḥ | saniṣṇata // rv_1,131.5 // uto iti | naḥ | asyāḥ | uṣasaḥ | juṣeta | hi | arkasya | bodhi | haviṣaḥ | havīma-bh iḥ | svaḥ-sātā | havīma-bhiḥ | yat | indra | hantave | mṛdhaḥ | vṛṣā | vajrin | ciketasi | ā | me | asya | vedhasaḥ | navīyasaḥ | manma | śrudhi | navīyasaḥ // rv_1,131.6 // tvam | tam | indra | vavṛdhānaḥ | asma-yuḥ | amitra-yantam | tuvi-jāta | martyam | vajreṇa | śūra | martyam | jahi | yaḥ | naḥ | agha-yati | śṛṇuṣva | suśravaḥ-tamaḥ | riṣṭam | na | yāman | apa | bhūtu | duḥ-matiḥ | viśvā | apa | bhūtu | duḥ-matiḥ // rv_1,131.7 // //20//. -rv_2:1/21- (rv_1,132) tvayā | vayam | magha-van | pūrvye | dhane | indratvāūtāḥ | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ | nediṣṭhe | asmin | ahani | adhi | voca | nu | sunvate | asmin | yajñe | vi | cayema | bhare | kṛtam | vāja-yantaḥ | bhare | kṛtam // rv_1,132.1 // svaḥ-jeṣe | bhare | āprasya | vakmani | uṣaḥ-budhaḥ | svasmin | añjasi | krāṇasya | svasmin | añjasi | ahan | indraḥ | yathā | vide | śīrṣṇāśīrṣṇā | upa-vācyaḥ | asma-trā | te | sadhryak | santu | rātayaḥ | bhadrāḥ | bhadrasy | rātayaḥ // rv_1,132.2 // tat | tu | prayaḥ | pratna-thā | te | śuśukvanam | yasmin | yajñe | vāram | akṛṇvata | kṣayam | ṛtasya | vāḥ | asi | kṣayam | vi | tat | voceḥ | adha | dvitā | antariti | paśyanti | raśmi-bhiḥ | saḥ | gha | vide | anu | indraḥ | go--eṣaṇaḥ | bandhukṣit-bhyaḥ | go--eṣaṇaḥ // rv_1,132.3 // nu | itthā | te | pūrvathā | ca | pra-vācyam | yat | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | vrajam | indra | śikṣan | apa | vrajam | ebhyaḥ | samānyā | diśā | asmabhyam | jeṣi | yotsi | ca | sunvat-bhyaḥ | randhaya | kam | cit | avratam | hṛṇāyantam | cit | avratam // rv_1,132.4 // sam | yat | janān | kratu-bhiḥ | śūraḥ | īkṣayat | dhane | hite | taruṣanta | śravasyavaḥ | pra | yakṣanta | śravasyavaḥ | tasmai | āyuḥ | prajāvat | it | bādhe | arcanti | ojasā | indra | okyam | didhiṣanta | dhītayaḥ | devān | accha | na | dhītayaḥ // rv_1,132.5 // yuvam | tam | indrāparvatā | puraḥ-yudhā | yaḥ | naḥ | pṛtanyāt | apa | tam-tam | it | hatam | vajreṇa | tam-tam | it | hatam | dūre | cattāya | chantsat | gahanam | yat | inakṣat | asmākam | śatrūn | pari | śūra | viśvataḥ | darmā | darṣīṣṭa | vi śvataḥ // rv_1,132.6 // //21//. -rv_2:1/22- (rv_1,133) ubhe | punāmi | rodasī iti | ṛtena | druhaḥ | dahāmi | sam | mahīḥ | anindrāḥ | abhi-vlagya | yatra | hatāḥ | amitrāḥ | vaila-sthānam | pari | tṛḷhāḥ | aśeran // rv_1,133.1 // abhivlagya | cit | adri-vaḥ | śīrṣā | yātu-matīnām | chindhi | vaṭūriṇā | padā | mahāvaṭūriṇā | padā // rv_1,133.2 // ava | āsām | magha-van | jahi | śardhaḥ | yātu-matīnām | vaila-sthānake | arbhake | mahāvailasthe | arbhake // rv_1,133.3 // yāsām | tisraḥ | pañcāśataḥ | abhi-vlaṅgaiḥ | apa-avapaḥ | tat | su | te | manāyati | takat | su | te | manāyati // rv_1,133.4 // piśaṅga-bhṛṣṭim | ambhṛṇam | piśācim | indra | sam | mṛṇa | sarvam | rakṣaḥ | ni | barhaya // rv_1,133.5 // avaḥ | mahaḥ | indra | dadṛhi | śrudhi | naḥ | śuśoca | hi | dyauḥ | kṣāḥ | na | bhīṣā | adri-vaḥ | ghṛṇāt | na | bhīṣā | adri-vaḥ | śuṣmin-tamaḥ | hi | śuṣmi-bhiḥ | vadhaiḥ | ugrebhiḥ | īyase | apuruṣa-ghnaḥ | aprati-ita | śūra | satva-bhiḥ | tri-saptaiḥ | śūra | satva-bhiḥ // rv_1,133.6 // vanoti | hi | sunvan | kṣayam | parīṇasaḥ | sunvānaḥ | hi | sma | yajati | ava | dviṣaḥ | devānām | ava | dviṣaḥ | sunvānaḥ | it | sisāsati | sahasrā | vājī | avṛtaḥ | sunvānāya | indraḥ | dadāti | ābhuvam | rayim | dadāti | ābhuvam // rv_1,133.7 // //22//. -rv_2:1/23- (rv_1,134) ā | tvā | juvaḥ | rarahāṇāḥ | abhi | prayaḥ | vāyo iti | vahantu | iha | pūrva-pītaye | somasya | ūrdhvā | te | anu | sūnṛtā | manaḥ | tiṣṭhatu | jānatī | niyutvatā | rathena | ā | yāhi | dāvane | vāyoiti | makhasya | dāvane // rv_1,134.1 // mandantu | tvā | mandinaḥ | vāyo iti | indavaḥ | asmat | krāṇāsaḥ | su-kṛtāḥ | abhi-dyavaḥ | go--bhiḥ | krāṇāḥ | abhi-dyavaḥ | yat | ha | krāṇāḥ | iradhyai | dakṣam | sacante | ūtayaḥ | sadhrīcīnāḥ | n i-yutaḥ | dāvane | dhiyaḥ | upa | bruvate | īm | dhiyaḥ // rv_1,134.2 // vāyuḥ | yuṅkte | rohitā | vāyuḥ | aruṇā | vāyuḥ | rathe | ajirā | dhuri | voḷhave | vahiṣṭhā | dhuri | voḷhave | pra | bodhaya | puram-dhim | jāraḥ | ā | sasatīm-iva | pra | cakṣaya | rodasī iti | vāsaya | uṣasaḥ | śravase | vāsaya | uṣasaḥ // rv_1,134.3 // tubhyam | uṣasaḥ | śucayaḥ | parāvati | bhadrā | vastrā | tanvate | dam-su | raśmi ṣu | citrā | navyeṣu | raśmiṣu | tubhyam | dhenuḥ | sabaḥ-dughā | viśvā | vasūni | dohate | ajanayaḥ | marutaḥ | vakṣaṇābhyaḥ | divaḥ | ā | vakṣaṇābhyaḥ // rv_1,134.4 // tubhyam | śukrāsa | śucayaḥ | turaṇyavaḥ | madeṣu | ugrāḥ | iṣaṇanta | bhurvaṇi | apām | iṣanta | bhurvaṇi | tvām | tsārī | dasamānaḥ | bhagam | īṭe | takva-vīye | tvam | viśvasmāt | bhuvanāt | pāsi | dharmaṇā | asuryāt | pāsi | dharmaṇā // rv_1,134.5 // tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ | somānām | prathamaḥ | pītim | arhasi | sutānām | pītim | arhasi | uto iti | vihutmatīnām | viśām | vavarjuṣīṇām | viśvāḥ | it | te | dhenavaḥ | duhre | āśiram | ghṛtam | duhrcate | āśiram // rv_1,134.6 // //23//. -rv_2:1/24- (rv_1,135) stīrṇam | barhiḥ | upa | naḥ | yāhi | vītaye | sahasreṇa | ni-yutā | niyutvate | śatinībhiḥ | niyutvate | tubhyam | hi | pūrva-pītaye | devāḥ | devāya | yemire | pra | te | sutāsaḥ | madhu-mantaḥ | asthiran | madāya | kratve | asthiran // rv_1,135.1 // tubhya | ayam | somaḥ | pari-pūtaḥ | adri-bhiḥ | spārhā | vasānaḥ | pari | kośam | arṣati | śukrā | vasānaḥ | arṣati | tava | ayam | bhāgaḥ | āyuṣu | somaḥ | deveṣu | hūyate | vaha | vāyo iti | ni-yutaḥ | yāhi | asma-yuḥ | juṣāṇaḥ | yāhi | asma-yuḥ // rv_1,135.2 // ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | vītaye | vāyo iti | havyāni | vītaye | tava | ayam | bhāgaḥ | ṛtviyaḥ | sa-raśmiḥ | sūrye | sacā | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṃsata | vāyo iti | śukrāḥ | ayaṃsata // rv_1,135.3 // ā | vām | rathaḥ | niyutvān | vakṣat | avase | abhi | prayāṃsi | su-dhitāni | vītaye | vāyo iti | havyāni | vītaye | pibatam | madhvaḥ | andhasaḥ | pūrva-peyam | hi | vām | hitam | vāyo iti | ā | candreṇa | rādhasā | ā | gatam | indraḥ | ca | rādhasā | ā | gatam // rv_1,135.4 // ā | vām | dhiyaḥ | vavṛtyuḥ | adhvarān | upa | imam | indum | marmṛjanta | vājinam | āśum | atyam | na | vājinam | teṣām | pibatam | asmayū ity asma-yū | ā | naḥ | gantam | iha | ūtyā | indravāyūiti | sutānām | adri-bhiḥ | yuvam | madāya | vāja-dā | yuvam // rv_1,135.5 // //24//. -rv_2:1/25- ime | vām | somāḥ | ap-su | ā | sutāḥ | iha | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṃsata | vāyo iti | śukrāḥ | ayaṃsata | ete | vām | abhi | asṛkṣata | tiraḥ | pavitram | āśavaḥ | yuvāyavaḥ | ati | romāṇi | avyayā | somāsaḥ | ati | avyayā // rv_1,135.6 // ati | vāyo iti | sasataḥ | yāhi | śaśvataḥ | yatra | grāvā | vadati | tatra | gacchatam | gṛham | indraḥ | ca | gacchatam | vi | sūnṛtā | dadṛśe | rīyate | ghṛtam | ā | pūrṇayā | ni-yutā | yāthaḥ | adhvaram | indraḥ | ca | yāthaḥ | adhvaram // rv_1,135.7 // atra | aha | tat | vahetheiti | madhvaḥ | āhutim | yam | aśvattham | upa-tiṣṭhanta | jāyavaḥ | asme iti | te | santu | jāyavaḥ | sākam | gāvaḥ | suvate | pacyate | yavaḥ | na | te | vāyo iti | upa | dasyanti | dhenavaḥ | na | apa | dasyanti | dhenavaḥ // rv_1,135.8 // ime | ye | te | su | vāyo iti | bāhu-ojasaḥ | antaḥ | nadī iti | te | patayanti | ukṣaṇaḥ | mahi | vrādhantaḥ | ukṣaṇaḥ | dhanvan | cit | ye | anāśavaḥ | jīrāḥ | cit | agirāokasaḥ | sūryasya-iva | raśmayaḥ | duḥ-niyantavaḥ | hastayoḥ | duḥ-niyantavaḥ // rv_1,135.9 // //25//. -rv_2:1/26- (rv_1,136) pra | su | jyeṣṭham | ni-cirābhyām | bṛhat | namaḥ | havyam | matim | bharata | mṛḷayat-bhyām | svādiṣṭham | mṛḷayat-bhyām | tā | sam-rājā | ghṛtāsutī itighṛta-āsutī | yajñe--yajñe | upa-stutā | atha | enoḥ | kṣatram | na | kutaḥ | cana | ādhṛṣe | deva-tvam | nu | cit | ādhṛṣe // rv_1,136.1 // adarśi | gātuḥ | urave | varīyasī | panthāḥ | ṛtasya | sam | ayaṃsta | raśmi-bhiḥ | cakṣuḥ | bhagasya | raśmi-bhiḥ | dyukṣam | mitrasya | sādanam | aryamṇaḥ | varuṇasya | ca | atha | dadhāteiti | bṛhat | ukthyam | vayaḥ | upa-stutyam | bṛhat | vayaḥ // rv_1,136.2 // jyotiṣmatīm | aditim | dhārayat--kṣitim | svaḥ-vatīm | ā | saceteiti | dive--dive | jāgṛ-vāṃsā | dive--dive | jyotiśmat | kṣatram | āśāteiti | ādityā | dānunaḥ | patī | mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ | aryamā | yātayat-janaḥ // rv_1,136.3 // ayam | mitrāya | varuṇāya | śam-tamaḥ | somaḥ | bhūtu | ava-pāneṣu | ābhagaḥ | devaḥ | deveṣu | ābhagaḥ | tam | devāsaḥ | juṣerata | viśve | adya | sa-joṣasaḥ | tathā | rājānā | karathaḥ | yat | īmahe | ṛta-vānā | yat | īmahe // rv_1,136.4 // yaḥ | mitrāya | varuṇāya | avidhat | janaḥ | anarvāṇam | tam | pari | pātaḥ | aṃhasaḥ | dāśvāṃsam | martam | aṃhasaḥ | tam | aryamā | abhi | rakṣati | ṛju-yantam | anu | vratam | ukthaiḥ | yaḥ | enoḥ | pari-bhūṣati | vratam | stomaiḥ | ābhūṣati | vrtam // rv_1,136.5 // namaḥ | dive | bṛhate | rodasībhyām | mitrāya | vocam | varuṇāya | mīḷhuṣe | su-mṛḷīkāya | mīḷhuṣe | indram | agnim | upa | stuhi | dyukṣam | aryamaṇam | bhagam | jyok | jīvantaḥ | pra-jayā | sacemahi | somasya | ūtī | sacemahi // rv_1,136.6 // ūtī | devānām | viyam | indra-vantaḥ | maṃsīmahi | sva-yaśasaḥ | marut-bhiḥ | agniḥ | mitraḥ | varuṇaḥ | śarma | yaṃsan | tat | aśyāma | magha-vānaḥ | vayam | ca // rv_1,136.7 // //26//. -rv_2:2/1- (rv_1,137) suṣuma | ā | yātam | adri-bhiḥ | go--śrītāḥ | matsarāḥ | ime | somāsaḥ | matsarāḥ | ime | ā | rājānā | divi-spṛśā | asma-trā | gantam | upa | naḥ | ime | vām | mitrāvaruṇā | go--āśiraḥ | somāḥ | śukrāḥ | go--āśiraḥ // rv_1,137.1 // ime | ā | yātam | indavaḥ | somāsaḥ | dadhi-āśiraḥ | sutāsaḥ | dadhi-āśiraḥ | uta | vām | uṣasaḥ | budhi | sākam | sūryasya | raśmi-bhiḥ | sutaḥ | mitrāya | varuṇāya | pītaye | cāruḥ | ṛtāya | pītaye // rv_1,137.2 // tām | vām | dhenum | na | vāsarīm | aṃśum | duhanti | adri-bhiḥ | somam | duhanti | adr i-bhiḥ | asma-trā | gantam | upa | naḥ | arvāncā | soma-pītaye | ayam | vām | mitrāvaruṇā | nṛ-bhiḥ | sutaḥ | somaḥ | ā | pītaye | sutaḥ // rv_1,137.3 // //1//. -rv_2:2/2- (rv_1,138) pra-pra | pūṣṇaḥ | tuvi-jātasya | śasyate | mahi-tvam | asya | tavasaḥ | na | tandate | stotram | asya | na | tandate | arcāmi | sumna-yan | aham | anti-ūtim | mayaḥ-bhuvam | viśvasya | yaḥ | manaḥ | āyuyuve | makhaḥ | devaḥ | āyuyuve | makhaḥ // rv_1,138.1 // pra | hi | tvā | pūṣan | ajiram | na | yāmani | stomebhiḥ | kṛṇve | ṛṇavaḥ | yathā | mṛdhaḥ | uṣṭraḥ | na | pīparaḥ | mṛdhaḥ | huve | yat | tvā | mayaḥ-bhuvam | devam | sakhyāya | martyaḥ | asmākam | āṅgūṣām | dyumninaḥ | kṛdhi | vājeṣu | dyumninaḥ | kṛdhi // rv_1,138.2 // yasya | te | pūṣan | sakhye | vipanyavaḥ | kratvā | cit | santaḥ | avasā | bubhujr ire | iti | kratvā | bubhujrire | tām | anu | tvā | navīyasīm | ni-yutam | rāyaḥ | īmahe | aheḷamānaḥ | uru-śaṃsa | sarī | bhava | vāje--vāje | sarī | bhava // rv_1,138.3 // asyāḥ | oṃ iti | su | naḥ | upa | sātaye | bhuvaḥ | aheḷamānaḥ | rari-vān | aja-aśva | śravasyatām | aja-aśva | o iti | su | tvā | vavṛtīmahi | stome--bhiḥ | dasma | sādhu-bhiḥ | nahi | tvā | pūṣan | ati-manye | āghṛṇe | na | te | sakhyam | apa-hnute // rv_1,138.4 // //2//. -rv_2:2/3- (rv_1,139) astu | śrauṣaṭ | puraḥ | agnim | dhiyā | dadhe | ā | nu | tat | śardhaḥ | divyam | vṛṇīmahe | indravāyū iti | vṛṇīmahe | yat | ha | krāṇā | vivasyati | nābhā | sam-dāyi | navyasī | agha | pra | su | naḥ | upa | yantu | dhītayaḥ | devān | accha | na | dhītayaḥ // rv_1,139.1 // yat | ha | tyat | mitrāvaruṇau | ṛtāt | adhi | ādadātheity ādadāthe | anṛtam | svena | manyunā | dakṣasya | svena | manyunā | yuvoḥ | itthā | adhi | sadma-su | apaśyāma | hiraṇyayam | dhībhiḥ | cana | manasā | svebhiḥ | akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ // rv_1,139.2 // yuvām | somebhiḥ | deva-yantaḥ | aśvinā | āśrāvayantaḥ-iva | ślokam | āyavaḥ | yuvām | havyā | abhi | āyavaḥ | yuvoḥ | viśvāḥ | adhi | śriyaḥ | pṛkṣaḥ | ca | viśva-vedasā | pruṣāyante | vām | pavayaḥ | hiraṇyaye | rathe | dasr | hiraṇyaye // rv_1,139.3 // aceti | dasrā | vi | oṃ iti | nākam | ṛṇvathaḥ | yuñjate | vām | ratha-yujaḥ | diviṣṭiśu | adhvasmānaḥ | divi ṣṭiṣu | adhi | vām | sthāma | vandhure | rathe | dasrā | hiraṇyaye | pathāiva | yantau | anu-śāsatā | rajaḥ | añjasā | sāsatā | rajaḥ // rv_1,139.4 // śacībhiḥ | naḥ | śacīvasūitiśacī-vasū | divā | naktam | daśasyatam | mā | vām | rātiḥ | upa | dasat | kadā | cana | asmat | rātiḥ | kadā | cana // rv_1,139.5 // //3//. -rv_2:2/4- vṛṣan | indra | vṛṣa-pānāsaḥ | indavaḥ | ime | sutāḥ | adri-sutāsaḥ | ut-bhi daḥ | tubhyam | sutāsaḥ | ut-bhidaḥ | te | tvā | mandantu | dāvane | mahe | citrāya | rādhase | gīḥ-bhiḥ | girvāhaḥ | stavamānaḥ | ā | gahi | su-mṛḷīkaḥ | naḥ | ā | gahi // rv_1,139.6 // o iti | su | ṇaḥ | agne | śṛṇuhi | tvam | īḷitaḥ | devebhyaḥ | bravasi | yajñiyebhyaḥ | rāja-bhyaḥ | yajñiyebhyaḥ | yat | ha | tyām | aṅgiras-bhyaḥ | dhenum | devāḥ | adattana | vi | tām | duhre | aryamā | kartari | sacā | eṣaḥ | tām | veda | meca | sacā // rv_1,139.7 // mo iti | su | vaḥ | asmat | abhi | tāni | paiṃsyā | sanā | bhūvan | dyumnāni | mā | uta | jāri ṣuḥ | asmat | purā | uta | jāriṣuḥ | yat | vaḥ | citram | yuge--yuge | navyam | ghoṣāt | amartyam | asmāsu | tat | marutaḥ | yat | ca | duḥ-taram | dcidhṛta | yat | ca | duḥ-taram // rv_1,139.8 // dadhyaṅ | ha | me | januṣam | pūrvaḥ | aṅgirāḥ | priya-medhaḥ | kaṇvaḥ | atriḥ | manuḥ | viduḥ | te | me | pūrve | manuḥ | viduḥ | teṣām | deveṣu | āyatiḥ | asmākam | teṣu | nābhayaḥ | teṣām | padena | mahi | ā | name | girā | indrāgnī itgi | ā | name | girā // rv_1,139.9 // hotā | yakṣat | vaninaḥ | vanta | vāryam | bṛhaspatiḥ | yajati | venaḥ | ukṣa-bhiḥ | puru-vārebhiḥ | ukṣa-bhiḥ | jagṛmbha | dūre--ādiśam | ślokam | adreḥ | adha | tmanā | adhārayat | aririndāni | su-kratuḥ | puru | sadmāni | su-kratuḥ // rv_1,139.10 // ye | devāsaḥ | divi | ekādaśa | stha | pṛthivyām | adhi | ekādaśa | stha | apsu-kṣitaḥ | mahinā | ekādaśa | stha | te | devāsaḥ | yajñam | imam | juṣadhvam // rv_1,139.11 // //4//. -rv_2:2/5- (rv_1,140) vedi-sade | priya-dhāmāya | su-dyute | dhāsim-iva | pra | bhara | yonim | agnaye | vastreṇa-iva | vāsaya | manmanā | śucim | jyotiḥ-ratham | śukra-varṇam | tamaḥ-hanam // rv_1,140.1 // abhi | dvi-janmā | tri-vṛt | annam | ṛjyate | saṃvatsare | vavṛdhe | jagdham | īm iti | punariti | / anyasya | āsā | jihvayā | jenyaḥ | vṛṣā | ni | anyena | vaninaḥ | mṛṣṭa | vāraṇaḥ // rv_1,140.2 // kṛṣṇa-prutau | vevije iti | asya | sa-kṣitau | ubhā | tarete iti | abhi | mātarā | śiśum | prācājihvam | dhvasayantam | tṛṣu-cyutam | ā | sācyam | kupayam | vardhanam | pituḥ // rv_1,140.3 // mumukṣvaḥ | manave | mānavasyate | raghu-druvaḥ | kṛṣṇa-sītāsaḥ | oṃ iti | juvaḥ | asamanāḥ | ajirāsaḥ | raghu-syadaḥ | vāta-jūtāḥ | upa | yujyante | āśavaḥ // rv_1,140.4 // āt | asya | te | dhvasayantaḥ | vṛthā | īrate | kṛṣṇam | abhvam | mahi | varpaḥ | karikrataḥ | yat | sīm | mahīm | avanim | pra | abhi | marmṛśat | abhi-śvasan | stanayan | eti | nānadat // rv_1,140.5 // //5//. -rv_2:2/6- bhūṣan | na | yaḥ | adhi | babhrūṣu | namnate | vṛṣāiva | patnīḥ | abhi | eti | roruvat | ojāyamānaḥ | tanvaḥ | ca | śumbhate | bhīmaḥ | na | śṛṅgā | davidhāva | duḥ-gṝbh iḥ // rv_1,140.6 // saḥ | sam-stiraḥ | vi-ṣṭiraḥ | sam | gṛbhāyati | jānan | eva | jānatīḥ | nityaḥ | ā | śaye | punaḥ | vardhante | api | yanti | devyam | anyat | varpaḥ | pitroḥ | kṛṇvate | sacā // rv_1,140.7 // tam | agnuvaḥ | keśinīḥ | sam | hi | rebhire | ūrdhvāḥ | tasthuḥ | mamruṣīḥ | pra | āyave | punariti | tāsām | jarām | pra-muñcan | eti | nānadat | asum | param | janayan | jīvam | astṛtam // rv_1,140.8 // adhīvāsam | pari | mātuḥ | rihan | aha | tuvi-grebhiḥ | satva-bhiḥ | yāti | vi | jrayaḥ | vayaḥ | dadhat | pat-vate | rerihat | sadā | anu | śyenī | sacate | vartaniḥ | aha // rv_1,140.9 // asmākam | agne | maghavat-su | dīdihi | adha | śvasīvān | vṛṣabhaḥ | damūnāḥ | ava-asya | śiśu-matīḥ | adīdeḥ | varma-iva | yut-su | pari-jarbhurāṇaḥ // rv_1,140.10 // //6//. -rv_2:2/7- idam | agne | su-dhitam | duḥ-dhitāt | adhi | priyāt | oṃ iti | cit | manmanaḥ | preyaḥ | astu | te | yat | te | śukram | tanvaḥ | rocate | śuci | tena | asmabhyam | vanase | ratnam | ā | tvam // rv_1,140.11 // rathāya | nāvam | uta | naḥ | gṛhāya | nitya-aritrām | pat-vatīm | rāsi | agne | asmākam | vīrān | uta | naḥ | maghonaḥ | janān | ca | yā | pārayāt | śarma | yā | ca // rv_1,140.12 // abhi | naḥ | agne | uktham | it | juguryāḥ | dyāvākṣāmā | sindhavaḥ | ca | sva-gūrtāḥ | gavyam | yavyam | yantaḥ | dīrghā | ahā | iṣam | varam | aruṇyaḥ | varanta // rv_1,140.13 // //7//. -rv_2:2/8- (rv_1,141) baṭ | itthā | tat | vapuṣe | dhāyi | darśatam | devasya | bhargaḥ | sahasaḥ | yataḥ | jani | yat | īm | upa | hvarate | sādhate | matiḥ | ṛtasya | dhenāḥ | anayanta | sa-srutaḥ // rv_1,141.1 // pṛkṣaḥ | vapuḥ | pitu-mān | nityaḥ | ā | śaye | dvitīyam | ā | sapta-śivāsu | mātṛṣu | tṛtīyam | asya | vṛṣabhasya | dohase | daśa-pramatim | janayanta | yoṣaṇaḥ // rv_1,141.2 // niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ | īśānāsaḥ | śavasā | kranta | sūrayaḥ | yat | īm | anu | pra-divaḥ | madhvaḥ | ādhave | guhā | santam | mātariśvā | mathāyati // rv_1,141.3 // pra | yat | pituḥ | paramāt | nīyate | pari | ā | pṛkṣudhaḥ | vīrudhaḥ | dam-su | rohati | ubhā | yat | asya | januṣam | yat | invataḥ | āt | it | yaviṣṭhaḥ | abhavat | ghṛṇā | śuciḥ // rv_1,141.4 // āt | it | mātṝḥ | ā | aviśat | yāsu | ā | śuciḥ | ahiṃsyamānaḥ | urviyā | vi | vavṛdhe | anu | yat | pūrvā | aruhat | sanājuvaḥ | ni | navyasīṣu | avarāsu | dhāvate // rv_1,141.5 // //8//. -rv_2:2/9- āt | it | hotāram | vṛṇate | diviṣṭiṣu | bhagam-iva | papṛcānāsaḥ | ṛñjate | devān | yat | kratvā | majmanā | puru-stutaḥ | martam | śaṃsam | viśvadhā | veti | dhāyase // rv_1,141.6 // vi | yat | asthāt | yajataḥ | vāta-coditaḥ | hvāraḥ | na | vakvā | jaraṇāḥ | anākṛtaḥ | tasya | patman | dakṣuṣaḥ | kṛṣṇa-jaṃhasaḥ | śuci-janmanaḥ | rajaḥ | ā | vi-adhvanaḥ // rv_1,141.7 // rathaḥ | na | yātaḥ | śikva-bhiḥ | kṛtaḥ | dyām | aṅgebhiḥ | aruṣebhiḥ | īyate | āt | asya | te | kṛṣṇāsaḥ | dhakṣi | sūrayaḥ | śūrasya-iva | tveṣathāt | īṣate | vayaḥ // rv_1,141.8 // tvayā | hi | agne | varuṇaḥ | dhṛta-vrataḥ | mitraḥ | śāśadre | aryamā | su-dānavaḥ | yat | sīm | anu | kratunā | viśva-thā | vi-bhuḥ | arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ // rv_1,141.9 // tvam | agne | śaśamānāya | sunvate | ratnam | yaviṣṭha | devatātim | invasi | tvam | tvā | nu | navyam | sahasaḥ | yuvan | vayam | bhagam | na | kāre | mahi-ratna | dhīmahi // rv_1,141.10 // asme iti | rayim | na | su-artham | damūnasam | bhagan | dakṣam | na | papṛcāsi | dhaṇarsim | raśmīn-iva | yaḥ | yamati | janmanī iti | ubhe iti | devānām | śaṃsam | ṛte | ā | ca | su-kratuḥ // rv_1,141.11 // uta | naḥ | su-dyotmā | jīraaśvaḥ | hotā | mandraḥ | śṛṇavat | candra-rathaḥ | saḥ | naḥ | neṣat | neṣa-tamaiḥ | amūraḥ | agniḥ | vāmam | su-vitam | vasyaḥ | accha // rv_1,141.12 // astāvi | agniḥ | śimīvat-bhiḥ | arkaiḥ | sāmrājyāya | pra-taram | dadhānaḥ | amī | ca | ye | maghavānaḥ | vayam | ca | miham | na | sūraḥ | ati | niḥ | tanyuḥ // rv_1,141.13 // //9//. -rv_2:2/10- (rv_1,142) sam-iddhaḥ | agne | ā | vaha | devān | adya | yata-sruce | tantum | tanuṣva | pūrvyam | suta-somāya | dāśuṣe // rv_1,142.1 // ghṛta-vantam | upa | māsi | madhu-mantam | tanū-napāt | yajñam | viprasya | māvataḥ | śaśamānasya | dāśuṣaḥ // rv_1,142.2 // śuciḥ | pāvakaḥ | adbhutaḥ | madhvā | yajñam | mimikṣati | narāsaṃsaḥ | triḥ | ā | divaḥ | devaḥ | deveṣu | yajñiyaḥ // rv_1,142.3 // īḷitaḥ | agne | ā | vaha | indram | citram | iha | priyam | iyam | hi | tvā | matiḥ | mama | accha | su-jihva | vacyate // rv_1,142.4 // stṛṇānāsaḥ | yata-srucaḥ | barhiḥ | yajñe | su-adhvare | vṛñje | devavyacaḥ-tamam | indrāya | śarma | sa-prathaḥ // rv_1,142.5 // vi | śrayantām | ṛta-vṛdhaḥ | pra-yai | deve--bhyaḥ | mahīḥ | pāvakāsaḥ | puru-spṛhaḥ | dvāraḥ | devīḥ | asaścataḥ // rv_1,142.6 // //10//. -rv_2:2/11- ā | bhandamāneiti | upāke iti | naktoṣasā | su-peṣasā | yahvī iti | ṛtasya | mātarā | sīdatām | barhiḥ | ā | su-mat // rv_1,142.7 // mandra-jihvā | jugurvaṇī iti | hotārā | daivyā | kavī | yajñam | naḥ | yakṣatām | imam | sidhram | adya | divi-spṛśam // rv_1,142.8 // śuciḥ | deveṣu | arpitā | hotrā | marut-su | bhāratī | iḷā | sarasvatī | mahī barhiḥ | sīdantu | yajñiyāḥ // rv_1,142.9 // tat | naḥ | turīpam | adbhutam | puru | vā | aram | tmanā | tvaṣṭā | poṣāya | vi | syatu | rāye | nābhā | naḥ | asma-yuḥ // rv_1,142.10 // ava-sṛjan | upa | tmanā | devān | yakṣi | vanaspate | agniḥ | havyā | susūdat i | devaḥ | deveṣu | medhiraḥ // rv_1,142.11 // pūṣaṇ-vate | marutvate | viśva-devāya | vāyave | svāhā | gāyatra-vepase | havyam | indrāya | kartana // rv_1,142.12 // svāhākṛtāni | ā | gahi | upa | havyāni | vītaye | indra | ā | gahi | śrudhi | havam | tvām | havante | adhvare // rv_1,142.13 // //11//. -rv_2:2/12- (rv_1,143) pra | tavyasīm | navyasīm | dhītim | agnaye | vācaḥ | matim | sahasaḥ | sūnave | bhare | apām | napāt | yaḥ | vasu-bhiḥ | saha | priyaḥ | hotā | pṛthivyām | ni | asīdat | ṛtviyaḥ // rv_1,143.1 // saḥ | jāyamānaḥ | parame | vi-omani | āviḥ | agniḥ | abhavat | mātariśvane | asya | kratvā | sam-idhānasya | majmanā | pra | dyāvā | śociḥ | pṛthivī iti | arocayat // rv_1,143.2 // asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ | su-sandṛśaḥ | su-pratīkasya | su-dyutaḥ | bhātvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ | agneḥ | rejante | asasantaḥ | ajarāḥ // rv_1,143.3 // yam | āīrire | bhṛgavaḥ | viśva-vedasam | nābhā | pṛthivyāḥ | bhuvanasya | majmanā | agnim | tam | gīḥ-bhiḥ | hinuhi | sve | ā | dame | yaḥ | ekaḥ | vasvaḥ | varuṇaḥ | na | rājati // rv_1,143.4 // na | yaḥ | varāya | marutām-iva | svanaḥ | senāiva | sṛṣṭā | divyā | yathā | aśaniḥ | agniḥ | jambhaiḥ | tigitaiḥ | atti | bharvati | na | śatrūn | saḥ | vanā | ni | ṛñjate // rv_1,143.5 // kuvit | naḥ | agniḥ | ucathasya | vīḥ | asat | vasuḥ | kuvit | vasu-bhiḥ | kāmam | āvarat | codaḥ | kuvit | tutujyāt | sātaye | dhiyaḥ | śuci-pratīkam | tam | ayā | dhiyā | gṛṇe // rv_1,143.6 // ghṛta-pratīkam | vaḥ | ṛtasya | dhūḥ-sadam | agnim | mitram | na | sam-idhānaḥ | ṛñjate | indhānaḥ | akraḥ | vidatheṣu | dīdyat | śukra-varṇām | ut | oṃ iti | naḥ | yaṃsate | dhiyam // rv_1,143.7 // apra-yucchan | aprayucchat-bhiḥ | agne | śivebhiḥ | naḥ | pāyu-bhiḥ | pāhi | śagmaiḥ | adabdhebhiḥ | adṛpitebhiḥ | iṣṭe | animiṣat-bhiḥ | pari | pāhi | naḥ | jāḥ // rv_1,143.8 // //12//. -rv_2:2/13- (rv_1,144) eti | pra | hotā | vratam | asya | māyayā | ūrdhvām | dadhānaḥ | śuci-peśasam | dhiyam | abhi | srucaḥ | kramate | dakṣiṇāāvṛtaḥ | yāḥ | asya | dhāma | prathamam | ha | niṃsate // rv_1,144.1 // abhi | īm | ṛtasya | dohanāḥ | anūṣata | yonau | devasya | sadane | pari-vṛtāḥ | apām | upa-sthe | vi-bhṛtaḥ | yat | ā | avasat | adha | svadhāḥ | adhayat | yābhiḥ | īyate // rv_1,144.2 // yuyūṣataḥ | sa-vayasā | tat | it | vapuḥ | samānam | artham | vi-taritratā | mithaḥ | ādt | īm | bhagaḥ | na | havyaḥ | sam | asmat | ā | voḷhuḥ | na | raśmīn | sam | ayaṃsta | sārathiḥ // rv_1,144.3 // yam | īm | dvā | sa-vayasā | saparyataḥ | samāne | yonā | mithunā | sam-okasā | divā | na | naktam | palitaḥ | yuvā | ajani | puru | caran | ajaraḥ | mānuṣā | yugā // rv_1,144.4 // tam | īm | hinvanti | dhītayaḥ | daśa | vriśaḥ | devam | martāsaḥ | ūtaye | havāmahe | dhanoḥ | adhi | pra-vataḥ | ā | saḥ | ṛṇvati | abhivrajat-bhiḥ | vayunā | navā | adhita // rv_1,144.5 // tvam | hi | agne | divyasya | rājasi | tvam | pārthivasya | paśupāḥ-iva | tmanā | enī iti | te | ete iti | bṛhatī iti | abhi-śriyā | hiraṇyayī iti | vakvarī iti | barhiḥ | āśāteiti // rv_1,144.6 // agne | juṣasva | prati | harya | tat | vacaḥ | mandra | svadhāvaḥ | ṛta-jāta | sukrato itisu-krato | yaḥ | viśvataḥ | pratyaṅ | asi | darśataḥ | raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ // rv_1,144.7 // //13//. -rv_2:2/14- (rv_1,145) tam | pṛcchata | saḥ | jagāma | saḥ | veda | saḥ | cikitvān | īyate | saḥ | nu | īyate | tasmin | santi | pra-śiṣaḥ | tasmin | iṣṭayaḥ | saḥ | vājasya | śavasaḥ | śuṣmiṇaḥ | patiḥ // rv_1,145.1 // tam | it | pṛcchanti | na | simaḥ | vi | pṛcchati | svena-va | dhīraḥ | manasā | yat | agrabhīt | na | mṛṣyate | prathamam | na | aparam | vacaḥ | asya | kratvā | sacate | apra-dṛpitaḥ // rv_1,145.2 // tam | it | gacchanti | juhvaḥ | tam | arvatīḥ | viśvāni | ekaḥ | śṛṇavat | vacāṃsi | me | puru-praiṣaḥ | taturiḥ | yajña-sādhanaḥ | acchidra-ūtiḥ | śiśuḥ | ā | adatta | sam | rabhaḥ // rv_1,145.3 // upa-sthāyam | carati | yat | sam-ārata | sadyaḥ | jātaḥ | tatsāra | yujyebhiḥ | abh i | śvāntam | mṛśate | nāndye | mude | yat | īm | gacchanti | uśatīḥ | api-sthitam // rv_1,145.4 // saḥ | īm | mṛgaḥ | apyaḥ | vanarguḥ | upa | tvaci | upa-masyām | ni | dhāyi | vi | abravīt | vayunā | martyebhyaḥ | agniḥ | vidvān | ṛta-cit | hi | satyaḥ // rv_1,145.5 // //14//. -rv_2:2/15- (rv_1,146) tri-mūrdhānam | sapta-raśmim | gṛṇīṣe | anūnam | agnim | pitroḥ | upa-sthe | ni-sattam | asya | carataḥ | dhruvasya | viśvā | divaḥ | rocanā | āpapri-vāṃsam // rv_1,146.1 // ukṣā | mahān | abhi | vavakṣe | eneiti | ajaraḥ | tasthau | itaḥ-ūtiḥ | ṛṣvaḥ | urvyāḥ | padaḥ | ni | dadhāti | sānau | rihanti | ūdhaḥ | aruṣāsaḥ | asya // rv_1,146.2 // samānam | vatsam | abhi | sañcarantī itisam-carantī | viṣvak | dhenū iti | vi | carataḥ | sumeke itisu-meke | anapa-vṛjyān | adhvanaḥ | mimāneiti | viśvān | ketān | adhi | mahaḥ | dadhāneiti // rv_1,146.3 // dhīrāsaḥ | padam | kavayaḥ | nayanti | nānā | hṛdā | rakṣamāṇāḥ | ajuryam | sisāsantaḥ | pari | apaśyanta | sindhum | āviḥ | ebhyaḥ | abhavat | sūryaḥ | nṝn // rv_1,146.4 // didṛkṣeṇyaḥ | pari | kāṣṭhāsu | jenyaḥ | īḷenyaḥ | mahaḥ | arbhāya | jīvase | puru-trā | yat | abhavat | sūḥ | aha | ebhyaḥ | garbhebhyaḥ | magha-vā | viśva-darśataḥ // rv_1,146.5 // //15//. -rv_2:2/16- (rv_1,147) kathā | te | agne | śucayantaḥ | āyoḥ | dadāśuḥ | vājebhiḥ | āśuṣāṇāḥ | ubhe iti | yat | toke iti | tanaye | dadhānāḥ | ṛtasya | sāman | raṇayanta | devāḥ // rv_1,147.1 // bodha | me | asya | vacasaḥ | yaviṣṭha | maṃhiṣṭhasya | pra-bhṛtasya | svadhāvaḥ | pīyati | tvaḥ | anu | tvaḥ | gṛṇāti | vandāruḥ | te | tanvam | vande | agne // rv_1,147.2 // ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan | rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ // rv_1,147.3 // yaḥ | naḥ | agne | arari-vān | agha-yuḥ | arāti-vā | marcayati | dvayena | mantraḥ | guruḥ | punaḥ | astu | saḥ | asmai | anu | mṛkṣīṣṭa | tanvam | duḥ-uktaiḥ // rv_1,147.4 // uta | vā | yaḥ | sahasya | pra-vidvān | martaḥ | martam | marcayati | dvayena | ataḥ | pāhi | stavamāna | stuvantam | agne | mākiḥ | naḥ | duḥ-itāya | dhāyīḥ // rv_1,147.5 // //16//. -rv_2:2/17- (rv_1,148) mathīt | yat | īm | viṣṭaḥ | mātariśvā | hotāram | viśva-apsum | viśva-devyam | ni | yam | dadhuḥ | manuṣyāsu | vikṣu | svaḥ | na | citram | vapuṣe | vibhāvam // rv_1,148.1 // dadānam | it | na | dadabhanta | manma | agniḥ | varūtham | mama | tasyacākan | juṣanta | viśvāni | asya | karma | upa-stutim | bharamāṇasya | kāroḥ // rv_1,148.2 // nitye | cit | nu | yam | sadane | jagṛbhre | praśasti-bhiḥ | dadhire | yajñiyāsaḥ | pra | su | nayanta | gṛbhayantaḥ | iṣṭau | aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ // rv_1,148.3 // purūṇi | dasmaḥ | ni | riṇāti | jambhaiḥ | āt | rocate | vane | ā | vibhāvā | āt | asya | vātaḥ | anu | vāti | śociḥ | astuḥ | na | śaryām | asanām | anu | dyūn // rv_1,148.4 // na | yam | ripavaḥ | na | riṣaṇyavaḥ | garbhe | santam | reṣaṇāḥ | reṣayanti | andhāḥ | apaśyāḥ | na | dabhan | abhi-khyā | nityāsaḥ | īm | pretāraḥ | arakṣan // rv_1,148.5 // //17//. -rv_2:2/18- (rv_1,149) mahaḥ | saḥ | rāyaḥ | ā | īṣate | patiḥ | dan | inaḥ | inasya | vasunaḥ | pade | ā | upa | dhrajantam | adrayaḥ | vidhan | it // rv_1,149.1 // saḥ | yaḥ | vṛṣā | narān | na | rodasyoḥ | śravaḥ-bhiḥ | asti | jīvapīta-sagarḥ | pra | yaḥ | sasrāṇaḥ | śiśrīta | yonau // rv_1,149.2 // ā | yaḥ | puram | nārmiṇīm | adīdet | atyaḥ | kaviḥ | nabhanyaḥ | nārvā | sūraḥ | na | rurukvān | śata-ātmā // rv_1,149.3 // abhi | dvi-janmā | trī | rocanāni | viśvā | rajāṃsi | śuśucānaḥ | asthāt | hotā | yajiṣṭhaḥ | apām | sadha-sthe // rv_1,149.4 // ayam | saḥ | hotā | yaḥ | dvi-janmā | viśvā | dadhe | vāryāṇi | śravasyā | martaḥ | yaḥ | asmai | su-tukaḥ | dadāśa // rv_1,149.5 // //18//. -rv_2:2/19- (rv_1,150) puru | tvā | dāsvān | voce | ariḥ | agne | tava | svit | ā | todasya-iva | śaraṇe | ā | mahasya // rv_1,150.1 // vi | aninasya | dhaninaḥ | pra-hoṣe | cit | araruṣaḥ | kadā | cana | pra-jigataḥ | adeva-yoḥ // rv_1,150.2 // saḥ | candraḥ | vipra | martyaḥ | mahaḥ | vrādhan-tamaḥ | divi | pra-pra | it | te | agne | vanuṣaḥ | syāma // rv_1,150.3 // //19//. -rv_2:2/20- (rv_1,151) mitram | na | yam | śimyā | goṣu | gavyavaḥ | su-ādhyaḥ | vidathe | ap-su | jījanan | arejetām | rodasī iti | pājasā | girā | prati | priyam | yajatam | januṣām | avaḥ // rv_1,151.1 // yat | ha | tyat | vām | puru-mīḷhasya | sominaḥ | pra | mitrāsaḥ | na | dadhire | su-ābhuvaḥ | adha | kratum | vidatam | gātum | arcate | uta | śrutam | vṛṣaṇā | pastya-vataḥ // rv_1,151.2 // ā | vām | bhūṣan | kṣitayaḥ | janma | rodasyoḥ | pra-vācyam | vṛṣaṇā | dakṣase | mahe | yat | īm | ṛtāya | bharathaḥ | yat | arvate | pra | hotrayā | śimyā | vīthaḥ | adhvaram // rv_1,151.3 // pra | sā | kṣitiḥ | asura | yā | mahi | priyā | ṛta-vānau | ṛtam | ā | ghoṣathaḥ | bṛhat | yuvam | divaḥ | bṛhataḥ | dakṣam | ābhuvam | gām | na | dhuri | upa | yuñjātheiti | apaḥ // rv_1,151.4 // mahī | atra | mahinā | vāram | ṛṇvathaḥ | areṇavaḥ | tujaḥ | ā | sadman | dhenavaḥ | svaranti | tāḥ | upara-tāti | sūryam | ā | ni-mrucaḥ | uṣasaḥ | takvavīḥ-iva // rv_1,151.5 // //20//. -rv_2:2/21- ā | vām | ṛtāya | keśinīḥ | anūṣata | mitra | yatra | varuṇa | gātum | arcathaḥ | ava | tmanā | sṛjatam | pinvatam | dhiyaḥ | yuvam | viprasya | manmanām | irajyathaḥ // rv_1,151.6 // yaḥ | vām | yajñaiḥ | śaśamānaḥ | ha | dāśati | kaviḥ | hotā | yajati | manma-sādhanaḥ | upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram accha | giraḥ | su-matim | gantam | asmayū ity asma-yū // rv_1,151.7 // yuvām | yajñaiḥ | prathamā | gobhiḥ | añjate | ṛta-vānā | manasaḥ | na | pra-yuktiṣu | bharanti | vām | manmanā | sam-yatā | giraḥ | adṛpyatā | manasā | revat | āśātheiti // rv_1,151.8 // revat | vayaḥ | dadhāthe | revat | āśātheiti | narā | māyābhiḥ | itaḥ-ūti | māhinam | na | vām | dyāvaḥ | aha-bhiḥ | na | uta | sindhavaḥ | na | deva-tvam | paṇayaḥ | na | ānaśuḥ | magham // rv_1,151.9 // //21//. -rv_2:2/22- (rv_1,152) yuvam | vastrāṇi | pīvasā | vasātheiti | yuvoḥ | acchidrāḥ | mantavaḥ | ha | sargāḥ | ava | atiratam | anṛtāni | viśvā | ṛtena | mitrāvaruṇā | sacetheiti // rv_1,152.1 // etat | cana | tvaḥ | vi | ciketat | eṣām | satyaḥ | mantraḥ | kavi-śastaḥ | ṛghāvān | triḥ-aśrim | hanti | catuḥ-aśriḥ | ugraḥ | deva-nidaḥ | ha | prathamāḥ | ajūryan // rv_1,152.2 // apāt | eti | prathamā | pat-vatīnām | kaḥ | tat | vām | mitrāvaruṇā | ā | ciketa | garbhaḥ | bhāram | bharati | ā | cit | asya | ṛtam | piparti | anṛtam | ni | tārīt // rv_1,152.3 // pra-yantam | it | pari | jāram | kanīnām | paśyāmasi | na | upa-nipadyamānam | anava-pṛgṇā | vi-tatā | vasānam | priyam | mitrasya | varuṇasya | dhāma // rv_1,152.4 // anaśvaḥ | jataḥ | anabhīśuḥ | arvā | kanikradat | patayat | ūrdhva-sānuḥ | ac ittam | brahma | jujuṣuḥ | yuvānaḥ | pra | mitre | dhāma | varuṇe | gṛṇantaḥ // rv_1,152.5 // ā | dhenavaḥ | māmateyam | avantīḥ | brahma-priyam | pīpayan | sasmin | ūdhan | pitvaḥ | bhikṣeta | vayunāni | vidvān | āsā | āvivāsan | aditim | uruṣyet // rv_1,152.6 // ā | vām | mitrāvaruṇā | havya-juṣṭim | namasā | devau | avasā | vavṛtyām | asmākam | brahma | pṛtanāsu | sahyāḥ | asmākam | vṛṣṭiḥ | divyā | su-pārā // rv_1,152.7 // //22//. -rv_2:2/23- (rv_1,153) yajāmahe | vām | mahaḥ | sa-joṣāḥ | havyebhiḥ | mitrāvaruṇā | namaḥ-bhiḥ | ghṛtaiḥ | ghṛtasnūitighṛta-snū | adha | yat | vām | asme iti | adhvaryavaḥ | na | dhīti-bhiḥ | bharanti // rv_1,153.1 // pra-stutiḥ | vām | dhāma | na | pra-yuktiḥ | ayāmi | mitrāvaruṇā | su-vṛktiḥ | anakti | yat | vām | vidatheṣu | hotā | sumnam | vām | sūriḥ | vṛṣaṇau | iyakṣan // rv_1,153.2 // pīpāya | dhenuḥ | aditiḥ | ṛtāya | janāya | mitrāvaruṇā | haviḥ-de | hinoti | yat | vām | vidathe | saparyan | saḥ | rāta-havyaḥ | mānuṣaḥ | na | hotā // rv_1,153.3 // uta | vām | vikṣu | madyāsu | andhaḥ | gāvaḥ | āpaḥ | ca | pīpayanta | devīḥ | uto iti | naḥ | asya | pūrvyaḥ | patiḥ | dan | vītam | pātam | payasaḥ | usriyāyāḥ // rv_1,153.4 // //23//. -rv_2:2/24- (rv_1,154) viṣṇoḥ | nu | kam | vīryāṇi | pra | vocam | yaḥ | pārthivāni | vi-mame | rajāṃsi | yaḥ | askabhāyat | ut-taram | sadha-stham | vi-cakramāṇaḥ | tredhā | ūru-gāyaḥ // rv_1,154.1 // pra | tat | viṣṇuḥ | stavate | vīryeṇa | mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ | yasya | uruṣu | triṣu | vi-kramaṇeṣu | adhi-kṣiyanti | bhuvanāni | viśvā // rv_1,154.2 // pra | viṣṇave | śūṣam | etu | manma | giri-kṣite | uru-gāyāya | vṛṣṇe | yaḥ | idam | dīrgham | pra-yatam | sadha-stham | ekaḥ | vi-mame | tri-bhiḥ | it | pade--bhiḥ // rv_1,154.3 // yasya | trī | pūrṇā | madhunā | padāni | akṣīyamāṇā | svadhayā | madanti | yaḥ | oṃ iti | tri-dhātu | pṛthivīm | uta | dyām | ekaḥ | dādhāra | bhuvanāni | viśvā // rv_1,154.4 // tat | asya | priyam | abhi | pāthaḥ | aśyām | naraḥ | yatra | devayavaḥ | madanti | uru-kramasya | saḥ | hi | bandhuḥ | itthā | viṣṇoḥ | pade | parame | madhvaḥ | utsaḥ // rv_1,154.5 // tā | vām | vāstūni | uśmasi | gamadhyai | yatra | gāvaḥ | bhūri-śṛṅgāḥ | ayāsaḥ | atra | aha | tat | uru-gāyasya | vṛṣṇaḥ | paramam | padam | ava | bhāti | bhūri // rv_1,154.6 // //24//. -rv_2:2/25- (rv_1,155) pra | vaḥ | pāntam | andhasaḥ | dhiyāyate | mahe | śūrāya | viṣṇave | ca | arcata | yā | sānuni | parvatānām | adābhyā | mahaḥ | tasthatuḥ | arvatāiva | sādhunā // rv_1,155.1 // tveṣam | itthā | sam-araṇam | śimī-vatoḥ | indrāviṣṇūiti | suta-pāḥ | vām | uruṣyati | yā | martyāya | prati-dhīyamānam | it | kṛśānoḥ | astuḥ | asanām | uruṣyathaḥ // rv_1,155.2 // tāḥ | īm | vardhanti | mahi | asya | paiṃsyam | ni | mātarā | nayati | retase | bhuje | dadhāti | putraḥ | avaram | param | pituḥ | nāma | tṛtīyam | adhi | rocane | divaḥ // rv_1,155.3 // tat-tat | it | asya | paiṃsyam | gṛṇīmasi | inasya | trātuḥ | avṛkasya | mīḷhuṣaḥ | yaḥ | pārthivāni | tri-bhiḥ | it | vigāma-bhiḥ | uru | kramiṣṭa | uru-gāyāyajīvase // rv_1,155.4 // dve iti | it | asya | kramaṇeiti | svaḥ-dṛśaḥ | abhi-khyāya | martyaḥ | bhuraṇyati | tṛtīyam | asya | nakiḥ | ā | dadharṣati | vayaḥ | cana | patayantaḥ | patatriṇaḥ // rv_1,155.5 // catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ | cakram | na | vṛttam | vyatīn | avīvipat | bṛhat-śarīraḥ | vi-mimānaḥ | ṛkva-bhiḥ | yuvā | akumāraḥ | prati | et i | āhavam // rv_1,155.6 // //25//. -rv_2:2/26- (rv_1,156) bhava | mitraḥ | na | śevyaḥ | ghṛta-āsutiḥ | vibhūta-dyumnaḥ | eva-yāḥ | ūām iti | sa-prathāḥ | adha | te | viṣṇo iti | viduṣā | cit | ardhyaḥ | stomaḥ | yajñaḥ | ca | rādhyaḥ | haviṣmatā // rv_1,156.1 // yaḥ | pūrvyāya | vedhase | navīyase | sumat-jānaye | viṣṇave | dadāśati | yaḥ | jātam | asya | mahataḥ | mahi | bravat | saḥ | it | oṃ iti | śravaḥ-bhiḥ | yujyam | cit | abhi | asat // rv_1,156.2 // tam | oṃ iti | stotāraḥ | pūrvyam | yathā | vida | ṛtasya | garbham | januṣā | pipartana | ā asya | jānantaḥ | nāma | cit | vivaktana | mahaḥ | te | viṣṇo iti | su-matim | bhajāmahe // rv_1,156.3 // tam | asya | rājā | varuṇaḥ | tam | aśvinā | kratum | sacanta | mārutasya | vedhasaḥ | dādhāra | dakṣam | ut-tamam | ahaḥ-vidam | vrjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute // rv_1,156.4 // ā | yaḥ | vivāya | sacathāya | daivyaḥ | indrāya | viṣṇuḥ | su-kṛte | sukṛt-taraḥ | vedhāḥ | ajinvat | tri-sadhasthaḥ | āryam | ṛtasya | bhāge | yajamānam | ā | abhajat // rv_1,156.5 // //26//. -rv_2:2/27- (rv_1,157) abodhi | agniḥ | jmaḥ | ut | eti | sūryaḥ | vi | uṣāḥ | candrā | mahī | āvaḥ | arciṣā | ayukṣātām | aśvinā | yātave | ratham | pra | asāvīt | devaḥ | savitā | jagat | pṛthak // rv_1,157.1 // yat | yuñjātheiti | vṛṣaṇam | aśvinā | ratham | ghṛtena | naḥ | madhunā | kṣatram | ukṣatam | asmākam | brahma | pṛtanāsu | jinvatam | vayam | dhanā | śūra-sātā | bhajemahi // rv_1,157.2 // arvāṅ | tri-cakraḥ | madhu-vāhanaḥ | rathaḥ | jīra-aśvaḥ | aśvinoḥ | yātu | su-stutaḥ | tri-vandhuraḥ | magha-vā | viśva-saubhagaḥ | śam | naḥ | ā | vakṣat | dvi-pade | catuḥ-pade // rv_1,157.3 // ā | naḥ | ūrjam | vahatam | aśvinā | yuvam | madhu-matyā | naḥ | kaśayā | mimikṣatam | pra | āyuḥ | tāriṣṭam | niḥ | rapāṃsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacābhuvā // rv_1,157.4 // yuvam | ha | garbham | jagatīṣu | dhatthaḥ | yuvam | viśveṣu | bhuvaneṣu | antariti | yuvam | agnim | ca | vṛṣaṇau | apaḥ | ca | vanaspatīn | aśvinau | airayethām // rv_1,157.5 // yuvam | ha | sthaḥ | bhiṣajā | bheṣajebhiḥ | atho iti | ha | sthaḥ | rathyā | rathyebhiritirathyebhiḥ | atho iti | ha | kṣatram | adhi | dhattha | ugrā | yaḥ | vām | haviṣmān | manasā | dadāśa // rv_1,157.6 // //27//. -rv_2:3/1- (rv_1,158) vasī iti | rudrā | purumantūitipuru-mantū | vṛdhantā | daśasyatam | naḥ | vṛṣaṇau | abhi ṣṭau | dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām | pra | yat | sasrātheiti | akavābhiḥ | ūtī // rv_1,158.1 // kaḥ | vām | dāśat | su-mataye | cit | asyai | vasūiti | yat | dhetheiti | namasā | pade | goḥ | jigṛtam | asme iti | revatīḥ | puram-dhīḥ | kāma-preṇa-iva | manasā | carantā // rv_1,158.2 // yuktaḥ | ha | yat | vām | taugryāya | peruḥ | vi | madhye | arṇasaḥ | dhāyi | pajraḥ | upa | vām | avaḥ | śaraṇam | gameyam | śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ // rv_1,158.3 // upa-stutiḥ | aucathyam | uruṣyet | mā | mām | ime iti | patatriṇī iti | vi | dugdhām | mā | mām | edhaḥ | daśa-tayaḥ | citaḥ | dhāk | pra | yat | vām | baddhaḥ | tmani | khādati | kṣām // rv_1,158.4 // na | mā | garan | nadyaḥ | mātṛ-tamāḥ | dāsāḥ | yat | īm | su-samubdham | ava-adhuḥ | śiraḥ | yat | asya | traitanaḥ | vi-takṣat | svayam | dāsaḥ | uraḥ | aṃsau | api | gdhetigdha // rv_1,158.5 // dīrgha-tamāḥ | māmateyaḥ | jujurvān | daśame | yuge | apām | artham | yatīnām | brahmā | bhavati | sārathiḥ // rv_1,158.6 // //1//. -rv_2:3/2- (rv_1,159) pra | dyāvā | yajñaiḥ | pṛthivī iti | ṛta-vṛdhā | mahī iti | stuṣe | vidatheṣu | pra-cetasā | devebhiḥ | ye iti | deva-putreitideva-putre | su-daṃsasā | itthā | dhiyā | vāryāṇi | pra-bhūṣataḥ // rv_1,159.1 // uta | manye | pituḥ | adruhaḥ | manaḥ | mātuḥ | mahi | sva-tavaḥ | tat | havīma-bhiḥ | su-retasā | pitarā | bhūma | cakratuḥ | uru | pra-jāyāḥ | amṛtam | varīma-bhiḥ // rv_1,159.2 // te | sūnavaḥ | su-apasaḥ | su-daṃsasaḥ | mahī iti | jajñuḥ | mātarā | pūrva-cittaye | sthātuḥ | ca | satyam | jagataḥ | ca | dharmaṇ i | putrasya | pāthaḥ | padam | advayāvinaḥ // rv_1,159.3 // te | māyinaḥ | mamire | su-pracetasaḥ | jāmī iti | sayonī itisa-yonī | mithunā | sam-okasā | navyam-navyam | tantum | ā | tanvate | divi | samudre | antariti | kavayaḥ | su-dītayaḥ // rv_1,159.4 // tat | rādhaḥ | adya | savituḥ | vareṇyam | vayam | devasya | pra-save | manāmahe | asmabhyam | dyāvāpṛthivī iti | su-cetunā | rayim | dhattam | vasu-mantam | śata-gvinam // rv_1,159.5 // //2//. -rv_2:3/3- (rv_1,160) te iti | hi | dyāvāpṛthivī iti | viśva-śambhuvā | ṛta-varī ity ṛta-varī | rajasaḥ | dhārayatkavī itidhārayat-kavī | sujanmanī itisu-janmanī | dhiṣaṇeiti | antaḥ | īyate | devaḥ | devī iti | dharmaṇā | sūryaḥ | śuciḥ // rv_1,160.1 // uru-vyacasā | mahinī iti | asaścatā | pitā | mātā | ca | bhuvanāni | rakṣataḥ | sudhṛṣṭameitisu-dhṛṣṭame | vapuṣye iti | na | rodasī iti | pitā | yat | sīm | abhi | rūpaiḥ | avāsayat // rv_1,160.2 // saḥ | vahniḥ | putraḥ | pitroḥ | pavitra-vān | punāti | dhīraḥ | bhuvanāni | māyayā | dhenum | ca | pṛśnim | vṛṣabham | su-retasam | viśvāhā | śukram | payaḥ | asya | dhukṣata // rv_1,160.3 // ayam | devānām | apasām | apaḥ-tamaḥ | yaḥ | jajāna | rodasī iti | viśva-śambhuvā | vi | yaḥ | mame | rajasī iti | sukratu-yayā | ajarebhiḥ | skambhanebhiḥ | sam | ānṛce // rv_1,160.4 // te | naḥ | gṛṇāne iti | mahinī iti | mahi | śravaḥ | kṣatram | dyāvāpṛthivī iti | dhāsathaḥ | bṛhat | yena | abhi | kṛṣṭīḥ | tatanāma | viśvahā | panāyyam | ojaḥ | asme iti | sam | invatam // rv_1,160.5 // //3//. -rv_2:3/4- (rv_1,161) kim | ūām iti | śreṣṭhaḥ | kim | yaviṣṭhaḥ | naḥ | ā | ajagan | kim | īyate | dūtyam | kat | yat | ūc ima | na | nindima | camasam | yaḥ | mahākulaḥ | agne | bhrātaḥ | druṇaḥ | it | bhūtim | ūdima // rv_1,161.1 // ekam | camasam | caturaḥ | kṛṇotana | tat | vaḥ | devāḥ | abruvan | tat | vaḥ | ā | agamam | saudhanvanāḥ | yadi | eva | kariṣyatha | sākam | devaiḥ | yajñiyāsaḥ | bhavi ṣyatha // rv_1,161.2 // agnim | dūtam | prati | yat | abravītana | aśvaḥ | kartvaḥ | rathaḥ | uta | iha | kartvaḥ | dhenuḥ | kartvā | yuvaśā | kartvā | dvā | tāni | bhrātaḥ | anu | vaḥ | kṛtvī | ā | imasi // rv_1,161.3 // cakṛ-vāṃsaḥ | ṛbhavaḥ | tat | apṛcchata | kva | it | abhūt | yaḥ | syaḥ | dūtaḥ | naḥ | ā | ajagan | yadā | ava-akhyat | camasān | caturaḥ | kṛtān | āt | it | tvaṣṭā | gnāsu | antaḥ | ni | ānaje // rv_1,161.4 // hanāma | enān | iti | tvaṣṭā | yat | abravīt | camasam | ye | deva-pānam | anindiṣuḥ | anyā | nāmāni | kṛṇvate | sute | sacā | anyaiḥ | enān | kanyā | nāma-bhiḥ | sparat // rv_1,161.5 // //4//. -rv_2:3/5- indraḥ | harī | yuyuje | aśvinā | ratham | bṛhaspatiḥ | viśva-rūpām | upa | ājata | ṛbhuḥ | vi-bhvā | vājaḥ | devān | agacchata | su-apasaḥ | yajñiyam | bhāgam | aitana // rv_1,161.6 // niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | yā | jarantā | yuvaśā | tā | akṛṇotana | saudhanvanāḥ | aśvāt | aśvam | atakṣata | yuktvā | ratham | upa | devān | ayātana // rv_1,161.7 // idam | udakam | pibata | iti | abravītana | idam | vā | gha | pibata | muñja-nejanam | saudhanvanāḥ | yadi | tat | na-iva | haryatha | tṛtīye | gha | savane | mādayādhvai // rv_1,161.8 // āpaḥ | bhūyiṣṭhāḥ | iti | ekaḥ | abravīt | agniḥ | bhūyiṣṭhaḥ | iti | anyaḥ | abravīt | vadhaḥ-yantīm | bahu-bhyaḥ | pra | ekaḥ | abravīt | ṛtā | vadantaḥ | camasān | apiṃśata // rv_1,161.9 // śroṇām | ekaḥ | udakam | gām | ava | ajati | māṃsam | ekaḥ | piṃśati | sūnayā | ābhṛtam | ā | ni-mrucaḥ | śakṛt | ekaḥ | apa | abharat | kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ // rv_1,161.10 // //5//. -rv_2:3/6- udvat-su | asmai | akṛṇotana | tṛṇam | nivat-su | apaḥ | su-apasyayā | naraḥ | agohyasya | yat | asastana | gṛhe | tat | adya | idam | ṛbhavaḥ | na | anu | gacchatha // rv_1,161.11 // sam-mīlya | yat | bhuvanā | pari-asarpata | kva | svit | tātyā | pitarā | vaḥ | āsatuḥ | aśapata | yaḥ | karasnam | vaḥ | ādade | yaḥ | pra | abravīt | pro iti | tasmai | abravītana // rv_1,161.12 // suṣupvāṃsaḥ | ṛbhavaḥ | tat | apṛcchata | agohya | kaḥ | idam | naḥ | abūbudhat | śvānam | bastaḥ | bodhayitāram | abravīt | saṃvatsare | idam | adya | vi | akhyata // rv_1,161.13 // divā | yānti | marutaḥ | bhūmyā | agniḥ | ayam | vātaḥ | antarikṣeṇa | yāti | at-bhiḥ | yāti | varuṇaḥ | samudraiḥ | yuṣmān | icchantaḥ | śavasaḥ | napātaḥ // rv_1,161.14 // //6//. -rv_2:3/7- (rv_1,162) mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | pari | khyan | yat | vājinaḥ | deva-jātasya | sapteḥ | pra-vakṣyāmaḥ | vidathe | vīyārṇi // rv_1,162.1 // yat | niḥ-nijā | rekṇasā | prāvṛtasya | rātim | gṛbhītām | mukhataḥ | nayanti | su-prāṅ | ajaḥ | memyat | viśva-rūpaḥ | indrāpūṣṇoḥ | priyam | api | eti | pāthaḥ // rv_1,162.2 // eṣaḥ | chāgaḥ | puraḥ | aśvena | vājinā | pūṣṇaḥ | bhagaḥ | nīyate | viśva-devyaḥ | abhi-priyam | yat | puroḷāśam | arvatā | tvaṣṭā | it | enam | sauśravasāya | ji nvati // rv_1,162.3 // yad | haviṣyam | ṛtu-śaḥ | deva-yānam | triḥ | mānuṣāḥ | pari | aśvam | nayant i | atra | pūṣṇaḥ | prathamaḥ | bhāgaḥ | eti | yajñam | devebhyaḥ | prati-vedayan | ajaḥ // rv_1,162.4 // hotā | adhvaryuḥ | āvayāḥ | agnim-indhaḥ | grāva-grābhaḥ | uta | śaṃstā | su-vipraḥ | tena | yajñena | su-ararṅketena | su-iṣṭena | vakṣaṇāḥ | ā | pṛṇadhvam // rv_1,162.5 // //7//. -rv_2:3/8- yūpa-vraskāḥ | uta | ye | yūpa-vāhāḥ | caṣālam | ye | aśva-yūpāya | takṣati | ye | ca | arvate | pacanam | sam-bharanti | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu // rv_1,162.6 // upa | pra | agāt | su-mat | me | adhāyi | manma | devānām | āśāḥ | upa | vīta-pṛṣṭhaḥ | anu | enam | viprāḥ | ṛṣayaḥ | madanti | devānām | puṣṭe | cakṛma | su-bandhum // rv_1,162.7 // yat | vājinaḥ | dāma | sam-dānam | arvataḥ | yā | śīrṣaṇyā | raśanā | rajjuḥ | asya | yat | vā | gha | asya | pra-bhṛtam | āsye | tṛṇam | sarvā | tā | te | api | deveṣu | astu // rv_1,162.8 // yat | aśvasya | kraviṣaḥ | makṣikā | āśa | yat | vā | svarau | sva-dhitau | riptam | asti | yat | hastayoḥ | śamituḥ | yat | nakheṣu | sarvā | tā | te | api | deveṣu | astu // rv_1,162.9 // yat | ūvadhyam | udarasya | apa-vāti | yaḥ | āmasya | kraviṣaḥ | gandhaḥ | asti | su-kṛtā | tat | śamitāraḥ | kṛṇvantu | uta | medham | śṛta-pākam | pacantu // rv_1,162.10 // //8//. -rv_2:3/9- yat | te | gātrāt | agninā | pacyamānāt | abhi | śūlam | ni-hatasya | ava-dhāvati | mā | tat | bhūmyām | ā | śriṣat | mā | tṛṇeṣu | devebhyaḥ | tat | uśat-bhyaḥ | rātam | astu // rv_1,162.11 // ye | vājinam | pari-pasyanti | pakvam | ye | īm | āhuḥ | surabhiḥ | niḥ | hara | iti | ye | ca | arvataḥ | māṃsa-bhikṣām | upa-āsate uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu // rv_1,162.12 // yat | ni-īkṣaṇam | māṃspacanyāḥ | ukhāyāḥ | yā | pātrāṇi | yūṣṇaḥ | āsecanāni | ūṣmaṇyā | api-dhānā | carūṇām | aṅkāḥ | sūnāḥ | pari | bhūṣanti | aśvam // rv_1,162.13 // ni-kramaṇam | ni-sadanam | vi-vartanam | yat | ca | paḍabaḍhabadabadrahṇīśam | arvataḥ | yat | ca | papau | yat | ca | ghāsim | jaghāsa | sarvā | tā | te | api | deveṣu | astu // rv_1,162.14 // mā | tvā | agniḥ | dhvanayīt | dhūma-gandhiḥ | mā | ukhā | bhrājantī | abhi | vikta | jaghriḥ | iṣṭam | vītam | abhi-gūrtam | vaṣaṭ-kṛtam | tam | devāsaḥ | prati | gṛbhṇanti | aśvam // rv_1,162.15 // //9//. -rv_2:3/10- yat | aśvāya | vāsaḥ | upa-stṛṇanti | adhī-vāsam | yā | hiraṇyāni | asmai | sam-dānam | arvantam | paḍabaḍhabadabadrahṇīśam | priyā | deveṣu | ā | yamayanti // rv_1,162.16 // yat | te | sāde | mahasā | śūkṛtasya | pārṣṇyā | vā | kaśayā | vā | tutoda | srucāiva | tā | haviṣaḥ | adhvareṣu | sarvā | tā | te | brahmaṇā | sūdayāmi // rv_1,162.17 // catuḥ-triṃśat | vājinaḥ | deva-bandhoḥ | vaṅkrīḥ | aśvasya | sva-dhitiḥḥ | sam | eti | acchidrā | gātrā | vayunā | kṛṇota | paruḥ-paruḥ | anu-ghuṣya | vi | śasta // rv_1,162.18 // ekaḥ | tvaṣṭuḥ | aśvasya | vi-śastā | dvā | yantārā | bhavataḥ | tathā | ṛtuḥ | yā | te | gātrāṇām | ṛtu-thā | kṛṇomi | tātā | piṇḍānm | pra | juhomi | agnau // rv_1,162.19 // mā | tvā | tapat | priyaḥ | ātmā | api-yantam | mā | sva-dhitiḥ | tanvaḥ | ā | tisthipat | te | mā | te | gṛdhnuḥ | avi-śastā | ati-hāya | chidrā | gātrāṇi | asinā | mithu | kariti kaḥ // rv_1,162.20 // na | vai | oṃ iti | etat | mriyase | na | riṣyasi | devān | it | eṣi | pathi-bhiḥ | su-gebhiḥ | harīiti | te | yuñjā | pṛṣatī iti | abhūtām | upa | asthāt | vājī | dhuri | rāsabhasya // rv_1,162.21 // su-gavyam | naḥ | vājī | su-aśvyam | puṃsaḥ | putrān | uta | viśvāpuṣam | rayim | anāgāḥ-tvam | naḥ | aditiḥ | kṛṇotu | kṣatram | naḥ | aśvaḥ | vanatām | haviṣmān // rv_1,162.22 // //10//. -rv_2:3/11- (rv_1,163) yat | akrandaḥ | prathamam | jāyamānaḥ | ut-yan | samudrāt | uta | vā | purīṣāt | śyenasya | pakṣā | hariṇasya | bāhū iti | upa-stutyam | mahi | jātam | te | arvan // rv_1,163.1 // yamena | dattam | tritaḥ | enam | ayunak | indraḥ | enam | prathamaḥ | adhi | ati ṣṭhat | gandharvaḥ | asya | raśanām | agṛbhṇāt | sūrāt | aśvam | vasavaḥ | niḥ | ataṣṭa // rv_1,163.2 // asi | yamaḥ | asi | ādityaḥ | arvan | asi | tritaḥ | guhena | vratena | asi | somena | samayā | vi-pṛktaḥ | āhuḥ | te | trīṇi | divi | bandhanāni // rv_1,163.3 // trīṇi | te | āhuḥ | divi | bandhanāni | trīṇi | ap-su | trīṇi | antariti | samudre | uta-iva | me | varuṇaḥ | chantsi | arvan | yatra | te | āhuḥ | paramam | janitram // rv_1,163.4 // imā | te | vājin | ava-mārjanāni | imā | śaphānām | sanituḥ | ni-dhānā | atra | te | bhadrāḥ | raśanāḥ | apaśyam | ṛtasya | yāḥ | abhi-rakṣanti | gopāḥ // rv_1,163.5 // //11//. -rv_2:3/12- ātmānam | te | manasā | ārāt | ajānām | avaḥ | divā | patayantam | pataṅgam | śiraḥ | apaśyam | pathi-bhiḥ | su-gebhiḥ | areṇu-bhiḥ | jehamānam | patatri // rv_1,163.6 // atra | te | rūpam | ut-tamam | apaśyam | jigīṣamāṇam | iṣaḥ | ā | pade | goḥ | yadā | te | martaḥ | anu | bhogam | ānaṭ | āt | it | grasiṣṭhaḥ | oṣadhīḥ | ajīgariti // rv_1,163.7 // anu | tvā | rathaḥ | anu | maryaḥ | arvan | anu | gāvaḥ | anu | bhagaḥ | kanīnām | anu | vrātāsaḥ | tava | sakhyam | īyuḥ | anu | devāḥ | mamire | vīryam | te // rv_1,163.8 // hiraṇya-śṛṅgaḥ | ayaḥ | asya | pādāḥ | manaḥ-javāḥ | avaraḥ | indraḥ | āsīt | devāḥ | it | asya | haviḥ-adyam | āyan | yaḥ | arvantam | prathamaḥ | adhi-atiṣṭhat // rv_1,163.9 // īrma-antāsaḥ | silika-madhyamāsaḥ | sam | śūraṇāsaḥ | divyāsaḥ | atyāḥ | haṃsāḥ-iva | śreṇi-śaḥ | yatante | yat | ākṣiṣuḥ | divyam | ajmam | aśvāḥ // rv_1,163.10 // //12//. -rv_2:3/13- tava | śarīram | patayiṣṇu | arvan | tava | cittam | vātaḥ-iva | dhrajīmān | tava | śṛṅgāṇi | vi-ṣṭhitā | puru-trā | araṇyeṣu | jarbhurāṇā | caranti // rv_1,163.11 // upa | pra | agāt | śasanam | vājī | arvā | devadrīcā | manasā | dīdhyānaḥ | ajaḥ | puraḥ | nīyate | nābhiḥ | asya | anu | paścāt | kavayaḥ | yanti | rebhāḥ // rv_1,163.12 // upa | pra | agāt | paramam | yat | sadha-stham | arvān | accha | pitaram | mātaram | ca | adya | devān | juṣṭa-tamaḥ | hi | gamyāḥ | atha | ā | śāste | dāśuṣe | vāryāṇi // rv_1,163.13 // //13//. -rv_2:3/14- (rv_1,164) asya | vāmasya | palitasya | hotuḥ | tasya | bhrātā | madhyamaḥ | asti | aśnaḥ | tṛtīyaḥ | bhrātā | ghṛta-pṛṣṭhaḥ | asya | atra | apasyam | viśpatim | sapta-putram // rv_1,164.1 // sapta | yuñjanti | ratham | eka-cakram | ekaḥ | aśvaḥ | vahati | sapta-nāmā | tr i-nābhi | cakram | ajaram | anarvam | yatra | imā | viśvā | bhuvanā | adhi | tasthuḥ // rv_1,164.2 // imam | ratham | adhi | ye | sapta | tasthuḥ | sapta-cakram | sapta | vahanti | aśvāḥ | sapta | svasāraḥ | abhi | sam | navante | yatra | gavām | ni-hitā | sapta | nāma // rv_1,164.3 // kaḥ | dadarśa | prathamam | jāyamānam | asthan-vantam | yat | anasthā | bibharti | bhūmyāḥ | asuḥ | asṛk | ātmā | kva | svit | kaḥ | vidvāṃsam | upa | gāt | praṣṭum | etat // rv_1,164.4 // pākaḥ | pṛcchāmi | manasā | avi-jānan | devānām | enā | ni-hitā | padāni | vatse | baṣkaye | adhi | sapta | tantūn | vi | tatnire | kavayaḥ | otavai | oṃ iti // rv_1,164.5 // //14//. -rv_2:3/15- acikitvān | cikituṣaḥ | cit | atra | kavīn | pṛcchāmi | vidmane | na | vidvān | vi | yaḥ | tastambha | ṣaṭ | imā | rajāṃsi | ajasya | rūpe | kim | api | svit | ekam // rv_1,164.6 // iha | bravītu | yaḥ | īm | aṅga | veda | asya | vāmasya | ni-hitam | padam | veri tiveḥ | śīrṣṇaḥ | kṣīram | duhrate | gāvaḥ | asya | vavrim | vasānāḥ | udakam | padā | apuḥ // rv_1,164.7 // mātā | pitaram | ṛte | ā | babhāja | dhītī | agre | manasā | sam | hi | jagme | sā | bībhatsuḥ | garbha-rasā | ni-viddhā | namasvantaḥ | it | upa-vākam | īyuḥ // rv_1,164.8 // yuktā | mātā | āsīt | dhuri | dakṣiṇāyāḥ | atiṣṭhat | garbhaḥ | vṛjanīṣu | antariti | amīmet | vatsaḥ | anu | gām | apaśyat | viśva-rūpyam | triṣu | yojaneṣu // rv_1,164.9 // tisraḥ | mātṝḥ | trīn | pitṝn | bibhrat | ekaḥ | ūrdhvaḥ | tasthau | na | īm | ava | glapayanti | mantrayante | divaḥ | amuṣya | pṛṣṭhe | viśva-vidam | vācam | aviśva-minvām // rv_1,164.10 // //15//. -rv_2:3/16- dvādaśa-aram | nahi | tat | jarāya | varvarti | cakram | pari | dyām | ṛtasya | ā | putrāḥ | agne | mithunāsaḥ | atra | sapta | śatāni | viṃśatiḥ | ca | tasthuḥ // rv_1,164.11 // pañca-pādam | pitaram | dvādaśa-ākṛtim | divaḥ | āhuḥ | pare | ardhe | purīṣiṇam | atha | ime | anye | upare | vi-cakṣaṇam | sapta-cakre | ṣaṭ-are | āhuḥ | arpitam // rv_1,164.12 // pañca-are | cakre | pari-vartamāne | tasmin | ā | tasthuḥ | bhuvanāni | viśvā | tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ | sanāt | eva | na | śīryate | sa-nābhiḥ // rv_1,164.13 // sa-nemi | cakram | ajaram | vi | vavṛte | uttānāyām | daśa | yuktāḥ | vahanti | sūryasya | cakṣiḥ | rajasā | eti | āvṛtam | tasmin | ārpitā | bhuvanāni | viśvā // rv_1,164.14 // sākam-jānām | saptatham | āhuḥ | eka-jam | ṣaṭ | it | yamāḥ | ṛṣayaḥ | deva-jāḥ | iti | teṣām | iṣṭāni | vi-hitāni | dhāma-śaḥ sthātre | rejante | vi-kṛtāni | rūpa-śaḥ // rv_1,164.15 // //16//. -rv_2:3/17- striyaḥ | satīḥ | tān | oṃ iti | me | puṃsaḥ | āāhuḥ | paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ | kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa | yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat // rv_1,164.16 // avaḥ | pareṇa | paraḥ | enā | avareṇa | padā | vatsam | bibhratī | gauḥ | ut | asthāt | sā | kadrīcī | kam | svit | ardham | parā | agāt | kva | svit | sūte | nahi | yūthe | antari ti // rv_1,164.17 // avaḥ | pareṇa | pitaram | yaḥ | asya | anu-veda | paraḥ | enā | avareṇa | kavi-yamānaḥ | kaḥ | iha | pra | vocat | devam | manaḥ | kutaḥ | adhi | pra-jātam // rv_1,164.18 // ye | arvāñcaḥ | tān | oṃ iti | parācaḥ | āhuḥ | ye | parāñcaḥ | tān | oṃ iti | arvācaḥ | āhuḥ | indraḥ | ca | yā | cakrathuḥ | soma | tāni | dhurā | na | yuktāḥ | rajasaḥ | vahanti // rv_1,164.19 // dvā | su-parṇā | sa-yujā | sakhāyā | samanam | vṛkṣam | pari | sasvajāteiti | tayoḥ | anyaḥ | pippalam | svādu | atti | anaśnan | anyaḥ | abhi | cākaśīti // rv_1,164.20 // //17//. -rv_2:3/18- yatra | su-parṇā | amṛtasya | bhāgam | animeṣam | vidathā | abhi-svaranti | inaḥ | viśvasya | bhuvanasya | gopāḥ | saḥ | mā | dhīraḥ | pākam | atra | ā | viveśa // rv_1,164.21 // yasmin | vṛkṣe | madhu-adaḥ | su-parṇāḥ | ni-viśante | suvate | ca | adhi | viśve | tasya | it | āhuḥ | pippalam | svādu | agre | tat | na | ut | naśat | yaḥ | pitaram | na | veda // rv_1,164.22 // yat | gāyatre | adhi | gāyatram | āhitam | traistubhāt | vā | traistubham | niḥ-atakṣata | yat | vā | jagat | jagati | āhitam | padam | ye | it | tat | viduḥ | te | amṛta-tvam | ānaśuḥ // rv_1,164.23 // gāyatreṇa | prati | mimīte | arkam | arkeṇa | sāma | traistubhena | vākam | vākena | vākam | dvi-padā | catuḥ-padā | akṣareṇa | mimate | sapta | vāṇīḥ // rv_1,164.24 // jagatā | sindhum | divi | astabhāyat | ratham-tare | sūryam | pari | apaśyat | gāyatrasya | sam-idhaḥ | tisraḥ | āhuḥ | tataḥ | mahrā | pra | ririce | mahi-tvā // rv_1,164.25 // //18//. -rv_2:3/19- upa | hvaye | su-dughām | dhenum | etām | su-hastaḥ | go--dhuk | uta | dohat | enām | śreṣṭham | savam | savitā | sāviṣat | naḥ | abhi-iddhaḥ | gharmaḥ | tat | oṃ iti | su | pra | vocam // rv_1,164.26 // hiṅ-kṛṇvatī | vasu-patnī | vasūnām | vatsam | icchantī | manasā | abhi | ā | agāt | duhām | aśvi-bhyām | payaḥ | aghnyā | iyam | sā | vardhatām | mahate | saubhagāya // rv_1,164.27 // gauḥ | amīmet | anu | vatsam | miṣantam | mūrdhānam | hiṅ | akṛṇot | mātavai | oṃ iti | sṛkvaaṇam | gharmam | abhi | vāvaśānā | mimāti | māyum | payate | payaḥ-bhiḥ // rv_1,164.28 // ayam | saḥ | śiṅkte | yena | gauḥ | abhi-vṛṭā | mimāti | māyum | dhvasanau | adhi | śritā | sā | citti-bhiḥ | ni | hi | cakāra | martyam | vi-dyut | bhavantī | prati | vavrim | auhata // rv_1,164.29 // anat | śaye | tura-gātu | jīvam | ejat | dhruvam | madhye | ā | pastyānām | jīvaḥ | mṛtasya | carati | svadhābhiḥ | amartyaḥ | martyena | sa-yoniḥ // rv_1,164.30 // //19//. -rv_2:3/20- apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam | saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti // rv_1,164.31 // yaḥ | īm | cakāra | na | saḥ | asya | veda | yaḥ | īm | dadarśa | hiruk | it | nu | tasmāt | saḥ | mātuḥ | yonā | pari-vītaḥ | antaḥ | bahu-prajāḥ | niḥ-ṛtim | ā | viveśa // rv_1,164.32 // dyauḥ | me | pitā | janitā | nābhiḥ | atra | bandhuḥ | me | mātā | pṛthivī | mahī | iyam | uttānayoḥ | camvoḥ | yoniḥ | antaḥ | atra | pitā | duhituḥ | garbham | ā | adhāt // rv_1,164.33 // pṛcchāmi | tvā | param | antam | pṛthivyāḥ | pṛcchāmi | yatra | bhuvanasya | nābhiḥ | pṛcchāmi | tvā | vṛṣṇaḥ | aśvasya | retaḥ | pṛcchāmi | vācaḥ | paramam | vi-oma // rv_1,164.34 // iyam | vediḥ | paraḥ | antaḥ | pṛthivyāḥ | ayam | yajñaḥ | bhuvanasya | nābhiḥ | ayam | somaḥ | vṛṣṇaḥ | aśvasya | retaḥ | brahmā | ayam | vācaḥ | paramam | v i-oma // rv_1,164.35 // //20//. -rv_2:3/21- sapta | ardha-garbhāḥ | bhuvanasya | retaḥ | viṣṇoḥ | tiṣṭhanti | pra-diśā | vi-dharmaṇi | te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ | pari-bhuvaḥ | pari | bhavanti | viśvataḥ // rv_1,164.36 // na | vi | jānāmi | yat-iva | idam | asmi | niṇyaḥ | sam-naddhaḥ | manasā | carāmi | yadā | mā | ā | agan | prathama-jāḥ | ṛtasya | āt | it | vācaḥ | aśnuve | bhāgam | asyāḥ // rv_1,164.37 // apāṅ | prāṅ | eti | svadhayā | gṛbhītaḥ | amartyaḥ | martyena | sa-yoniḥ | tā | śaśvantā | viṣūcīnā | vi-yantā | ni | anyam | cikyuḥ | na | ni | cikyuḥ | anyam // rv_1,164.38 // ṛcaḥ | akṣare | parame | vi-oman | yasmin | devāḥ | adhi | viśve | ni-seduḥ | yaḥ | tat | na | veda | kim | ṛcā | kariṣyati | ye | it | tat | viduḥ | te | ime | sam | āsate // rv_1,164.39 // suyavasa-at | bhaga-vatī | hi | bhūyāḥ | atho iti | vayam | bhaga-vantaḥ | syāma | addhi | tṛṇam | aghnye | viśva-dānīm | piba | śuddham | udakam | ācarantī // rv_1,164.40 // //21//. -rv_2:3/22- gaurīḥ | mimāya | salilāni | takṣatī | eka-padī | dvi-padī | sā | catuḥ-padī | aṣṭāpadī | nava-padī | babhūvuṣī | sahasra-akṣarā | parame | vi-oman // rv_1,164.41 // tasyāḥ | samudrāḥ | adhi | vi | kṣaranti | tena | jīvanti | pra-diśaḥ | catasraḥ | tataḥ | kṣarati | akṣaram | tat | viśvam | upa | jīvati // rv_1,164.42 // śaka-mayam | dhūmam | ārāt | apaśyam | viṣu-vatā | paraḥ | enā | avareṇa | ukṣāṇam | pṛśnim | apacanta | vīrāḥ | tāni | dharmāṇi | prathamāni | āsan // rv_1,164.43 // trayaḥ | keśinaḥ | ṛtu-thā | vi | cakṣate | saṃvatsare | vapate | ekaḥ | eṣām | viśvam | ekaḥ | abhi | caṣṭe | śacībhiḥ | dhrājiḥ | ekasya | dadṛśe | na | rūpam // rv_1,164.44 // catvāri | vāk | pari-mitā | padāni | tāni | viduḥ | brāhmaṇāḥ | ye | manīṣiṇaḥ | guhā | trīṇi | ni-hitā | na | iṅgayanti | turīyam | vācaḥ | manuṣyāḥ | vadanti // rv_1,164.45 // indram | mitram | varuṇam | agnim | āhuḥ | atho iti | divyaḥ | saḥ | su-parṇaḥ | garutmān | ekam | sat | viprāḥ | bahu-dhā | vadanti | agnim | yamam | mātariśvānam | āhuḥ // rv_1,164.46 // //22//. -rv_2:3/23- kṛṣṇam | ni-yānam | harayaḥ | su-parṇāḥ | apaḥ | vasānāḥ | divam | ut | patanti | te | ā | avavṛtran | sadanāt | ṛtasya | āt | it | ghṛtena | pṛthivī | vi | udyate // rv_1,164.47 // dvādaśa | pra-dhayaḥ | cakram | ekam | trīṇi | nabhyāni | kaḥ | oṃ iti | tat | ciketa | tasmin | sākam | tri-śatāḥ | na | śaṅkavaḥ | arpitāḥ | ṣaṣṭiḥ | na | calācalāsaḥ // rv_1,164.48 // yaḥ | te | stanaḥ ḥ śaśayaḥ | yaḥ | mayaḥ-bhūḥ | yena | viśvā | puṣyasi | vāryāṇi | yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | karitikaḥ // rv_1,164.49 // yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan | te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ // rv_1,164.50 // samānam | etat | udakam | ut | ca | eti | ava | ca | aha-bhiḥ | bhūmim | parjanyāḥ | j invanti | divam | jinvanti | agnayaḥ // rv_1,164.51 // divyam | su-parṇam | vāyasam | bṛhantam | apām | garbham | darśatam | oṣadhīnām | abhīpataḥ | vṛṣṭi-bhiḥ | tarpayantam | sarasvantam | avase | johavīm i // rv_1,164.52 // //23//. -rv_2:3/24- (rv_1,165) kayā | śubhā | sa-vayasaḥ | sa-nīḷāḥ | samānyā | marutaḥ | sam | mimikṣuḥ | kayā | matī | kutaḥ | āitāsaḥ | ete | arcanti | śuṣmam | vṛṣaṇaḥ | vasu-yā // rv_1,165.1 // kasya | brahmāṇi | jujuṣuḥ | yuvānaḥ | kaḥ | adhvare | marutaḥ | ā | vavarta | śyenān-iva | dhrajataḥ | antarikṣe | kena | mahā | manasā | rīramāma // rv_1,165.2 // kutaḥ | tvam | indra | māhinaḥ | san | ekaḥ | yāsi | sat-pate | kim | te | itthā | sam | pṛcchase | sam-arāṇaḥ | śubhānaiḥ | voceḥ | tat | naḥ | hari-vaḥ | yat | te | asme iti // rv_1,165.3 // brahmāṇi | me | matayaḥ | śam | sutāsaḥ | śuṣmaḥ | iyarti | pra-bhṛtaḥ | me | adriḥ | ā | śāsate | prati | haryanti | ukthā | imā | harī iti | vahataḥ | tā | naḥ | accha // rv_1,165.4 // ataḥ | vayam | antamebhiḥ | yujānāḥ | sva-kṣatrebhiḥ | tanvaḥ | śumbhamānāḥ | mahaḥ-bhiḥ | etān | upa | yujmahe | nu | indra | svadhām | anu | hi | naḥ | babhūtha // rv_1,165.5 // //24//. -rv_2:3/25- kva | syā | vaḥ | marutaḥ | svadhā | āsīt | yat | mām | ekam | sam-adhatta | ahi-hatye | aham | hi | ugraḥ | taviṣaḥ | tuviṣmān | viśvasya | śatroḥ | anamam | vadha-snaiḥ // rv_1,165.6 // bhūri | cakartha | yujyebhiḥ | asme iti | samānebhiḥ | vṛṣabha | paiṃsyebhiḥ | bhūrīṇi | hi | kṛṇavāma | śaviṣṭha | indra | kratvā | marutaḥ | yat | vaśāma // rv_1,165.7 // vadhīm | vṛtram | marutaḥ | indriyeṇa | svena | bhāmena | taviṣaḥ | babhūvān | aham | etāḥ | manave | viśva-candrāḥ | su-gāḥ | apaḥ | cakara | vajra-bāhuḥ // rv_1,165.8 // anuttam | ā | te | maghavan | nakiḥ | nu | na | tvāvān | asti | devatā | vidānaḥ | na | jāyamānaḥ | naśate | na | jātaḥ | yāni | kariṣyā | kṛṇuhi | pra-vṛddhaḥ // rv_1,165.9 // ekasya | cit | me | vi-bhu | astu | ojaḥ | yā | nu | dadhṛṣvān | kṛṇavai | manīṣā | aham | hi | ugraḥ | marutaḥ | vidānaḥ | yāni | cyavam | indraḥ | it | īśe | eṣām // rv_1,165.10 // //25//. -rv_2:3/26- amandat | mā | marutaḥ | stomaḥ | atra | yat | me | naraḥ | śrutyam | brahma | cakra | indrāya | vṛṣṇe | su-makhāya | mahyam | sakhye | sakhāyaḥ | tanve | tanūbhiḥ // rv_1,165.11 // eva | it | ete | prati | mā | rocamānāḥ | anedyaḥ | śravaḥ | ā | iṣaḥ | dadhānāḥ | sam-cakṣya | marutaḥ | candra-varṇāḥ | acchānta | me | chadayātha | ca | nūnanm // rv_1,165.12 // kaḥ | nu | atra | marutaḥ | mamahe | vaḥ | pra | yātana | sakhīn | accha | sakhāyaḥ | manmāni | citrāḥ | api-vātayantaḥ | eṣām | bhūta | navedāḥ | me | ṛtānām // rv_1,165.13 // ā | yat | duvasyāt | duvase | na | kāruḥ | asmān | cakre | mānyasya | medhā | o iti | su | vartta | marutaḥ | vipram | accha | imā | brahmāṇi | jaritā | vaḥ | arcat // rv_1,165.14 // eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,165.15 // //26//. -rv_2:4/1- (rv_1,166) tat | nu | vocāma | rabhasāya | janmane | pūrvam | mahitvam | vṛṣabhasya | ketave | aidhāiva | yāman | marutaḥ | tuvi-svaṇaḥ | yudhāiva | śakrāḥ | taviṣāṇi | kartana // rv_1,166.1 // nityam | na | sūnum | madhu | bibhrataḥ | upa | krīḷanti | krīḷāḥ | vidatheṣu | ghṛṣvayaḥ | nakṣanti | rudrāḥ | avasā | namasvinam | na | mardhanti | sva-tavasaḥ | haviḥ-kṛtam // rv_1,166.2 // yasmai | ūmāsaḥ | amṛtāḥ | arāsata | rāyaḥ | poṣam | ca | haviṣā | dadāśuṣe | ukṣanti | asmai | marutaḥ | hitāḥ-iva | puru | rajāṃsi | payasā | mayaḥ-bhuvaḥ // rv_1,166.3 // ā | ye | rajāṃsi | taviṣībhiḥ | avyata | pra | vaḥ | evāsaḥ | sva-yatāsaḥ | adhrajan | bhayante | viśvā | bhuvanāni | harmyā | citraḥ | vaḥ | yāmaḥ | pra-yatāsu | ṛṣṭiṣu // rv_1,166.4 // yat | tveṣa-yāmāḥ | nadayanta | parvatān | divaḥ | vā | pṛṣṭham | naryāḥ | acucyavuḥ | viśvaḥ | vaḥ | ajman | bhayate | vanaspatiḥ | rathiyantī-iva | pra | jihīte | oṣadhiḥ // rv_1,166.5 // //1//. -rv_2:4/2- yūyam | naḥ | ugrāḥ | marutaḥ | su-cetunā | ariṣṭa-grāmāḥ | su-matim | pipartana | yatra | vaḥ | didyut | radati | kriviḥ-datī | riṇāti | paśvaḥ | sudhitāiva | barhaṇā // rv_1,166.6 // pra | skambha-deṣṇāḥ | anavabhra-rādhasaḥ | alātṛṇāsaḥ | vidatheṣu | su-stutāḥ | arcanti | arkam | madirasya | pītaye | viduḥ | vīrasya | prathamāni | paiṃsyā // rv_1,166.7 // śatabhuji-bhiḥ | tam | abhi-hruteḥ | aghāt | pūḥ-bhiḥ | rakṣata | marutaḥ | yam | āvata | janam | yam | ugrāḥ | tavasaḥ | vi-rapśinaḥ | pāthana | śaṃsāt | tanayasya | puṣṭiṣu // rv_1,166.8 // viśvāni | bhadrā | marutaḥ | ratheṣu | vaḥ | mithaspṛdhyāiva | taviṣāṇi | āhitā | aṃseṣu | ā | vaḥ | pra-patheṣu | khādayaḥ | akṣaḥ | vaḥ | cakrā | samayā | vi | vavṛte // rv_1,166.9 // bhūrīṇi | bhadrā | naryeṣu | bāhuṣu | vakṣaḥ-su | rukmāḥ | rabhasāsaḥ | añjayaḥ | aṃseṣu | etāḥ | paviṣu | kṣurāḥ | adhi | vayaḥ | na | pakṣān | vi | anu | śriyaḥ | dhire // rv_1,166.10 // //2//. -rv_2:4/3- mahāntaḥ | mahnā | vi-bhvaḥ | vi-bhūtayaḥ | dūre--dṛśaḥ | ye | divyāḥ-iva | stṛ-bhiḥ | mandrāḥ | su-jihvāḥ | svaritāraḥ | āsa-bhiḥ | sam-miślāḥ | indre | marutaḥ | pari-stubhaḥ // rv_1,166.11 // tat | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanam | dīrgham | vaḥ | dātram | aditeḥ-iva | vratam | indraḥ | cana | tyajasā | vi | hruṇāti | tat | janāya | yasmai | su-kṛte | arādhvam // rv_1,166.12 // tat | vaḥ | jāmi-tvam | marutaḥ | pare | yuge | puru | yat | śaṃsam | amṛtāsaḥ | āvata | ayā | dhiyā | manave | śruṣṭim | āvya | sākam | naraḥ | daṃsanaiḥ | ā | cikitrire // rv_1,166.13 // yena | dīrgham | marutaḥ | śūśavāma | yuṣmākena | parīṇasā | turāsaḥ | ā | yat | tatanam | vṛjane | janāsaḥ | ebhiḥ | yajñebhiḥ | tat | abhi | iṣṭim | aśyām // rv_1,166.14 // eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,166.15 // //3//. -rv_2:4/4- (rv_1,167) sahasram | te | indra | ūtayaḥ | naḥ | sahasram | iṣaḥ | hari-vaḥ | gūrta-tamāḥ | sahasram | rāyaḥ | mādayadhyai | sahasriṇaḥ | upa | naḥ | yantu | vājāḥ // rv_1,167.1 // ā | naḥ | avaḥ-bhiḥ | marutaḥ | yāntu | accha | jyeṣṭhebhiḥ | vā | bṛhat-divaiḥ | su-māyāḥ | adha | yat | eṣām | ni-yutaḥ | paramāḥ | samudrasya | cit | dhanayanta | pāre // rv_1,167.2 // mimyakṣa | yeṣu | su-dhitā | ghṛtācī | hiraṇya-nirnik | uparā | na | ṛṣṭiḥ | guhā | carantī | manuṣaḥ | na | yoṣā | sabhāvatī | vidathyāiva | sam | vāk // rv_1,167.3 // parā | śubhrāḥ | ayāsaḥ | yavyā | sādhāraṇyāiva | maruto | mimikṣuḥ | na | rodasī iti | apa | nudanta | ghorāḥ | juṣanta | vṛdham | sakhyāya | devāḥ // rv_1,167.4 // joṣat | yat | īm | asuryā | sacadhyai | visita-stukā | rodasī | nṛ-manāḥ | / ā | sūryāiva | vidhataḥ | ratham | gāt | tveṣa-pratīkā | nabhasaḥ | na | ityā // rv_1,167.5 // //4//. -rv_2:4/5- ā | asthāpayanta | yuvatim | yuvānaḥ | śubhe | ni-miślām | vidatheṣu | pajrām | arkaḥ | yat | vaḥ | marutaḥ | haviṣmān | gāyat | gātham | suta-somaḥ | duvasyan // rv_1,167.6 // pra | tam | vivakmi | vakmyaḥ | yaḥ | eṣām | marutām | mahimā | satyaḥ | asti | sacā | yat | īm | vṛṣa-manāḥ | aham-yuḥ | sthirā | cit | janīḥ | vahate | su-bhāgāḥ // rv_1,167.7 // pānti | mitrāvaruṇau | avadyāt | cayate | īm | aryamo iti | apra-śastān | uta | cyavante | acyutā | dhruvāṇi | vavṛdhe | īm | marutaḥ | dāti--vāraḥ // rv_1,167.8 // nahi | nu | vaḥ | marutaḥ | anti | asme iti | ārāttāt | cit | śavasaḥ | antam | āpuḥ | te | dhṛṣṇunāśavasā | śūśu-vāṃsaḥ | arṇaḥ | na | dveṣaḥ | dhṛṣatā | pari | sthuḥ // rv_1,167.9 // vayam | adya | indrasya | preṣṭhāḥ | vayam | śvaḥ | vocemahi | sa-marye | vayam | purā | mahi | ca | naḥ | anu | dyūn | tat | naḥ | ṛbhukṣāḥ | narām | anu | syāt // rv_1,167.10 // eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,167.11 // //5//. -rv_2:4/6- (rv_1,168) yajñāyajñā | vaḥ | samanā | tuturvaṇiḥ | dhiyam-dhiyam | vaḥ | deva-yāḥ | oṃ iti | dadhidhve | ā | vaḥ | arvācaḥ | suvitāya | rodasyoḥ | mahe | vavṛtyām | avase | suvṛkti-bhiḥ // rv_1,168.1 // vavrāsaḥ | na | ye | sva-jāḥ | sva-tavasaḥ | iṣam | svaḥ | abhi-jāyanta | dhūtayaḥ | sahasriyāsaḥ | apām | na | ūrmayaḥ | āsā | gāvaḥ | vandyāsaḥ | na | ukṣaṇaḥ // rv_1,168.2 // somāsaḥ | na | ye | sutāḥ | tṛpta-aṃśavaḥ | hṛt-su | pītāsaḥ | duvasaḥ | na | āsate | ā | eṣām | aṃseṣu | rambhiṇī-iva | rarabhe | hasteṣu | khādiḥ | ca | kṛtiḥ | ca | sam | dadhe // rv_1,168.3 // ava | sva-yuktāḥ | divaḥ | ā | vṛthā | yayuḥ | amartyāḥ | kaśayā | codata | tmanā | areṇavaḥ | tuvi-jātāḥ | acucyavuḥ | dṛḷhāni | cit | marutaḥ | bhrājad-ṛṣṭayaḥ // rv_1,168.4 // kaḥ | vaḥ | antaḥ | marutaḥ | ṛṣṭi-vidyutaḥ | rejati | tmanā | hanvāiva | jihvayā | dhanva-cyutaḥ | iṣām | na | yāmani | puru-praiṣāḥ | ahanyaḥ | na | etaśaḥ // rv_1,168.5 // //6//. -rv_2:4/7- kva | svit | asya | rajasaḥ | mahaḥ | param | kva | avaram | marutaḥ | yasmin | āyaya | yat | cyavayatha | vithurāiva | sam-hitam | vi | adriṇā | patatha | tveṣam | arṇavam // rv_1,168.6 // sātiḥ | na | vaḥ | ama-vatī | svaḥ-vatī | tveṣā | vi-pākā | marutaḥ | pipiṣvatī | bhadrā | vaḥ | rātiḥ | pṛṇataḥ | na | dakṣiṇā | pṛthu-jrayī | asuryāiva | jañjatī // rv_1,168.7 // prati | stobhanti | sindhavaḥ | pavi-bhyaḥ | yat | abhriyām | vācam | ut-īrayant i | ava | smayanta | vi-dyutaḥ | pṛthivyām | yadi | ghṛtam | marutaḥ | pruṣṇuvanti // rv_1,168.8 // asūta | pṛśniḥ | mahate | raṇāya | tveṣam | ayāsām | marutām | anīkam | te | sapsarāsaḥ | ajanayanta | abhvam | āt | it | svadhām | iṣirām | pari | apaśyan // rv_1,168.9 // eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ | māndāryasya | mānyasya | kāroḥ | ā | iṣā | yāsīṣṭa | tanve | vayām | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,168.10 // //7//. -rv_2:4/8- (rv_1,169) mahaḥ | cit | tvam | indra | yataḥ | etān | mahaḥ | cit | asi | tyajasaḥ | varūtā | saḥ | naḥ | vedhaḥ | marutām | cikitvān | sumnā | vanuṣva | tava | hi | preṣṭhā // rv_1,169.1 // ayujran | te | indra | viśva-kṛṣṭīḥ | vidānāsaḥ | niḥ-sidhaḥ | martya-trā | marutām | pṛtsutiḥ | hāsamānā | svaḥ-mīḷhasya | pra-dhanasya | sātau // rv_1,169.2 // amyak | sā | te | indra | ṛṣṭiḥ | asme iti | sanemi | abhvam | marutaḥ | junanti | agniḥ | cit | hi | sma | atase | śuśukvān āpaḥ | na | dvīpam | dadhati | prayāṃsi // rv_1,169.3 // tvam | tu | naḥ | indra | tam | rayim | dāḥ | ojiṣṭhayā | dakṣiṇayāiva | rātim | stutaḥ | ca | yāḥ | te | cakananta | vāyoḥ | stanam | na | madhvaḥ | pīpayanta | vājaiḥ // rv_1,169.4 // tve iti | rāyaḥ | indra | tośa-tamāḥ | pra-netāraḥ | kasya | cit | ṛta-yoḥ | te | su | naḥ | marutaḥ | mṛḷayantu | ye | sma | purā | gātuyanti-iva | devāḥ // rv_1,169.5 // //8//. -rv_2:4/9- prati | pra | yāhi | indra | mīḷhuṣaḥ | nṝn | mahaḥ | pārthive | sadane | yatasva | adha | yat | eṣām | pṛthu-budhnāsaḥ | etāḥ | tīrthe | na | aryaḥ | paiṃsyāni | tasthuḥ // rv_1,169.6 // prati | ghorāṇām | etānām | ayāsām | marutām | śṛṇve | āyatām | upabdiḥ | ye | martyam | pṛtanāyantam | ūmaiḥ | ṛṇa-vānam | na | patayanta | sargaiḥ // rv_1,169.7 // tvam | mānebhyaḥ | indra | viśva-janyā | rada | marut-bhiḥ | śurudhaḥ | go--agrāḥ | stavānebhiḥ | stavase | deva | devaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,169.8 // //9//. -rv_2:4/10- (rv_1,170) na | nūnam | asti | no iti | śvaḥ | kaḥ | tat | veda | yat | adbhutam | anyasya | cittam | abhi | sam-careṇyam | uta | ādhītam | vi | naśyati // rv_1,170.1 // kim | naḥ | indra | jighāṃsasi | bhrātaraḥ | marutaḥ | tava | tebhiḥ | kalpasva | sādhu-yā | mā | naḥ | sam-araṇe | vadhīḥ // rv_1,170.2 // kim | na | bhrātaḥ | agastya | sakhā | san | ati | manyase | vidma | hi | te | yathā | manaḥ | asmabhyam | it | na | ditsasi // rv_1,170.3 // aram | kṛṇvantu | vedim | sam | agnim | indhatām | puraḥ | tatra | amṛtasya | cetanam | yajñam | te | tanavāvahai // rv_1,170.4 // tvam | īśiṣe | vasu-pate | vasūnām | tvam | mitrāṇām | mitra-pate | dheṣṭhaḥ | indra | tvam | marut-bhiḥ | sam | vadasva | adha | pra | aśāna | ṛtu-thā | havīṃṣi // rv_1,170.5 // //10//. -rv_2:4/11- (rv_1,171) prati | vaḥ | enā | namasā | aham | emi | su-uktena | bhikṣe | su-matim | turāṇām | rarāṇatā | marutaḥ | vedyābhiḥ | ni | heḷaḥ | dhatta | vi | mucadhvam | aśvān // rv_1,171.1 // eṣaḥ | vaḥ | stomaḥ | marutaḥ | namasvān | hṛdā | taṣṭaḥ | manasā | dhāyi | devāḥ | upa | īm | ā | yāta | manasā | juṣāṇāḥ | yūyam | hi | stha | namasaḥ | it | vṛdhāsaḥ // rv_1,171.2 // stutāsaḥ | naḥ | marutaḥ | mṛḷayantu | uta | stutaḥ | magha-vā | śam-bhaviṣṭhaḥ | ūrdhvā | naḥ | santu | komyā | vanāni | ahāni | viśvā | marutaḥ | jigīṣā // rv_1,171.3 // asmāt | aham | taviṣāt | īṣamāṇaḥ | indrāt | bhiyā | marutaḥ | rejamānaḥ | yuṣmabhyam | havyā | ni-śitāni | āsan | tāni | āre | cakṛma | mṛḷata | naḥ // rv_1,171.4 // yena | mānāsaḥ | citayante | usrāḥ | vi-uṣṭiṣu | śavasā | śaśvatīnām | saḥ | naḥ | marut-bhiḥ | vṛṣabha | śravaḥ | dhāḥ | ugraḥ | ugrebhiḥ | sthaviraḥ | sahaḥ-dāḥ // rv_1,171.5 // tvam | pāhi | indra | sahīyasaḥ | nṝn | bhava | marut-bhiḥ | avayāta-heḷāḥ | su-praketebhiḥ | sasahiḥ | dadhānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,171.6 // //11//. -rv_2:4/12- (rv_1,172) citraḥ | vaḥ | astu | yāmaḥ | citraḥ | ūtī | su-dānavaḥ | marutaḥ | ahi-bhānavaḥ // rv_1,172.1 // āre | sā | vaḥ | su-dānavaḥ | marutaḥ | ṛñjatī | śaruḥ | āre | aśmā | yam | asyatha // rv_1,172.2 // tṛṇa-skandasya | nu | viśaḥ | pari | vṛṅkta | su-dānavaḥ | ūrdhvān | naḥ | katar | jīvase // rv_1,172.3 // //12//. -rv_2:4/13- (rv_1,173) gāyat | sāma | nabhanyam | yathā | veḥ | arcāma | tat | vavṛdhānam | svaḥ-vat | gāvaḥ | dhenavaḥ | barhiṣi | adabdhāḥ | ā | yat | sadmānam | divyam | vivāsān // rv_1,173.1 // arcat | vṛṣā | vṛṣa-bhiḥ | sva-iduhavyaiḥ | mṛgaḥ | na | aśnaḥ | ati | yat | juguyārt | pra | mandayuḥ | manām | gūrta | hotā | bharate | maryaḥ | mithunā | yajatraḥ // rv_1,173.2 // nakṣat | hotā | pari | sadma | mitā | yan | bharat | garbham | ā | śaradaḥ | pṛthivyāḥ | krandat | aśvaḥ | nayamānaḥ | ruvat | gauḥ | antaḥ | dūtaḥ | na | rodasī iti | carat | vāk // rv_1,173.3 // tā | karma | aṣa-tarā | asmai | pra | cyautnāni | deva-yantaḥ | bharante | jujoṣat | indraḥ | dasma-varcāḥ | nāsatyāiva | sugmyaḥ | rathe--sthāḥ // rv_1,173.4 // tam | uṃm iti | stuhi | indram | yaḥ | ha | satvā | yaḥ | śūraḥ | maghavā | yaḥ | rathe--sthāḥ | pratīcaḥ | cit | yodhīyān | vṛṣaṇ-vān | vavavruṣaḥ | cit | tamasaḥ | vi-hantā // rv_1,173.5 // //13//. -rv_2:4/14- pra | yat | itthā | mahinā | nṛ-bhyaḥ | asti | aram | rodasī iti | kakṣye iti | na | asmai | sam | vivye | indraḥ | vṛjanam | na | bhūma | bharti | svadhāvān | opaśam-iva | dyām // rv_1,173.6 // samat-su | tvā | śūra | satām | urāṇam | prapathin-tamam | pari-taṃsayadhyai | sajoṣasaḥ | indram | made | kṣoṇīḥ | sūrim | cit | ye | anu-madanti | vājaiḥ // rv_1,173.7 // eva | hi | te | śam | savanā | samudre | āpaḥ | yat | te | āsu | madanti | devīḥ | viśvā | te | anu | joṣyā | bhūt | gauḥ | sūrīn | cit | yadi | dhiṣā | veṣi | janān // rv_1,173.8 // asāma | yathā | su-sakhāyaḥ | ena | su-abhiṣṭayaḥ | narām | na | śaṃsaiḥ | asat | yathā | naḥ | indraḥ | vandane--sthāḥ | turaḥ | na | karma | nayamānaḥ | ukthā // rv_1,173.9 // vi-spardhasaḥ | narām | na | śaṃsaiḥ | asmāka | asat | indraḥ | vajra-hastaḥ | mitra-yuvaḥ | na | pūḥ-patim | su-śiśṭau | madhya-yuvaḥ | upa | śikṣanti | yajñaiḥ // rv_1,173.10 // //14//. -rv_2:4/15- yajñaḥ | hi | sma | indram | kaḥ | cit | ṛndhan | juhurtāṇaḥ | cit | manasā | pari-yan | tīrthe | na | accha | tatṛṣāṇam | okaḥ | dīrghaḥ | na | sidhram | ā | kṛṇoti | adhvā // rv_1,173.11 // mo iti | su | ṇaḥ | indra | atra | pṛt-su | devaiḥ | asti | hi | sma | te | śuṣmin | ava-yāḥ | mahaḥ | cit | yasya | mīḷhuṣaḥ | yavyā | haviṣmataḥ | marutaḥ | vandate | gīḥ // rv_1,173.12 // eṣaḥ | stomaḥ | indra | tubhyam | asme iti | etena | gātum | hari-vaḥ | vidaḥ | naḥ | ā | naḥ | vavṛtyāḥ | suvitāya | deva | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,173.13 // //15//. -rv_2:4/16- (rv_1,174) tvam | rājā | indra | ye | ca | devāḥ | rakṣa | nṝn | pāhi | asura | tvam | asmān | tvam | sat-patiḥ | magha-vā | naḥ | tarutraḥ | tvam | satyaḥ | vasavānaḥ | sahaḥ-dāḥ // rv_1,174.1 // danaḥ | viśaḥ | indra | mṛdhra-vācaḥ | sapta | yat | puraḥ | śarma | śāradīḥ | darta | ṛṇoḥ | apaḥ | anavadya | arṇāḥ | yūne | vṛtram | puru-kutsāya | randhīḥ // rv_1,174.2 // aja | vṛtaḥ | indra | śūra-patnīḥ | dyām | ca | yebhiḥ | puru-hūta | nūnam | rakṣaḥ | agnim | aśuṣam | tūrvayāṇam | siṃhaḥ | na | dame | apāṃsi | vastoḥ // rv_1,174.3 // śeṣan | nu | te | indra | sasmin | yonau | pra-śastaye | pavīravasya | mahnā | sṛjat | arṇāṃsi | ava | yat | yudhā | gāḥ | tiṣṭhat | harī iti | dhṛṣatā | mṛṣṭa | vājān // rv_1,174.4 // vaha | kutsam | indra | yasmin | cākan | syūmanyū iti | ṛjrā | vātasya | asvā | pra | sūraḥ | cakram | vṛhatāt | abhīke | abhi | spṛdhaḥ | yāsiṣat | vajra-bāhuḥ // rv_1,174.5 // //16//. -rv_2:4/17- jaghanvān | indra | mitrerūn | coda-pravṛddhaḥ | hari-vaḥ | adāśūn | pra | ye | paśyan | aryamaṇam | sacā | āyoḥ | tvayā | śūrtāḥ | vahamānāḥ | apatyam // rv_1,174.6 // rapat | kaviḥ | indra | arka-sātau | kṣām | dāsāya | upa-barhaṇīm | karitikaḥ | karat | tisraḥ | magha-vā | dānu-citrāḥ | ni | duryoṇe | kuyavācam | mṛdhi | śret // rv_1,174.7 // sanā | tā | te | indra | navyāḥ | ā | aguḥ | sahaḥ | nabhaḥ | avi-raṇāya | pūrvīḥ | bhinat | puraḥ | na | bhidaḥ | adevīḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ // rv_1,174.8 // tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ | pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti // rv_1,174.9 // tvam | asmākam | indra | viśvadha | syāḥ | avṛka-tamaḥ | narān | nṛ-pātā | saḥ | naḥ | viśvāsām | spṛdhām | sahaḥ-dāḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,174.10 // //17//. -rv_2:4/18- (rv_1,175) matsi | apāyi | te | mahaḥ | pātrasya-iva | hari-vaḥ | matsaraḥ | madaḥ | vṛṣā | te | vṛṣṇe | induḥ | vājī | sahasra-sātamaḥ // rv_1,175.1 // ā | naḥ | te | gantu | matsaraḥ | vṛṣā | madaḥ | vareṇyaḥ | saha-vān | indra | sānasiḥ | pṛtanāṣāṭ | amartyaḥ // rv_1,175.2 // tvam | hi | śūraḥ | sanitā | codayaḥ | manuṣaḥ | ratham | saha-vān | dasyum | avratam | oṣaḥ | pātram | na | śociṣā // rv_1,175.3 // muṣāya | sūrya | kave | cakram | īśānaḥ | ojasā | vaha | śuṣṇāya | vadham | kutsam | vātasya | aśvaiḥ // rv_1,175.4 // śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ | vṛtra-ghnā | var ivaḥ-vidā | maṃsīṣṭhāḥ | aśva-sātamaḥ // rv_1,175.5 // yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha | tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,175.6 // //18//. -rv_2:4/19- (rv_1,176) matsi | naḥ | vasyaḥ-iṣṭaye | indram | indo iti | vṛṣā | ā | viśa | ṛghāyamāṇaḥ | invasi | śatrum | anti | na | vindasi // rv_1,176.1 // tasmin | ā | veśaya | giraḥ | yaḥ | ekaḥ | carṣaṇīnām | anu | svadhā | yam | upyate | yavam | na | carkṛṣat | vṛṣā // rv_1,176.2 // yasya | viśvāni | hastayoḥ | pañca | kṣitīnām | vasu | spāśayasva | yaḥ | asma-dhruk | divyāiva | aśaniḥ | jahi // rv_1,176.3 // asunvantam | samam | jahi | duḥ-nasam | yaḥ | na | te | mayaḥ | asmabhyam | asya | vedanam | daddhi | sūriḥ | cit | ohate // rv_1,176.4 // āvaḥ | yasya | dvi-barhasaḥ | arkeṣu | sānuṣak | asat | ājau | indrasya | indo iti | pra | āvaḥ | vājeṣu | vājinam // rv_1,176.5 // yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha | tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,176.6 // //19//. -rv_2:4/20- (rv_1,177) ā | carṣaṇi-prāḥ | vṛṣabhaḥ | janānām | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ | stutaḥ | śravasyan | avasā | upa | madrik | yuktvā | harī | vṛṣaṇā | yāhi | arvāṅ // rv_1,177.1 // ye | te | vṛṣaṇaḥ | vṛṣabhāsaḥ | indra | brahma-yujaḥ | vṛṣa-rathāsaḥ | atyāḥ | tān | ā | tiṣṭha | tebhiḥ | ā | yāhi | arvāṅ | havāmahe | tvā | sute | indra | some // rv_1,177.2 // ā | tiṣṭha | ratham | vṛṣaṇam | vṛṣā | te | sutaḥ | somaḥ | pari-siktā | madhūni | yuktvā | vṛṣa-bhyām | vṛṣabha | kṣitīnām | hari-bhyām | yāhi | pra-vatā | upa | madrik // rv_1,177.3 // ayam | yajñaḥ | deva-yāḥ | ayam | miyedhaḥ | imā | brahmāṇi | ayam | indra | somaḥ | stīrṇam | barhiḥ | ā | tu | śakra | pra | yāhi | piba | ni-sadya | vi | muca | harī iti | iha // rv_1,177.4 // o iti | su-stutaḥ | indra | yāhi | arvāṅ | upa | brahmāṇi | mānyasya | kāroḥ | vidyāma | vastoḥ | avasā | gṛṇantaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,177.5 // //20//. -rv_2:4/21- (rv_1,178) yat | ha | syā | te | indra | śruṣṭiḥ | asti | yayā | babhūtha | jaritṛ-bhyaḥ | ūtī | mā | naḥ | kāmam | mahayantam | ā | dhak | viśvā | te | aśyām | pari | āpaḥ | āyoḥ // rv_1,178.1 // na | gha | rājā | indraḥ | ā | dabhat | naḥ | yā | nu | svasārā | kṛṇavanta | yonau | āpaḥ | cit | asmai | su-tukāḥ | aveṣan | gamat | naḥ | indraḥ | sakhyā | vayaḥ | ca // rv_1,178.2 // jetā | nṛ-bhiḥ | indraḥ | pṛt-su | śūraḥ | śrotā | havam | nādhamānasya | kāroḥ | pra-bhartā | ratham | dāśuṣaḥ | upāke | ut-yantā | giraḥ | yadi | ca | tmanā | bhūt // rv_1,178.3 // eva | nṛ-bhiḥ | indraḥ | su-śravasyā | pra-khādaḥ | pṛkṣaḥ | abhi | mitriṇaḥ | bhūt | sa-marye | iṣaḥ | stavate | vi-vāci | satrākaraḥ | yajamānasya | śaṃsaḥ // rv_1,178.4 // tvayā | vayam | magha-van | indra | śatrūn | abhi | syāma | mahataḥ | manyamānān | tvam | trātā | tvam | oṃ iti | naḥ | vṛdhe | bhūḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,178.5 // //21//. -rv_2:4/22- (rv_1,179) pūrvīḥ | aham | śaradaḥ | śaśramāṇā | doṣāḥ | vastoḥ | uṣasaḥ | jarayantīḥ | mināti | śriyam | jarimā | tanūnām | api | oṃ iti | nu | patnīḥ | vṛṣaṇaḥ | jagamyuḥ // rv_1,179.1 // ye | cit | hi | pūrve | ṛta-sāpaḥ | āsan | sākam | devebhiḥ | avadan | ṛtāni | te | cit | ava | asuḥ | nahi | antam | āpuḥ | sam | oṃ iti | nu | patnīḥ | vṛṣa-bhiḥ | jagamyuḥ // rv_1,179.2 // na | mṛṣā | śrāntam | yat | avanti | devāḥ | viśvāḥ | it | spṛdhaḥ | abhi | aśnavāva | jayāva | it | atra | śata-nītham | ājim | yat | samyañcā | mithunau | abhi | ajāva // rv_1,179.3 // nadasya | mā | rudhataḥ | kāmaḥ | ā | agan | itaḥ | ājātaḥ | amutaḥ | kutaḥ | cit | lopāmudrā | vṛṣaṇam | niḥ | riṇāti | dhīram | adhīrā | dhayati | śvasantam // rv_1,179.4 // imam | nu | somam | antitaḥ | hṛt-su | pītam | upa | bruve | yat | sīm | āgaḥ | cakṛma | tat | su | mṛḷatu | pulu-kāmaḥ | hi | martyaḥ // rv_1,179.5 // agastyaḥ | khanamānaḥ | khanitraiḥ | pra-jām | apatyam | balam | icchamānaḥ | ubhau | varṇau | ṛṣiḥ | ugraḥ | pupoṣa | satyāḥ | deveṣu | āśiṣaḥ | jagāma // rv_1,179.6 // //22//. -rv_2:4/23- (rv_1,180) yuvaḥ | rajāṃsi | su-yamāsaḥ | aśvāḥ | rathaḥ | yat | vām | pari | arṇāṃsi | dīyat | hiraṇyayā | vām | pavayaḥ | pruṣāyan | madhvaḥ | pibantau | uṣasaḥ | sacetheiti // rv_1,180.1 // yuvam | atyasya | ava | nakṣathaḥ | yat | vi-patmanaḥ | naryasya | pra-yajyoḥ | svasā | yat | vām | viśvagūrtī itiviśva-gūrtī | bharāti | vājāya | īṭe | madhu-pau | iṣe | ca // rv_1,180.2 // yuvam | payaḥ | usriyāyām | adhattam | pakvam | āmāyām | ava | pūrvyam | goḥ | antaḥ | yat | vaninaḥ | vām | ṛtapsūity ṛta-psū | hvāraḥ | na | śuciḥ | yajate | haviṣmān // rv_1,180.3 // yuvam | ha | gharmam | madhu-mantam | atraye | apaḥ | na | kṣodaḥ | avṛṇītam | eṣe | tat | vām | narau | aśvinā | paśvaḥ-iṣṭiḥ | rathyāiva | cakrā | prati | yanti | madhvaḥ // rv_1,180.4 // ā | vām | dānāya | vavṛtīya | dasrā | goḥ | ohena | taugryaḥ | na | jivriḥ | apaḥ | kṣoṇī iti | sacate | māhinā | vām | jūrṇaḥ | vām | akṣuḥ | aṃhasaḥ | yajatrā // rv_1,180.5 // //23//. -rv_2:4/24- ni | yat | yuvetheiti | ni-yutaḥ | sudānūitisu-dānū | upa | svadhābhiḥ | sṛjathaḥ | puram-dhim | preṣat | veṣat | vātaḥ | na | sūriḥ | ā | mahe | dade | su-vrataḥ | na | vājam // rv_1,180.6 // vayam | cit | hi | vām | jaritāraḥ | satyāḥ | vipanyāmahe | vi | paṇiḥ | hita-vān | adha | cit | hi | sma | aśvinau | anindyā | pāthaḥ | hi | sma | vṛṣaṇau | anti-devam // rv_1,180.7 // yuvām | cit | hi | sma | aśvinau | anu | dyūn | vi-rudrasya | pra-sravaṇasya | sātau | agastyaḥ | narām | nṛṣu | pra-śastaḥ | kārādhunī-iva | citayat | sahasraiḥ // rv_1,180.8 // pra | yat | vahetheiti | mahinā | rathasya | pra | syandrā | yāthaḥ | manuṣaḥ | na | hotā | dhattam | sūri-bhyaḥ | uta | vā | su-aśvyam | nāsatyā | rayi-sācaḥ | syāma // rv_1,180.9 // tam | vām | ratham | vayam | adya | huvema | stomaiḥ | aśvinā | suvitāya | navyam | ariṣṭa-nemim | pari | dyām | iyānam | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,180.10 // //24//. -rv_2:4/25- (rv_1,181) kat | oṃ iti | preṣṭhau | iṣām | rayīṇām | adhvaryantā | yat | ut-ninīthaḥ | apām | ayam | vām | yajñaḥ | akṛta | pra-śaśtim | vasudhitī itivasu-dhitī | avitārā | janānām // rv_1,181.1 // ā | vām | aśvāsaḥ | śucayaḥ | payaḥ-pāḥ | vāta-raṃhasaḥ | divyāsaḥ | atyāḥ | manaḥ-juvaḥ | vṛṣaṇaḥ | vīta-pṛṣṭhāḥ | ā | iha | sva-rājaḥ | aśvinā | vahantu // rv_1,181.2 // ā | vām | rathaḥ | avaniḥ | na | pravatvān | sṛpra-vandhuraḥ | suvitāya | gamyāḥ | vṛṣṇaḥ | sthātārā | manasaḥ | javīyān | aham-pūrvaḥ | yajataḥ | dhiṣṇyā | yaḥ // rv_1,181.3 // iha-iha | jātā | sam | avāvaśītām | arepasā | tanvā | nāma-bhiḥ | svaiḥ | jiṣṇuḥ | vām | anyaḥ | su-makhasya | sūriḥ | divaḥ | anyaḥ | su-bhagaḥ | putraḥ | ūhe // rv_1,181.4 // pra | vām | ni-ceruḥ | kakuhaḥ | vaśān | anu | piśaṅga-rūpaḥ | sadanāni | gamyāḥ | harī | anyasya | pīpayanta | vājaiḥ | mathnāa | rajāṃsi | aśvinā | vi | ghoṣaiḥ // rv_1,181.5 // //25//. -rv_2:4/26- pra | vām | śarat-vān | vṛṣabhaḥ | na | niṣṣāṭ | pūrvīḥ | iṣaḥ | carati | madhvaḥ | iṣṇan | evaiḥ | anyasya | pīpayanta | vājaiḥ | veṣantīḥ | ūrdhvāḥ | nadyaḥ | naḥ | ā | aguḥ // rv_1,181.6 // asarji | vām | sthavirā | vedhasā | gīḥ | bāḷhe | aśvinā | tredhā | kṣarantī | upa-stutau | avatam | nādhamānam | yāman | ayāman | śṛṇutam | havam | me // rv_1,181.7 // uta | syā | vām | ruśataḥ | vapsasaḥ | gīḥ | tri-barhiṣi | sadasi | pinvate | nṝn | vṛṣā | vām | meghaḥ | vṛṣaṇā | pīpāya | goḥ | na | seke | manuṣaḥ | daśasyan // rv_1,181.8 // yuvām | pūṣāiva | aśvinā | puram-dhiḥ | agnim | uṣām | na | jarate | haviṣmān | huve | yat | vām | varivasyā | gṛṇānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,181.9 // //26//. -rv_2:4/27- (rv_1,182) abhāūt | idam | vayunam | o iti | su | bhūṣata | rathaḥ | vṛṣaṇ-vān | madata | manīṣiṇaḥ | dhiyam-jinvā | dhiṣṇyā | viśpalāvasūiti | divaḥ | napātā | su-kṛte | śuci-vratā // rv_1,182.1 // indra-tamā | hi | dhiṣṇyā | marut-tamā | dasrā | daṃsiṣṭhā | rathyā | rathi-tamā | pūṇarm | ratham | vahetheiti | madhvaḥ | ācitam | tena | dāśvāṃsam | upa | yāthaḥ | aśvinā // rv_1,182.2 // kim | atra | dasrā | kṛṇuthaḥ | kim | āsāthe | janaḥ | yaḥ | kaḥ | cit | ahaviḥ | mahīyate | ati | kramiṣṭam | juratam | paṇeḥ | asum | jyotiḥ | viprāya | kṛṇutam | vacasyave // rv_1,182.3 // jambhayatam | abhitaḥ | rāyataḥ | śunaḥ | hatam | mṛdhaḥ | vidathuḥ | tāni | aśvinā | vācam-vācam | jarituḥ | ratninīm | kṛtam | ubhā | saṃsam | nāsatyā | avatam | mama // rv_1,182.4 // yuvam | etam | cakratuḥ | sindhuṣu | plavam | ātman-vantam | pakṣiṇam | taugryāya | kam | yena | deva-trā | manasā | niḥ-ūhathuḥ | su-paptani | petathuḥ | kṣodasaḥ | mahaḥ // rv_1,182.5 // //27//. -rv_2:4/28- ava-viddham | taugryam | ap-su | antaḥ | anārambhaṇe | tamasi | pra-viddham | catasraḥ | nāvaḥ | jaṭhalasya | juṣṭāḥ | ut | aśvi-bhyām | iṣitāḥ | pārayanti // rv_1,182.6 // kaḥ | svit | vṛkṣaḥ | niḥ-sthitaḥ | madhye | arṇasaḥ | yam | taugryaḥ | nādhitaḥ | pari-aṣasvajat | parṇā | mṛgasya | pataroḥ-iva | ārabhe | ut | aśvinā | ūhathuḥ | śromatāya | kam // rv_1,182.7 // tat | vām | narā | nāsatyau | anu | syāt | yat | vām | mānāsaḥ | ucatham | avocan | asmāt | adya | sadasaḥ | somyāt | ā | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,182.8 // //28//. -rv_2:4/29- (rv_1,183) tam | yuñjāthām | manasaḥ | yaḥ | javīyān | tri-vandhuraḥ | vṛṣaṇā | yaḥ | tri-cakraḥ | yena | upa-yāthaḥ | su-kṛtaḥ | duroṇam | tri-dhātunā | patathaḥ | viḥ | na | parṇaiḥ // rv_1,183.1 // su-vṛt | rathaḥ | vartate | yan | abhi | kṣām | yat | tiṣṭhathaḥ | kratu-mantā | anu | pṛkṣe | vapuḥ | vapuṣyā | sacatām | iyam | gīḥ | divaḥ | duhitrā | uṣasā | sacetheiti // rv_1,183.2 // ā | tiṣṭhatam | su-vṛtam | yaḥ | rathaḥ | vām | anu | vratāni | vartate | haviṣmān | yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca // rv_1,183.3 // mā | vām | vṛkaḥ | mā | vṛkīḥ | ā | dadharṣīt | mā | pari | varktam | uta | mā | ati | dhaktam | ayam | vām | bhāgaḥ | ni-hitaḥ | iyam | gīḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām // rv_1,183.4 // yuvam | gotamaḥ | puru-mīḷhaḥ | atriḥ | dasrā | havate | avase | haviṣmān | diśam | na | diṣṭām | ṛjuyāiva | yantā | ā | me | havam | nāsatyā | upa | yātam // rv_1,183.5 // atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,183.6 // //29//. -rv_2:5/1- (rv_1,184) tā | vām | adya | tau | aparam | huvema | ucchantyām | uṣasi | vahniḥ | ukthaiḥ | nāsatyā | kuha | cit | santau | aryaḥ | divaḥ | napātā | sudāḥ-tarāya // rv_1,184.1 // asme iti | oṃ iti | su | vṛṣaṇā | mādayethām | ut paṇīn | hatam | ūrmyā | madantā | śrutam | me | acchokti-bhiḥ | matīnām | eṣṭā | narā | ni-cetārā | ca | karṇaiḥ // rv_1,184.2 // śriye | pāūṣan | iṣukṛtāiva | devā | nāsatyā | vahatum | sūryāyāḥ | vacyante | vām | kakuhāḥ | ap-su | jātāḥ | yugā | jūrṇāiva | varuṇasya | bhūreḥ // rv_1,184.3 // asme iti | sā | vām | mādhvī iti | rātiḥ | astu | stomam | hinotam | mānyasya | kāroḥ | anu | yat | vām | śravasyā | sudānūitisu-dānū | su-vīryāya | carṣaṇayaḥ | madanti // rv_1,184.4 // eṣaḥ | vām | stomaḥ | aśvinau | akāri | mānebhiḥ | magha-vānā | su-vṛkti | yātam | vartiḥ | tanayāya | tmane | ca | agastye | nāsatyā | madantā // rv_1,184.5 // atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,184.6 // //1//. -rv_2:5/2- (rv_1,185) katarā | pūrvā | katarā | aparā | ayoḥ | kathā | jāte iti | kavayaḥ | kaḥ | vi | veda | viśvam | tmanā | bibhṛtaḥ | yat | ha | nāma | vi | vartete | ahanī iti | cakriyāiva // rv_1,185.1 // bhūri | dve iti | acarantī iti | carantam | pat-vantam | garbham | apadī iti | dadhāteiti | nityam | na | sūnum | pitroḥ | upa-sthe | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // rv_1,185.2 // anehaḥ | dātram | aditeḥ | anarvam | huve | svaḥ-vat | avadham | namasvat | tat | rodasī iti | janayatam | jaritre | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // rv_1,185.3 // atapyamāne | avasā | avantī iti | anu | syāma | rodasī iti | devaputreitideva-putre | ubhe iti | devānām | ubhayebhiḥ | ahnām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // rv_1,185.4 // saṅgacchamāneitisam-gacchamāne | yuvatī iti | samanteitisam-ante | svasārā | jāmī iti | pitroḥ | upa-sthe | abhijighrantī ity abhi-jighrantī | bhuvanasya | nābhim | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // rv_1,185.5 // //2//. -rv_2:5/3- urvī iti | sadmanī iti | bṛhatī iti | ṛtena | huve | devānām | avasā | janitrī iti | dadhāte | ye | amṛtam | supratīke itisu-pratīke | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // rv_1,185.6 // urvī iti | pṛthvī iti | bahuleiti | dūreanteitidūre--ante | upa | bruve | namasā | yajñe | asmin | dadhāteiti | ye iti | subhageitisu-bhage | supratūrtī itisu-pratūrtī | dyāvā | rakṣatam | pṛthivī it | niḥ | abhvāt // rv_1,185.7 // devān | vā | yat | cakṛma | kat | cit | āgaḥ | sakhāyam | vā | sadam | it | jāḥ-patim | vā | iyam | dhīḥ | bhūyāḥ | ava-yānam | eṣām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt // rv_1,185.8 // ubhā | śaṃsā | naryā | mām | aviṣṭām | ubhe iti | mām | ūtī iti | avasā | sacetām | bhūri | cit | aryaḥ | sudāḥ-tarāya | iṣā | madantaḥ | iṣayema | devāḥ // rv_1,185.9 // ṛtam | dive | tat | avocam | pṛthivyai | abhi-śrāvāya | prathamam | su-medhāḥ | pātām | avadyāt | duḥ-itāt | abhīke | pitā | mātā | ca | rakṣatām | avaḥ-bhiḥ // rv_1,185.10 // idam | dyāvāpṛthivī iti | satyam | astu | pitaḥ | mātaḥ | yat | iha | upa-bruve | vām | bhūtam | devānām | avame iti | avaḥ-bhir | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,185.11 // //3//. -rv_2:5/4- (rv_1,186) ā | naḥ | iḷābhiḥ | vidathe | su-śasti | viśvānaraḥ | savitā | devaḥ | etu | api | yathā | yuvānaḥ | matsatha | naḥ | viśvam | jagat | abhi-pitve | manīṣā // rv_1,186.1 // ā | naḥ | viśve | āskrāḥ | gamantu | devāḥ | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ | bhuvan | yathā | naḥ | viśve | vṛdhāsaḥ | karan | su-sahā | vithuram | na | śavaḥ // rv_1,186.2 // preṣṭham | vaḥ | atithim | gṛṇīṣe | agnim | śasti-bhiḥ | turvaṇiḥ | sa-joṣāḥ | asat | yathā | naḥ | varuṇaḥ | su-kīrtiḥ | iṣaḥ | ca | parṣat | ari-gūrtaḥ | sūriḥ // rv_1,186.3 // upa | vaḥ | ā | iṣe | namasā | jigīṣā | uṣasānaktā | sudughāiva | dhenuḥ | samāne | ahan | vi-mimānaḥ | arkam | viṣu-rūpe | payasi | sasmin | ūdhan // rv_1,186.4 // uta | naḥ | ahiḥ | budhnyaḥ | mayaḥ | karitikaḥ | śiśum | na | pipyuṣī-iva | vet i | sindhuḥ | yena | napātam | apām | junāma | manaḥ-juvaḥ | vṛṣaṇaḥ | yam | vahanti // rv_1,186.5 // //4//. -rv_2:5/5- uta | naḥ | īm | tvaṣṭā | ā | gantu | accha | smat | sūri-bhiḥ | abhi-pitve | sa-joṣāḥ | ā | vṛtra-hā | indraḥ | carṣaṇi-prāḥ | tuviḥ-tamaḥ | narām | naḥ | iha | gamyāḥ // rv_1,186.6 // uta | naḥ | īm | matayaḥ | aśva-yogāḥ | śiśum | na | gāvaḥ | taruṇam | rihanti | tam | īm | giraḥ | janayaḥ | na | patnīḥ | surabhiḥ-tamam | narām | nasanta // rv_1,186.7 // uta | naḥ | īm | marutaḥ | vṛddha-senāḥ | smat | rodasī iti | sa-manasaḥ | sadantu | pṛṣat-aśvāsaḥ | vanayaḥ | na | rathāḥ | riśādasaḥ | mitra-yujaḥ | na | devāḥ // rv_1,186.8 // pra | nu | yat | eṣām | mahinā | cikitre | pra | yuñjate | pra-yujaḥ | te | su-vṛkti | adha | yat | eṣām | su-dine | na | śaruḥ | viśvam | ā | iriṇam | pruṣāyanta | senāḥ // rv_1,186.9 // pro iti | aśvinau | avase | kṛṇudhvam | pra | pūṣaṇam | svatavasaḥ | hi | santi | adveṣaḥ | viṣṇuḥ | vātaḥ | ṛbhukṣāḥ | accha | sumnāya | vavṛtīya | devān // rv_1,186.10 // iyam | sā | vaḥ | asme iti | dīdhitiḥ | yajatrāḥ | api-prāṇī | ca | sadanī | ca | bhūyāḥ | ni | yā | deveṣu | yatate | vasu-yuḥ | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,186.11 // //5//. -rv_2:5/6- (rv_1,187) pitum | nu | stoṣam | mahaḥ | dharmāṇam | taviṣīm | yasya | tritaḥ | vi | ojasā | vṛtram | vi-parvam | ardayat // rv_1,187.1 // svādo iti | pito iti | madho iti | pito iti | vayam | tvā | vavṛmahe | asmākam | avitā | bhava // rv_1,187.2 // upa | naḥ | pito iti | ā | cara | śivaḥ | śivābhiḥ | ūti-bhiḥ | mayaḥ-bhuḥ | adviṣeṇyaḥ | sakhā | su-śevaḥ | advayāḥ // rv_1,187.3 // tava | tye | pito iti | rasāḥ | rajāṃsi | anu | vi-sthitāḥ | divi | vātāḥ-iva | śṛitāḥ // rv_1,187.4 // tava | tye | pito iti | dadataḥ | tava | svādiṣṭha | te | pito iti | pra | svādmānaḥ | rasānām | tuvigrīvāḥ-iva | īrate // rv_1,187.5 // //6//. -rv_2:5/7- tve | pito iti | mahānām | devānām | manaḥ | hitam | akāri | cāru | ketunā | tava | ahim | avasā | avadhīt // rv_1,187.6 // yat | adaḥ | pito iti | ajagan | vivasva | parvatānām | atra | cit | naḥ | madho iti | pito iti | aram | bhakṣāya | gamyāḥ // rv_1,187.7 // yat | apām | oṣadhīnām | pariṃśam | āriśāmahe | vātāpe | pīvaḥ | it | bhava // rv_1,187.8 // yat | te | soma | go--āśiraḥ | yava-āśiraḥ | bhajāmahe | vātāpe | pīvaḥ | it | bhava // rv_1,187.9 // karambhaḥ | oṣadhe | bhava | pīvaḥ | vṛkkaḥ | udārathiḥ | vātāpe | pīvaḥ | it | bhava // rv_1,187.10 // tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ | gāvaḥ | na | havyā | susūdima | devebhyaḥ | tvā | sadha-mādam | asmabhyam | tvā | sdha-mādam // rv_1,187.11 // //7//. -rv_2:5/8- (rv_1,188) sam-iddhaḥ | adya | rājasi | devaḥ | devaiḥ | sahasra-jit | dūtaḥ | havyā | kaviḥ | vaha // rv_1,188.1 // tanū-napāt | ṛtam | yate | madhvā | yajñaḥ | sam | ajyate | dadhat | sahasriṇīḥ | iṣaḥ // rv_1,188.2 // ājuhvānaḥ | naḥ | īḍyaḥ | devān | ā | vakṣi | yajñiyān | agne | sahasra-sāḥ | asi // rv_1,188.3 // prācīnam | barhiḥ | ojasā | sahasra-vīram | astṛṇan | yatra | ādityāḥ | vi-rājatha // rv_1,188.4 // virāṭ | samrāṭ | vibhvīḥ | pra-bhvīḥ | bahvīḥ | ca | bhūyasīḥ | ca | yāḥ | duraḥ | ghṛtāni | akṣaran // rv_1,188.5 // //8//. -rv_2:5/9- surukmeitisu-rukme | hi | su-peśasā | adhi | śriyā | vi-rājataḥ | uṣasau | ā | iha | sīdatām // rv_1,188.6 // prathamā | hi | su-vācasā | hotārā | daivyā | kavī iti | yajñam | naḥ | yakṣatām | imam // rv_1,188.7 // bhārati | iḷe | sarasvati | yāḥ | vaḥ | sarvāḥ | upa-bruve | tāḥ | naḥ | codayata | śriye // rv_1,188.8 // tvaṣṭā | rūpāṇi | hi | pra-bhuḥ | paśūn | viśvān | sam-ānaje | teṣām | naḥ sphātim | ā | yaja // rv_1,188.9 // upa | tmanyā | vanaspate | pāthaḥ | devebhyaḥ | sṛja | agniḥ | havyāni | sisvadat // rv_1,188.10 // puraḥ-gāḥ | agniḥ | devānām | gāyatreṇa | sam | ajyate | svāhākṛtīṣu | rocate // rv_1,188.11 // //9//. -rv_2:5/10- (rv_1,189) agne | naya | su-pathā | rāye | asmān | viśvāni | deva | vayunāni | vidvān | yuyodhi | asmat | juhurāṇam | enaḥ | bhūyiṣṭhām | te | namaḥ-uktim | vidhema // rv_1,189.1 // agne | tvam | pāraya | navyaḥ | asmān | svasti-bhiḥ | ati | duḥ-gāṇi | viśvā | pūḥ | ca | pṛthvī | bahulā | naḥ | urvī | bhava | tokāya | tanayāya | śam | yoḥ // rv_1,189.2 // agne | tvam | asmat | yuyodhi | amīvāḥ | anagni-trāḥ | abhi | amanta | kṛṣṭīḥ | punaḥ | asmabhyam | suvitāya | deva | kṣām | viśvebhiḥ | amṛtebhiḥ | yajatra // rv_1,189.3 // pāhi | naḥ | agne | pāyu-bhiḥ | ajasraiḥ | uta | priye | sadane | ā | śuśukvaan | mā | te | bhayam | jaritāram | yaviṣṭha | nūnam | vidat | mā | aparam | sahasvaḥ // rv_1,189.4 // mā | naḥ | agne | ava | sṛjaḥ | aghāya | aviṣyave | ripave | ducchunāyai | mā | datvate | daśate | mā | adate | naḥ | mā | rīṣate | sahasāvan | parā | dāḥ // rv_1,189.5 // //10//. -rv_2:5/11- vi | gha | tvāvān | ṛta-jāta | yaṃsat | gṛṇanaḥ | agne | tanve | varūtham | viśvāt | ri rikṣoḥ | uta | vā | ninitsoḥ | abhi-hrutām | asi | hi | deva | viṣpaṭ // rv_1,189.6 // tvam | tām | agne | ubhayān | vi | vidvān | veṣi | pra-pitve | manuṣaḥ | yajatra | abhi-pitve | manave | śāsyaḥ | bhūḥ | marmṛjenyaḥ | uśik-bhiḥ | na | akraḥ // rv_1,189.7 // avocāma | ni-vacanāni | asmin | mānasya | sūnuḥ | sahasāne | agnau | vayam | sahasram | ṛṣi-bhiḥ | sanema | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,189.8 // //11//. -rv_2:5/12- (rv_1,190) anarvāṇam | vṛṣabham | mandra-jihvam | bṛhaspatim | vardhaya | navyam | arkaiḥ | gāthānyaḥ | su-rucaḥ | yasya | devāḥ | āśṛṇvanti | navamānasya | matārḥ // rv_1,190.1 // tam | ṛtviyāḥ | upa | vācaḥ | sacante | sargaḥ | na | yaḥ | deva-yatām | asarji | bṛhaspatiḥ | saḥ | hi | añjaḥ | varāṃsi | vi-bhvā | abhavat | sam | ṛte | mātariśvā // rv_1,190.2 // upa-stutim | namasaḥ | ut-yatim | ca | ślokam | yaṃsat | savitāiva | pra | bāhū iti | asya | kratvā | ahanyaḥ | yaḥ | asti | mṛgaḥ | na | bhīmaḥ | arakṣasaḥ | tuvi ṣmān // rv_1,190.3 // asya | ślokaḥ | divi | īyate | pṛthivyām | atyaḥ | na | yaṃsat | yakṣa-bhṛt | vi-cetāḥ | mṛgāṇām | na | hetayaḥ | yanti | ca | imāḥ | bṛhaspateḥ | ahi-māyān | abhi | dyūn // rv_1,190.4 // ye | tvā | deva | usrikam | manyamānāḥ | pāpāḥ | bhadram | upa-jīvanti | pajrāḥ | na | duḥ-dhye | anu | dadāsi | vāmam | bṛhaspate | cayase | it | piyārum // rv_1,190.5 // //12//. -rv_2:5/13- sup-raituḥ | su-yavasaḥ | na | panthā | duḥ-niyantuḥ | pari-prītaḥ | na | mitraḥ | anarvāṇaḥ | abhi | ye | cakṣate | naḥ | api-vṛtāḥ | apaūrṇuvantaḥ | asthuḥ // rv_1,190.6 // sam | yam | stubhaḥ | avanayaḥ | na | yanti | samudram | na | sravataḥ | rodha-cakrāḥ | saḥ | vidvān | ubhayam | caṣṭe | antaḥ | bṛhaspatiḥ | taraḥ | āpaḥ | ca | gṛdhraḥ // rv_1,190.7 // eva | mahaḥ | tuvi-jātaḥ | tuviṣmān | bṛhaspatiḥ | vṛṣabhaḥ | dhāya | deviḥ | saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go--mat | vidyāma | iṣam | vṛjanam | jīra-dānum // rv_1,190.8 // //13//. -rv_2:5/14- (rv_1,191) kaṅkataḥ | na | kaṅkataḥ | atho iti | satīna-kaṅkataḥ | dvau | iti | pluṣī iti | iti | ni | adṛṣṭāḥ | alipsata // rv_1,191.1 // adṛṣṭān | hanti | āyatī | atho iti | hanti | parāyatī | atho iti | ava-ghnatī | hanti | atho iti | pinaṣṭi | piṃṣatī // rv_1,191.2 // śarāsaḥ | kuśarāsaḥ | darbhāsaḥ | sairyāḥ | uta | mauñjāḥ | adṛṣṭāḥ | vairiṇāḥ | sarve | sākam | ni | alipsata // rv_1,191.3 // ni | gāvaḥ | go--sthe | asadan | ni | mṛgāsaḥ | avikṣata | ni | ketavaḥ | janānām | ni | adṛṣṭāḥ | alipsata // rv_1,191.4 // ete | oṃ iti | tye | prati | adṛśran | pra-doṣam | taskarāḥ-iva | adṛṣṭāḥ | viśva-dṛśṭāḥ | prati-buddhāḥ | abhūtana // rv_1,191.5 // //14//. -rv_2:5/15- dyauḥ | vaḥ | pitā | pṛthivī | mātā | somaḥ | bhrātā | aditiḥ | svasā | adṛṣṭāḥ | viśva-dṛṣṭāḥ | tiṣṭhata | ilayata | su | kam // rv_1,191.6 // ye | aṃsyāḥ | ye | aṅgyāḥ | sūcīkāḥ | ye | pra-kaṅkatāḥ | adṛṣṭāḥ | kim | cana | iha | vaḥ | sarve | sākam | ni | jasyata // rv_1,191.7 // ut | purastāt | sūryaḥ | eti | viśva-dṛṣṭaḥ | adṛṣṭa-hā | adṛṣṭan | savārn | jambhayan | sarvāḥ | ca | yātu-dhānyaḥ // rv_1,191.8 // ut | apaptat | asau | sūryaḥ | puru | viśvāni | jūrvan | ādityaḥ | parvatebhyaḥ | viśva-dṛṣṭaḥ | adṛṣṭa-hā // rv_1,191.9 // sūrye | viṣam | ā | sajāmi | dṛtim | surāvataḥ | gṛhe | saḥ | cit | nu | na | marāt i | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // rv_1,191.10 // //15//. -rv_2:5/16- iyattikā | śakuntikā | sakā | jaghāsa | te | viṣam | so iti | cit | nu | na | marāti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // rv_1,191.11 // triḥ | sapta | viṣpuliṅgakāḥ | viṣasya | puṣyam | akṣan | tāḥ | cit | nu | na | maranti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // rv_1,191.12 // navānām | navatīnām | viṣasya | ropuṣīṇām | sarvāsām | agrabham | nāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra // rv_1,191.13 // triḥ | sapta | mayūryaḥ | sapta | svasāraḥ | agruvaḥ | tāḥ | te | viṣam | vi | jabhrire | udakam | kumbhinīḥ-iva // rv_1,191.14 // iyattakaḥ | kuṣumbhakaḥ | takam | bhinadmi | aśmanā | tataḥ | viṣam | pra | vavṛte | parācīḥ | anu | sam-vataḥ // rv_1,191.15 // kuṣumbhakaḥ | tat | abravīt | gireḥ | pra-vartamānakaḥ | vṛścikasya | arasam | viṣam | arasam | vṛścika | te | viṣam // rv_1,191.16 // //16//. mandala 2 -rv_2:5/17- (rv_2,1) tvam | agne | dyu-bhiḥ | tvam | āśuśukṣaṇiḥ | tvam | at-bhyaḥ | tvam | aśmanaḥ | pari | tvam | vanebhyaḥ | tvam | oṣadhībhyaḥ | tvam | nṛṇām | nṛ-pate | jāyase | śuciḥ // rv_2,1.1 // tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnit | ṛta-yataḥ | tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛṭha-patiḥ | ca | naḥ | dame // rv_2,1.2 // tvam | agne | indraḥ | vṛṣabhaḥ | satām | asi | tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ | tvam | brahmā | rayi-vit | brahmaṇaḥ | pate | tvam | vidhartaritivi-dhartaḥ | sacase | puram-dhyā // rv_2,1.3 // tvam | agne | rājā | varuṇaḥ | dhṛta-vrataḥ | tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ | tvam | aryamā | sat-patiḥ | yasya | sam-bhujam | tvam | aṃśaḥ | vidathe | deva | bhājayuḥ // rv_2,1.4 // tvam | agne | tvaṣṭā | vidhate | su-vīryam | tava | gnāvaḥ | mitra-mahaḥ | sa-jātyam | tvam | āśu-hemā | rariṣe | su-aśvyam | tvam | narām | śardhaḥ | asi | puru-vasuḥ // rv_2,1.5 // //17//. -rv_2:5/18- tvam | agne | rudraḥ | asuraḥ | mahaḥ | divaḥ | tvam | śardhaḥ | mārutam | pṛkṣaḥ | īśiṣe | tvam | vātaiḥ | aruṇaiḥ | yāsi | śam-gayaḥ | tvam | pūṣā | vidhataḥ | pāsi | nu | tmanā // rv_2,1.6 // tvam | agne | draviṇaḥ-dāḥ | aram-kṛte | tvam | devaḥ | savitā | ratna-dhāḥ | asi | tvam | bhagaḥ | nṛ-pate | vasvaḥ | īśiṣe | tvam | pāyuḥ | dame | yaḥ | te | avidhat // rv_2,1.7 // tvām | agne | dame | ā | viśpatim | viśaḥ | tvām | rājānam | su-vidatram | ṛñjate | tvam | viśvāni | su-anīka | patyase | tvam | sahasrāṇi | śatā | daśa | prati // rv_2,1.8 // tvām | agne | pitaram | iṣṭi-bhiḥ | naraḥ | tvām | bhrātrāya | śamyā | tanū-rucam | tvam | putraḥ | bhavasi | yaḥ | te | avidhat | tvam | sakhā | su-śevaḥ | pāsi | ādhṛṣaḥ // rv_2,1.9 // tvam | agne | ṛbhuḥ | āke | namasyaḥ | tvam | vājasya | kṣu-mataḥ | rāyaḥ | īśiṣe | tvam | vi | bhāsi | anu | dhakṣi | dāvane | tvam | vi-śikṣuḥ | asi | yajñam | ātaniḥ // rv_2,1.10 // //18//. -rv_2:5/19- tvam | agne | aditiḥ | deva | dāśuṣe | tvam | hotrā | bhāratī | vardhase | girā | tvam | iḷā | śata-himā | asi | dakṣase | tvam | vṛtra-hā | vasu-pate | sarasvatī // rv_2,1.11 // tvam | agne | su-bhṛtaḥ | ut-tamam | vayaḥ | tava | spārhe | varṇe | ā | sam-dṛśi | śriyaḥ | tvam | vājaḥ | pra-taraṇaḥ | bṛhan | asi | tvam | rayiḥ | bahulaḥ | viśvataḥ | pṛthuḥ // rv_2,1.12 // tvām | agne | ādityāsaḥ | āsyam | tvām | jihvām | śucayaḥ | cakrire | kave | tvām | rāti-sācaḥ | adhvareṣu | saścire | tve iti | devāḥ | haviḥ | adanti | āhutam // rv_2,1.13 // tve iti | agne | viśve | amṛtāsaḥ | adruhaḥ | āsā | devāḥ | haviḥ | adanti | āhutam | tvayā | martāsaḥ | svadante | āsutim | tvam | garbhaḥ | vīrudhām | jajñiṣe | śuciḥ // rv_2,1.14 // tvam | tān | sam | ca | prati | ca | asi | majmanā | agne | su-jāta | pra | ca | deva | ri cyase | pṛkṣaḥ | yat | atra | mahinā | vi | te | bhuvat | anu | dyāvāpṛthivī iti | rodasī iti | ubhe iti // rv_2,1.15 // ye | stotṛ-bhyaḥ | go--agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ | asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,1.16 // //19//. -rv_2:5/20- (rv_2,2) yajñena | vardhata | jāta-vedasam | agnim | yajadhvam | haviṣā | tanā | girā | sam-idhānam | su-prayasam | svaḥ-naram | dyukṣam | hotāram | vṛjaneṣu | dhūḥ-sadam // rv_2,2.1 // abhi | tvā | naktīḥ | uṣasaḥ | vavāśire | agne | vatsam | na | svasareṣu | dhenavaḥ | divaḥ-iva | it | aratiḥ | mānuṣā | yugā | ā | kṣapaḥ | bhāsi | puru-vāra | sam-yataḥ // rv_2,2.2 // taṃ | devāḥ | budhne | rajasaḥ | su-daṃsasam | divaḥpṛthivyoḥ | aratim | ni | er ire | ratham-iva | vedyam | śukra-śociṣam | agnim | mitram | na | kṣitiṣu | pra-śaṃsyam // rv_2,2.3 // tam | ukṣamāṇam | rajasi | sve | ā | dame | candram-iva | su-rucam | hvāre | ā | dadhuḥ | pṛśnyāḥ | pataram | citayantam | akṣa-bhiḥ | pāthaḥ | na | pāyum | janasī iti | ubhe iti | anu // rv_2,2.4 // saḥ | hotā | viśvam | pari | bhūtu | adhvaram | tam | oṃ iti | havyaiḥ | manuṣaḥ | ṛñjate | girā | hiri-śipraḥ | vṛdhasānāsu | jarbhurat | dyauḥ | na | stṛ-bhiḥ | citayat | rodasī iti | anu // rv_2,2.5 // //20//. -rv_2:5/21- saḥ | naḥ | revat | sam-idhānaḥ | svastaye | sam-dadasvān | rayim | asmāsu | dīdihi | ā | naḥ | kṛṇuṣva | suvitāya | rodasī iti | agne | havyā | manuṣaḥ | deva | vītaye // rv_2,2.6 // dāḥ | naḥ | agne | bṛhataḥ | dāḥ | sahasriṇaḥ | duraḥ | na | vājam | śrutyai | apa | vṛdhi | prācī iti | dyāvāpṛthivī iti | brahmaṇā | kṛdhi | svaḥ | na | śukram | uṣasaḥ | vi | didyutuḥ // rv_2,2.7 // saḥ | idhānaḥ | uṣasaḥ | rāmyāḥ | anu | svaḥ | na | dīdet | aruṣeṇa | bhānunā | hotrābhiḥ | agniḥ | manuṣaḥ | su-adhvaraḥ | rājā | viśām | atithiḥ | cāruḥ | āyave // rv_2,2.8 // eva | naḥ | / agne | amṛteṣu | pūrvya | dhīḥ | pīpāya | bṛhat-diveṣu | mānuṣā | duhānā | dhenuḥ | vṛjaneṣu | kārave | tmanā | śatinam | puru-rūpam | iṣaṇi // rv_2,2.9 // vayam | agne | arvatā | vā | su-vīryam | brahmaṇā | vā | citayema | janān | ati | asmākam | dyumnam | adhi | pañca | kṛṣṭiṣu | uccā | svaḥ | na | śuśucīta | dustaram // rv_2,2.10 // saḥ | naḥ | bodhi | sahasya | pra-śaṃsyaḥ | yasmin | su-jātāḥ | iṣayanta | sūrayaḥ | yam | agne | yajñam | upa-yanti | vājinaḥ | nitye | toke | dīdi-vāṃsam | sve | dame // rv_2,2.11 // ubhayāsaḥ | jāta-vedaḥ | syāma | te | stotāraḥ | agne | sūrayaḥ | ca | śarmaṇi | vasvo | rāyaḥ | puru-candrasya | bhūyasaḥ | prajāvataḥ | su-apatyasya | śagdhi | naḥ // rv_2,2.12 // ye | stotṛ-bhyaḥ | go--agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ | asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,2.13 // //21//. -rv_2:5/22- (rv_2,3) sam-iddhaḥ | agniḥ | ni-hitaḥ | pṛthivyām | pratyaṅ | viśvāni | bhuvanāni | asthāt | hotā | pāvakaḥ | pra-divaḥ | su-medhāḥ | devaḥ | devān | yajatu | agniḥ | arhan // rv_2,3.1 // narāśaṃsaḥ | prati | dhāmāni | añjan | tisraḥ | divaḥ | prati | mahnā | su-arci ḥ | ghṛta-pruṣā | manasā | havyam | undan | mūrdhan | yajñasya | sam | anaktu | devān // rv_2,3.2 // īḷitaḥ | agne | manasā | naḥ | arhan | devān | yakṣi | mānuṣāt | pūrvaḥ | adya | saḥ | ā | vaha | marutām | śardhaḥ | acyutam | indram | naraḥ | barhi-sadam | yajadhvam // rv_2,3.3 // deva | barhiḥ | vardhamānam | su-vīram | stīrṇam | rāye | su-bharam | vedī iti | asyām | ghṛtena | aktam | vasavaḥ | sīdata | idam | viśve | devāḥ | ādityāḥ | yajñiyāsaḥ // rv_2,3.4 // vi | śrayantām | urviyā | hūyamānāḥ | dvāraḥ | devīḥ | supra-ayanāḥ | namaḥ-bhiḥ | vyacasvatīḥ | vi | prathantām | ajuryāḥ | varṇam | punānāḥ | yaśasam | su-vīram // rv_2,3.5 // //22//. -rv_2:5/23- sādhu | apāṃsi | sanatā | naḥ | ukṣite iti | uṣasānaktā | vayyāiva | raṇvite iti | tantum | tatam | saṃvayantī itisam-vayantī | samīcī itisam-īcī | yajñasya | peśaḥ | sudugheitisu-dughe | payasvatī iti // rv_2,3.6 // daivyā | hotārā | prathamā | viduḥ-tarā | ṛju | yakṣataḥ | sam | ṛcā | vapuḥ-tarā | devān | yajantau | ṛtu-thā | sam | añjataḥ | nābhā | pṛthivyāḥ | adhi | sānuṣu | triṣu // rv_2,3.7 // sarasvatī | sādhayantī | dhiyam | naḥ | iḷā | devī | bhāratī | viśva-tūrtiḥ | tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam | acchidram | pāntu | śaraṇam | ni-sadya // rv_2,3.8 // piśaṅga-rūpaḥ | su-bharaḥ | vayaḥ-dhāḥ | śruṣṭī | vīraḥ | jāyate | deva-kāmaḥ | pra-jām | tvaṣṭā | vi | syatu | nābhim | asme iti | atha | devānām | api | etu | pāthaḥ // rv_2,3.9 // vanaspatiḥ | ava-sṛjan | upa | sthāt | agniḥ | haviḥ | sūdayāti | pra | dhībhiḥ | tridhā | sam-aktam | nayatu | pra-jānan | devebhyaḥ | daivyaḥ | śamitā | upa | havyam // rv_2,3.10 // ghṛtam | mimikṣe | ghṛtam | asya | yoniḥ | ghṛte | śritaḥ | ghṛtam | oṃ iti | asya | dhāma | anu-svadham | ā | vaha | mādayasva | svāhākṛtam | vṛṣabha | vakṣi | havyam // rv_2,3.11 // //23//. -rv_2:5/24- (rv_2,4) huve | vaḥ | su-dyotmānam | su-vṛktim | viśām | agnim | atithim | su-prayasam | m itraḥ-iva | yaḥ | didhiṣāyyaḥ | bhūt | devaḥ | ādeve | jane | jāta-vedāḥ // rv_2,4.1 // imam | vidhantaḥ | apām | sadha-sthe | dvitā | adadhuḥ | bhṛgavaḥ | vikṣu | āyoḥ | eṣaḥ | viśvāni | abhi | astu | bhūma | devānām | agniḥ | aratiḥ | jīra-aśvaḥ // rv_2,4.2 // agnim | devāsaḥ | mānuṣīṣu | vikṣu | priyam | dhuḥ | kṣeṣyantaḥ | na | mitram | saḥ | dīdayat | uśatīḥ | ūrmyāḥ | ā | dakṣāyyaḥ | yaḥ | dāsvate | dame | ā // rv_2,4.3 // asya | raṇvā | svasya-iva | puṣṭiḥ | sam-dṛṣṭiḥ | asya | hiyānasya | dhakṣoḥ | vi | yaḥ | bharibhrat | oṣadhīṣu | jihvām | atyaḥ | na | rathyaḥ | dodhavīti | vārān // rv_2,4.4 // ā | yat | me | abhvam | vanadaḥ | pananta | uśik-bhyaḥ | na | amimīta | varṇam | saḥ | citreṇa | cikite | ram-su | bhāsā | jujurvān | yaḥ | muhuḥ | ā | yuvā | bhūt // rv_2,4.5 // //24//. -rv_2:5/25- ā | yaḥ | vanā | tatṛṣāṇaḥ | na | bhāti | vāḥ | na | pathā | rathyāiva | svānīt | kṛṣṇa-adhvā | tapuḥ | raṇvaḥ | ciketa | dyauḥ-iva | smayamānaḥ | nabhaḥ-bhiḥ // rv_2,4.6 // saḥ | yaḥ | vi | asthāt | abhi | dhakṣat | urvīṃ | paśuḥ | na | eti | sva-yuḥ | agopāḥ | agniḥ | śociṣmān | atasān | yuṣṇan | kṛṣṇa-vyathiḥ | asvadayat | na | bhūma // rv_2,4.7 // nu | te | pūrvasya | avasaḥ | adhi-itau | tṛtīye | vidathe | manma | śaṃsi | asme iti | agne | saṃyat-vīram | bṛhantam | kṣu-mantam | vājam | su-apatyam | rayim | dāḥ // rv_2,4.8 // tvayā | yathā | gṛtsa-madāsaḥ | agne | guhā | vanvantaḥ | uparān | abhi | syuritisyuḥ | su-vīrāsaḥ | abhimāti-sahaḥ | smat | sūri-bhyaḥ | gṛṇate | tat | vayaḥ | dhāḥ // rv_2,4.9 // //25//. -rv_2:5/26- (rv_2,5) hotā | ajaniṣṭa | cetanaḥ | pitā | pitṛ-bhyaḥ | ūtaye | pra-yakṣan | jenyam | vasu | śakema | vājinaḥ | yamam // rv_2,5.1 // ā | yasmin | sapta | raśmayaḥ | tatāḥ | yajñasya | netari | manuṣvat | daivyam | aṣṭamam | potā | viśvam | tat | invati // rv_2,5.2 // dadhanve | vā | yat | īm | anu | vocat | brahmāṇi | veḥ | oṃ iti | tat | pari | viśvāni | kāvyā | nemiḥ | cakram-iva | abhavat // rv_2,5.3 // sākam | hi | śucinā | śuciḥ | pra-śāstā | kratunā | ajani | vidvān | asya | vratā | dhruvā | vayāḥ-iva | anu | rohate // rv_2,5.4 // tāḥ | asya | varṇam | āyuvaḥ | neṣṭuḥ | sacanta | dhenavaḥ | kuvit | tisṛ-bhyaḥ | ā | varam | svasāraḥ | yāḥ | idam | yayuḥ // rv_2,5.5 // yadi | mātuḥ | upa | svasā | ghṛtam | bharantī | asthita | tāsām | adhvaryuḥ | āgatau | yavaḥ | vṛṣṭī-iva | modate // rv_2,5.6 // svaḥ | svāya | dhāyase | kṛṇutām | ṛtvik | ṛtvijam | stomam | yajñam | ca | āt | aram | vanema | rarima | vayam // rv_2,5.7 // yathā | vidvān | aram | karat | viśvebhyaḥ | yajatebhyaḥ | ayam | agne | tve iti | api | yam | yajñam | cakṛma | vayam // rv_2,5.8 // //26//. -rv_2:5/27- (rv_2,6) imām | me | agne | sam-idham | imām | upa-sadam | vaneritivaneḥ | imāḥ | oṃ iti | su | śrudhi | giraḥ // rv_2,6.1 // ayā | te | agne | vidhema | ūrjaḥ | napāt | aśvam-iṣṭe | enā | su-uktena | su-jāta // rv_2,6.2 // tam | tvā | gīḥ-bhiḥ | girvaṇasam | draviṇasyum | draviṇaḥ-daḥ | saparyema | saparyavaḥ // rv_2,6.3 // saḥ | bodhi | sūriḥ | maghavā | vasu-pate | vasu-dāvan | yuyodhi | asmat | dveṣāṃsi // rv_2,6.4 // saḥ | naḥ | vṛṣṭim | divaḥ | pari | saḥ | naḥ | vājam | anarvāṇam | saḥ | naḥ | sahasriṇīḥ | iṣaḥ // rv_2,6.5 // īḷānāya | avasyave | yaviṣṭha | dūta | naḥ | girā | yajiṣṭha | hotaḥ | ā | gahi // rv_2,6.6 // antaḥ | hi | agne | īyase | vidvān | janma | ubhayā | kave | dūtaḥ | janyāiva | mitryaḥ // rv_2,6.7 // saḥ | vidvān | ā | ca | piprayaḥ | yakṣi | cikitvaḥ | ānuṣak | ā | ca | asmin | satsi | barhiṣi // rv_2,6.8 // //27//. -rv_2:5/28- (rv_2,7) śreṣṭham | yaviṣṭha | bhārata | agne | dyu-mantam | ā | bhara | vaso iti | puru-spṛham | rayim // rv_2,7.1 // mā | naḥ | arātiḥ | īśata | devasya | martyasya | ca | parṣi | tasyāḥ | uta | dviṣaḥ // rv_2,7.2 // viśvāḥ | uta | tvayā | vayam | dhārāḥ | udanyāḥ-iva | ati | gāhemahi | dviṣaḥ // rv_2,7.3 // śuciḥ | pāvaka | vandyaḥ | agne | bṛhat | vi | rocase | tvam | ghṛtebhiḥ | āhutaḥ // rv_2,7.4 // tvam | naḥ | asi | bhārata | agne | vaśābhiḥ | ukṣa-bhiḥ | aṣṭāpadībhiḥ | āhutaḥ // rv_2,7.5 // dru-annaḥ | sarpiḥ-āsutiḥ | pratnaḥ | hotā | vareṇyaḥ | sahasaḥ | putraḥ | adbhutaḥ // rv_2,7.6 // //28//. -rv_2:5/29- (rv_2,8) vājayan-iva | nu | rathān | yogān | agneḥ | upa | stuhi | yaśaḥ-tamasya | mīḷhuṣaḥ // rv_2,8.1 // yaḥ | su-nīthaḥ | dadāśuṣe/ ajuryaḥ | jarayan | arim | cāru-pratīkaḥ | āhutaḥ // rv_2,8.2 // yaḥ | oṃ iti | śriyā | dameṣu | ā | doṣā | uṣasi | pra-śasyate | yasya | vratam | na | mīyate // rv_2,8.3 // ā | yaḥ | svaḥ | na | bhānunā | citraḥ | vi-bhāti | arciṣā | añjānaḥ | ajaraiḥ | abhi // rv_2,8.4 // atrim | anu | sva-rājyam | agnim | ukthāni | vavṛdhuḥ | viśvāḥ | adhi | śriyaḥ | dadhe // rv_2,8.5 // agneḥ | indrasya | somasya | devānām | ūti-bhiḥ | vayam | ariṣyantaḥ | sacemahi | abhi | syāma | pṛtanyataḥ // rv_2,8.6 // //29//. -rv_2:6/1- (rv_2,9) ni | hotā | hotṛ-sadane | vidānaḥ | tveṣaḥ | dīdi-vān | asadat | su-dakṣaḥ | adabdha-vratapramatiḥ | vasiṣṭhaḥ | sahasram-bharaḥ | śuci-jihvaḥ | agniḥ // rv_2,9.1 // tvam | dūtaḥ | tvam | oṃ iti | naḥ | paraḥ-pāḥ | tvam | vasyaḥ | ā | vṛṣabha | pra-netā | agne | tokasya | naḥ | tane | tanūnām | apra-yucchan | dīdyat | bodhi | gopāḥ // rv_2,9.2 // vidhema | te | parame | janman | agne | vidhema | stomaiḥ | avare | sadha-sthe | yasmāt | yoneḥ | ut-āritha | yaje | tam | pra | tve iti | havīṃṣi | juhure | sam-iddhe // rv_2,9.3 // agne | yajasva | haviṣā | yajīyān | śruṣṭī | deṣṇam | abhi | gṛṇīhi | rādhaḥ | tvam | h i | asi | rayi-patiḥ | rayīṇām | tvam | śukrasya | vacasaḥ | manotā // rv_2,9.4 // ubhayam | te | na | kṣīyate | vasavyam | dive--dive | jāyamānasya | dasma | kṛdhi | kṣu-mantam | jaritāram | agne | kṛdhi | patim | su-apatyasya | rāyaḥ // rv_2,9.5 // saḥ | enā | anīkena | su-vidatraḥ | asme iti | yaṣṭā | devān | āyajiṣṭhaḥ | svasti | adabdhaḥ | gopāḥ | uta | naḥ | paraḥ-pāḥ | agne | dyu-mat | uta | revat | didīhi // rv_2,9.6 // //1//. -rv_2:6/2- (rv_2,10) johūtraḥ | agniḥ | prathamaḥ | pitāiva | iḷaḥ | pade | manuṣā | yat | sam-iddhaḥ | śriyam | vasānaḥ | amṛtaḥ | vi-cetāḥ | marmṛjenyaḥ | śravasyaḥ | saḥ | vājī // rv_2,10.1 // śruyāḥ | agniḥ | citra-bhānuḥ | havam | me | viśvābhiḥ | gīḥ-bhiḥ | amṛtaḥ | vi-cetāḥ | śyāvā | ratham | vahataḥ | rohitā | vā | uta | aruṣā | aha | cakre | vi-bhṛtraḥ // rv_2,10.2 // uttānāyām | ajanayan | su-sūtam | bhuvat | agniḥ | puru-peśāsu | garbhaḥ | śiriṇāyām | cit | aktunā | mahaḥ-bhiḥ | apari-vṛtaḥ | vasati | pra-cetāḥ // rv_2,10.3 // jigharmi | agnim | haviṣā | ghṛtena | prati-kṣiyantam | bhuvanāni | viśvā | pṛthum | t iraścā | vayasā | bṛhantam | vyaciṣṭham | annaiḥ | rabhasam | dṛśānam // rv_2,10.4 // ā | viśvataḥ | pratyañcam | jigharmi | arakṣasā | manasā | tat | juṣeta | marya-śrīḥ | spṛhayat-varṇaḥ | agniḥ | na | abhi-mṛśe | tanvā | jarbhurāṇaḥ // rv_2,10.5 // jñeyāḥ | bhāgam | sahasānaḥ | vareṇa | tvādūtāsaḥ | manu-vat | vadema | anūnam | agnim | juhvā | vacasyā | madhu-pṛcam | dhana-sāḥ | johavīmi // rv_2,10.6 // //2//. -rv_2:6/3- (rv_2,11) śrudhi | havam | indra | mā | riṣaṇyaḥ | syāma | te | dāvane | vasūnām | imāḥ | hi | tvām | ūrjaḥ | vardhayanti | vasu-yavaḥ | sindhavaḥ | na | kṣarantaḥ // rv_2,11.1 // sṛjaḥ | mahīḥ | indra | yāḥ | apinvaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ | amartyam | cit | dāsam | manyamānam | ava | abhinat | ukthaiḥ | vavṛdhānaḥ // rv_2,11.2 // uktheṣu | it | nu | śūra | yeṣu | cākan | stomeṣu | indra | rudriyeṣu | ca | tubhya | it | etāḥ | yāsu | mandasānaḥ | pra | vāyave | sisrate | na | śubhrāḥ // rv_2,11.3 // śubhram | nu | te | śuṣmam | vardhayantaḥ | śubhram | vajram | bāhvoḥ | dadhānāḥ | śubhraḥ | tvam | indra | vavṛdhānaḥ | asme iti | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ // rv_2,11.4 // guhā | hitam | guhyam | gūḷham | apsu | api-vṛtam | māyinam | kṣiyantam | uto iti | apaḥ | dyām | tastabhvāṃsam | ahan | ahim | śūra | vīryeṇa // rv_2,11.5 // //3//. -rv_2:6/4- stava | nu | te | indra | pūrvyā | mahāni | uta | stavāma | nūtanā | kṛtāni | stava | vajram | bāhvoḥ | uśantam | stava | harī iti | sūryasya | ketū iti // rv_2,11.6 // harī iti | nu | te | indra | vājayantā | ghṛta-ścutam | svāram | asvārṣṭām | vi | samanā | bhūmiḥ | aprathiṣṭa | araṃsta | parvataḥ | cit | sariṣyan // rv_2,11.7 // ni | parvataḥ | sādi | apra-yucchan | sam | mātṛ-bhiḥ | vāvaśānaḥ | akrān | dūre | pāre | vāṇīm | vardhayantaḥ | indra-iṣitām | dhamanim | paprathan | ni // rv_2,11.8 // indraḥ | mahām | sindhum | āśayānam | māyāvinam | vṛtram | asphurat | niḥ | arejetām | rodasī iti | bhiyāne iti | kanikradataḥ | vṛṣṇaḥ | asya | vajrāt // rv_2,11.9 // aroravīt | vṛṣṇaḥ | asya | vajraḥ | amānuṣam | yat | mānuṣaḥ | ni-jūrvāt | ni | māyinaḥ | dānavasya | māyāḥ | apādayat | papi-vān | sutasya // rv_2,11.10 // //4//. -rv_2:6/5- piba-piba | it | indra | śūra | somam | mandantu | tvā | mandinaḥ | sutāsaḥ | pṛṇantaḥ | te | kukṣī iti | vardhayantu | itthā | sutaḥ | pauraḥ | indram | āva // rv_2,11.11 // tve iti | indra | api | abhūma | viprāḥ | dhiyam | vanema | ṛta-yā | sapantaḥ | avasyavaḥ | dhīmahi | pra-śastim | sadyaḥ | te | rāyaḥ | dāvane | syāma // rv_2,11.12 // syāma | te | te | indra | ye | te | ūtī | avasyavaḥ | ūrjam | vardhayantaḥ | śuṣmin-tamam | yam | cākanāma | deva | asme iti | rayim | rāsi | vīra-vantam // rv_2,11.13 // rāsi | kṣayam | rāsi | mitram | asme iti | rāsi | śardhaḥ | indra | mārutam | naḥ | sa-joṣasaḥ | ye | ca | mandasānāḥ | pra | vāyavaḥ | pānti | agra-nītim // rv_2,11.14 // vyantu | it | nu | yeṣu | mandasānaḥ | tṛpat | somam | pāhi | drahyat | indra | asmān | su | pṛt-su | ā | tarutra | avardhayaḥ | dyām | bṛhat-bhiḥ | arkaiḥ // rv_2,11.15 // //5//. -rv_2:6/6- bṛhantaḥ | it | nu | ye | te | tarutra | ukthebhiḥ | vā | sumnam | āvivāsān | stṛṇānāsaḥ | barhiḥ | pastya-vat | tvāūtāḥ | it | indra | vājam | agman // rv_2,11.16 // ugreṣu | it | nu | śūra | mandasānaḥ | tri-kadrukeṣu | pāhi | somam | indra | pra-dodhuvat | śmaśruṣu | prīṇānaḥ | yāhi | hari-bhyām | sutasya | pītim // rv_2,11.17 // dhiṣva | śavaḥ | śūra | yena | vṛtram | ava-abhinat | dānum | aurṇa-vābham | apa | avṛṇoḥ | jyotiḥ | āryāya | ni | savyataḥ | sādi | dasyuḥ | indra // rv_2,11.18 // sanema | ye | te | ūti-bhiḥ | tarantaḥ | viśvāḥ | spṛdhaḥ | āryeṇa | dasyūn | asmabhyam | tat | tvāṣṭram | viśva-rūpam | arandhayaḥ | sākhyasya | tritāya // rv_2,11.19 // asya | suvānasya | mandinaḥ | tritasya | ni | arbudam | vavṛdhānaḥ | astari tyastaḥ | avartayat | sūryaḥ | na | cakram | bhinat | valam | indraḥ | aṅgirasvān // rv_2,11.20 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,11.21 // //6//. -rv_2:6/7- (rv_2,12) yaḥ | jātaḥ | eva | prathamaḥ | manasvān | devaḥ | devān | kratunā | pari-abhūṣat | yasya | śuṣmāt | rodasī iti | abhyasetām | nṛmṇasya | mahnā | saḥ | janāsaḥ | indraḥ // rv_2,12.1 // yaḥ | pṛthivīm | vyathamānām | adṛṃhat | yaḥ | parvatān | pra-kupitān | aramṇāt | yaḥ | antarikṣam | vi-mame | varīyaḥ | yaḥ | dyām | astabhnāt | saḥ | janāsaḥ | indraḥ // rv_2,12.2 // yaḥ | hatvā | ahim | ariṇāt | sapta | sindhūn | yaḥ | gāḥ | ut-ājat | apa-dhā | valasya | yaḥ | aśmanoḥ | antaḥ | agnim | jajāna | sam-vṛk | samat-su | saḥ | janāsaḥ | indraḥ // rv_2,12.3 // yena | imā | viśvā | cyavanā | kṛtāni | yaḥ | dāsam | varṇam | adharam | guhā | akar ityakaḥ | śvaghnī-iva | yaḥ | jigīvān | lakṣam | ādat | aryaḥ | puṣṭāni | saḥ | janāsaḥ | indraḥ // rv_2,12.4 // yam | sma | pṛcchanti | kuha | saḥ | iti | ghoram | uta | īm | āhuḥ | na | eṣaḥ | asti | iti | enam | saḥ | aryaḥ | puṣṭīḥ | vijaḥ-iva | ā | mināti | śrat | asmai | dhatta | saḥ | janāsaḥ | indraḥ // rv_2,12.5 // //7//. -rv_2:6/8- yaḥ | radhrasya | coditā | yaḥ | kṛśasya | yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ | yukta-grāvṇaḥ | yaḥ | avitā | su-śipraḥ | suta-somasya | saḥ | janāsaḥ | indraḥ // rv_2,12.6 // yasya | aśvāsaḥ | pra-diśi | yasya | gāvaḥ | yasya | grāmāḥ | yasya | viśve | rathāsaḥ | yaḥ | sūryam | yaḥ | uṣasam | jajāna | yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ // rv_2,12.7 // yam | krandasī iti | saṃyatī itisam-yatī | vihvayeteitivi-hvayete | pare | avare | ubhayāḥ | amitrāḥ | samānam | cit | ratham | ātasthi-vāṃsā | nānā | haveteiti | saḥ | janāsaḥ | indraḥ // rv_2,12.8 // yasmāt | na | ṛte | vi-jayante | janāsaḥ | yam | yudhyamānāḥ | avase | havante | yaḥ | viśvasya | prati-mānam | babhūva | yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ // rv_2,12.9 // yaḥ | śaśvataḥ | mahi | enaḥ | dadhānān | amanyamānān | śarvā | jaghāna | yaḥ | śardhate | na | anu-dadāti | śṛdhyām | yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ // rv_2,12.10 // //8//. -rv_2:6/9- yaḥ | śambaram | parvateṣu | kṣiyantam | catvāriṃśyām | śaradi | anu-avindat | ojāyamānam | yaḥ | ahim | jaghāna | dānum | śayānam | saḥ | janāsaḥ | indraḥ // rv_2,12.11 // yaḥ | sapta-raśmiḥ | vṛṣabhaḥ | tuviṣmān | ava-asṛjat | sartave | sapta | s indhūn | yaḥ | rauhiṇam | asphurat | vajra-bāhuḥ | dyām | ārohantam | saḥ | janāsaḥ | indraḥ // rv_2,12.12 // dyāvā | cit | asmai | pṛthivī iti | nameteiti | śuṣmāt | cit | asya | parvatāḥ | bhayante | yaḥ | soma-pāḥ | ni-citaḥ | vajra-bāhuḥ | yaḥ | vajra-hastaḥ | saḥ | janāsaḥ | indraḥ // rv_2,12.13 // yaḥ | sunvantam | avati | yaḥ | pacantam | yaḥ | śaṃsantam | yaḥ | śaśamānam | ūtī | yasya | brahma | vardhanam | yasya | somaḥ | yasya | idam | rādhaḥ | saḥ | janāsaḥ | indraḥ // rv_2,12.14 // yaḥ | sunvate | pacate | dudhraḥ | ā | cit | vājam | dardarṣi | saḥ | kila | asi | satyaḥ | vayam | te | indra | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema // rv_2,12.15 // //9//. -rv_2:6/10- (rv_2,13) ṛtuḥ | janitrī | tasyāḥ | apaḥ | pari | makṣu | jātaḥ | ā | aviśat | yāsu | vardhate | tat | āhanāḥ | abhavat | pipyuṣī | payaḥ | aṃśoḥ | pīyūṣam | prathamam | tat | ukthyam // rv_2,13.1 // sadhrī | īm | ā | yanti | pari | bibhratīḥ | payaḥ | viśva-psnyāya | pra | bharanta | bhojanam | samānaḥ | adhvā | pra-vatām | anu-syade | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ // rv_2,13.2 // anu | ekaḥ | vadati | yat | dadāti | tat | rūpā | minan | tat-apāḥ | ekaḥ | īyate | viśvāḥ | ekasya | vi-nudaḥ | titikṣate | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ // rv_2,13.3 // pra-jābhyaḥ | puṣṭim | vi-bhajantaḥ | āsate | rayim-iva | pṛṣṭham | pra-bhavantam | āyate | asinvan | daṃṣṭraiḥ | pituḥ | atti | bhojanam | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ // rv_2,13.4 // adha | akṛṇoḥ | pṛthivīm | sam-dṛśe | dive | yaḥ | dhautīnām | ahi-han | ariṇak | pathaḥ | tam | tvā | stomebhiḥ | uda-bhiḥ | na | vājinam | devam | devāḥ | ajanan | saḥ | asi | ukthyaḥ // rv_2,13.5 // //10//. -rv_2:6/11- yaḥ | bhojanam | ca | dayase | ca | vardhanam | ārdrāt | ā | śuṣkam | madhu-mat | dudohitha | saḥ | śevadhim | ni | dadhiṣe | vivasvati | viśvasya | ekaḥ | īśiṣe | saḥ | asi | ukthyaḥ // rv_2,13.6 // yaḥ | puṣpiṇīḥ | ca | pra-svaḥ | ca | dharmaṇā | adhi | dāne | vi | avanīḥ | adhārayaḥ | yaḥ | ca | asamāḥ | ajanaḥ | didyutaḥ | divaḥ | uruḥ | ūrvān | abhitaḥ | saḥ | asi | ukthyaḥ // rv_2,13.7 // yaḥ | nārmaram | saha-vasum | ni-hantave | pṛkṣāya | ca | dāsa-veśāya | ca | avahaḥ | ūrjayantyāḥ | apari-viṣṭam | āsyam | uta | eva | adya | puru-kṛt | saḥ | asi | ukthyaḥ // rv_2,13.8 // śatam | vā | yasya | daśa | sākam | ā | adyaḥ | ekasya | śruṣṭau | yat | ha | codam | āv itha | arajjau | dasyūn | sam | unap | dabhītaye | supra-avyaḥ | abhavaḥ | saḥ | asi | ukthyaḥ // rv_2,13.9 // viśvā | it | anu | rodhanāḥ | asya | paiṃsyam | daduḥ | asmai | dadhire | kṛtnave | dhanam | ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dṛśaḥ | pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ // rv_2,13.10 // //11//. -rv_2:6/12- su-pravācanam | tava | vīra | vīryam | yat | ekena | kratunā | vindase | vasu | jātū-sthirasya | pra | vayaḥ | sahasvataḥ | yā | cakartha | saḥ | indra | viśvā | asi | ukthyaḥ // rv_2,13.11 // aramayaḥ | sara-apasaḥ | tarāya | kam | turvītaye | ca | vayyāya | ca | srutim | nīcā | santam | ut | anayaḥ | parāvṛjam | pra | andham | śroṇam | śravayan | saḥ | asi | ukthyaḥ // rv_2,13.12 // asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam | indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,13.13 // //12//. -rv_2:6/13- (rv_2,14) adhvaryavaḥ | bharata | indrāya | somam | ā | amatrebhiḥ | siñcata | madyam | andhaḥ | kāmī | hi | vīraḥ | sadam | asya | pītim | juhota | vṛṣṇe | tat | it | eṣaḥ | vaṣṭ i // rv_2,14.1 // adhvaryavaḥ | yaḥ | apaḥ | vavrivāṃsam | vṛtram | jaghāna | aśanyāiva | vṛkṣam | tasmai | etam | bharata | tat-vaśāya | eṣaḥ | indraḥ | arhati | pītim | asya // rv_2,14.2 // adhvaryavaḥ | yaḥ | dṛbhīkam | jaghāna | yaḥ | gāḥ | ut-ājat | apa | hi | valam | varitivaḥ | tasmai | etam | antarikṣe | na | vātam | indram | somaiḥ | ā | ūrṇuta | jūḥ | na | vastraiḥ // rv_2,14.3 // adhvaryavaḥ | yaḥ | uraṇam | jaghāna | nava | cakhvāṃsam | navatim | ca | bāhūn | yaḥ | arbudam | ava | nīcā | babādhe | tam | indram | somasya | bhṛthe | hinota // rv_2,14.4 // adhvaryavaḥ | yaḥ | su | aśnam | jaghāna | yaḥ | śuṣṇam | aśuṣam | yaḥ | vi-aṃsam | yaḥ | piprum | namucim | yaḥ | rudhi-krām | tasmai | indrāya | andhasaḥ | juhota // rv_2,14.5 // adhvaryavaḥ | yaḥ | śatam | śambarasya | puraḥ | bibheda | aśmanāiva | pūrvīḥ | yaḥ | varcinaḥ | śatam | indraḥ | sahasram | apa-avapat | bharata | somam | asmai // rv_2,14.6 // //13//. -rv_2:6/14- adhvaryavaḥ | yaḥ | śatam | ā | sahasram | bhūmyāḥ | upa-sthe | avapat | jaghanvān | kutsasya | āyoḥ | atithi-gvasya | vīrān | ni | avṛṇak | bharata | somam | asmai // rv_2,14.7 // adhvaryavaḥ | yat | naraḥ | kāmayādhve | śruṣṭī | vahantaḥ | naśatha | tat | indre | gabhasti-pūtam | bharata | śrutāya | indrāya | somam | yajyavaḥ | juhota // rv_2,14.8 // adhvaryavaḥ | kartana | śruṣṭim | asmai | vane | ni-pūtam | vane | ut | nayadhvam | juṣāṇaḥ | hastyam | abhi | vāvaśe | vaḥ | indrāya | somam | madiram | juhota // rv_2,14.9 // adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ | somebhiḥ | īm | pṛṇata | bhojam | indram | veda | aham | asya | ni-bhṛtam | me | etat | ditsantam | bhūyaḥ | yajataḥ | ciketa // rv_2,14.10 // adhvaryavaḥ | yaḥ | divyasya | vasvaḥ | yaḥ | pārthivasya | kṣamyasya | rājā | tam | ūrdaram | na | pṛṇata | yavena | indram | somebhiḥ | tat | apaḥ | vaḥ | astu // rv_2,14.11 // asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam | indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,14.12 // //14//. -rv_2:6/15- (rv_2,15) pra | gha | nu | asya | mahataḥ | mahāni | satyā | satyasya | karaṇāni | vocam | tr i-kadrukeṣu | apibat | sutasya | asya | made | ahim | indraḥ | jaghāna // rv_2,15.1 // avaṃśe | dyām | astabhāyat | bṛhantam | ā | rodasī iti | apṛṇat | antarikṣam | saḥ | dhārayat | pṛthivīm | paprathat | ca | somasya | tā | made | indraḥ | cakāra // rv_2,15.2 // sadma-iva | prācaḥ | vi | mimāya | mānaiḥ | vajreṇa | khāni | atṛṇat | nadīnām | vṛthā | asṛjat | pathi-bhiḥ | dīrgha-yāthaiḥ | somasya | tā | made | indraḥ | cakāra // rv_2,15.3 // saḥ | pra-voḷhṛn | pari-gatya | dabhīteḥ | viśvam | adhāk | āyudham | iddhe | agnau | sam | gobhiḥ | aśvaiḥ | asṛjat | rathebhiḥ | somasya | tā | made | indraḥ | cakāra // rv_2,15.4 // saḥ | īm | mahīm | dhunim | etoḥ | aramṇāt | saḥ | asnātṝn | apārayat | svasti | te | ut-snāya | rayim | abhi | pra | tasthuḥ | somasya | tā | made | indraḥ | cakāra // rv_2,15.5 // //15//. -rv_2:6/16- saḥ | udañcam | sindhum | ariṇāt | mahitvā | vajreṇa | anaḥ | uṣasaḥ | sam | pipeṣa | ajavasaḥ | javinībhiḥ | vi-vṛścan | somasya | tā | made | indraḥ | cakāra // rv_2,15.6 // saḥ | vidvān | apa-goham | kanīnām | āviḥ | bhavan | ut | atiṣṭhat | parāvṛk | prati | śroṇaḥ | sthāt | vi | anak | acaṣṭa | somasya | tā | made | indraḥ | cakāra // rv_2,15.7 // bhinat | valam | aṅgiraḥ-bhiḥ | gṛṇānaḥ | vi | parvatasya | dṛṃhitāni | airat | riṇak | rodhāṃsi | kṛtrimāṇi | eṣām | somasya | tā | made | indraḥ | cakāra // rv_2,15.8 // svapnena | abhi-upya | cumurim | dhunim | ca | jaghantha | dasyum | pra | dabhītim | āvaḥ | rambhī | cit | atra | vivide | hiraṇyam | somasya | tā | made | indraḥ | cakāra // rv_2,15.9 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,15.10 // //16//. -rv_2:6/17- (rv_2,16) pra | vaḥ | satām | jyeṣṭhatamāya | su-stutim | agnau-iva | sam-idhāne | haviḥ | bhare | indram | ajuryam | jarayantam | ukṣitam | sanāt | yuvānam | avase | havāmahe // rv_2,16.1 // yasmāt | indrāt | bṛhataḥ | kim | cana | īm | ṛte | viśvāni | asmin | sam-bhṛtā | adhi | vīryā | jaṭhare | somam | tanvi | sahaḥ | mahaḥ | haste | vajram | bharati | śīrṣaṇi | kratum // rv_2,16.2 // na | kṣoṇībhyām | pari-bhve | te | indriyam | na | samudraiḥ | parvataiḥ | indra | te | rathaḥ | na | te | vajram | anu | aśnoti | kaḥ | cana | yat | āśu-bhiḥ | patasi | yojanā | puru // rv_2,16.3 // viśve | hi | asmai | yajatāya | dhṛṣṇave | kratum | bharanti | vṛṣabhāya | saścate | vṛṣā | yajasva | haviṣā | viduḥ-taraḥ | piba | indra | somam | vṛṣabheṇa | bhānunā // rv_2,16.4 // vṛṣṇaḥ | kośaḥ | pavate | madhvaḥ | ūrmiḥ | vṛṣabha-annāya | vṛṣabhāya | pātave | vṛṣaṇā | adhvaryū iti | vṛṣabhāsaḥ | adrayaḥ | vṛṣaṇam | somam | vṛṣabhāya | susvati // rv_2,16.5 // //17//. -rv_2:6/18- vṛṣā | te | vajraḥ | uta | te | vṛṣā | rathaḥ | vṛṣaṇā | harī iti | vṛṣabhāṇi | āyudhā | vṛṣṇaḥ | madasya | vṛṣabha | tvam | īśiṣe | indra | somasya | vṛṣabhasya | tṛpṇuhi // rv_2,16.6 // pra | te | nāvam | na | samane | vacasyuvam | brahmaṇā | yāmi | savaneṣu | dadhṛṣiḥ | kuvit | naḥ | asya | vacasaḥ | ni-bodhiṣat | indram | utsam | na | vasunaḥ | sicāmahe // rv_2,16.7 // purā | sam-bādhāt | abhi | ā | vavṛtsva | naḥ | dhenuḥ | na | vatsam | yavasasya | pipyuṣī | sakṛt | su | te | sumati-bhiḥ | śatakrato itiśata-krato | sam | patnībhiḥ | na | vṛṣaṇaḥ | nasīmahi // rv_2,16.8 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,16.9 // //18//. -rv_2:6/19- (rv_2,17) tat | asmai | navyam | aṅgirasvat | arcata | śuṣmāḥ | yat | asya | pratna-thā | ut-īrate | viśvā | yat | gotrā | sahasā | pari-vṛtā | made | somasya | dṛṃhitāni | airayat // rv_2,17.1 // saḥ | bhūtu | yaḥ | ha | prathamāya | dhāyase | ojaḥ | mimānaḥ | mahimānam | ā | at irat | śūraḥ | yaḥ | yut-su | tanvam | pari-vyata | śīrṣaṇi | dyām | mahinā | prati | amuñcata // rv_2,17.2 // adha | akṛṇoḥ | prathamam | vīryam | mahat | yat | asya | agre | brahmaṇā | śuṣmam | airayaḥ | rathe--sthena | hari-aśvena | vi-cyutāḥ | pra | jīrayaḥ | sisrate | sadhryak | pṛthak // rv_2,17.3 // adha | yaḥ | viśvā | bhuvanā | abhi | majmanā | īśāna-kṛt | pra-vayāḥ | abhi | avardhata | āt | rodasī iti | jyotiṣā | vahniḥ | ā | atanot | sīvyan | tamāṃsi | dudhitā | sam | avyayat // rv_2,17.4 // saḥ | prācīnān | parvatān | dṛṃhat | ojasā | adharācīnam | akṛṇot | apām | apaḥ | adhārayat | pṛthivīm | viśva-dhāyasam | astabhnāt | māyayā | dyām | ava-srasaḥ // rv_2,17.5 // //19//. -rv_2:6/20- saḥ | asmai | aram | bāhu-bhyām | yam | pitā | akṛṇot | viśvasmāt | ā | januṣaḥ | vedasaḥ | pari | yena | pṛthivyām | ni | krivim | śayadhyai | vajreṇa | hatvī | avṛṇak | tuvi-svaniḥ // rv_2,17.6 // amājūḥ-iva | pitroḥ | sacā | satī | samānāt | ā | sadasaḥ | tvām | iye | bhagam | kṛdh i | pra-ketam | upa | māsi | ā | bhara | daddhi | bhāgam | tanvaḥ | yena | mamahaḥ // rv_2,17.7 // bhojam | tvām | indra | vayam | huvema | dadiḥ | tvam | indra | apāṃsi | vājān | avi ḍḍhi | indra | citrayā | naḥ | ūtī | kṛdhi | vṛṣan | indra | vasyasaḥ | naḥ // rv_2,17.8 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,17.9 // //20//. -rv_2:6/21- (rv_2,18) prātariti | rathaḥ | navaḥ | yoji | sasniḥ | catuḥ-yugaḥ | tri-kaśaḥ | sapta-raśmiḥ | daśa-aritraḥ | manuṣyaḥ | svaḥ-sāḥ | saḥ | iṣṭi-bhiḥ | mati-bhiḥ | raṃhyaḥ | bhūt // rv_2,18.1 // saḥ | asmai | aram | prathamam | saḥ | dvitīyam | uto iti | tṛtīyam | manuṣaḥ | saḥ | hotā | anyasyāḥ | garbham | anye | oṃ iti | jananta | saḥ | anyebhiḥ | sacate | jenyaḥ | vṛṣā // rv_2,18.2 // harī iti | nu | kam | rathe | indrasya | yojam | āyai | sūktena | vacasā | navena | mo iti | su | tvām | atra | bahavaḥ | hi | viprāḥ | ni | rīraman | yajamānāsaḥ | anye // rv_2,18.3 // ā | dvābhyām | hari-bhyām | indra | yāhi | ā | catuḥ-bhiḥ | ā | ṣaṭ-bhiḥ | hūyamānaḥ | ā | aṣṭābhiḥ | daśa-bhiḥ | soma-peyam | ayam | sutaḥ | su-makha | mā | mṛdhaḥ | karitikaḥ // rv_2,18.4 // ā | viṃśatyā | triṃśatā | yāhi | arvāṅ | ā | catvāriṃśatā | hari-bhiḥ | yujānaḥ | ā | pañcāśatā | su-rathebhiḥ | indra | ā | ṣaṣṭyā | saptatyā | soma-peyam // rv_2,18.5 // //21//. -rv_2:6/22- ā | aśītyā | navatyā | yāhi | arvāṅ | ā | śatena | hari-bhiḥ | uhyamānaḥ | ayam | h i | te | śuna-hotreṣu | somaḥ | indra | tvāyā | pari-siktaḥ | madāya // rv_2,18.6 // mama | brahma | indra | yāhi | accha | viśvā | harī iti | dhuri | dhiṣva | rathasya | puru-trā | hi | vi-havyaḥ | babhūtha | asmin | śūra | savane | mādayasva // rv_2,18.7 // na | me | indreṇa | sakhyam | vi | yoṣat | asmabhyam | asya | dakṣiṇā | duhīta | upa | jyeṣṭhe | varūthe | gabhastau | prāye--prāye | jigīvāṃsaḥ | syāma // rv_2,18.8 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,18.9 // //22//. -rv_2:6/23- (rv_2,19) apāyi | asya | andhasaḥ | madāya | manīṣiṇaḥ | suvānasya | prayasaḥ | yasm in | indraḥ | pra-divi | vavṛdhānaḥ | okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ // rv_2,19.1 // asya | mandānaḥ | madhvaḥ | vajra-hastaḥ | ahim | indraḥ | arṇaḥ-vṛtam | vi | vṛścat | pra | yat | vayaḥ | na | svasarāṇi | accha | prayāṃsi | ca | nadīnām | cakramanta // rv_2,19.2 // saḥ | māhinaḥ | indraḥ | arṇaḥ | apām | pra | airayat | ahi-hā | accha | samudram | ajanayat | sūryam | vidat | gāḥ | aktunā | ahnām | vayunāni | sādhat // rv_2,19.3 // saḥ | apratīni | manave | purūṇi | indraḥ | dāśat | dāśuṣe | hanti | vṛtram | sadyaḥ | yaḥ | nṛ-bhyaḥ | atasāyyaḥ | bhūt | paspṛdhānebhyaḥ | sūryasya | sātau // rv_2,19.4 // saḥ | sunvate | indraḥ | sūryam | ā | devaḥ | riṇak | martyāya | stavān | ā | yat | rayim | ghat-avadyam | asmai | bharat | aṃśam | na | etaśaḥ | daśasyan // rv_2,19.5 // //23//. -rv_2:6/24- saḥ | randhayat | sa-divaḥ | sārathaye | śuṣṇam | aśuṣam | kuyavam | kutsāya | d ivaḥ-dāsāya | navatim | ca | nava | indraḥ | puraḥ | vi | airat | śambarasya // rv_2,19.6 // eva | te | indra | ucatham | ahema | śravasyā | na | tmanā | vājayantaḥ | aśyāma | tat | sāptam | āśuṣāṇāḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ // rv_2,19.7 // eva | te | gṛtsa-madāḥ | śūra | manma | avasyavaḥ | na | vayunāni | takṣuḥ | brahmaṇyantaḥ | indra | te | navīyaḥ | iṣam | ūrjam | su-kṣitim | sumnam | aśyuḥ // rv_2,19.8 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,19.9 // //24//. -rv_2:6/25- (rv_2,20) vayam | te | vayaḥ | indra | viddhi | su | ṇaḥ | pra | bharāmahe | vāja-yuḥ | na | ratham | vipanyavaḥ | dīdhyataḥ | manīṣā | sumnam | iyakṣantaḥ | tvāvataḥ | nṝn // rv_2,20.1 // tvam | naḥ | indra | tvābhiḥ | ūtī | tvāyataḥ | abhiṣṭi-pā | asi | janān | tvam | inaḥ | dāśuṣaḥ | varūtā | itthādhīḥ | abhi | yaḥ | nakṣati | tvā // rv_2,20.2 // saḥ | naḥ | yuvā | indraḥ | johūtraḥ | sakhā | śivaḥ | narām | astu | pātā | yaḥ | śaṃsantam | yaḥ | śaśamānam | ūtī | pacantam | ca | stuvantam | ca | pra-neṣat // rv_2,20.3 // tam | oṃ iti | stuṣe | indram | tam | gṛṇīṣe | yasmin | purā | vavṛdhuḥ | śāśaduḥ | ca | saḥ | vasvaḥ | kāmam | pīparat | iyānaḥ | brahmaṇyataḥ | nūtanasya | āyoḥ // rv_2,20.4 // saḥ | aṅgirasām | ucathā | jujuṣvān | brahmā | tūtot | indraḥ | gātum | iṣṇan | muṣṇan | uṣasaḥ | sūryeṇa | stavān | aśnasya | cit | śiśnathat | pūrvyāṇi // rv_2,20.5 // //25//. -rv_2:6/26- saḥ | ha | śṛutaḥ | indraḥ | nāma | devaḥ | ūrdhvaḥ | bhuvan | manuṣe | dasma-tamaḥ | ava | priyam | arśasānasya | śāhvān | śiraḥ | bharat | dāsasya | svadhāvān // rv_2,20.6 // saḥ | vṛtra-hā | indraḥ | kṛṣṇa-yonīḥ | puram-daraḥ | dāsīḥ | airayat | vi | ajanayan | manave | kṣāma-paḥ | ca | satrā | śaṃsam | yajamānasya | tūtot // rv_2,20.7 // tasmai | tavasyam | anu | dāyi | satrā | indrāya | devebhiḥ | arṇa-sātau | prati | yat | asya | vajram | bāhvoḥ | dhuḥ | hatvī | dasyūn | puraḥ | āyasīḥ | ni | tārīt // rv_2,20.8 // nūnam | sā | te | prati | varam | jaritre | duhīyat | indra | dakṣiṇā | maghonī | śikṣa | stotṛ-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,20.9 // //26//. -rv_2:6/27- (rv_2,21) viśva-jite | dhana-jite | svaḥ-jite | satrājite | nṛ-jite | urvarājite | aśva-j ite | go--jite | ap-jite | bhara | indrāya | somam | yajatāya | haryatam // rv_2,21.1 // abhi-bhuve | abhi-bhaṅgāya | vanvate | aṣāḷhāya | sahamānāya | vedhase | tuvi-graye | vahnaye | dustarītave | satrāsahe | namaḥ | indrāya | vocata // rv_2,21.2 // satrāsahaḥ | jana-bhakṣaḥ | janam-sahaḥ | cyavanaḥ | yudhmaḥ | anu | joṣam | kṣitaḥ | vṛtam-cayaḥ | sahuriḥ | vikṣu | āritaḥ | indrasya | vocam | pra | kṛtāni | vīryā // rv_2,21.3 // ananu-daḥ | vṛṣabhaḥ | dodhataḥ | vadhaḥ | gambhīraḥ | ṛṣvaḥ | asamaṣṭa-kāvyaḥ | radhra-codaḥ | śnathanaḥ | vīḷitaḥ | pṛthuḥ | indraḥ | su-yajñaḥ | uṣasaḥ | svaḥ | janat // rv_2,21.4 // yajñena | gātum | apturaḥ | vividrire | dhiyaḥ | hinvānāḥ | uśijaḥ | manīṣiṇaḥ | abhi-svarā | ni-sadā | gāḥ | avasyavaḥ | indre | hinvānāḥ | draviṇāni | āśata // rv_2,21.5 // indra | śreṣṭhāni | draviṇāni | dhehi | cittim | dakṣasya | su-bhagatvam | asme iti | poṣam | rayīṇām | ariṣṭim | tanūnām | svādmānam | vācaḥ | sudina-tvam | ahnām // rv_2,21.6 // //27//. -rv_2:6/28- (rv_2,22) tri-kadrukeṣu | mahiṣaḥ | yava-āśiram | tuvi-śuṣmaḥ | tṛpat | somam | apibat | viṣṇunā | sutam | yathā | avaśat | saḥ | īm | mamāda | mahi | karma | kartave | mahām | urum | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ // rv_2,22.1 // adha | tviṣi-mān | abhi | ojasā | krivim | yudhā | abhavat | ā | rodasī iti | apṛṇat | asya | majmanā | pra | vavṛdhe | adhatta | anyam | jaṭhare | pra | īm | aricyata | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ // rv_2,22.2 // sākam | jātaḥ | kratunā | sākam | ojasā | vavakṣitha | sākam | vṛddhaḥ | vīryaiḥ | sasahiḥ | mṛdhaḥ | vicarṣaṇiḥ | dātā | rādhaḥ | stuvate | kāmyam | vasu | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ // rv_2,22.3 // tava | tyat | naryam | nṛtaḥ | apa | indra | prathamam | pūrvyam | divi | pra-vācyam | kṛtam | yat | devasya | śavasā | pra | ariṇā | asum | riṇan | apaḥ | bhuvat | viśvam | abhi | adevam | ojasā | vidāt | ūrjam | śata-kratuḥ | vidāt | iṣam // rv_2,22.4 // //28//. -rv_2:6/29- (rv_2,23) gaṇānām | tvā | gaṇa-patim | havāmahe | kavim | kavīnām | upamaśravaḥ-tamam | jyeṣṭha-rājam | brahmaṇām | brahmaṇaḥ | pate | ā | naḥ | śṛṇvan | ūti-bhiḥ | sīda | sādanam // rv_2,23.1 // devāḥ | cit | te | asurya | pra-cetasaḥ | bṛhaspate | yajñiyam | bhāgam | ānaśuḥ | usrāḥ-iva | sūryaḥ | jyotiṣā | mahaḥ | viśveṣām | it | janitā | brahmaṇām | asi // rv_2,23.2 // ā | vi-bādhya | pari-rapaḥ | tamāṃsi | ca | jyotiṣmantam | ratham | ṛtasya | tiṣṭhasi | bṛhaspate | bhīmam | amitra-dambhanam | rakṣaḥ-hanam | gotra-bhidam | svaḥ-vidam // rv_2,23.3 // sunīti-bhiḥ | nayasi | trāyase | janam | yaḥ | tubhyam | dāśāt | na | tam | aṃhaḥ | aśnavat | brahma-dviṣaḥ | tapanaḥ | manyu-mīḥ | asi | bṛhaspate | mahi | tat | te | mahi-tvanam // rv_2,23.4 // na | tam | aṃhaḥ | na | duḥ-itam | kutaḥ | cana | na | arātayaḥ | titiruḥ | na | dvayāvinaḥ | viśvāḥ | it | asmāt | dhvarasaḥ | vi | bādhase | yam | su-gopāḥ | rakṣasi | brahmaṇaḥ | pate // rv_2,23.5 // //29//. -rv_2:6/30- tvam | naḥ | go--pāḥ | pathi-kṛt | vi-cakṣaṇaḥ | tava | vratāya | mati-bhiḥ | jarāmahe | bṛhaspate | yaḥ | naḥ | abhi | hvaraḥ | dadhe | svā | tam | marmartu | ducchunā | harasvatī // rv_2,23.6 // uta | vā | yaḥ | naḥ | marcayāt | anāgasaḥ | arātī-vā | martaḥ | sānukaḥ | vṛkaḥ | bṛhaspate | apa | tam | vartaya | pathaḥ | su-gam | naḥ | asyai | deva-vītaye | kṛdhi // rv_2,23.7 // trātāram | tvā | tanūnām | havāmahe | ava-spartaḥ | adhi-vaktāram | asmayum | bṛhaspate | deva-nidaḥ | ni | barhaya | mā | duḥ-evāḥ | ut-taram | sumnam | ut | naśan // rv_2,23.8 // tvayā | vayam | su-vṛdhā | brahmaṇaḥ | pate | spārhā | vasu | manuṣyā | ā | dadīmahi | yāḥ | naḥ | dūre | taḷitaḥ | yāḥ | arātayaḥ | abhi | santi | jambhaya | tāḥ | anapnasaḥ // rv_2,23.9 // tvayā | vayam | ut-tamam | dhīmahe | vayaḥ | bṛhaspate | papriṇā | sasninā | yujā | mā | naḥ | duḥ-śaṃsaḥ | abhi-dipsuḥ | īśata | pra | su-śaṃsāḥ | mati-bhiḥ | tāriṣīmahi // rv_2,23.10 // //30//. -rv_2:6/31- ananu-daḥ | vṛṣabhaḥ | jagmiḥ | āhavam | niḥ-taptā | śatrum | pṛtanāsu | sasahiḥ | asi | satyaḥ | ṛṇa-yāḥ | brahmaṇaḥ | pate | ugrasya | cit | damitā | vīḷu-harṣiṇaḥ // rv_2,23.11 // adeveva | manasā | yaḥ | riṣaṇyati | śāsām | ugraḥ | mayamānaḥ | jighāṃsati | bṛhaspate | mā | praṇak | tasya | naḥ | vadhaḥ | ni | karma | manyum | duḥ-evasya | śardhataḥ // rv_2,23.12 // bhareṣu | havya | namasā | upa-sadyaḥ | gantā | vājeṣu | sanitā | dhanam-dhanam | viśvāḥ | it | aryaḥ | abhi-dipsvaḥ | mṛdhaḥ | bṛhaspatiḥ | vi | vavarha | rathān-iva // rv_2,23.13 // tejiṣṭhayā | tapanī | rakṣasaḥ | tapa | ye | tvā | nide | dadhire | dṛṣṭa-vīryam | āviḥ | tat | kṛṣva | yat | asat | te | ukthyam | bṛhaspate | vi | pari-rapaḥ | ardaya // rv_2,23.14 // bṛhaspate | ati | yat | aryaḥ | arhāt | dyu-mat | vi-bhāti | kratu-mat | janeṣu | yat | dīdayat | śavasā | ṛta-prajāta | tat | asmāsu | draviṇam | dhehi | citram // rv_2,23.15 // //31//. -rv_2:6/32- mā | naḥ | stenebhyaḥ | ye | abhi | druhaḥ | pade | nirāmiṇaḥ | ripavaḥ | anneṣu | jagṛdhuḥ | ā | devānām | ohate | vi | vrayaḥ | hṛdi | bṛhaspate | na | paraḥ | sāmnaḥ | viduḥ // rv_2,23.16 // viśvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari | tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ | saḥ | ṛṇa-cit | ṛṇa-yāḥ | brahmaṇaḥ | patiḥ | druhaḥ | hantā | mahaḥ | ṛtasya | dhartari // rv_2,23.17 // tava | śriye | vi | ajihīta | parvataḥ | gavām | gotram | ut | asṛjaḥ | yat | aṅgiraḥ | indreṇa | yujā | tamasā | pari-vṛtam | bṛhaspate | niḥ | apām | aubjaḥ | arṇavam // rv_2,23.18 // brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,23.19 // //32//. -rv_2:7/1- (rv_2,24) saḥ | imām | aviḍḍhi | pra-bhṛtim | yaḥ | īśiṣe | ayā | vidhema | navayā | mahā | girā | yathā | naḥ | mīḍhavān | stavate | sakhā | tava | bṛhaspate | sīsadhaḥ | saḥ | uta | naḥ | matim // rv_2,24.1 // yaḥ | nantvāni | anamat | ni | ojasā | uta | adardaḥ | manyunā | śambarāṇi | vi | pra | acyavayat | acyutā | brahmaṇaḥ | patiḥ | ā | ca | aviśat | vasu-mantam | v i | parvatam // rv_2,24.2 // tat | devānām | deva-tamāya | kartvam | aśrathnān | dṛḷhā | avradanta | vīḷitā | ut | gāḥ | ājat | abhinat | brahmaṇā | valam | agūhat | tamaḥ | vi | acakṣayat | svar itisvaḥ // rv_2,24.3 // aśma-āsyam | avatam | brahmaṇaḥ | patiḥ | madhu-dhāram | abhi | yam | ojasā | atṛṇat | tam | eva | viśve | papire | svaḥ-dṛśaḥ | bahu | sākam | sisicuḥ | utsam | udriṇam // rv_2,24.4 // sanā | tā | kā | cit | bhuvanā | bhavītvā | māt-bhiḥ | śarat-bhiḥ | duraḥ | varanta | vaḥ | ayatantā | carataḥ | anyat-anyat | it | yā | cakāra | vayunā | brahmaṇaḥ | patiḥ // rv_2,24.5 // //1//. -rv_2:7/2- abhi-nakṣantaḥ | abhi | ye | tam | ānaśuḥ | nidhim | paṇīnām | paramam | guhā | hitam | te | vidvāṃsaḥ | prati-cakṣya | anṛtā | punaḥ | yataḥ | oṃ iti | āyan | tat | ut | īyuḥ | āviśam // rv_2,24.6 // ṛta-vānaḥ | prati-cakṣya | anṛtā | punaḥ | ā | ataḥ | ā | tasthuḥ | kavayaḥ | mahaḥ | pathaḥ | te | bāhu-bhyām | dhamitam | agnim | asmani | nakiḥ | saḥ | asti | araṇaḥ | juhuḥ | hi | tam // rv_2,24.7 // ṛta-jyena | kṣipreṇa | brahmaṇaḥ | patiḥ | yatra | vaṣṭi | pra | tar | aśnoti | dhanvanā | tasya | sādhvīḥ | iṣavaḥ | yābhiḥ | asyati | nṛ-cakṣasaḥ | dṛśaye | karṇa-yonayaḥ // rv_2,24.8 // saḥ | sam-nayaḥ | saḥ | vi-nayaḥ | puraḥ-hitaḥ | saḥ | su-stutaḥ | saḥ | yudhi | brahmaṇaḥ | patiḥ | cākṣmaḥ | yat | vājam | bharate | matī | dhanā | āt | it | sūryaḥ | tapati | tapyatuḥ | vṛthā // rv_2,24.9 // vi-bhu | pra-bhu | prathamam | mehanāvataḥ | bṛhaspateḥ | su-vidatrāṇi | rādhyā | imā | sātāni | venyasya | vājinaḥ | yena | janāḥ | ubhaye | bhuñjate | viśaḥ // rv_2,24.10 // //2//. -rv_2:7/3- yaḥ | avare | vṛjane | viśva-thā | vi-bhuḥ mahām | oṃ iti | raṇvaḥ | śavasā | vavakṣitha | saḥ | devaḥ | devān | prati | paprathe | pṛthu | viśvā | it | oṃ iti | tā | pari-bhūḥ | brahmaṇaḥ | patiḥ // rv_2,24.11 // viśvam | satyam | magha-vānā | yuvoḥ | it | āpaḥ | cana | pra | minanti | vratam | vām | accha | indrābrahmaṇaspatī iti | haviḥ | naḥ | annam | yujāiva | vājinā | jigātam // rv_2,24.12 // uta | āśiṣṭhāḥ | anu | śṛṇvanti | vahnayaḥ | sabheyaḥ | vipraḥ | bharate | matī | dhanā | vīḷu-dveṣāḥ | anu | vaśā | ṛṇam | ādadiḥ | saḥ | ha | vājī | sam-ithe | brahmaṇaḥ | patiḥ // rv_2,24.13 // brahmaṇaḥ | pateḥ | abhavat | yathāvaśam | satyaḥ | manyuḥ | mahi | karma | kariṣyataḥ | yaḥ | gāḥ | ut-ājat | saḥ | dive | vi | ca | abhajat | mahī-iva | rītiḥ | śavasā | asarat | pṛthak // rv_2,24.14 // brahmaṇaḥ | pate | su-yamasya | viśvahā | rāyaḥ | syāma | rathyaḥ | vayasvataḥ | vīreṣu | vīrān | upa | pṛṅdhi | naḥ | tvam | yat | īśānaḥ | brahmaṇā | veṣi | me | havam // rv_2,24.15 // brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,24.16 // //3//. -rv_2:7/4- (rv_2,25) indhānaḥ | agnim | vanavat | vanuṣyataḥ | kṛta-brahmā | śūśuvat | rāta-havyaḥ | it | jātena | jātam | ati | saḥ | pra | sarsṛte | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // rv_2,25.1 // vīrebhiḥ | vīrān | vanavat | vanuṣyataḥ | gobhiḥ | rayim | paprathat | bodhati | tmanā | tokam | ca | tasya | tanayam | ca | vardhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // rv_2,25.2 // sindhuḥ | na | kṣodaḥ | śimī-vān | ṛghāyataḥ | vṛṣāiva | vadhrīn | abhi | vaṣṭi | ojasā | agneḥ-iva | pra-sitiḥ | na | aha | vartave | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // rv_2,25.3 // tasmai | arṣanti | divyāḥ | asaścataḥ | saḥ | satva-bhiḥ | prathamaḥ | goṣu | gacchati | anibhṛṣṭa-taviṣiḥ | hanti | ojasā | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // rv_2,25.4 // tasmai | it | viśve | dhunayanta | sindhavaḥ | acchidrā | śarma | dadhire | purūṇi | devānām | sumne | su-bhagaḥ | saḥ | edhate | yam-yam | yujam | kṛṇute | brahmaṇaḥ | patiḥ // rv_2,25.5 // //4//. -rv_2:7/5- (rv_2,26) ṛjuḥ | it | śaṃsaḥ | vanavat | vanuṣyataḥ | devayan | it | adeva-yantam | abhi | asat | supra-avīḥ | it | vanavat | pṛt-su | dustaram | yajvā | it | ayajyoḥ | vi | bhajāti | bhojanam // rv_2,26.1 // yajasva | vīra | pra | vihi | manāyataḥ | bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | haviḥ | kṛṇuṣva | su-bhagaḥ | yathā | asasi | brahmaṇaḥ | pateḥ | avaḥ | ā | vṛṇīmahe // rv_2,26.2 // saḥ | it | janena | saḥ | viśā | saḥ | janmanā | saḥ | putraiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | devānām | yaḥ | pitaram | āvivāsati | śraddhāmanāḥ | haviṣā | brahmaṇaḥ | patim // rv_2,26.3 // yaḥ | asmai | havyaiḥ | ghṛtavat-bhiḥ | avidhat | pra | tam | prācā | nayati | brahmaṇaḥ | patiḥ | uruṣyatīm | aṃhasaḥ | rakṣati | riṣaḥ | aṃhoḥ | cit | asmai | uru-cakriḥ | adbhutaḥ // rv_2,26.4 // //5//. -rv_2:7/6- (rv_2,27) imāḥ | giraḥ | ādityebhyaḥ | ghṛta-snūḥ | sanāt | rāja-bhyaḥ | juhvā | juhomi | śṛṇotu | mitraḥ | aryamā | bhagaḥ | naḥ | tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṃśaḥ // rv_2,27.1 // imam | stomam | sa-kratavaḥ | me | adya | mitraḥ | aryamā | varuṇaḥ | juṣanta | ādityāsaḥ | śucayaḥ | dhāra-pūtāḥ | avṛjināḥ | anavadyāḥ | ariṣṭāḥ // rv_2,27.2 // te | ādityāsaḥ | uravaḥ | gabhīrāḥ | adabdhāsaḥ | dipsantaḥ | bhūri-akṣāḥ | antariti | paśyanti | vṛjinā | uta | sādhu | sarvam | rāja-bhyaḥ | paramā | cit | anti // rv_2,27.3 // dhārayantaḥ | ādityāsaḥ | jagat | sthāḥ | devāḥ | viśvasya | bhuvanasya | gopāḥ | dīrgha-dhiyaḥ | rakṣamāṇāḥ | asuryam | ṛta-vānaḥ | cayamānāḥ | ṛṇāni // rv_2,27.4 // vidyām | ādityāḥ | avasaḥ | vaḥ | asya | yat | aryaman | bhaye | ā | cit | mayaḥ-bhu | yuṣmākam | mitrāvaruṇā | pra-nītau | pari | śvabhrāiva | duḥ-itāni | vṛjyām // rv_2,27.5 // //6//. -rv_2:7/7- su-gaḥ | hi | vaḥ | aryaman | mitra | panthāḥ | anṛkṣaraḥ | varuṇa | sādhuḥ | ast i | tena | ādityāḥ | adhi | vocata | naḥ | yacchata | naḥ | duḥ-parihantu | śarma // rv_2,27.6 // pipartu | naḥ | aditiḥ | rāja-putrā | ati | dveṣāṃsi | aryamā | su-gebhiḥ | bṛhat | m itrasya | varuṇasya | śarma | upa | syāma | puru-vīrāḥ | ariṣṭāḥ // rv_2,27.7 // tisraḥ | bhūmīḥ | dhārayan | trīn | uta | dyūn | trīṇi | vratā | vidathe | antaḥ | eṣām | ṛtena | ādityāḥ | mahi | vaḥ | mahi-tvam | tat | aryaman | varuṇa | mitra | cāru // rv_2,27.8 // trī | rocanā | divyā | dhārayanta | hiraṇyayāḥ | śucayaḥ | dhāra-pūtāḥ | asvapn-ajaḥ | ani-miṣāḥ | adabdhāḥ | uru-śaṃsāḥ | ṛjave | martyāya // rv_2,27.9 // tvam | viśveṣām | varuṇa | asi | rājā | ye | ca | devāḥ | asura | ye | ca | martāḥ | śatam | naḥ | rāsva | śaradaḥ | vi-cakṣe | aśyāma | āyūṃṣi | sudhitāni | pūrvā // rv_2,27.10 // //7//. -rv_2:7/8- na | dakṣiṇā | vi | cikite | na | savyā | na | prācīnam | ādityāḥ | na | uta | paścā | pākyā | cit | vasavaḥ | dhīryā | cit | yuṣmānītaḥ | abhayam | jyotiḥ | aśyām // rv_2,27.11 // yaḥ | rāja-bhyaḥ | ṛtani-bhyaḥ | dadāśa | yam | vardhayanti | puṣṭayaḥ | ca | n ityāḥ | saḥ | revān | yāti | prathamaḥ | rathena | vasu-dāvā | vidatheṣu | pra-śastaḥ // rv_2,27.12 // śuciḥ | apaḥ | su-yavasāḥ | adabdhaḥ | upa | kṣeti | vṛddha-vayāḥ | su-vīraḥ | nakiḥ | tam | ghnanti | antitaḥ | na | dūrāt | yaḥ | ādityānām | bhavati | pra-nītau // rv_2,27.13 // adite | mitra | varuṇa | uta | mṛḷa | yat | vaḥ | vayam | cakṛma | kat | cit | āgaḥ | uru | aśyām | abhayam | jyotiḥ | indra | mā | naḥ | dīrghāḥ | abhi | naśan | tamisrāḥ // rv_2,27.14 // ubhe iti | asmai | pīpayataḥ | samīcī itisam-īcī | divaḥ | vṛṣṭim | su-bhagaḥ | nāma | puṣyan | ubhā | kṣayau | ājayan | yāti | pṛt-su | ubhau | ardhau | bhavataḥ | sādhū iti | asmai // rv_2,27.15 // yāḥ | vaḥ | māyāḥ | abhi-druhe | yajatrāḥ | pāśāḥ | ādityāḥ | ripave | vi-cṛttāḥ | aśvī-iva | tān | ati | yeṣam | rathena | ariṣṭāḥ | urau | ā | śarman | syāma // rv_2,27.16 // mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ | mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,27.17 // //8//. -rv_2:7/9- (rv_2,28) idam | kaveḥ | ādityasya | sva-rājaḥ | viśvāni | santi | abhi | astu | mahnā | ati | yaḥ | mandraḥ | yajathāya | devaḥ | su-kīrtim | bhikṣe | varuṇasya | bhūreḥ // rv_2,28.1 // tava | vrate | su-bhagāsaḥ | syāma | su-ādhyaḥ | varuṇa | tustu-vāṃsaḥ | upa-ayane | uṣasām | go--matīnām | agnayaḥ | na | jaramāṇāḥ | anu | dyūn // rv_2,28.2 // ava | syāma | puru-vīrasya | śarman | uru-śaṃsasya | varuṇa | pranetarit ipra-netaḥ | yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ | abhi | kṣamadhvam | yujyāya | devāḥ // rv_2,28.3 // pra | sīm | ādityaḥ | asṛjat | vi-dhartā | ṛtam | sindhavaḥ | varuṇasya | yanti | na | śrāmyanti | na | vi | mucanti | ete | vayaḥ | na | paptuḥ | raghu-yā | pari-jman // rv_2,28.4 // vi | mat | śrathaya | raśanām-iva | āgaḥ | ṛdhyāma | te | varuṇa | khām | ṛtasya | mā | tantuḥ | chedi | vayataḥ | dhiyam | me | mā | mātrā | śāri | apasaḥ | purā | ṛtoḥ // rv_2,28.5 // //9//. -rv_2:7/10- apo iti | su | myakṣa | varuṇa | bhiyasam | mat | sam-rāṭ | ṛta-vaḥ | anu | mā | gṛbhāya | dāma-iva | vatsāt | vi | mumugdhi | aṃhaḥ | nahi | tvat | ārte | ni-miṣaḥ | cana | īśe // rv_2,28.6 // mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau | enaḥ | kṛṇvantam | asura | bhrīṇanti | mā | jyotiṣaḥ | pra-vasathāni | ganma | vi | su | mṛdhaḥ | śiśrathaḥ | jīvase | naḥ // rv_2,28.7 // namaḥ | purā | te | varuṇa | uta | nūnam | uta | aparam | tuvi-jāta | bravāma | tve iti | hi | kam | parvate | na | śritāni | apra-cyutāni | duḥ-dabha | vratāni // rv_2,28.8 // parā | ṛṇā | sāvīḥ | adha | mat-kṛtāni | mā | aham | rājan | anya-kṛtena | bhojam | av i-uṣṭāḥ | it | nu | bhūyasīḥ | uṣasaḥ | ā | naḥ | jīvān | varuṇa | tāsu | śādhi // rv_2,28.9 // yaḥ | me | rājan | yujyaḥ | vā | sakhā | vā | svapne | bhayam | bhīrave | mahyam | āha | stenaḥ | vā | yaḥ | dipsati | naḥ | vṛkaḥ | vā | tvam | tasmāt | varuṇa | pāhi | asmān // rv_2,28.10 // mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ | mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,28.11 // //10//. -rv_2:7/11- (rv_2,29) dhṛta-vratāḥ | ādityāḥ | iṣirāḥ | āre | mat | karta | rahasūḥ-iva | āgaḥ | śṛṇvataḥ | vaḥ | varuṇa | mitra | devāḥ | bhadrasya | vidvān | avase | huve | vaḥ // rv_2,29.1 // yūyam | devāḥ | pra-matiḥ | yūyam | ojaḥ | yūyam | dveṣāṃsi | sanutaḥ | yuyota | abhi-kṣattāraḥ | abhi | ca | kṣamadhvam | adya | ca | naḥ | mṛḷayata | aparam | ca // rv_2,29.2 // kim | oṃ iti | nu | vaḥ | kṛṇavāma | apareṇa | kim | sanena | vasavaḥ | āpyena | yūyam | naḥ | mitrāvaruṇā | adite | ca | svastim | indrāmarutaḥ | dadhāta // rv_2,29.3 // haye | devāḥ | yūyam | it | āpayaḥ | stha | te | mṛḷata | nādhamānāya | mahyam | mā | vaḥ | rathaḥ | madhyama-vāṭ | ṛte | bhūt | mā | yuṣmāvat-su | āpiṣu | śramiṣma // rv_2,29.4 // pra | vaḥ | ekaḥ | mimaya | bhūri | āgaḥ | yat | mā | pitāiva | kitavam | śaśāsa | āre | pāśāḥ | āre | aghāni | devāḥ | mā | mā | adhi | putre | vim-iva | grabhīṣṭa // rv_2,29.5 // arvāñcaḥ | adya | bhavatā | yajatrāḥ | ā | vaḥ | hārdi | bhayamānaḥ | vyayeyam | trādhvam | naḥ | devāḥ | ni-juraḥ | vṛkasya | trādhvam | kartāt | ava-padaḥ | yajatrāḥ // rv_2,29.6 // mā | aham | maghonaḥ | varuṇa | priyasya | bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ | mā | rāyaḥ | rājan | su-yamāt | ava | sthām | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,29.7 // //11//. -rv_2:7/12- (rv_2,30) ṛtam | devāya | kṛṇvate | savitre | indrāya | ahi-ghne | na | ramante | āpaḥ | ahaḥ-ahaḥ | yāti | aktuḥ | apām | kiyati | ā | prathamaḥ | sargaḥ | āsām // rv_2,30.1 // yaḥ | vṛtrāya | sinam | atra | abhariṣyat | pra | tam | janitrī | viduṣe | uvāca | pathaḥ | radantīḥ | anu | joṣam | asmai | dive--dive | dhunayaḥ | yanti | artham // rv_2,30.2 // ūrdhvaḥ | hi | asthāt | adhi | antarikṣe | adha | vṛtrāya | pra | vadham | jabhāra | miham | vasānaḥ | upa | hi | īm | adudrot | tigma-āyudhaḥ | ajayat | śatrum | indraḥ // rv_2,30.3 // bṛhaspate | tapuṣā | aśnāiva | vidhya | vṛka-dvarasaḥ | asurasya | vīrān | yathā | jaghantha | dhṛṣatā | purā | cit | eva | jahi | śatrum | asmākam | indra // rv_2,30.4 // ava | kṣipa | divaḥ | aśmānam | uccā | yena | śatrum | mandasānaḥ | ni-jūrvāḥ | tokasya | sātau | tanayasya | bhūreḥ | asmān | ardham | kṛṇutāt | indra | gonām // rv_2,30.5 // //12//. -rv_2:7/13- pra | hi | kratum | vṛhathaḥ | yam | vanuthaḥ | radhrasya | sthaḥ | yajamānasya | codau | indrāsomā | yuvam | asmān | aviṣṭam | asmin | bhaya-sthe | kṛṇutam | oṃ iti | lokam // rv_2,30.6 // na | mā | tamat | na | śramat | na | uta | tandrat | na | vocāma | mā | sunota | iti | somam | yaḥ | me | pṛṇāt | yaḥ | dṛt | yaḥ | ni-bodhāt | yaḥ | mā | sunvantam | upa | gobhiḥ | ā | ayat // rv_2,30.7 // sarasvati | tvam | asmān | aviḍḍhi | marutvatī | dhṛṣatī | jeṣi | śatrūn | tyam | cit | śardhantam | taviṣī-yamāṇam | indraḥ | hanti | vṛṣabham | śaṇḍikānām // rv_2,30.8 // yaḥ | naḥ | sanutya | uta | vā | jighatnuḥ | abhi-khyāya | tam | tigitena | vidhya | bṛhaspate | āyudhaiḥ | jeṣi | śatrūn | duhe | riṣantam | pari | dhehi | rājan // rv_2,30.9 // asmākebhiḥ | satva-bhiḥ | śūra | śūraiḥ | vīryā | kṛdhi | yāni | te | kartvāni | jyok | abhūvan | anu-dhūpitāsaḥ | hatvī | teṣām | ā | bhara | naḥ | vasūni // rv_2,30.10 // tam | vaḥ | śardham | mārutam | sumna-yuḥ | girā | upa | bruve | namasā | daivyam | janam | yathā | rayim | sarva-vīram | naśāmahai | apatya-sācam | śrutyam | d ive--dive // rv_2,30.11 // //13//. -rv_2:7/14- (rv_2,31) asmākam | mitrāvaruṇā | avatam | ratham | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari | śravasyavaḥ | hṛṣīvantaḥ | vana-sadaḥ // rv_2,31.1 // adha | sma | naḥ | ut | avata | sa-joṣasaḥ | ratham | devāsaḥ | abhi | vikṣu | vāja-yum | yat | āśavaḥ | padyābhiḥ | titrataḥ | rajaḥ | pṛthivyāḥ | sānau | jaṅghananta | pāṇi-bhiḥ // rv_2,31.2 // uta | syaḥ | naḥ | indraḥ | viśva-carṣaṇiḥ | divaḥ | śardhena | mārutena | su-kratuḥ | anu | nu | sthāti | avṛkābhiḥ | ūti-bhiḥ | ratham | mahe | sanaye | vāja-sātaye // rv_2,31.3 // uta | syaḥ | devaḥ | bhuvanasya | sakṣaṇiḥ | tvaṣṭā | gnābhiḥ | sa-joṣāḥ | jūjuvat | ratham | iḷā | bhagaḥ | bṛhat-divā | uta | rodasī iti | pūṣā | puram-dhiḥ | aśvinau | adha | patī iti // rv_2,31.4 // uta | tye | devī iti | subhageitisu-bhage | mithu-dṛśā | uṣasānaktā | jagatām | api-juvā | stuṣe | yat | vām | pṛthivi | navyasā | vacaḥ | sthātuḥ | ca | vayaḥ | tri-vayāḥ | upa-stire // rv_2,31.5 // uta | vaḥ | śaṃsam | uśijām-iva | śmasi | ahiḥ | budhnyaḥ | aja | eka-pāt | uta | tritaḥ | ṛbhu-kṣāḥ | savitā | canaḥ | dadhe | apām | napāt | āśu-hemā | dhiyā | śami // rv_2,31.6 // etā | vaḥ | vaśmi | ut-yatā | yajatrāḥ | atakṣan | āyavaḥ | navyase | sam | śravasyavaḥ | vājam | cakānāḥ | saptiḥ | na | rathyaḥ | aha | dhītim | aśyāḥ // rv_2,31.7 // //14//. -rv_2:7/15- (rv_2,32) asya | me | dyāvāpṛthivī iti | ṛta-yataḥ | bhūtam | avitrī iti | vacasaḥ | sisāsataḥ | yayoḥ | āyuḥ | pra-taram | teiti | idam | puraḥ | upastuteity upa-stute | vasu-yuḥ | vā | mahaḥ | dadhe // rv_2,32.1 // mā | naḥ | guhyāḥ | ripaḥ | āyoḥ | ahan | dabhan | mā | naḥ | ābhyaḥ | rīradhaḥ | ducchunābhyaḥ | mā | naḥ | vi | yauḥ | sakhyā | viddhi | tasya | naḥ | sumna-yatā | manasā | tat | tvā | īmahe // rv_2,32.2 // aheḷatā | manasā | śruṣṭim | ā | vaha | duhānām | dhenum | pipyuṣīm | asaścatam | padyābhiḥ | āśum | vacasā | ca | vājinam | tvām | hinomi | puru-hūta | viśvahā // rv_2,32.3 // rākām | aham | su-havām | su-stutī | huve | śṛṇotu | naḥ | su-bhagā | bodhatu | tmanā | sīvyatu | apaḥ | sūcyā | acchidyamānayā | dadātu | vīram | śata-dāyam | ukthyam // rv_2,32.4 // yāḥ | te | rāke | su-matayaḥ | su-peśasaḥ | yābhiḥ | dadāsi | dāśuṣe | vasūni | tābhiḥ | naḥ | adya | su-manāḥ | upa-āgahi | sahasra-poṣam | su-bhage | rarāṇā // rv_2,32.5 // sinīvāli | pṛthu-stuke | yā | devānām | asi | svasā | juṣasva | havyam | āhutam | pra-jām | devi | didiḍḍhi | naḥ // rv_2,32.6 // yā | su-bāhuḥ | su-aṅguriḥ | su-sūmā | bahu-sūvarī | tasyai | viśpatnyai | haviḥ | sinīvālyai | juhotana // rv_2,32.7 // yā | guṅgūḥ | yā | sinīvālī | yā | rākā | yā | sarasvatī | indrāṇīm | ahve | ūtaye | varuṇānīm | svastaye // rv_2,32.8 // //15//. -rv_2:7/16- (rv_2,33) ā | te | pitaḥ | marutām | sumnam | etu | mā | naḥ | sūryasya | sam-dṛśaḥ | yuyothāḥ | abhi | naḥ | vīraḥ | arvati | kṣameta | pra | jāyemahi | rudra | pra-jābhiḥ // rv_2,33.1 // tvādattebhiḥ | rudra | śam-tamebhiḥ | śatam | himāḥ | aśīya | bheṣajebhiḥ | vi | asmat | dveṣaḥ | vi-taram | vi | aṃhaḥ | vi | amīvāḥ | cātayasva | viṣūcīḥ // rv_2,33.2 // śreṣṭhaḥ | jātasya | rudra | śriyā | asi | tavaḥ-tamaḥ | tavasām | vajrabāho itivajra-bāho | parṣi | naḥ | pāram | aṃhasaḥ | svasti | viśvāḥ | abhi-itīḥ | rapasaḥ | yuyodhi // rv_2,33.3 // mā | tvā | rudra | cukrudhāma | namaḥ-bhiḥ | mā | duḥ-stutī | vṛṣabha | mā | sa-hūtī | ut | naḥ | vīrān | arpaya | bheṣajebhiḥ | bhiṣak-tamam | tvā | bhiṣajām | śṛṇomi // rv_2,33.4 // havīma-bhiḥ | havate | yaḥ | haviḥ-bhiḥ | ava | stomebhiḥ | rudram | diṣīya | ṛdūdaraḥ | su-havaḥ | mā | naḥ | asyai | babhruḥ | su-śipraḥ | rīradhat | manāyai // rv_2,33.5 // //16//. -rv_2:7/17- ut | mā | mamanda | vṛṣabhaḥ | marutvān | tvakṣīyasā | vayasā | nādhamānam | ghṛṇi-iva | chāyām | arapāḥ | aśīya | vivāseyam | rudrasya | sumnam // rv_2,33.6 // kva | syaḥ | te | rudra | mṛḷayākuḥ | hastaḥ | yaḥ | asti | bheṣajaḥ | jalāṣaḥ | apa-bhartā | rapasaḥ | daivyasya | abhi | nu | mā | vṛṣabha | cakṣamīthāḥ // rv_2,33.7 // pra | babhrave | vṛṣabhāya | śvitīce | mahaḥ | mahīm | su-stutim | īrayāmi | namasya | kalmalīkinam | namaḥ-bhiḥ | gṛṇīmasi | tveṣam | rudrasya | nāma // rv_2,33.8 // sthirebhiḥ | aṅgaiḥ | puru-rūpaḥ | ugraḥ | babhruḥ | śukrebhiḥ | pipiśe | hiraṇyaiḥ | īśānāt | asya | bhuvanasya | bhūreḥ | na | vai | oṃ iti | yoṣat | rudrāt | asuryam // rv_2,33.9 // arhan | bibharṣi | sāyakāni | dhanva | arhan | niṣkam | yajatam | viśva-rūpam | arhan | idam | dayase | viśvam | abhvam | na | vai | ojīyaḥ | rudra | tvat | asti // rv_2,33.10 // //17//. -rv_2:7/18- stuhi | śrutam | garta-sadam | yuvānam | mṛgam | na | bhīmam | upa-hatnum | ugram | mṛḷa | jaritre | rudra | stavānaḥ | anyam | te | asmat | ni | vapantu | senāḥ // rv_2,33.11 // kumāraḥ | cit | pitaram | vandamānam | prati | nanāma | rudra | upa-yantam | bhūreḥ | dātāram | sat-patim | gṛṇīṣe | stutaḥ | tvam | bheṣajā | rāsi | asme iti // rv_2,33.12 // yā | vaḥ | bheṣajā | marutaḥ | śucīni | yā | śam-tamā | vṛṣaṇaḥ | yā | mayaḥ-bhu | yāni | manuḥ | avṛṇīta | pitā | naḥ | tā | śam | ca | yoḥ | ca | rudrasya | vaśmi // rv_2,33.13 // pari | naḥ | hetiḥ | rudrasya | vṛjyāḥ | pari | tveṣasya | duḥ-matiḥ | mahī | gāt | ava | sthirā | maghavat-bhyaḥ | tanuṣva | mīḍhavaḥ | tokāya | tanayāya | mṛḷa // rv_2,33.14 // eva | babhro iti | vṛṣabha | cekitāna | yathā | deva | na | hṛṇīṣe | na | haṃsi | havana-śrut | naḥ | rudra | iha | bodhi | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,33.15 // //18//. -rv_2:7/19- (rv_2,34) dhārāvarāḥ | marutaḥ | ghṛṣṇu-ojasaḥ | mṛgāḥ | na | bhīmāḥ | taviṣībhiḥ | arcinaḥ | agnayaḥ | na | śuśucānāḥ | ṛjīṣiṇaḥ | bhṛmim | dhamantaḥ | apa | gāḥ | avṛṇvata // rv_2,34.1 // dyāvaḥ | na | stṛ-bhiḥ | citayanta | khādinaḥ | vi | abhriyāḥ | na | dyutayanta | vṛṣṭayaḥ | rudraḥ | yat | vaḥ | marutaḥ | rukma-vakṣasaḥ | vṛṣā | ajani | pṛśnyāḥ | śukre | ūdhani // rv_2,34.2 // ukṣante | aśvān | atyān-iva | ājiṣu | nadasya | karṇaiḥ | turayante | āśu-bhiḥ | h iraṇya-śiprāḥ | marutaḥ | davidhvataḥ | pṛkṣam | yātha | pṛṣatībhiḥ | sa-manyavaḥ // rv_2,34.3 // pṛkṣe | tā | viśvā | bhuvanā | vavakṣire | mitrāya | vā | sadam | ā | jīra-dānavaḥ | pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | ṛjipyāsaḥ | na | vayuneṣu | dhūḥ-sadaḥ // rv_2,34.4 // indhanva-bhiḥ | dhenu-bhiḥ | rapśadūdha-bhiḥ | adhvasma-bhiḥ | pathi-bhiḥ | bhrājat-ṛṣṭayaḥ | ā | haṃsāsaḥ | na | svasarāṇi | gantana | madhoḥ | madāya | marutaḥ | sa-manyavaḥ // rv_2,34.5 // //19//. -rv_2:7/20- ā | naḥ | brahmāṇi | marutaḥ | sa-manyavaḥ | narām | na | śaṃsaḥ | savanāni | gantana | aśvām-iva | pipyata | dhenum | ūdhani | kartā | dhiyam | jaritre | vāja-peśasam // rv_2,34.6 // tam | naḥ | dāta | marutaḥ | vājinam | rathe | āpānam | brahma | citayat | dive--dive | iṣam | stotṛ-bhyaḥ | vṛjaneṣu | kārave | sanim | medhām | ariṣṭam | dustaram | sahaḥ // rv_2,34.7 // yat | yuñjate | marutaḥ | rukma-vakṣasaḥ | aśvān | ratheṣu | bhage | ā | su-dānavaḥ | dhenuḥ | na | śiśve | svasareṣu | pinvate | janāya | rāta-haviṣe | mahīm | iṣam // rv_2,34.8 // yaḥ | naḥ | marutaḥ | vṛka-tāti | martyaḥ | ripuḥ | dadhe | vasavaḥ | rakṣata | riṣaḥ | vartayata | vapuṣā | cakriyā | abhi | tam | ava | rudrāḥ | aśasaḥ | hantana | vadhariti // rv_2,34.9 // citram | tat | vaḥ | marutaḥ | yāma | cekite | pṛśnyāḥ | yat | ūdhaḥ | api | āpayaḥ | duhuḥ | yat | vā | nide | navamānasya | rudriyāḥ | tritam | jarāya | juratām | adābhyāḥ // rv_2,34.10 // //20//. -rv_2:7/21- tān | vaḥ | mahaḥ | marutaḥ | eva-yāvnaḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | havāmahe | hiraṇya-varṇān | kakuhān | yata-srucaḥ | brahmaṇyantaḥ | śaṃsyam | rādhaḥ | īmahe // rv_2,34.11 // te | daśa-gvāḥ | prathamāḥ | yajñam | ūhire | te | naḥ | hinvantu | uṣasaḥ | vi-uṣṭiṣu | uṣāḥ | na | rāmīḥ | aruṇaiḥ | apa | ūrṇute | mahaḥ | jyotiṣā | śucatā | go--arṇasā // rv_2,34.12 // te | kṣoṇībhiḥ | aruṇebhiḥ | na | añji-bhiḥ | rudrāḥ | ṛtasya | sadaneṣu | vavṛdhuḥ | ni--meghamānāḥ | atyena | pājasā | su-candram | varṇam | dadhire | su-peśasam // rv_2,34.13 // tān | iyānaḥ | mahi | varūtham | ūtaye | upa | gha | it | enā | namasā | gṛṇīmasi | tritaḥ | na | yān | pañca | hotṛṝn | abhiṣṭaye | āvavartat | avarān | cakriyā | avase // rv_2,34.14 // yayā | radhram | pārayatha | ati | aṃhaḥ | yayā | nidaḥ | muñcatha | vanditāram | arvācī | sā | marutaḥ | yā | vaḥ | ūtiḥ | o iti | su | vāśrāiva | su-matiḥ | jigātu // rv_2,34.15 // //21//. -rv_2:7/22- (rv_2,35) upa | īm | asṛkṣi | vāja-yuḥ | vacasyām | canaḥ | dadhīta | nādyaḥ | giraḥ | me | apām | napāt | āśu-hemā | kuvit | saḥ | su-peśasaḥ | karati | joṣiṣat | hi // rv_2,35.1 // imam | su | asmai | hṛdaḥ | ā | su-taṣṭam | mantram | vocema | kuvit | asya | vedat | apām | napāt | asuryasya | mahnā | viśvāni | aryaḥ | bhuvanā | jajāna // rv_2,35.2 // sam | anyāḥ | yanti | upa | yanti | anyāḥ | samānam | ūrvam | nadyaḥ | pṛṇanti | tam | oṃ iti | śucim | śucayaḥ | dīdi-vāṃsam | apām | napātam | pari | tasthuḥ | āpaḥ // rv_2,35.3 // tam | asmerāḥ | yuvatayaḥ | yuvānam | marmṛjyamānāḥ | pari | yanti | āpaḥ | saḥ | śukrebhiḥ | śikva-bhiḥ | revat | asme iti | dīdāya | anidhmaḥ | ghṛta-nirnik | ap-su // rv_2,35.4 // asmai | tisraḥ | avyathyāya | nārīḥ | devāya | devīḥ | didhiṣanti | annam | kṛtāiva | upa | hi | pra-sarsre | ap-su | saḥ | pīyūṣam | dhayati | pūrva-sūnām // rv_2,35.5 // //22//. -rv_2:7/23- aśvasya | atra | janima | asya | ca | svaḥ | druhaḥ | riṣaḥ | sam-pṛcaḥ | pāhi | sūrīn | āmāsu | pūrṣu | paraḥ | apra-mṛṣyam | na | arātayaḥ | vi | naśan | na | anṛtāni // rv_2,35.6 // sve | ā | dame | su-dughā | yasya | dhenuḥ | svadhām | pīpāya | su-bhu | annam | atti | saḥ | apām | napāt | ūrjayan | ap-su | antaḥ | vasu-deyāya | vidhate | vi | bhāti // rv_2,35.7 // yaḥ | ap-su | ā | śucinā | daivyena | ṛta-vā | ajasraḥ | urviyā | vi-bhāti | vayāḥ | it | anyā | bhuvanāni | asya | pra | jāyante | vīrudhaḥ | ca | pra-jābhiḥ // rv_2,35.8 // apām | napāt | ā | hi | asthāt | upa-stham | jihmānām | ūrdhvaḥ | vidyutam | vasānaḥ | tasya | jyeṣṭham | mhimānam | vahantīḥ | hiraṇya-varṇāḥ | pari | yanti | yahvīḥ // rv_2,35.9 // hiraṇya-rūpaḥ | saḥ | hiraṇya-sandṛk | apām | napāt | saḥ | it | oṃ iti | hiraṇya-varṇaḥ | hiraṇyayāt | pari | yoneḥ | ni-sadya | hiraṇya-dāḥ | dadati | annam | asmai // rv_2,35.10 // //23//. -rv_2:7/24- tat | asya | anīkam | uta | cāru | nāma | apīcyam | vardhate | naptuḥ | apām | yam | indhate | yuvatayaḥ | sam | itthā | hiraṇya-varṇam | ghṛtam | annam | asya // rv_2,35.11 // asmai | bahūnām | avamāya | sakhye | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ | sam | sānu | mārjmi | didhiṣāmi | bilmaiḥ | dadhāmi | annaiḥ | pari | vande | ṛk-bhiḥ // rv_2,35.12 // saḥ | īm | vṛṣā | ajanayat | tāsu | garbham | saḥ | īm | śiśuḥ | dhayati | tam | rihant i | saḥ | apām | napāt | anabhimlāta-varṇaḥ | anyasya-iva | iha | tanvā | v iveṣa // rv_2,35.13 // asmin | pade | parame | tasthi-vāṃsam | adhvasma-bhiḥ | viśvahā | dīdi-vāṃsam | āpaḥ | naptre | ghṛtam | annam | vahantīḥ | svayam | atkaiḥ | pari | dīyanti | yahvīḥ // rv_2,35.14 // ayāṃsam | agne | su-kṣitim | janāya | ayāṃsam | oṃ iti | maghavat-bhyaḥ | su-vṛktim | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,35.15 // //24//. -rv_2:7/25- (rv_2,36) tubhyam | hinvānaḥ | vasiṣṭa | gāḥ | apaḥ | adhukṣan | sīm | avi-bhiḥ | adri-bhiḥ | naraḥ | piba | indra | svāhā | pra-hutam | vaṣaṭ-kṛtam | hotrāt | ā | somam | prathamaḥ | yaḥ | īśiṣe // rv_2,36.1 // yajñaiḥ | sam-miślāḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | yāman | śubhrāsaḥ | añjiṣu | priyāḥ | uta | āsadya | barhiḥ | bharatasya | sūnavaḥ | potrāt | ā | somam | pibata | divaḥ | naraḥ // rv_2,36.2 // amāiva | naḥ | su-havāḥ | ā | hi | gantana | ni | barhiṣi | sadatana | raṇiṣṭana | atha | mandasva | jujuṣāṇaḥ | andhasaḥ | tvaṣṭaḥ | devebhiḥ | jani-bhiḥ | sumat-gaṇaḥ // rv_2,36.3 // ā | vakṣi | devān | iha | vipra | yakṣi | ca | uśan | hotaḥ | ni | sada | yoniṣu | triṣu | prati | vīhi | pra-sthitam | somyam | madhu | piba | āgnīdhrāt | tava | bhāgasya | tṛpṇuhi // rv_2,36.4 // eṣaḥ | syaḥ | te | tanvaḥ | nṛmṇa-vardhanaḥ | sahaḥ | ojaḥ | pra-divi | bāhvoḥ | hitaḥ | tubhyam | sutaḥ | maghavan | tubhyam | ābhṛtaḥ | tvam | asya | brāhmaṇāt | ā | tṛpat | piba // rv_2,36.5 // juṣethām | yajñam | bodhatam | havasya | me | sattaḥ | hotā | ni-vidaḥ | pūrvyāḥ | anu | accha | rājānā | namaḥ | eti | āvṛtam | pra-śāstrāt | ā | pibatam | somyam | madhu // rv_2,36.6 // //25//. -rv_2:8/1- (rv_2,37) mandasva | hotrāt | anu | joṣam | andhasaḥ | adhvaryavaḥ | saḥ | pūrṇām | vaṣṭi | āsicam | tasmai | etam | bharata | tat-vaśaḥ | dadiḥ | hotrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ // rv_2,37.1 // yam | oṃ iti | pūrvam | ahuve | tam | idam | huve | saḥ | it | / oṃ iti | havyaḥ | dadiḥ | yaḥ | nāma | patyate | adhvaryu-bhiḥ | pra-sthitam | somyam | madhu | potrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ // rv_2,37.2 // medyantu | te | vahnayaḥ | yebhiḥ | īyase | ariṣaṇyan | vīḷayasva | vanaspate | āyūya | dhṛṣṇo iti | abhi-gūrya | tvam | neṣṭrāt | somam | draviṇaḥ-daḥ | piba | ṛtu-bhiḥ // rv_2,37.3 // apāt | hotrāt | uta | potrāt | amatta | uta | neṣṭrāt | ajuṣata | prayaḥ | hitam | turīyam | pātram | amṛktam | amartyam | draviṇaḥ-dāḥ | pibatu | drāviṇodasaḥ // rv_2,37.4 // arvāñcam | adya | yayyam | nṛ-vāhanam | ratham | yuñjāthām | iha | vām | vi-mocanam | pṛṅktam | havīṃṣi | madhunā | ā | hi | kam | gatam | atha | somam | pibatam | vājinīvasūitivājinī-vasū // rv_2,37.5 // joṣi | agne | sam-idham | joṣi | āhutim | joṣi | brahma | janyam | joṣi | su-stutim | viśvebhiḥ | viśvān | ṛtunā | vaso iti | mahaḥ | uśan | devān | uśataḥ | pāyaya | haviḥ // rv_2,37.6 // //1//. -rv_2:8/2- (rv_2,38) ut | oṃ iti | syaḥ | devaḥ | savitā | savāya | śaśvat-tamam | tat-apāḥ | vahniḥ | asthāt | nūnam | devebhyaḥ | vi | hi | dhāti | ratnam | atha | abhajat | vīti-hotram | svastau // rv_2,38.1 // viśvasya | hi | śruṣṭaye | devaḥ | ūrdhvaḥ | pra | bāhavā | pṛthu-pāṇiḥ | sisarti | āpaḥ | cit | asya | vrate | ā | ni-mṛgrāḥ | ayam | cit | vātaḥ | ramate | pari-jman // rv_2,38.2 // āśu-bhiḥ | cit | yān | vi | mucāti | nūnam | arīramat | atamānam | cit | etoḥ | ahyarṣūṇām | cit | ni | ayān | aviṣyām | anu | vratam | savituḥ | mokī | ā | agāt // rv_2,38.3 // punariti | sam | avyat | vi-tatam | vayantī | madhyā | kartoḥ | ni | adhāt | śakma | dhīraḥ | ut | sam-hāya | asthāt | vi | ṛtūn | adardhaḥ | aramatiḥ | savitā | devaḥ | ā | agāt // rv_2,38.4 // nānā | okāṃsi | duryaḥ | viśvam | āyuḥ | vi | tiṣṭhate | pra-bhavaḥ | śokaḥ | agneḥ | jyeṣṭham | mātā | sūnave | bhāgam | ā | adhāt | anu | asya | ketam | iṣitam | savitrā // rv_2,38.5 // //2//. -rv_2:8/3- sam-āvavarti | vi-sthitaḥ | jigīṣuḥ | viśveṣām | kāmaḥ | caratām | amā | abhūt | śaśvān | apaḥ | vi-kṛtam | hitvī | ā | agāt | anu | vratam | savituḥ | daivyasya // rv_2,38.6 // tvayā | hitam | apyam | ap-su | bhāgam | dhanva | anu | ā | mṛgayasaḥ | vi | tasthuḥ | vanāni | vi-bhyaḥ | nakiḥ | asya | tāni | vratā | devasya | savituḥ | minanti // rv_2,38.7 // yāt-rādhyam | varuṇaḥ | yonim | apyam | ani-śitam | ni-miṣi | jarbhurāṇaḥ | viśvaḥ | mārtāṇḍaḥ | vrajam | ā | paśuḥ | gāt | stha-śaḥ | janmāni | savitā | vi | ā | akar ity akaḥ // rv_2,38.8 // na | yasya | indraḥ | varuṇaḥ | na | mitraḥ | vratam | aryamā | na | minanti | rudraḥ | na | arātayaḥ | tam | idam | svasti | huve | devam | savitāram | namaḥ-bhiḥ // rv_2,38.9 // bhagam | dhiyam | vājayantaḥ | puram-dhim | narāśaṃsaḥ | gnāḥpatiḥ | naḥ | avyāḥ | āaye | vāmasya | sam-gathe | rayīṇām | priyāḥ | devasya | savituḥ | syāma // rv_2,38.10 // asmabhyam | tat | divaḥ | at-bhyaḥ | pṛthivyāḥ | tvayā | dattam | kāmyam | rādhaḥ | ā | gāt | śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | uru-śaṃsāya | savitaḥ | jaritre // rv_2,38.11 // //3//. -rv_2:8/4- (rv_2,39) grāvāṇāiva | tat | it | artham | jaretheiti | gṛdhrāiva | vṛkṣam | nidhi-mantam | accha | brahmāṇāiva | vidathe | uktha-śasā | dūtāiva | havyā | janyā | puru-trā // rv_2,39.1 // prātaḥ-yāvānā | rathyāiva | vīrā | ajāiva | yamā | varam | ā | sacetheiti | meneivetimene--iva | tanvā | śumbhamāneiti | dampatīivetidampatī-iva | kratu-vidā | janeṣu // rv_2,39.2 // śṛṇgāiva | naḥ | prathamā | gantam | arvāk | śaphau-iva | jarbhurāṇā | taraḥ-bhiḥ | cakravākāiva | prati | vastoḥ | usrā | arvāñcā | yātam | rathyāiva | śakrā // rv_2,39.3 // nāvāiva | naḥ | pārayatam | yugāiva | nabhyāiva | naḥ | upadhī ivety upadhī-iva | pradhī ivety pradhī-iva | / śvānāiva | naḥ | ariṣaṇyā | tanūnām khṛgalāiva | vi-srasaḥ | pātam | asmān // rv_2,39.4 // vātāiva | ajuryā | nadyāiva | rītiḥ | akṣīivety akṣī-iva | cakṣuṣā | ā | yātam | arvāk | hastau-iva | tanve | śam-bhaviṣṭhā | pādāiva | naḥ | nayatam | vasyaḥ | accha // rv_2,39.5 // //4//. -rv_2:8/5- oṣṭhau-iva | madhu | āsne | vadantā | stanau-iva | pipyatam | jīvase | naḥ | nāsāiva | naḥ | tanvaḥ | rakṣitārā | karṇau-iva | su-śrutā | bhūtam | asme iti // rv_2,39.6 // hastāiva | śaktim | abhi | sandadī itisam-dadī | naḥ | kṣāmāiva | naḥ | sam | ajatam | rajāṃsi | imāḥ | giraḥ | aśv inā | yuṣma-yantīḥ | kṣṇotreṇa-iva | sva-dhitim | sam | śiśītam // rv_2,39.7 // etāni | vām | aśvinā | vardhanāni | brahma | stomam | gṛtsa-madāsaḥ | akran | tāni | narā | jujuṣāṇā | upa | yātam | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,39.8 // //5//. -rv_2:8/6- (rv_2,40) somāpūṣaṇā | jananā | rayīṇām | jananā | divaḥ | jananā | pṛthivyāḥ | jātau | viśvasya | bhuvanasya | gopau | devāḥ | akṛṇvan | amṛtasya | nābhim // rv_2,40.1 // imau | devau | jāyamānau | juṣanta | imau | tamāṃsi | gūhatām | ajuṣṭā | ābhyām | indraḥ | pakvam | āmāsu | antariti | somāpūṣa-bhyām | janat | usriyāsu // rv_2,40.2 // somāpūṣaṇā | rajasaḥ | vi-mānam | sapta-cakram | ratham | aviśva-minvam | viṣu-vṛtam | manasā | yujyamānam | tam | jinvathaḥ | vṛṣaṇā | pañca-raśmim // rv_2,40.3 // divi | anyaḥ | sadanam | cakre | uccā | pṛthivyām | anyaḥ | adhi | antarikṣe | tau | asmabhyam | puru-vāram | puru-kṣum | rāyaḥ | poṣam | vi | syatām | nābhim | asme iti // rv_2,40.4 // viśvāni | anyaḥ | bhuvanā | jajāna | viśvam | anyaḥ | abhi-cakṣāṇaḥ | eti | somāpūṣaṇau | avatam | dhiyam | me | yuvābhyām | viśvāḥ | pṛtanāḥ | jayema // rv_2,40.5 // dhiyam | pūṣā | jinvatu | viśvam-invaḥ | rayim | somaḥ | rayi-patiḥ | dadhātu | avatu | devī | aditiḥ | anarvā | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,40.6 // //6//. -rv_2:8/7- (rv_2,41) vāyo iti | ye | te | sahasriṇaḥ | rathāsaḥ | tebhiḥ | ā | gahi | niyutvān | soma-pītaye // rv_2,41.1 // niyutvān | vāyo iti | ā | gahi | ayam | śukraḥ | ayāmi | te | gantā | asi | sunvataḥ | gṛham // rv_2,41.2 // śukrasya | adya | go--āśiraḥ | indravāyūiti | niyutvataḥ | ā | yātam | pibatam | narā // rv_2,41.3 // ayam | vām | mitrāvaruṇā | sutaḥ | somaḥ | ṛta-vṛdhā | mama | it | iha | śratam | havam // rv_2,41.4 // rājānau | anabhi-druhā | dhruve | sadasi | ut-tame | sahasra-sthūṇe | āsāteiti // rv_2,41.5 // //7//. -rv_2:8/8- tā | sam-rājā | ghṛtāsutī itighṛta-āsutī | ādityā | dānunaḥ | patī | saceteiti | anava-hvaram // rv_2,41.6 // go--mat | oṃ iti | su | nāsatyā | asva-vat | yātam | aśvinā | vartiḥ | rudrā | nṛ-pāyyam // rv_2,41.7 // na | yat | paraḥ | na | antaraḥ | ādadharṣat | vṛṣaṇvasūitivṛṣaṇ-vasū | duḥ-śaṃsaḥ | martyaḥ | ripuḥ // rv_2,41.8 // tā | naḥ | ā | voḷham | aśvinā | rayim | piśaṅga-sandṛśam | dhiṣṇyā | varivaḥ-vidam // rv_2,41.9 // indraḥ | aṅga | mahat | bhayam | abhi | sat | apa | cucyavat | saḥ | hi | sthiraḥ | vi-carṣaṇiḥ // rv_2,41.10 // //8//. -rv_2:8/9- indraḥ | ca | mṛḷayāti | naḥ | na | naḥ | paścāt | agham | naśat | bhadram | bhavāti | naḥ | puraḥ // rv_2,41.11 // indraḥ | āśābhyaḥ | pari | sarvābhyaḥ | abhayam | karat | jetā | śatrūn | vi-caṣarṇiḥ // rv_2,41.12 // viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam | ā | idam | barhiḥ | ni | sīdata // rv_2,41.13 // tīvraḥ | vaḥ | madhu-mān | ayam | śuna-hotreṣu | matsaraḥ | etam | pibata | kāmyam // rv_2,41.14 // indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ | viśve | mama | śruta | havam // rv_2,41.15 // //9//. -rv_2:8/10- ambi-tame | nadī-tame | devi-tame | sarasvati | apraśastāḥ-iva | smasi | pra-śastim | amba | naḥ | kṛdhi // rv_2,41.16 // tve | viśvā | sarasvati | śritā | āyūṃṣi | devyām | śuna-hotreṣu | matsva | pra-jām | devi | didiḍḍhi | naḥ // rv_2,41.17 // imā | brahma | sarasvati | juṣasva | vājinīvati | yā | te | manma | gṛtsa-madāḥ | ṛta-vari | priyā | deveṣu | juhvati // rv_2,41.18 // pra | itām | yajñasya | śam-bhuvā | yuvām | it | ā | vṛṇīmahe | agnim | ca | havya-vāhanam // rv_2,41.19 // dyāvā | naḥ | pṛthivī iti | imam | sidhram | adya | divi-spṛśam | yajñam | deveṣu | yacchatām // rv_2,41.20 // ā | vām | upa-stham | adruhā | devāḥ | sīdantu | yajñiyāḥ | iha | adya | soma-pītaye // rv_2,41.21 // //10//. -rv_2:8/11- (rv_2,42) kanikradat | januṣam | pra-bruvāṇaḥ | iyarti | vācam | aritāiva | nāvam | su-maṅgalaḥ | ca | śakune | bhavāsi | mā | tvā | kā | cit | abhi-bhā | viśvyā | vidat // rv_2,42.1 // mā | tvā | śyenaḥ | ut | vadhīt | mā | su-parṇaḥ | mā | tvā | vidat | iṣu-mān | vīraḥ | astā | pitryām | anu | pra-diśam | kanikradat | su-maṅgalaḥ | bhadra-vādī | vada | iha // rv_2,42.2 // ava | kranda | dakṣiṇataḥ | gṛhāṇām | su-maṅgalaḥ | bhadra-vādī | śakunte | mā | naḥ | stenaḥ | īśata | mā | agha-śaṃsaḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_2,42.3 // //11//. -rv_2:8/12- (rv_2,43) pra-dakṣiṇit | abhi | gṛṇanti | kāravaḥ | vayaḥ | vadantaḥ | ṛtu-thā | śakuntayaḥ | ubhe iti | vācau | vadati | sāma-gāḥ-iva | gāyatram | ca | traistubham | ca | anu | rājati // rv_2,43.1 // udgātāiva | śakune | sāma | gāyasi | brahmaputraḥ-iva | savaneṣu | śaṃsasi | vṛṣāiva | vājī | śiśu-matīḥ | api-itya | sarvataḥ | naḥ | śakune | bhadram | ā | vada | viśvataḥ | naḥ | śakune | puṇyam | ā | vada // rv_2,43.2 // āvadan | tvam | sakune | bhadram | ā | vada | tūṣṇīm | āsīnaḥ | su-matim | cikiddhi | naḥ | yat | ut-patan | vadasi | karkariḥ | yathā | bṛhat | vadema | v // rv_2,43.3 // //12//. mandala 3 -rv_2:8/13- (rv_3,1) somasya | mā | tavasam | vakṣi | agne | vahnim | cakartha | vidathe | yajadhyai | devān | accha | dīdyat | yuñje | adrim | śam-āye | agne | tanvam | juṣasva // rv_3,1.1 // prāñcam | yajñam | cakṛma | vardhatām | gīḥ | samit-bhiḥ | agnim | namasā | duvasyan | divaḥ | śaśāsuḥ | vidathā | kavīnām | gṛsāya | cit | tavase | gātum | īṣuḥ // rv_3,1.2 // mayaḥ | dadhe | medhiraḥ | pūta-dakṣaḥ | divaḥ | su-bandhuḥ | januṣā | pṛthivyāḥ | avindan | oṃ iti | darśatam | ap-su | antaḥ | devāsaḥ | agnim | apasi | svasṝṇām // rv_3,1.3 // avardhayan | su-bhagam | sapta | yahvīḥ | śvetam | jajñānam | aruṣam | mahi-tvā | śiśum | na | jātam | abhi | āruḥ | aśvāḥ | devāsaḥ | agnim | janiman | vapuṣyan // rv_3,1.4 // śukrebhiḥ | aṅgaiḥ | rajaḥ | ātatanvān | kratum | punānaḥ | kavi-bhiḥ | pavitraiḥ | śociḥ | vasānaḥ | pari | āyuḥ | apām | śriyaḥ | mimīte | bṛhatīḥ | anūnāḥ // rv_3,1.5 // //13//. -rv_2:8/14- vavrāja | sīm | anadatīḥ | adabdhāḥ | divaḥ | yahvīḥ | avasānāḥ | anagnāḥ | sanāḥ | atra | yuvatayaḥ | sa-yonīḥ | ekam | garbham | dadhire | sapta | vāṇīḥ // rv_3,1.6 // stīrṇāḥ | asya | sam-hataḥ | viśva-rūpā | ghṛtasya | yonau | sravathe | madhūnām | asthuḥ | atra | dhenavaḥ | pinvamānāḥ | mahī iti | dasmasya | mātarā | samīcī itisam-īcī // rv_3,1.7 // babhrāṇaḥ | sūno iti | sahasaḥ | vi | adyaut | dadhānaḥ | śukrā | rabhasā | vapūṃṣi | ścotanti | dhārāḥ | madhunaḥ | ghṛtasya | vṛṣā | yatra | vavṛdhe | kāvyena // rv_3,1.8 // pituḥ | cit | ūdhaḥ | januṣā | viveda | vi | asya | dhārāḥ | asṛjat | vi | dhenāḥ | guhā | carantam | sakhi-bhiḥ | śivebhiḥ | divaḥ | yahvībhiḥ | na | guhā | babhūva // rv_3,1.9 // pituḥ | ca | garbham | janituḥ | ca | babhre | pūrvīḥ | ekaḥ | adhayat | pīpyānāḥ | vṛṣṇe | sapatnī itisapatnī | śucaye | sabandhū itisa-bandhū | ubhe iti | asmai | manuṣye iti | ni | pāhi // rv_3,1.10 // //14//. -rv_2:8/15- urau | mahān | ani-bādhe | vavardha | āpaḥ | agnim | yaśasaḥ | sam | hi | pūrvīḥ | ṛtasya | yonau | aśayat | damūnāḥ | jāmīnām | agniḥ | apasi | svasṛṝṇām // rv_3,1.11 // akraḥ | na | babhriḥ | sam-ithe | mahīnām | didṛkṣeyaḥ | sūnave | bhāḥ-ṛjīkaḥ | ut | usriyāḥ | janitā | yaḥ | jajāna | apām | garbhaḥ | nṛ-tamaḥ | yahvaḥ | agniḥ // rv_3,1.12 // apām | garbham | darśatam | oṣadhīnām | vanā | jajāna | su-bhagā | vi-rūpam | devāsaḥ | cit | manasā | sam | hi | jagmuḥ | paniṣṭham | jātam | tavasam | duvasyan // rv_3,1.13 // bṛhantaḥ | it | bhānavaḥ | bhāḥ-ṛjīkam | agnim | sacanta | vi-dyutaḥ | na | śukrāḥ | guhāiva | vṛddham | sadasi | sve | antaḥ | apāre | ūrve | amṛtam | duhānāḥ // rv_3,1.14 // īḷe | ca | tvā | yajamānaḥ | haviḥ-bhiḥ | īḷe | sakhi-tvam | su-matim | ni-kāmaḥ | devaiḥ | avaḥ | mimīhi | sam | jaritre | rakṣa | ca | naḥ | damye--bhiḥ | anīkaiḥ // rv_3,1.15 // //15//. -rv_2:8/16- upa-kṣetāraḥ | tava | su-pranīte | agne | viśvāni | dhanyā | dadhānāḥ | su-retasā | śravasā | tuñjamānāḥ | abhi | syāma | pṛtanāyūn | adevān // rv_3,1.16 // ā | devānām | abhavaḥ | ketuḥ | agne | mandraḥ | viśvāni | kāvyāni | vidvān | prati | martān | avāsayaḥ | damūnāḥ | anu | devān | rathiraḥ | yāsi | sādhan // rv_3,1.17 // ni | duroṇe | amṛtaḥ | martyānām | rājā | sasāda | vidathāni | sādhan | ghṛta-pratīkaḥ | urviyā | vi | adyaut | agniḥ | viśvāni | kāvyāni | vidvān // rv_3,1.18 // ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan | asme iti | rayim | bahulam | sam-tarutram | su-vācam | bhāgam | yaśasam | kṛdhi | naḥ // rv_3,1.19 // etā | te | agne | janima | sanāni | pra | pūrvyāya | nūtanāni | vocam | mahānti | vṛṣṇe | savanā | kṛtā | imā | janman-janman | ni-hitaḥ | jāta-vedāḥ // rv_3,1.20 // janman-janman | ni-hitaḥ | jāta-vedāḥ | viśvāmitrebhiḥ | idhyate | ajasraḥ | tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma // rv_3,1.21 // imam | yajñam | sahasāvan | tvam | naḥ | deva-trā | dhehi | su-krato itisu-krato | rarāṇaḥ | pra | yaṃsi | hotaḥ | bṛhatīḥ | iṣaḥ | naḥ | agne | mahi | draviṇam | ā | yajasva // rv_3,1.22 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,1.23 // //16//. -rv_2:8/17- (rv_3,2) vaiśvānarāya | dhiṣaṇām | ṛta-vṛdhe | ghṛtam | na | pūtam | agnaye | janāmasi | dvitā | hotāram | manuṣaḥ | ca | vāghataḥ | dhiyā | ratham | na | kuliśaḥ | sam | ṛṇvati // rv_3,2.1 // saḥ | rocayat | januṣā | rodasī iti | ubhe iti | saḥ | mātroḥ | abhavat | putraḥ | īḍyaḥ | havya-vāṭ | agniḥ | ajaraḥ | canaḥ-hitaḥ | duḥ-dabhaḥ | viśām | atithiḥ | vibhāvasuḥ // rv_3,2.2 // kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi | devāsaḥ | agnim | janayanta | citti-bhiḥ | rurucānam | bhānunā | jyotiṣā | mahām | atyam | na | vājam | saniṣyan | upa | bruve // rv_3,2.3 // ā | mandrasya | saniṣyantaḥ | vareṇyam | vṛṇīmahe | ahrayam | vājam | ṛgmiyam | rātim | bhṛgāūṇām | uśijam | kavi-kratum | agnim | rājantam | divyena | śociṣā // rv_3,2.4 // agnim | sumnāya | dadhire | puraḥ | janāḥ | vāja-śravasam | iha | vṛkta-barhi ṣaḥ | yata-srucaḥ | su-rucam | viśva-devyam | rudram | yajñānām | sādhat-iṣṭi m | apasām // rv_3,2.5 // //17//. -rv_2:8/18- pāvaka-śoce | tava | hi | kṣayam | pari | hotaḥ | yajñeṣu | vṛkta-barhiṣaḥ | naraḥ | agne | duvaḥ | icchamānāsaḥ | āpyam | upa | āsate | draviṇam | dhehi | tebhyaḥ // rv_3,2.6 // ā | rodasī iti | apṛṇat | ā | svaḥ | mahat | jātam | yat | enam | apasaḥ | adhārayan | saḥ | adhvarāya | pari | nīyate | kaviḥ | atyaḥ | na | vāja-sātaye | canaḥ-hitaḥ // rv_3,2.7 // namasyata | havya-dātim | su-adhvaram | duvasyata | dabhyam | jāta-vedasam | rathīḥ | ṛtasya | bṛhataḥ | vi-carṣaṇiḥ | agniḥ | devānām | abhavat | puraḥ-hitaḥ // rv_3,2.8 // tisraḥ | yahvasya | sam-idhaḥ | pari-jmanaḥ | agneḥ | apunan | uśijaḥ | amṛtyavaḥ | tāsām | ekām | adadhuḥ | martye | bhujam | oṃ iti | lokam | oṃ iti | dve iti | upa | jāmim | īyatuḥ // rv_3,2.9 // viśām | kavim | viśpatim | mānuṣīḥ | iṣaḥ | sam | sīm | akṛṇvan | sva-dhitim | na | tejase | saḥ | ut-vataḥ | ni-vataḥ | yāti | veviṣat | saḥ | garbham | eṣu | bhuvaneṣu | dīdharat // rv_3,2.10 // //18//. -rv_2:8/19- saḥ | jinvate | jaṭhareṣu | prajajñi-vān | vṛṣā | citreṣu | nānadat | na | siṃhaḥ | vaiśvānaraḥ | pṛthu-pājāḥ | amartyaḥ | vasu | ratnā | dayamānaḥ | vi | dāśuṣe // rv_3,2.11 // vaiśvānaraḥ | pratna-thā | nākam | ā | aruhat | divaḥ | pṛṣṭham | bhandamānaḥ | sumanma-bhiḥ | saḥ | pūrva-vat | janayan | jantave | dhanam | samānam | ajmam | pari | eti | jāgṛviḥ // rv_3,2.12 // ṛta-vānam | yajñiyam | vipram | ukthyam | ā | yam | dadhe | mātariśvā | divi | kṣayam | tam | citra-yāmam | hari-keśam | īmahe | sud-ītim | agnim | su-vitāya | navyase // rv_3,2.13 // śucim | na | yāman | iṣiram | svaḥ-dṛśam | ketum | divaḥ | rocana-sthām | uṣaḥ-budham | agnim | mūrdhānam | divaḥ | aprati-skutam | tam | īmahe | namasā | vājinam | bṛhat // rv_3,2.14 // mandram | hotāram | śucim | advayāvinam | damūnasam | ukthyam | viśva-carṣaṇ im | ratham | na | citram | vapuṣāya | darśatam | manuḥ-hitam | sadam | it | rāyaḥ | īmahe // rv_3,2.15 // //19//. -rv_2:8/20- (rv_3,3) vaiśvānarāya | pṛthu-pājase | vipaḥ | ratnā | vidhanta | dharuṇeṣu | gātave | agniḥ | hi | devān | amṛtaḥ | duvasyati | atha | dharmāṇi | sanatā | na | dūduṣat // rv_3,3.1 // antaḥ | dūtaḥ | rodasī iti | dasmaḥ | īyate | hotā | ni-sattaḥ | manuṣaḥ | puraḥ-hitaḥ | kṣayam | bṛhantam | pari | bhūṣati | dyu-bhiḥ | devebhiḥ | agniḥ | iṣitaḥ | dhiyāvasuḥ // rv_3,3.2 // ketum | yajñānām | vidathasya | sādhanam | viprāsaḥ | agnim | mahayanta | citti-bhiḥ | apāṃsi | yasmin | adhi | sam-dadhuḥ | giraḥ | tasmin | sumnāni | yajamānaḥ | ā | cake // rv_3,3.3 // pitā | yajñānām | asuraḥ | vipaḥ-citām | vi-mānam | agniḥ | vayunam | ca | vāghatām | ā | viveśa | rodasī iti | bhūri-varpasā | puru-priyaḥ | bhandate | dhāma-bhiḥ | kaviḥ // rv_3,3.4 // candram | agnim | candra-ratham | hari-vratam | vaiśvānaram | apsu-sadam | svaḥ-vidam | vi-gāham | tūrṇim | taviṣībhiḥ | āvṛtam | bhūrṇim | devāsaḥ | iha | su-śriyam | dadhuḥ // rv_3,3.5 // //20//. -rv_2:8/21- agniḥ | devebhiḥ | manuṣaḥ | ca | jantu-bhiḥ | tanvānaḥ | yajñam | puru-peśasam | dhiyā | rathīḥ | antaḥ | īyate | sādhadiṣṭi-bhiḥ | jīraḥ | damūnāḥ | abhiśasti-cātanaḥ // rv_3,3.6 // agne | jarasva | su-apatye | āyuni | ūrjā | pinvasva | sam | iṣaḥ | didīhi | naḥ | vayāṃsi | jinva | bṛhataḥ | ca | jāgṛve | uśik | devānām | asi | su-kratuḥ | vipām // rv_3,3.7 // viśpatim | yahvam | atithim | naraḥ | sadā | yantāram | dhīnām | uśijam | ca | vāghatām | adhvarāṇām | cetanam | jāta-vedasam | pra | śaṃsanti | namasā | jūti-bhiḥ | vṛdhe // rv_3,3.8 // vibhāvā | devaḥ | su-raṇaḥ | pari | kṣitīḥ | agniḥ | babhūva | śavasā | sumat-rathaḥ | tasya | vratāni | bhūri-poṣiṇaḥ | vayam | upa | bhūṣema | dame | ā | suvṛkti-bhiḥ // rv_3,3.9 // vaiśvānara | tava | dhāmāni | ā | cakre | yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa | jātaḥ | ā | apṛṇaḥ | bhuvanāni | rodasī iti | agne | tā | viśvā | pari-bhūḥ | asi | tmanā // rv_3,3.10 // vaiśvānarasya | daṃsanābhyaḥ | bṛhat | ariṇāt | ekaḥ | su-apasyayā | kaviḥ | ubhā | pitarā | mahayan | ajāyata | agniḥ | dyāvāpṛthivī iti | bhūri-retasā // rv_3,3.11 // //21//. -rv_2:8/22- (rv_3,4) samit-samit | su-manāḥ | bodhi | asme iti | śucāśucā | su-matim | rāsi | vasvaḥ | ā | deva | devān | yajathāya | vakṣi | sakhā | sakhīn | su-manāḥ | yakṣi | agne // rv_3,4.1 // yam | devāsaḥ | triḥ | ahan | āyajante | dive--dive | varuṇaḥ | mitraḥ | agniḥ | saḥ | imam | yajñam | madhu-mantam | kṛdhi | naḥ | tanū-napāt | ghṛta-yonim | vidhantam // rv_3,4.2 // pra | dīdhitiḥ | viśva-vārā | jigāti | hotāram | iḷaḥ | prathamam | yajadhyai | accha | namaḥ-bhiḥ | vṛṣabham | vandadhyai | saḥ | devān | yakṣat | iṣitaḥ | yajīyān // rv_3,4.3 // ūrdhvaḥ | vām | gātuḥ | adhvare | akāri | ūrdhvā | śocīṃṣi | prasthitā | rajāṃsi | divaḥ | vā | nābhā | ni | asādi | hotā | stṛṇīmahi | deva-vyacāḥ | vi | barhiḥ // rv_3,4.4 // sapta | hotrāṇi | manasā | vṛṇānāḥ | invantaḥ | viśvam | prati | yan | ṛtena | nṛ-peśasaḥ | vidatheṣu | pra | jātāḥ | abhi | imam | yajñam | vi | caranta | pūrvīḥ // rv_3,4.5 // //22//. -rv_2:8/23- ā | bhandamāneiti | uṣasau | upāke iti | uta | smayeteiti | tanvā | virūpeitivi-rūpe | yathā | naḥ | mitraḥ | varuṇaḥ | jujoṣat | indraḥ | marutvān | uta | vā | mahaḥ-bhiḥ // rv_3,4.6 // daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti | ṛtam | śaṃsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ // rv_3,4.7 // ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ | iḷāḥ | devaiḥ | manuṣyebhiḥ | agniḥ | sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu // rv_3,4.8 // tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva | yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ // rv_3,4.9 // vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti | saḥ | it | oṃ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda // rv_3,4.10 // ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ | barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām // rv_3,4.11 // //23//. -rv_2:8/24- (rv_3,5) prati | agniḥ | uṣasaḥ | cekitānaḥ | abodhi | vipraḥ | pada-vīḥ | kavīnām | pṛthu-pājāḥ | devayat-bhiḥ | samiddhaḥ | apa | dvārā | tamasaḥ | vahniḥ | āvar ity āvaḥ // rv_3,5.1 // pra | it | oṃ iti | agniḥ | vavṛdhe | stomebhiḥ | gīḥ-bhiḥ | stotṝṇām | namasyaḥ | ukthaiḥ | pūrvīḥ | ṛtasya | sam-dṛśaḥ | cakānaḥ | sam | dūtaḥ | adyaut | uṣasaḥ | vi-roke // rv_3,5.2 // adhāyi | agniḥ | mānuṣīṣu | vikṣu | apām | garbhaḥ | mitraḥ | ṛtena | sādhan | ā | hiryataḥ | yajataḥ | sānu | asthāt | abhūt | oṃ iti | vipraḥ | havyaḥ | matīnām // rv_3,5.3 // mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ | mitraḥ | hotā | varuṇaḥ | jata-vedāḥ | mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ | mitraḥ | sindhūnām | uta | parvatānām // rv_3,5.4 // pāti | priyam | ripaḥ | agram | padam | veḥ | pāti | yahvaḥ | caraṇam | sūryasya | pāti | nābhā | sapta-śīrṣāṇām | agniḥ | pāti | devānām | upa-mādam | ṛṣvaḥ // rv_3,5.5 // //24//. -rv_2:8/25- ṛbhuḥ | cakre | īḍyam | cāru | nāma | viśvāni | devaḥ | vayunāni | vidvān | samasya | carma | ghṛta-vat padam | veḥ | tat | it | agniḥ | rakṣati | apra-yucchan // rv_3,5.6 // ā | yonim | agniḥ | ghṛta-vantam | asthāt | pṛthu-pragānam | uśantam | uśānaḥ | dīdyānaḥ | śuciḥ | ṛṣvaḥ | pāvakaḥ | punaḥ-punaḥ | mātarā | navyasī iti | karitikaḥ // rv_3,5.7 // sadyaḥ | jātaḥ | oṣadhībhiḥ | vavakṣe | yadi | vardhanti | pra-svaḥ | ghṛtena | āpaḥ-iva | pra-vatā | śumbhamānāḥ | uruṣyat | agniḥ | pitroḥ | upa-sthe // rv_3,5.8 // ut | ūām iti | stutaḥ | sam-idhā | yahvaḥ | adyaut | varṣman | divaḥ | adhi | nābhā | pṛthivyāḥ | mitraḥ | agniḥ | īḍyaḥ | mātariśvā | ā | dūtaḥ | vakṣat | yajathāya | devān // rv_3,5.9 // ut | astambhīt | sam-idhā | nākam | ṛṣvaḥ | agniḥ | bhavan | ut-tamaḥ | rocanānām | yadi | bhṛgu-bhyaḥ | pari | mātariśvā | guhā | santam | havya-vāham | sam-īdhe // rv_3,5.10 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,5.11 // //25//. -rv_2:8/26- (rv_3,6) pra | kāravaḥ | mananā | vacyamānāḥ | devadrīcīn | nayata | deva-yantaḥ | dakṣiṇāvāṭ | vājinī | prācī | eti | haviḥ | bharantī | agnaye | ghṛtācī // rv_3,6.1 // ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | uta | pra | rikthāḥ | adha | nu | prayajyo itipra-yajyo | devaḥ | cit | agne | mahinā | pṛthivyāḥ | vacyantām | te | vahnayaḥ | sapta-jihvāḥ // rv_3,6.2 // dyauḥ | ca | tvā | pṛthivī | yajñiyāsaḥ | ni | hotāram | sādayante | damāya | yadi | viśaḥ | mānuṣīḥ | deva-yantīḥ | prayasvatīḥ | īḷate | śukram | arciḥ // rv_3,6.3 // mahān | sadha-sthe | dhruvaḥ | ā | ni-sattaḥ | antaḥ | dyāvā | māhineiti | haryamāṇaḥ | āskre iti | sapatnī itisa-patnī | ajareiti | amṛkte iti | sabardugheitisabaḥ-dughe | uru-gāyasya | dhenū iti // rv_3,6.4 // vratā | te | agne | mahataḥ | mahāni | tava | kratvā | rodasī iti | ā | tatantha | tvam | dūtaḥ | abhavaḥ | jāyamānaḥ | tvam | netā | vṛṣabha | caṣarṇīnām // rv_3,6.5 // //26//. -rv_2:8/27- ṛtasya | vā | keśinā | yogyābhiḥ | ghṛta-snuvā | rohitā | dhuri | dhiṣva | atha | vaha | devān | deva | viśvān | su-adhvarā | kṛṇuhi | jāta-vedaḥ // rv_3,6.6 // divaḥ | cit | ā | te | rucayanta | rokāḥ | uṣaḥ | vi-bhātīḥ | anu | bhāsi | pūrvīḥ | apaḥ | yat | agne | uśadhak | vaneṣu | hotuḥ | mandrasya | panayanta | devāḥ // rv_3,6.7 // urau | vā | ye | antarikṣe | madanti | divaḥ | vā | ye | rocane | santi | devāḥ | ūmāḥ | vā | ye | su-havāsaḥ | yajatrāḥ | āyemire | rathyaḥ | agne | aśvāḥ // rv_3,6.8 // ā | ebhiḥ | agne | sa-ratham | yāhi | arvāṅ | nānāratham | vā | vi-bhavaḥ | hi | aśvāḥ | patnī-vataḥ | triṃśatam | trīn | ca | devān | anu-svadham | ā | vaha | mādayasva // rv_3,6.9 // saḥ | hotā | yasya | rodasī iti | cit | urvī iti | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ | prācī iti | adhvarāiva | tasthatuḥ | sumeke itisu-meke | ṛtavarī ity ṛta-varī | ṛta-jātasya | satye iti // rv_3,6.10 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,6.11 // //27//. -rv_3:1/1- (rv_3,7) pra | ye | āruḥ | śiti-pṛṣṭhasya | dhāseḥ | ā | mātarā | viviśuḥ | sapta | vāṇīḥ | pari-kṣitāḥ | pitarā | sam | carete | pra | sarsrāteiti | dīrgham | āyuḥ | pra-yakṣe // rv_3,7.1 // divakṣasaḥ | dhenavaḥ | vṛṣṇaḥ | aśvāḥ | devīḥ | ā | tasthau | madhu-mat | vahantīḥ | ṛtasya | tvā | sadasi | kṣema-yantam | pari | ekā | carati | vartanim | gauḥ // rv_3,7.2 // ā | sīm | arohat | su-yamāḥ | bhavantīḥ | patiḥ | cikitvān | rayi-vit | rayīṇām | pra | nīla-pṛṣṭhaḥ | atasasya | dhāseḥ | tāḥ | avāsayat | purudha-pratīkaḥ // rv_3,7.3 // mahi | tvāṣṭram | ūrjayantīḥ | ajuryam | stabhu-yamānam | vahataḥ | vahant i | vi | aṅgebhiḥ | didyutānaḥ | sadha-sthe | ekām-iva | rodasī iti | ā | viveśa // rv_3,7.4 // jānanti | vṛṣṇaḥ | aruṣasya | śevam | uta | bradhnasya | śāsane | raṇanti | divaḥ-rucaḥ | su-rucaḥ | rocamānāḥ | iḷā | yeṣām | gaṇyā | māhinā | gīḥ // rv_3,7.5 // //1//. -rv_3:1/2- uto iti | pitṛ-bhyām | pra-vidā | anu | ghoṣam | mahaḥ | mahat-bhyām | anayanta | śūṣam | ukṣā | ha | yatra | pari | dhānam | aktoḥ | anu | svam | dhāma | jarituḥ | vavakṣa // rv_3,7.6 // adhvaryu-bhiḥ | pañca-bhiḥ | sapta | viprāḥ | priyam | rakṣante | ni-hitam | padam | veḥ | prāñcaḥ | madanti | ukṣaṇaḥ | ajuryāḥ | devāḥ | devānām | anu | hi | vratā | guritiguḥ // rv_3,7.7 // daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti | ṛtam | śaṃsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pā | dīdhyānāḥ // rv_3,7.8 // vṛṣāyante | mahe | atyāya | pūrvīḥ | vṛṣṇe | citrāyaḥraśmayaḥḥsu-yāmāḥḥdevaḥhotaḥḥmandra-taraḥḥcikitvānḥmahaḥḥdevānḥrodasī itiḥāḥihaḥvakṣi // rv_3,7.9 // pṛkṣa-prayajaḥ | draviṇaḥ | su-vācaḥ | su-ketavaḥ | uṣasaḥ | revat | ūṣuḥ | uto iti | cit | agne | mahinā | pṛthivyāḥ | kṛtam | cit | enaḥ | sam | mahe | daśasya // rv_3,7.10 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,7.11 // //2//. -rv_3:1/3- (rv_3,8) añjanti | tvām | adhvare | deva-yantaḥ | vanaspate | madhunā | daivyena | yat | ūrdhvaḥ | tiṣṭhāḥ | dravinā | iha | dhattāt | yat | vā | kṣayaḥ | mātuḥ | asyāḥ | upa-sthe // rv_3,8.1 // sam-iddhasya | śrayamāṇaḥ | purastāt | brahma | vanvānaḥ | ajaram | su-vīram | āre | asmat | amatim | bādhamānaḥ | ut | śrayasva | mahate | saubhagāya // rv_3,8.2 // ut | śrayasva | vanaspate | varṣman | pṛthivyāḥ | adhi | su-mitī | mīyamānaḥ | varcaḥ | dhāḥ | yajña-vāhase // rv_3,8.3 // yuvā | su-vāsāḥ | pari-vītaḥ | ā | agāt | saḥ | oṃ iti | śreyān | bhavati | jāyamānaḥ | tam | dhīrāsaḥ | kavayaḥ | ut | nayanti | su-ādhyaḥ | manasā | deva-yantaḥ // rv_3,8.4 // jātaḥ | jāyate | sudina-tve | ahnām | sa-marye | ā | vidathe | vardhamānaḥ | punanti | dhīrāḥ | apasaḥ | manīṣā | deva-yāḥ | vipraḥ | ut | iyarti | vācam // rv_3,8.5 // //3//. -rv_3:1/4- yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ | vanaspate | sva-dhitiḥ | vā | tatakṣa | te | devāsaḥ | svaravaḥ | tasthi-vāṃsaḥ | prajāvat | asme iti | didhiṣantu | ratnam // rv_3,8.6 // ye | vṛkṇāsaḥ | adhi | kṣami | ni-mitāsaḥ | yata-srucaḥ | te | naḥ | vyantu | vāyarm | deva-trā | kṣetra-sādhasaḥ // rv_3,8.7 // ādityāḥ | rudrāḥ | vasavaḥ | su-nīthāḥ | dyāvākṣāmā | pṛthivī | antarikṣam | sa-joṣasaḥ | yajñam | avantu | devāḥ | ūrdhvam | kṛṇvantu | adhvarasya | ketum // rv_3,8.8 // haṃsāḥ-iva | śreṇiśaḥ | yatānāḥ | śukrāḥ | vasānāḥ | svaravaḥ | naḥ | ā | aguḥ | ut-nīyamānāḥ | kavi-bhiḥ | purastāt | devāḥ | devānām | api | yanti | pāthaḥ // rv_3,8.9 // śṛṅgāṇi-iva | śṛṅgiṇām | sam | dadṛśre | caṣāla-vantaḥ | svaravaḥ | pṛthivyām | vāghat-bhiḥ | vā | vi-have | śroṣamāṇāḥ | asmān | avantu | pṛtanājyeṣu // rv_3,8.10 // vanaspate | śata-valśaḥ | vi | roha | sahasra-valśāḥ | vi | vayam | ruhema | yam | tvām | ayam | sva-dhitiḥ | tejamānaḥ | pra-nināya | mahate | saubhagāya // rv_3,8.11 // //4//. -rv_3:1/5- (rv_3,9) sakhāyaḥ | tvā | vavṛmahe | devam | martāsaḥ | ūtaye | apām | napātam | su-bhagam | su-dīditim | su-pratūrtim | anehasam // rv_3,9.1 // kāyamānaḥ | vanā | tvam | yat | mātṝḥ | ajagan | apaḥ | na | tat | te | agne | pra-mṛṣe | ni-vartanam | yat | dūre | san | iha | abhavaḥ // rv_3,9.2 // ati | tṛṣṭam | vavakṣitha | atha | eva | su-manāḥ | asi | pra-pra | anye | yanti | pari | anye | āsate | yeṣām | sakhye | asi | śritaḥ // rv_3,9.3 // īyi-vāṃsam | ati | sridhaḥ | śaśvatīḥ | ati | saścataḥ | anu | īm | avindan | ni-cirāsaḥ | adruhaḥ | ap-su | siṃham-iva | śritam // rv_3,9.4 // sasṛvāṃsam-iva | tmanā | agnim | itthā | tiraḥ-hitam | ā | enam | nayat | mātar iśvā | parāvataḥ | devebhyaḥ | mathitam | pari // rv_3,9.5 // //5//. -rv_3:1/6- tam | tvā | martāḥ | agṛbhṇata | devebhyaḥ | havya-vāhana | viśvān | yat | yajñān | abhi-pāsi | mānuṣa | tava | kratvā | yaviṣṭhya // rv_3,9.6 // tat | bhadram | tava | daṃsanā | pākāya | cit | chadayati | tvām | yat | agne | paśavaḥ | sam-āsate | sam-iddham | api-śarvare // rv_3,9.7 // ā | juhota | su-adhvaram | śīram | pāvaka-śociṣam | āśum | dūtam | ajiram | pratnam | īḍyam | śruṣṭī | devam | saparyata // rv_3,9.8 // trīṇi | śatā | trī | sahasrāṇi | agnim | triṃśat | ca | devāḥ | nava | ca | asaparyan | aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta // rv_3,9.9 // //6//. -rv_3:1/7- (rv_3,10) tvām | agne | manīṣiṇaḥ | sam-rājam | carṣaṇīnām | devam | martāsaḥ | indhate | sam | adhvare // rv_3,10.1 // tvām | yajñeṣu | ṛtvijam | agne | hotāram | īḷate | gopāḥ | ṛtasya | dīdihi | sve | dame // rv_3,10.2 // saḥ | gha | yaḥ | te | dadāśati | samidhā | jāta-vedase | saḥ | agne | dhatte | su-vīryam | saḥ | puṣyati // rv_3,10.3 // saḥ | ketuḥ | adhvarāṇām | agniḥ | devebhiḥ | ā | gamat | añjānaḥ | sapta | hotṛ-bhiḥ | haviṣmate // rv_3,10.4 // pra | hotre | pūrvyam | vacaḥ | agnaye | bharata | bṛhat | vipām | jyotīṃṣi | bibhrate | na | vedhase // rv_3,10.5 // //7//. -rv_3:1/8- agnim | vardhantu | naḥ | giraḥ | yataḥ | jāyate | ukthyaḥ | mahe | vājāya | draviṇāya | darśataḥ // rv_3,10.6 // agne | yajiṣṭhaḥ | adhvare | devān | deva-yate | yaja | hotā | mandraḥ | vi | rājasi | ati | sridhaḥ // rv_3,10.7 // saḥ | naḥ | pāvaka | dīdihi | dyu-mat | asme iti | su-vīryam | bhava | stotṛ-bhyaḥ | antamaḥ | svastaye // rv_3,10.8 // tam | tvā | viprāḥ | vipanyavaḥ | jāgṛ-vāṃsaḥ | sam | indhate | havya-vāham | amartyam | sahaḥ-vṛdham // rv_3,10.9 // //8//. -rv_3:1/9- (rv_3,11) agniḥ | hotā | puraḥ-hitaḥ | adhvarasya | vi-carṣaṇiḥ | saḥ | veda | yajñam | ānuṣak // rv_3,11.1 // saḥ | havya-vāṭ | amartyaḥ | uśik | dūtaḥ | canaḥ-hitaḥ | agniḥ | dhiyā | sam | ṛṇvati // rv_3,11.2 // agniḥ | dhiyā | saḥ | cetati | ketuḥ | yajñasya | pūrvyaḥ | artham | hi | asya | taraṇi // rv_3,11.3 // agnim | sūnum | sana-śrutam | sahasaḥ | jāta-vedasam | vahnim | devāḥ | akṛṇvata // rv_3,11.4 // adābhyaḥ | puraḥ-etā | viśām | agniḥ | mānuṣīṇām | tūrṇiḥ | rathaḥ | sadā | navaḥ // rv_3,11.5 // //9//. -rv_3:1/10- sāhvān | viśvāḥ | abhi-yujaḥ | kratuḥ | devānām | amṛktaḥ | agniḥ | tuviśravaḥ-tamaḥ // rv_3,11.6 // abhi | prayāṃsi | vāhasā | dāśvān | aśnoti | martyaḥ | kṣayam | pāvaka-śociṣaḥ // rv_3,11.7 // pari | viśvāni | su-dhitā | agneḥ | aśyāma | manma-bhiḥ | viprāsaḥ | jāta-vedasaḥ // rv_3,11.8 // agne | viśvāni | vāryā | vājeṣu | saniṣāmahe | tve iti | devāsaḥ | ā | īrire // rv_3,11.9 // //10//. -rv_3:1/11- (rv_3,12) indrāgnī iti | ā | gatam | sutam | gīḥ-bhiḥ | nabhaḥ | vareṇyam | asya | pātam | dhiyā | iṣitā // rv_3,12.1 // indrāgnī iti | jarituḥ | sacā | yajñaḥ | jigāti | cetanaḥ | ayā | pātam | imam | sutam // rv_3,12.2 // indram | agnim | kavi-chadā | yajñasya | jūtyā | vṛṇe | tā | somasya | iha | tṛmpatām // rv_3,12.3 // tośā | vṛtra-hanā | huve | sa-jityvānā | aparājitā | indrāgnī iti | vāja-sātamā // rv_3,12.4 // pra | vām | arcanti | ukthinaḥ | nītha-vidaḥ | jaritāraḥ | indrāgnī iti | iṣaḥ | ā | vṛṇe // rv_3,12.5 // //11//. -rv_3:1/12- indrāgnī iti | navatim | puraḥ | dāsa-patnīḥ | adhūnutam | sākam | ekena | karmaṇā // rv_3,12.6 // indrāgnī iti | apasaḥ | pari | upa | pra | yanti | dhītayaḥ | ṛtasya | pathyāḥ | anu // rv_3,12.7 // indrāgnī iti | taviṣāṇi | vām | sadha-sthāni | prayāṃsi | ca | yuvoḥ | ap-tūryam | hitam // rv_3,12.8 // indrāgnī iti | rocanā | divaḥ | pari | vājeṣu | bhūṣathaḥ | tat | vām | ceti | pra | vīryam // rv_3,12.9 // //12//. -rv_3:1/13- (rv_3,13) pra | vaḥ | devāya | agnaye | barhiṣṭham | arca | asmai | gamat | devebhiḥ | ā | saḥ | naḥ | yajiṣṭhaḥ | barhiḥ | ā | sadat // rv_3,13.1 // ṛta-vā | yasya | rodasī iti | dakṣam | sacante | ūtayaḥ | haviṣmantaḥ | tam | īḷate | tam | saniṣyantaḥ | avase // rv_3,13.2 // saḥ | yantā | vipraḥ | eṣām | saḥ | yajñānām | atha | hi | saḥ | agnim | tam | vaḥ | duvasyata | dātā | yaḥ | vanitā | magham // rv_3,13.3 // saḥ | naḥ | śarmāṇi | vītaye | agniḥ | yacchatu | śam-tamā | yataḥ | naḥ | pruṣṇavat | vasu | divi | kṣiti-bhyaḥ | ap-su | ā // rv_3,13.4 // dīdi-vāṃsam | apūrvyam | vasvībhiḥ | asya | dhīti-bhiḥ | ṛkvaaṇaḥ | agnim | indhate | hotāram | viśpatim | viśām // rv_3,13.5 // uta | naḥ | brahman | aviṣaḥ | uktheṣu | deva-hūtamaḥ | śam | naḥ | śoca | marut-vṛdhaḥ | agne | sahasra-sātamaḥ // rv_3,13.6 // nu | naḥ | rāsva | sahasra-vat | toka-vat | puṣṭi-mat | vasu | dyumat | agne | su-vīryam | varṣiṣṭham | anupa-kṣitam // rv_3,13.7 // //13//. -rv_3:1/14- (rv_3,14) ā | hotā | mandraḥ | vadathāni | asthāt | satyaḥ | yajvā | kavi-tamaḥ | saḥ | vedhāḥ | vidyut-rathaḥ | sahasaḥ | putraḥ | agniḥ | śociḥ-keśaḥ | pṛthivyām | pājaḥ | aśret // rv_3,14.1 // ayāmi | te | namaḥ-uktim | juṣasva | ṛta-vaḥ | tubhyam | cetate | sahasvaḥ | vidvān | ā | vakṣi | viduṣaḥ | ni | ṣatsi | madhye | ā | barhiḥ | ūtaye | yajatra // rv_3,14.2 // dravatām | te | uṣasā | vājayantī iti | agne | vātasya | pathyābhiḥ | accha | yat | sīm | añjanti | pūrvyam | haviḥ-bhiḥ | ā | vandhurāiva | tasthatuḥ | duroṇe // rv_3,14.3 // mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ | agne | viśve | marutaḥ | sumnam | arcan | yat | śociṣā | sahasaḥ | putra | tiṣṭhāḥ | abhi | kṣitīḥ | prathayan | sūryaḥ | nṝn // rv_3,14.4 // vayam | te | adya | rarima | hi | kāmam | uttāna-hastāḥ | namasā | upa-sadya | yajiṣṭhena | manasā | yakṣi | devān | asredhatā | manmanā | vipraḥ | agne // rv_3,14.5 // tvat | hi | putra | sahasaḥ | vi | pūrvīḥ | devasya | yanti | ūtayaḥ | vi | vājāḥ | tvam | dehi | sahasriṇam | rayim | naḥ | adrogheṇa | vacasā | satyam | agne // rv_3,14.6 // tubhyam | dakṣa | kavikrato itikavi-krato | yāni | imā | deva | martāsaḥ | adhvare | akarma | tvam | viśvasya | su-rathasya | bodhi | sarvam | tat | agne | amṛta | svada | iha // rv_3,14.7 // //14//. -rv_3:1/15- (rv_3,15) vi | pājasā | pṛthunā | śośucānaḥ | bādhasva | dviṣaḥ | rakṣasaḥ | amīvāḥ | su-śarmaṇaḥ | bṛhataḥ | śarmaṇi | syām | agneḥ | aham | su-havasya | pra-nītau // rv_3,15.1 // tvam | naḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | tvam | sūre | ut-ite | bodhi | gopāḥ | janma-iva | nityam | tanayam | juṣasva | stomam | me | agne | tanvā | su-jāta // rv_3,15.2 // tvam | nṛ-cakṣāḥ | vṛṣabha | anu | pūrvīḥ | kṛṣṇāsu | agne | aruṣaḥ | vi | bhāhi | vaso iti | neṣi | ca | parṣi | ca | ati | aṃhaḥ | kṛdhi | naḥ | rāye | uśijaḥ | yaviṣṭha // rv_3,15.3 // aṣāḷhaḥ | agne | vṛṣabhaḥ | didīhi | puraḥ | viśvāḥ | saubhagā | sam-jigīvān | yajñasya | netā | prathamasya | pāyoḥ | jāta-vedaḥ | bṛhataḥ | su-pranīte // rv_3,15.4 // acchidrā | śarma | jaritariti | purūṇi | devān | accha | dīdyānaḥ | su-medhāḥ | rathaḥ | na | sasniḥ | abhi | vakṣi | vājam | agne | tvam | rodasī iti | naḥ | sumeke itisu-meke // rv_3,15.5 // pra | pīpaya | vṛṣabha | jinva | vājān | agne | tvam | rodasī iti | naḥ | sudogheitisu-doghe | devebhiḥ | deva | su-rucā | rucānaḥ | mā | naḥ | martasya | duḥ-matiḥ | pari | sthāt // rv_3,15.6 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,15.7 // //15//. -rv_3:1/16- (rv_3,16) ayam | agniḥ | su-vīryasya | īśe | mahaḥ | saubhagasya | rāyaḥ | īśe | su-aapatyasya | go--mataḥ | īśe | vṛtra-hathānām // rv_3,16.1 // imam | naraḥ | marutaḥ | saścata | vṛdham | yasmin | rāyaḥ | śe--vṛdhāsaḥ | abhi | ye | santi | pṛtanāsu | duḥ-dhyaḥ | viśvāhā | śatrum | ādabhuḥ // rv_3,16.2 // saḥ | tvam | naḥ | rāyaḥ | śiśīhi | mīḍhavaḥ | agne | su-vīryasya | tuvi-dyumna | varṣiṣṭhasya | prajāvataḥ | anamīvasya | śuṣmiṇaḥ // rv_3,16.3 // cakriḥ | yaḥ | viśvā | bhuvanā | abhi | sasahiḥ | cakriḥ | deveṣu | ā | duvaḥ | ā | deveṣu | yatate | ā | su-vīrye | ā | śaṃse | uta | nṛṇām // rv_3,16.4 // mā | naḥ | agne | amataye | mā | avīratāyai | rīradhaḥ | mā | agotāyai | sahasaḥ | putra | mā | nide | apa | dveṣāṃsi | ā | kṛdhi // rv_3,16.5 // śagdhi | vājasya | su-bhaga | prajāvataḥ | agne | bṛhataḥ | adhvare | sam | rāyā | bhūyasā | sṛja | mayaḥ-bhunā | tuvi-dyumna | yaśasvatā // rv_3,16.6 // //16//. -rv_3:1/17- (rv_3,17) sam-idhyamānaḥ | prathamā | anu | dharma | sam | aktu-bhiḥ | ajyate | viśva-vāraḥ | śociḥ-keśaḥ | ghṛta-nirnik | pāvakaḥ | su-yajñaḥ | agniḥ | yajathāya | devān // rv_3,17.1 // yathā | ayajaḥ | hotram | agne | pṛthivyāḥ | yathā | divaḥ | jāta-vedaḥ | cikitvān | eva | anena | haviṣā | yakṣi | devān | manuṣvat | yajñam | pra | tira | imam | adya // rv_3,17.2 // trīṇi | āyūṃṣi | tava | jāta-vedaḥ | tisraḥ | ājānīḥ | uṣasaḥ | te | agne | tābhiḥ | devānām | avaḥ | yakṣi | vidvān | atha | bhava | yajamānāya | śam | yoḥ // rv_3,17.3 // agnim | su-dītim | su-dṛśam | gṛṇantaḥ | namasyāmaḥ | tvā | īḍyam | jāta-vedaḥ | tvām | dūtam | aratim | havya-vāham | devāḥ | akṛṇvan | amṛtasya | nābhim // rv_3,17.4 // yaḥ | tvat | hotā | pūrvaḥ | agne | yajīyān | dvitā | ca | sattā | svadhayā | ca | śam-bhuḥ | tasya | anu | dharma | pra | yaja | cikitvaḥ | atha | naḥ | dhāḥ | adhvaram | deva-vītau // rv_3,17.5 // //17//. -rv_3:1/18- (rv_3,18) bhava | naḥ | agne | su-manāḥ | upa-itau | sakhāiva | sakhye | pitarāiva | sādhuḥ | puru-druhaḥ | hi | kṣitayaḥ | janānām | prati | pratīcīḥ | dahatāt | arātīḥ // rv_3,18.1 // tapo iti | su | agne | antarān | amitrān | tapa | śaṃsam | araruṣaḥ | parasya | tapo iti | vaso iti | cikitānaḥ | acittān | vi | te | tiṣṭhantām | ajarāḥ | ayāsaḥ // rv_3,18.2 // idhmena | agne | icchamānaḥ | ghṛtena | juhomi | havyam | tarase | balāya | yāvat | īśe | brahmaṇā | vandamānaḥ | imām | dhiyam | śata-seyāya | devīm // rv_3,18.3 // ut | śociṣā | sahasaḥ | putra | stutaḥ | bṛhat | vayaḥ | śaśamāneṣu | dhehi | revat | agne | viśvāmitreṣu | śam | yoḥ | marmṛjma | te | tanvam | bhūri | kṛtvaḥ // rv_3,18.4 // kṛdhi | ratnam | su-sanitaḥ | dhanānām | saḥ | gha | it | agne | bhavasi | yat | sami ddhaḥ | stotuḥ | duroṇe | su-bhagasya | revat | sṛprā | karasnā | dadhiṣe | vapūṃṣi // rv_3,18.5 // //18//. -rv_3:1/19- (rv_3,19) agnim | hotāram | pra | vṛṇe | miyedhe | gṛtsam | kavim | viśva-vidam | amūram | saḥ | naḥ | yakṣat | deva-tātā | yajīyān | rāye | vājāya | vanate | maghāni // rv_3,19.1 // pra | te | agne | haviṣmatīm | iyarmi | accha | su-dyumnām | rātinīm | ghṛtācīm | pra-dakṣiṇit | devatātim | urāṇaḥ | sam | rāti-bhiḥ | vasu-bhiḥ | yajñam | aśret // rv_3,19.2 // saḥ | tejīyasā | manasā | tvāūtaḥ | uta | śikṣa | su-apatyasya | śikṣoḥ | agne | rāyaḥ | nṛ-tamasya | pra-bhūtau | bhūyāma | te | su-stutayaḥ | ca | vasvaḥ // rv_3,19.3 // bhūtīni | hi | tve iti | dadhire | anīkā | agne | devasya | yajyavaḥ | janāsaḥ | saḥ | ā | vaha | devatātim | yaviṣṭha | śardhaḥ | yat | adya | divyam | yajāsi // rv_3,19.4 // yat | tvā | hotāram | anajan | miyedhe | ni-ṣādayantaḥ | yajathāya | devāḥ | saḥ | tvam | naḥ | agne | avitā | iha | bodhi | adhi | śravāṃsi | dhehi | naḥ | tanūṣu // rv_3,19.5 // //19//. -rv_3:1/20- (rv_3,20) agnim | uṣasam | aśvinā | dadhi-krām | vi-uṣṭiṣu | havate | vahniḥ | ukthaiḥ | su-jyotiṣaḥ | naḥ | śṛṇvantu | devāḥ | sa-joṣasaḥ | adhvaram | vāvaśānāḥ // rv_3,20.1 // agne | trī | te | vājinā | trī | ṣadha-sthā | tisraḥ | te | jihvāḥ | ṛta-jāta | pūrvīḥ | ti sraḥ | oṃ iti | te | tanvaḥ | deva-vātāḥ | tābhiḥ | naḥ | pāhi | giraḥ | apra-yucchan // rv_3,20.2 // agne | bhūrīṇi | tava | jāta-vedaḥ | deva | svadhāvaḥ | amṛtasya | nāma | yāḥ | ca | māyā | māyinām | viśvam-inva | tve iti | pūrvīḥ | sam-dadhuḥ | pṛṣṭabandho itipṛṣṭa-bandho // rv_3,20.3 // agniḥ | netā | bhagaḥ-iva | kṣitīnām | daivīnām | devaḥ | ṛtu-pāḥ | ṛta-vā | saḥ | vṛtra-hā | sanayaḥ | viśva-vedāḥ | parṣat | viśvā | ati | duḥ-itā | gṛṇantam // rv_3,20.4 // dadhi-krām | agnim | uṣasam | ca | devīm | bṛhaspatim | savitāram | ca | devam | aśv inā | mitrāvaruṇā | bhagam | ca | vasūn | rudrān | ādityān | iha | huve // rv_3,20.5 // //20//. -rv_3:1/21- (rv_3,21) imam | naḥ | yajñam | amṛteṣu | dhehi | īmā | havyā | jāta-vedaḥ | juṣasva | stokānām | agne | medasaḥ | ghṛtasya | hotariti | pra | aśāna | prathamaḥ | ni-sadya // rv_3,21.1 // ghṛta-vantaḥ | pāvaka | te | stokāḥ | ścotanti | medasaḥ | sva-dharman | deva-vītaye | śreṣṭham | naḥ | dhehi | vāryam // rv_3,21.2 // tubhyam | stokāḥ | ghṛta-ścutaḥ | agne | viprāya | santya | ṛṣiḥ | śreṣṭhaḥ | sam | idhyase | yajñasya | pra-avitā | bhava // rv_3,21.3 // tubhyam | ścotanti | adhrigo ity adhir-go | śacī-vaḥ | stokāsaḥ | agne | medasaḥ | ghṛtasya | kavi-śastaḥ | bṛhatā | bhānunā | ā | agāḥ | havyā | juṣasva | medhira // rv_3,21.4 // ojiṣṭham | te | madhyataḥ | medaḥ | ut-bhṛtam | pra | te | vayam | dadāmahe | ścotanti | te | vs iti | stokāḥ | adhi | tvaci | prati | tān | deva-śaḥ | vihi // rv_3,21.5 // //21//. -rv_3:1/22- (rv_3,22) ayam | saḥ | agniḥ | yasmin | somam | indraḥ | sutam | dadhe | jaṭhare | vāvaśānaḥ | sahasriṇam | vājam | atyam | na | saptim | sasavān | san | stūyase | jāta-vedaḥ // rv_3,22.1 // agne | yat | te | divi | varcaḥ | pṛthivyām | yat | oṣadhīṣu | ap-su | ā | yajatra | yena | antarikṣam | uru | ātatantha | tveṣaḥ | saḥ | bhānuḥ | arṇavaḥ | nṛ-cakṣāḥ // rv_3,22.2 // agne | divaḥ | arṇam | accha | jigāsi | accha | devān | ūciṣe | dhiṣṇyā | ye | yā | rocane | parastāt | sūryasya | yāḥ | ca | avastāt | upa-tiṣṭhante | āpaḥ // rv_3,22.3 // purīṣyāsaḥ | agnayaḥ | pravaṇebhiḥ | sa-joṣasaḥ | juṣantām | yajñam | adruhaḥ | anamīvāḥ | iṣaḥ | mahīḥ // rv_3,22.4 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,22.5 // //22//. -rv_3:1/23- (rv_3,23) niḥ-mathitaḥ | su-dhitaḥ | ā | sadha-sthe | yuvā | kaviḥ | adhvarasya | pra-netā | jūryat-su | agniḥ | ajaraḥ | vaneṣu | atra | dadhe | amṛtam | jāta-vedāḥ // rv_3,23.1 // amanthiṣṭām | bhāratā | revat | agnim | deva-śravāḥ | deva-vātaḥ | su-dakṣam | agne | vi | paśya | bṛhatā | abhi | rāyā | iṣām | naḥ | netā | bhavatāt | anu | dyūn // rv_3,23.2 // daśa | kṣipaḥ | pūrvyam | sīm | ajījanan | su-jātam | mātṛṣu | priyam | agnim | stuhi | daiva-vātam | deva-śravaḥ | yaḥ | janānām | asat | vaśī // rv_3,23.3 // ni | tvā | dadhe | vare | ā | pṛthivyāḥ | iḷāyāḥ | pade | su-dina-tve | ahnām | dṛṣat-vatyām | mānuṣe | āpayāyām | sarasvatyām | revat | agne | didīhi // rv_3,23.4 // iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti // rv_3,23.5 // //23//. -rv_3:1/24- (rv_3,24) agne | sahasva | pṛtanāḥ | abhi-mātīḥ | apa | asya | dustaraḥ | taran | arātīḥ | varcaḥ | dhāḥ | yajña-vāhase // rv_3,24.1 // agne | iḷā | sam | idhyase | vīti-hotraḥ | amartyaḥ | juṣasva | su | naḥ | adhvaram // rv_3,24.2 // agne | dyumnena | jāgṛve | sahasaḥ | sūno iti | āhuta | ā | idam | barhiḥ | sadaḥ | mama // rv_3,24.3 // agne | viśvebhiḥ | agni-bhiḥ | devebhiḥ | mahaya | giraḥ | yajñeṣu | ye | oṃ iti | cāyavaḥ // rv_3,24.4 // agne | dāḥ | dāśuṣe | rayim | vīra-vantam | parīṇasam | śiśīhi | naḥ | sūnu-mataḥ // rv_3,24.5 // //24//. -rv_3:1/25- (rv_3,25) agne | divaḥ | sūnuḥ | asi | pra-cetāḥ | tanā | pṛthivyāḥ | uta | viśva-vedāḥ | ṛdhak | devān | iha | yaja | cikitvaḥ // rv_3,25.1 // agniḥ | sanoti | vīryāṇi | vidvān | sanoti | vājam | amṛtāya | bhūṣan | saḥ | naḥ | devān | ā | iha | vaha | purukṣo itipuru-kṣo // rv_3,25.2 // agniḥ | dyāvāpṛthivī iti | viśvajanyeitiviśva-janye | ā | bhāti | devī iti | amṛteiti | amūraḥ | kṣayan | vājaiḥ | puru-candraḥ | namaḥ-bhiḥ // rv_3,25.3 // agne | indraḥ | ca | dāśuṣaḥ | duroṇe | suta-vataḥ | yajñam | iha | upa | yātam | amardhantā | soma-peyāya | devā // rv_3,25.4 // agne | apām | sam | idhyase | duroṇe | nityaḥ | sūno iti | sahasaḥ | jāta-vedaḥ | sadha-sthāni | mahayamānaḥ | ūtī // rv_3,25.5 // //25//. -rv_3:1/26- (rv_3,26) vaiśvānaram | manasā | agnim | ni-cāyya | haviṣmantaḥ | anu-ṣatyam | svaḥ-vidam | su-dānum | devam | rathiram | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | kuśikāsaḥ | havāmahe // rv_3,26.1 // tam | śubhram | agnim | avase | havāmahe | vaiśvānaram | mātariśvānam | ukthyam | bṛhaspatim | manuṣaḥ | deva-tātaye | vipram | śrotāram | atithim | raghu-syadam // rv_3,26.2 // aśvaḥ | na | krandan | jani-bhiḥ | sam | idhyate | vaiśvānaraḥ | kuśikebhiḥ | yuge--yuge | saḥ | naḥ | agniḥ | su-vīryam | su-aśvyam | dadhātu | ratnam | amṛteṣu | jāgṛviḥ // rv_3,26.3 // pra | yantu | vājāḥ | taviṣībhiḥ | agnayaḥ | śubhe | sam-miślāḥ | pṛṣatīḥ | ayukṣata | bṛhat-ukṣaḥ | marutaḥ | viśva-vedasaḥ | pra | vepayanti | parvatān | adābhyāḥ // rv_3,26.4 // agni-śriyaḥ | marutaḥ | viśva-kṛṣṭayaḥ | ā | tveṣam | ugram | avaḥ | īmahe | vayam | te | svāninaḥ | rudriyāḥ | varṣa-nirnijaḥ | siṃhāḥ | na | heṣa-kratavaḥ | su-dānavaḥ // rv_3,26.5 // //26//. -rv_3:1/27- vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | agneḥ | bhāmam | marutām | ojaḥ | īmahe | pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | gantāraḥ | yajñam | vidatheṣu | dhīrāḥ // rv_3,26.6 // agniḥ | asmi | janmanā | jāta-vedāḥ | ghṛtam | me | cakṣuḥ | amṛtam | me | āsan | arkaḥ | tri-dhātuḥ | rajasaḥ | vi-mānaḥ | ajasraḥ | gharmaḥ | haviḥ | asmi | nāma // rv_3,26.7 // tri-bhiḥ | pavitraiḥ | apupot | hi | arkam | hṛdā | matim | jyotiḥ | anu | pra-jānan | varṣiṣṭham | ratnam | akṛta | svadhābhiḥ | āt | it | dyāvāpṛthivī iti | pari | apaśyat // rv_3,26.8 // śata-dhāram | utsam | akṣīyamāṇam | vipaḥ-citam | pitaram | vaktvānām | meḷim | madantam | pitroḥ | upa-sthe | tam | rodasī iti | pipṛtam | satya-vācam // rv_3,26.9 // //27//. -rv_3:1/28- (rv_3,27) pra | vaḥ | vājāḥ | abhi-dyavaḥ | haviṣmantaḥ | ghṛtācyā | devān | jigāti | sumnayuḥ // rv_3,27.1 // īḷe | agnim | vipaḥ-citam | girā | yajñasya | sādhanam | śruṣṭī-vānam | dhita-vānam // rv_3,27.2 // agne | śakema | te | vayam | yamam | devasya | vājinaḥ | ati | dveṣāṃsi | tarema // rv_3,27.3 // sam-idhyamānaḥ | adhvare | agniḥ | pāvakaḥ | īḍyaḥ | śociḥ-keśaḥ | tam | īmahe // rv_3,27.4 // pṛthu-pājāḥ | amartyaḥ | ghṛta-nirnik | su-āhutaḥ | agniḥ | yajñasya | havya-vāṭ // rv_3,27.5 // //28//. -rv_3:1/29- tam | sa-bādhaḥ | yata-srucaḥ | itthā | dhiyā | yajña-vantaḥ | ā | cakruḥ | agnim | ūtaye // rv_3,27.6 // hotā | devaḥ | amartyaḥ | purastāt | eti | māyayā | vidathāni | pra-codayan // rv_3,27.7 // vājī | vājeṣu | dhīyate | adhvareṣu | pra | nīyate | vipraḥ | yajñasya | sādhanaḥ // rv_3,27.8 // dhiyā | cakre | vareṇyaḥ | bhūtānām | garbham | ā | dadhe | dakṣasya | pitaram | tanā // rv_3,27.9 // ni | tvā | dadhe | vareṇyam | dakṣasya | iḷā | sahaḥ-kṛta | agne | su-dītim | uśijam // rv_3,27.10 // //29//. -rv_3:1/30- agnim | yanturam | ap-turam | ṛtasya | yoge | vanuṣaḥ | viprāḥ | vājaiḥ | sam | indhate // rv_3,27.11 // ūrjaḥ | napātam | adhvare | dīdi-vāṃsam | upa | dyavi | agnim | īḷe | kavi-kratum // rv_3,27.12 // īḷenyaḥ | namasyaḥ | tiraḥ | tamāṃsi | darśataḥ | sam | agniḥ | idhyate | vṛṣā // rv_3,27.13 // vṛṣo iti | agniḥ | sam | idhyate | aśvaḥ | na | deva-vāhanaḥ | tam | haviṣmantaḥ | īḷate // rv_3,27.14 // vṛṣaṇam | tvā | vayam | vṛṣan | vṛṣaṇaḥ | sam | idhīmahi | agne | dīdyatam | bṛhat // rv_3,27.15 // //30//. -rv_3:1/31- (rv_3,28) agne | juṣasva | naḥ | haviḥ | puroḷāśam | jāta-vedaḥ | prātaḥ-sāve | dhiyāvaso itidhiyāvaso // rv_3,28.1 // puroḷāḥ | agne | pacataḥ | tubhyam | vā | gha | pari-kṛtaḥ | tam | juṣasva | yaviṣṭhya // rv_3,28.2 // agne | vīhi | puroḷāśam | āhutam | tiraḥ-ahnyam | sahasaḥ | sūnuḥ | asi | adhvare | hitaḥ // rv_3,28.3 // mādhyandine | savane | jāta-vedaḥ | puroḷāśam | iha | kave | juṣasva | agne | yahvasya | tava | bhāga-dheyam | na | pra | minanti | vidatheṣu | dhīrāḥ // rv_3,28.4 // agne | tṛtīye | savane | hi | kāniṣaḥ | puroḷāśam | sahasaḥ | sūno iti | āhutam | atha | deveṣu | adhvaram | vipanyayā | dhāḥ | ratna-vantam | amṛteṣu | jāgṛvim // rv_3,28.5 // agne | vṛdhānaḥ | āhutim | puroḷāśam | jāta-vedaḥ | juṣasva | tiraḥ-ahnyam // rv_3,28.6 // //31//. -rv_3:1/32- (rv_3,29) asti | idam | adhi-manthanam | asti | pra-jananam | kṛtam | etām | viśpatnīm | ā | bhara | agnim | manthāma | pūrva-thā // rv_3,29.1 // araṇyoḥ | ni-hitaḥ | jāta-vedāḥ | garbhaḥ-iva | su-dhitaḥ | garbhiṇīṣu | dive--di ve | īḍyaḥ | jāgṛvat-bhiḥ | haviṣmat-bhiḥ | manuṣyebhiḥ | agniḥ // rv_3,29.2 // uttānāyām | ava | bhara | cikitvān | sadyaḥ | pra-vītā | vṛṣaṇam | jajāna | aruṣa-stūpaḥ | ruśat | asya | pājaḥ | iḷāyāḥ | putraḥ | vayune | ajaniṣṭa // rv_3,29.3 // iḷāyāḥ | tvā | pade | vayam | nābhā | pṛthivyāḥ | adhi | jāta-vedaḥ | ni | dhīmahi | agne | havyāya | voḷhave // rv_3,29.4 // manthata | naraḥ | kavim | advayantam | pra-cetasam | amṛtam | su-pratīkam | yajñasya | ketum | prathamam | purastāt | agnim | naraḥ | janayata | su-śevam // rv_3,29.5 // //32//. -rv_3:1/33- yadi | manthanti | bāhu-bhiḥ | vi | rocate | aśvaḥ | na | vājī | aruṣaḥ | vaneṣu | ā | citraḥ | na | yāman | aśvinoḥ | ani-vṛtaḥ | pari | vṛṇakti | aśmanaḥ | tṛṇā | dahan // rv_3,29.6 // jātaḥ | agniḥ | rocate | cekitānaḥ | vājī | vipraḥ | kavi-śastaḥ | su-dānuḥ | yam | devāsaḥ | īḍyam | viśva-vidam | havya-vāham | adadhuḥ | adhvareṣu // rv_3,29.7 // sīda | hotariti | sve | oṃ iti | loke | cikitvān | sādaya | yajñam | su-kṛtasya | yonau | deva-avīḥ | devān | haviṣā | yajāsi | agne | bṛhat | yajamāne | vayaḥ | dhāḥ // rv_3,29.8 // kṛṇota | dhūmam | vṛṣaṇam | sakhāyaḥ | asredhantaḥ | itana | vājam | accha | ayam | agniḥ | pṛtanāṣāṭ | su-vīraḥ | yena | devāsaḥ | asahanta | dasyūn // rv_3,29.9 // ayam | te | yoniḥ | ṛtviyaḥ | yataḥ | jātaḥ | arocathāḥ | tam | jānan | agne | ā | sīda | atha | naḥ | vardhaya | giraḥ // rv_3,29.10 // //33//. -rv_3:1/34- tanū-napāt | ucyate | garbhaḥ | āsuraḥ | narāśaṃsaḥ | bhavati | yat | vi-jāyate | mātariśvā | yat | amimīta | mātari | vātasya | sargaḥ | abhavat | sarīmaṇi // rv_3,29.11 // suniḥ-mathā | niḥ-mathitaḥ | su-nidhā | ni-hitaḥ | kaviḥ | agne | su-adhvarā | kṛṇu | devān | deva-yate | yaja // rv_3,29.12 // ajījanan | amṛtam | martyāsaḥ | asremāṇam | taraṇim | vīḷu-jambham | daśa | svasāraḥ | agruvaḥ | samīcīḥ | pumāṃsam | jātam | abhi | sam | rabhante // rv_3,29.13 // pra | sapta-hotā | sanakāt | arocata | mātuḥ | upa-sthe | yat | aśocat | ūdhani | na | ni | miṣati | su-raṇaḥ | dive--dive | yat | asurasya | jaṭharāt | ajāyata // rv_3,29.14 // amitra-yudhaḥ | marutām-iva | pra-yāḥ | prathama-jāḥ | brahmaṇaḥ | viśvam | it | viduḥ | dyumna-vat | brahma | kuśikāsaḥ | ā | īrire | ekaḥ-ekaḥ | dame | agn im | sam | īdhire // rv_3,29.15 // yat | adya | tvā | pra-yati | yajñe | asmin | hotariti | cikitvaḥ | avṛṇīmahi | iha | dhruvam | ayāḥ | dhruvam | uta | aśamiṣṭha#aḥ | pra-jānan | vidvān | upa | yāhi | somam // rv_3,29.16 // //34//. -rv_3:2/1- (rv_3,30) icchanti | tvā | somyāsaḥ | sakhāyaḥ | sunvanti | somam | dadhati | prayāṃsi | tat ikṣante | abhi-śastim | janānām | indra | tvat | ā | kaḥ | cana | hi | pra-ketaḥ // rv_3,30.1 // na | te | dūre | paramā | cit | rajāṃsi | ā | tu | pra | yāhi | hari-vaḥ | hari-bhyām | sth irāya | vṛṣṇe | savanā | kṛtā | imā | yuktāḥ | grāvāṇaḥ | sam-idhāne | agnau // rv_3,30.2 // indraḥ | su-śipraḥ | magha-vā | tarutraḥ | mahāvrātaḥ | tuvi-kūrmiḥ | ṛghāvān | yat | ugraḥ | dhāḥ | bādhitaḥ | martyeṣu | kva | tyā | te | vṛṣabha | vīryāṇi // rv_3,30.3 // tvam | hi | sma | cyāvayan | acyutāni | ekaḥ | vṛtrā | carasi | jighnamānaḥ | tava | dyāvāpṛthivī iti | parvatāsaḥ | anu | vratāya | nimitāiva | tasthuḥ // rv_3,30.4 // uta | abhaye | puru-hūta | śravaḥ-bhiḥ | ekaḥ | dṛḷham | avadaḥ | vṛtra-hā | san | ime | cit | indra | rodasī iti | apāre iti | yat | sam-gṛbhṇāḥ | maghavan | kāśiḥ | it | te // rv_3,30.5 // //1//. -rv_3:2/2- pra | su | te | indra | pra-vatā | hari-bhyām | pra | te | vajraḥ | pra-mṛṇan | etu | śatrūn | jahi | pratīcaḥ | anūcaḥ | parācaḥ | viśvam | satyam | kṛṇuhi | viṣṭam | astu // rv_3,30.6 // yasmai | dhāyuḥ | adadhāḥ | martyāya | abhaktam | cit | bhajate | gehyam | saḥ | bhadrā | te | indra | su-matiḥ | ghṛtācī | sahasra-dānā | puru-hūta | rātiḥ // rv_3,30.7 // saha-dānum | puru-hūta | kṣiyantam | ahastam | indra | sam | piṇak | kuṇārum | abhi | vṛtram | vardhamānam | piyārum | apādam | indra | tavasā | jaghantha // rv_3,30.8 // ni | sāmanām | iṣirām | indra | bhūmim | mahīm | apārām | sadane | sasattha | astabhnāt | dyām | vṛṣabhaḥ | antarikṣam | arṣantu | āpaḥ | tvayā | iha | pra-sūtāḥ // rv_3,30.9 // alātṛṇaḥ | valaḥ | indra | vrajaḥ | goḥ | purā | hantoḥ | bhayamānaḥ | vi | āra | su-gān | pathaḥ | akṛṇot | niḥ-aje | gāḥ | pra | āvan | vāṇīḥ | puru-hūtam | dhamantīḥ // rv_3,30.10 // //2//. -rv_3:2/3- ekaḥ | dve iti | vasumatī itivasu-matī | samīcī itisam-īcī | indraḥ | ā | paprau | pṛthivīm | uta | dyām | uta | antarikṣāt | abhi | naḥ | sam-īke | iṣaḥ | rathīḥ | sa-yujaḥ | śūra | vājān // rv_3,30.11 // diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ | dive--dive | haryaśva-prasūtāḥ | sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ | vi-mocanam | kṛṇute | tat | tu | asya // rv_3,30.12 // didṛkṣante | uṣasaḥ | yāman | aktoḥ | vivasvatyāḥ | mahi | citram | anīkam | viśve | jānanti | mahinā | yat | ā | agāt | indrasya | karma | su-kṛtā | purūṇi // rv_3,30.13 // mahi | jyotiḥ | ni-hitam | vakṣaṇāsu | āmā | pakvam | carati | bibhratī | gauḥ | viśvam | svādma | sam-bhṛtam usriyāyām | yat | sīm | indraḥ | adadhāt | bhojanāya // rv_3,30.14 // indra | dṛhya | yāma-kośāḥ | abhūvan | yajñāya | śikṣa | gṛṇate | sakhi-bhyaḥ | duḥ-māyavaḥ | duḥ-evāḥ | martyāsaḥ | niṣaṅgiṇaḥ | ripavaḥ | hantvāsaḥ // rv_3,30.15 // //3//. -rv_3:2/4- sam | ghoṣaḥ | śṛṇve | avamaiḥ | amitraiḥ | jahi | ni | eṣu | aśanim | tapiṣṭhām | vṛśca | īm | adhastāt | vi | ruja | sahasva | jahi | rakṣaḥ | magha-van | randhayasva // rv_3,30.16 // ut | vṛha | rakṣaḥ | saha-mūlam | indra | vṛśca | madhyam | prati | agram | śṛṇīhi | ā | kīvataḥ | salalūkam | cakartha | brahma-dviṣe | tapuṣim | hetim | asya // rv_3,30.17 // svastaye | vāji-bhiḥ | ca | pranetaritipra-netaḥ | sam | yat | mahīḥ | iṣaḥ | āsatsi | pūrvīḥ | rāyaḥ | vantāraḥ | bṛhataḥ | syāma | asme iti | astu | bhagaḥ | indra | prajāvān // rv_3,30.18 // ā | naḥ | bhara | bhagam | indra | dyu-mantam | ni | te | deṣṇasya | dhīmahi | pra-reke | ūrvaḥ-iva | paprathe | kāmaḥ | asme iti | tam | ā | pṛṇa | vasu-pate | vasūnām // rv_3,30.19 // imam | kāmam | mandaya | go--bhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca | svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran // rv_3,30.20 // ā | naḥ | gotrā | dadṛrhi | go--pate | gāḥ | sam | asmabhyam | sanayaḥ | yantu | vājāḥ | divakṣāḥ | asi | vṛṣabha | satya-śuṣmaḥ | asmabhyam | su | magha-van | bodhi | go--dāḥ // rv_3,30.21 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,30.22 // //4//. -rv_3:2/5- (rv_3,31) śāsat | vahniḥ | duhituḥ | naptyam | gāt | vidvān | ṛtasya | dīdhitim | saparyan | pitā | yatra | duhituḥ | sekam | ṛñjan | sam | śagmyena | manasā | dadhanve // rv_3,31.1 // na | jāmaye | tānvaḥ | riktham | araik | cakāra | garbham | sanituḥ | ni-dhānam | yadi | mātaraḥ | janayanta | vahnim | anyaḥ | kartā | su-kṛtoḥ | anyaḥ | ṛndhan // rv_3,31.2 // agniḥ | jajñe | juhvā | rejamānaḥ | mahaḥ | putrān | aruṣasya | pra-yakṣe | mahān | garbhaḥ | mahi | ā | jātam | eṣām | mahī | pra-vṛt | hari-aśvasya | yajñaiḥ // rv_3,31.3 // abhi | jaitrīḥ | asacanta | spṛdhānam | mahi | jyotiḥ | tamasaḥ | niḥ | ajānan | tam | jānatīḥ | prati | ut | āyan | uṣasaḥ | patiḥ | gavām | abhavat | ekaḥ | indraḥ // rv_3,31.4 // vīḷau | satīḥ | abhi | dhīrāḥ | atṛndan | prācā | ahinvan | manasā | sapta | viprāḥ | viśvām | avindan | pathyām | ṛtasya | pra-jānan | it | tā | namasā | viveśa // rv_3,31.5 // //5//. -rv_3:2/6- vidat | yadi | saramā | rugṇam | adreḥ | mahi | pāthaḥ | pūrvyam | sadhryak | kariti kaḥ | agram | nayat | su-padī | akṣarāṇām | accha | ravam | prathamā | jānatī | gāt // rv_3,31.6 // agacchat | oṃ iti | vipra-tamaḥ | sakhi-yan | asūdayat | su-kṛte | garbham | adriḥ | sasāna | maryaḥ | yuva-bhiḥ | makhasyan | atha | abhavat | aṅgirāḥ | sadyaḥ | arcan // rv_3,31.7 // sataḥ-sataḥ | prati-mānam | puraḥ-bhūḥ | viśvā | veda | janima | hanti | śuṣṇam | pra | ṇaḥ | divaḥ | pada-vīḥ | gavyuḥ | arcan | sakhā | sakhīn | amuñcat | niḥ | avadyāt // rv_3,31.8 // ni | gavyatā | manasā | seduḥ | arkaiḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum | idam | ci t | nu | sadanam | bhūri | eṣām | yena | māsān | asisāsan | ṛtena // rv_3,31.9 // sam-paśyamānāḥ | amadan | abhi | svam | payaḥ | pratnasya | retasaḥ | dughānāḥ | vi | rodasī iti | atapat | ghoṣaḥ | eṣām | jāte | niḥ-sthām | adadhuḥ | goṣu | vīrān // rv_3,31.10 // //6//. -rv_3:2/7- saḥ | jātebhiḥ | vṛtra-hā | saḥ | it | oṃ iti | havyaiḥ | ut | usriyāḥ | asṛjat | indraḥ | arkaiḥ | urūcī | asmai | ghṛta-vat | bharantī | madhu | svādma | duduhe | jenyā | gauḥ // rv_3,31.11 // pitre | cit | cakruḥ | sadanam | sam | asmai | mahi | tviṣi-mat | su-kṛtaḥ | vi | hi | khyan | vi-skabhnantaḥ | skambhanena | janitrī iti | āsīnāḥ | ūrdhvam | rabhasam | vi | minvan // rv_3,31.12 // mahī | yadi | dhiṣaṇā | śiśnathe | dhāt | sadyaḥ-vṛdham | vi-bhvam | rodasyoḥ | giraḥ | yasmin | anavadyāḥ | sam-īcīḥ | viśvāḥ | indrāya | taviṣīḥ | anuttāḥ // rv_3,31.13 // mahi | ā | te | sakhyam | vaśmi | śaktīḥ | ā | vṛtra-ghne | ni-yutaḥ | yanti | pūrvīḥ | mahi | stotram | avaḥ | ā | aganma | sūreḥ | asmākam | su | maghavan | bodhi | gopāḥ // rv_3,31.14 // mahi | kṣetram | puru | candram | vividvān | āt | it | sakhi-bhyaḥ | caratham | sam | airat | indraḥ | nṛ-bhiḥ | ajanat | dīdyānaḥ | sākam | sūryam | uṣasam | gātum | agn im // rv_3,31.15 // //7//. -rv_3:2/8- apaḥ | cit | eṣaḥ | vi-bhvaḥ | damūnāḥ | pra | sadhrīcīḥ | asṛjat | viśva-candrāḥ | madhvaḥ | punānāḥ | kavi-bhiḥ | pavitraiḥ | dyu-bhiḥ | hinvanti | aktu-bhiḥ | dhanutrīḥ // rv_3,31.16 // anu | kṛṣṇe iti | vasudhitī itivasu-dhitī | jihāteiti | ubhe iti | sūryasya | maṃhanā | yajatre | pari | yat | te | mahimānam | vṛjadhyai | sakhāyaḥ | indra | kāmyāḥ | ṛjipyāḥ // rv_3,31.17 // patiḥ | bhava | vṛtra-han | sūnṛtānām | girām | viśva-āyuḥ | vṛṣabhaḥ | vayaḥ-dhāḥ | ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ | mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan // rv_3,31.18 // tam | aṅgirasvat | namasā | saparyan | navyam | kṛṇomi | sanyase | purājām | druhaḥ | vi | yāhi | bahulāḥ | adevīḥ | svar itisvaḥ | ca | naḥ | magha-van | sātaye | dhāḥ // rv_3,31.19 // mihaḥ | pāvakāḥ | pra-tatāḥ | abhūvan | svasti | naḥ | pipṛhi | pāram | āsām | indra | tvam | rathiraḥ | pāhi | naḥ | riṣaḥ | makṣu-makṣu | kṛṇuhi | go--jitaḥ | naḥ // rv_3,31.20 // adediṣṭa | vṛtra-hā | go--patiḥ | gāḥ | antariti | kṛṣṇān | aruṣaiḥ | dhāma-bhiḥ | gāt | pra | sūnṛtāḥ | diśamānaḥ | ṛtena | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ // rv_3,31.21 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,31.22 // //8//. -rv_3:2/9- (rv_3,32) indra | somam | soma-pate | piba | imam | mādhyandinam | savanam | cāru | yat | te | pra-pruthya | śipreiti | magha-van | ṛjīṣin | vi-mucya | harī iti | iha | mādayasva // rv_3,32.1 // go--āśiram | manthinam | indra | śukram | piba | somam | rarima | te | madāya | brahma-kṛtā | mārutena | gaṇena | sa-joṣāḥ | rudraiḥ | tṛpat | ā | vṛṣasva // rv_3,32.2 // ye | te | śuṣmam | ye | taviṣīm | avardhan | arcantaḥ | indra | marutaḥ | te | ojaḥ | mādhyandine | savane | vajra-hasta | piba | rudrebhiḥ | sa-gaṇaḥ | su-śipra // rv_3,32.3 // te | it | nu | asya | madhu-mat | vivipre | indrasya | śardhaḥ | marutaḥ | ye | āsan | yebhiḥ | vṛtrasya | iṣitaḥ | viveda | amarmaṇaḥ | manyamānasya | marma // rv_3,32.4 // manuṣvat | indra | savanam | juṣāṇaḥ | piba | somam | śaśvate | vīryāya | saḥ | ā | vavṛtsva | hari-aśva | yajñaiḥ | saraṇyu-bhiḥ | apaḥ | arṇā | sisarṣi // rv_3,32.5 // //9//. -rv_3:2/10- tvam | apaḥ | yat | ha | vṛtram | jaghanvān | atyān-iva | pra | asṛjaḥ | sartavai | ājau | śayānam | indra | caratā | vadhena | vavri-vāṃsam | pari | devīḥ | adevam // rv_3,32.6 // yajāmaḥ | it | namasā | vṛddham | indram | bṛhantam | ṛṣvam | ajaram | yuvānam | yasya | priye | mamatuḥ | yajñiyasya | na | rodasī iti | mahimānam | mamāteiti // rv_3,32.7 // indrasya | karma | su-kṛtā | purūṇi | vratāni | devāḥ | na | minanti | viśve | dādhāra | yaḥ | pṛthivīm | dyām | uta | imām | jajāna | sūryam | uṣasam | su-daṃsāḥ // rv_3,32.8 // adrogha | satyam | tava | tat | mahi-tvam | sadyaḥ | yat | jātaḥ | apibaḥ | ha | somam | na | dyāvaḥ | indra | tavasaḥ | te | ojaḥ | na | ahā | na | māsāḥ | śaradaḥ | varanta // rv_3,32.9 // tvam | sadyaḥ | apibaḥ | jataḥ | indra | madāya | somam | parame | vi-oman | yat | ha | dyāvāpṛthivī iti | ā | aviveśīḥ | atha | abhavaḥ | pūrvyaḥ | kāru-dhāyāḥ // rv_3,32.10 // //10//. -rv_3:2/11- ahan | ahim | pari-śayānam | arṇaḥ | ojāyamānam | tuvi-jāta | tavyān | na | te | mahi-tvam | anu | bhūt | adha | dyauḥ | yat | anyayā | sphigyā | kṣām | avasthāḥ // rv_3,32.11 // yajñaḥ | hi | te | indra | vardhanaḥ | bhūt | uta | priyaḥ | suta-somaḥ | miyedhaḥ | yajñena | yajñam | ava | yajñiyaḥ | san | yajñaḥ | te | vajram | ahi-hatye | āvat // rv_3,32.12 // yajñena | indram | avasā | ā | cakre | arvāk | ā | enam | sumnāya | navyase | vavṛtyām | yaḥ | stomebhiḥ | vavṛdhe | pūrvyebhiḥ | yaḥ | madhyamebhiḥ | uta | nūtanebh iḥ // rv_3,32.13 // viveṣa | yat | mā | dhiṣaṇā | jajāna | stavai | purā | pāryāt | indram | ahnaḥ | aṃhasaḥ | yatra | pīparat | yathā | naḥ | nāvāiva | yāntam | ubhaye | havante // rv_3,32.14 // āpūrṇaḥ | asya | kalaśaḥ | svāhā | sektāiva | kośam | sisice | pibadhyai | sam | oṃ iti | priyāḥ | ā | avavṛtram | madāya | pra-dakṣiṇit | abhi | somāsaḥ | indram // rv_3,32.15 // na | tvā | gabhīraḥ | puru-hūta | sindhuḥ | na | adrayaḥ | pari | santaḥ | varanta | itthā | sakhi-bhyaḥ | iṣitaḥ | yat | indra | ā | dṛḷham | cit | arujaḥ | gavyam | ūrvam // rv_3,32.16 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,32.17 // //11//. -rv_3:2/12- (rv_3,33) pra | parvatānām | uśatī iti | upa-sthāt | aśveivetyaśve--iva | visiteitivi-site | hāsamāneiti | gāvāiva | śubhre iti | mātarā | rihāṇe iti | vi-pāṭ | śutudrī | payasā | javeteiti // rv_3,33.1 // indreṣiteitīndra-iṣite | pra-savam | bhikṣamāṇeiti | accha | samudram | rathyāiva | yāthaḥ | samārāṇe itisam-ārāṇe | ūrmi-bhiḥ | pinvamāneiti | anyā | vām | anyām | api | eti | śubhreit i // rv_3,33.2 // accha | sindhum | mātṛ-tamām | ayāsam | vipāśam | urvīm | su-bhagām | aganma | vatsam-iva | mātarā | saṃrihāṇe itisam-rihāṇe | samānam | yonim | anu | sam-carantī // rv_3,33.3 // enā | vayam | payasā | pinvamānāḥ | anu | yonim | deva-kṛtam | carantīḥ | na | vartave | pra-savaḥ | sarga-taktaḥ | kim-yuḥ | vipraḥ | nadyaḥ | johavīti // rv_3,33.4 // ramadhvam | me | vacase | somyāya | ṛta-varīḥ | upa | muhūrtam | evaiḥ | pra | sindhum | accha | bṛhatī | manīṣā | avasyuḥ | ahne | kuśikasya | sūnuḥ // rv_3,33.5 // //12//. -rv_3:2/13- indraḥ | asmān | aradat | vajra-bāhuḥ | apa | ahan | vṛtram | pari-dhim | nadīnām | devaḥ | anayat | savitā | su-pāṇiḥ | tasya | vayam | pra-save | yāmaḥ | urvīḥ // rv_3,33.6 // pra-vācyam | śaśvadhā | vīryam | tat | indrasya | karma | yat | ahim | vi-vṛścat | vi | vajreṇa | pari-ṣadaḥ | jaghāna | āyan | āpaḥ | ayanam | icchamānāḥ // rv_3,33.7 // etat | vacaḥ | jaritaḥ | mā | api | mṛṣṭhāḥ | ā | yat | te | ghoṣān | ut-tarā | yugāni | uktheṣu | kāro iti | prati | naḥ | juṣasva | mā | naḥ | ni | karitikaḥ | puruṣa-trā | namaḥ | te // rv_3,33.8 // o iti | su | svasāraḥ | kārave | śṛṇota | yayau | vaḥ | dūrāt | anasā | rathena | ni | su | namadhvam | bhavata | su-pārāḥ | adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ // rv_3,33.9 // ā | te | kāro iti | śṛṇavāma | vacāṃsi | yayātha | dūrāt | anasā | rathena | ni | te | naṃsai | pīpyānāiva | yoṣā | maryāya-iva | kanyā | śaśvacai | taitite // rv_3,33.10 // //13//. -rv_3:2/14- yat | aṅga | tvā | bharatāḥ | sam-tareyuḥ | gavyan | grāmaḥ | iṣitaḥ | indra-jūtaḥ | arṣāt | aha | pra-savaḥ | sarga-taktaḥ | ā | vaḥ | vṛṇe | su-matim | yajñiyānām // rv_3,33.11 // atāriṣuḥ | bharatāḥ | gavyavaḥ | sam | abhakta | vipraḥ | su-matim | nadīnām | pra | pinvadhvam | iṣayantīḥ | su-rādhā | ā | vakṣaṇāḥ | pṛṇadhvam | yāta | śībham // rv_3,33.12 // ut | vaḥ | ūrmiḥ | śamyāḥ | hantu | āpaḥ | yoktrāṇi | muñcata | mā | aduḥ-kṛtau | vi-enasā | aghnyau | śūnam | ā | aratām // rv_3,33.13 // //14//. -rv_3:2/15- (rv_3,34) indraḥ | pūḥ-bhit | ā | atirat | dāsam | arkaiḥ | vidat-vasuḥ | dayamānaḥ | vi | śatrūn | brahma-jūtaḥ | tanvā | vavṛdhānaḥ | bhūri-dātraḥ | ā | apṛṇat | rodasī iti | ubhe iti // rv_3,34.1 // makhasya | te | taviṣasya | pra | jūtim | iyarmi | vācam | amṛtāya | bhūṣan | indra | kṣitīnām | asi | mānuṣīṇām | viśām | daivīnām | uta | pūrva-yāvā // rv_3,34.2 // indraḥ | vṛtram | avṛṇot | śardha-nītiḥ | pra | māyinām | amināt | varpa-nītiḥ | ahan | vi-aṃsam | uśadhak | vaneṣu | āviḥ | dhenāḥ | akṛṇot | rāmyāṇām // rv_3,34.3 // indraḥ | svaḥ-sā | janayan | ahāni | jigāya | uśik-bhiḥ | pṛtanāḥ | abhiṣṭiḥ | pra | arocayat | manave | ketum | ahnām | avindat | jyotiḥ | bṛhate | raṇāya // rv_3,34.4 // indraḥ | tujaḥ | barhaṇāḥ | ā | viveśa | nṛ-vat | dadhānaḥ | naryā | purūṇi | acetayat | dhiyaḥ | imāḥ | jaritre | pra | imam | varṇam | atirat | śukram | āsām // rv_3,34.5 // //15//. -rv_3:2/16- mahaḥ | mahāni | panayanti | asya | indrasya | karma | su-kṛtā | purūṇi | vṛjanena | vṛjinān | sam | pipeṣa | māyābhiḥ | dasyūṃn | abhibhūti-ojāḥ // rv_3,34.6 // yudhā | indraḥ | mahnā | varivaḥ | cakāra | devebhyaḥ | sat-patiḥ | carṣaṇi-prāḥ | vivasvataḥ | sadane | asya | tāni | viprāḥ | ukthebhiḥ | kavayaḥ | gṛṇanti // rv_3,34.7 // satrāsaham | vareṇyam | sahaḥ-dām | sasavāṃsam | svaḥ | apaḥ | ca | devīḥ | sasāna | yaḥ | pṛthivīm | dyām | uta | imām | indram | madanti | anu | dhī-raṇāsaḥ // rv_3,34.8 // sasāna | atyān | uta | sūryam | sasāna | indraḥ | sasāna | puru-bhojasam | gām | hiraṇyayam | uta | bhogam | sasāna | hatvī | dasyūn | pra | ayam | varṇam | āvat // rv_3,34.9 // indraḥ | oṣadhīḥ | asanot | ahāni | vanaspatīn | asanot | antarikṣam | bibheda | valam | nunude | vi-vācaḥ | atha | abhavat | damitā | abhi-kratūnām // rv_3,34.10 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,34.11 // //16//. -rv_3:2/17- (rv_3,35) tiṣṭha | harī iti | rathe | ā | yujyamānā | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha | pibāsi | andhaḥ | abhi-sṛṣṭaḥ | asme iti | indra | svāhā | rarima | te | madāya // rv_3,35.1 // upa | ajirā | puru-hūtāya | saptī iti | harī iti | rathasya | dhūḥ-su | ā | yunajmi | dravat | yathā | sam-bhṛtam | viśvataḥ | cit | upa | imam | yajñam | ā | vahātaḥ | indram // rv_3,35.2 // upo iti | nayasva | vṛṣaṇā | tapuḥ-pā | uta | īm | ava | tvam | vṛṣabha | svadhāvaḥ | grasetām | aśvā | vi | muca | iha | śoṇā | dive--dive | sa-dṛśīḥ | addhi | dhānāḥ // rv_3,35.3 // brahmaṇā | te | brahma-yujā | yunajmi | harī iti | sakhāyā | sadha-māde | āśū iti | sthiram | ratham | sukham | indra | adhi-tiṣṭhan | pra-jānan | vidvām | upa | yāhi | somam // rv_3,35.4 // mā | te | harī iti | vṛṣaṇā | vīta-pṛṣṭhā | ni | rīraman | yajamānāsaḥ | anye | ati-āyāhi | śaśvataḥ | vayam | te | aram | sutebhiḥ | kṛṇavāma | somaiḥ // rv_3,35.5 // //17//. -rv_3:2/18- tava | ayam | somaḥ | tvam | ā | ihi | arvāṅ | śaśvat-tamam | su-manāḥ | asya | pāhi | asmin | yajñe | barhiṣi | ā | ni-sadya | dadhiṣva | imam | jaṭhare | indum | indra // rv_3,35.6 // stīrṇam | te | barhiḥ | sutaḥ | indra | somaḥ | kṛtāḥ | dhānāḥ | attave | te | hari-bhyām | tat-okase | puru-śākāya | vṛṣṇe | marutvate | tubhyam | rātā | havīṃṣi // rv_3,35.7 // imam | naraḥ | parvatāḥ | tubhyam | āpaḥ | sam | indra | gobhiḥ | madhu-mantam | akran | tasya | āgatya | su-manāḥ | ṛṣva | pāhi | pra-jānan | vidvān | pathyāḥ | anu | svāḥ // rv_3,35.8 // yān | ā | abhajaḥ | marutaḥ | indra | some | ye | tvām | avardhan | abhavan | gaṇaḥ | te | tebhiḥ | etam | sa-joṣāḥ | vāvaśānaḥ | agneḥ | piba | jihvayā | somam | indra // rv_3,35.9 // indra | piba | svadhayā | cit | sutasya | agneḥ | vā | pāhi | jihvayā | yajatra | adhvaryoḥ | vā | pra-yatam | śakra | hastāt | hotuḥ | vā | yajñam | haviṣaḥ | juṣasva // rv_3,35.10 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,35.11 // //18//. -rv_3:2/19- (rv_3,36) imām | oṃ iti | su | pra-bhṛtim | sātaye | dhāḥ | śaśvat-śaśvat | ūti-bhiḥ | yādamānaḥ | sute--sute | vavṛdhe | vardhanebhiḥ | yaḥ | karma-bhiḥ | mahat-bhiḥ | su-śrutaḥ | bhūt // rv_3,36.1 // indrāya | somāḥ | pra-divaḥ | vidānāḥ | ṛbhuḥ | yebhiḥ | vṛṣa-parvā | vi-hāyāḥ | pra-yamyamānān | prati | su | gṛbhāya | indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ // rv_3,36.2 // piba | vardhasva | tava | gha | sutāsaḥ | indra | somāsaḥ | prathamāḥ | uta | ime | yathā | apibaḥ | pūrvyān | indra | somān | eva | pāhi | panyaḥ | adya | navīyān // rv_3,36.3 // mahān | amatraḥ | vṛjane | vi-rapśī | ugram | śavaḥ | patyate | dhṛṣṇu | ojaḥ | na | aha | vivyāca | pṛthivī | cana | enam | yat | somāsaḥ | hari-aśvam | amandan // rv_3,36.4 // mahān | ugraḥ | vavṛdhe | vīryāya | sam-ācakre | vṛṣabhaḥ | kāvyena | indraḥ | bhagaḥ | vāja-dāḥ | asya | gāvaḥ | pra | jayante | dakṣiṇāḥ | asya | pūrvīḥ // rv_3,36.5 // //19//. -rv_3:2/20- pra | yat | sindhavaḥ | pra-savam | yathā | āyan | āpaḥ | samudram | rathyāiva | jagmuḥ | ataḥ | cit | indraḥ | sadasaḥ | varīyān | yat | īm | somaḥ | pṛṇati | dugdhaḥ | aṃśuḥ // rv_3,36.6 // samudreṇa | sindhavaḥ | yādamānāḥ | indrāya | somam | suṣutam | bharantaḥ | aṃśum | duhanti | hastinaḥ | bharitraiḥ | madhvaḥ | punanti | dhārayā | pavitraiḥ // rv_3,36.7 // hradāḥ-iva | kukṣayaḥ | soma-dhānāḥ | sam | īm iti | vivyāca | savanā | purūṇi | annā | yat | indraḥ | prathamā | vi | āśa | vṛtram | jaghanvān | avṛṇīta | somam // rv_3,36.8 // ā | tu | bhara | mākiḥ | etat | pari | sthāt | vidma | hi | tvā | vasu-patim | vasūnām | indra | yat | te | māhinam | datram | asti | asmabhyam | tat | hari-aśva | pra | yandh i // rv_3,36.9 // asme iti | pra | yandhi | magha-van | ṛjīṣin | indra | rāyaḥ | viśva-vārasya | bhūreḥ | asme iti | śatam | śaradaḥ | jīvase | dhāḥ | asme iti | vīrān | śaśvataḥ | indra | śiprin // rv_3,36.10 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,36.11 // //20//. -rv_3:2/21- (rv_3,37) vārtra-hatyāya | śavase | pṛtanāsahyāya | ca | indra | tvā | varayāmasi // rv_3,37.1 // arvācīnam | su | te | manaḥ | uta | cakṣuḥ | śatakrato itiśata-krato | indra | kṛṇvantu | vāghataḥ // rv_3,37.2 // nāmāni | te | śatakrato itiśata-krato | viśvābhiḥ | gīḥ-bhiḥ | īmahe | indra | abhimāti-sahye // rv_3,37.3 // puru-stutasya | dhāma-bhiḥ | śatena | mahayāmasi | indrasya | carṣaṇi-dhṛtaḥ // rv_3,37.4 // indram | vṛtrāya | hantave | puru-hūtam | upa | bruve | bhareṣu | vāja-sātaye // rv_3,37.5 // //21//. -rv_3:2/22- vājeṣu | sasahiḥ | bhava | tvām | īmahe | śatakrato itiśata-krato | indra | vṛtrāya | hantave // rv_3,37.6 // dyumneṣu | pṛtanājye | pṛtsutūrṣu | śravaḥ-su | ca | indra | sākṣva | abhi-mātiṣu // rv_3,37.7 // śuṣmin-tamam | na | ūtaye | dyumninam | pāhi | jāgṛvim | indra | somam | śatakrato itiśata-krato // rv_3,37.8 // indriyāṇi | śatakrato itiśata-krato | yā | te | janeṣu | pañca-su | indra | tāni | te | ā | vṛṇe // rv_3,37.9 // agan | indra | śravaḥ | bṛhat | dyumnam | dadhiṣva | dustaram | ut | te | śuṣmam | tirāmasi // rv_3,37.10 // arvāvataḥ | naḥ | ā | gahi | atho iti | śakra | parāvataḥ | oṃ iti | lokaḥ | yaḥ | te | adri-vaḥ | indra | iha | tataḥ | ā | gahi // rv_3,37.11 // //22//. -rv_3:2/23- (rv_3,38) abhi | taṣṭāiva | dīdhaya | manīṣām | atyaḥ | na | vājī | su-dhuraḥ | jihānaḥ | abh i | priyāṇi | marmṛśat | parāṇi | kavīn | icchāmi | sam-dṛśe | su-medhāḥ // rv_3,38.1 // inā | uta | pṛccha | janima | kavīnām | manaḥ-dhṛtaḥ | su-kṛtaḥ | takṣata | dyām | imāḥ | oṃ iti | te | pra-nyaḥ | vardhamānāḥ | manaḥ-vātāḥ | adha | nu | dharmaṇi | gman // rv_3,38.2 // ni | sīm | it | atra | guhyā | dadhānāḥ | uta | kṣatrāya | rodasī iti | sam | añjan | sam | mātrābhiḥ | mamire | yemuḥ | urvī iti | antaḥ | mahī | samṛteitisam-ṛte | dhāyase | dhuḥ // rv_3,38.3 // ātiṣṭhantam | pari | viśve | abhūṣan | śriyaḥ | vasānaḥ | carati | sva-rociḥ | mahat | tat | vṛṣṇaḥ | asurasya | nāma | ā | viśva-rūpaḥ | amṛtāni | tasthau // rv_3,38.4 // asūta | pūrvaḥ | vṛṣabhaḥ | jyāyān | imāḥ | asya | śurudhaḥ | santi | pūrvīḥ | d ivaḥ | napātā | vidathasya | dhībhiḥ | kṣatram | rājānā | pra-divaḥ | dadhātheiti // rv_3,38.5 // //23//. -rv_3:2/24- trīṇi | rājānā | vidathe | purūṇi | pari | viśvāni | bhūṣathaḥ | sadāṃsi | apaśyam | atra | manasā | jaganvān | vrate | gandharvān | api | vāyu-keśān // rv_3,38.6 // tat | it | nu | asya | vṛṣabhasya | dhenoḥ | ā | nāma-bhiḥ | mamire | sakmyam | goḥ | anyat-anyat | asuryam | vasānāḥ | ni | māyinaḥ | mamire | rūpam | asmin // rv_3,38.7 // at | it | nu | asya | savituḥ | nakiḥ | me | hiraṇyayīm | amatim | yām | aśiśret | ā | su-stutī | rodasī iti | viśvaminve itiviśvam-inve | api-iva | yoṣā | janimāni | vavre // rv_3,38.8 // yuvam | pratnasya | sādhathaḥ | mahaḥ | yat | daivī | svastiḥ | pari | ṇaḥ | syātam | gopājihvasya | tasthuṣaḥ | vi-rūpā | viśve | paśyanti | māyinaḥ | kṛtāni // rv_3,38.9 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,38.10 // //24//. -rv_3:2/25- (rv_3,39) indram | matiḥ | hṛdaḥ | ā | vacyamānā | accha | patim | stoma-taṣṭā | jigāti | yā | jāgṛviḥ | vidathe | śasyamānā | indra | yat | te | jāyate | viddhi | tasya // rv_3,39.1 // divaḥ | cit | ā | pūrvyā | jāyamānā | vi | jāgṛviḥ | vidatheśasyamānā | bhadrā | vastrāṇi | arjunā | vasānā | sā | iyam | asme iti | sana-jā | pitryā | dhīḥ // rv_3,39.2 // yamā | cit | atra | yama-sūḥ | asūta | jihvāyā | agram | patat | ā | hi | asthāt | vapūṃṣi | jātā | mithunā | saceteiti | tamaḥ-hanā | tapuṣaḥ | budhne | āitā // rv_3,39.3 // nakiḥ | eṣām | ninditā | martyeṣu | ye | asmākam | pitaraḥ | goṣu | yodhāḥ | indraḥ | eṣām | dṛṃhitā | māhina-vān | ut | gotrāṇi | sasṛje | daṃsanāvān // rv_3,39.4 // sakhā | ha | yatra | sakhi-bhiḥ | nava-gvaiḥ | abhi-jñu | ā | satva-bhiḥ | gāḥ | anu-gman | satyam | tat | indraḥ | daśa-bhiḥ | daśa-gvaiḥ | sūryam | viveda | tamasi | kṣiyantam // rv_3,39.5 // //25//. -rv_3:2/26- indraḥ | madhu | sam-bhṛtam | usriyāyām | pat-vat | viveda | śapha-vat | name | goḥ | guhā | hitam | guhyam | gūḷham | ap-su | haste | dadhe | dakṣiṇe | dakṣiṇa-vān // rv_3,39.6 // jyotiḥ | vṛṇīta | tamasaḥ | vi-jānan | āre | syama | duḥ-itāt | abhīke | imāḥ | giraḥ | soma-pāḥ | soma-vṛddha | juṣasva | indra | puru-tamasya | kāroḥ // rv_3,39.7 // jyotiḥ | yajñāya | rodasī iti | anu | syāt | āre | syāma | duḥ-itasya | bhūreḥ | bhūri | cit | hi | tujataḥ | martyasya | su-pārāsaḥ | vasavaḥ | barhaṇāvat // rv_3,39.8 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,39.9 // //26//. -rv_3:3/1- (rv_3,40) indra | tvā | vṛṣabham | vayam | sute | some | havāmahe | saḥ | pāhi | madhvaḥ | andhasaḥ // rv_3,40.1 // indra | kratu-vidam | sutam | somam | harya | puru-stuta | piba | ā | vṛṣasva | tatṛpim // rv_3,40.2 // indra | pra | naḥ | dhita-vānam | yajñam | viśvebhiḥ | devebhiḥ | tira | stavāna | viśpate // rv_3,40.3 // indra | somāḥ | sutāḥ | ime | tava | pra | yanti | sat-pate | kṣayam | candrāsaḥ | indavaḥ // rv_3,40.4 // dadhiṣva | jaṭhare | sutam | somam | indra | vareṇyam | tava | dyukṣāsaḥ | indavaḥ // rv_3,40.5 // //1//. -rv_3:3/2- girvaṇaḥ | pāhi | naḥ | sutam | madhoḥ | dhārābhiḥ | ajyase | indra | tvādātam | it | yaśaḥ // rv_3,40.6 // abhi | dyumnāni | vaninaḥ | indram | sacante | akṣitā | pītvī | somasya | vavṛdhe // rv_3,40.7 // arvāvataḥ | naḥ | ā | gahi | parāvataḥ | ca | vṛtrahan | imāḥ | juṣasva | naḥ | giraḥ // rv_3,40.8 // yat | antarā | parāvatam | arvāvatam | ca | hūyase | indra | iha | tataḥ | ā | gahi // rv_3,40.9 // //2//. -rv_3:3/3- (rv_3,41) ā | tu | naḥ | indra | madryak | huvānaḥ | soma-pītaye | hari-bhyām | yāhi | adri-vaḥ // rv_3,41.1 // sattaḥ | hotā | naḥ | ṛtviyaḥ | tistire | barhiḥ | ānuṣak | ayujran | prātaḥ | adrayaḥ // rv_3,41.2 // imā | brahma | brahma-vāhaḥ | kriyante | ā | barhiḥ | sīda | vīhi | śūra | puroḷāśam // rv_3,41.3 // rarandhi | savaneṣu | naḥ | eṣu | stomeṣu | vṛtrahan | uktheṣu | indra | girvaṇaḥ // rv_3,41.4 // matayaḥ | soma-pām | urum | rihanti | śavasaḥ | patim | indram | vatsam | na | mātaraḥ // rv_3,41.5 // //3//. -rv_3:3/4- saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe | na | stotāram | nide | karaḥ // rv_3,41.6 // vayam | indra | tvāyavaḥ | haviṣmantaḥ | jarāmahe | uta | tvam | ama-yuḥ | vaso iti // rv_3,41.7 // mā | āre | asmat | vi | mumucaḥ | hari-priya | ārvāṅ | yāhi | indra | svadhāvaḥ | matsva | iha // rv_3,41.8 // arvāñcam | tvā | su-khe | rathe | vahatām | indra | keśinā | ghṛtasnūitighṛta-snū | barhiḥ | āsade // rv_3,41.9 // //4//. -rv_3:3/5- (rv_3,42) upa | naḥ | sutam | ā | gahi | somam | indra | go--āśiram | hari-bhyām | yaḥ | te | asma-yuḥ // rv_3,42.1 // tam | indra | madam | ā | gahi barhiḥ-sthām | grāva-bhiḥ | sutam | kuvit | nu | asya | tṛṣṇavaḥ // rv_3,42.2 // indram | itthā | giraḥ | mama | accha | aguḥ | iṣitāḥ | itaḥ | āvṛte | soma-pītaye // rv_3,42.3 // indram | somasya | pītaye | stomaiḥ | iha | havāmahe | ukthebhiḥ | kuvit | āgamat // rv_3,42.4 // indra | somāḥ | sutāḥ | ime | tān | dadhiṣva | śatakrato itiśata-krato | jaṭhare | vājinīvaso itivājinī-vaso // rv_3,42.5 // //5//. -rv_3:3/6- vidma | hi | tvā | dhanam-jayam | vājeṣu | dadhṛṣam | kave | adha | te | sumnam | īmahe // rv_3,42.6 // imam | indra | go--āśiram | yava-āśiram | ca | naḥ | piba | āgatya | vṛṣa-bhiḥ | sutam // rv_3,42.7 // tubhya | it | indra | sve | okye | somam | codāmi | pītaye | eṣaḥ | rarantu | te | hṛdi // rv_3,42.8 // tvām | sutasya | pītaye | pratnam | indra | havāmahe | kuśikāsaḥ | avasyavaḥ // rv_3,42.9 // //6//. -rv_3:3/7- (rv_3,43) ā | yāhi | arvāṅ | upa | vandhure--sthāḥ | tava | it | anu | pra-divaḥ | soma-peyam | priyā | sakhāyā | vi | muca | upa | barhiḥ | tvām | ime | havya-vāhaḥ | havante // rv_3,43.1 // ā | yāhi | pūrvīḥ | ati | carṣaṇīḥ | ā | aryaḥ | āśiṣaḥ | upa | naḥ | hari-bhyām | imāḥ | hi | tvā | matayaḥ | stoma-taṣṭāḥ | indra | havante | sakhyam | juṣāṇāḥ // rv_3,43.2 // ā | naḥ | yajñam | namaḥ-vṛdham | sa-joṣāḥ | indra | deva | hari-bhiḥ | yāhi | tūyam | aham | hi | tvā | mati-bhiḥ | johavīmi | ghṛta-prayāḥ | sadha-māde | madhūnām // rv_3,43.3 // ā | ca | tvām | etā | vṛṣaṇā | vahātaḥ | harī iti | sakhāyā | su-dhurā | su-aṅgā | dhānāvat | indraḥ | savanam | juṣāṇaḥ | sakhā | sakhyuḥ | śṛṇavat | vandanāni // rv_3,43.4 // kuvit | mā | gopām | karase | janasya | kuvit | rājānam | magha-van | ṛjīṣin | kuvit | mā | ṛṣim | papi-vāṃsam | sutasya | kuvit | me | vasvaḥ | amṛtasya | śikṣāḥ // rv_3,43.5 // ā | tvā | bṛhantaḥ | harayaḥ | yujānāḥ | arvāk | indra | sadha-mādaḥ | vahantu | pra | ye | dvitā | divaḥ | ṛñjanti | ātāḥ | su-sammṛṣṭāsaḥ | vṛṣabhasya | mūrāḥ // rv_3,43.6 // indra | piba | vṛṣa-dhūtasya | vṛṣṇaḥ | ā | yam | te | śyenaḥ | uśate | jabhāra | yasya | made | cyāvayasi | pra | kṛṣṭīḥ | yasya | made | apa | gotrā | vavartha // rv_3,43.7 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,43.8 // //7//. -rv_3:3/8- (rv_3,44) ayam | te | astu | haryataḥ | somaḥ | ā | hari-bhiḥ | sutaḥ | juṣāṇaḥ | indra | hari-bhiḥ | naḥ | ā | gahi | ā | tiṣṭha | haritam | ratham // rv_3,44.1 // haryan | uṣasam | arcayaḥ | sūryam | haryan | arocayaḥ | vidvān | cikitvān | hari-aśva | vardhase | indra | viśvā | abhi | śriyaḥ // rv_3,44.2 // dyām | indraḥ | hari-dhāyasam | pṛthivīm | hari-varpasam | adhārayat | hari toḥ | bhūri | bhojanam | yayoḥ | antaḥ | hariḥ | carat // rv_3,44.3 // jajñānaḥ | haritaḥ | vṛṣā | viśvam | ā | bhāti | rocanam | hari-aśvaḥ | haritam | dhatte | āyudham | ā | vajram | bāhvoḥ | harim // rv_3,44.4 // indraḥ | haryantam | arjunam | vajram | śukraiḥ | abhi-vṛtam | apa | avṛṇot | hari-bhiḥ | adri-bhiḥ | sutam | ut | gāḥ | hari-bhiḥ | ājata // rv_3,44.5 // //8//. -rv_3:3/9- (rv_3,45) ā | mandraiḥ | indra | hari-bhiḥ | yāhi | mayūraroma-bhiḥ | mā | tvā | ke | cit | ni | yaman | vim | na | pāśinaḥ | ati | dhanva-iva | tān | ihi // rv_3,45.1 // vṛtra-khādaḥ | valam-rujaḥ | purām | darmaḥ | apām | ajaḥ | sthātā | rathasya | haryoḥ | abhi-svare | indraḥ | dṛḷhā | cit | ārujaḥ // rv_3,45.2 // gambhīrān | udadhīn-iva | kratum | puṣyasi | gāḥ-iva | pra | su-gopāḥ | yavasam | dhenavaḥ | yathā | hradam | kulyāḥ-iva | āśata // rv_3,45.3 // ā | naḥ | tujam | rayim | bhara | aṃśam | na | prati-jānate | vṛkṣam | pakvam | phalam | aṅkī-iva | dhūnuhi | indra | sam-pāraṇam | vasu // rv_3,45.4 // sva-yuḥ | indra | sva-rāṭ | asi | smat-diṣṭiḥ | svayaśaḥ-taraḥ | saḥ | vavṛdhānaḥ | ojasā | puru-stuta | bhava | naḥ | suśravaḥ-tamaḥ // rv_3,45.5 // //9//. -rv_3:3/10- (rv_3,46) yudhmasya | te | vṛṣabhasya | sva-rājaḥ | ugrasya | yūnaḥ | sthavirasya | ghṛṣveḥ | ajūryataḥ | vajriṇaḥ | vīryāṇi | indra | śrutasya | mahataḥ | mahāni // rv_3,46.1 // mahān | asi | mahiṣa | vṛṣṇyebhiḥ | dhana-spṛt | ugra | sahamānaḥ | anyān | ekaḥ | viśvasya | bhuvanasya | rājā | saḥ | yodhayā | ca | kṣayayā | ca | janān // rv_3,46.2 // pra | mātrābhiḥ | ririce | rocamānaḥ | pra | devebhiḥ | viśvataḥ | aprati-itaḥ | pra | majmanā | divaḥ | indraḥ | pṛthivyāḥ | pra | uroḥ | mahaḥ | antarikṣāt | ṛjīṣī // rv_3,46.3 // urum | gabhīram | januṣā | abhi | ugram | viśva-vyacasam | avatam | matīnām | indram | somāsaḥ | pra-divi | sutāsaḥ | samudram | na | sravataḥ | ā | viśanti // rv_3,46.4 // yam | somam | indra | pṛthivīdyāvā | garbham | na | mātā | bibhṛtaḥ | tvāyā | tam | te | hinvanti | tam | oṃ iti | te | mṛjanti | adhvaryavaḥ | vṛṣabha | pātavai | oṃ iti // rv_3,46.5 // //10//. -rv_3:3/11- (rv_3,47) marutvān | indra | vṛṣabhaḥ | raṇāya | piba | somam | anu-svadham | madāya | ā | siñcasva | jaṭhare | madhvaḥ | ūrmim | tvam | rājā | asi | pra-divaḥ | sutānām // rv_3,47.1 // sa-joṣāḥ | indra | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān | jahi | śatrūn | apa | mṛdhaḥ | nudasva | atha | abhayam | kṛṇuhi | viśvataḥ | naḥ // rv_3,47.2 // uta | ṛtu-bhiḥ | ṛtu-pāḥ | pāhi | somam | indra | devebhiḥ | sakhi-bhiḥ | sutam | naḥ | yān | ā | abhajaḥ | marutaḥ | ye | tvā | anu | ahan | vṛtram | adadhuḥ | tubhyam | ojaḥ // rv_3,47.3 // ye | tvā | ahi-hatye | magha-van | avardhan | ye | śāmbare | harivaḥ | ye | go--iṣṭau | ye | tvā | nnam | anu-madantiḥviprāḥḥpibaḥindraḥsomamḥsa-gaṇaḥḥmarut-bhiḥ // rv_3,47.4 // marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram | viśvāsaham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema // rv_3,47.5 // //11//. -rv_3:3/12- (rv_3,48) sadyaḥ | ha | jataḥ | vṛṣabhaḥ | kanīnaḥ | pra-bhartum | āvat | andhasaḥ | sutasya | sādhoḥ | piba | prati-kāmam | yathā | te | rasa-āśiraḥ | prathamam | somyasya // rv_3,48.1 // yat | jāyathāḥ | tat | ahaḥ | asya | kāme | aṃśoḥ | pīyūṣam | apibaḥ | giri-sthām | tam | te | mātā | pari | yoṣā | janitrī | mahaḥ | pituḥ | dame | ā | asiñcat | agre // rv_3,48.2 // upa-sthāya | mātaram | annam | aiṭa | tigmam | apaśyat | abhi | somam | ūdhaḥ | pra-yavayan | acarat | gṛtsaḥ | anyān | mahāni | cakre | purudha-pratīkaḥ // rv_3,48.3 // ugraḥ | turāṣāṭ | abhibhūti-ojāḥ | yathāvaśam | tanvam | cakre | eṣaḥ | tvaṣṭāram | indraḥ | januṣā | abhi-bhūya | āmuṣya | somam | apibat | camūṣu // rv_3,48.4 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,48.5 // //12//. -rv_3:3/13- (rv_3,49) śaṃsā | mahām | indram | yasmin | viśvāḥ | ā | kṛṣṭayaḥ | soma-pāḥ | kāmam | avyan | yam | su-kratum | dhiṣaṇe | vibhva-taṣṭam | ghanam | vṛtrāṇām | janayanta | devāḥ // rv_3,49.1 // yam | nu | nakiḥ | pṛtanāsu | sva-rājam | dvitā | tarati | nṛ-tamam | hari-sthām | ina-tamaḥ | satva-bhiḥ | yaḥ | ha | śūṣaiḥ | pṛthu-jrayāḥ | amināt | āyuḥ | dasyoḥ // rv_3,49.2 // saha-vā | pṛt-su | taraṇiḥ | na | arvā | vi-ānaśī iti | rodasī iti | mehanāvān | bhagaḥ | na | kāre | havyaḥ | matīnām | pitāiva | cāruḥ | su-havaḥ | vayaḥ-dhāḥ // rv_3,49.3 // dhartā | divaḥ | rajasaḥ | pṛṣṭaḥ | ūrdhvaḥ | rathaḥ | na | vāyuḥ | vasu-bhiḥ | niyutvān | kṣapām | vastā | janitā | sūryasya | vi-bhaktā | bhāgam | dhiṣaṇāiva | vājam // rv_3,49.4 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,49.5 // //13//. -rv_3:3/14- (rv_3,50) indraḥ | svāhā | pibatu | yasya | somaḥ | āgatya | tumraḥ | vṛṣabhaḥ | marutvān | ā | uru-vyacāḥ | pṛṇatām | ebhiḥ | annaiḥ | ā | asya | haviḥ | tanvaḥ | kāmam | ṛdhyāḥ // rv_3,50.1 // ā | te | saparyū iti | javase | yunajmi | yayoḥ | anu | pra-divaḥ | śruṣṭim | āvaḥ | iha | tvā | dheyuḥ | harayaḥ | su-śipra | piba | tu | asya | su-sutasya | cāroḥ // rv_3,50.2 // gobhiḥ | mimikṣum | dadhire | su-pāram | indram | jyaiṣṭhyāya | dhāyase | gṛṇānāḥ | mandānaḥ | somam | papi-vān | ṛjīṣin | sam | asmabhyam | purudhā | gāḥ | iṣaṇya // rv_3,50.3 // imam | kāmam | mandaya | gobhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca | svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran // rv_3,50.4 // śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_3,50.5 // //14//. -rv_3:3/15- (rv_3,51) carṣaṇi-dhṛtam | magha-vānam | ukthyam | indram | giraḥ | bṛhatīḥ | abhi | anūṣata | vavṛdhanam | puru-hūtam | suvṛkti-bhiḥ | amartyam | jaramāṇam | dive--dive // rv_3,51.1 // śata-kratum | arṇavam | śākinam | naram | giraḥ | me | indram | upa | yanti | viśvataḥ | vāja-sanim | pūḥ-bhidam | tūrṇim | ap-turam | dhāma-sācam | abhi-ṣācam | svaḥ-vidam // rv_3,51.2 // ākare | vasoḥ | jaritā | panasyate | anehasaḥ | stubhaḥ | indraḥ | duvasyat i | vivasvataḥ | sadane | ā | hi | pipriye | satrāsaham | abhimāti-hanam | stuhi // rv_3,51.3 // nṛṇām | oṃ iti | tvā | nṛ-tamam | gīḥ-bhiḥ | ukthaiḥ | abhi | pra | vīram | arcata | sa-bādhaḥ | sam | sahase | puru-māyaḥ | jihīte | namaḥ | asya | pra-divaḥ | ekaḥ | īśe // rv_3,51.4 // pūrvīḥ | asya | niḥ-sidhaḥ | martyeṣu | puru | vasūni | pṛthivī | bibharti | indrāya | dyāvaḥ | oṣadhīḥ | uta | āpaḥ | rayim | rakṣanti | jīrayaḥ | vanāni // rv_3,51.5 // //15//. -rv_3:3/16- tubhyam | brahmāṇi | giraḥ | indra | tubhyam | satrā | dadhire | hari-vaḥ | juṣasva | bodhi | āpiḥ | avasaḥ | nūtanasya | sakhe | vaso iti | jaritṛ-bhyaḥ | vayaḥ | dhāḥ // rv_3,51.6 // indra | marutvaḥ | iha | pāhi | somam | yathā | śāryāte | apibaḥ | sutasya | tava | pra-nītī | tava | śūra | śarman | ā | vivāsanti | kavayaḥ | su-yajñāḥ // rv_3,51.7 // saḥ | vāvaśānaḥ | iha | pāhi | somam | marut-bhiḥ | indra | sakhi-bhiḥ | sutam | naḥ | jātam | yat | tvā | pari | devāḥ | abhūṣan | mahe | bharāya | puru-hūta | viśve // rv_3,51.8 // ap-tūrye | marutaḥ | āpiḥ | eṣaḥ | amandan | indram | anu | dāti-vārāḥ | tebhiḥ | sākam | pibatu | vṛtra-khādaḥ | sutam | somam | dāśuṣaḥ | sve | sadha-sthe // rv_3,51.9 // idam | hi | anu | ojasā | sutam | rādhānām | pate | piba | tu | asya | girvaṇaḥ // rv_3,51.10 // yaḥ | te | anu | svadhām | asat | sute | ni | yaccha | tanvam | saḥ | tvā | mamattu | somyam // rv_3,51.11 // pra | te | aśnotu | kukṣyoḥ | pra | indra | brahmaṇā | śiraḥ | pra | bāhū iti | śūra | rādhase // rv_3,51.12 // //16//. -rv_3:3/17- (rv_3,52) dhānāvantam | karambhiṇam | apūpa-vantam | ukthinam | indra | prātaḥ | juṣasva | naḥ // rv_3,52.1 // puroḷāsam | pacatyam | juṣasva | indra | ā | gurasva | ca | tubhyam | havyāni | s israte // rv_3,52.2 // puroḷāsam | ca | naḥ | ghasaḥ | joṣayāse | giraḥ | ca | naḥ | vadhūyuḥ-iva | yoṣaṇām // rv_3,52.3 // puroḷāsam | sana-śruta | prātaḥ-sāve | juṣasva | naḥ | indra | kratuḥ | hi | te | bṛhan // rv_3,52.4 // mādhyandinasya | savanasya | dhānāḥ | puroḷāsam | indra | kṛṣva | iha | cārum | pra | yat | stotā | jaritā | tūrṇi-arthaḥ | vṛṣa-yamāṇaḥ | upa | gīḥ-bhiḥ | īṭe // rv_3,52.5 // //17//. -rv_3:3/18- tṛtīye | dhānāḥ | savane | puru-stuta | puroḷāśam | āhutam | mamahasva | naḥ | ṛbhu-mantam | vāja-vantam | tvā | kave | prayasvantaḥ | upa | śikṣema | dhīti--bhiḥ // rv_3,52.6 // pūṣaṇ-vate | te | cakṛma | karambham | hari-vate | hari-aśvāya | dhānāḥ | apūpam | addhi | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān // rv_3,52.7 // prati | dhānāḥ | bharata | tūyam | asmai | puroḷāśam | vīra-tamāya | nṛṇām | dive--dive | sa-dṛśīḥ | indra | tubhyam | vardhantu | tvā | soma-peyāya | dhṛṣṇo iti // rv_3,52.8 // //18//. -rv_3:3/19- (rv_3,53) indrāparvatā | bṛhatā | rathena | vāmīḥ | iṣaḥ | ā | vahatam | su-vīrāḥ | vītam | havyāni | adhvareṣu | devā | vardhethām | gīḥ-bhiḥ | iḷiyā | madantā // rv_3,53.1 // tiṣṭha | su | kam | magha-van | mā | parā | gāḥ | somasya | nu | tvā | su-sutasya | yakṣi | pituḥ | na | putraḥ | sicam | ā | rabhe | te | indra | svādiṣṭhayā | girā | śacī-vaḥ // rv_3,53.2 // śaṃsāva | adhvaryo iti | prati | me | gṛṇīhi | indrāya | vāhaḥ | kṛṇavāva | juṣṭam | ā | idam | barhiḥ | yajamānasya | sīda | atha | ca | bhūt | uktham | indrāya | śastam // rv_3,53.3 // jāyā | it | astam | magha-van | sā | it | oṃ iti | yoniḥ | tat | it | tvā | yuktāḥ | harayaḥ | vahantu | yadā | kadā | ca | sunavāma | somam | agn | tvā | dūtaḥ | dhanvāti | accha // rv_3,53.4 // parā | yāhi | magha-van | ā | ca | yāhi | indra | bhrātaḥ | ubhayatra | te | artham | yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | rāsabhasya // rv_3,53.5 // //19//. -rv_3:3/20- apāḥ | somam | astam | indra | pra | yāhi | kalyāṇīḥ | jāyā | su-raṇam | gṛhe | te | yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | dakṣiṇāvat // rv_3,53.6 // ime | bhojāḥ | aṅgirasaḥ | vi-rūpāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ | viśvāmitrāya | dadataḥ | maghāni | sahasra-sāve | pra | tirante | āyuḥ // rv_3,53.7 // rūpam-rūpam | magha-vā | bobhavīti | māyāḥ | kṛṇvānaḥ | tanvam | pari | svām | tr iḥ | yat | divaḥ | pari | muhūrtam | ā | agāt | svaiḥ | mantraiḥ | anṛtu-pāḥ | ṛta-vā // rv_3,53.8 // mahān | ṛṣiḥ | deva-jāḥ | deva-jūtaḥ | astabhnāt | sindhum | arṇavam | nṛ-cakṣāḥ | viśvāmitraḥ | yat | avahat | su-dāsam | apriyāyata | kuśikebhiḥ | indraḥ // rv_3,53.9 // haṃsāḥ-iva | kṛṇutha | ślokam | adri-bhiḥ | madantaḥ | gīḥ-bhiḥ | adhvare | sute | sacā | devebhiḥ | viprāḥ | ṛṣayaḥ | nṛ-cakṣasaḥ | vi | pibadhvam | kuśikāḥ | somyam | madhu // rv_3,53.10 // //20//. -rv_3:3/21- upa | pra | ita | kuśikāḥ | cetayadhvam | aśvam | rāye | pra | muñcata | su-dāsaḥ | rājā | vṛtram | jaṅghanat | prāk | apāk | udak | atha | yajāte | vare | ā | pṛthivyāḥ // rv_3,53.11 // yaḥ | ime iti | rodasī iti | ubhe iti | aham | indram | atustavam | viśvāmitrasya | rakṣati | brahma | idam | bhāratam | janam // rv_3,53.12 // viśvāmitrāḥ | arāsata | brahma | indrāya | vajriṇe | karat | it | naḥ | su-rādhasaḥ // rv_3,53.13 // kim | te | kṛṇvanti | kīkaṭeṣu | gāvaḥ | na | āśiran | duhre | na | tapanti | gharmam | ā | naḥ | bhara | pra-magandasya | vedaḥ | naicāśākham | magha-van | randhaya | naḥ // rv_3,53.14 // sasarparīḥ | amatim | bādhamānā | bṛhat | mimāya | jamadagni-dattā | ā | sūryasya | duhitā | tatāna | śravaḥ | deveṣu | amṛtam | ajuryam // rv_3,53.15 // //21//. -rv_3:3/22- sasarparīḥ | abharat | tūyam | ebhyaḥ | adhi | śravaḥ | pāñca-janyāsu | kṛṣṭiṣu | sā | pakṣyā | navyam | āyuḥ | dadhānā | yām | me | palasti-jamadagnayaḥ | daduḥ // rv_3,53.16 // sthirau | gāvau | bhavatām | vīḷuḥ | akṣaḥ | mā | īṣā | vi | varhi | mā | yugam | vi | śāri | indraḥ | pātalye iti | dadatām | śarītoḥ | ariṣṭa-neme | abhi | naḥ | sacasva // rv_3,53.17 // balam | dhehi | tanūṣu | naḥ | balam | indra | anaḷut-su | naḥ | balam | tokāya | tanayāya | jīvase | tvam | hi | bala-dāḥ | asi // rv_3,53.18 // abhi | vyayasva | khadirasya | sāram | ojaḥ | dhehi | spandane | śiṃśapāyām | akṣa | vīḷo iti | vīḷita | vīḷayasva | mā | yāmāt | asmāt | ava | jīhipaḥ | naḥ // rv_3,53.19 // ayam | asmān | vanaspatiḥ | mā | ca | hāḥ | mā | ca | ririṣat | svasti | ā | gṛhebhyaḥ | ā | avasai | ā | vi-mocanāt // rv_3,53.20 // //22//. -rv_3:3/23- indra | ūti-bhiḥ | bahulābhiḥ | naḥ | adya | yāt-śreṣṭhābhiḥ | magha-van | śūra | ji nva | yaḥ | naḥ | dveṣṭi | adharaḥ | saḥ | padīṣṭa | yam | oṃ iti | dviṣmaḥ | tam | oṃ iti | prāṇaḥ | jahātu // rv_3,53.21 // paraśum | cit | vi | tapati | śimbalam | cit | vi | vṛścati | ukhā | cit | indra yeṣantī | pra-yastā | phenam | asyati // rv_3,53.22 // na | sāyakasya | cikite | janāsaḥ | lodham | nayanti | paśu | manyamānāḥ | na | avājinam | vājinā | hāsayanti | na | gardabham | puraḥ | aśvāt | nayanti // rv_3,53.23 // ime | indra | bharatasya | putrāḥ | apa-pitvam | cikituḥ | na | pra-pitvam | hi nvanti | aśvam | araṇam | na | nityam | jyāvājam | pari | nayanti | ājau // rv_3,53.24 // //23//. -rv_3:3/24- (rv_3,54) imam | mahe | vidathyāya | śūṣam | śaśvat | kṛtvaḥ | īḍyāya | pra | jabhruḥ | śṛṇotu | naḥ | damyebhiḥ | anīkaiḥ | śṛṇotu | agniḥ | divyaiḥ | ajasraḥ // rv_3,54.1 // mahi | mahe | dive | arca | pṛthivyai | kāmaḥ | me | icchan | carati | pra-jānan | yayoḥ | ha | stome | vidatheṣu | devāḥ | saparyavaḥ | mādayante | sacā | āyoḥ // rv_3,54.2 // yuvoḥ | ṛtam | rodasī iti | satyam | astu | mahe | su | ṇaḥ | su-vitāya | pra | bhūtam | idam | dive | namaḥ | agne | pṛthivyai | saparyāmi | prayasā | yāmi | ratnam // rv_3,54.3 // uto iti | hi | vām | pūrvyāḥ | āvividre | ṛtavarī ity ṛta-varī | rodasī iti | satya-vācaḥ | naraḥ | cit | vām | sam-ithe | śūra-sātau | vavandire | pṛthivi | vevidānāḥ // rv_3,54.4 // kaḥ | addhā | veda | kaḥ | iha | pra | vocat | devān | accha | pathyā | kā | sam | eti | dadṛśre | eṣām | avamā | sadāṃsi | pareṣu | yā | guhyeṣu | vrateṣu // rv_3,54.5 // //24//. -rv_3:3/25- kaviḥ | nṛ-cakṣā | abhi | sīm | acaṣṭa | ṛtasya | yonā | vighṛteitivi-ghṛte | madantī iti | nānā | cakrāteiti | sadanam | yathā | veḥ | samānena | kratunā | saṃvidāne itisam-vidāne // rv_3,54.6 // samānyā | viyuteitivi-yute | dūreanteitidūre--ante | dhruve | pade | tasthatuḥ jāgarūke | uta | svasārā | yuvatī iti | bhavantī iti | āt | oṃ iti | bruvāteiti | mithunāni | nāma // rv_3,54.7 // viśvā | it | ete iti | janima | sam | viviktaḥ | mahaḥ | devān | bibhratī iti | na | vyatheteiti | ejat | dhruvam | patyate | viśvam | ekam | carat | patatri | v iṣuṇam | vi | jātam // rv_3,54.8 // sanā | purāṇam | adhi | emi | ārāt | mahaḥ | pituḥ | janituḥ | jāmi | tat | naḥ | devāsaḥ | yatra | panitāraḥ | evaiḥ | urau | pathi | vi-ute | tasthuḥ | antariti // rv_3,54.9 // imam | stomam | rodasī iti | pra | bravīmi | ṛdūdarāḥ | śṛṇavan | agni-jihvāḥ | mitraḥ | sam-rājaḥ | varuṇaḥ | yuvānaḥ | ādityāsaḥ | kavayaḥ | paprathānāḥ // rv_3,54.10 // //25//. -rv_3:3/26- hiraṇya-pāṇiḥ | savitā | su-jihvaḥ | triḥ | ā | divaḥ | vidathe | patyamānaḥ | deveṣu | ca | savitariti | ślokam | aśreḥ | āt | asmabhyam | ā | suva | sarva-tātim // rv_3,54.11 // su-kṛt | su-pāṇiḥ | sva-vān | ṛta-vā | devaḥ | tvaṣṭā | avase | tāni | naḥ | dhāt | pūṣaṇ-vantaḥ | ṛbhavaḥ | mādayadhvam | ūrdhva-grāvāṇaḥ | adhvaram | ataṣṭa // rv_3,54.12 // vidyut-rathāḥ | marutaḥ | ṛṣṭi-mantaḥ | divaḥ | maryāḥ | ṛta-jātāḥ | ayāsaḥ | sarasvatī | śṛṇavan | yajñiyāsaḥ | dhāta | rayim | saha-vīram | turāsaḥ // rv_3,54.13 // viṣṇum | stomāsaḥ | puru-dasmam | arkāḥ | bhagasya-iva | kāriṇaḥ | yāmani | gman | uru-kramaḥ | kakuhaḥ | yasya | pūrvīḥ | na | mardhanti | yuvatayaḥ | janitrīḥ // rv_3,54.14 // indraḥ | viśvaiḥ | vīryaiḥ | patyamānaḥ | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | puram-daraḥ | vṛtra-hā | dhṛṣṇu-seṇaḥ | sam-gṛbhya | naḥ | ā | bhara | bhūri | paśvaḥ // rv_3,54.15 // //26//. -rv_3:3/27- nāsatyā | me | pitarā | bandhu-pṛcchā | sa-jātyam | aśvinoḥ | cāru | nāma | yuvam | h i | sthaḥ | rayi-dau | naḥ | rayīṇām | dātram | rakṣetheiti | akavaiḥ | adabdhā // rv_3,54.16 // mahat | tat | vaḥ | kavayaḥ | cāru | nāma | yat | ha | devāḥ | bhavatha | viśve | indre | sakhāḥ | ṛbhu-bhiḥ | puru-hūta | priyebhiḥ | imām | dhiyam | sātaye | takṣata | naḥ // rv_3,54.17 // aryamā | ṇaḥ | aditiḥ | yajñiyāsaḥ | adabdhāni | varuṇasya | vratāni | yuyota | naḥ | anapatyāni | gantoḥ | prajāvān | naḥ | paśu-mān | astu | gātuḥ // rv_3,54.18 // devānām | dūtaḥ | purudha | pra-sūtaḥ | anāgān | naḥ | vocatu | sarva-tātā | śṛṇotu | naḥ | pṛthivī | dyauḥ | uta | āpaḥ | sūryaḥ | nakṣatraiḥ | uru | antarikṣam // rv_3,54.19 // śṛṇvantu | naḥ | vṛṣaṇaḥ | parvatāsaḥ | dhruva-kṣemāsaḥ | iḷayā | madantaḥ | ādityaiḥ | naḥ | aditiḥ | śṛṇotu | yacchantu | naḥ | marutaḥ | śarma | bhadram // rv_3,54.20 // sadā | su-gaḥ | pitu-mān | astu | panthā | madhvā | devāḥ | oṣadhīḥ | sam | pipṛkta | bhagaḥ | me | agne | sakhye | na | mṛdhyāḥ | ut | rāyaḥ | aśyām | sadanam | puru-kṣoḥ // rv_3,54.21 // svadasva | havyā | sam | iṣaḥ | didīhi | asmadryak | sam | mimīhi | śravāṃsi | viśvān | agne | pṛt-su | tān | jeṣi | śatrūn | ahā | viśvā | su-manāḥ | dīdihi | naḥ // rv_3,54.22 // //27//. -rv_3:3/28- (rv_3,55) uṣasaḥ | pūrvāḥ | adha | yat | vi-ūṣuḥ | mahat | vi | jajñe | akṣaram | pade | goḥ | vratā | devānām | upa | nu | pra-bhūṣan | mahat | devānām | asura-tvam | ekam // rv_3,55.1 // mo iti | su | naḥ | atra | juhuranta | devāḥ | mā | pūrve | agne | pitaraḥ | pada-jñāḥ | purāṇyoḥ | sadmanoḥ | ketuḥ | antaḥ | mahat | devānām | asura-tvam | ekam // rv_3,55.2 // vi | me | puru-trā | patayanti | kāmāḥ | śami | accha | dīdye | pūrvyāṇi | sam-iddhe | agnau | ṛtam | it | vadema | mahat | devānām | asura-tvam | ekam // rv_3,55.3 // samānaḥ | rājā | vi-bhṛtaḥ | puru-trā | śaye | śayāsu | pra-yutaḥ | vanā | anu | anyā | vatsam | bharati | kṣeti | mātā | mahat | devānām | asura-tvam | ekam // rv_3,55.4 // ākṣit | pūrvāsu | aparāḥ | anūrut | sadyaḥ | jātāsutaruṇīṣu | antariti | antaḥ-vatīḥ | suvate | apravītāḥ | mahat | devānām | asura-tvam | ekam // rv_3,55.5 // //28//. -rv_3:3/29- śayuḥ | parastāt | adha | nu | dvi-mātā | abandhanaḥ | carati | vatsaḥ | ekaḥ | mi trasya | tā | varuṇasya | vratāni | mahat | devānām | asura-tvam | ekam // rv_3,55.6 // dvi-mātā | hotā | vidatheṣu | sam-rāṭ | anu | agram | carati | kṣeti | budhnaḥ | pra | raṇyāni | raṇya-vācaḥ | bharante | mahat | devānām | asura-tvam | ekam // rv_3,55.7 // śūrasya-iva | yudhyataḥ | antamasya | pratīcīnam | dadṛśe | viśvam | āyat | antaḥ | matiḥ | carati | niḥ-sidham | goḥ | mahat | devānām | asura-tvam | ekam // rv_3,55.8 // ni | veveti | palitaḥ | dūtaḥ | āsu | antaḥ | mahān | carati | rocanena | vapūṃṣi | bibhrat | abhi | naḥ | vi | caṣṭe | mahat | devānām | asura-tvam | ekam // rv_3,55.9 // viṣṇuḥ | gopāḥ | paramam | pāti | pāthaḥ | priyā | dhāmāni | amṛtā | dadhānaḥ | agniḥ | tā | viśvā | bhuvanāni | veda | mahat | devānām | asura-tvam | ekam // rv_3,55.10 // //29//. -rv_3:3/30- nānā | cakrāteiti | yamyā | vapāūṃṣi | tayoḥ | anyat | rocate | kṛṣṇam | anyat | śyāvī | ca | yat | aruṣī | ca | svasārau | mahat | devānām | asura-tvam | ekam // rv_3,55.11 // mātā | ca | yatra | duhitā | ca | dhenū iti | sabardugheitisabaḥ-dughe | dhāpayeteiti | samīcī itisam-īcī | / ṛtasya | te | sadasi | īḷe | antaḥ | mahat | devānām | asura-tvam | ekam // rv_3,55.12 // anyasyāḥ | vatsam | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ | ṛtasya | sā | payasā | apinvata | iḷā | mahat | devānām | asura-tvam | ekam // rv_3,55.13 // padyā | vaste | puru-rūpā | vapūṃṣi | ūrdhvā | tasthau | tri-avim | rerihāṇā | ṛtasya | sadma | vi | carāmi | vidvān | mahat | devānām | asura-tvam | ekam // rv_3,55.14 // padeivetipade--iva | nihiteitini-hite | dasme | antariti | tayoḥ | anyat | guhyam | āviḥ | anyat | sadhrīcīnā | pathyā | sā | viṣūcī | mahat | devānām | asura-tvam | ekam // rv_3,55.15 // //30//. -rv_3:3/31- ā | dhenavaḥ | dhunayantām | aśiśvīḥ | sabaḥ-dughāḥ | śaśayāḥ | apra-dugdhāḥ | navyāḥ-navyāḥ | yuvatayaḥ | bhavantīḥ | mahat | devānām | asura-tvam | ekam // rv_3,55.16 // yat | anyāsu | vṛṣabhaḥ | roravīti | saḥ | anyasmin | yūthe | ni | dadhāti | retaḥ | saḥ | hi | kṣapāvān | saḥ | bhagaḥ | saḥ | rājā | mahat | devānām | asura-tvam | ekam // rv_3,55.17 // vīrasya | nu | su-aśvyam | janāsaḥ | pra | nu | vocāma | viduḥ | asya | devāḥ | ṣoḷhā | yuktāḥ | pañca-pañca | ā | vahanti | mahat | devānām | asura-tvam | ekam // rv_3,55.18 // devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | pupoṣa | pra-jāḥ | purudhā | jajāna | imā | ca | viśvā | bhuvanāni | asya | mahat | devānām | asura-tvam | ekam // rv_3,55.19 // mahī | sam | airat | camvā | samīcī itisam-īcī | ubhe | te | asya | vasunā | nyṛṣṭeitini-ṛṣṭe | śṛṇve | vīraḥ | vindamānaḥ | vasūni | mahat | devānām | asura-tvam | ekam // rv_3,55.20 // imām | ca | naḥ | pṛthivīm | viśva-dhāyāḥ | upa | kṣeti | hita-mitraḥ | na | rājā | puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | mahat | devānām | asura-tvam | ekam // rv_3,55.21 // niḥ-sidhvarīḥ | te | oṣadhīḥ | uta | āpaḥ | rayim | te | indra | pṛthivī | bibharti | sakhāyaḥ | te | vāma-bhājaḥ | syāma | mahat | devānām | asura-tvam | ekam // rv_3,55.22 // //31//. -rv_3:4/1- (rv_3,56) na | tā | minanti | māyinaḥ | na | dhīrāḥ | vratā | devānām | prathamā | dhruvāṇi | na | rodasī iti | adruhā | vedyābhiḥ | na | parvatāḥ | ni-name | tasthi-vāṃsaḥ // rv_3,56.1 // ṣaṭ | bhārān | ekaḥ | acaran | bibharti | ṛtam | varṣiṣṭham | upa | gāvaḥ | ā | aguḥ | tisraḥ | mahīḥ | uparāḥ | tasthuḥ | atyāḥ | guhā | dve iti | nihiteitini-hite | darśi | ekā // rv_3,56.2 // tri-pājasyaḥ | vṛṣabhaḥ | viśva-rūpaḥ | uta | tri-udhā | purudha | prajāvān | tri-anīkaḥ | patyate | māhina-vān | saḥ | retaḥ-dhā | vṛṣabhaḥ | śaśvatīnām // rv_3,56.3 // abhīke | āsām | pada-vīḥ | abodhi | ādityānām | ahve | cāru | nāma | āpaḥ | cit | asmai | aramanta | devīḥ | pṛthak | vrajantīḥ | pari | sīm | avṛñjan // rv_3,56.4 // trī | ṣadha-sthā | sindhavaḥ | triḥ | kavīnām | uta | tri-mātā | vidatheṣu | sam-rāṭ | ṛta-varīḥ | yoṣaṇāḥ | tisraḥ | apyāḥ | triḥ | ā | divaḥ | vidathe | patyamānāḥ // rv_3,56.5 // triḥ | ā | divaḥ | savitaḥ | vāryāṇi | dive--dive | ā | suva | triḥ | naḥ | ahnaḥ | tri--dhātu | rāyaḥ | ā | suva | vasūni bhaga | trātaḥ | dhiṣaṇe | sātaye | dhāḥ // rv_3,56.6 // triḥ | ā | divaḥ | savitā | soṣavīti | rājānā | mitrāvaruṇā | supāṇī itisu-pāṇī | āpaḥ | cit | asya | rodasī iti | cit | urvī iti | ratnam | bhikṣanta | savituḥ | savāya // rv_3,56.7 // triḥ | ut-tamā duḥ-naśā | rocanāni | trayaḥ | rājanti | asurasya | vīrāḥ | ṛta-vānaḥ | iṣirāḥ | duḥ-dabhāsaḥ | triḥ | ā | divaḥ | vidathe | santu | devāḥ // rv_3,56.8 // //1//. -rv_3:4/2- (rv_3,57) pra | me | vivikvaan | avidat | manīṣām | dhenum | carantīm | pra-yutām | agopām | sadyaḥ | cit | yā | duduhe | bhūri | dhāseḥ | indraḥ | tat | agniḥ | panitāraḥ | asyāḥ // rv_3,57.1 // indraḥ | su | pūṣā | vṛṣaṇā | su-hastā | divaḥ | na | prītāḥ | śaśayam | duduhre | viśve | yat | asyām | raṇayanta | devāḥ | pra | vaḥ | atra | vasavaḥ | sumnam | aśyām // rv_3,57.2 // yā | jāmaya | vṛṣṇe | icchanti | śaktim | namasyantīḥ | jānate | garbham | asmin | accha | putram | dhenavaḥ | vāvaśānāḥ | mahaḥ | caranti | bibhratam | vapūṃṣi // rv_3,57.3 // accha | vivakmi | rodasī iti | sumeke itisu-meke | grāvṇaḥ | yujānaḥ | adhvare | manīṣā | imāḥ | oṃ iti | te | manave | bhūri-vārāḥ | ūrdhvāḥ | bhavanti | darśatāḥ | yajatrāḥ // rv_3,57.4 // yā | te | jihvā | madhu-matī | su-medhāḥ | agne | deveṣu | ucyate | urūcī | tayā | iha | vi śvān | avase | yajatrān | ā | sādaya | pāyayā | ca | madhūni // rv_3,57.5 // yā | te | agne | parvatasya-iva | dhārā | asaścantī | pīpayat | dv | citrā | tām | asmabhyam | pra-matim | jāta-vedaḥ | vaso iti | rāsva | su-matim | viśva-janyām // rv_3,57.6 // //2//. -rv_3:4/3- (rv_3,58) dhenuḥ | pratnasya | kāmyam | duhānā | antariti | putraḥ | carati | dakṣiṇāyāḥ | ā | dyotanim | vahati | śubhra-yāmā | uṣasaḥ | stomaḥ | aśvinau | ajīgariti // rv_3,58.1 // su-yuk | vahanti | prati | vām | ṛtena | ūrdhvā | bhavanti | pitarāiva | medhāḥ | jarethām | asmat | vi | paṇeḥ | manīṣām | yuvoḥ | avaḥ | cakṛma | ā | yātam | arvāk // rv_3,58.2 // suyuk-bhiḥ | aśvaiḥ | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ | kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purājāḥ // rv_3,58.3 // ā | manyethām | ā | gatam | kat | cit | evaiḥ | viśve | janāsaḥ | aśvinā | havante | imā | hi | vām | go--ṛjīkā | madhūni | pra | mitrāsaḥ | na | daduḥ | usraḥ | agre // rv_3,58.4 // tiraḥ | puru | cit | aśvinā | rajāṃsi | āṅgūṣaḥ | vām | magha-vānā | janeṣu | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām // rv_3,58.5 // //3//. -rv_3:4/4- purāṇam | okaḥ | sakhyam | śivam | vām | yuvoḥ | narā | draviṇam | jahnāvyām | punariti | kṛṇvānāḥ | sakhyā | śivāni | madhvā | madema | saha | nu | samānāḥ // rv_3,58.6 // aśvinā | vāyunā | yuvam | su-dakṣā | niyut-bhiḥ | ca | sa-joṣasā | yuvānā | nāsatyā | tiraḥ-ahnyam | juṣāṇā | somam | pibatam | asridhā | sudānūitisu-dānū // rv_3,58.7 // aśvinā | pari | vām | iṣaḥ | purūcīḥ | īyuḥ | gīḥ-bhiḥ | yatamānāḥ | amṛdhrāḥ | rathaḥ | ha | vām | ṛta-jāḥ | adri-jūtaḥ | pari | dyāvāpṛthivī iti | yāti | sadyaḥ // rv_3,58.8 // aśvinā | madhusut-tamaḥ | yuvākuḥ | somaḥ | tam | pātam | ā | gatam | duroṇe | rathaḥ | ha | vām | bhūri | varpaḥ | karikrat | suta-vataḥ | niḥ-kṛtam | āgamiṣṭhaḥ // rv_3,58.9 // //4//. -rv_3:4/5- (rv_3,59) mitraḥ | janān | yātayati | bruvāṇaḥ | mitraḥ | dādhāra | pṛthivīm | uta | dyām | mitraḥ | kṛṣṭīḥ | animiṣā | abhi | caṣṭe | mitrāya | havyam | ghṛta-vat | juhota // rv_3,59.1 // pra | saḥ | mitra | martaḥ | astu | prayasvān | yaḥ | te | āditya | śikṣati | vratena | na | hanyate | na | jīyate | tvāūtaḥ | na | enam | aṃhaḥ | aśnoti | antitaḥ | na | dūrāt // rv_3,59.2 // anamīvāsaḥ | iḷayā | madantaḥ | mita-jñavaḥ | variman | ā | pṛthivyāḥ | ādityasya | vratam | upa-kṣiyantaḥ | vayam | mitrasya | su-matau | syāma // rv_3,59.3 // ayam | mitraḥ | namasyaḥ | su-śevaḥ | rājā | su-kṣatraḥ | ajaniṣṭa | vedhāḥ | tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma // rv_3,59.4 // mahān | ādityaḥ | namasā | upa-sadyaḥ | yātayat-janaḥ | gṛṇate | su-śevaḥ | tasmai | etat | panya-tamāya | juṣṭam | agnau | mitrāya | haviḥ | ā | juhota // rv_3,59.5 // //5//. -rv_3:4/6- mitrasya | carṣaṇi-dhṛtaḥ | avaḥ | devasya | sānasi | dyumnam | citraśravaḥ-tamam // rv_3,59.6 // abhi | yaḥ | mahinā | divam | mitraḥ | babhūva | sa-prathāḥ | abhi | śravaḥ-bhiḥ | pṛthivīm // rv_3,59.7 // mitrāya | pañca | yemire | janāḥ | abhiṣṭi-śavase | saḥ | devān | viśvān | bibharti // rv_3,59.8 // mitraḥ | deveṣu | āyuṣu | janāya | vṛkta-barhiṣe | iṣaḥ | iṣṭa-vratāḥ | akar ity akaḥ // rv_3,59.9 // //6//. -rv_3:4/7- (rv_3,60) iha-iha | vaḥ | manasā | bandhutā | naraḥ | uśijaḥ | jagmuḥ | abhi | tāni | vedasā | yābhiḥ | māyābhiḥ | pratijūti-varpasaḥ | saudhanvanāḥ | yajñiyam | bhagam | ānaśa // rv_3,60.1 // yābhiḥ | śacībhiḥ | camasām | apiṃśata | yayā | dhiyā | gām | ariṇīta | carmaṇaḥ | yena | harī iti | manasā | niḥ-atakṣata | tena | deva-tvam | ṛbhavaḥ | sam | ānaśa // rv_3,60.2 // indrasya | sakhyam | ṛbhavaḥ | sam | ānaśuḥ | manoḥ | napātaḥ | apasaḥ | dadhanvire | saudhanvanāsaḥ | amṛta-tvam | ā | īrire | viṣṭavī | śamībhiḥ | su-kṛtaḥ | su-kṛtyayā // rv_3,60.3 // indreṇa | yātha | sa-ratham | sute | sacā | atho iti | vaśānām | bhavatha | saha | śriyā | na | vaḥ | prati-mai | su-kṛtāni | vāghataḥ | saudhanvanāḥ | ṛbhavaḥ | vīryāṇi ca // rv_3,60.4 // indra | ṛbhu-bhiḥ | vājavat-bhiḥ | sam-ukṣitam | sutam | somam | ā | vṛṣasva | gabhastyoḥ | dhiyā | iṣitaḥ | maghavan | dāśuṣaḥ | gṛhe | saudhanvanebhiḥ | saha | matsva | nṛ-bhiḥ // rv_3,60.5 // indra | ṛbhu-mān | vāja-vān | matsva | iha | naḥ | asmin | savane | śacyā | puru-stuta | imāni | tubhyam | svasarāṇi | yemire | vratā | devānām | manuṣaḥ | ca | dharma-bhiḥ // rv_3,60.6 // indra | ṛbhu-bhiḥ | vāji-bhiḥ | vājayan | iha | stomam | jarituḥ | upa | yāhi | yajñi yam | śatam | ketebhiḥ | iṣirebhiḥ | āyave | sahasra-nīthaḥ | adhvarasya | homani // rv_3,60.7 // //7//. -rv_3:4/8- (rv_3,61) uṣaḥ | vājena | vājini | pra-cetāḥ | stomam | juṣasva | gṛṇataḥ | maghoni | purāṇī | devi | yuvatiḥ | puram-dhiḥ | anu | vratam | carasi | viśva-vāre // rv_3,61.1 // uṣaḥ | devi | amartyā | vi | bhāhi | candra-rathā | sūnṛtāḥ | īrayantī | ā | tvā | vahantu | su-yamāsaḥ | aśvāḥ | hiraṇya-varṇām | pṛthu-pājasaḥ | ye // rv_3,61.2 // uṣaḥ | pratīcī | bhuvanāni | viśvā | ūrdhvā | tiṣṭhasi | amṛtasya | ketuḥ | samānam | artham | caraṇīyamānā | cakram-iva | navyasi | ā | vavṛtsva // rv_3,61.3 // ava | syūma-iva | cinvatī | maghonī | uṣā | yāāi | svasarasya | patnī | svaḥ | janantī | su-bhagā | su-daṃsāḥ | ā | antāt | divaḥ | paprathe | ā | pṛthivyāḥ // rv_3,61.4 // accha | vaḥ | devīm | uṣasam | vi-bhātīm | pra | vaḥ | bharadhvam | namasā | su-vṛktim | ūrdhvam | madhudhā | divi | pājaḥ | aśret | pra | rocanā | ruruce | raṇva-sandṛk // rv_3,61.5 // ṛta-varī | divaḥ | arkaiḥ | abodhi | ā | revatī | rodasī iti | citram | āsthāt | āyatīm | agne | uṣasam | vi-bhātīm | vāmam | eṣi | draviṇam | bhi kṣamāṇaḥ // rv_3,61.6 // ṛtasya | budhne | uṣasām | iṣaṇyan | vṛṣā | mahī iti | rodasī iti | ā | viveśa | mahī | mitrasya | varuṇasya | māyā | candrāiva | bhānum | vi | dadhe | puru-trā // rv_3,61.7 // //8//. -rv_3:4/9- (rv_3,62) imāḥ | oṃ iti | vām | bhṛmayaḥ | manyamānāḥ | yuvāvate | na | tujyāḥ | abhūvan | kva | tyat | indrāvaruṇā | yaśaḥ | vām | yena | sma | sinam | bharathaḥ | sakhi-bhyaḥ // rv_3,62.1 // ayam | oṃ iti | vām | puru-tamaḥ | rayi-yan | śaśvat-tamam | avase | johavīti | sa-joṣau | indrāvaruṇā | marut-bhiḥ | divā | pṛthivyā | śṛṇutam | havam | me // rv_3,62.2 // asme iti | tat | indrāvaruṇā | vasu | syāt | asme iti | rayiḥ | marutaḥ | sarva-vīraḥ | asmān | varūtrīḥ | śaraṇaiḥ | avantu | asmān | hotrā | bhāratī | dakṣiṇābhiḥ // rv_3,62.3 // bṛhaspate | juṣasva | naḥ | havyāni | viśva-devya | rāsva | ratnāni | dāśuṣe // rv_3,62.4 // śucim | arkaiḥ | bṛhaspatim | adhvareṣu | namasyata | anāmi | ojaḥ | ā | cake // rv_3,62.5 // //9//. -rv_3:4/10- vṛṣabham | carṣaṇīnām | viśva-rūpam | adābhyam | bṛhaspatim | vareṇyam // rv_3,62.6 // iyam | te | pūṣan | āghṛṇe | su-stutiḥ | deva | navyasī | asmābhiḥ | tubhyam | śasyate // rv_3,62.7 // tām | juṣasva | giram | mama | vāja-yantīm | ava | dhiyam | vadhūyuḥ-iva | yoṣaṇām // rv_3,62.8 // yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati | saḥ | naḥ | pūṣā | avitā | bhuvat // rv_3,62.9 // tat | savituḥ | vareṇyam | bhargaḥ | devasya | dhīmahi | dhiyaḥ | yaḥ | naḥ | pra-codayāt // rv_3,62.10 // //10//. -rv_3:4/11- devasya | savituḥ | vayam | vāja-yantaḥ | puram-dhyā | bhagasya | rātim | īmahe // rv_3,62.11 // devam | naraḥ | savitāram | viprāḥ | yajñaiḥ | suvṛkti-bhiḥ | namasyanti | dhiyā | iṣitāḥ // rv_3,62.12 // somaḥ | jigāti | gātu-vit | devānām | eti | niḥ-kṛtam | ṛtasya | yonim | āsadam // rv_3,62.13 // somaḥ | asmabhyam | dvi-pade | catuḥ-pade | ca | paśave | anamīvāḥ | iṣaḥ | karat // rv_3,62.14 // asmākam | āyuḥ | vardhayan | abhi-mātīḥ | sahamānaḥ | somaḥ | sadha-stham | ā | asadat // rv_3,62.15 // ā | naḥ | mitrāvaruṇā | ghṛtaiḥ | gavyūtim | ukṣatam | madhvā | rajāṃsi | sukratūitisu-kratū // rv_3,62.16 // uru-śaṃsā | namaḥ-vṛdhā | mahnā | dakṣasya | rājathaḥ | drāghiṣṭhābhiḥ | śuci-vratā // rv_3,62.17 // gṛṇānā | jamat-agninā | yonau | ṛtasya | sīdatam | pātam | somam | ṛta-vṛdhā // rv_3,62.18 // //11//. mandala 4 -rv_3:4/12- (rv_4,1) tvām | hi | agne | sadam | it | sa-manyavaḥ | devāsaḥ | devam | aratim | ni-erire | iti | kratvā | ni-erire | amartyam | yajata | martyeṣu | ā | devam | ādevam | janata | pra-cetasam | viśvam | ādevam | janata | pra-cetasam // rv_4,1.1 // saḥ | bhrātaram | varuṇam | agne | ā | vavṛtsva | devān | accha | su-matī | yajña-vanasam | jyeṣṭham | yajña-vanasam | ṛta-vānam | ādityam | carṣaṇi-dhṛtam | rājānam | carṣaṇi-dhṛtam // rv_4,1.2 // sakhe | sakhāyam | abhi | ā | vavṛtsva | āśum | na | cakram | rathyāiva | raṃhyā | asmabhyam | dasma | raṃhyā | agne | mṛḷīkam | varuṇe | sacā | vidaḥ | marut-su | viśva-bhānuṣu | tokāya | tuje | śuśucāna | śam | kṛdhi | asmabhyam | dasma | śam | kṛdhi // rv_4,1.3 // tvam | naḥ | agne | varuṇasya | vidvān | devasya | heḷaḥ | ava | yāsisīṣṭhāḥ | yajiṣṭhaḥ | vahni-tamaḥ | śośucānaḥ | viśvā | dveṣāṃsi | pra mumugdhi | asmat // rv_4,1.4 // saḥ | tvam | naḥ | agne | avamaḥ | bhava | ūtī | nediṣṭhaḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | ava | yakṣva | naḥ | varuṇam | rarāṇaḥ | vīhi | mṛḷīkam | su-havaḥ | naḥ | edhi // rv_4,1.5 // //12//. -rv_3:4/13- asya | śreṣṭhā | su-bhagasya | sam-dṛk | devasya | citra-tamā | martyeṣu | śuci | ghṛtam | na | taptam | aghnyāyāḥ | spārhā | devasya | maṃhanāiva | dhenoḥ // rv_4,1.6 // triḥ | asya | tā | paramā | santi | satyā | spārhā | devasya | janimāni | agneḥ | anante | antariti | pari-vītaḥ | ā | agāt | śuciḥ | śukraḥ | aryaḥ | rorucānaḥ // rv_4,1.7 // saḥ | dūtaḥ | viśvā | it | abhi | vaṣṭi | sadma | hotā | hiraṇya-rathaḥ | ram-sujihvaḥ | rohit-aśvaḥ | vapuṣyaḥ | vibhāvā | sadā | raṇvaḥ | pitumatī-iva | saṃsat // rv_4,1.8 // saḥ | cetayat | manuṣaḥ | yajña-bandhuḥ | pra | tam | mahyā | raśanayā | nayanti | saḥ | kṣeti | asya | duryāsu | sādhan | devaḥ | martasya | sadhani-tvam | āpa // rv_4,1.9 // saḥ | tu | naḥ | agniḥ | nayatu | pra-jānan | accha | ratnam | deva-bhaktam | yat | asya | dhiyā | yat | viśve | amṛtāḥ | akṛṇvan | dyauḥ | pitā | janitā | satyam | ukṣan // rv_4,1.10 // //13//. -rv_3:4/14- saḥ | jāyata | prathamaḥ | pastyāsu | mahaḥ | budhne | rajasaḥ | asya | yonau | apāt | aśīrṣā | guhamānaḥ | antā | āyoyuvānaḥ | vṛṣabhasya | nīḷe // rv_4,1.11 // pra | śardhaḥ | ārta | prathamam | vi-panyā | ṛtasya | yonā | vṛṣabhasya | nīḷe | spārhaḥ | yuvā | vapuṣyaḥ | vibhāvā | sapta | priyāsaḥ | ajanayanta | vṛṣṇe // rv_4,1.12 // asmākam | atra | pitaraḥ | manuṣyāḥ | abhi | pra | seduḥ | ṛtam | āśuṣāṇāḥ | aśma-vrajāḥ | su-dughā | vavre | antaḥ | ut | usrāḥ | ājan | uṣasaḥ | huvānāḥ // rv_4,1.13 // te | marmṛjat a | dadṛ-vāṃsaḥ | adrim | tat | eṣām | anye | abhitaḥ | vi | vocan | paśva-yantrāsaḥ | abhi | kāram | arcan | vidanta | jyotiḥ | cakṛpanta | dhībhiḥ // rv_4,1.14 // te | gavyatā | manasā | dṛdhram | ubdham | gāḥ | yemānam | pari | santam | adrim | dṛḷham | naraḥ | vacasā | daivyena | vrajam | go--mantam | uśijaḥ | vi | vavruḥ // rv_4,1.15 // //14//. -rv_3:4/15- te | manvata | prathamam | nāma | dhenoḥ | triḥ | sapta | mātuḥ | paramāṇi | vindan | tat | jānatīḥ | abhi | anūṣata | vrāḥ | āviḥ | bhuvat | aruṇīḥ | yaśasā | goḥ // rv_4,1.16 // neśat | tamaḥ | dudhitam | rocata | dyauḥ | ut | devyāḥ | uṣasaḥ | bhānuḥ | arta | ā | sūryaḥ | bṛhataḥ | tiṣṭhat | ajrān | ṛju | marteṣu | vṛjina | ca | paśyan // rv_4,1.17 // āt | it | paścā | bubudhānāḥ | vi | akhyan | āt | it | ratnam | dhārayanta | dyu-bhaktam | viśve | viśvāsu | duryāsu | devāḥ | mitra | dhiye | varuṇa | satyam | astu // rv_4,1.18 // accha | voceya | śuśucānam | agnim | hotāram | viśva-bharasam | yajiṣṭham | śuci | ūdhaḥ | atṛṇat | na | gavām | andhaḥ | na | pūtam | pari-siktam | aṃśoḥ // rv_4,1.19 // viśveṣām | aditiḥ | yajñiyānām | viśveṣām | atithiḥ | mānuṣāṇām | agniḥ | devānām | avaḥ | āvṛṇānaḥ | su-mṛḷīkaḥ | bhavatu | jāta-vedāḥ // rv_4,1.20 // //15//. -rv_3:4/16- (rv_4,2) yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | devaḥ | deveṣu | aratiḥ | ni-dhāyi | hotā | yajiṣṭhaḥ | mahnā | śucadhyai | havyaiḥ | agniḥ | manuṣaḥ | īrayadhyai // rv_4,2.1 // iha | tvam | sūno iti | sahasaḥ | naḥ | adya | jātaḥ | jātān | ubhayān | antaḥ | agne | dūtaḥ | īyase | yyjānaḥ | ṣv | ṛju-muṣkān | vṛṣaṇaḥ | śukrān | ca // rv_4,2.2 // atyā | vṛdhasnū itivṛdha-snū | rohitā | ghṛtasnūitighṛta-snū | ṛtasya | manye | manasā | javiṣṭhā | antaḥ | īyase | aruṣā | yujānaḥ | yuṣmān | ca | devān | viśaḥ | ā | ca | martān // rv_4,2.3 // aryamaṇam | varuṇam | mitram | eṣām | indrāviṣṇūiti | marutaḥ | aśvinā | uta | su-aśvaḥ | agne | su-rathaḥ | su-rādhāḥ | ā | it | oṃ iti | vaha | su-haviṣe | janāya // rv_4,2.4 // go--mān | agne | avi-mān | aśvī | yajñaḥ | nṛvat-sakhā | sadam | it | apra-mṛṣyaḥ | iḷāvān | eṣaḥ | asura | prajāvān | dīrghaḥ | rayiḥ | pṛthu-budhnaḥ | sabhāvān // rv_4,2.5 // //16//. -rv_3:4/17- yaḥ | te | idhmam | jabharat | siṣvidānaḥ | mūrdhānam | vā | tatapate | tvāyā | bhuvaḥ | tasya | sva-tavān | pāyuḥ | agne | viśvasmāt | sīm | agha-yataḥ | uruṣya // rv_4,2.6 // yaḥ | te | bharāt | anni-yate | cit | annam | ni-śiṣat | mandram | atithim | ut-īrat | ā | deva-yuḥ | inadhate | duroṇe | tasmin | rayiḥ | dhruvaḥ | astu | dāsvān // rv_4,2.7 // yaḥ | tvā | doṣā | yaḥ | uṣasi | pra-śaṃsāt | priyam | vā | tvā | kṛṇavate | haviṣmān | aśvaḥ | na | sve | dame | ā | hemyāvān | tam | aṃhasaḥ | pīparaḥ | dāśvāṃsam // rv_4,2.8 // yaḥ | tubhyam | agne | amṛtāya | dāśa-huvaḥ | tve iti | kṛṇavate | yata-sruk | na | saḥ | rāyā | śaśamānaḥ | vi | yoṣat | na | enam | aṃhaḥ | pari | varat | agha-yoḥ // rv_4,2.9 // yasya | tvam | agne | adhvaram | jujoṣaḥ | devaḥ | martasya | su-dhitam | rarāṇaḥ | prītā | it | asat | hotrā | sā | yaviṣṭha | asāma | yasya | vidhataḥ | vṛdhāsaḥ // rv_4,2.10 // //17//. -rv_3:4/18- cittim | acittim | cinavat | vi | vidvān | pṛṣṭāiva | vītā | vṛjinā | ca | martān | rāye | ca | naḥ | su-apatyāya | deva | ditim | ca | rāsva | aditim | uruṣya // rv_4,2.11 // kavim | śaśāsuḥ | kavayaḥ | adabdhāḥ | ni-dhārayantaḥ | duryāsu | āyoḥ | ataḥ | tvam | dṛśyān | agne | etān | paṭ-bhiḥ | paśyeḥ | adbhutām | aryaḥ | evaiḥ // rv_4,2.12 // tvam | agne | vāghate | su-pranītiḥ | suta-somāya | vidhate | yaviṣṭha | ratnam | bhara | śaśamānāya | ghṛṣve | pṛthu | candram | avase | carṣaṇi-prāḥ // rv_4,2.13 // adha | ha | yat | vayam | agne | tvāyā | paṭ-bhiḥ | hastebhiḥ | cakṛma | tanūbhiḥ | ratham | na | krantaḥ | apasā | bhurijoḥ | ṛtam | yemuḥ | su-dhyaḥ | āśuṣāṇāḥ // rv_4,2.14 // adha | mātuḥ | uṣasaḥ | sapta | viprāḥ | jāyemahi | prathamāḥ | vedhasaḥ | nṝn | divaḥ | putrāḥ | aṅgirasaḥ | bhavema | adrim | rujema | dhaninam | śucantaḥ // rv_4,2.15 // //18//. -rv_3:4/19- adha | yathā | naḥ | pitaraḥ | parāsaḥ | pratnāsaḥ | agne | ṛtam | āśuṣāṇāḥ | śuci | it | ayan | dīdhitim | uktha-śāsaḥ | kṣāmā | bhindantaḥ | aruṇīḥ | apa | vran // rv_4,2.16 // su-karmāṇaḥ | su-rucaḥ | deva-yantaḥ | ayaḥ | na | devāḥ | janima | dhamantaḥ | śucantaḥ | agnim | vavṛdhantaḥ | indram | ūrvam | gavyam | pari-sadantaḥ | agman // rv_4,2.17 // ā | yūthāiva | kṣu-mati | paśvaḥ | akhyat | devānām | yat | janima | anti | ugra | martānām | cit | urvaśīḥ | akṛpran | vṛdhe | cit | aryaḥ | uparasya | āyoḥ // rv_4,2.18 // akarma | te | si-apasaḥ | abhūma | ṛtam | avasran | uṣasaḥ | vi-bhātīḥ | anūnam | agnim | purudhā | su-candram | devasya | marmṛjataḥ | cāru | cakṣuḥ // rv_4,2.19 // etā | te | agne | ucathāni | vedhaḥ | avocāma | kavaye | tā | juṣasva | ut | śocasva | kṛṇuhi | vasyasaḥ | naḥ | mahaḥ | rāyaḥ | puru-vāra | pra | yandhi // rv_4,2.20 // //19//. -rv_3:4/20- (rv_4,3) ā | vaḥ | rājānam | adhvarasya | rudram | hotāram | satya-yajam | rodasyoḥ | agnim | purā | tanayitnoḥ | acittāt | hiraṇya-rūpam | avase | kṛṇudhvam // rv_4,3.1 // ayam | yoniḥ | cakṛma | yam | vayam | te | jāyāiva | patye | uśatī | su-vāsāḥ | arvācīnaḥ | pari-vītaḥ | ni | sīda | imāḥ | oṃ iti | te | su-apāka | pratīcīḥ // rv_4,3.2 // āśṛṇvate | adṛpitāya | manma | nṛ-cakṣase | su-mṛḷīkāya | vedhaḥ | devāya | śastim | amṛtāya | śaṃsa | grāvāiva | sotā | madhu-sut | yam | īḷe // rv_4,3.3 // tvam | cit | naḥ | śamyai | agne | asyāḥ | ṛtasya | bodhi | ṛta-cit | su-ādhīḥ | kadā | te | ukthā | sadha-mādyāni | kadā | bhavanti | sakhyā | gṛhe | te // rv_4,3.4 // kathā | ha | tat | varuṇāya | tvam | agne | kathā dive garhase | kat | naḥ | āgaḥ | kathā | mitrāya | mīḷhuṣe | pṛthivyai | bravaḥ | kat | aryamṇe | kat | bhagāya // rv_4,3.5 // //20//. -rv_3:4/21- kat | dhiṣṇyāsu | vṛdhasānaḥ | agne | kat | vātāya | pra-tavase | śubhaṃmye | pari-jmane | nāsatyāya | kṣe | bravaḥ | kat | agne | rudrāya | nṛ-ghne // rv_4,3.6 // kathā | mahe | puṣtim-bharāya | pūṣṇe | kat | rudrāya | su-makhāya | haviḥ-de | kat | v iṣṇave | uru-gāyāya | retaḥ | bravaḥ | kat | agne | śarave | bṛhatyai // rv_4,3.7 // kathā | śardhāya | marutām | ṛtāya | kathā | sūre | bṛhate | pṛcchyamānaḥ | prati | bravaḥ | aditaye | turāya | sādha | divaḥ | jāta-vedaḥ | cikitvān // rv_4,3.8 // ṛtena | ṛtam | ni-yatam | īḷe | ā | goḥ | āmā | sacā | madhu-mat | pakvam | agne | kṛṣṇā | satī | ruśatā | dhāsinā | eṣā | jāmaryeṇa | payasā | ppy // rv_4,3.9 // ṛtenaḥ | hi | sma | vṛṣabhaḥ | cit | aktaḥ | pumān | agniḥ | payasā | pṛṣṭyena | aspandamānaḥ | acarat | vayaḥ-dhāḥ | vṛṣā | śukram | duduhe | pṛśniḥ | ūdhaḥ // rv_4,3.10 // //21//. -rv_3:4/22- ṛtena | adrim | vi | asan | bhidantaḥ | sam | aṅgirasaḥ | navanta | go--bhiḥ | śunam | naraḥ | pari | sadan | uṣasam | āviḥ | svaḥ | abhavat | jāte | agnau // rv_4,3.11 // ṛtena | devīḥ | amṛtāḥ | amṛktāḥ | arṇaḥ-bhiḥ | āpaḥ | madhumat-bhiḥ | agne | vājī | na | sargeṣu | pra-stubhānaḥ | pra | sadam | it | sravitave | dadhanyuh // rv_4,3.12 // mā | kasya | yakṣam | sadam | it | huraḥ | gāḥ | mā | veśasya | pra-minataḥ | mā | āpeḥ | mā | bhrātuḥ | agne | anṛjoḥ | ṛṇam | veḥ | mā | sakhyuḥ | dakṣam | ripoḥ | bhujema // rv_4,3.13 // rakṣāṇaḥ | agne | tava | rakṣaṇebhiḥ | rarakṣāṇaḥ | su-makha | prīṇānaḥ | prati | sphura | vi | ruja | vīḷu | aṃhaḥ | jahi | rakṣaḥ | mahi | cit | vavṛdhānam // rv_4,3.14 // ebhiḥ | bhava | su-manāḥ | agne | arkaiḥ | imān | spṛśa | manma-bhiḥ | śūra | vājān | uta | brahmāṇi | aṅgiraḥ | juṣasva | sam | te | śastiḥ | devavātā | jareta // rv_4,3.15 // etā | viśvā | viduṣe | tubhyam | vedhaḥ | nīthāni | agne | niṇyā | vacāṃsi | ni-vacanā | kavaye | kāvyāni | aśaṃsiṣam | mati-bhiḥ | vipraḥ | ukthaiḥ // rv_4,3.16 // //22//. -rv_3:4/23- (rv_4,4) kṛṇuṣva | pājaḥ | pra-sitim | na | pṛthvīm | yāhi | rājāiva | ama-vān | ibhena | tṛṣvīm | anu | pra-sitim | drūṇānaḥ | astā | asi | vidhya | rakṣasaḥ | tapiṣṭhaiḥ // rv_4,4.1 // tava | bhramāsaḥ | āśu-yā | patanti | anu | spṛśa | dhṛṣatā | śośucānaḥ | tapāūṃṣi | agne | juhvā | pataṅgān | asam-ditaḥ | vi | sṛja | viṣvak | ulkāḥ // rv_4,4.2 // prati | spaśaḥ | vi | sṛja | tūrṇi-tamaḥ | bhava | pāyuḥ | viśaḥ | asyāḥ | adabdhaḥ | yaḥ | naḥ | dūre | agha-śaṃsaḥ | yaḥ | anti | agne | mākiḥ | te | vyathiḥ | ā | dadharṣīt // rv_4,4.3 // ut | agne | tiṣṭha | prati | ā | tanuṣva | ni | amitrān | oṣatāt | tigma-hete | yaḥ | naḥ | arātim | sam-idhāna | cakre | nīcā | tam | dhakṣi | atasam | na | śuṣkam // rv_4,4.4 // ūrdhvaḥ | bhava | prati | vidhya | adhi | asmat | āviḥ | kṛṇuṣva | daivyāni | agne | ava | sthirā | tanuhi | yātu-jūnām | jāmim | ajāmim | pra | mṛṇīhi | śatrūn // rv_4,4.5 // //23//. -rv_3:4/24- saḥ | te | jānāti | su-matim | yaviṣṭha | yaḥ | īvate | brahmaṇe | gātum | airat | viśvāni | asmai | su-dināni | rāyaḥ | dyumnāni | aryaḥ | vi | duraḥ | abhi | dyaut // rv_4,4.6 // saḥ | it | agne | astu | su-bhagaḥ | su-dānuḥ | yaḥ | tvā | nityena | haviṣā | yaḥ | ukthaiḥ | piprīṣati | sve | āyuṣi | duroṇe | viśvā | it | asmai | su-dinā | sā | asat | iṣṭiḥ // rv_4,4.7 // arcāmi | te | su-matim | ghoṣi | arvāk | sam | te | vavātā | jaratām | iyam | gīḥ | su-aśvāḥ | tvā | su-rathāḥ | marjayema | asme iti | kṣatrāṇi | dhārayeḥ | anu | dyūn // rv_4,4.8 // iha | tvā | bhūri | ā | caret | upa | tman | doṣāvastaḥ | dīdivāṃsam | anu | dyūn | krīḷantaḥ | tvā | su-manasaḥ | sapema | abhi | dyumnā | tasthivāṃsaḥ | janānām // rv_4,4.9 // yaḥ | tvā | su-aśvaḥ | su-hiraṇyaḥ | agne | upa-yāti | vasu-matā | rathena | tasya | trātā | bhavasi | tasya | sakhā | yaḥ | te | ātithyam | ānuṣak | jujoṣat // rv_4,4.10 // //24//. -rv_3:4/25- mahaḥ | rujāmi | bandhutā | vacaḥ-bhiḥ | tat | mā | pituḥ | gotamāt | anu | iyāya | tvam | naḥ | asya | vacasaḥ | cikiddhi | hotaḥ | yaviṣṭha | sukrato itisu-krato | damūnāḥ // rv_4,4.11 // asvapna-jaḥ | taraṇayaḥ | su-śevāḥ | atandrāsaḥ | avṛkāḥ | aśramiṣṭhāḥ | te | pāyavaḥ | sadhryañcaḥ | ni-sadya | agne | tava | naḥ | pāntu | amūra // rv_4,4.12 // ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan | rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ // rv_4,4.13 // tvayā | vayam | sadhanyaḥ | tvāūtāḥ | tava | pra-nītī | aśyāma | vājān | ubhā | śaṃsā | sūdaya | satya-tāte | anuṣṭhuyā | kṛṇuhi | ahrayāṇa // rv_4,4.14 // ayā | te | agne | sam-idhā | vidhema | prati | stomam | śasyamānam | gṛbhāya | daha | aśasaḥ | rakṣasaḥ | pāhi | asmān | druhaḥ | nidaḥ | mitra-mahaḥ | avadyāt // rv_4,4.15 // //25//. -rv_3:5/1- (rv_4,5) vaiśvānarāya | mīḷhuṣe | sa-joṣāḥ | kathā | dāśema | agnaye | bṛhat | bhāḥ | anūnena | bṛhatā | vakṣathena | upa | stabhāyat | upa-mit | na | rodhaḥ // rv_4,5.1 // mā | nindata | yaḥ | imām | mahyam | rātim | devaḥ | dadau | maryāya | sva-dhāvān | pākāya | gṛtsaḥ | amṛtaḥ | vi-cetāḥ | vaiśvānaraḥ | nṛ-tamaḥ | yahvaḥ | agniḥ // rv_4,5.2 // sāma | dvi-barhāḥ | mahi | tigma-bhṛṣṭiḥ | sahasra-retāḥ | vṛṣabhaḥ | tuviṣmān | padam | na | goḥ | apa-gūḷham | vividvān | agniḥ | mahyam | pra | it | oṃ iti | vocat | manīṣām // rv_4,5.3 // pra | tān | agniḥ | babhasat | tigma-jambhaḥ | tapiṣṭhena | śociṣā | yaḥ | su-rādhāḥ | pra | ye | minanti | varuṇasya | dhāma | priyā | mitrasya | cetataḥ | dhruvāṇi // rv_4,5.4 // abhrātaraḥ | na | yoṣaṇaḥ | vyantaḥ | pati-ripaḥ | na | janayaḥ | duḥ-evāḥ | pāpāsaḥ | santaḥ | anṛtāḥ | asatyāḥ | idam | padam | ajanata | gabhīram // rv_4,5.5 // //1//. -rv_3:5/2- idam | me | agne | kiyate | pāvaka | āminate | gurum | bhāram | na | manma | bṛhat | dadhātha | dhṛṣatā | gabhīram | yahvam | pṛṣṭham | prayasā | sapta-dhātu // rv_4,5.6 // tam | it | nu | eva | samanā | samānam | abhi | kratvā | punatī | dhītiḥ | aśyāḥ | sasasya | carman | adhi | cāru | pṛśneḥ | agne | rupaḥ | arupitam | jabāru // rv_4,5.7 // pra-vācyam | vacasaḥ | kim | me | asya | guhā | hitam | upa | niṇik | vadanti | yat | usriyāṇām | apa | vāḥ-iva | vran | pāti | priyam | rupaḥ | agram | padam | veḥ // rv_4,5.8 // idam | oṃ iti | tyat | mahi | mahām | anīkam | yat | usriyā | sacata | pūrvyam | gauḥ | ṛtasya | pade | adhi | dīdyānam | guhā | raghu-syat | raghu-yat | viveda // rv_4,5.9 // adha | dyutānaḥ | pitroḥ | sacā | āsā | amanuta | guhyam | cāru | pṛśneḥ | mātuḥ | pade | parame | anti | sat | goḥ | vṛṣṇaḥ | śociṣaḥ | pra-yatasya | jihvā // rv_4,5.10 // //2//. -rv_3:5/3- ṛtam | voce | namasā | pṛcchyamānaḥ | tava | āśasā | jāta-vedaḥ | yadi | idam | tvam | asya | kṣayasi | yat | ha | viśvam | divi | yat oṃ iti | draviṇam | yat | pṛthivyām // rv_4,5.11 // kim | naḥ | asya | draviṇam | kat | ha | ratnam | vi | naḥ | vocaḥ | jāta-vedaḥ | ci kitvān | guhā | adhvanaḥ | paramam | yat | naḥ | asya | reku | padam | na | ni-dānāḥ | aganma // rv_4,5.12 // kā | maryādā | vayunā | kat | ha | vāmam | accha | gamema | raghavaḥ | na | vājam | kadā | naḥ | devīḥ | amṛtasya | patnīḥ | sūraḥ | varṇena | tatanan | uṣasaḥ // rv_4,5.13 // anireṇa | vacasā | phalgvena | pratītyena | kṛdhunā | atṛpāsaḥ | adha | te | agne | k im | iha | vadanti | anāyudhāsaḥ | āsatā | sacantām // rv_4,5.14 // asya | śriye | sam-idhānasya | vṛṣṇaḥ | vasoḥ | anīkam | dame | ā | ruroca | ruśat | vasānaḥ | sudṛśīka-rūpaḥ | kṣitiḥ | na | rāyā | puru-vāraḥ | adyaut // rv_4,5.15 // //3//. -rv_3:5/4- (rv_4,6) ūrdhvaḥ | oṃ iti | su | ṇaḥ | adhvarasya | hotaḥ | agne | tiṣṭha | deva-tātā | yajīyān | tvam | hi | viśvam | abhi | asi | manma | pra | vedhasaḥ | cit | tirasi | manīṣām // rv_4,6.1 // amūraḥ | hotā | ni | asādi | vikṣu | agniḥ | mandraḥ | vidatheṣu | pra-cetāḥ | ūrdhvam | bhānum | savitāiva | aśret | metāiva | dhūmam | stabhāyat | upa | dyām // rv_4,6.2 // yatā | su-jūrṇiḥ | rātinī | ghṛtācī | pra-dakṣiṇit | deva-tātim | urāṇaḥ | ut | oṃ iti | svaruḥ | nava-jāḥ | na | akraḥ | paśvaḥ | anakti | su-dhitaḥ | su-mekaḥ // rv_4,6.3 // stīrṇe | barhiṣi | sam-idhāne | agnau | ūrdhvaḥ | adhvaryuḥ | jujuṣāṇaḥ | asthāt | pari | agniḥ | paśu-pāḥ | na | hotā | tri-viṣṭi | eti | pra-divaḥ | urāṇaḥ // rv_4,6.4 // pari | tmanā | mita-druḥ | eti | hotā | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā | dravanti | asya | vājinaḥ | na | śokāḥ | bhayante | viśvā | bhuvanā | yat | abhrāṭ // rv_4,6.5 // //4//. -rv_3:5/5- bhadrā | te | agne | su-anīka | sam-dṛk | ghorasya | sataḥ | viṣuṇasya | cāruḥ | na | yat | te | śociḥ | tamasā | varanta | na | dhvasmānaḥ | tanvi | repaḥ | ā | dhuri ti // rv_4,6.6 // na | yasya | sātuḥ | janitoḥ | avāri | na | mātarāpitarā | nu | cit | iṣṭau | adha | mitraḥ | na | su-dhitaḥ | pāvakaḥ | agniḥ | dīdāya | mānuṣīṣu | vikṣu // rv_4,6.7 // dviḥ | yam | pañca | jījanan | sam-vasānāḥ | svasāraḥ | agnim | mānuṣīṣu | vi kṣu | uṣaḥ-budham | atharyaḥ | na | dantam | śukram | su-āsam | paraśum | na | t igmam // rv_4,6.8 // tava | tye | agne | haritaḥ | ghṛta-snāḥ | rohitāsaḥ | ṛju-añcaḥ | su-añcaḥ | aruṣāsaḥ | vṛṣaṇaḥ | ṛju-muṣkāḥ | ā | deva-tātim | ahvanta | dasmāḥ // rv_4,6.9 // ye | ha | tye | te | sahamānāḥ | ayāsaḥ | tveṣāsaḥ | agne | arcayaḥ | caranti | śyenāsaḥ | na | duvasanāsaḥ | artham | tuvi-svaṇasaḥ | mārutam | na | śardhaḥ // rv_4,6.10 // akāri | brahma | sam-idhāna | tubhyam | śaṃsāti | uktham | yajate | vi | oṃ iti | dhāḥ | hotāram | agnim | manuṣaḥ | ni | seduḥ | namasyantaḥ | uśijaḥ | śaṃsam | āyoḥ // rv_4,6.11 // //5//. -rv_3:5/6- (rv_4,7) ayam | iha | prathamaḥ | dhāyi | dhātṛ-bhiḥ | hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | yam | apnavānaḥ | bhṛgavaḥ | vi-rurucuḥ | vaneṣu | citram | vi-bhvam | viśe--viśe // rv_4,7.1 // agne | kadā | te | ānuṣak | bhuvat | devasya | cetanam | adha | hi | tvā | jagṛbhrire | matārsaḥ | vikṣu īḍyam // rv_4,7.2 // ṛta-vānam | vi-cetasam | paśyantaḥ | dyām-iva | stṛ-bhiḥ | viśveṣām | adhvarāṇām | haskartāram | dame--dame // rv_4,7.3 // āśum | dūtam | vivasvataḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | ā | jabhruḥ | ketum | āyavaḥ | bhṛgavāṇam | viśe--viśe // rv_4,7.4 // tam | īm | hotāram | ānuṣak | cikitvāṃsam | ni | sedire | raṇvam | pāvaka-śociṣam | yajiṣṭham | sapta | dhāma-bhiḥ // rv_4,7.5 // //6//. -rv_3:5/7- tam | śaśvatīṣu | mātṛṣu | vane | ā | vītam | aśritam | citram | santam | guhā | hitam | su-vedam | kūcit-arthinam // rv_4,7.6 // sasasya | yat | vi-yutā | sasmin | ūdhan | ṛtasya | dhāman | raṇayanta | devāḥ | mahān | agniḥ | namasā | rāta-havyaḥ | veḥ | adhvarāya | sadam | it | ṛta-vā // rv_4,7.7 // veḥ | adhvarasya | dūtyāni | vidvān | ubhe iti | antariti | rodasī iti | sam-cikitvān | dūtaḥ | īyase | pra-divaḥ | urāṇaḥ | viduḥ-taraḥ | divaḥ | ārodhanāni // rv_4,7.8 // kṛṣṇam | te | ema | ruśataḥ | puraḥ | bhāḥ | cariṣṇu | arciḥ | vapuṣām | it | ekam | yat | apra-vītā | dadhate | ha | garbham | sadyaḥ | cit | jātaḥ | bhavasi | it | oṃ iti | dūtaḥ // rv_4,7.9 // sadyaḥ | jātasya | dadṛśānam | ojaḥ | yat | asya | vātaḥ | anu-vāti | śociḥ | vṛṇakti | tigmām | ataseṣu | jihvām | sthirā | cit | annā | dayate | vi | jambhaiḥ // rv_4,7.10 // tṛṣu | yat | annā | tṛṣuṇā | vavakṣa | tṛṣum | dūtam | kṛṇute | yahvaḥ | agniḥ | vātasya | meḷim | sacate | ni-jūrvan | āśum | na | vājayate | hinve | arvā // rv_4,7.11 // //7//. -rv_3:5/8- (rv_4,8) dūtam | vaḥ | viśva-vedasam | havya-vāham | amartyam | yajiṣṭham | ṛñjase | girā // rv_4,8.1 // saḥ | hi | veda | vasu-dhitim | mahān | ārodhanam | divaḥ | saḥ | devān | ā | iha | vakṣati // rv_4,8.2 // saḥ | veda | devaḥ | ānamam | devān | ṛta-yate | dame | dāti | priyāṇi | cit | vasu // rv_4,8.3 // saḥ | hotā | saḥ | it | oṃ iti | dūtyam | cikitvān | antaḥ | īyate | vidvān | ārodhanam | divaḥ // rv_4,8.4 // te | syāma | ye | agnaye | dadāśuḥ | havya-dātibhiḥ | ye | īm | puṣyantaḥ | indhate // rv_4,8.5 // te | rāyā | te | su-vīryaiḥ | sasa-vāṃsaḥ | vi | śṛṇvire | ye | agnā | dadhire | duvaḥ // rv_4,8.6 // asme iti | rāyaḥ | dive--dive | sam | carantu | puru-spṛhaḥ | asme iti | vājāsaḥ | īratām // rv_4,8.7 // saḥ | vipraḥ | carṣaṇīnām | śavasā | mānuṣāṇām | ati | kṣiprāiva | vidhyati // rv_4,8.8 // //8//. -rv_3:5/9- (rv_4,9) agne | mṛḷa | mahān | asi | yaḥ | īm | ā | deva-yum | janam | iyetha | barhiḥ | āsadam // rv_4,9.1 // saḥ | mānuṣīṣu | duḥ-dabhaḥ | vikṣu | pra-avīḥ | amartyaḥ | dūtaḥ | viśveṣām | bhuvat // rv_4,9.2 // saḥ | sadma | pari | nīyate | hotā | mandraḥ | diviṣṭiṣu | uta | potā | ni | sīdati // rv_4,9.3 // uta | gnāḥ | agniḥ | adhvare | uto iti | gṛha-patiḥ | dame | uta | brahmā | ni | sīdati // rv_4,9.4 // veṣi | hi | adhvari-yatām | upa-vaktā | janānām | havyā | ca | mānuṣāṇām // rv_4,9.5 // veṣi | it | oṃ iti | asya | dūtyam | yasya | jujoṣaḥ | adhvaram | havyam | martasya | voḷhave // rv_4,9.6 // asmākam | joṣi | adhvaram | asmākam | yajñam | aṅgiraḥ | asmākam | śṛṇudhi | havam // rv_4,9.7 // pari | te | duḥ-dabhaḥ | rathaḥ | asmān | aśnotu | viśvataḥ | yena | rakṣasi | dāśuṣaḥ // rv_4,9.8 // //9//. -rv_3:5/10- (rv_4,10) agne | tam | adya | aśvam | na | stomaiḥ | kratum | na | bhadram | hṛdi-spṛśam | ṛdhyāma | te | ohaiḥ // rv_4,10.1 // adha | hi | agne | kratoḥ | bhadrasya | dakṣasya | sādhoḥ | rathīḥ | ṛtasya | bṛhataḥ | babhūtha // rv_4,10.2 // ebhiḥ | naḥ | arkaiḥ | bhava | naḥ | arvāṅ | svaḥ | ṇa | jyotiḥ | agne | viśvebhiḥ | su-manāḥ | anīkaiḥ // rv_4,10.3 // ābhiḥ | te | adya | gīḥ-bhiḥ | gṛṇantaḥ | agne | dāśema | pra | te | divaḥ | na | stanayanti | śuṣmāḥ // rv_4,10.4 // tava | svādiṣṭhā | agne | sam-dṛṣṭiḥ | idā | cit | ahnaḥ | idā | cit | aktoḥ | śriye | rukmaḥ | na | rocate | upāke // rv_4,10.5 // ghṛtam | na | pūtam | tanūḥ | arepāḥ | śuci | hiraṇyam | tat | te | rukmaḥ | na | rocata | svadhāvaḥ // rv_4,10.6 // kṛtam | cit | hi | sma | sanemi | dveṣaḥ | agne | inoṣi | martāt | itthā | yajamānāt | ṛta-vaḥ // rv_4,10.7 // śivā | naḥ | sakhyā | santu | bhrātrā | agne | deveṣu | yuṣme iti | sā | naḥ | nābhiḥ | sadane | sasmin | ūdham // rv_4,10.8 // //10//. -rv_3:5/11- (rv_4,11) bhadram | te | agne | sahasin | anīkam | upāke | ā | rocate | sūryasya | ruśat | dṛśe | dadṛśe | nakta-yā | cit | arūkṣitam | dṛśe | ā | rūpe | annam // rv_4,11.1 // vi | sāhi | agne | gṛṇate | manīṣām | kham | vepasā | tuvi-jāta | stavānaḥ | viśvebhiḥ | yat | vavanaḥ | śukra | devaiḥ | tat | naḥ | rāsva | su-mahaḥ | bhūri | manma // rv_4,11.2 // tvat | agne | kāvyā | tvam | manīṣāḥ | tvat | ukthā | jāyante | rādhyāni | tvat | eti | draviṇam | vīra-peśāḥ | itthādhiye | dāśuṣe | martyāya // rv_4,11.3 // tvat | vājī | vājam-bharaḥ | vi-hāyāḥ | abhiṣṭi-kṛt | jāyate | satya-śuṣmaḥ | tvat | rayiḥ | deva-jūtaḥ | mayaḥ-bhuḥ | tvat | āśuḥ | jūju-vān | agne | arvā // rv_4,11.4 // tvām | agne | prathamam | deva-yantaḥ | devam | bhartā | amṛta | mandra-jihvam | dveṣaḥ-yutam | ā | vivāsanti | dhībhiḥ | damūnasam | gṛha-patim | amūram // rv_4,11.5 // āre | asmat | amatim | āre | aṃhaḥ | āre | viśvām | duḥ-matim | yat | ni-pāsi | doṣā | śivaḥ | sahasaḥ | sūno iti | agne | yam | devaḥ | ā | cit | sacase | svasti // rv_4,11.6 // //11//. -rv_3:5/12- (rv_4,12) yaḥ | tvām | agne | inadhate | yata-sruk | triḥ | te | annam | kṛṇavat | sasmin | ahan | saḥ | su | dyumnaiḥ | abhi | astu | pra-sakṣat | tava | kratvā | jāta-vedaḥ | cikitvān // rv_4,12.1 // idhmam | yaḥ | te | jabharat | śaśramāṇaḥ | mahaḥ | agne | anīkam | ā | saparyan | saḥ | idhānaḥ | prati | doṣām | uṣasam | puṣyan | rayim | sacate | ghnan | amitrān // rv_4,12.2 // agniḥ | āśe | bṛhataḥ | kṣatriyasya | agniḥ | vājasya | paramasya | rāyaḥ | dadhāti | ratnam | vidhate | yaviṣṭhaḥ | vi | ānuṣak | martyāya | svadhāvān // rv_4,12.3 // yat | cit | hi | te | puruṣa-trā | yaviṣṭha | acitti-bhiḥ | cakṛma | kat | cit | āgaḥ | kṛdhi | su | asmān | aditeḥ | anāgān | vi | enāṃsi | śiśrathaḥ | viṣvak | agne // rv_4,12.4 // mahaḥ | cit | agne | enasaḥ | abhīke | ūrvāt | devānām | uta | martyānām | mā | te | sakhāyaḥ | sadam | it | riṣāma | yaccha | tokāya | tanayāya | śam | yoḥ // rv_4,12.5 // yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ | evo iti | su | asmat | muñcata | vi | aṃhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ // rv_4,12.6 // //12//. -rv_3:5/13- (rv_4,13) prati | agniḥ | uṣasām | agram | akhyat | vi-bhātīnām | su-manāḥ | ratna-dheyam | yātam | aśvinā | su-kṛtaḥ | duroṇam | ut | sūryaḥ | jyotiṣā | devaḥ | eti // rv_4,13.1 // ūrdhvam | bhānum | savitā | devaḥ | aśret | drapsam | davidhvat | go--iṣaḥ | na | satvā | anu | vratam | varuṇaḥ | yanti | mitraḥ | yat | sūryam | divi | ārohayanti // rv_4,13.2 // yam | sīm | akṛṇvan | tamase | vi-pṛce | dhruva-kṣemāḥ | anava-syantaḥ | atharm | tam | sūryam | haritaḥ | sapta | yahvīḥ | spaśam | viśvasya | jagataḥ | vahanti // rv_4,13.3 // vahiṣṭebhiḥ | vi-haran | yāsi | tantum | ava-vyayan | asitam | deva | vasma | davidhvataḥ | raśmayaḥ | sūryasya | carma-iva | ava | adhuḥ | tamaḥ | ap-su | antariti // rv_4,13.4 // anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na | kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam // rv_4,13.5 // //13//. -rv_3:5/14- (rv_4,14) prati | agniḥ | uṣasaḥ | jāta-vedāḥ | akhyat | devaḥ | rocamānāḥ | mahaḥ-bhiḥ | ā | nāsatyā | uru-gāyā | rathena | imam | yajñam | upa | naḥ | yātam | accha // rv_4,14.1 // ūrdhvam | ketum | savitā | devaḥ | aśret | jyotiḥ | viśvasmai | bhuvanāya | kṛṇvan | ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | vi | sūryaḥ | raśmi-bhiḥ | cekitānaḥ // rv_4,14.2 // āvahantī | aruṇīḥ | jyotiṣā | ā | agāt | mahī | citrā | raśmi-bhiḥ | cekitānā | pra-bodhayantī | su-vitāya | devī | uṣāḥ | īyate | su-yujā | rathena // rv_4,14.3 // ā | vām | vahiṣṭhāḥ | iha | te | vahantu | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭau | ime | hi | vām | madhu-peyāya | somāḥ | asmin | yajñe | vṛṣaṇā | mādayethām // rv_4,14.4 // anāyataḥ | ani-baddhaḥ | kathā | ayam | nyaṅ | uttānaḥ | ava | padyate | na | kayā | yāti | svadhayā | kaḥ | dadarśa | divaḥ | skambhaḥ | sam-ṛtaḥ | pāti | nākam // rv_4,14.5 // //14//. -rv_3:5/15- (rv_4,15) agniḥ | hotā | naḥ | adhvare | vājī | san | pari | nīyate | devaḥ | deveṣu | yajñiyaḥ // rv_4,15.1 // pari | tri-viṣṭi | adhvaram | yāti | agniḥ | rathīḥ-iva | ā | deveṣu | prayaḥ | dadhat // rv_4,15.2 // pari | vāja-patiḥ | kaviḥ | agniḥ | havyāni | akramīt | dadhat | ratnāni | dāśuṣe // rv_4,15.3 // ayam | yaḥ | sṛñjaye | puraḥ | daiva-vāte | sam-idhyate | dyu-mān | amitra-dambhanaḥ // rv_4,15.4 // asya | gha | vīraḥ | īvataḥ | agneḥ | īśīta | martyaḥ | tigma-jambhasya | mīḷhuṣaḥ // rv_4,15.5 // //15//. -rv_3:5/16- tam | arvantam | na | sānasim | aruṣam | na | divaḥ | śiśum | marmṛjyante | dive--dive // rv_4,15.6 // bodhat | yat | mā | hari-bhyām | kumāraḥ | sāha-devyaḥ | accha | na | hūtaḥ | ut | aram // rv_4,15.7 // uta | tyā | yajatā | harī iti | kumārāt | sāhadevyāt | pra-yatā | sadyaḥ | ā | dade // rv_4,15.8 // eṣaḥ | vām | devau | aśvinā | kumāraḥ | sāha-devyaḥ | dīrgha-āyuḥ | astu | somakaḥ // rv_4,15.9 // tam | yuvam | devau | aśvinā | kumāram | sāha-devyam | dīrgha-āyuṣam | kṛṇotana // rv_4,15.10 // //16//. -rv_3:5/17- (rv_4,16) ā | satyaḥ | yātu | magha-vān | ṛjīṣī | dravantu | asya | harayaḥ | upa | naḥ | tasmai | it | andhaḥ | susuma | su-dakṣam | iha | abhi-pitvam | karate | gṛṇānaḥ // rv_4,16.1 // ava | sya | śūra | adhvanaḥ | na | ante | asmin | naḥ | adya | savane | mandadhyai | śaṃsāti | uktham | uśanāiva | vedhāḥ | cikituṣe | asuryāya | manma // rv_4,16.2 // kaviḥ | na | niṇyam | vidathāni | sādhan | vṛṣā | yat | sekam | vi-pipānaḥ | arcāt | divaḥ | itthā | jījanat | sapta | kārūn | ahnā | cit | cakruḥ | vayunā | gṛṇantaḥ // rv_4,16.3 // svaḥ | yat | vedi | su-dṛśīkam | arkaiḥ | mahi | jyotiḥ | rurucuḥ | yat | ha | vastoḥ | andhā | tamāṃsi | dudhitā | vi-cakṣe | nṛ-bhyaḥ | cakāra | nṛ-tamaḥ | abhiṣṭau // rv_4,16.4 // vavakṣe | indraḥ | amitam | ṛjīṣī | ubhe iti | ā | paprau | rodasī iti | mahi-tvā | ataḥ | cit | asya | mahimā | vi | reci | abhi | yaḥ | viśvā | bhuvanā | babhūva // rv_4,16.5 // //17//. -rv_3:5/18- viśvāni | śakraḥ | naryāṇi | vidvān | apaḥ | rireca | sakhi-bhiḥ | ni-kāmaiḥ | aśmānam | cit | ye | bibhiduḥ | vacaḥ-bhiḥ | vrajam | go--mantam | uśijaḥ | vi | vavruritivavruḥ // rv_4,16.6 // apaḥ | vṛtram | vavri-vāṃsam | parā | ahan | pra | āvat | te | vajram | pṛthivī | sa-cetāḥ | pra | arṇāsi | samudriyāṇi | ainoḥ | patiḥ | bhavan | śavasā | śūra | dhṛṣṇo iti // rv_4,16.7 // apaḥ | yat | adrim | puru-hūta | dardaḥ | āviḥ | bhuvat | saramā | pūrvyam | te | saḥ | naḥ | netā | vājam | ā | darṣi | bhūrim | gotrā | rujan | aṅgiraḥ-bhiḥ | gṛṇānaḥ // rv_4,16.8 // accha | kavim | nṛ-manaḥ | gāḥ | abhiṣṭau | svaḥ-sātā | magha-van | nādamānam | ūti-bhiḥ | tam | iṣaṇaḥ | dyumna-hūtau | ni | māyāvān | abrahmā | dasyuḥ | arta // rv_4,16.9 // ā | dasyu-ghnā | manasā | yāhi | astam | bhuvat | te | kutsaḥ | sakhye | ni-kāmaḥ | sve | yonau | ni | sadatam | sa-rūpā | vi | vām | cikitsat | ṛta-cit | ha | nārī // rv_4,16.10 // //18//. -rv_3:5/19- yāsi | kutsena | sa-ratham | avasyuḥ | todaḥ | vātasya | haryoḥ | īśānaḥ | ṛjrā | vājam | na | gadhyam | yuyūṣan | kaviḥ | yat | ahan | pāryāya | bhūṣāt // rv_4,16.11 // kutsāya | śuṣṇam | aśuṣam | ni | barhīḥ | pra-pitve | ahnaḥ | kuyavam | sahasrā | sadyaḥ | dasyūn | pra | mṛṇa | kutsyena | pra | sūraḥ | cakram | vṛhatāt | abhīke // rv_4,16.12 // tvam | piprum | mṛgayam | śūśu-vāṃsam | ṛjiśvane | vaidathināya | randhīḥ | pañcāśat | kṛṣṇā | ni | vapaḥ | sahasrā | ātkam | na | puraḥ | jarimā | vi | dardaḥ // rv_4,16.13 // sūraḥ | upāke | tanvam | dadhānaḥ | vi | yat | te | ceti | amṛtasya | varpaḥ | mṛgaḥ | na | hastī | taviṣīm | uṣāṇaḥ | siṃhaḥ | na | bhīmaḥ | āyudhāni | babhrat // rv_4,16.14 // indram | kāmāḥ | vasu-yantaḥ | agman | svaḥ | mīḷhe | na | savane | cakānāḥ | śravasyavaḥ | śaśamānāsaḥ | ukthaiḥ | okaḥ | na | raṇvā | sudṛśī-iva | puṣṭiḥ // rv_4,16.15 // //19//. -rv_3:5/20- tam | it | vaḥ | indram | su-havam | huvema | yaḥ | tā | cakāra | naryā | purūṇi | yaḥ | māvate | jaritre | gadhyam | cit | makṣu | vājam | bharati | spārha-rādhāḥ // rv_4,16.16 // tigmā | yat | antaḥ | aśaniḥ | patāti | kasmin | cit | śūra | muhuke | janānām | ghorā | yat | arya | sam-ṛtiḥ | bhavāti | adha | sma | naḥ | tanvaḥ | bodhi | gopāḥ // rv_4,16.17 // bhuvaḥ | avitā | vāma-devasya | dhīnām | bhuvaḥ | sakhā | avṛkaḥ | vāja-sātau | tvām | anu | pra-matim | ā | jaganma | uru-śaṃsaḥ | jaritre | viśvadha | syāḥ // rv_4,16.18 // ebhiḥ | nṛ-bhiḥ | indra | tvāyu-bhiḥ | tvā | maghavat-bhiḥ | magha-van | viśve | ājau | dyāvaḥ | na | dyumnaiḥ | abhi | santaḥ | aryaḥ | kṣapaḥ | madema | śaradaḥ | ca | pūrvīḥ // rv_4,16.19 // eva | it | indrāya | vṛṣabhāya | vṛṣṇe | brahma | akarma | bhṛgavaḥ | na | ratham | nu | cit | yathā | naḥ | sakhyā | vi-yoṣat | asat | naḥ | ugraḥ | avitā | tanū-pāḥ // rv_4,16.20 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,16.21 // //20//. -rv_3:5/21- (rv_4,17) tvam | mahān | indra | tubhyam | ha | kṣāḥ | anu | kṣatram | maṃhanā | manyata | dyauḥ | tvam | vṛtram | śavasā | jaghanvān | sṛjaḥ | sindhūn | ahinā | jagrasānān // rv_4,17.1 // tava | tviṣaḥ | janiman | rejata | dyauḥ | rejat | bhūmiḥ | bhiyasā | svasya | manyoḥ | ṛghāyanta | su-bhvaḥ | parvatāsaḥ | ārdan | dhanvāni | sarayante | āpaḥ // rv_4,17.2 // bhinat | girim | śavasā | vajram | iṣṇan | āviḥ-kṛṇvānaḥ | sahasānaḥ | ojaḥ | vadhīt | vṛtram | vajreṇa | mandasānaḥ | saran | āpaḥ | javasā | hata-vṛṣṇīḥ // rv_4,17.3 // su-vīraḥ | te | janitā | manyata | dyauḥ | indrasya | kartā | svapaḥ-tamaḥ | bhūt | yaḥ | īm | jajāna | svaryam | su-vajram | anapa-cyutam | sadasaḥ | na | bhūma // rv_4,17.4 // yaḥ | ekaḥ | it | cyāvayati | pra | bhūmā | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ | satyam | enam | anu | viśve | madanti | rātim | devasya | gṛṇataḥ | maghonaḥ // rv_4,17.5 // //21//. -rv_3:5/22- satrā | somāḥ | abhavan | asya | viśve | satrā | madāsaḥ | bṛhataḥ | madiṣṭhāḥ | satrā | abhavaḥ | vasu-patiḥ | vasūnām | datre | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ // rv_4,17.6 // tvam | adha | prathamam | jāyamānaḥ | ame | viśvāḥ | adhithāḥ | indra | kṛṣṭīḥ | tvam | prati | pra-vataḥ | āśayānam | ahim | vajreṇa | magha-van | vi | vṛścaḥ // rv_4,17.7 // satrāhanan | dadhṛṣim | tumram | indram | mahām | apāram | vṛṣabham | su-vajram | hantā | yaḥ | vṛtram | sanitā | uta | vājam | dātā | maghāni | magha-vā | su-rādhāḥ // rv_4,17.8 // ayam | vṛtaḥ | cātayate | sam-īcīḥ | yaḥ | ājiṣu | magha-vā | śṛṇve | ekaḥ | ayam | vājam | bharati | yam | sanoti | asya | priyāsaḥ | sakhye | syāma // rv_4,17.9 // ayam | śṛṇve | adha | jayan | uta | ghnan | ayam | uta | pra | kṛṇute | yudhā | gāḥ | yadā | satyam | kṛṇute | manyum | indraḥ | viśvam | dṛḷham | bhayate | ejat | asmāt // rv_4,17.10 // //22//. -rv_3:5/23- sam | indraḥ | gāḥ | ajayat | sam | hiraṇyā | sam | aśviyā | magha-vā | yaḥ | ha | pūrvīḥ | ebhiḥ | nṛ-bhiḥ | nṛ-tamaḥ | asya | śākaiḥ | rāyaḥ | vi-bhaktā | sam-bharaḥ | ca | vasvaḥ // rv_4,17.11 // kiyat | svit | indraḥ | adhi | eti | mātuḥ | kiyat | pituḥ | janituḥ | yaḥ | jajāna | yaḥ | asya | śuṣmam | muhukaiḥ | iyarti | vātaḥ | na | jūtaḥ | stanayat-bhiḥ | abhraiḥ // rv_4,17.12 // kṣiyantam | tvam | akṣiyantam | kṛṇoti | iyarti | reṇum | magha-vā | sam-oham | vi--bhañjanuḥ | aśanimān-iva | dyauḥ | uta | stotāram | magha-vā | vasau | dhāt // rv_4,17.13 // ayam | cakram | iṣaṇat | sūryasya | ni | etaśam | rīramat | sasṛmāṇam | ā | kṛṣṇaḥ | īm | juhurāṇaḥ | jigharti | tvacaḥ | budhne | rajasaḥ | asya | yonau // rv_4,17.14 // asiknayām | yajamānaḥ | na | hotā // rv_4,17.15 // //23//. -rv_3:5/24- gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vājayantaḥ | jani-yantaḥ | jani-dām | akṣita-ūtim | ā | cyavayāmaḥ | avate | na kośam // rv_4,17.16 // trātā | naḥ | bodhi | dadṛśānaḥ | āpiḥ | abhi-khyātā | marḍitā | somyānām | sakhā | pitā | pitṛ-tamaḥ | pitṝṇām | kartā | īm | oṃ iti | lokam | uśate | vayaḥ-dhāḥ // rv_4,17.17 // sakhi-yatām | avitā | bodhi | sakhā | gṛṇānaḥ | indra | stuvate | vayaḥ | dhāḥ | vayam | hi | ā | te | cakṛma | sa-bādhaḥ | ābhiḥ | śamībhiḥ | mahayantaḥ | indra // rv_4,17.18 // stutaḥ | indraḥ | magha-vā | yat | ha | vṛtrā | bhūrīṇi | ekaḥ | apratīni | hanti | asya | priyaḥ | jaritā | yasya | śarman | nakiḥ | devāḥ | vārayante | na | martāḥ // rv_4,17.19 // eva | naḥ | indraḥ | magha-vā | vi-rapśī | karat | satyā | carṣaṇi-dhṛt | anavār | tvam | rājā | januṣām | dhehi | asme iti | adhi | śravaḥ | māhinam | yat | jaritre // rv_4,17.20 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,17.21 // //24//. -rv_3:5/25- (rv_4,18) ayam | panthāḥ | anu-vittaḥ | purāṇaḥ | yataḥ | devāḥ | ut-ajāyanta | viśve | ataḥ | cit | ā | janiṣīṣṭa | pra-vṛddhaḥ | mā | mātaram | amuyā | pattave | karitikaḥ // rv_4,18.1 // na | aham | ataḥ | niḥ | aya | duḥ-gahā | etat | tiraścatā | pārśvāt | niḥ | gamāni | bahūni | me | akṛtā | kartvāni | yudhyai | tvena | sam | tvena | pṛcchai // rv_4,18.2 // parāyatīm | mātaram | anu | acaṣṭa | na | na | anu | gāni | anu | nu | gamāni | tvaṣṭuḥ | gṛhe | apibat | somam | indraḥ | śata-dhanyam | camvoḥ | sutasya // rv_4,18.3 // kim | saḥ | ṛdhak | kṛṇavat | yam | sahasram | māsaḥ | jabhāra | śaradaḥ | ca | pūrvīḥ | nahī | nu | āsya | prati-mānam | asti | antaḥ | jateṣu | uta | ye | jani-tvāḥ // rv_4,18.4 // avadyam-iva | manyamānā | guhā | akaḥ | indram | mātā | vīryeṇa | ni-ṛṣtam | atha | ut | asthāt | svayam | atkam | vasānaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ // rv_4,18.5 // //25//. -rv_3:5/26- etāḥ | arṣanti | alalābhavantīḥ | ṛtavarīḥ-iva | sam-krośamānāḥ | etāḥ | vi | pṛccha | kim | idam | bhananti | kam | āpaḥ | adrim | pari-dhim | rujanti // rv_4,18.6 // kim | oṃ iti | svit | asmai | ni-vidaḥ | bhananta | indrasya | avadyam | didhiṣante | āpaḥ | mama | etān | putraḥ | mahatā | vadhena | vṛtram | jaghanvān | asṛjat | vi | sindhūn // rv_4,18.7 // mamat | cana | tvā | yuvatiḥ | parāāsa | mamat | cana | tvā | kuṣavā | jagāra | mamat | cit | āpaḥ | śiśave | mamṛḍyuḥ | mamat | cit | indraḥ | sahasā | ut | atiṣṭhat // rv_4,18.8 // mamat | cana | te | magha-van | vi-aṃsaḥ | ni-vividhvān | apa | hanūiti | jaghāna | adha | ni-viddhaḥ | ut-taraḥ | babhūvān | śiraḥ | dāsasya | sam | piṇak | vadhena // rv_4,18.9 // gṛṣṭiḥ | sāsūva | sthaviram | tavāgām | anādhṛṣyam | vṛṣabham | tumram | indram | arīḷham | vatsam | carathāya | mātā | svayam | gātum | tanve | icchamānam // rv_4,18.10 // uta | mātā | mahiṣam | anu | avenat | amī iti | tvā | jahati | putra | devāḥ | atha | abravīt | vṛtram | indraḥ | haniṣyan | sakhe | viṣṇo iti | vi-taram | vi | kramasva // rv_4,18.11 // kaḥ | te | mātaram | vidhavām | acakrat | śayum | kaḥ | tvām | ajighāṃsat | carantam | kaḥ | te | devaḥ | adhi | mārḍīke | āsīt | yat | pra | akṣiṇāḥ | pitaram | pāda-gṛhya // rv_4,18.12 // avartyā | śunaḥ | āntrāṇi | pece | na | deveṣu | vivide | marḍitāram | apaśyam | jāyām | amahīyamānām | adha | me | śyenaḥ | madhu | ā | jabhāra // rv_4,18.13 // //26//. -rv_3:6/1- (rv_4,19) eva | tvām | indra | vajrin | atra | viśve | devāsaḥ | su-havāsaḥ | ūmāḥ | mahām | ubhe iti | rodasī iti | vṛddham | ṛṣvam | niḥ | ekam | it | gṛṇate | vṛtra-hatye // rv_4,19.1 // ava | asṛjanta | jivrayaḥ | na | devāḥ | bhuvaḥ | sam-rāṭ | indra | satya-yoni ḥ | ahan | ahim | pari-śayānam | arṇaḥ | pra | vartanīḥ | aradaḥ | viśva-dhenāḥ // rv_4,19.2 // atṛpṇuvantam | vi-yatam | abudhyam | abudhyamānam | susupāṇam | indra | sapta | prati | pra-vataḥ | āśayānam | ahim | vajreṇa | vi | riṇāḥ | aparvan // rv_4,19.3 // akṣodayat | śavasā | kṣāma | budhnam | vāḥ | na | vātaḥ | taviṣībhiḥ | indraḥ | dṛḷhāni | aubhnāt | uśamānaḥ | ojaḥ | ava | abhinat | kakubhaḥ | parvatānām // rv_4,19.4 // abhi | pra | dadruḥ | janayaḥ | na | garbham | rathāḥ-iva | pra | yayuḥ | sākam | adrayaḥ | atarpayaḥ | vi-sṛtaḥ | ubjaḥ | ūrmīn | tvam | vṛtān | ariṇāḥ | indra | sindhūn // rv_4,19.5 // //1//. -rv_3:6/2- tvam | mahīm | avanim | viśva-dhenām | turvītaye | vayyāya | kṣarantīm | aramayaḥ | namasā | ejat | arṇaḥ | su-taraṇān | akṛṇoḥ | indra | sindhūn // rv_4,19.6 // pra | agruvaḥ | nabhanvaḥ | na | vakvaaḥ | dhvasrāḥ | apinvat | yuvatīḥ | ṛta-jñāḥ | dhanvāni | ajrān | apṛṇak | tṛṣāṇān | adhok | indraḥ | staryaḥ | dam-supatnīḥ // rv_4,19.7 // pūrvīḥ | uṣasaḥ | śaradaḥ | ca | gūrtāḥ | vṛtram | jaghanvān | asṛjat | vi | sindhūn | pari-sthitāḥ | atṛṇat | badbadhānāḥ | sīrāḥ | indraḥ | sravitave | pṛthivyā // rv_4,19.8 // vamrībhiḥ | putram | agruvaḥ | adānam | ni-veśanāt | hari-vaḥ | ā | jabhartha | v i | andhaḥ | akhyat | ahim | ādadānaḥ | niḥ | bhūt | ukha-chit | sam | aranta | parva // rv_4,19.9 // pra | te | pūrvāṇi | karaṇāni | vipra | āvidvān | āha | viduṣe | karāṃsi | yathāyathā | vṛṣṇyāni | sva-gūrtā | apāṃsi | rājan | naryā | aviveṣīḥ // rv_4,19.10 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,19.11 // //2//. -rv_3:6/3- (rv_4,20) ā | naḥ | indraḥ | dūrāt | ā | naḥ | āsāt | abhiṣṭi-kṛt | avase | yāsat | ugraḥ | ojiṣṭhebhiḥ | nṛ-patiḥ | vajra-bāhuḥ | sam-ge | samat-su | pṛtanyūn // rv_4,20.1 // ā | naḥ | indraḥ | hari-bhiḥ | yātu | accha | arvācīnaḥ | avase | rādhase | ca | tiṣṭhāti | vajrī | magha-vā | vi-rapśī | imam | yajñam | anu | naḥ | vāja-sātau // rv_4,20.2 // imam | yajñam | tvam | asmākam | indra | puraḥ | dadhat | saniṣyasi | kratum | naḥ | śvaghnī-iva | vajrin | sanaye | dhanānām | tvayā | vayam | aryaḥ | ājim | jayema // rv_4,20.3 // uśan | oṃ iti | su | ṇaḥ | su-manāḥ | upāke | somasya | nu | su-sutasya | svadhāvaḥ | pāḥ | indra | prati-bhṛtasya | madhvaḥ | sam | andhasā | mamadaḥ | pṛṣṭhyena // rv_4,20.4 // vi | yaḥ | rarapśe | ṛṣi-bhiḥ | navebhiḥ | vṛkṣaḥ | na | pakvaḥ | sṛṇyaḥ | na | jetā | maryaḥ | na | yoṣām | abhi | manyamānaḥ | accha | vivakmi | puru-hūtam | indram // rv_4,20.5 // //3//. -rv_3:6/4- giriḥ | na | yaḥ | sva-tavān | ṛṣvaḥ | indraḥ | sanāt | eva | sahase | jātaḥ | ugraḥ | ādartā | vajram | sthaviram | na | bhīmaḥ | udnāiva | kośam | vasunā | ni-ṛṣṭam // rv_4,20.6 // na | yasya | vartā | januṣā | nu | asti | na | rādhasaḥ | āmarītā | maghasya | ut-vavṛṣāṇaḥ | taviṣī-vaḥ | ugra | asmabhyam | daddhi | puru-hūta | rāyaḥ // rv_4,20.7 // īkṣe | rāyaḥ | kṣayasya | carṣaṇīnām | uta | vrajam | apa-vartā | asi | gonām | śikṣānaraḥ | sam-itheṣu | prahāvān | vasvaḥ | rāśim | abhi-netā | asi | bhūrim // rv_4,20.8 // kayā | tat | śṛṇve | śacyā | śaciṣṭhaḥ | yayā | kṛṇoti | muhu | kā | cit | dṛṣvaḥ | puru | dāśuṣe | vi-cayiṣṭhaḥ | aṃhaḥ | atha | dadhāti | draviṇam | jaritre // rv_4,20.9 // mā | naḥ | mardhīḥ | ā | bhara | daddhi | tat | naḥ | pra | dāśuṣe | dātave | bhūri | yat | te | navye | deṣṇe | śaste | asmin | te | ukthe | pra | bravāma | vayam | indra | stuvantaḥ // rv_4,20.10 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,20.11 // //4//. -rv_3:6/5- (rv_4,21) ā | yātu | indraḥ | avase | upa | naḥ | iha | stutaḥ | sadha-māt | astu | śūraḥ | vavṛdhānaḥ | taviṣīḥ | yasya | pūrvīḥ | dyauḥ | na | kṣatram | abhi-bhūti | puṣyāt // rv_4,21.1 // tasya | it | iha | stavatha | vṛṣṇyāni | tuvi-dyumnasya | tuvi-rādhasaḥ | nṝn | yasya | kratuḥ | vidathyaḥ | na | sam-rāṭ | sahvān | tarutraḥ | abhi | asti | kṛṣṭīḥ // rv_4,21.2 // ā | yātu | indraḥ | divaḥ | ā | pṛthivyāḥ | makṣu | samudrāt | uta | vā | purīṣāt | svaḥ-narāt | avase | naḥ | marutvān | parāvataḥ | vā | sadanāt | ṛtasya // rv_4,21.3 // sthūrasya | rāyaḥ | bṛhataḥ | yaḥ | īśe | tam | oṃ iti | stavāma | vidatheṣu | indram | yaḥ | vāyunā | jayati | go--matīṣu | pra | dhṛṣṇu-yā | nayati | vasyaḥ | accha // rv_4,21.4 // upa | yaḥ | namaḥ | namasi | stabhāyan | iyarti | vācam | janayan | yajadhyai | ṛñjasānaḥ | puru-vāraḥ | ukthaiḥ | ā | indram | kṛṇvīta | sadaneṣu | hotā // rv_4,21.5 // //5//. -rv_3:6/6- dhiṣā | yadi | dhiṣaṇyantaḥ | saraṇyān | sadantaḥ | adrim | auśijasya | gohe | ā | duroṣāḥ | pāśtyasya | hotā | yaḥ | naḥ | mahān | sam-varaṇeṣu | vahniḥ // rv_4,21.6 // satrā | yat | im | bhārvarasya | vṛṣṇaḥ | sisakti | śuṣmaḥ | stuvate | bharāya | guhā | yat | īm | auśijasya | gohe | pra | yat | dhiye | pra | ayase | madāya // rv_4,21.7 // vi | yat | varāṃsi | parvatasya | vṛṇve | payaḥ-bhiḥ | jinve | apām | javāṃsi | vidat | gaurasya | gavayasya | gohe | yadi | vājāya | su-dhyaḥ | vahanti // rv_4,21.8 // bhadrā | te | hastā | su-kṛtā | uta | pāṇī iti | pra-yantārā | stuvate | rādhaḥ | indra | kā | te | ni-sattiḥ | kim | oṃ iti | naḥ | mamatsi | kim | na | ut-ut | oṃ iti | harṣase | dātavai | oṃ iti // rv_4,21.9 // eva | vasvaḥ | indraḥ | satyaḥ | sam-rāṭ | hantā | vṛtram | varivaḥ | pūrave | karitikaḥ | puru-stuta | kratvā | naḥ | śagdhi | rāyaḥ | bhakṣīya | te | avasaḥ | daivyasya // rv_4,21.10 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,21.11 // //6//. -rv_3:6/7- (rv_4,22) yat | naḥ | indraḥ | jujuṣe | yat | ca | vaṣṭi | tat | naḥ | mahān | karati | śuṣmī | ā | cit | brahma | stomam | magha-vā | somam | ukthā | yaḥ | aśmānam | śavasā | bibhrat | eti // rv_4,22.1 // vṛṣā | vṛṣandhim | catuḥ-aśrim | asyan | ugraḥ | bāhu-bhyām | nṛ-tamaḥ | śacī-vān | śriye | paruṣṇīm | uṣamāṇaḥ | ūrṇām | yasyāḥ | parvāṇi | sakhyāya | vivye // rv_4,22.2 // yaḥ | devaḥ | deva-tamaḥ | jāyamānaḥ | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ | dadhānaḥ | vajram | bāhvoḥ | uśantam | dyām | amena | rejayat | pra | bhūma // rv_4,22.3 // viśvā | rodhāṃsi | pra-vataḥ | ca | pūrvīḥ | dyauḥ | ṛṣvāt | janiman | rejata | kṣāḥ | ā | mātarā | bharati | śuṣmī | ā | goḥ | nṛ-vat | pari-jman | nonuvanta | vātāḥ // rv_4,22.4 // tā | tu | te | indra | mahataḥ | mahāni | viśveṣu | it | savaneṣu | pra-vācyā | yat | śūra | dhṛṣṇo iti | dhṛṣatā | dadhṛṣvān | ahim | vajreṇa | śavasā | aviveṣīḥ // rv_4,22.5 // //7//. -rv_3:6/8- tā | tu | te | satyā | tuvi-nṛmṇa | viśvā | pra | dhenavaḥ | sisrate | vṛṣṇaḥ | ūdhnaḥ | adha | ha | tvat | vṛṣa-manaḥ | bhiyānāḥ | pra | sindhavaḥ | javasā | cakramanta // rv_4,22.6 // atra | aha | te | hari-vaḥ | tāḥ | oṃ iti | devīḥ | avaḥ-bhiḥ | indra | stavanta | svasāraḥ | yat | sīm | anu | pra | mucaḥ | badbadhānāḥ | dīrghām | anu | pra-sitim | syandayadhyai // rv_4,22.7 // pipīḷe | aṃśuḥ | madyaḥ | na | sindhuḥ | ā | tvā | śamī | śaśamānasya | śaktiḥ | asmadryak | śuśumānasya | yamyāḥ | āśuḥ | na | raśmim | tuvi-ojasam | goḥ // rv_4,22.8 // asme iti | varṣiṣṭhā | kṛṇuhi | jyeṣṭhā | nṛmṇāni | satrā | sahure | sahāṃsi | asmabhyam | vṛtrā | su-hanāni | randhi | jahi | vadhaḥ | vanuṣaḥ | martyasya // rv_4,22.9 // asmākam | it | su | śṛṇuhi | tvam | indra | asmabhyam | citrān | upa | māhi | vājān | asmabhyam | viśvāḥ | iṣaṇaḥ | puram-dhīḥ | asmākam | su | magha-van | bodhi | godāḥ // rv_4,22.10 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,22.11 // //8//. -rv_3:6/9- (rv_4,23) kathā | mahām | avṛdhat | kasya | hotuḥ | yajñam | juṣāṇaḥ | abhi | somam | ūdhaḥ | piban | uśānaḥ | juṣamāṇaḥ | andhaḥ | vavakṣe | ṛṣvaḥ | śucate | dhanāya // rv_4,23.1 // kaḥ | asya | vīraḥ | sadha-mādam | āpa | sam | ānaṃśa | sumati-bhiḥ | kaḥ | asya | kat | asya | citram | cikite | kat | ūtī | vṛdhe | bhuvat | śaśamānasya | yajyoḥ // rv_4,23.2 // kathā | śṛṇoti | hūyamānam | indraḥ | kathā | śṛṇvan | avasām | asya | veda | kāḥ | asya | pūrvīḥ | upa-mātayaḥ | ha | kathā | enam | āhuḥ | papurim | jaritre // rv_4,23.3 // kathā | sa-bādhaḥ | śaśamānaḥ | asya | naśat | abhi | draviṇam | dīdhyānaḥ | devaḥ | bhavat | navedāḥ | me | ṛtānām | namaḥ | jagṛbhvān | abhi | yat | jujoṣat // rv_4,23.4 // kathā | kat | asyāḥ | uṣasaḥ | vi-uṣṭau | devaḥ | martasya | sakhyam | jujoṣa | kathā | kat | asya | sakhyam | sakhi-bhyaḥ | ye | asmin | kāmam | su-yujam | tatasre // rv_4,23.5 // //9//. -rv_3:6/10- kim | āt | amatram | sakhyam | sakhi-bhyaḥ | kadā | nu | te | bhrātram | pra | bravāma | śriye | su-dṛśaḥ | vapuḥ | asya | sargāḥ | svaḥ | na | citra-tamam | iṣe | ā | goḥ // rv_4,23.6 // duham | jighāṃsam | dhvarasam | anindrām | tetikte | tigmā | tujase | anīkā | ṛṇā | cit | yatra | ṛṇa-yāḥ | naḥ | ugraḥ | dūre | ajñātāḥ | uṣasaḥ | babādhe // rv_4,23.7 // ṛtasya | hi | śuru-dhaḥ | santi | pūrvīḥ | ṛtasya | dhītiḥ | vṛjināni | hanti | ṛtasya | ślokaḥ | badhirā | tatarda | karṇā | budhānaḥ | śucamānaḥ | āyoḥ // rv_4,23.8 // ṛtasya | dṛḷhā | dharuṇāni | santi | purūṇi | candrā | vapuṣe | vapūṃṣi | ṛtena | dīrgham | iṣaṇanta | pṛkṣaḥ | ṛtena | gāvaḥ | ṛtam | ā | viveśuḥ // rv_4,23.9 // ṛtam | yemānaḥ | ṛtam | it | vanoti | ṛtasya | śuṣmaḥ | tura-yāḥ | oṃ iti | gavyuḥ | ṛtāya | pṛthvī iti | bahuleiti | gabhīre iti | ṛtāya | dhenū iti | parame iti | duhāteiti // rv_4,23.10 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,23.11 // //10//. -rv_3:6/11- (rv_4,24) kā | su-stutiḥ | śavasaḥ | sūnum | indram | arvācīnam | rādhase | ā | vavartat | dadiḥ | hi | vīraḥ | gṛṇate | vasūni | saḥ | go--patiḥ | niḥ-sidhām | naḥ | janāsaḥ // rv_4,24.1 // saḥ | vṛtra-hatye | havyaḥ | saḥ | īḍyaḥ | saḥ | su-stutaḥ | indraḥ | satya-rādhāḥ | saḥ | yāman | ā | magha-vā | martyāya | brahmaṇyate | suṣvaye | var ivaḥ | dhāt // rv_4,24.2 // tam | it | naraḥ | vi | hvayante | sam-īke | ririkvaaṃsaḥ | tanvaḥ | kṛṇvata | trām | mithaḥ | yat | tyāgam | ubhyāsaḥ | agman | naraḥ | tokasya | tanayasya | sātau // rv_4,24.3 // kratuanti | kṣitayaḥ | yoge | ugra | āśuṣāṇāsaḥ | mithaḥ | arṇa-sātau | sam | yat | viśaḥ | avavṛtranta | yudhmāḥ | āt | it | neme | indrayante | abhīke // rv_4,24.4 // āt | it | ha | neme | indriyam | yajante | āt | it | paktiḥ | puroḷāśam | riricyāt | āt | it | somaḥ | vi | papṛcyāt | asusvīn | āt | it | jujoṣa | vṛṣabham | yajadhyai // rv_4,24.5 // //11//. -rv_3:6/12- kṛṇoti | asmai | varivaḥ | yaḥ | itthā | indrāya | somam | uśate | sunoti | sadhrīcīnena | manasā | avi-venam | tam | it | sakhāyam | kṛṇute | samat-su // rv_4,24.6 // yaḥ | indrāya | sunavat | somam | adya | pacāt | paktīḥ | uta | bhṛjjāti | dhānāḥ | prati | manāyoḥ | ucathāni | haryan | tasmin | dadhat | vṛṣaṇam | śuṣmam | indraḥ // rv_4,24.7 // yadā | sa-maryam | vi | acet | ṛghāvā | dīrgham | yat | ājim | abhi | akhyat | aryaḥ | acikradat | vṛṣaṇam | patnī | accha | duroṇe | ā | ni-śitam | somasut-bhiḥ // rv_4,24.8 // bhūyasā | vasnam | acarat | kanīyaḥ | avi-krītaḥ | akāniṣam | punaḥ | yan | saḥ | bhūyasā | kanīyaḥ | na | arirecīt | dīnāḥ | dakṣāḥ | vi | duhanti | pra | vāṇam // rv_4,24.9 // kaḥ | imam | daśa-bhiḥ | mama | indram | krīṇāti | dhenu-bhiḥ | yadā | vṛtrāṇi | jaṅghanat | atha | enam | me | punaḥ | dadat // rv_4,24.10 // nu | stutaḥ | indra | nu | gṛṇānaḥ | iṣam | jaritre | nadyaḥ | na | pīperitipīpeḥ | akāri | te | hari-vaḥ | brahma | navyam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,24.11 // //12//. -rv_3:6/13- (rv_4,25) kaḥ | adya | naryaḥ | deva-kāmaḥ | uśan | indrasya | sakhyam | jujoṣa | kaḥ | vā | mahe | avase | pāryāya | sam-iddhe | agnau | suta-somaḥ | īṭe // rv_4,25.1 // kaḥ | nanāma | vacasā | somyāya | manāyuḥ | vā | bhavati | vaste | usrāḥ | kaḥ | indrasya | yujyam | kaḥ | sakhi-tvam | kaḥ | bhrātram | vaṣṭi | kavaye | kaḥ | ūtī // rv_4,25.2 // kaḥ | devānām | avaḥ | adya | vṛṇīte | kaḥ | ādityān | aditim | jyotiḥ | īṭe | kasya | aśvi nau | indraḥ | agniḥ | sutasya | aṃśoḥ | pibanti | manasā | avi-venam // rv_4,25.3 // tasmai | agniḥ | bhārataḥ | śarma | yaṃsat | jyok | paśyāt | sūryam | ut-carantam | yaḥ | indrāya | sunavāma | iti | āha | nare | naryāya | nṛ-tamāya | nṛṇām // rv_4,25.4 // na | tam | jinanti | bahavaḥ | na | dabhrāḥ | uru | asmai | aditiḥ | śarma | yaṃsat | priyaḥ | su-kṛt | priyaḥ | indre | manāyuḥ | priyaḥ | supra-avīḥ | priyaḥ | asya | somī // rv_4,25.5 // //13//. -rv_3:6/14- supra-avyaḥ | prāśuṣāṭ | eṣaḥ | vīraḥ | susveḥ | paktim | kṛṇute | kevalā | indraḥ | na | asusveḥ | apiḥ | na | sakhā | na | jāmiḥ | duḥpra-avyaḥ | ava-hantā | it | avācaḥ // rv_4,25.6 // na | revatā | paṇinā | sakhyam | indraḥ | asunvatā | suta-pāḥ | sam | gṛṇīte | ā | asya | vedaḥ | khidati | hanti | nagnam | vi | susvaye | paktaye | kevalaḥ | bhūt // rv_4,25.7 // indram | pare | avare | madhyamāsaḥ | indram | yāntaḥ | ava-sitāsaḥ | indram | indram | kṣiyantaḥ | uta | yudhyamānāḥ | indram | naraḥ | vājayantaḥ | havante // rv_4,25.8 // //14//. -rv_3:6/15- (rv_4,26) aham | manuḥ | abhavam | sūryaḥ | ca | aham | kakṣīvān | ṛṣiḥ | asmi | vipraḥ | aham | kutsam | ārjuneyam | ni | ṛñje | aham | kaviḥ | uśanā | paśyata | mā // rv_4,26.1 // aham | bhūmim | adadām | āryāya | aham | vṛṣṭim | dāśuṣe | martyāya | aham | apaḥ | anayam | vavaśānāḥ | mama | devāsaḥ | anu | ketam | āyan // rv_4,26.2 // aham | puraḥ | mandasānaḥ | vi | airam | nava | sākam | navatīḥ | śambarasya | śata-tamam | veśyam | sarva-tātā | divaḥ-dāsam | atithi-gvam | yat | āvam // rv_4,26.3 // pra | su | saḥ | vi-bhyaḥ | marutaḥ | viḥ | astu | pra | śyenaḥ | śyenebhyaḥ | āśu-patvā | acakrayā | yat | svadhayā | su-parṇaḥ | havyam | bharat | manave | deva-juṣṭam // rv_4,26.4 // bharat | yadi | viḥ | ataḥ | vevijānaḥ | pathā | uruṇā | manaḥ-javāḥ | asarji | tūyam | yayau | madhunā | somyena | uta | śravaḥ | vivide | śyenaḥ | atra // rv_4,26.5 // ṛjīpī | śyenaḥ | dadamānaḥ | aṃśum | parāvataḥ | śakunaḥ | mandram | madam | somam | bharat | dadṛhāṇaḥ | deva-vān | divaḥ | amuṣmāt | ut-tārāt | ādāya // rv_4,26.6 // ādāya | śyenaḥ | abharat | somam | sahasram | savān | ayutam | ca | sākam | atra | puram-dhiḥ | ajahāt | arātīḥ | made | somasya | mūrāḥ | amūraḥ // rv_4,26.7 // //15//. -rv_3:6/16- (rv_4,27) garbhe | nu | san | anu | eṣām | avedam | aham | devānām | janimāni | viśvā | śatam | mā | puraḥ | āyasīḥ | arakṣan | adha | śyenaḥ | javasā | niḥ | adīyam // rv_4,27.1 // na | gha | saḥ | mām | apa | joṣam | jabhāra | abhi | īm | āsa | tvakṣasā | vīryeṇa | īmār | puram-dhiḥ | ajahāt | arātīḥ | uta | vātān | atarat | śūśuvānaḥ // rv_4,27.2 // ava | yat | śyenaḥ | asvanīt | adha | dyoḥ | vi | yat | yadi | vā | ataḥ | ūhuḥ | puram-dhim | sṛjat | yat | asmai | ava | ha | kṣipat | jyām | kṛśānuḥ | astā | manasā | bhuraṇyan // rv_4,27.3 // ṛjipyaḥ | īm | indra-vataḥ | na | bhujyum | śyenaḥ | jabhāra | bṛhataḥ | adhi | snoḥ | antariti | patat | patatri | asya | parṇam | adha | yāmani | pra-sitasya | tat | veḥ // rv_4,27.4 // adha | śvetam | kalaśam | gobhiḥ | aktam | āpipyānam | magha-vā | śukram | andhaḥ | adhvaryu-bhiḥ | pra-yatam | madhvaḥ | agram | indraḥ | madāya | prati | dhat | pibadhyai | śūraḥ | madāya | prati | dhat | pibadhyai // rv_4,27.5 // //16//. -rv_3:6/17- (rv_4,28) tvā | yujā | tava | tat | soma | sakhye | indraḥ | apaḥ | manave | sa-srutaḥ | karitikaḥ | ahan | ahim | ariṇāt | sapta | sindhūn | apa | avṛṇot | apihitāiva | khāni // rv_4,28.1 // tvā | yujā | ni | khidat | sūryasya | indraḥ | cakram | sahasā | sadyaḥ | indo iti | adhi | snunā | bṛhatā | vartamānam | mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi // rv_4,28.2 // ahan | indraḥ | adahat | agniḥ | indo iti | purā | damyūn | madhyandināt | abhīke | duḥ-ge | duroṇe | kratvā | na | yātām | puru | sahasrā | śarvā | ni | barhīt // rv_4,28.3 // viśvasmāt | sīm | adhamān | indra | dasyūn | viśaḥ | dāsīḥ | akṛṇoḥ | apra-śastāḥ | abādhethām | amṛṇatam | ni | śatrūn | avindethām | apa-citim | vadhatraiḥ // rv_4,28.4 // eva | satyam | maghavānā | yuvam | tat | indraḥ | ca | soma | ūrvam | aśvyam | goḥ | ā | adardṛtam | api-hitāni | aśnā | riricathuḥ | kṣāḥ | cit | tatṛdānā // rv_4,28.5 // //17//. -rv_3:6/18- (rv_4,29) ā | naḥ | stutaḥ | upa | vājebhiḥ | ūtī | indra | yāhi | hari-bhiḥ | mandasānaḥ | ti raḥ | cit | aryaḥ | savanā | purūṇi | āṅgūṣebhiḥ | gṛṇānaḥ | satya-rādhāḥ // rv_4,29.1 // ā | hi | sma | yāti | naryaḥ | cikitvān | hūyamānaḥ | sotṛ-bhiḥ | upa | yajñam | su-aśvaḥ | yaḥ | abhīruḥ | manyamānaḥ | su-svāṇebhiḥ | madati | sam | ha | vīraiḥ // rv_4,29.2 // śrāvaya | it | asya | karṇā | vājayadhyai | juṣṭām | anu | pra | diśam | mandayadhyai | ut-vavṛṣāṇaḥ | rādhase | tuviṣmān | karat | naḥ | indraḥ | su-tīrthā | abhayam | ca // rv_4,29.3 // accha | yaḥ | gantā | nādhamānam | ūtī | itthā | vipram | havamānam | gṛṇantam | upa | tmani | dadhānaḥ | dhuri | āśūn | sahasrāṇi | śatāni | vajra-bāhuḥ // rv_4,29.4 // tvāūtāsaḥ | magha-van | indra | viprāḥ | vayam | te | syāma | sūrayaḥ | gṛṇantaḥ | bhejānāsaḥ | bṛhat-divasya | rāyaḥ | ākāyyasya | dāvane | puru-kṣoḥ // rv_4,29.5 // //18//. -rv_3:6/19- (rv_4,30) nakiḥ | indra | tvat | ut-taraḥ | na | jyāyān | asti | vṛtra-han | nakiḥ | eva | yathā | tvam // rv_4,30.1 // satrā | te | anu | kṛṣṭayaḥ | viśvā | cakrāiva | vavṛtuḥ | satrā | mahān | asi | śrutaḥ // rv_4,30.2 // viśve | cana | it | anā | tvā | devāsaḥ | indra | yuyudhuḥ | yat | ahā | naktam | ā | at iraḥ // rv_4,30.3 // yatra | uta | bādhitebhyaḥ | cakram | kutsāya | yudhyate | muṣāyaḥ | indra | sūryam // rv_4,30.4 // yatra | devān | ṛghāyataḥ | viśvān | ayudhyaḥ | ekaḥ | it | tvam | indra | vanūn | ahan // rv_4,30.5 // //19//. -rv_3:6/20- yatra | uta | martyāya | kam | ariṇāḥ | indra | sūryam | pra | āvaḥ | śacībhiḥ | etaśam // rv_4,30.6 // kim | āt | uta | asi | vṛtra-han | magha-van | manyumat-tamaḥ | atra | aha | dānum | ā | atiraḥ // rv_4,30.7 // etat | gha | it | uta | vīryam | indra | cakartha | paiṃsyam | striyam | yat | duḥ-hanāyuvam | vadhīḥ | duhitaram | divaḥ // rv_4,30.8 // divaḥ | cit | gha | duhitaram | mahān | mahīyamānām | uṣasam | indra | sam | piṇak // rv_4,30.9 // apa | uṣāḥ | anasaḥ | sarat | sam-piṣṭāt | aha | bibhyuṣī | ni | yat | sīm | śiśnathat | vṛṣā // rv_4,30.10 // //20//. -rv_3:6/21- etat | asyāḥ | anaḥ | śaye | su-sampiṣṭam | vi-pāśi | ā | sasāra | sīm | parāvataḥ // rv_4,30.11 // uta | sindhum | vi-bālyam | vi-tasthānām | adhi | kṣami | pari | sthāḥ | indra | māyayā // rv_4,30.12 // uta | śuṣṇasya | dhṛṣṇu-yā | pra | mṛkṣaḥ | abhi | vedanam | puraḥ | yat | asya | sam-piṇak // rv_4,30.13 // uta | dāsam | kauli-taram | bṛhataḥ | parvatāt | adhi | ava | ahan | indra | śambaram // rv_4,30.14 // uta | dāsasya | varcinaḥ | sahasrāṇi | śatā | avadhīḥ | adhi | pañca | pradhīn-iva // rv_4,30.15 // //21//. -rv_3:6/22- uta | tyam | putram | agruvaḥ | parāvṛktam | śata-kratuḥ | uktheṣu | indraḥ | ā | abhajat // rv_4,30.16 // uta | tyā | turvaśāyadū iti | asnātārā | śacī-patiḥ | indraḥ | vidvān | apārayat // rv_4,30.17 // uta | tyā | sadyaḥ | āryā | sarayoḥ | indra | pārataḥ | arṇācitrarathā | avadhīḥ // rv_4,30.18 // anu | dvā | jahitā | nayaḥ | andham | śroṇam | ca | vṛtra-han | na | tat | te | sumnam | aṣṭave // rv_4,30.19 // śatam | aśman-mayīnām | purām | indraḥ | vi | āsyat | divaḥ-dāsāya | dāśuṣe // rv_4,30.20 // //22//. -rv_3:6/23- asvāpayat | dabhītaye | sahasrā | triṃśatam | hathaiḥ | dāsānām | indraḥ | māyayā // rv_4,30.21 // saḥ | gha | it | uta | asi | vṛtra-han | samānaḥ | indra | go--patiḥ | yaḥ | tā | viśvāni | cicyuṣe // rv_4,30.22 // uta | nūnam | yat | indriyam | kariṣyāḥ | indra | paiṃsyam | adya | nakiḥ | ṭat | ā | minat // rv_4,30.23 // vamam-vāmam | te | ādure | devaḥ | dadātu | aryamā | vāmam | pūṣā | vāmam | bhagaḥ | vāmam | devaḥ | karūḷatī // rv_4,30.24 // //23//. -rv_3:6/24- (rv_4,31) kayā | naḥ | citraḥ | ā | bhuvat | ūtī | sadāvṛdhaḥ | sakhā | kayā | śaciṣṭhayā | vṛtā // rv_4,31.1 // kaḥ | tvā | satyaḥ | madānām | maṃhiṣṭhaḥ | matsat | andhasaḥ | dṛḷhā | cit | āruje | vasu // rv_4,31.2 // abhi | su | naḥ | sakhīnām | avitā | jaritṝṇām | śatam | bhavāsi | ūti-bhiḥ // rv_4,31.3 // abhi | naḥ | ā | vavṛtsva | cakram | na | vṛttam | arvataḥ | niyut-bhiḥ | carṣaṇīnām // rv_4,31.4 // pra-vatā | hi | kratūnām | ā | ha | padāiva | gacchasi | abhakṣi | sūrye | sacā // rv_4,31.5 // //24//. -rv_3:6/25- sam | yat | te | indra | manyavaḥ | sam | cakrāṇi | dadhanvire | adha | tve iti | adha | sūrye // rv_4,31.6 // uta | sma | hi | tvām | āhuḥ | it | magha-vānam | śacī-pate | dātāram | avi-dīdhayum // rv_4,31.7 // uta | sma | sadyaḥ | it | pari | śaśamānāya | sunvate | puru | cit | maṃhase | vasu // rv_4,31.8 // nahi | sma | te | śatam | cana | rādhaḥ | varante | āmuraḥ | na | cyautnāni | kariṣyataḥ // rv_4,31.9 // asmān | avantu | te | śatam | asmān | sahasram | ūtayaḥ | asmān | viśvāḥ | abhiṣṭayaḥ // rv_4,31.10 // //25//. -rv_3:6/26- asmān | iha | vṛṇīṣva | sakhyāya | svastaye | mahaḥ | rāye | divitmate // rv_4,31.11 // asmān | aviḍḍhi | viśva-hā | indra | rāyā | parīṇasā | asmān | viśvābhiḥ | ūti-bhiḥ // rv_4,31.12 // asmabhyam | tān | apa | vṛdhi | vrajān | astāiva | go--mataḥ | navābhiḥ | indra | ūti-bhiḥ // rv_4,31.13 // asmākam | dhṛṣṇu-yā | rathaḥ | dyu-mān | indra | anapa-cyutaḥ | gavyuḥ | aśvayuḥ | īyate // rv_4,31.14 // asmākam | ut-tamam | kṛdhi | śravaḥ | deveṣu | sūrya | varṣiṣṭham | dyām-iva | upari // rv_4,31.15 // //26//. -rv_3:6/27- (rv_4,32) ā | tu | naḥ | indra | vṛtra-han | asmākam | ardham | ā | gahi | mahān | mahībhiḥ | ūti-bhiḥ // rv_4,32.1 // bhṛmiḥ | cit | gha | asi | tūtujiḥ | ā | citra | citriṇīṣu | ā | citram | kṛṇoṣi | ūtaye // rv_4,32.2 // dabhrebhiḥ | cit | śaśīyāṃsam | haṃsi | vrādhantam | ojasā | sakhi-bhiḥ | ye | tve iti | sacā // rv_4,32.3 // vayam | indra | tve iti | sacā | vayam | tvā | abhi | nonumaḥ | asmān-asmān | it | ut | ava // rv_4,32.4 // saḥ | naḥ | citrābhiḥ | adri-vaḥ | anavadyābhiḥ | ūti-bhiḥ | anādhṛṣṭābhiḥ | ā | gah i // rv_4,32.5 // //27//. -rv_3:6/28- bhūyāmo iti | su | tvāvataḥ | sakhāyaḥ | indra | go--mataḥ | yujaḥ | vājāya | ghṛṣvaye // rv_4,32.6 // tvam | hi | ekaḥ | īśiṣe | indra | vājasya | go--mataḥ | saḥ | naḥ | yandhi | mahīm | iṣam // rv_4,32.7 // na | tvā | varante | anyathā | yat | ditsasi | stutaḥ | magham | stotṛ-bhyaḥ | indra | girvaṇaḥ // rv_4,32.8 // abhi | tvā | gotamāḥ | girā | anūṣata | pra | dāvane | indra | vājāya | ghṛṣvaye // rv_4,32.9 // pra | te | vocāma | vīryā | yāḥ | mandasanaḥ | ā | arujaḥ | puraḥ | dāsīḥ | abhi-itya // rv_4,32.10 // //28//. -rv_3:6/29- tā | te | gṛṇanti | vedhasaḥ | yāni | cakartha | paiṃsyā | suteṣu | indra | girvaṇaḥ // rv_4,32.11 // avīvṛdhanta | gotamāḥ | indra | tve iti | stoma-vāhasaḥ | ā | eṣu | dhāḥ | vīra-vat | yaśaḥ // rv_4,32.12 // yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam | tam | tvā | vayam | hāvāmahe // rv_4,32.13 // arvācīnaḥ | vaso iti | bhava | asme iti | su | matsva | andhasaḥ | somānām | indra | soma-pāḥ // rv_4,32.14 // asmākam | tvā | matīnām | ā | stomaḥ | indra | yacchatu | arvāk | ā | vartaya | harī iti // rv_4,32.15 // puroḷāsam | ca | naḥ | ghasaḥ | joṣayāse | giraḥ | ca | naḥ | vadhūyuḥ-iva | yoṣaṇām // rv_4,32.16 // //29//. -rv_3:6/30- sahasram | vyatīnām | yuktānām | indram | īmahe | śatam | somasya | khāryaḥ // rv_4,32.17 // sahasrā | te | śatā | vayam | gavām | ā | cyāvayāmasi | asma-trā | rādhaḥ | etu | te // rv_4,32.18 // daśa | te | kalaśānām | hiraṇyānām | adhīmahi | bhūri-dāḥ | asi | vṛtra-han // rv_4,32.19 // bhūri-dāḥ | bhūri | dehi | naḥ | mā | dabhram | bhūri | ā | bhara | bhūri | gha | it | indra | ditsasi // rv_4,32.20 // bhūri-dāḥ | hi | asi | śrutaḥ | puru-trā | śūra | vṛtra-han | ā | naḥ | bhajasva | rādhasi // rv_4,32.21 // pra | te | babhrū iti | vi-cakṣaṇa | śaṃsāmi | go--saṇaḥ | napāt | mā | ābhyām | gāḥ | anu | śiśrathaḥ // rv_4,32.22 // kanīnakāiva | vidradhe | nave | dru-pade | arbhake | babhrū iti | yāmeṣu | śobheteiti // rv_4,32.23 // aram | me | usra-yāmṇe | aram | anusra-yāmṇe | babhrū iti | yāmeṣu | asridhā // rv_4,32.24 // //30//. -rv_3:7/1- (rv_4,33) pra | ṛbhu-bhyaḥ | dūtam-iva | vācam | iṣye | upa-stire | śvaitarīm | dhenum | īḷe | ye | vāta-jūtāḥ | taraṇi-bhiḥ | evaiḥ | pari | dyām | sadyaḥ | apasaḥ | babhūvuḥ // rv_4,33.1 // yadā | aram | akran | ṛbhavaḥ | pitṛ-bhyām | pari-viṣṭī | veṣaṇā | daṃsanābhiḥ | āt | it | devānām | upa | sakhyam | āyan | dhīrāsaḥ | puṣṭim | avahan | manāyai // rv_4,33.2 // punaḥ | ye | cakruḥ | pitarā | yuvānā | sanā | yūpāiva | jaraṇā | śayānā | te | vājaḥ | vi-bhvā | ṛbhuḥ | indravantaḥ | madhu-psarasaḥ | naḥ | avantu | yajñam // rv_4,33.3 // yat | sam-vatsam | ṛbhavaḥ | gām | arakṣan | yat | sam-vatsam | ṛbhavaḥ | māḥ | apiṃśan | yat | sam-vatsam | abharan | bhāsaḥ | asyāḥ | tābhiḥ | śamībhiḥ | amṛta-tvam | āśuḥ // rv_4,33.4 // jyeṣṭhaḥ | āha | camasā | dvā | kara | iti | kanīyān | trīn | kṛṇavāma | iti | āha | kan iṣṭhaḥ | āha | caturaḥ | kara | iti | tvaṣṭā | ṛbhavaḥ | tat | panayat | vacaḥ | vaḥ // rv_4,33.5 // //1//. -rv_3:7/2- satyam | ūcuḥ | naraḥ | eva | hi | cakruḥ | anu | svadhām | ṛbhavaḥ | jagmuḥ | etām | vi-bhrājamānān | camasān | ahāiva | avenat | tvaṣṭā | caturaḥ | dadṛśvān // rv_4,33.6 // dvādaśa | dyūn | yat | agohyasya | ātithye | raṇan | ṛbhavaḥ | sasantaḥ | su-kṣetrā | akṛṇvan | anayanta | sindhūn | dhanva | ā | atiṣṭhan | oṣadhīḥ | nimnam | āpaḥ // rv_4,33.7 // ratham | ye | cakruḥ | su-vṛtam | nare--sthām | ye | dhenum | viśva-juvam | viśva-rūpām | te | ā | takṣantu | ṛbhavaḥ | rayim | naḥ | su-avasaḥ | su-apasaḥ | su-hastāḥ // rv_4,33.8 // apaḥ | hi | eṣām | ajuṣanta | devāḥ | abhi | kratvā | manasā | dīdhyānāḥ | vājaḥ | devānām | abhavat | su-karmā | indrasya | ṛbhukṣāḥ | varuṇasya | vi-bhvā // rv_4,33.9 // ye | harī iti | medhayā | ukthā | madantaḥ | indrāya | cakruḥ | su-yujā | ye | aśvā | te | rāyaḥ | poṣam | draviṇāni | asme iti | dhatta | ṛbhavaḥ | kṣema-yantaḥ | na | mitram // rv_4,33.10 // idā | ahnaḥ pītim | uta | vaḥ | madam | dhuḥ | na | ṛte | śrāntasya | sakhyāya | devāḥ | te | nūnam | asme iti | ṛbhavaḥ | vasūni | tṛtīye | asmin | savane | dadhāta // rv_4,33.11 // //2//. -rv_3:7/3- (rv_4,34) ṛbhuḥ | vi-bhvā | vājaḥ | indraḥ | naḥ | accha | imam | yajñam | ratna-dheyā | upa | yāta | idā | hi | vaḥ | dhiṣaṇā | devī | ahvām | adhāt | pītim | sam | madāḥ | agmata | vaḥ // rv_4,34.1 // vidānāsaḥ | janmanaḥ | vāja-ratnāḥ | uta | ṛtu-bhiḥ | ṛbhavaḥ | mādayadhvam | sam | vaḥ | madāḥ | agmata | sam | puram-dhiḥ | su-vīrām | asme iti | rayim | ā | īrayadhvam // rv_4,34.2 // ayam | vaḥ | yajñaḥ | ṛbhavaḥ | akāri | yam | ā | manuṣvat | pra-divaḥ | dadhidhve | pra | vaḥ | accha | jujuṣāṇāsaḥ | asthuḥ | abhūta | viśve | agriyā | uta | vājāḥ // rv_4,34.3 // abhūt | oṃ iti | vaḥ | vidhate | ratna-dheyam | idā | naraḥ | dāśuṣe | martyāya | pibata | vājāḥ | ṛbhavaḥ | dade | vaḥ | mahi tṛtīyam | savanam | madāya // rv_4,34.4 // ā | vājāḥ | yāta | upa | naḥ | ṛbhukṣāḥ | mahaḥ | naraḥ | draviṇasaḥ | gṛṇānāḥ | ā | vaḥ | pītayaḥ | abhi-pitve | ahnām | imāḥ | astam | navasvaḥ-iva | gman // rv_4,34.5 // //3//. -rv_3:7/4- ā | napātaḥ | śavasaḥ | yātana | upa | imam | yajñam | namasā | hūyamānāḥ | sa-joṣasaḥ | sūrayaḥ | yasya | ca | stha | madhvaḥ | pāta | ratna-dhāḥ | indra-vantaḥ // rv_4,34.6 // sa-joṣāḥ | indra | varuṇena | somam | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ | agre--pābhiḥ | ṛtu-pābhiḥ | sa-joṣāḥ | gnāḥpatnībhiḥ | ratna-dhābhiḥ | sa-joṣāḥ // rv_4,34.7 // sa-joṣasaḥ | ādityaiḥ | mādayadhvam | sa-joṣasaḥ | ṛbhavaḥ | parvatebhiḥ | sa-joṣasaḥ | daivyena | savitrā | sa-joṣasaḥ | sindhu-bhiḥ | ratna-dhebhiḥ // rv_4,34.8 // ye | asvinā | ye | pitarā | ye | ūtī | dhenum | tatakṣuḥ | ṛbhavaḥ | ye | aśvā | ye | aṃsatrā | ya ṛdhak | rodasī iti | ye | vi-bhvaḥ | naraḥ | su-apatyāni | cakruḥ // rv_4,34.9 // ye | go--mantam | vāja-vantam | su-vīram | rayim | dhattha | vasu-mantam | puru-kṣum | te | agre--pāḥ | ṛbhavaḥ | mandasānāḥ | asme iti | dhatta | ye | ca | rātim | gṛṇanti // rv_4,34.10 // na | apa | abhūta | na | vaḥ | atītṛṣāma | aniḥ-śastāḥ | ṛbhavaḥ | yajñe | asmin | sam | indreṇa | madatha | sam | marut-bhiḥ | sam | rāja-bhiḥ | ratna-dheyāya | devāḥ // rv_4,34.11 // //4//. -rv_3:7/5- (rv_4,35) iha | upa | yāta | śavasaḥ | napātaḥ | saudhanvanāḥ | ṛbhavaḥ | mā | apa | bhūta | asmin | hi | vaḥ | savane | ratna-dheyam | gamantu | indram | anu | vaḥ | madāsaḥ // rv_4,35.1 // ā | agan | ṛbhūṇām | iha | ratna-dheyam | abhūt | somasya | su-sutasya | pītiḥ | su-kṛtyayā | yat | su-apasyayā | ca | ekam | vi-cakra | camasam | catuḥ-dhā // rv_4,35.2 // vi | akṛṇota | camasam | catuḥ-dhā | sakhe | vi | śikṣa | iti | abravīta | atha | aita | vājāḥ | amṛtasya | panthām | gaṇam | devānām | ṛbhavaḥ | su-hastāḥ // rv_4,35.3 // kim-mayaḥ | svit | camasaḥ | eṣaḥ | āsa | yam | kāvyena | caturaḥ | vi-cakra | atha | sunudhvam | savanam | madāya | pāta | ṛbhavaḥ | madhunaḥ | somyasya // rv_4,35.4 // śacyā | akarta | pitarā | yuvānā | śacyā | akarta | camasam | deva-pānam | śacyā | harī iti | dhanu-tarau | ataṣṭa | indra-vāhau | ṛbhavaḥ | vāja-ratnāḥ // rv_4,35.5 // //5//. -rv_3:7/6- yaḥ | vaḥ | sunoti | abhi-pitve | ahnām | tīvram | vājāsaḥ | savanam | madāya | tasmai | rayim | ṛbhavaḥ | sarva-vīram | ā | tākṣata | vṛṣaṇaḥ | mandasānāḥ // rv_4,35.6 // prātariti | sutam | apibaḥ | hari-aśva | mādhyandinam | savanam | kevalam | te | sam | ṛbhu-bhiḥ | pibasva | ratna-dhebhiḥ | sakhīn | yān | indra | cakṛṣe | su-kṛtyā // rv_4,35.7 // ye | devāsaḥ | abhavata | su-kṛtyā | śyenāḥ-iva | it | adhi | divi | ni-seda | te | ratnam | dhāta | śavasaḥ | napātaḥ | saudhanvanāḥ | abhavata | amṛtāsaḥ // rv_4,35.8 // yat | tṛtīyam | savanam | ratna-dheyam | akṛṇudhvam | su-apasyā | su-hastāḥ | tat | ṛbhavaḥ | pari-siktam | vaḥ | etat | sam | madebhiḥ | indriyebhiḥ | pibadhvam // rv_4,35.9 // //6//. -rv_3:7/7- (rv_4,36) anaśvaḥ | jātaḥ | anabhīśuḥ | ukthyaḥ | rathaḥ | tri-cakraḥ | pari | vartate | rajaḥ | mahat | tat | vaḥ | devyasya | pra-vācanam | dyām | ṛbhavaḥ | pṛthivīm | yat | ca | puṣyatha // rv_4,36.1 // ratham | ye | cakruḥ | su-vṛtam | su-cetasaḥ | avi-hvarantam | manasaḥ | pari | dhyayā | tān | oṃ iti | nu | asya | savanasya | pītaye | ā | vaḥ | vājāḥ | ṛbhavaḥ | vedayāmasi // rv_4,36.2 // tat | vaḥ | vājāḥ | ṛbhavaḥ | su-pravācanam | deveṣu | vi-bhvaḥ | abhavat | mah i-tvanam | jivrī iti | yat | santā | pitarā | sanājurā | punaḥ | yuvānā | carathāya | takṣatha // rv_4,36.3 // ekam | vi | cakra | camasam | catuḥ-vayam | niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ | atha | deveṣu | amṛta-tvam | ānaśa | śruśṭī | vājāḥ | ṛbhavaḥ | tat | vaḥ | ukthyam // rv_4,36.4 // ṛbhutaḥ | rayiḥ | prathamaśravaḥ-tamaḥ | vāja-śrutāsaḥ | yam | ajījanan | naraḥ | vibhva-taṣṭaḥ | vidatheṣu | pra-vācyaḥ | yam | devāsaḥ | avatha | saḥ | vi-carṣaṇiḥ // rv_4,36.5 // //7//. -rv_3:7/8- saḥ | vājī | arvā | saḥ | ṛṣiḥ | vacasyayā | saḥ | śūraḥ | astā | pṛtanāsu | dustaraḥ | saḥ | rāyaḥ | poṣam | saḥ | su-vīryam | dadhe | yam | vājaḥ | vi-bhvā | ṛbhavaḥ | yam | āviṣuḥ // rv_4,36.6 // śreṣṭham | vaḥ | peśaḥ | adhi | dhāyi | darśatam | stomaḥ | vājāḥ | ṛbhavaḥ | tam | jujuṣṭana | dhīrāsaḥ | hi | stha | kavayaḥ | vipaḥ-citaḥ | tān | vaḥ | enā | brahmaṇā | ā | vedayāmasi // rv_4,36.7 // yūyam | asmabhyam | dhiṣaṇābhyaḥ | pari | vidvāṃsaḥ | viśvā | naryāṇi | bhojanā | dyu-mantam | vājam | vṛṣa-śuṣmam | ut-tamam | ā | naḥ | rayim | ṛbhavaḥ | takṣata | ā | vayaḥ // rv_4,36.8 // iha | pra-jām | iha | rayim | rarāṇāḥ | iha | śravaḥ | vīra-vat | takṣata | naḥ | yena | vayam | citayema | ati | anyān | tam | vājam | citram | ṛbhavaḥ | dada | naḥ // rv_4,36.9 // //8//. -rv_3:7/9- (rv_4,37) upa | naḥ | vājāḥ | adhvaram | ṛbhukṣāḥ | devāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ | yathā | yajñam | manuṣaḥ | vikṣu | āsu | dadhidhve | raṇvāḥ | su-dineṣu | ahnām // rv_4,37.1 // te | vaḥ | hrade | manase | santu | yajñāḥ | juṣṭāsaḥ | adya | ghṛta-nirnijaḥ | guḥ | pra | vaḥ | sutāsaḥ | harayanta | pūrṇāḥ | kratve | dakṣāya | harṣayanta | pītāḥ // rv_4,37.2 // tri-udāyam | deva-hitam | vaḥ | stomaḥ | vājāḥ | ṛbhukṣaṇaḥ | dade | vaḥ | juhve | manuṣvat | uparāsu | vikṣu | yuṣme iti | sacā | bṛhat-diveṣu | somam // rv_4,37.3 // pīvaḥ-aśvāḥ | śucat--rathāḥ | hi | bhūta | āyaḥ-śiprāḥ | vājinaḥ | su-niṣkāḥ | indrasya | sūnaḥ | śavasaḥ | napātaḥ | anu | vaḥ | ceti | agriyam | madāya // rv_4,37.4 // ṛbhum | ṛbhukṣaṇaḥ | rayim | vāje | vājin-tamam | yujam | indrasvantam | havāmahe | sadāsātamam | aśvinam // rv_4,37.5 // //9//. -rv_3:7/10- saḥ | it | ṛbhavaḥ | yam | avatha | yūyam | indraḥ | ca | martyam | saḥ | dhībhiḥ | astu | sanitā | medha-sātā | saḥ | arvatā // rv_4,37.6 // vi | naḥ | vājāḥ | ṛbhukṣaṇaḥ | pathaḥ | citana | yaṣṭave | asmabhyam | sūrayaḥ | stutāḥ | viśvāḥ | āśāḥ | tarīṣaṇi // rv_4,37.7 // tam | naḥ | vājāḥ | ṛbhukṣaṇaḥ | indra | nāsatyā | rayim | sam | aśvam | carṣaṇi-bhyaḥ | ā | puru | śasta | maghattaye // rv_4,37.8 // //10//. -rv_3:7/11- (rv_4,38) uto iti | hi | vām | dātrā | santi | pūrvā | yā | pūru-bhyaḥ | trasadasyuḥ | ni-tośe | kṣetra-sām | dādathuḥ | urvarāsām | ghanam | dasyu-bhyaḥ | abhi-bhūtim | ugram // rv_4,38.1 // uta | vājinam | puruniḥ-sidhvānam | dadhi-krām | oṃ iti | dadathuḥ | viśva-kṛṣtim | ṛjipyam | śyenam | pruṣita-psum | āśum | carkṛtyam | aryaḥ | nṛ-patim | na | śūram // rv_4,38.2 // yam | sīm | anu | pravatāiva | dravantam | viśvaḥ | pūruḥ | madati | harṣamāṇaḥ | paṭ-bhiḥ | gṛdhyantam | medha-yum | na | śūram | ratha-turam | vātam-iva | dhrajantam // rv_4,38.3 // yaḥ | sma | ārundhānaḥ | gadhyā | samat-su | sanu-taraḥ | carati | goṣu | gacchan | āviḥ-ṛjīkaḥ | vidathā | ni-cikyat | tiraḥ | aratim | pari | āpaḥ | āyoḥ // rv_4,38.4 // uta | sma | enam | vastra-mathim | na | tāyum | anu | krośanti | kṣitayaḥ | bhareṣu | nīcā | ayamānam | jasurim | na | śyenam | śravaḥ | ca | accha | paśu-mat | ca | yūtham // rv_4,38.5 // //11//. -rv_3:7/12- uta | sma | āsu | prathamaḥ | sariṣyan | ni | veveti | śreṇi-bhiḥ | rathānām | srajam | kṛṇvānaḥ | janyaḥ | na | śubhvā | reṇum | rerihat | kiraṇam | dṛśvān // rv_4,38.6 // uta | syaḥ | vājī | sahuriḥ | ṛta-vā | śuśrūṣamāṇaḥ | tanvā | sa-marye | turam | yatīṣu | turayan | ṛjipyaḥ | adhi | bhruvoḥ | kirate | reṇum | ṛñjan // rv_4,38.7 // uta | sma | asya | tanyatoḥ-iva | dyoḥ | ṛghāyataḥ | abhi-yujaḥ | bhayante | yadā | sahasram | abhi | sīm | ayodhīt | duḥ-vartuḥ | sma | bhavati | bhīmaḥ | ṛñjan // rv_4,38.8 // uta | sma | asya | panayanti | janāḥ | jūtim | kṛṣṭi-praḥ | abhi-bhūtim | āśoḥ | uta | enam | āhuḥ | sam-ithe | vi-yantaḥ | parā | dadhi-krāḥ | asarat | sahasraiḥ // rv_4,38.9 // ā | dadhi-krāḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣāḥapaḥḥtatānaḥsahasra-sāḥḥśata-sāḥḥvājīḥarvāḥpṛṇaktuḥmadhvāḥsamḥimāḥvacāṃsi // rv_4,38.10 // //12//. -rv_3:7/13- (rv_4,39) āśum | dadhi-krām | tam | oṃ iti | nu | stavāma | divaḥ | pṛthivyāḥ | uta | carkirāma | ucchantīḥ | mām | uṣasaḥ | sūdayantu | ati | viśvāni | duḥ-itāni | parṣan // rv_4,39.1 // mahaḥ | carkarmi | arvataḥ | kratu-prāḥ | dadhi-krāvṇaḥ | puru-vārasya | vṛṣṇaḥ | yam | pūru-bhyaḥ | dīdi-vāṃsam | na | agnim | dadathuḥ | mitrāvaruṇā | taturi m // rv_4,39.2 // yaḥ | aśvasya | dadhi-krāvṇaḥ | akārīt | sam-iddhe | agnau | uṣasaḥ | vi-uṣṭau | anāgasam | tam | aditiḥ | kṛṇotu | saḥ | mitreṇa | varuṇena | sa-joṣāḥ // rv_4,39.3 // dadhi-krāvṇaḥ | iṣaḥ | ūrjaḥ | mahaḥ | yat | amanmahi | marutām | nāma | bhadram | svastaye | varuṇam | mitram | agnim | havāmahe | indram | vajra-bāhum // rv_4,39.4 // indram-iva | it | ubhaye | vi | hvayante | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | dadhi-krām | oṃ iti | sūdanam | martyāya | dadathuḥ | mitrāvaruṇā | naḥ | aśvam // rv_4,39.5 // dadhi-krāvṇaḥ | akāriṣam | jiṣṇoḥ | aśvasya | vājinaḥ | surabhi | naḥ | mukhā | karat | pra | ṇaḥ | āyūṃṣi | tāriṣat // rv_4,39.6 // //13//. -rv_3:7/14- (rv_4,40) dadhi-krāvṇaḥ | it | oṃ iti | nu | cārkirāma | viśvā | it | mām | uṣasaḥ | sūdayantu | apām | agneḥ | uṣasaḥ | sūryasya | bṛhaspateḥ | āṅgirasasya | jiṣṇoḥ // rv_4,40.1 // satvā | bhariṣaḥ | go--iṣaḥ | duvanya-sat | śravasyāt | iṣaḥ | uṣasaḥ | turaṇya-sat | satyaḥ | dravaḥ | dravaraḥ | pataṅgaraḥ | dadhi-krāvā | iṣam | ūjarm | svaḥ | janat // rv_4,40.2 // uta | sma | asya | dravataḥ | turaṇyataḥ | parṇam | na | veḥ | anu | vāti | pra-gardhinaḥ | śyenasya-iva | dhrajataḥ | aṅkasam | pari | dadhi-krāvṇaḥ | saha | ūrjā | taritrataḥ // rv_4,40.3 // uta | syaḥ | vājī | kṣipaṇim | turaṇyati | grīvāyām | baddhaḥ | āpi-kakṣe | āsani | kratum | dadhi-krāḥ | anu | sam-tavītvat | pathām | aṅkāṃsi | anu | āpanīphaṇat // rv_4,40.4 // haṃsaḥ | śuci-sat | vasuḥ | antarikṣa-sat | hotā | vedi-sat | atithiḥ | duroṇa-sat | nṛ-sat | vara-sat | ṛta-sat | vyoma-sat | abjāḥ | go--jāḥ | ṛta-jāḥ | ādri-jāḥ | ṛtam // rv_4,40.5 // //14//. -rv_3:7/15- (rv_4,41) indrā | kaḥ | vām | varuṇā | sumnam | āpa | stomaḥ | haviṣmān | amṛtaḥ | na | hotā | yaḥ | vām | hṛdi | kratu-mān | asmat | uktaḥ | pasparśat | indrāvaruṇā | namasvān // rv_4,41.1 // indrā | ha | yaḥ | varuṇā | cakre | āpī iti | devau | martaḥ | sakhyāya | prayasvān | saḥ | hanti | vṛtrā | sam-itheṣu | śatrūn | avaḥ-bhiḥ | vā | mahat-bhiḥ | saḥ | pra | śṛṇve // rv_4,41.2 // indrā | ha | ratnam | varuṇā | dheṣṭhā | itthā | nṛ-bhyaḥ | śaśamānebhyaḥ | tā | yadi | sakhāyā | sakhyāya | somaiḥ | sutebhiḥ | su-prayasā | mādayaiteiti // rv_4,41.3 // indrā | yuvam | varuṇā | didyum | asmin | ojiṣṭham | ugrā | ni | vadhiṣṭam | vajram | yaḥ | naḥ | duḥ-evaḥ | vṛkatiḥ | dabhītiḥ | tasmin | mimāthām | abhi-bhūti | ojaḥ // rv_4,41.4 // indrā | yuvam | varuṇā | bhūtam | asyāḥ | dhiyaḥ | pretārā | vṛṣabhāiva | dhenoḥ | sā | naḥ | duhīyat | yavasāiva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ // rv_4,41.5 // //15//. -rv_3:7/16- toke | hite | tanaye | urvarāsu | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | paiṃsye | indrā | naḥ | atra | varuṇā | syātām | avaḥ-bhiḥ | dasmā | pari-takmyāyām // rv_4,41.6 // yuvām | it | hi | avase | pūrvyāya | pari | prabhūtī itipra-bhūtī | go--iṣaḥ | svāpī itisu-āpī | vṛṇīmahe | sakhyāya | priyāya | śūrā | maṃhiṣṭhā | pitarāiva | śambhū itiśam-bhū // rv_4,41.7 // tāḥ | vām | dhiyaḥ | avase | vāja-yantīḥ | ājim | na | jamuḥ | yuva-yūḥ | sudānūitisu-dānū | śriye | na | gāvaḥ | upa | somam | asthuḥ | indram | giraḥ | varuṇam | me | manīṣāḥ // rv_4,41.8 // imāḥ | indram | varuṇam | me | manīṣāḥ | agman | upa | draviṇam | icchamānāḥ | upa | īm | asthuḥ | joṣṭāraḥ-iva | vasvaḥ | raghvīḥ-iva | śravasaḥ | bhikṣamāṇāḥ // rv_4,41.9 // aśvyasya | tmanā | rathyasya | puṣṭeḥ | nityasya | rāyaḥ | patayaḥ | syāma | tā | cakrāṇau | ūti-bhiḥ | navyasībhiḥ | asma-trā | rāyaḥ | ni-yutaḥ | sacantām // rv_4,41.10 // ā | naḥ | bṛhantā | bṛhatībhiḥ | ūtī | indra | yātam | varuṇa | vāja-sātau | yat | didyavaḥ | pṛtanāsu | pra-krīḷān | tasya | vām | syāma | sanitāraḥ | ojaḥ // rv_4,41.11 // //16//. -rv_3:7/17- (rv_4,42) mama | dvitā | rāṣṭram | kṣatriyasya | viśva-āyoḥ | viśve | amṛtāḥ | yathā | naḥ | kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ // rv_4,42.1 // aham | rājā | varuṇaḥ | mahyam | tāni | asuryāṇi | prathamā | dhārayanta | kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ // rv_4,42.2 // aham | indraḥ | varuṇaḥ | te iti | mahi-tvā | urvī iti | gabhīre | rajasī iti | sumeke itisu-meke | tvaṣṭāiva | viśvā | bhuvanāni | vidvān | sam | airayam | rodasī iti | dhārayam | ca // rv_4,42.3 // aham | apaḥ | apinvam | ukṣamāṇāḥ | dharayam | divam | sadane | ṛtasya | ṛtena | putraḥ | aditeḥ | ṛta-vā | uta | tri-dhātu | prathayat | vi | bhūma // rv_4,42.4 // mām | naraḥ | su-aśvāḥ | vāja-yantaḥ | mām | vṛtāḥ | sam-araṇe | havante | kṛṇomi | ājim | magha-vā | aham | indraḥ | iyarmi | reṇum | abhibhūti-ojāḥ // rv_4,42.5 // //17//. -rv_3:7/18- aham | tā | viśvā | cakaram | nakiḥ | mā | daivyam | sahaḥ | varate | aprati-itam | yat | mā | somāsaḥ | mamadan | yat | ukthā | ubhe iti | bhayeteiti | rajasī iti | apāre iti // rv_4,42.6 // viduḥ | te | viśvā | bhuvanāni | tasya | tā | pra | bravīṣi | varuṇāya | vedhaḥ | tvam | vṛtrāṇi | śṛṇviṣe | jaghanvān | tvam | vṛtām | ariṇāḥ | indra | sindhūn // rv_4,42.7 // asmākam | atra | pitaraḥ | te | āsan | sapta | ṛṣayaḥ | dauḥ-gahe | badhyamāne | te | ā | ayajanta | trasadasyum | asyāḥ | indram | na | vṛtra-turam | ardha-devam // rv_4,42.8 // puru-kutsānī | hi | vām | adāśat | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ | atha | rājānam | trasadasyum | asyāḥ | vṛtra-hanam | dadathuḥ | ardha-devam // rv_4,42.9 // rāyāḥ | vayam | sasa-vāṃsaḥ | madema | havyena | devāḥ | yavasena | gāvaḥ | tām | dhenum | indrāvaruṇā | yuvam | naḥ | viśvāhā | dhattam | anapa-sphurantīm // rv_4,42.10 // //18//. -rv_3:7/19- (rv_4,43) kaḥ | oṃ iti | śravat | katamaḥ | yajñiyānām | vandāru | devaḥ | katamaḥ | juṣāte | kasya | imām | devīm | amṛteṣu | preṣṭhām | hṛdi | śreṣāma | su-stutim | su-havyām // rv_4,43.1 // kaḥ | mṛḷāti | katamaḥ | āgamiṣṭhaḥ | devānām | oṃ itikatamaḥ | śam-bhaviṣṭhaḥ | ratham | kam | āhuḥ | dravat-aśvam | āśum | yam | sūryasya | duhitā | avṛṇīta // rv_4,43.2 // makṣu | hi | sma | gacchathaḥ | īvataḥ | dyūn | indraḥ | na | śaktim | pari-takmyāyām | divaḥ | ājātā | divyā | su-parṇā | kayā | śacīnām | bhavathaḥ | śaciṣṭhā // rv_4,43.3 // kā | vām | bhūt | upa-mātiḥ | kayā | naḥ | ā | aśvinā | gamathaḥ | hūyamānā | kaḥ | vām | mahaḥ | cit | tyajasaḥ | abhīke | uruṣyatam | mādhvī iti | dasrā | naḥ | ūtī // rv_4,43.4 // uru | vām | rathaḥ | pari | nakṣati | dyām | ā | yat | samudrāt | abhi | varate | vām | madhvā | mādhvī iti | madhu | vām | pruṣāyan | yat | sīm | vām | pṛkṣaḥ | bhurajanta | pakvaaḥ // rv_4,43.5 // sindhuḥ | ha | vām | rasayā | siñcat | aśvān | ghṛṇā | vayaḥ | aruṣāsaḥ | pari | gman | tat | oṃ iti | su | vām | ajiram | ceti | yānam | yena | patī iti | bhavathaḥ | sūryāyāḥ // rv_4,43.6 // iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā | uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik // rv_4,43.7 // //19//. -rv_3:7/20- (rv_4,44) tam | vām | ratham | vayam | adya | huvema | pṛthu-jrayam | aśvinā | sam-gatim | goḥ | yaḥ | sūryām | vahati | vandhura-yuḥ | girvāhasam | puru-tamam | vasu-yum // rv_4,44.1 // yuvam | śriyam | aśvinā | devatā | tān | divaḥ | napātā | vanathaḥ | śacībhiḥ | yuvoḥ | vapuḥ | abhi | pṛkṣaḥ | sacante | vahanti | yat | kakuhāsaḥ | rathe | vām // rv_4,44.2 // kaḥ | vām | adya | kārate | rāta-havyaḥ | ūtaye | vā | suta-peyāya | vā | arkaiḥ | ṛtasya | vā | vanuṣe | pūrvyāya | namaḥ | yemānaḥ | aśvinā | ā | vavartat // rv_4,44.3 // hiraṇyayena | purubhūitipuru-bhū | rathena | imam | yajñam | nāsatyā | upa | yātam | pibāthaḥ | it | madhunaḥ | somyasya | dadhathaḥ | ratnam | vidhate | janāya // rv_4,44.4 // ā | naḥ | yātam | divaḥ | accha | pṛthivyāḥ | hiraṇyayena | su-vṛtā | rathena | mā | vām | anye | ni | yaman | deva-yantaḥ | sam | yat | dade | nābhiḥ | pūrvyā | vām // rv_4,44.5 // nu | naḥ | rayim | puru-vīram | bṛhantam | dasrā | mimāthām | ubhayeṣu | asme iti | naraḥ | yat | vām | aśvinā | stomam | āvan | sadha-stutim | āja-mīḷhāsaḥ | agman // rv_4,44.6 // iha-iha | yat | vām | samanā | papṛkṣe | sā | iyam | asme iti | su-matiḥ | vāja-ratnā | uruṣyatam | jaritāram | yuvam | ha | śritaḥ | kāmaḥ | nāsatyā | yuvadrik // rv_4,44.7 // //20//. -rv_3:7/21- (rv_4,45) eṣaḥ | syaḥ | bhānuḥ | ut | iyarti | yujyate | rathaḥ | pari-jmā | divaḥ | asya | sānavi | pṛkṣāsaḥ | asmin | mithunāḥ | adhi | trayaḥ | dṛtiḥ | turīyaḥ | madhunaḥ | vi | rapśate // rv_4,45.1 // ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | īrate | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭi ṣu | apa-ūrṇuvantaḥ | tanmaḥ | ā | pari-vṛtam | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ // rv_4,45.2 // madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | uta | priyam | madhune | yuñjāthām | ratham | ā | varanim | madhunā | jinvathaḥ | pathaḥ | dṛtim | vahetheiti | madhu-mantam | aśvinā // rv_4,45.3 // haṃsāsaḥ | ye | vām | madhu-mantaḥ | asridhaḥ | hiraṇya-parṇāḥ | uhuvaḥ | uṣaḥ-budhaḥ | uda-prutaḥ | mandinaḥ | mandi-nispṛśaḥ | madhvaḥ | na | makṣaḥ | savanāni | gacchathaḥ // rv_4,45.4 // su-adharāsaḥ | madhu-mantaḥ | agnayaḥ | usrā | jarante | prati | vastoḥ | aśvi nā | yat | nikta-hastaḥ | taraṇiḥ | vi-cakṣaṇaḥ | somam | susāva | madhu-mantam | adri-bhiḥ // rv_4,45.5 // āke--nipāsaḥ | aha-bhiḥ | davidhvataḥ | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ | sūraḥ | cit | aśvān | yuyujānaḥ | īyate | viśvān | anu | svadhayā | cetathaḥ | pathaḥ // rv_4,45.6 // pra | vām | avocam | aśvinā | dhiyam-dhāḥ | rathaḥ | su-aśvaḥ | ajaraḥ | yaḥ | asti | yena | sadyaḥ | pari | rajāṃsi | yāthaḥ | haviṣmantam | taraṇim | bhojam | accha // rv_4,45.7 // //21//. -rv_3:7/22- (rv_4,46) agram | piba | madhūnām | sutam | vayo iti | diviṣṭiṣu | tvam | hi | pūrva-pāḥ | asi // rv_4,46.1 // śatena | naḥ | abhiṣṭi-bhiḥ | niyutvān | indra-sārathiḥ | vāyo iti | sutasya | tṛmpatam // rv_4,46.2 // ā | vām | sahasram | harayaḥ | indravāyūiti | abhi | prayaḥ | vahantu | soma-pītaye // rv_4,46.3 // ratham | hiraṇya-vandhuram | indravāyūiti | su-adhvaram | ā | hi | sthāthaḥ | div i-spṛśam // rv_4,46.4 // rathena | pṛthu-pājasā | dāśvāṃsam | upa | gacchatam | indravāyūiti | iha | ā | gatam // rv_4,46.5 // indravāyūiti | ayam | sutaḥ | tam | devebhiḥ | sa-joṣasā | pibatam | dāśuṣaḥ | gṛhe // rv_4,46.6 // iha | pra-yānam | astu | vām | indravāyūiti | vi-mocanam | iha | vām | soma-pītaye // rv_4,46.7 // //22//. -rv_3:7/23- (rv_4,47) vāyo iti | śukraḥ | ayāmi | te | madhvaḥ | agram | diviṣṭiṣu | ā | yāhi | soma-pītaye | spārhaḥ | deva | niyutvatā // rv_4,47.1 // indraḥ | ca | vāyo iti | eṣām | somānām | pītim | arhathaḥ | yuvām | hi | yanti | indavaḥ | nimnam | āpaḥ | na | sadhryak // rv_4,47.2 // vāyo iti | indraḥ | ca | śuṣmiṇā | sa-ratham | śavasaḥ | patī iti | niyutvantā | naḥ | ūtaye | ā | yātam soma-pītaye // rv_4,47.3 // yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā | asme iti | tāḥ | yajña-vāhasā | indravāyūiti | ni | yacchatam // rv_4,47.4 // //23//. -rv_3:7/24- (rv_4,48) vihi | hotrā | avītāḥ | vipaḥ | na | rāyaḥ | aryaḥ | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // rv_4,48.1 // niḥ-yuvānaḥ | aśastīḥ | niyutvān | indra-sārathiḥ | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // rv_4,48.2 // anu | kṛṣṇe | vasudhitī itivasu-dhitī | yemāteiti | viśva-peśasā | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // rv_4,48.3 // vahantu | tvā | manaḥ-yujaḥ | yuktāsaḥ | navatiḥ | nava | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye // rv_4,48.4 // vāyo iti | śatam | harīṇām | yuvasva | poṣyāṇām | uta | vā | te | sahasriṇaḥ | rathaḥ | ā | yātu | pājasā // rv_4,48.5 // //24//. -rv_3:7/25- (rv_4,49) idam | vām | āsye | haviḥ | priyam | indrābṛhaspatī iti | uktham | madaḥ | ca | śasyate // rv_4,49.1 // ayam | vām | pari | sicyate | somaḥ | indrābṛhaspatī iti | cāruḥ | madāya | pītaye // rv_4,49.2 // ā | naḥ | indrābṛhaspatī iti | gṛham | indraḥ | ca | gacchatam | soma-pā | soma-pītaye // rv_4,49.3 // asme iti | indrābṛhaspatī iti | rayim | dhattam | śata-gvinam | aśva-vantam | sahasriṇam // rv_4,49.4 // indrābṛhaspatī iti | vayam | sute | gīḥ-bhiḥ | havāmahe | asya | somasya | pītaye // rv_4,49.5 // somam | indrābṛhaspatī iti | pibatam | dāśuṣaḥ | gṛhe | mādayethām | tat-okasā // rv_4,49.6 // //25//. -rv_3:7/26- (rv_4,50) yaḥ | tastambha | sahasā | vi | jmaḥ | antān | bṛhaspatiḥ | tri-sadhasthaḥ | raveṇa | tam | pratnāsaḥ | ṛṣayaḥ | dīdhyānāḥ | puraḥ | viprāḥ | dadhire | mandra-jihvam // rv_4,50.1 // dhuna-itayaḥ | su-praketam | madantaḥ | bṛhaspate | abhi | ye | naḥ | tatasre | pṛṣantam | sṛpram | adabdham | ūrvam | bṛhaspate | rakṣatāt | asya | yonim // rv_4,50.2 // bṛhaspate | yā | paramā | parāvat | ataḥ | ā | te | ṛta-spṛśaḥ | ni | seduḥ | tubhyam | khātāḥ | avatāḥ | adri-dugdhāḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam // rv_4,50.3 // bṛhaspatiḥ | prathamam | jāyamānaḥ | mahaḥ | jyotiṣaḥ | parame | vi-oman | sapta-āsyaḥ | tuvi-jātaḥ | raveṇa | vi | sapta-raśmiḥ | adhamat | tamāṃsi // rv_4,50.4 // saḥ | su-stubhā | saḥ | ṛkvatā | gaṇena | valam | ruroja | phali-gam | raveṇa | bṛhaspatiḥ | usriyāḥ | havya-sūdaḥ | kanikradat | vāvaśatīḥ | ut | ājat // rv_4,50.5 // //26//. -rv_3:7/27- eva | pitre | viśva-devāya | vṛṣṇe | yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ | bṛhaspate | su-prajāḥ | vīra-vantaḥ | vayam | syāma | patayaḥ | rayīṇām // rv_4,50.6 // saḥ | it | rājā | prati-janyāni | viśvā | śuṣmeṇa | tasthau | abhi | vīryeṇa | bṛhaspatim | yaḥ | su-bhṛtam | bibharti | valgu-yati | vandate | pūrva-bhājam // rv_4,50.7 // saḥ | it | kṣeti | su-dhitaḥ | okasi | sve | tasmai | iḷā | pinvate | viśva-dānīm | tasmai | viśaḥ | svayam | eva | namante | yasmin | brahmā | rājani | pūrvaḥ | et i // rv_4,50.8 // aprati-itaḥ | jayati | sam | dhanāni | prati-janyāni | uta | yā | sa-janyā | avasyave | yaḥ | varivaḥ | kṛṇoti | brahmaṇe | rājā | tam | avanti | devāḥ // rv_4,50.9 // indraḥ | ca | somam | pibatam | bṛhaspate | asmin | yajñe | mandasānā | vṛṣaṇvasūitivṛṣaṇ-vasū | ā | vām | viśantu | indavaḥ | su-ābhuvaḥ | asme iti | rayim | sarva-vīram | ni | yacchatam // rv_4,50.10 // bṛhaspate | indra | vardhatam | naḥ | sacā | sā | vām | su-matiḥ | bhūtu | asme iti | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ // rv_4,50.11 // //27//. -rv_3:8/1- (rv_4,51) idam | oṃ iti | tyat | puru-tamam | purastāt | jyotiḥ | tamasaḥ | vayuna-vat | asthāt | nūnam | divaḥ | duhitaraḥ | vi-bhātīḥ | gātum | kṛṇavan | uṣasaḥ | janāya // rv_4,51.1 // asthuḥ | oṃ iti | citrāḥ | uṣasaḥ | purastāt | mitāḥ-iva | svaravaḥ | adhvareṣu | vi | oṃ iti | vrajasya | tamasaḥ | dvārā | ucchantīḥ | avran | śucayaḥ | pāvakāḥ // rv_4,51.2 // ucchantīḥ | adya | citayanta | bhojān | rādhaḥ-deyāya | uṣasaḥ | maghonīḥ | acitre | antariti | paṇayaḥ | sasantu | abudhyamānāḥ | tamasaḥ | vi-madhye // rv_4,51.3 // kuvit | saḥ | devīḥ | sanayaḥ | navaḥ | vā | yāmaḥ | babhūyāt | uṣasaḥ | vaḥ | adya | yena | nava-gve | aṅgire | daśa-gve | sapta-āsye | revatīḥ | revat | ūṣa // rv_4,51.4 // yūyam | hi | devīḥ | ṛtayuk-bhiḥ | aśvaiḥ | pari-prayātha | bhuvanāni | sadyaḥ | pra-bodhayantīḥ | uṣasaḥ | sasantam | dvi-pāt | catuḥ-pāt | carathāya | jīvam // rv_4,51.5 // //1//. -rv_3:8/2- kva | svit | āsām | katamā | purāṇī | yayā | vi-dhānā | vi-dadhuḥ | ṛbhūṇām | śubham | yat | śubhrāḥ | uṣasaḥ | caranti | na | vi | jñāyante | sa-dṛśīḥ | ajuryāḥ // rv_4,51.6 // tāḥ | gha | tāḥ | bhadrāḥ | uṣasaḥ | purā | āsuḥ | abhiṣṭi-dyumnāḥ | ṛtajāta-satyāḥ | yāsu | ījānaḥ | śaśamānaḥ | ukthaiḥ | stuvan | śaṃsan | draviṇam | sadyaḥ | āpa // rv_4,51.7 // tāḥ | ā | caranti | samanā | purastāt | samānataḥ | samanā | paprathānāḥ | ṛtasya | devīḥ | sadasaḥ | budhānāḥ | gavām | na | sargāḥ | uṣasaḥ | jarante // rv_4,51.8 // tāḥ | it | nu | eva | samanā | samānīḥ | amīta-varṇāḥ | uṣasaḥ | caranti | gūhantīḥ | abhvam | asitam | ruśat-bhiḥ | śukrāḥ | tanūbhiḥ | śucayaḥ | rucānāḥ // rv_4,51.9 // rayim | divaḥ | duhitaraḥ | vi-bhātīḥ | prajāvantam | yacchata | asmāsu | devīḥ | syonāt | ā | vaḥ | prati-budhyamānāḥ | su-vīryasya | patayaḥ | syāma // rv_4,51.10 // tat | vaḥ | divaḥ | duhitaraḥ | vi-bhātīḥ | upa | bruve | uṣasaḥ | yajña-ketuḥ | vayam | syāma | yaśasaḥ | janeṣu | tat | dyauḥ | ca | dhattām | pṛthivī | ca | devī // rv_4,51.11 // //2//. -rv_3:8/3- (rv_4,52) prati | syā | sūnarī | janī | vi-ucchantī | pari | svasuḥ | divaḥ | adarśi | duhitā // rv_4,52.1 // aśvāiva | citrā | aruṣī | mātā | gavām | ṛta-varī | sakhā | abhūt | aśvinoḥ | uṣāḥ // rv_4,52.2 // uta | sakhā | asi | aśvinoḥ | uta | mātā | gavām | asi | uta | uṣaḥ | vasvaḥ | īśiṣe // rv_4,52.3 // yāvayat-dveṣasam | tvā | cikitvit | sūnṛtāvari | prati | stomaiḥ | abhutsmahi // rv_4,52.4 // prati | bhadrāḥ | adṛkṣata | gavām | sargāḥ | na | raśmayaḥ | ā | uṣāḥ | aprāḥ | uru | jrayaḥ // rv_4,52.5 // āpapruṣī | vibhāvari | vi | āvaḥ | jyotiṣā | tamaḥ | uṣaḥ | anu | svadhām | ava // rv_4,52.6 // ā | dyām | tanoṣi | raśmi-bhiḥ | ā | antarikṣam | uru | priyam | uṣaḥ | śukreṇa | śociṣā // rv_4,52.7 // //3//. -rv_3:8/4- (rv_4,53) tat | devasya | savituḥ | vāryam | mahat | vṛṇīmahe | asurasya | pracetasaḥ | chardiḥ | yena | dāśuṣe | yacchati | tmanā | tat | naḥ | mahān | ut | ayān | devaḥ | aktu-bhiḥ // rv_4,53.1 // divaḥ | dhartā | bhuvanasya | prajāpatiḥ | piśaṅgam | drāpim | prati | muñcate | kaviḥ | vi-cakṣaṇaḥ | prathayan | āpṛṇan | uru | ajījanat | savitā | sumnam | ukthyam // rv_4,53.2 // ā | aprāḥ | rajāṃsi | divyāni | pārthivā | ślokam | devaḥ | kṛṇute | svāya | dharmaṇe | pra | bāhū iti | asrāk | savitā | savīmani | ni-veśayan | pra-suvan | aktu-bhiḥ | jagat // rv_4,53.3 // adābhyaḥ | bhuvanāni | pra-cākaśat | vratāni | devaḥ | savitā | abhi | rakṣate | pra | asrāk | bāhū iti | bhuvanasya | pra-jābhyaḥ | dhṛta-vrataḥ | mahaḥ | ajmasya | rājati // rv_4,53.4 // triḥ | antarikṣam | savitā | mahi-tvanā | trī | rajāṃsi | pari-bhūḥ | trīṇi | rocanā | tisraḥ | divaḥ | pṛthivīḥ | tisraḥ | invati | tri-bhiḥ | vrataiḥ | abhi | naḥ | rakṣati | tmanā // rv_4,53.5 // bṛhat-sumnaḥ | pra-savitā | ni-veśanaḥ | jagataḥ | sthātuḥ | ubhayasya | yaḥ | vaśī | saḥ | naḥ | devaḥ | savitā | śarma | yacchatu | asme iti | kṣayāya | tri-varūtham | aṃhasaḥ // rv_4,53.6 // ā | agan | devaḥ | ṛtu-bhiḥ | vardhatu | kṣayam | dadhātu | naḥ | savitā | su-prajām | iṣam | saḥ | naḥ | kṣapābhiḥ | aha-bhiḥ | ca | jinvatu | prajāvantam | rayim | asme iti | sam | invatu // rv_4,53.7 // //4//. -rv_3:8/5- (rv_4,54) abhūt | devaḥ | savitā | vandyaḥ | nu | naḥ | idānīm | ahnaḥ | upa-vācyaḥ | nṛ-bhiḥ | vi | yaḥ | ratnā | bhajati | mānavebhyaḥ | śreṣṭham | naḥ | atra | draviṇam | yathā | dadhat // rv_4,54.1 // devebhyaḥ | hi | prathamam | yajñiyebhyaḥ | amṛta-tvam | suvasi | bhāgam | ut-tamam | āt | it | dāmānam | savitaḥ | vi | ūrṇuṣe | anūcīnā | jīvitā | mānuṣebhyaḥ // rv_4,54.2 // acittī | yat | cakṛma | daivye | jane | dīnaiḥ | dakṣaḥ | pra-bhūtī | puruṣatvatā | deveṣu | ca | savitaḥ | mānuṣeṣu | ca | tvam | naḥ | atra | suvatāt | anāgasaḥ // rv_4,54.3 // na | pra-miye | savituḥ | daivyasya | tat | yathā | viśvam | bhuvanam | dhārayiṣyati | yat | pṛthivyāḥ | variman | ā | su-aṅguriḥ | varṣman | divaḥ | suvati | satyam | asya | tat // rv_4,54.4 // indra-jyeṣṭhān | bṛhat-bhyaḥ | parvatebhyaḥ | kṣayān | ebhyaḥ | suvasi | pastya-vataḥ | yathāyathā | patayantaḥ | vi-yemire | eva | eva | tasthuḥ | savitariti | savāya | te // rv_4,54.5 // ye | te | triḥ | ahan | savitariti | savāsaḥ | dive--dive | saubhagam | āsuvanti | indraḥ | dyāvāpṛthivī iti | sindhuḥ | at-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṃsat // rv_4,54.6 // //5//. -rv_3:8/6- (rv_4,55) kaḥ | vaḥ | trātā | vasavaḥ | kaḥ | varūtā | dyāvābhūmī iti | adite | trāsīthām | naḥ | sahīyasaḥ | varuṇa | mitra | martāt | kaḥ | vaḥ | adhvare | varivaḥ | dhāti | devāḥ // rv_4,55.1 // pra | ye | dhāmāni | pūrvyāṇi | arcān | vi | yat | ucchān | vi-yotāraḥ | amūrāḥ | vi-dhātāraḥ | vi | te | dadhuḥ | ajasrāḥ | ṛta-dhītayaḥ | rurucanta | dasmāḥ // rv_4,55.2 // pra | pastyām | aditim | sindhum | arkaiḥ | svastim | īḷe | sakhyāya | devīm | ubhe iti | yathā | naḥ | ahanī iti | ni-pātaḥ | uṣasānaktā | karatām | adabdheiti // rv_4,55.3 // vi | aryamā | varuṇaḥ | ceti | panthām | iṣaḥ | patiḥ | suvitam | gātum | agniḥ | indrāviṣṇūiti | nṛ-vat | oṃ iti | su | stavānā | śarma | naḥ | yantam | ama-vat | varūtham // rv_4,55.4 // ā | parvatasya | marutām | avāṃsi | devasya | trātuḥ | avri | bhagasya | pāt | patiḥ | janyāt | aṃhasaḥ | naḥ | mitraḥ | mitriyāt | uta | naḥ | uruṣyet // rv_4,55.5 // //6//. -rv_3:8/7- nu | rodasī iti | ahinā | budhnyena | stuvīta | devī iti | api | ebhiḥ | iṣṭaiḥ | samudram | na | sam-caraṇe | saniṣyavaḥ | gharma-svarasaḥ | nadyaḥ | apa | vran // rv_4,55.6 // devaiḥ | naḥ | devī | aditiḥ | ni | pātu | devaḥ | trātā | trāyatām | apra-yucchan | nahi | mitrasya | varuṇasya | dhāsim | arhāmasi | pra-miyam | sānu | agneḥ // rv_4,55.7 // agniḥ | īśe | vasavyasya | agniḥ | mahaḥ | saubhagasya | tāni | asmabhyam | rāsate // rv_4,55.8 // uṣaḥ | maghoni | ā | vaha | sūnṛte | vāryā | puru | asmabhyam | vājinī-vati // rv_4,55.9 // tat | su | naḥ | savitā | bhagaḥ | varuṇaḥ | mitraḥ | aryamā | indraḥ | naḥ | rādhasā | ā | gamat // rv_4,55.10 // //7//. -rv_3:8/8- (rv_4,56) mahī | dyāvāpṛthivī iti | iha | jyeṣṭheiti | rucā | bhavatām | śucayat-bhiḥ | arkaiḥ | yat | sīm | variṣṭheiti | bṛhatī iti | vi-minvan | ruvat | ha | ukṣā | paprathānebhiḥ | evaiḥ // rv_4,56.1 // devī iti | devebhiḥ | yajate iti | yajatraiḥ | aminatī iti | tasthatuḥ | ukṣamāṇeiti | ṛtavarī ity ṛta-varī | adruhā | devaputreitideva-putre | yajñasya | netrī iti | śucayat-bhiḥ | arkaiḥ // rv_4,56.2 // saḥ | it | su-apāḥ | bhuvaneṣu | āsa | yaḥ | ime iti | dyāvāpṛthivī iti | jajāna | urvī iti | gabhīre iti | rajasī iti | sumeke itisu-meke | avaṃśe | dhīraḥ | śacyā | sam | airat // rv_4,56.3 // nu | rodasī iti | bṛhat-bhiḥ | naḥ | varūthaiḥ | patnīvat-bhiḥ | iṣayantī iti | sa-joṣāḥ | urūcī iti | viśveiti | yājate iti | ni | pātam | dhiyā | syāma | rathyaḥ | sadāsāḥ // rv_4,56.4 // pra | vām | mahi | dyavī iti | abhi | upa-stutim | bharāmahe | śucī iti | upa | pra-śastaye // rv_4,56.5 // punāne iti | tanvā | mithaḥ | svena | dakṣeṇa | rājathaḥ | ūhyātheiti | sanāt | ṛtam // rv_4,56.6 // mahī iti | mitrasya | sādhathaḥ | tarantī iti | pipratī iti | ṛtam | pari | yajñam | ni | sedathuḥ // rv_4,56.7 // //8//. -rv_3:8/9- (rv_4,57) kṣetrasya | patinā | vayam | hitena-iva | jayāmasi | gām | asvam | poṣayitnu | ā | saḥ | naḥ | mṛḷāti | īdṛśe // rv_4,57.1 // kṣetrasya | pate | madhu-mantam | ūrmim | dhenuḥ-iva | payaḥ | asmāsu | dhukṣva | madhu-ścutam | ghṛtam-iva | su-pāūtam | ṛtasya | naḥ | patayaḥ | mṛḷayantu // rv_4,57.2 // madhu-matīḥ | oṣadhīḥ | dyāvaḥ | āpaḥ | madhu-mat | naḥ | bhavatu | antarikṣam | kṣetrasya | patiḥ | madhu-mān | naḥ | astu | ariṣyantaḥ | anu | enam | carema // rv_4,57.3 // śunam | vāhāḥ | śunam | naraḥ | śunam | kṛṣatu | lāṅgalam | / śunam | varatrāḥ | badhyantām | śunam | aṣṭrām | ut | iṅgaya // rv_4,57.4 // śunāsīrau | imām | vācam | juṣethām | yat | divi | cakrathuḥ | payaḥ | tena | imām | upa | siñcatam // rv_4,57.5 // arvācī | su-bhage | bhava | sīte | vandāmahe | tvā | yathā | naḥ | su-bhagā | asasi | yathā | naḥ | suphalā | asasi // rv_4,57.6 // indraḥ | sītām | ni | gṛhṇātu | tām | pūṣā | anu | yacchatu | sā | naḥ | payasvatī | duhām | uttarām-uttarām | samām // rv_4,57.7 // śunam | naḥ | phālāḥ | vi | kṛṣantu | bhūmim | śunam | kīnāśāḥ | abhi | yantu | vāhaiḥ | śunam | parjanyaḥ | madhunā | payaḥ-bhiḥ | śunāsīrā | śunam | asmāsu | dhattam // rv_4,57.8 // //9//. -rv_3:8/10- (rv_4,58) samudrāt | ūrmiḥ | madhu-mān | ut | ārat | upa | aṃśunā | sam | amṛta-tvam | ānaṭ | ghṛtasya | nāma | guhyam | yat | asti | jihvā | devānām | amṛtasya | nābhiḥ // rv_4,58.1 // vayam | nāma | pra | braāma | ghṛtasya | asmin | yajñe | dhārayāma | namaḥ-bhiḥ | upa | brahmā | śṛṇavat | śasyamānam | catuḥ-śṛṅgaḥ | avamīt | gauraḥ | etat // rv_4,58.2 // catvāri | śṛṅgā | trayaḥ | asya | pādāḥ | dve iti | śīrṣe iti | sapta | hastāsaḥ | asya | tridhā | baddhaḥ | vṛṣabhaḥ | roravīti | mahaḥ | devaḥ | martyān | ā | viveśa // rv_4,58.3 // tridhā | hitam | paṇi-bhiḥ | guhyamānam | gavi | devāsaḥ | ghṛtam | anu | avindan | indraḥ | ekam | sūryaḥ | ekam | jajāna | venāt | ekam | svadhayā | niḥ | tatakṣuḥ // rv_4,58.4 // etāḥ | arṣanti | hṛdyāt | samudrāt | śata-vrajāḥ | ripuṇā | na | ava-cakṣe | ghṛtasya | dhārāḥ | abhi | cākasīmi | hiraṇyayaḥ | vetasaḥ | madhye | āsām // rv_4,58.5 // //10//. -rv_3:8/11- samyak | sravanti | saritaḥ | na | dhenāḥ | antaḥ | hṛdā | manasā | pūyamānāḥ | ete | arṣanti | ūrmayaḥ | ghṛtasya | mṛgāḥ-iva | kṣipaṇoḥ | īṣamāṇāḥ // rv_4,58.6 // sindhoḥ-iva | pra-adhvane | śūghanāsaḥ | vāta-pramiyaḥ | patayanti | yahvāḥ | ghṛtasya | dhārāḥ | aruṣaḥ | na | vājī | kāṣṭhāḥ | bhindan | ūrmibhiḥ | pinvamānaḥ // rv_4,58.7 // abhi | pravanta | samanāiva | yoṣāḥ | kalyāṇyaḥ | smayamānāsaḥ | agnim | ghṛtasya | dhārāḥ | sam-idhaḥ | nasanta | tāḥ | juṣāṇaḥ | haryati | jāta-vedāḥ // rv_4,58.8 // kanyāḥ-iva | vahatum | etavai | oṃ iti | añji | añjānāḥ | abhi | cākaśīmi | yatra | somaḥ | sūyate | yatra | yajñaḥ | ghṛtasya | dhārāḥ | abhi | tat | pavante // rv_4,58.9 // abhi | arṣata | su-stutim | gavyam | ājim | asmāsu | bhadrā | draviṇāni | dhatta | imam | yajñam | nayata | devatā | naḥ | ghṛtasya | dhārāḥ | madhu-mat | pavante // rv_4,58.10 // dhāman | te | viśvam | bhuvanam | adhi | śritam | antariti | samudre | hṛdi | antaḥ | āyuṣi | apām | anīke | sam-ithe | yaḥ | ābhṛtaḥ | tam | aśyāma | madhu-mantam | te | ūrmim // rv_4,58.11 // //11//. mandala 5 -rv_3:8/12- (rv_5,1) abodhi | agniḥ | sam-idhā | janānām | prati | dhenum-iva | āyatīm | uṣasam | yahvāḥ-iva | pra | vayām | ut-jihānāḥ | pra | bhānavaḥ | sisrate | nākam | accha // rv_5,1.1 // abodhi | hotā | yajathāya | devān | ūrdhvaḥ | agniḥ | su-manāḥ | prātaḥ | asthāt | sam-iddhasya | ruśat | adarśi | pājaḥ | mahān | devaḥ | tamasaḥ | niḥ | amoci // rv_5,1.2 // yat | īm | gaṇasya | raśanām | ajīgariti | śuciḥ | aṅkte | śuci-bhiḥ | go--bhiḥ | agniḥ | āt | dakṣiṇā | yujyate | vāja-yantī | uttānām | ūrdhvaḥ | adhayat | juhūbhiḥ // rv_5,1.3 // agnim | accha | deva-yatām | manāṃsi | cakṣūṃṣī-iva | sūrye | sam | caranti | yat | īm | suvāte | uṣasā | virūpeitivi-rūpe | śvetaḥ | vājī | jāyate | agre | ahnām // rv_5,1.4 // janiṣṭa | hi | jenyaḥ | agre | ahnām | hitaḥ | hiteṣu | aruṣaḥ | vaneṣu | dame--dame | sapta | ratnā | dadhānaḥ | agniḥ | hotā | ni | sasāda | yajīyān // rv_5,1.5 // agniḥ | hotā | ni | asīdat | yajīyān | upa-sthe | mātuḥ | surabhau | oṃ iti | loke | yuvā | kaviḥ | puruniḥ-ṣṭhaḥ | ṛta-vā | dhartā | kṛṣṭīnām | uta | madhye | iddhaḥ // rv_5,1.6 // //12//. -rv_3:8/13- pra | nu | tyam | vipram | adhvareṣu | sādhum | agnim | hotāram | īḷate | namaḥ-bhi ḥ | ā | yaḥ | tatāna | rodasī iti | ṛtena | nityam | mṛjanti | vājinam | ghṛtena // rv_5,1.7 // mārjālyaḥ | mṛjyate | sve | damūnāḥ | kavi-praśastaḥ | atithiḥ | śivaḥ | naḥ | sahasra-śṛṅgaḥ | vṛṣabhaḥ | tat-ojā | viśvān | agne | sahasā | pra | asi | anyān // rv_5,1.8 // pra | sadyaḥ | agne | ati | eṣi | anyān | āviḥ | yasmai | cāru-tamaḥ | babhūtha | īḷenyaḥ | vapuṣyaḥ | vibhāvā | priyaḥ | viśām | atithiḥ | mānuṣīṇām // rv_5,1.9 // tubhyam | bharanti | kṣitayaḥ | yaviṣṭha | balim | agne | antitaḥ | ā | uta | dūrāt | ā | bhandiṣṭhasya | su-matim | cikiddhi | bṛhat | te | agne | mahi | śarma | bhadram // rv_5,1.10 // ā | adya | ratham | bhānu-maḥ | bhānum | antam | agne | tiṣṭha | yajatebhiḥ | sam-antam | vidvān | pathīnām | uru | antarikṣam | ā | iha | devān | haviḥ-adyāya | vakṣi // rv_5,1.11 // avocāma | kavaye | medhyāya | vacaḥ | vandāru | vṛṣabhāya | vṛṣṇe | gaviṣṭhiraḥ | namasā | stomam | agnau | divi-iva | rukmam | uru-vyañcam | aśret // rv_5,1.12 // //13//. -rv_3:8/14- (rv_5,2) kumāram | mātā | yuvatiḥ | sam-ubdham | guhā | bibharti | na | dadāti | pitre | anīkam | asya | na | minat | janāsaḥ | puraḥ | paśyanti | ni-hitam | aratau // rv_5,2.1 // kam | etam | tvam | yuvate | kumāram | peṣī | bibharṣi | mahiṣī | jajāna | pūrvīḥ | h i | garbhaḥ | śaradaḥ | vavardha | apaśyam | jātam | yat | asūta | mātā // rv_5,2.2 // hiraṇya-dantam | śuci-varṇam | ārāt | kṣetrāt | apaśyam | āyudhā | mimānam | dadānaḥ | asmai | amṛtam | vipṛkvat | kim | mām | anindrāḥ | kṛṇavan | anukthāḥ // rv_5,2.3 // kṣetrāt | apaśyam | sanutariti | carantam | su-mat | yūtham | na | puru | śobhamānam | na | tāḥ | agṛbhran | ajaniṣṭa | hi | saḥ | paliknīḥ | it | yuvatayaḥ | bhavanti // rv_5,2.4 // ke | me | maryakam | vi | yavanta | gobhiḥ | na | yeṣām | gopāḥ | araṇaḥ | cit | āsa | ye | īm | jagṛbhuḥ | ava | te | sṛjantu | ā | ajāti | paśvaḥ | upa | naḥ | cikitvān // rv_5,2.5 // vasām | rājānam | vasatim | janānām | arātayaḥ | ni | dadhuḥ | martyeṣu | brahmāṇi | atreḥ | ava | tam | sṛjantu | ninditāraḥ | nindyāsaḥ | bhavantu // rv_5,2.6 // //14//. -rv_3:8/15- śunaḥ-śepam | cit | ni-ditam | sahasrāt | yūpāt | amuñcaḥ | aśamiṣṭa | hi | saḥ | eva | asmat | agne | vi | mumugdhi | pāsān | hotariti | cikitvaḥ | iha | tu | ni-sadya // rv_5,2.7 // hṛṇīyamānaḥ | apa | hi | mat | aiye | pra | me | devānām | vrata-pāḥ | uvāca | indraḥ | vidvān | anu | hi | tvā | cacakṣa | tena | aham | agne | anu-śiṣṭaḥ | ā | agām // rv_5,2.8 // vi | jyotiṣā | bṛhatā | bhāti | agniḥ | āviḥ | viśvāni | kṛṇute | mahi-tvā | pra | adevīḥ | māyāḥ | sahate | duḥ-evāḥ | śiśīte | śṛṅgeiti | rakṣase | vi-nikṣe // rv_5,2.9 // uta | khānāsaḥ | divi | santu | agneḥ | tigma-āyudhāḥ | rakṣase | hantavai | oṃ iti | made | cit | asya | pra | rujanti | bhāmāḥ | na | varante | pari-bādhaḥ | adevīḥ // rv_5,2.10 // etam | te | stomam | tuvi-jāta | vipraḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam | yadi | it | agne | prati | tvam | deva | haryāḥ | svaḥ-vatīḥ | apaḥ | ena | jayema // rv_5,2.11 // tuvi-grīvaḥ | vṛṣabhaḥ | vavṛdhānaḥ | aśatru | aryaḥ | sam | ajāti | vedaḥ | iti | imam | agnim | amṛtāḥ | avocan | barhiṣmate | manave | śarma | yaṃsat | havi ṣmate | manave | śarma | yaṃsat // rv_5,2.12 // //15//. -rv_3:8/16- (rv_5,3) tvam | agne | varuṇaḥ | jāyase | yat | tvam | mitraḥ | bhavasi | yat | sam-iddhaḥ | tve | viśve | sahasaḥ | putra | devāḥ | tvam | indraḥ | dāśuṣe | martyāya // rv_5,3.1 // tvam | aryamā | bhavasi | yat | kanīnām | nāma | svadhāvan | guhyam | bibharṣi | añjanti | mitram | su-dhitam | na | gobhiḥ | yat | dampatī itidam-patī | sa-manasā | kṛṇoṣi // rv_5,3.2 // tava | śriye | marutaḥ | marjayanta | rudra | yat | te | janima | cāru | citram | padam | yat | viṣṇoḥ | upa-mam | ni-dhāyi | tena | pāsi | guhyam | nāma | gonām // rv_5,3.3 // tava | śriyā | su-dṛśaḥ | deva | devāḥ | puru | dadhānāḥ | amṛtam | sapanta | hotāram | agnim | manuṣaḥ | ni | seduḥ | daśasyantaḥ | uśijaḥ | śaṃsam | āyoḥ // rv_5,3.4 // na | tvat | hotā | pūrvaḥ | agne | yajīyān | na | kāvyaiḥ | paraḥ | asti | svadhāvaḥ | viśaḥ | ca | yasyāḥ | atithiḥ | bhavāsi | saḥ | yajñena | vana-vat | deva | martān // rv_5,3.5 // vayam | agne | vanuyāma | tvāūtāḥ | vasu-yavaḥ | haviṣā | budhyamānāḥ | vayam | sa-marye | vidatheṣu | ahnām | vayam | rāyā | sahasaḥ | putra | martān // rv_5,3.6 // //16//. -rv_3:8/17- yaḥ | naḥ | āgaḥ | abhi | enaḥ | bharāti | adhi | it | agham | agha-śaṃse | dadhāta | jahi | cikitvaḥ | abhi-śastim | etām | agne | yaḥ | naḥ | marcayati | dvayena // rv_5,3.7 // tvām | asyāḥ | vi-uṣi | deva | pūrve | dūtam | kṛṇvānāḥ | ayajanta | havyaiḥ | sam-sthe | yat | āgne | īyase | rayīṇām | devaḥ | martaiḥ | vasu-bhiḥ | idhyamānaḥ // rv_5,3.8 // ava | spṛdhi | pitaram | yodhi | vidvān | putraḥ | yaḥ | te | sahasaḥ | sūno iti | ūhe | kadā | cikitvaḥ | abhi | cakṣase | naḥ | agne | kadā | ṛta-cit | yātayāse // rv_5,3.9 // bhūri | nāma | vandamānaḥ | dadhāti | pitā | vaso iti | yadi | tat | joṣayāse | kuvit | devasya | sahasā | cakānaḥ | sumnam | agniḥ | vanate | vavṛdhānaḥ // rv_5,3.10 // tvam | aṅga | jaritāram | yaviṣṭha | viśvāni | agne | duḥ-itā | ati | parṣi | stenāḥ | adṛśran | ripavaḥ | janāsaḥ | ajñāta-ketāḥ | vṛjināḥ | abhūvan // rv_5,3.11 // ime | yāmāsaḥ | tvadrik | abhūvan | vasave | vā | tat | it | āgaḥ | avāci | na | aha | ayam | agniḥ | abhi-śastaye | naḥ | na | riṣate | vavṛdhānaḥ | parā | dāt // rv_5,3.12 // //17//. -rv_3:8/18- (rv_5,4) tvām | agne | vasu-patim | vasūnām | abhi | pra | mande | adhvareṣu | rājan | tvayā | vājam | vāja-yantaḥ | jayema | abhi | syāma | pṛtsutīḥ | martyānām // rv_5,4.1 // havya-vāṭ | agniḥ | ajaraḥ | pitā | naḥ | vi-bhuḥ | vibhāvā | su-dṛśīkaḥ | asme iti | su-gārhapatyāḥ | sam | iṣaḥ | didīhi | asmadryak | sam | mimīhi | śravāṃsi // rv_5,4.2 // viśām | kavim | viśpatim | mānuṣīṇām | śucim | pāvakam | ghṛta-pṛṣṭham | agnim | ni | hotāram | viśva-vidam | dadhidhve | saḥ | deveṣu | vanate | vāryāṇi // rv_5,4.3 // juṣasva | agne | iḷayā | sa-joṣāḥ | yatamānaḥ | raśmi-bhiḥ | sūryasya | juṣasva | naḥ | sam-idham | jāta-vedaḥ | ā | ca | devān | haviḥ-adyāya | vakṣi // rv_5,4.4 // juṣṭaḥ | damūnāḥ | atithiḥ | duroṇe | imam | naḥ | yajñam | upa | yāhi | vidvān | viśvā | agne | abhi-yujaḥ | vi-hatya | śatru-yatām | ā | bhara | bhojanāni // rv_5,4.5 // //18//. -rv_3:8/19- vedhena | dasyum | pra | hi | cātayasva | vayaḥ | kṛṇvānaḥ | tanve | svāyai | piparṣi | yat | sahasaḥ | putra | devān | saḥ | agne | pāhi | nṛ-tama | vāje | asmān // rv_5,4.6 // vayam | te | agne | ukthaiḥ | vidhema | vayam | havyaiḥ | pāvaka | bhadra-śoce | asme iti | rayim | viśva-vāram | sam | inva | asme iti | viśvāni | draviṇāni | dhehi // rv_5,4.7 // asmākam | agne | adhvaram | juṣasva | sahasaḥ | sūno iti | tri-sadhastha | havyam | vayam | deveṣu | su-kṛtaḥ | syāma | śarmaṇā | naḥ | tri-varūthena | pāhi // rv_5,4.8 // viśvāni | naḥ | duḥ-gahā | jāta-vedaḥ | sindhum | na | nāvā | duḥ-itā | ati | parṣi | agne | atri-vat | namasā | gṛṇānaḥ | asmākam | bodhi | avitā | tanūnām // rv_5,4.9 // yaḥ | tvā | hṛdā | kīriṇā | manyamānaḥ | amaryaḥ | johavīmi | jāta-vedaḥ | yaśaḥ | asmāsu | dhehi | pra-jābhiḥ | agne | amṛta-tvam | aśyām // rv_5,4.10 // yasmai | tvam | su-kṛte | jāta-vedaḥ | oṃ iti | lokam | agne | kṛṇavaḥ | syonam | aśvinam | saḥ | putriṇam | vīra-vantam | go--mantam | rayim | naśate | svasti // rv_5,4.11 // //19//. -rv_3:8/20- (rv_5,5) su-samiddhāya | śociṣe | ghṛtam | tīvram | juhotana | agnaye | jāta-vedase // rv_5,5.1 // narāśaṃsaḥ | susūdati | imam | yajñam | adābhyaḥ | kaviḥ | hi | madhu-hastyaḥ // rv_5,5.2 // īḷitaḥ | agne | ā | vaha | indram | citram | iha | priyam | su-khaiḥ | rathebhiḥ | ūtaye // rv_5,5.3 // ūrṇa-mradāḥ | vi | prathasva | abhi | arkāḥ | anūṣata | bhava | naḥ | śubhra | sātaye // rv_5,5.4 // devīḥ | dvāraḥ | vi | śrayadhvam | supra-ayanāḥ | naḥ | ūtaye | pra-pra | yajñam | pṛṇītana // rv_5,5.5 // //20//. -rv_3:8/21- supratīke itisu-pratīke | vayaḥ-vṛdhā | yahvī | ṛtasya | mātarā | doṣām | uṣasam | īmahe // rv_5,5.6 // vātasya | patman | īḷitā | daivyā | hotārā | manuṣaḥ | imam | naḥ | yajñam | ā | gatam // rv_5,5.7 // iḷā | sarasvatī | mahī | tisraḥ | devīḥ | mayaḥ-bhuvaḥ | barhiḥ | sīdantu | asri dhah // rv_5,5.8 // śivaḥ | tvaṣṭaḥ | iha | ā | gahi | vi-bhuḥ | poṣe | uta | tmanā | yajñe--yajñe | naḥ | ut | ava // rv_5,5.9 // yatra | vettha | vanaspate | devānām | guhyā | nāmāni | tatra | havyāni | gamaya // rv_5,5.10 // svāhā | agnaye | varuṇāya | svāhā | indrāya | marut-bhyaḥ | svāhā | devebhyaḥ | haviḥ // rv_5,5.11 // //21//. -rv_3:8/22- (rv_5,6) agnim | tam | manye | yaḥ | vasuḥ | astam | yam | yanti | dhenavaḥ | astam | avarntaḥ | āśavaḥ | astam | nityāsaḥ | vājinaḥ | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.1 // saḥ | agniḥ | yaḥ | vasuḥ | gṛṇe | sam | yam | āyanti | dhenavaḥ | sam | arvantaḥ | raghu-druvaḥ | sam | su-jātāsaḥ | sūraya | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.2 // agniḥ | hi | vājinam | viśe | dadāti | viśva-carṣaṇiḥ | agniḥ | rāye | su-ābhuvam | saḥ | prītaḥ | yāti | vāryam | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.3 // ā | te | agne | idhīmahi | dyu-mantam | deva | ajaram | yat | ha | syā | te | panīyasī | sam-it | dīdayati | dyavi | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.4 // ā | te | agne | ṛcā | haviḥ | śukrasya | śociṣaḥ | pate | su-candra | dasma | viśpate | havya-vāṭ | tubhyam | hūyate | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.5 // //22//. -rv_3:8/23- pro iti | tye | agnayaḥ | agniṣu | viśvam | puṣyanti | vāryam | te | hinvire | te | invire | te | iṣaṇyanti | ānuṣak | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.6 // tava | tye | agne | arcayaḥ | mahi | vrādhanta | vājinaḥ | ye | patva-bhiḥ | śaphānām | vrajā | bhuranta | gonām | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.7 // navāḥ | naḥ | agne | ā | bhara | stotṛ-bhyaḥ | su-kṣitīḥ | iṣaḥ | te | syāma | ye | ānṛcuḥ | tvādūtāsaḥ | dame--dame | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.8 // ubhe | su-candra | sarpiṣaḥ | darvī iti | śrīṇīṣe | āsani | uto iti | naḥ | ut | pupūryāḥ | ukthyeṣu | śavasaḥ | pate | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.9 // eva | agnim | ajuryamuḥ | gīḥ-bhiḥ | yajñebhiḥ | ānuṣak | dadhat | asme iti | su-vīryam | uta | tyat | āśu-aśvyam | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_5,6.10 // //23//. -rv_3:8/24- (rv_5,7) sakhāyaḥ | sam | vaḥ | samyañcam | iṣam | stomam | ca | agnaye | varṣiṣṭhāya | kṣi tīnām | ūrjaḥ | naptre | sahasvate // rv_5,7.1 // kutra | cit | yasya | sam-ṛtau | raṇvāḥ | naraḥ | nṛ-sadane | arhantaḥ | cit | yam | indhate | sam-janayanti | jantavaḥ // rv_5,7.2 // sam | yat | iṣaḥ | vanāmahe | sam | havyā | mānuṣāṇām | uta | dyumnasya | śavasā | ṛtasya | raśmim | ā | dade // rv_5,7.3 // saḥ | sma | kṛṇoti | ketum | ā | naktam | cit | dūre | ā | sate | pāvakaḥ | yat | vanaspatīn | pra | sma | mināti | ajaraḥ // rv_5,7.4 // ava | sma | yasya | veṣaṇe | svedam | pathiṣu | juhvati | abhi | īm | aha | sva-jenyam | bhūma | pṛṣṭāiva | ruruhuḥ // rv_5,7.5 // //24//. -rv_3:8/25- yam | martyaḥ | puru-spṛham | vidat | viśvasya | dhāyase | pra | svādanam | pitūnām | asta-tātim | cit | āyave // rv_5,7.6 // saḥ | hi | ṣma | dhanva | ākṣitam | dātā | na | dāti | ā | paśuḥ | hiri-śmaśruḥ | śuci--dan | ṛbhuḥ | anibhṛṣṭa-taviṣiḥ // rv_5,7.7 // śuciḥ | sma | yasmai | atri-vat | pra | svadhitiḥ-iva | rīyate | su-sūḥ | asūta | mātā | krāṇā | yat | ānaśe | bhagam // rv_5,7.8 // ā | yaḥ | te | sarpiḥ-āsute | agne | śam | asti | dhāyase | ā | eṣu | dyumnam | uta | śravaḥ | ā | cittam | martyeṣu | dhāḥ // rv_5,7.9 // iti | cit | manyum | adhrijaḥ | tvādātam | ā | paśum | dade | āt | agne | apṛṇataḥ | atriḥ | sasahyāt | dasyūn | iṣaḥ | sasahyāt | nṝn // rv_5,7.10 // //25//. -rv_3:8/26- (rv_5,8) tvām | agne | ṛta-yavaḥ | sam | īdhire | pratnam | pratnāsaḥ | ūtaye | sahaḥ-kṛta | puru-candram | yajatam | viśva-dhāyasam | damūnasam | gṛha-patim | vareṇyam // rv_5,8.1 // tvām | agne | atithim | pūrvyam | viśaḥ | śociḥ-keśam | gṛha-patim | ni | sedire | bṛhat-ketum | puru-rūpam | dhana-spṛtam | su-śarmāṇam | su-avasam | jarat-viṣam // rv_5,8.2 // tvām | agne | mānuṣīḥ | īḷate | viśaḥ | hotrāvidam | vivicim | ratna-dhātamam | guhā | santam | su-bhaga | viśva-darśatam | tuvi-svaṇasam | su-yajam | ghṛta-śr iyam // rv_5,8.3 // tvām | agne | dharṇasim | viśva-dhā | vayam | gīḥ-bhiḥ | gṛṇantaḥ | namasā | upa | sedima | saḥ | naḥ | juṣasva | sam-idhānaḥ | aṅgiraḥ | devaḥ | martasya | yaśasā | sudīti-bhiḥ // rv_5,8.4 // tvam | agne | puru-rūpaḥ | viśe--viśe | vayaḥ | dadhāsi | pratna-thā | purustuta | purūṇi | annā | sahasā | vi | rājasi | tviṣiḥ | sā | te | titviṣāṇasya | na | ādhṛṣe // rv_5,8.5 // tvām | agne | sam-idhānam | yaviṣṭhya | devāḥ | dūtam | cakrire | havya-vāhanam | uru-jrayasam | ghṛta-yonim | āhutam | tveṣam | cakṣuḥ | dadhire | codayat-mati // rv_5,8.6 // tvām | agne | pra-divaḥ | āhutam | ghṛtaiḥ | sumna-yavaḥ | su-samidhā | sam | īdhire | saḥ | vavṛdhānaḥ | oṣadhī-bhiḥ | ukṣitaḥ | abhi | jrayāṃsi | pārthivā | vi | t iṣṭhase // rv_5,8.7 // //26//. -rv_4:1/1- (rv_5,9) tvām | agne | haviṣmantaḥ | devam | martāsaḥ | īḷate | manye | tvā | jāta-vedasam | saḥ | havyā | vakṣi | ānuṣak // rv_5,9.1 // agniḥ | hotā | dāsvataḥ | kṣayasya | vṛkta-barhiṣaḥ | sam | yajñāsaḥ | carant i | yam | sam | vājāsaḥ | śravasyavaḥ // rv_5,9.2 // uta | sma | yam | śiśum | yathā | navam | janiṣṭa | araṇī iti | dhartāram | mānuṣīṇām | viśām | agnim | su-adhvaram // rv_5,9.3 // uta | sma | duḥ-gṛbhīyase | putraḥ | na | hvāryāṇām | puru | yaḥ | dagdhā | asi | vanā | agne | paśuḥ | na | yavase // rv_5,9.4 // adha | sma | yasya | arcayaḥ | samyak | sam-yanti | dhūminaḥ | yat | īmahe | tr itaḥ | divi | upa | dhmātāiva | dhamati | śiśīte | dhmātari | yathā // rv_5,9.5 // tava | aham | agne | ūti-bhiḥ | mitrasya | ca | praśasti-bhiḥ | dveṣaḥ-yutaḥ | na | duḥ-itā | turyāma | martyānām // rv_5,9.6 // tat | naḥ | agne | abhi | naraḥ | rayim | sahasvaḥ | ā | bhara | saḥ | kṣepayat | saḥ | poṣayat | bhuvat | vājasya | sātaye | uta | edhi | naḥ | vṛdhe // rv_5,9.7 // //1//. -rv_4:1/2- (rv_5,10) agne | ojiṣṭham | ā | bhara | dyumnam | asmabhyam | adhrigo ity adhri-go | pra | naḥ | rāyā | parīṇasā | ratsi | vājāya | panthām // rv_5,10.1 // tvam | naḥ | agne | adbhuta | kratvā | dakṣasya | maṃhanā | tve iti | asuryam | ā | aruhat | krāṇā | mitraḥ | na | yajñiyaḥ // rv_5,10.2 // tvam | naḥ | agne | eṣām | gayam | puṣṭim | ca | vardhaya | ye | stomebhiḥ | pra | sūrayaḥ | naraḥ | maghāni | ānaśuḥ // rv_5,10.3 // ye | agne | candra | te | giraḥ | śumbhanti | aśva-rādhasaḥ | śuṣmebhiḥ | śuṣmiṇaḥ | naraḥ | divaḥ | cit | yeṣām | bṛhat | su-kīrtiḥ | bodhati | tmanā // rv_5,10.4 // tava | tye | agne | arcayaḥ | bhrājantaḥ | yanti | dhṛṣṇu-yā | pari-jmānaḥ | na | vi-dyutaḥ | svānaḥ | rathaḥ | na | vājayuḥ // rv_5,10.5 // nu | naḥ | agne | ūtaye | sa-bādhasaḥ | ca | rātaye | asmākāsaḥ | ca | sūrayaḥ | vi śvāḥ | āsāḥ | tarīṣaṇi // rv_5,10.6 // tvam | naḥ | agne | aṅgiraḥ | stutaḥ | stavānaḥ | ā | bhara | hotaḥ | vibhva-saham | rayim | stotṛ-bhyaḥ | stavase | ca | naḥ | uta | edhi | pṛt-su | naḥ | vṛdhe // rv_5,10.7 // //2//. -rv_4:1/3- (rv_5,11) anasya | gopāḥ | ajaniṣṭa | jāgṛviḥ | agniḥ | su-dakṣaḥ | suvitāya | navyase | ghṛta-pratīkaḥ | bṛhatā | divi-spṛśā | dyu-mat | vi | bhāti | bharatebhyaḥ | śuciḥ // rv_5,11.1 // yajñasya | ketum | prathamam | puraḥ-hitam | agnim | naraḥ | tri-sadhasthe | sam | īdhire | indreṇa | devaiḥ | saratham | saḥ | barhiṣi | sīdat | ni | hotā | yajathāya | su-kratuḥ // rv_5,11.2 // asam-mṛṣṭaḥ | jāyase | mātroḥ | śuciḥ | mandraḥ | kaviḥ | ut | atiṣṭhaḥ | vivasvataḥ | ghṛtena | tvā | avardhayan | agne | āhuta | dhūmaḥ | te | ketuḥ | abhavat | divi | śṛitaḥ // rv_5,11.3 // agniḥ | naḥ | yajñam | upa | vetu | sādhu-yā | agnim | naraḥ | vi | bharante | gṛhe--gṛhe | agniḥ | dūtaḥ | abhavat | havya-vāhanaḥ | agnim | vṛṇānāḥ | vṛṇate | kavi-kratum // rv_5,11.4 // tubhya | idam | agne | madhumat-tamam | vacaḥ | tubhyam | manīṣā | iyam | astu | śam | hṛde | tvām | giraḥ | sindhum-iva | avanīḥ | mahīḥ | ā | pṛṇanti | śavasā | vardhayanti | ca // rv_5,11.5 // tvām | agne | aṅgirasaḥ | guhā | hitam | anu | avindan | śiśriyāṇam | vane--vane | saḥ | jāyase | mathyamānaḥ | sahaḥ | mahat | tvām | āhuḥ | sahasaḥ | putram | aṅgiraḥ // rv_5,11.6 // //3//. -rv_4:1/4- (rv_5,12) pra | agnaye | bṛhate | yajñiyāya | ṛtasya | vṛṣṇe | asurāya | manma | ghṛtam | na | yajñe | āsye | su-pūtam | giram | bhare | vṛṣabhāya | pratīcīm // rv_5,12.1 // ṛtam | cikitvaḥ | ṛtam | it | cikiddhi | ṛtasya | dhārāḥ | anu | tṛndhi | pūrvīḥ | na | aham | yātum | sahasā | na | dvayena | ṛtam | sapāmi | aruṣasya | vṛṣṇaḥ // rv_5,12.2 // kayā | naḥ | agne | ṛtayan | ṛtena | bhuvaḥ | navedāḥ | ucathasya | navyaḥ | veda | me | devaḥ | ṛtu-pāḥ | ṛtūnām | na | aham | patim | sanituḥ | asya | rāyaḥ // rv_5,12.3 // ke | te | agne | ripave | bandhanāsaḥ | ke | pāyavaḥ | saniṣanta | dyu-mantaḥ | ke | dhāsim | agne | anṛtasya | pānti | ke | asataḥ | vacasaḥ | santi | gopāḥ // rv_5,12.4 // sakhāyaḥ | te | viṣuṇāḥ | agne | ete | śivāsaḥ | santaḥ | aśivāḥ | abhūvan | adhūrṣata | svayam | ete | vacaḥ-bhiḥ | ṛju-yate | vṛjināni | bruvantaḥ // rv_5,12.5 // yaḥ | te | agne | namasā | yajñam | īṭe | ṛtam | saḥ | pāti | aruṣasya | vṛṣṇaḥ | tasya | kṣayaḥ | pṛthuḥ | ā | sādhuḥ | etu | pra-sarsrāṇasya | nahuṣasya | śeṣaḥ // rv_5,12.6 // //4//. -rv_4:1/5- (rv_5,13) arcantaḥ | tvā | havāmahe | arcantaḥ | sam | idhīmahi | agne | arcantaḥ | ūtaye // rv_5,13.1 // agneḥ | stomam | manāmahe | sidhram | adya | divi-spṛśaḥ | devasya | draviṇasyavaḥ // rv_5,13.2 // agniḥ | juṣata | naḥ | giraḥ | hotā | yaḥ | mānuṣeṣu | ā | saḥ | yakṣat | daivyam | janam // rv_5,13.3 // tvam | agne | sa-prathāḥ | asi | juṣṭaḥ | hotā | vareṇyaḥ | tvayā | yajñam | vi | tanvate // rv_5,13.4 // tvām | agne | vāja-sātamam | viprāḥ | vardhanti | su-stutam | saḥ | naḥ | rāsva | su-vīryam // rv_5,13.5 // agne | nemiḥ | arān-iva | devān | tvam | pari-bhūḥ | asi | ā | rādhaḥ | citram | ṛñjase // rv_5,13.6 // //5//. -rv_4:1/6- (rv_5,14) agnim | stomena | bodhaya | sam-idhānaḥ | amartyam | havyā | deveṣu | naḥ | dadhat // rv_5,14.1 // tam | adhvareṣu | īḷate | devam | martāḥ | amartyam | yajiṣṭham | mānuṣe | jane // rv_5,14.2 // tam | hi | śaśvantaḥ | īḷate | srucā | devam | ghṛta-ścutā | agnim | havyāya | voḷhave // rv_5,14.3 // agniḥ | jātaḥ | arocata | ghnan | dasyūn | jyotiṣā | tamaḥ | avindat | gāḥ | apaḥ | svaḥ // rv_5,14.4 // agnim | īḷenyam | kavim | ghṛta-pṛṣṭham | saparyata | vetu | me | ṣṛṇavat | havam // rv_5,14.5 // agnim | ghṛtena | vavṛdhuḥ | stomebhiḥ | viśva-carṣaṇim | su-ādhībhiḥ | vacasyu-bhiḥ // rv_5,14.6 // //6//. -rv_4:1/7- (rv_5,15) pra | vedhase | kavaye | vedyāya | giram | bhare | yaśase | pūrvyāya | ghṛta-prasattaḥ | asuraḥ | su-śevaḥ | rāyaḥ | dhartā | dharuṇaḥ | vasvaḥ | agniḥ // rv_5,15.1 // ṛtena | ṛtam | dharuṇam | dhārayanta | yajñasya | śoke | parame | vi-oman | divaḥ | dharman | dharuṇe | seduṣaḥ | nṝn | jātaiḥ | ajātān | abhi | ye | nanakṣuḥ // rv_5,15.2 // aṃhaḥ-yuvaḥ | tanvaḥ | tanvate | vi | vayaḥ | mahat | dustaram | pūrvyāya | saḥ | sam-vataḥ | nava-jātaḥ | tuturyāt | siṃham | na | kruddham | abhitaḥ | pari | sthuḥ // rv_5,15.3 // mātāiva | yat | bharase | paprathānaḥ | janam-janam | dhāyase | cakṣase | ca | vayaḥ-vayaḥ | jarase | yat | dadhānaḥ | pari | tmanā | viṣu-rūpaḥ | jigāsi // rv_5,15.4 // vājaḥ | nu | te | śavasaḥ | pātu | antam | urum | dogham | dharuṇam | deva | rāyaḥ | padam | na | tāyuḥ | guhā | dadhānaḥ | mahaḥ | rāye | citayan | atrim | aspar ity aspaḥ // rv_5,15.5 // //7//. -rv_4:1/8- (rv_5,16) bṛhat | vayaḥ | hi | bhānave | arca | devāya | agnaye | yam | mitram | na | praśast i-bhiḥ | martāsaḥ | dadhire | puraḥ // rv_5,16.1 // saḥ | hi | dyu-bhiḥ | janānām | hotā | dakṣasya | bāhvoḥ | vi | havyam | agniḥ | ānuṣak | bhagaḥ | na | vāram | ṛṇvati // rv_5,16.2 // asya | stome | maghonaḥ | sakhye | vṛddha-śociṣaḥ | viśvā | yasmin | tuvi-svaṇi | sam | arye | śuṣmam | ādadhuḥ // rv_5,16.3 // adha | hi | agne | eṣām | su-vīryasya | maṃhanā | tam | it | yahvam | na | rodasī iti | pari | śravaḥ | babhūvatuḥ // rv_5,16.4 // nu | naḥ | ā | ihi | vāryam | agne | gṛṇānaḥ | ā | bhara | ye | vayam | ye | ca | sūrayaḥ | svasti | dhāmahe | sacā | uta | edhi | pṛt-su | naḥ | vṛdhe // rv_5,16.5 // //8//. -rv_4:1/9- (rv_5,17) ā yajñaiḥ | deva | martyaḥ | itthā | tavyāṃsam | ūtaye | agnim | kṛte | su-adhvare | pūruḥ | īḷīta | avase // rv_5,17.1 // asya | hi | svayaśaḥ-taraḥ | āsā | vi-dharman | manyase | tam | nākam | citra-śociṣam | mandram | paraḥ | manīṣayā // rv_5,17.2 // asya | vai | asau | oṃ iti | arciṣā | yaḥ | ayukta | tujā | girā | divaḥ | na | yasya | retasā | bṛhat | śocanti | arcayaḥ // rv_5,17.3 // asya | kratvā | vi-cetasaḥ | dasmasya | vasu | rathe | ā | adha | viśvāsu | havyaḥ | agniḥ | vikṣu | pra | śasyate // rv_5,17.4 // nu | naḥ | it | hi | vāryam | āsā | sacanta | sūrayaḥ | ūrjaḥ | napāt | abhiṣṭaye | pāhi | śagdhi | svastaye | uta | edhi | pṛt-su | naḥ | vṛdhe // rv_5,17.5 // //9//. -rv_4:1/10- (rv_5,18) prātaḥ | agniḥ | puru-priyaḥ | viśaḥ | staveta | atithiḥ | viśvāni | yaḥ | amartyaḥ | havyā | marteṣu | raṇyati // rv_5,18.1 // dvitāya | mṛkta-vāhase | svasya | dakṣasya | maṃhanā | indum | saḥ | dhatte | ānuṣak | stotā | cit te | amartya // rv_5,18.2 // tam | vaḥ | dīrghāyu-śociṣam | girā | huve | maghonām | ariṣṭaḥ | yeṣām | rathaḥ | vi | aśva-dāvan | īyate // rv_5,18.3 // citrā | vā | yeṣu | dīdhitiḥ | āsan | ukthā | pānti | ye | stīrṇam | barhiḥ | svaḥ-nare | śravāṃsi | dadhire | pari // rv_5,18.4 // ye | me | pañcāśatam | daduḥ | aśvānām | sadha-stuti | dyu-mat | agne | mahi | śravaḥ | bṛhat | kṛdhi | maghonām | nṛ-vat | amṛta | nṛṇām // rv_5,18.5 // //10//. -rv_4:1/11- (rv_5,19) abhi | ava-sthāḥ | pra | jāyante | pra | vavreḥ | vavriḥ | ciketa | upa-sthe | mātuḥ | vi | caṣte // rv_5,19.1 // juhure | vi | citayantaḥ | animiṣam | nṛmṇam | pānti | ā | dṛḷhām | puram | viviśuḥ // rv_5,19.2 // ā | śvaitreyasya | jantavaḥ | dyu-mat | vardhanta | kṛṣṭayaḥ | niṣka-grīvaḥ | bṛhat-ukthaḥ | enā | madhvā | na | vāja-yuḥ // rv_5,19.3 // priyam | dugdham | na | kāmyam | ajāmi | jāmyoḥ | sacā | gharmaḥ | na | vāja-jaṭharaḥ | adabdhaḥ | śaśvataḥ | dabhaḥ // rv_5,19.4 // krīḷan | naḥ | raśme | ā | bhuvaḥ | sam | bhasmanā | vāyunā | vevidānaḥ | tāḥ | asya | san | dhṛṣajaḥ | na | tigmāḥ | su-saṃśitāḥ | vakṣyaḥ | vakṣaṇe--sthāḥ // rv_5,19.5 // //11//. -rv_4:1/12- (rv_5,20) yam | agne | vāja-sātama | tvam | cit | manyase | rayim | tam | naḥ | gīḥ-bhiḥ | śravāyyam | deva-trā | panaya | yujam // rv_5,20.1 // ye | agne | na | īrayanti | te | vṛddhāḥ | ugrasya | śavasaḥ | apa | dveṣaḥ | apa | hvaraḥ | anya-vratasya | saścire // rv_5,20.2 // hotāram | tvā | vṛṇīmahe | agne | dakṣasya | sādhanam | yajñeṣu | pūrvyam | girā | prayasvantaḥ | havāmahe // rv_5,20.3 // itthā | yathā | te | ūtaye | sahasāvan | dive--dive | rāye | ṛtāya | sukrato itisu-krato | gobhiḥ | syāma | sadha-mādaḥ | vīraiḥ | syāma | sadha-mādaḥ // rv_5,20.4 // //12//. -rv_4:1/13- (rv_5,21) manuṣvat | tvā | ni | dhīmahi | manuṣvat | sam | idhīmahi | agne | manuṣvat | aṅgi raḥ | devān | deva-yate | yaja // rv_5,21.1 // tvam | hi | mānuṣe | jane | agne | su-prītaḥ | idhyase | srucaḥ | tvā | yanti | ānuṣak | su-jāta | sarpiḥ-āsute // rv_5,21.2 // tvām | viśve | sajoṣasaḥ | devāsaḥ | dūtam | akrata | saparyantaḥ | tvā | kave | yajñeṣu | devam | īḷate // rv_5,21.3 // devam | vaḥ | deva-yajyayā | agnim | īḷīta | martyaḥ | sam-iddhaḥ | śukra | dīdi hi | ṛtasya | yonim | ā | asadaḥ | sasasya | yonim | ā | asadaḥ // rv_5,21.4 // //13//. -rv_4:1/14- (rv_5,22) pra | viśva-sāman | atri-vat | arca | pāvaka-śociṣe | yaḥ | adhvareṣu | īḍyaḥ | hotā | mandra-tamaḥ | viśi // rv_5,22.1 // ni | agnim | jāta-vedasam | dadhāta | devam | ṛtvijam | pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ // rv_5,22.2 // cikitvit-manasam | tvā | devam | martāsaḥ | ūtaye | vareṇyasya | te | avasaḥ | iyānāsaḥ | amanmahi // rv_5,22.3 // agne | cikiddhi | asya | naḥ | idam | vacaḥ | sahasya | tam | / tvā | su-śipra | dam-pate | stomaiḥ | vardhanti | atrayaḥ | gīḥ-bhiḥ | śumbhanti | atrayaḥ // rv_5,22.4 // //14//. -rv_4:1/15- (rv_5,23) agne | sahantam | ā | bhara | dyumnasya | pra-sahā | rayim | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | āsā | vājeṣu | sasahat // rv_5,23.1 // tam | agne | pṛtanāsaham | rayim | sahasvaḥ | ā | bhara | tvam | hi | satyaḥ | adbhutaḥ | dātā | vājasya | go--mataḥ // rv_5,23.2 // viśve | hi | tvā | sa-joṣasaḥ | janāsaḥ | vṛkta-barhiṣaḥ | hotāram | sadma-su | priyam | vyanti | vāryā | puru // rv_5,23.3 // saḥ | hi | sma | viśva-carṣaṇiḥ | abhi-māti | sahaḥ | dadhe | agne | eṣu | kṣayeṣu | ā | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi // rv_5,23.4 // //15//. -rv_4:1/16- (rv_5,24) agne | tvam | naḥ | antamaḥ | uta | trātā | śivaḥ | bhava | varūthyaḥ // rv_5,24.1 // vasuḥ | agniḥ | vasu-śravā | accha | nakṣi | dyumat-tamam | rayim | dāḥ // rv_5,24.2 // saḥ | naḥ | bodhi | śrudhi | havam | uruṣya | naḥ | agha-yataḥ | samasmāt // rv_5,24.3 // tam | tvā | śociṣṭha | dīdi-vaḥ | sumnāya | nūnam | īmahe | sakhi-bhyaḥ // rv_5,24.4 // //16//. -rv_4:1/17- (rv_5,25) accha | vaḥ | agnim | avase | devam | gāsi | saḥ | naḥ | vasuḥ | rāsat | putraḥ | ṛṣūṇām | ṛta-vā | parṣati | dviṣaḥ // rv_5,25.1 // saḥ | hi | satyaḥ | yam | pūrve | cit | devāsaḥ | cit | yam | īdhire | hotāram | mandra-jihvam | it | sudīti-bhiḥ | vibhāvasum // rv_5,25.2 // saḥ | naḥ | dhītī | variṣthayā | śreṣṭhayā | ca | su-matyā | agne | rāyaḥ | didīhi | naḥ | suvṛkti-bhiḥ | vareṇya // rv_5,25.3 // agniḥ | deveṣu | rājati | agniḥ | marteṣu | āviśan | agniḥ | naḥ | havya-vāhanaḥ | agnim | dhībhiḥ | saparyata // rv_5,25.4 // agniḥ | tuviśravaḥ-tamam | tuvi-brahmāṇam | ut-tamam | atūrtam | śravayat-patim | putran | dadāti | dāśuṣe // rv_5,25.5 // //17//. -rv_4:1/18- agniḥ | dadāti | sat-patim | sasāha | yaḥ | yudhā | nṛ-bhiḥ | agniḥ | atyam | raghu-syadam | jetāram | aparājitam // rv_5,25.6 // yat | vāhiṣṭham | tat | agnaye | bṛhat | arca | vibhāvaso itivibhāvaso | mahiṣī-iva | tvat | rayiḥ | tvat | vājāḥ | ut | īrate // rv_5,25.7 // tava | dyu-mantaḥ | arcayaḥ | grāvāiva | ucyate | bṛhat | uto iti | te | tanyatuḥ | yathā | svānaḥ | arta | tmanā | divaḥ // rv_5,25.8 // eva | agnim | vasu-yavaḥ | sahasānam | vavandima | saḥ | naḥ | viśvā | at i | dviṣaḥ | parṣat | nāvāiva | su-kratuḥ // rv_5,25.9 // //18//. -rv_4:1/19- (rv_5,26) agne | pāvaka | rociṣā | mandrayā | deva | jihvayā | ā | devān | vakṣi | yakṣi | ca // rv_5,26.1 // tam | tvā | ghṛtasno itighṛta-sno | īmahe | citrabhāno iticitra-bhāno | svaḥ-dṛśam | devān | ā | vītaye | vaha // rv_5,26.2 // vīti-hotram | tvā | kave | dyu-mantam | sam | idhīmahi | agne | bṛhantam | adhvare // rv_5,26.3 // agne | viśve--bhiḥ | ā | gahi | deve--bhiḥ | havya-dātaye | hotāram | tvā | vṛṇīmahe // rv_5,26.4 // yajamānāya | sunvate | ā | agne | su-vīrya | vaha | devaiḥ | ā | satsi | barhiṣi // rv_5,26.5 // //19//. -rv_4:1/20- sam-idhanaḥ | sahasra-jit | agne | dharmāṇi | puṣyasi | devānām | dūtaḥ | ukthyaḥ // rv_5,26.6 // ni | agnim | jāta-vedasam | hotra-vāham | yaviṣṭhyam | dadhāta | devam | ṛtvijam // rv_5,26.7 // pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ | stṛṇīta | barhiḥ | āsade // rv_5,26.8 // ā | idam | marutaḥ | aśvinā | mitraḥ | sīdantu | varuṇaḥ | devāsaḥ | sarvayā | vi śā // rv_5,26.9 // //20//. -rv_4:1/21- (rv_5,27) anasvantā | sat-patiḥ | mamahe | me | gāvā | cetiṣṭhaḥ | asuraḥ | maghonaḥ | traivṛṣṇaḥ | agne | daśa-bhiḥ | sahasraiḥ | vaiśvānara | tri-aruṇaḥ | ciketa // rv_5,27.1 // yaḥ | me | śatā | ca | viṃśatim | ca | gonām | harī iti | ca | yuktā | su-dhurā | dadāti | vaiśvānara | su-stutaḥ | vavṛdhānaḥ | agne | yaccha | tri-aruṇāya | śarma // rv_5,27.2 // eva | te | agne | su-matim | cakānaḥ | naviṣṭhāya | navamam | trasadasyuḥ | yaḥ | me | giraḥ | tuvijātasya | pūrvīḥ | yuktena | abhi | tri-aruṇaḥ | gṛṇāti // rv_5,27.3 // yaḥ | me | iti | pra-vocati | aśva-medhāya | sūraye | dadat | ṛcā | sanim | yate | dadat | medhām | ṛta-yate // rv_5,27.4 // yasya | mā | paruṣāḥ | śatam | ut-harṣayanti | ukṣaṇaḥ | aśva-medhasya | dānāḥ | somāḥ-iva | tri-āśiraḥ // rv_5,27.5 // indrāgnī iti | śata-dāvni | aśva-medhe | su-vīryam | kṣatram | dhārayatam | bṛhat | divi | sūryam-iva | ajaram // rv_5,27.6 // //21//. -rv_4:1/22- (rv_5,28) sam-iddhaḥ | agniḥ | divi | śociḥ | aśret | pratyaṅ | uṣasam | urviyā | vi | bhāti | eti | prācī | viśva-vārā | namaḥ-bhiḥ | devān | īḷānā | haviṣā | ghṛtācī // rv_5,28.1 // sam-idhyamānaḥ | amṛtasya | rājasi | haviḥ | kṛṇvantam | sacase | svastaye | viśvam | saḥ | dhatte | draviṇam | yam | invasi | ātithyam | agne | ni | ca | dhatte | it | puraḥ // rv_5,28.2 // agne | śardha | mahate | saubhagāya | tava | dyumnāni | ut-tamāni | santu | sam | jaḥ-patyam | su-yamam | ā | kṛṇuṣva | śatru-yatām | abhi | tiṣṭha | mahāṃsi // rv_5,28.3 // sam-iddhasya | pra-mahasaḥ | agne | vande | tava | śriyam | vṛṣabhaḥ | dyumna-vān | asi | sam | adhvareṣu | idhyase // rv_5,28.4 // sam-iddhaḥ | agne | āhuta | devān | yakṣi | su-adhvara | tvam | hi | havya-vāṭ | asi // rv_5,28.5 // ā | juhota | duvasyata | agnim | pra-yati | adhvare | vṛṇīdhvam | havya-vāhanam // rv_5,28.6 // //22//. -rv_4:1/23- (rv_5,29) trī | aryamā | manuṣaḥ | deva-tātā | trī | rocanā | divyā | dhārayanta | arcanti | tvā | marutaḥ | pūta-dakṣāḥ | tvam | eṣām | ṛṣiḥ | indra | asi | dhīraḥ // rv_5,29.1 // anu | yat | īm | marutaḥ | mandasānam | ārcan | indram | papi-vāṃsam | sutasya | ā | adatta | vajram | abhi | yat | ahim | han | apaḥ | yahvīḥ | asṛjat | sartavai | oṃ iti // rv_5,29.2 // uta | brahmāṇaḥ | marutaḥ | me | asya | indraḥ | somasya | su-sutasya | peyāḥ | tat | hi | havyam | manuṣe | gāḥ | avindat | ahan | ahim | papi-vān | indraḥ | asya // rv_5,29.3 // āt | rodasī iti | vi-taram | vi | skabhāyat | sam-vivyānaḥ | cit | bhayase | mṛgam | karitikaḥ | jigartim | indraḥ | apa-jargurāṇaḥ | prati | śvasantam | ava | dānavam | hannitihan // rv_5,29.4 // adha | kratvā | magha-van | tubhyam | devāḥ | anu | viśve | adaduḥ | soma-peyam | yat | sūryasya | haritaḥ | patantīḥ | puraḥ | satīḥ | uparāḥ | etaśe | karitikaḥ // rv_5,29.5 // //23//. -rv_4:1/24- nava | yat | asya | navatim | ca | bhogān | sākam | vajreṇa | magha-vā | vivṛścat | arcanti | indram | marutaḥ | sadha-sthe | traistubhena | vacasā | bādhata | dyām // rv_5,29.6 // sakhā | sakhye | apacat | tūyam | agniḥ | asya | kratvā | mahiṣā | trī | śatāni | trī | sākam | indraḥ | manuṣaḥ | sarāṃsi | sutam | pibat | vṛtra-hatyāya | somam // rv_5,29.7 // trī | yat | śatā | mahiṣāṇām | aghaḥ | māḥ | trī | sarāṃsi | magha-vā | somyā | apāḥ | kāram | na | viśve | ahvanta | devāḥ | bharam | indrāya | yat | ahim | jaghāna // rv_5,29.8 // uśanā | yat | sahasyaiḥ | ayātam | gṛham | indra | jūjuvānebhiḥ | aśvaiḥ | vanvānaḥ | atra | saratham | yayātha | kutsena | devaiḥ | avanoḥ | ha | śuṣṇam // rv_5,29.9 // pra | anyat | cakram | avṛhaḥ | sūryasya | kutsāya | anyat | varivaḥ | yātave | akar ity akaḥ | anāsaḥ | dasyūn | amṛṇaḥ | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācaḥ // rv_5,29.10 // //24//. -rv_4:1/25- stomāsaḥ | tvā | gauri-vīteḥ | avardhan | arandhayaḥ | vaidathināya | piprum | ā | tvām | ṛjiśvā | sakhyāya | cakre | pacan | paktīḥ | apibaḥ | somam | asya // rv_5,29.11 // nava-gvāsaḥ | suta-sāomāsaḥ | indram | daśa-gvāsaḥ | abhi | arcanti | arkaiḥ | gavyam | cit | ūrvam | apidhāna-vantam | tam | cit | naraḥ | śaśamānāḥ | apa | vran // rv_5,29.12 // katho iti | nu | te | pari | carāṇi | vidvān | vīryā | magha-van | yā | cakartha | yā | co iti | nu | navyā | kṛṇavaḥ | śaviṣṭha | pra | it | oṃ iti | tā | te | vidatheṣu | bravāma // rv_5,29.13 // etā | viśvā | cakṛ-vān | indra | bhūri | apari-itaḥ | januṣā | vīryeṇa | yā | cit | nu | vajrin | kṛṇavaḥ | dadhṛṣvān | na | te | vartā | taviṣyāḥ | asti | tasyāḥ // rv_5,29.14 // indra | brahma | kriyamāṇā | juṣasva | yā | te | śaviṣṭha | navyāḥ | akarma | vastrāiva | bhadrā | su-kṛtā | vasu-yuḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣam // rv_5,29.15 // //25//. -rv_4:1/26- (rv_5,30) kva | syaḥ | vīraḥ | kaḥ | apaśyat | indram | sukha-ratham | īyamānam | hari-bhyām | yaḥ | rāyā | vajrī | suta-somam | icchan | tat | okaḥ | gantā | puru-hūtaḥ | ūtī // rv_5,30.1 // ava | acacakṣam | padam | asya | sasvaḥ | ugram | ni-dhātuḥ | anu | āyam | icchan | apṛccham | anyān | uta | te | me | āhuḥ | indram | naraḥ | bubudhānāḥ | aśema // rv_5,30.2 // pra | nu | vayam | sute | yā | te | kṛtāni | indra | bravāma | yāni | naḥ | jujoṣaḥ | vedat | avidvān | śṛṇavat | ca | vidvān | vahate | ayam | magha-vā | sarva-senaḥ // rv_5,30.3 // sthiram | manaḥ | cakṛṣe | jātaḥ | indra | veṣi | it | ekaḥ | yudhaye | bhūyasaḥ | cit | aśmānam | cit | śavasā | didyutaḥ | vi | vidaḥ | gavām | ūrvam | usriyāṇām // rv_5,30.4 // paraḥ | yat | tvam | paramaḥ | ājaniṣṭhāḥ | parāvati | śrutyam | nāma | bibhrat | ataḥ | cit | indrāt | abhayanta | devāḥ | viśvāḥ | apaḥ | ajayat | dāsa-patnīḥ // rv_5,30.5 // //26//. -rv_4:1/27- tubhya | it | ete | marutaḥ | su-śevāḥ | arcanti | arkam | sunvanti | andhaḥ | ahim | ohānam | apa | āśayānam | pra | māyābhiḥ | māyinam | sakṣat | indraḥ // rv_5,30.6 // vi | su | mṛdhaḥ | januṣā | dānam | invan | ahan | gavā | magha-van | sam-cakānaḥ | atra | dāsasya | namuceḥ | śiraḥ | yat | avartayaḥ | manave | gātum | icchan // rv_5,30.7 // yujam | hi | mām | akṛthāḥ | āt | it | indra | śiraḥ | dāsasya | namuceḥ | mathāyan | aśmānam | cit | svaryam | vartamānam | pra | cakriyāiva | rodasī iti | marut-bhyaḥ // rv_5,30.8 // striyaḥ | hi | dāsaḥ | āyudhāni | cakre | kim | mā | karan | abalāḥ | asya | senāḥ | antaḥ | hi | akhyat | ubhe iti | asya | dheneiti | atha | upa | pra | ait | yudhaye | dasyum | indraḥ // rv_5,30.9 // sam | atra | gāvaḥ | abhitaḥ | anavanta | iha-iha | vatsaiḥ | vi-yutāḥ | yat | āsan | sam | tāḥ | indraḥ | asṛjat | asya | śākaiḥ | yat | īm | somāsaḥ | su-sutāḥ | amandan // rv_5,30.10 // //27//. -rv_4:1/28- yat | īm | somāḥ | babhru-dhūtāḥ | amandan | aroravīt | vṛṣabhaḥ | sādaneṣu | puram-daraḥ | papi-vān | indraḥ | asya | punaḥ | gavām | adadāt | usriyāṇām // rv_5,30.11 // bhadram | idam | ruśamāḥ | agne | akran | gavām | catvāri | dadataḥ | sahasrā | ṛṇam-cayasya | pra-yatā | maghāni | prati | agrabhīṣma | nṛ-tamasya | nṛṇām // rv_5,30.12 // su-peśasam | mā | ava | sṛjanti | astam | gavām | sahasraiḥ | ruśamāsaḥ | agne | tīvrāḥ | indram | amamanduḥ | sutāsaḥ | aktoḥ | vi-uṣṭau | pari-takmyāyāḥ // rv_5,30.13 // aucchat | sā | rātrī | pari-takmyā | yā | ṛṇam-caye | rājani | ruśamānām | atyaḥ | na | vājī | raghuḥ | ajyamānaḥ | babhruḥ | catvāri | asanat | sahasrā // rv_5,30.14 // catuḥ-sahasram | gavyasya | paśvaḥ | prati | agrabhīṣma | ruśameṣu | agne | gharmaḥ | cit | taptaḥ | pra-vṛje | yaḥ | āsīt | ayasmayaḥ | tam | oṃ iti | ādāma | viprāḥ // rv_5,30.15 // //28//. -rv_4:1/29- (rv_5,31) indraḥ | rathāya | pra-vatam | kṛṇoti | yam | adhi-asthāt | magha-vā | vja-yantam | yūthāiva | paśvaḥ | vi | unoti | gopāḥ | ariṣṭaḥ | yāti | prathamaḥ | sisāsan // rv_5,31.1 // ā | pra | drava | hari-vaḥ | mā | vi | venaḥ | piśaṅga-rāte | abhi | naḥ | sacasva | nahi | tvat | indra vasyaḥ | anyat | asti | amemān | cit | jani-vataḥ | cakartha // rv_5,31.2 // ut | yat | sahaḥ | sahasaḥ | ā | ajaniṣṭa | dediṣṭe | indraḥ | indriyāṇi | viśvā | pra | acodayat | su-dughāḥ | vavre | antaḥ | vi | jyotiṣā | sam-vavṛtvat | tamaḥ | avar ity avaḥ // rv_5,31.3 // anavaḥ | te | ratham | aśvāya | takṣan | tvaṣṭā | vajram | puru-hūta | dyu-mantam | brahmāṇaḥ | indram | mahayantaḥ | arkaiḥ | avardhayan | ahaye | hantavai | oṃ iti // rv_5,31.4 // vṛṣṇe | yat | te | vṛṣaṇaḥ | arkam | arcān | indra | grāvāṇaḥ | aditiḥ | sa-joṣāḥ | anaśvāsaḥ | ye | pavayaḥ | arathāḥ | indra-iṣitāḥ | abhi | avartanta | dasyūn // rv_5,31.5 // //29//. -rv_4:1/30- pra | te | pūrvāṇi | karaṇāni | vocam | pra | nūtanā | magha-van | yā | cakartha | śakt i-vaḥ | yat | vi-bharāḥ | rodasī iti | ubhe iti | jayan | apaḥ | manave | dānu-citrāḥ // rv_5,31.6 // tat | it | nu | te | karaṇam | dasma | vipra | ahim | yat | ghnan | ojaḥ | atra | abhimīthāḥ | śuṣṇasya | cit | pari | māyāḥ | agṛbhṇāḥ | pra-pitvam | yan | apa | dasyūn | asedhaḥ // rv_5,31.7 // tvam | apaḥ | yadave | turvaśāya | aramayaḥ | su-dughāḥ | pāraḥ | indra | ugram | ayātam | avahaḥ | ha | kutsam | sam | ha | yat | vām | uśanā | aranta | devāḥ // rv_5,31.8 // indrākutsā | vahamānā | rathena | ā | vām | atyāḥ | api | karṇe | vahantu | niḥ | sīm | at-bhyaḥ | dhamathaḥ | niḥ | sadha-sthāt | maghonaḥ | hṛdaḥ | varathaḥ | tamāṃsi // rv_5,31.9 // vātasya | yuktān | su-yujaḥ | cit | aśvān | kaviḥ | cit | eṣaḥ | ajagan | avasyuḥ | viśve | te | atra | marutaḥ | sakhāyaḥ | indra | brahmāṇi | taviṣīm | avardhan // rv_5,31.10 // //30//. -rv_4:1/31- sūraḥ | cit | ratham | pari-takmyāyām | pūrvam | karat | uparam | jūju-vāṃsam | bharat | cakram | etaśaḥ | sam | riṇāti | puraḥ | dadhat | saniṣyati | kratum | naḥ // rv_5,31.11 // ā | ayam | janāḥ | abhi-cakṣe | jagāma | indraḥ | sakhāyam | suta-somam | icchan | vadan | grāvā | ava | vedim | bhriyāte | yasya | jīram | adhvaryavaḥ | caranti // rv_5,31.12 // ye | cākananta | cākananta | nu | te | martāḥ | amṛta | mo iti | te | aṃhaḥ | ā | aran | vavandhi | yajyūn | uta | teṣu | dhehi | ojaḥ | janeṣu | yeṣu | te | syāma // rv_5,31.13 // //31//. -rv_4:1/32- (rv_5,32) adardaḥ | utsam | asṛjaḥ | vi | khāni | tvam | arṇavān | badbadhānān | aramṇāḥ | mahāntam | indra | parvatam | vi | yat | varitivaḥ | sṛjaḥ | vi | dhārāḥ | ava | dānavam | hannitihan // rv_5,32.1 // tvam | utsān | ṛtu-bhiḥ | badbadhānān | araṃhaḥ | ūdhaḥ | parvatasya | vajri n | ahim | cit | ugra | pra-yutam | śayānam | jaghanvān | indra | taviṣīm | adhatthāḥ // rv_5,32.2 // tyasya | cit | mahataḥ | niḥ | mṛgasya | vadhaḥ | jaghāna | taviṣībhiḥ | indraḥ | yaḥ | ekaḥ | it | apratiḥ | manyamānaḥ | āt | asmāt | anyaḥ | ajaniṣṭa | tavyān // rv_5,32.3 // tyam | cit | eṣām | svadhayā | madantam | mihaḥ | napātam | su-vṛdham | tamaḥ-gām | vṛṣa-prabharmā | dānavasya | bhāmam | vajreṇa | vajrī | ni | jaghāna | śuṣṇam // rv_5,32.4 // tyam | cit | asya | kratu-bhiḥ | ni-sattam | amarmaṇaḥ | vidat | it | asya | marma | yat | īm | su-kṣatra | pra-bhṛtā | madasya | yuyutsantam | tamasi | harmye | dhāḥ // rv_5,32.5 // tyam | cit | itthā | katpayam | śayānam | asūrye | tamasi | vavṛdhānam | tam | cit | mandānaḥ | vṛṣabhaḥ | sutasya | uccaiḥ | indraḥ | apa-gūrya | jaghāna // rv_5,32.6 // //32//. -rv_4:1/33- ut | yat | indraḥ | mahate | dānavāya | vadhaḥ | yamiṣṭa | sahaḥ | aprati-itam | yat | īm | vajrasya | pra-bhṛtau | dadābha | viśvasya | jantoḥ | adhamam | cakāra // rv_5,32.7 // tyam | cit | arṇam | madhu-pam | śayānam | asinvam | vavram | mahi | ādat | ugraḥ | apādam | atram | mahatā | vadhena | ni | duryoṇe | avṛṇak | mṛdhra-vācam // rv_5,32.8 // kaḥ | asya | śuṣmam | taviṣīm | varāte | ekaḥ | dhanā | bharate | aprati-itaḥ | ime | cit | asya | jrayasaḥ | nu | devī iti | indrasya | ojasaḥ | bhiyasā | jihāteiti // rv_5,32.9 // ni | asmai | devī | sva-dhitiḥ | jihīte | indrāya | gātuḥ | uśatī-iva | yeme | sam | yat | ojaḥ | yuvate | viśvam | ābhiḥ | anu | svadhāvne | kṣitayaḥ | namanta // rv_5,32.10 // ekam | nu | tvā | sat-patim | pāñca-janyam | jātam | śṛṇomi | yaśasam | janeṣu | tam | me | jagṛbhre | āśasaḥ | naviṣṭham | doṣā | vastoḥ | havamānāsaḥ | indram // rv_5,32.11 // eva | hi | tvām | ṛtu-thā | yātayantam | maghā | viprebhyaḥ | dadatam | śṛṇomi | kim | te | brahmāṇaḥ | gṛhate | sakhāyaḥ | ye | tvāyā | ni-dadhuḥ | kāmam | indra // rv_5,32.12 // //33//. -rv_4:2/1- (rv_5,33) mahi | mahe | tavase | dīdhye | nṝn | indrāya | itthā | tavase | atavyān | yaḥ | asmai | su-matim | vāja-sātau | stutaḥ | jane | sa-maryaḥ | ciketa // rv_5,33.1 // saḥ | tvam | naḥ | indra | dhiyasānaḥ | arkaiḥ | harīṇām | vṛṣan | yoktram | aśreḥ | yāḥ | itthā | magha-van | anu | joṣam | vakṣaḥ | abhi | pra | aryaḥ | sakṣi | janān // rv_5,33.2 // na | te | te | indra | abhi | asmat | ṛṣva | ayuktāsaḥ | abrahmatā | yat | asan | ti ṣṭha | ratham | adhi | tam | vajra-hasta | ā | raśmim | deva | yamase | su-aśvaḥ // rv_5,33.3 // puru | yat | te | indra | santi | ukthā | gave | cakartha | urvarāsu | yudhyan | tatakṣe | sūryāya | cit | okasi | sve | vṛṣā | samat-su | dāsasya | nāma | cit // rv_5,33.4 // vayam | te | te | indra | ye | ca | naraḥ | śardhaḥ | jajñānāḥ | yātāḥ | ca | rathāḥ | ā | asmān | jagamyāt | ahi-śuṣma | satvā | bhagaḥ | na | havyaḥ | pra-bhṛtheṣu | cāruḥ // rv_5,33.5 // //1//. -rv_4:2/2- papṛkṣeṇyam | indra | tve iti | hi | ojaḥ | nṛmṇāni | ca | nṛtamānaḥ | amartaḥ | saḥ | naḥ | enīm | vasavānaḥ | rayim | dāḥ | pra | aryaḥ | stuṣe | tuvi-maghasya | dānam // rv_5,33.6 // eva | naḥ | indra | ūti-bhiḥ | ava | pāhi | gṛṇataḥ | śūra | karūn | uta | tvacam | dadataḥ | vāja-sātau | piprīhi | madhvaḥ | su-sutasya | cāroḥ // rv_5,33.7 // uta | tye | mā | pauru-kutasyasya | sūreḥ | trasadasyoḥ | hiraṇinaḥ | rarāṇāḥ | vahantu | mā | daśa | śyetāsaḥ | asya | gairi-kṣitasya | kratu-bhiḥ | nu | saśce // rv_5,33.8 // uta | tye | mā | māruta-aśvasya | śoṇāḥ | kratvāmaghāsaḥ | vidathasya | rātau | sahasrā | me | cyavatānaḥ | dadānaḥ | ānūkam | aryaḥ | vapuṣe | na | ārcat // rv_5,33.9 // uta | tye | mā | dhvanyasya | juṣṭāḥ | lakṣmaṇyasya | su-rucaḥ | yatānāḥ | mahnā | rāyaḥ | sam-varaṇasya | ṛṣeḥ | vrajam | na | gāvaḥ | pra-yatāḥ | api | gman // rv_5,33.10 // //2//. -rv_4:2/3- (rv_5,34) ajāta-śatrum | ajarā | svaḥ-vatī | anu | svadhā | amitā | dasmam | īyate | sunotana | pacata | brahma-vāhase | puru-stutāya | pra-taram | dadhātana // rv_5,34.1 // ā | yaḥ | somena | jaṭharam | apiprata | amandata | magha-vā | madhvaḥ | andhasaḥ | yat | īm | mṛgāya | hantave | mahāvadhaḥ | sahasra-bhṛṣṭim | uśanā | vadham | yamat // rv_5,34.2 // yaḥ | asmai | ghraṃse | uta | vā | yaḥ | ūdhani | somam | sunoti | bhavati | dyu-mān | aha | apa-apa | sakraḥ | tatanuṣṭim | ūhati | tanū-śubhram | magha-vā | yaḥ | kava-sakhaḥ // rv_5,34.3 // yasya | avadhīt | pitaram | yasya | mātaram | yasya | śakroaḥ | bhrātaram | na | ataḥ | īṣate | veti | it | oṃ iti | asya | pra-yatā | yatam-karaḥ | na | kilbiṣāt | īṣate | vasvaḥ | ākaraḥ // rv_5,34.4 // na | pañca-bhiḥ | daśa-bhiḥ | vaṣṭi | ārabham | na | asunvatā | sacate | puṣyatā | cana | jināti | vā | it | amuyā | hanti | vā | dhuniḥ | ā | deva-yum | bhajati | go--mati | vraje // rv_5,34.5 // //3//. -rv_4:2/4- vi-tvakṣaṇaḥ | sam-ṛtau | cakram-āsajaḥ | asunvataḥ | viṣuṇaḥ | sunvataḥ | vṛdhaḥ | indraḥ | viśvasya | damitā | vi-bhīṣaṇaḥ | yathāvaśam | nayati | dāsam | āryaḥ // rv_5,34.6 // sam | īm | paṇeḥ | ajati | bhojanam | muṣe | vi | dāśuṣe | bhajati | sūnaram | vasu | duḥ-ge | cana | dhriyate | viśvaḥ | ā | puru | janaḥ | yaḥ | asya | taviṣīm | acukrudhat // rv_5,34.7 // sam | yat | janau | su-dhanau | viśva-śardhasau | avet | indraḥ | magha-vā | goṣu | śubhriṣu | yujam | hi | anyam | akṛta | pra-vepanī | ut | īm | gavyam | sṛjate | satva-bhiḥ | dhuniḥ // rv_5,34.8 // sahasra-sām | āgni-veśim | gṛṇīṣe | śatrim | agne | upa-mām | ketum | aryaḥ | tasmai | āpaḥ | sam-yataḥ | pīpayanta | tasmin | kṣatram | ama-vat | tveṣam | astu // rv_5,34.9 // //4//. -rv_4:2/5- (rv_5,35) yaḥ | te | sādhiṣṭhaḥ | avase | indra | kratuḥ | ṭam | ā | bhara | asmabhyam | carṣaṇ i-saham | sasnim | vājeṣu | dustaram // rv_5,35.1 // yat | indra | te | catasraḥ | yat | śūra | santi | tisraḥ | yat | vā | pañca | kṣitīnām | avaḥ | tat | su | naḥ | ā | bhara // rv_5,35.2 // ā | te | avaḥ | vareṇyam | vṛṣan-tamasya | hūmahe | vṛṣa-jūtiḥ | hi | jajñiṣe | ābhūbhiḥ | indra | turvaṇiḥ // rv_5,35.3 // vṛṣā | hi | asi | rādhase | jajñiṣe | vṛṣṇi | te | śavaḥ | sva-kṣatram | te | dhṛṣam | manaḥ | satrāham | indra | paiṃsyam // rv_5,35.4 // tvam | tam | indra | martyam | amitra-yantam | adri-vaḥ | sarva-rathā | śatakrato itiśata-krato | ni | yāhi | śavasaḥ | pate // rv_5,35.5 // //5//. -rv_4:2/6- tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ | ugram | pūrvīṣu | pūrvyam | havante | vāja-sātaye // rv_5,35.6 // asmākam | indra | dustaram | puraḥ-yāvānam | ājiṣu | sa-yāvānam | dhane--dhane | vāja-yantam | ava | ratham // rv_5,35.7 // asmākam | indra | ā | ihi | naḥ | ratham | ava | puram-dhyā | vayam | śaviṣṭha | vāryam | divi | śravaḥ | dadhīmahi | divi | stomam | manāmahe // rv_5,35.8 // //6//. -rv_4:2/7- (rv_5,36) saḥ | ā | gamat | indraḥ | yaḥ | vasūnām | ciketat | dātum | dāmanaḥ | rayīṇām | dhanva-caraḥ | na | vaṃsa-gaḥ | tṛṣāṇaḥ | cakamānaḥ | pibatu | dugdham | aṃśum // rv_5,36.1 // ā | te | hanūiti | hari-vaḥ | śūra | śipreiti | ruhat | somaḥ | na | parvatasya | pṛṣṭhe | anu | tvā | rājan | arvataḥ | na | hinvan | gīḥ-bhiḥ | madema | puru-hūta | viśve // rv_5,36.2 // cakram | na | vṛttam | puru-hūta | vepate | manaḥ | bhiyā | me | amateḥ | it | adri-vaḥ | rathāt | adhi | tvā | jaritā | sadāvṛdha | kuvit | nu | stoṣam | magha-van | puru-vasuḥ // rv_5,36.3 // eṣaḥ | grāvāiva | jaritā | te | indra | iyarti | vācam | bṛhat | āśuṣāṇaḥ | pra | sevyena | magha-van | yaṃsi | rāyaḥ | pra | dakṣiṇit | hari-vaḥ | mā | vi | venaḥ // rv_5,36.4 // vṛṣā | tvā | vṛṣaṇam | vardhatu | dyauḥ | vṛṣā | vṛṣa-bhyām | vahase | hari-bhyām | saḥ | naḥ | vṛṣā | vṛṣa-rathaḥ | su-śipra | vṛṣakrato itivṛṣa-krato | vṛṣā | vajrin | bhare | dhāḥ // rv_5,36.5 // yaḥ | rohitau | vājinau | vājinī-vān | tri-bhiḥ | śataiḥ | sacamānau | adiṣṭa | yūne | sam | asmai | kṣitayaḥ | namantām | śruta-rathāya | marutaḥ | duvaḥ-yā // rv_5,36.6 // //7//. -rv_4:2/8- (rv_5,37) sam | bhānunā | yatate | sūryasya | ājuhvānaḥ | ghṛta-pṛṣṭhaḥ | su-añcāḥ | tasmai | amṛdhrāḥ | uṣasaḥ | vi | ucchān | yaḥ | indrāya | sunavāma | iti | āha // rv_5,37.1 // samiddha-agniḥ | vanavat | stīrṇa-barhiḥ | yukta-grāvā | suta-somaḥ | jarāte | grāvāṇaḥ | yasya | iṣiram | vadanti | ayat | adhvaryuḥ | haviṣā | ava | sindhum // rv_5,37.2 // vadhūḥ | iyam | patim | icchantī | eti | yaḥ | īm | vahāte | mahiṣīm | iṣirām | ā | asya | śravasyāt | rathaḥ | ā | ca | ghoṣāt | puru | sahasrā | pari | vartayāte // rv_5,37.3 // na | saḥ | rājā | vyathate | yasmin | indraḥ | tīvram | somam | pibati | go--sakhāyam | ā | satvanaiḥ | ajati | hanti | vṛtram | kṣeti | kṣitīḥ | su-bhagaḥ | nāma | puṣyan // rv_5,37.4 // puṣyāt | kṣeme | abhi | yoge | bhavāti | ubhe iti | vṛtau | saṃyatī itisam-yatī | sam | jayāti | priyaḥ | sūrye | priyaḥ | agnā | bhavāti | yaḥ | indrāya | suta-somaḥ | dadāśat // rv_5,37.5 // //8//. -rv_4:2/9- (rv_5,38) uroḥ | te | indra | rādhasaḥ | vi-bhvī | rātiḥ | śatakrato itiśata-krato | adha | naḥ | viśva-carṣaṇe | dyumnā | su-kṣatra | maṃhaya // rv_5,38.1 // yat | īm | indra | śravāyyam | iṣam | śaviṣṭha | dadhiṣe | paprathe | dīrghaśrut-tamam | hiraṇya-varṇa | dustaram // rv_5,38.2 // śuṣmāsaḥ | ye | te | adri-vaḥ | mehanā | keta-sāpaḥ | ubhā | devau | abhiṣṭaye | divaḥ | ca | gmaḥ | ca | rājathaḥ // rv_5,38.3 // uto iti | naḥ | asya | kasya | cit | dakṣasya | tava | vṛtra-han | asmabhyam | nṛmṇam | ā | bhāra | asmabhyam | nṛ-manasyase // rv_5,38.4 // nu | te | ābhiḥ | abhiṣṭi-bhiḥ | tava | śarman | śatakrato itiśata-krato | indra | syāma | su-gopāḥ | śūra | syāma | su-gopāḥ // rv_5,38.5 // //9//. -rv_4:2/10- (rv_5,39) yat | indra | citra | mehanā | asti | tvādātam | adri-vaḥ | rādhaḥ | tat | naḥ | vidadvaso itividat-vaso | ubhayāhasti | ā | bhara // rv_5,39.1 // yat | manyase | vareṇyam | indra | dyukṣam | tat | ā | bhara | vidyāma | tasya | te | vayam | akūpārasya | dāvane // rv_5,39.2 // yat | te | ditsu | pra-rādhyam | manaḥ | asti | sṛutam | bṛhat | tena | dṛḷhā | cit | adri-vaḥ | ā | vājam | darṣi | sātaye // rv_5,39.3 // maṃhiṣṭham | vaḥ | maghonām | rājānam | carṣaṇīnām | indram | upa | pra-śastaye | pūrvībhiḥ | jujuṣe | giraḥ // rv_5,39.4 // asmai | it | kāvyam | vacaḥ | uktham | indrāya | śaṃsyam | tasmai | oṃ iti | brahma-vāhase | giraḥ | vardhanti | atrayaḥ | giraḥ | śumbhanti | atrayaḥ // rv_5,39.5 // //10//. -rv_4:2/11- (rv_5,40) ā | yāhi | adri-bhiḥ | sutam | somam | soma-pate | piba | vṛṣan | indra | vṛṣa-bhi ḥ | vṛtrahan-tama // rv_5,40.1 // vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ | vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama // rv_5,40.2 // vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ | vṛṣan | indra | vṛṣa-bhiḥ | vṛtrahan-tama // rv_5,40.3 // ṛjīṣī | vajrī | vṛṣabhaḥ | turāṣāṭ | śuṣmī | rājā | vṛtra-hā | sama-pāvā | yuktvā | hari-bhyām | upa | yāsat | arvāṅ | mādhyandine | savane | matsat | indraḥ // rv_5,40.4 // yat | tvā | sūrya | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ | akṣetra-vit | yathā | mugdhaḥ | bhuvanāni | adīdhayuḥ // rv_5,40.5 // //11//. -rv_4:2/12- svaḥ-bhānoḥ | adha | yat | indra | māyā | avaḥ | divaḥ | vartamānāḥ | ava-ahan | gūḷham | sūryam | tamasā | apa-vratena | turīyeṇa | brahmaṇā | avindat | atri ḥ // rv_5,40.6 // mā | mām | imam | tava | santam | atre | irasyā | drugdhaḥ | bhiyasā | ni | gārīt | tvam | mitraḥ | asi | satya-rādhāḥ | tau | mā | iha | avatam | varuṇaḥ | ca | rājā // rv_5,40.7 // grāvṇaḥ | brahmā | yuyujānaḥ | saparyan | kīriṇā | devān | namasā | upa-śikṣan | atriḥ | sūryasya | divi | cakṣuḥ | ā | adhāt | svaḥ-bhānoḥ | apa | māyā | adhukṣat // rv_5,40.8 // yam | vai | sūryam | svaḥ-bhānuḥ | tamasā | avidhyat | āsuraḥ | atrayaḥ | tam | anu | avindan | nahi | anye | aśaknuvan // rv_5,40.9 // //12//. -rv_4:2/13- (rv_5,41) kaḥ | nu | vām | mitrāvaruṇau | ṛta-yan | divaḥ | vā | mahaḥ | pārthivasya | vā | de | ṛtasya | vā | sadasi | trāsīthām | naḥ | yajña-yate | vā | paśu-saḥ | na | vājān // rv_5,41.1 // te | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | juṣanta | namaḥ-bhiḥ | vā | ye | dadhate | su-vṛktim | stomam | rudrāya | mīḷhuṣe | sa-joṣāḥ // rv_5,41.2 // ā | vām | yeṣṭhā | aśvinā | huvadhyai | vātasya | patman | rathyasya | puṣṭau | uta | vā | divaḥ | asurāya | manma | pra | andhāṃsi-iva | yajyave | bharadhvam // rv_5,41.3 // pra | sakṣaṇaḥ | divyaḥ | kaṇva-hotā | tritaḥ | divaḥ | sa-joṣāḥ | vātaḥ | agniḥ | pūṣā | bhagaḥ | pra-bhṛthe | viśva-bhojāḥ | ājim | na | jagmuḥ | āśvaśva-tamāḥ // rv_5,41.4 // pra | vaḥ | rayim | yukta-aśvam | bharadhvam | rāyaḥ | eṣe | avase | dadhīta | dhīḥ | su-śevaḥ | evaiḥ | auśijasya | hotā | ye | vaḥ | evāḥ | marutaḥ | turāṇām // rv_5,41.5 // //13//. -rv_4:2/14- pra | vaḥ | vāyum | ratha-yujam | kṛṇudhvam | pra | devam | vipram | panitāram | arkaiḥ | iṣudhyavaḥ | ṛta-sāpaḥ | puram-dhīḥ | vasvīḥ | naḥ | atra | patnīḥ | ā | dhiye | dhuritidhuḥ // rv_5,41.6 // upa | vaḥ | eṣe | vandyebhiḥ | śūṣaiḥ | pra | yahvī iti | divaḥ | citayat-bhiḥ | arkaiḥ | uṣasānaktā | viduṣīivetividuṣī-iva | viśvam | ā | ha | vahataḥ | martyāya | yajñam // rv_5,41.7 // abhi | vaḥ | arce | poṣyāvataḥ | nṝn | vāstoḥ | patim | tvaṣṭāram | rarāṇaḥ | dhanyā | sa-joṣāḥ | dhiṣaṇā | namaḥ-bhiḥ | vanaspatīn | oṣadhīḥ | rāyaḥ | eṣe // rv_5,41.8 // tuje | naḥ | tane | parvatāḥ | santu | sva-etavaḥ | ye | vasavaḥ | na | vīrāḥ | panitaḥ | āptyaḥ | yajataḥ | sadā | naḥ | vardhāt | naḥ | śaṃsam | naryaḥ | abhiṣṭau // rv_5,41.9 // vṛṣṇaḥ | astoṣi | bhūmyasya | garbham | tritaḥ | napātam | apām | su-vṛkti | gṛṇīte | agniḥ | etari | na | śūṣaiḥ | śociḥ-keśaḥ | ni | riṇāti | vanā // rv_5,41.10 // //14//. -rv_4:2/15- kathā | mahe | rudriyāya | bravāma | kat | rāye | cikituṣe | bhagāya | āpaḥ | oṣadhīḥ | uta | naḥ | avantu | dyauḥ | vanā | girayaḥ | vṛkṣa-keśāḥ // rv_5,41.11 // śṛṇotu | naḥ | ūrjām | patiḥ | giraḥ | saḥ | nabhaḥ | tarīyān | iṣiraḥ | pari-jmā | śṛṇvantu | āpaḥ | puraḥ | na | śubhrāḥ | pari | srucaḥ | babṛhāṇasya | adreḥ // rv_5,41.12 // vida | cit | nu | mahāntaḥ | ye | vaḥ | evāḥ | bravāma | dasmāḥ | vāryam | dadhānāḥ | vayaḥ | cana | su-bhvaḥ | ā | ava | yanti | kṣubhā | martam | anu-yatam | vadha-snaiḥ // rv_5,41.13 // ā | daivyāni | pārthivāni | janma | apaḥ | ca | accha | su-makhāya | vocam | vardhantām | dyāvaḥ | giraḥ | candra-agrāḥ | udā | vardhantām | abhi-sātāḥ | arṇāḥ // rv_5,41.14 // pade--pade | me | jarimā | ni | dhāyi | varūtrī | vā | śakrā | yā | pāyu-bhiḥ | ca | sisaktu | mātā | mahī | rasā | naḥ | smat | sūri-bhiḥ | ṛju-hastā | ṛju-vaniḥ // rv_5,41.15 // //15//. -rv_4:2/16- kathā | dāśema | namasā | su-dānūn | eva-yā | marutaḥ | accha-uktau | pra-śravasaḥ | marutaḥ | accha-uktau | mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt | asmākam | bhūt | upamāti-vaniḥ // rv_5,41.16 // iti | cit | nu | pra-jāyai | paśu-matyai | devāsaḥ | vanate | martyaḥ | vaḥ | ā | devāsaḥ | vanate | martyaḥ | vaḥ | atra | śivām | tanvaḥ | dhāsim | asyāḥ | jarām | c it | me | niḥ-ṛtiḥ | jagrasīta // rv_5,41.17 // tām | vaḥ | devāḥ | su-matim | ūrjayantīm | iṣam | aśyāma | vasavaḥ | śasā | goḥ | sā | naḥ | su-dānuḥ | mṛḷayantī | devī | prati | dravantī | suvitāya | gamyāḥ // rv_5,41.18 // abhi | naḥ | iḷā | yūthasya | mātā | smat | nadībhiḥ | urvaśī | vā | gṛṇātu | urvaśī | vā | bṛhat-divā | gṛṇanā | abhi-ūrṇvānā | pra-bhṛthasya | āyoḥ // rv_5,41.19 // sisaktu | naḥ | ūrjavyasya | puṣṭeḥ // rv_5,41.20 // //16//. -rv_4:2/17- (rv_5,42) pra | śam-tamā | varuṇam | dīdhitī | gīḥ | mitram | bhagam | aditim | nūnam | aśyāḥ | pṛṣat-yoniḥ | pañca-hotā | śṛṇotu | atūrta-panthāḥ | asuraḥ | mayaḥ-bhuḥ // rv_5,42.1 // prati | me | stomam | aditiḥ | jagṛbhyāt | sūnum | na | mātā | hṛdyam | su-śevam | brahma | priyam | deva-hitam | yat | asti | aham | mitre | varuṇe | yat | mayaḥ-bhuḥ // rv_5,42.2 // ut | īraya | kavi-tamam | kavīnām | unatta | enam | abhi | madhvā | ghṛtena | saḥ | naḥ | vasūni | pra-yatā | hitāni | candrāṇi | devaḥ | savitā | suvāti // rv_5,42.3 // sam | indra | ṇaḥ | manasā | neṣi | gobhiḥ | sam | sūri-bhiḥ | hari-vaḥ | sam | svasti | sam | brahmaṇā | deva-hitam | yat | asti | sam | devānām | su-matyā | yajñ iyānām // rv_5,42.4 // devaḥ | bhagaḥ | savitā | rāyaḥ | aṃśaḥ | indraḥ | vṛtrasya | sam-jitaḥ | dhanānām | ṛbhukṣāḥ | vājaḥ | uta | vā | puram-dhiḥ | avantu | naḥ | amṛtāsaḥ | turāsaḥ // rv_5,42.5 // //17//. -rv_4:2/18- marutvataḥ | aprati-itasya | jiṣṇoḥ | ajūryataḥ | pra | bravāma | kṛtāni | na | te | pūrve | magha-van | na | aparāsaḥ | na | vīryam | nūtanaḥ | kaḥ | cana | āpa // rv_5,42.6 // upa | stuhi | prathamam | ratna-dheyam | bṛhaspatim | sanitāram | dhanānām | yaḥ | śaṃsate | stuvate | śam-bhaviṣṭhaḥ | puru-vasuḥ | āgamat | johuvānam // rv_5,42.7 // tava | ūti-bhiḥ | sacamānāḥ | ariṣṭāḥ | bṛhaspate | magha-vānaḥ | su-vīrāḥ | ye | aśva-dāḥ | uta | vā | santi | go--dāḥ | ye | vastra-dāḥ | su-bhagāḥ | teṣu | rāyaḥ // rv_5,42.8 // vi-sarmāṇam | kṛṇuhi | vittam | eṣām | ye | bhuñjate | apṛṇantaḥ | naḥ | ukthaiḥ | apa-vratān | pra-save | vavṛdhānān | brahma-dviṣaḥ | sūryāt | yavayasva // rv_5,42.9 // yaḥ | ohate | rakṣasaḥ | deva-vītau | acakrebhiḥ | tam | marutaḥ | ni | yāta | yaḥ | vaḥ | samīm | śaśamānasya | nindāt | tucchyān | kāmān | karate | sisvidānaḥ // rv_5,42.10 // //18//. -rv_4:2/19- tam | oṃ iti | stuhi | yaḥ | su-iṣuḥ | su-dhanvā | yaḥ | viśvasya | kṣayati | bheṣajasya | yakṣva | mahe | saumanasāya | rudram | namaḥ-bhiḥ | devam | asuram | duvasya // rv_5,42.11 // damūnasaḥ | apasaḥ | ye | su-hastāḥ | vṛṣṇaḥ | patnīḥ | nadyaḥ | vibhva-taṣṭāḥ | sarasvatī | bṛhat-divā | uta | rākā | daśasyantīḥ | varivasyantu | śubhrāḥ // rv_5,42.12 // pra | su | mahe | suśaraṇāya | medhām | giram | bhare | navyasīm | jāyamānām | yaḥ | āhanāḥ | duhituḥ | vakṣaṇāsu | rūpā | minānaḥ | akṛṇot | idam | naḥ // rv_5,42.13 // pra | suṣṭutiḥ stanayantaṃ ruvantam iḷas patiñ jaritar nūnam aśyāḥ | yo abdimāṃm iyartipra vidyutā rodasī ukṣamāṇaḥ // rv_5,42.14 // eṣaḥ | stomaḥ | mārutam | śardhaḥ | accha | rudrasya | sūnūn | yuvanyūn | ut | aśyāḥ | kāmaḥ | rāye | havate | mā | svasti | upa | stuhi | pṛṣat-aśvān | ayāsaḥ // rv_5,42.15 // pra | eṣaḥ | stomaḥ | pṛthivīm | antarikṣam | vanaspatīn | oṣadhīḥ | rāye | aśyāḥ | devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt // rv_5,42.16 // urau | devāḥ | ani-bādhe | syāma // rv_5,42.17 // sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // rv_5,42.18 // //19//. -rv_4:2/20- (rv_5,43) ā | dhenavaḥ | payasā | tūrṇi-arthāḥ | amardhantīḥ | upa | naḥ | yantu | madhvā | mahaḥ | rāye | bṛhatīḥ | sapta | vipraḥ | mayaḥ-bhuvaḥ | jaritā | johavīti // rv_5,43.1 // ā | su-stutī | namasā | vartayadhyai | dyāvā | vājāya | pṛthivī iti | amṛdhreiti | pitā | mātā | madhu-vacāḥ | su-hastā | bhare--bhare | naḥ | yaśasau | aviṣṭām // rv_5,43.2 // adhvaryavaḥ | cakṛ-vāṃsaḥ | madhūni | pra | vāyave | bharata | cāru | śukram | hotāiva | naḥ | prathamaḥ | pāhi | asya | deva | madhvaḥ | rarima | te | madāya // rv_5,43.3 // daśa | kṣipaḥ | yuñjate | bāhū iti | adrim | somasya | yā | śamitārā | su-hastā | madhvaḥ | rasam | su-gabhastiḥ | giri-sthām | caniścadat | duduhe | śukram | aṃśuḥ // rv_5,43.4 // asāvi | te | jujuṣāṇāya | somaḥ | kratve | dakṣāya | bṛhate | madāya | harī iti | rathe | su-dhurā | yoge | arvāk | indra | priyā | kṛṇuhi | hūyamānaḥ // rv_5,43.5 // //20//. -rv_4:2/21- ā | naḥ | mahīm | aramatim | sa-joṣāḥ | gnām | devīm | namasā | rāta-havyām | madhoḥ | madāya | bṛhatīm | ṛta-jñām | ā | agne | vaha | pathi-bhiḥ | deva-yānaiḥ // rv_5,43.6 // añjanti | yam | prathayantaḥ | na | viprāḥ | vapāvantam | na | agninā | tapantaḥ | pituḥ | na | putraḥ | upasi | preṣṭhaḥ | ā | gharmaḥ | agnim | ṛtayan | asādi // rv_5,43.7 // accha | mahī | bṛhatī | śam-tamā | gīḥ | dūtaḥ | na | gantu | aśvinā | huvadhyai | mayaḥ-bhuvā | sarathā | ā | yātam | arvāk | gantam | ni-dhim | dhuram | āṇiḥ | na | nābhim // rv_5,43.8 // pra | tavyasaḥ | namaḥ-uktim | turasya | aham | pūṣṇaḥ | uta | vāyoḥ | adikṣi | yā | rādhasā | coditārā | matīnām | yā | vājasya | draviṇaḥ-dau | uta | tman // rv_5,43.9 // ā | nāma-bhiḥ | marutaḥ | vakṣi | viśvān | ā | rūpebhiḥ | jāta-vedaḥ | huvānaḥ | yajñam | giraḥ | jarituḥ | su-stutim | ca | viśve | ganta | marutaḥ | viśve | ūtī // rv_5,43.10 // //21//. -rv_4:2/22- ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | sarasvatī | yajatā | gantu | yajñam | havam | devī | jujuṣāṇā | ghṛtācī | śagmām | naḥ | vācam | uśatī | śṛṇotu // rv_5,43.11 // ā | vedhasam | nīla-pṛṣṭham | bṛhantam | bṛhaspatim | sadane | sādayadhvam | sādat-yonim | dame | ā | dīdi-vāṃsam | hiraṇya-varṇam | aruṣam | sapema // rv_5,43.12 // ā | dharṇasiḥ | bṛhat-divaḥ | rarāṇaḥ | viśvebhiḥ | gantu | oma-bhiḥ | huvānaḥ | gnāḥ | vasānaḥ | oṣadhīḥ | amṛdhraḥ | tridhātu-śṛṅgaḥ | vṛṣabhaḥ | vayaḥ-dhāḥ // rv_5,43.13 // mātuḥ | pade | parame | śukre | āyoḥ | vipanyavaḥ | rāspirāsaḥ | agman | su-śevyam | namasā | rāta-havyāḥ | śiśum | mṛjanti | āyavaḥ | na | vāse // rv_5,43.14 // bṛhat | vayaḥ | bṛhate | tubhyam | agne | dhiyājuraḥ | mithunāsaḥ | sacanta | devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt // rv_5,43.15 // urau | devāḥ | ani-bādhe | syāma // rv_5,43.16 // sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // rv_5,43.17 // //22//. -rv_4:2/23- (rv_5,44) tam | pratna-thā | pūrva-thā | viśva-thā | im-athā | jyeṣṭha-tātim | barhi-sadam | svaḥ-vidam | pratīcīnam | vṛjanam | dohase | girā | āśum | jayantam | anu | yāsu | vardhase // rv_5,44.1 // śriye | su-dṛśīḥ | uparasya | yāḥ | svaḥ | vi-rocamānaḥ | kakubhām | acodate | su-gopāḥ | asi | na | dabhāya | sukrato itisu-krato | paraḥ | māyābhiḥ | ṛte | āsa | nāma | te // rv_5,44.2 // atyam | haviḥ | sacate | sat | ca | dhātu | ca | ariṣta-gātuḥ | saḥ | hotā | sahaḥ-bhariḥ | pra-sarsrāṇaḥ | anu | barhiḥ | vṛṣā | śiśuḥ | madhye | yuvā | ajaraḥ | vi-sruhā | hitaḥ // rv_5,44.3 // pra | vaḥ | ete | su-yujaḥ | yāman | iṣṭaye | nīcīḥ | amuṣmai | yamyaḥ | ṛta-vṛdhaḥ | suyantu-bhiḥ | sarva-śāsaiḥ | abhīśu-bhiḥ | kriviḥ | nāmāni | pravaṇe | muṣāyati // rv_5,44.4 // sam-jarbhurāṇaḥ | taru-bhiḥ | sute--gṛbham | vayākinam | citta-garbhāsu | su-svaruḥ | dhāra-vākeṣu | ṛju-gātha | śobhase | vardhasva | patnīḥ | abhi | jīvaḥ | adhvare // rv_5,44.5 // //23//. -rv_4:2/24- yādṛk | eva | dadṛśe | tādṛk | ucyate | sam | chāyayā | dadhire | sidhrayā | ap-su | ā | mahīm | asmabhyam | uru-sām | uru | jrayaḥ | bṛhat | su-vīram | anapa-cyutam | sahaḥ // rv_5,44.6 // veti | agruḥ | jani-vān | vai | ati | spṛdhaḥ | sa-maryatā | manasā | sūryaḥ | kaviḥ | ghraṃsam | rakṣantam | pari | viśvataḥ | gayam | asmākam | śarma | vanavat | sva-vasuḥ // rv_5,44.7 // jyāyāṃsam | asya | yatunasya | ketunā | ṛṣi-svaram | carati | yāsu | nāma | te | yādṛśmin | dhāyi | tam | apasyayā | vidat | yaḥ | oṃ iti | svayam | vahate | saḥ | aram | karat // rv_5,44.8 // samudram | āsām | ava | tasthe | agrimā | na | riṣyati | savanam | yasmin | āyatā | atra | na | hārdi | kravaṇasya | rejate | yatra | matiḥ | vidyate | pūta-bandhanī // rv_5,44.9 // saḥ | hi | kṣatrasya | manasasya | citti-bhiḥ | eva-vadasya | yajatasya | sadhreḥ | ava-tsārasya | spṛṇavāma | raṇva-bhiḥ | śaviṣṭham | vājam | viduṣā | cit | ardhyam // rv_5,44.10 // //24//. -rv_4:2/25- śyenaḥ | āsām | aditiḥ | kakṣyaḥ | madaḥ | viśva-vārasya | yajatasya | māyinaḥ | sam | anyam-anyam | arthayanti | etave | viduḥ | vi-sāṇam | pari-pānam | anti | te // rv_5,44.11 // sadāpṛṇaḥ | yajataḥ | vi | dviṣaḥ | vadhīt | bāhu-vṛktaḥ | śruta-vit | taryaḥ | vaḥ | sacā | ubhā | saḥ | varā | prati | eti | bhāti | ca | yat | īm | gaṇam | bhajate | suprayāva-bhiḥ // rv_5,44.12 // sutam-bharaḥ | yajamānasya | sat-patiḥ | viśvāsām | ūdhaḥ | saḥ | dhiyām | ut-añcanaḥ | bharat | dhenuḥ | rasa-vat | śiśriye | payaḥ | anu-bruvāṇaḥ | adhi | eti | na | svapan // rv_5,44.13 // yaḥ | jāgāra | tam | ṛcaḥ | kāmayante | yaḥ | jāgāra | tam | oṃ iti | sāmāni | yanti | yaḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ // rv_5,44.14 // agniḥ | jāgāra | tam | ṛcaḥ | kāmayante | agniḥ | jāgāra | tam | oṃ iti | sāmāni | yanti | agniḥ | jāgāra | tam | ayam | somaḥ | āha | tava | aham | asmi | sakhye | ni-okāḥ // rv_5,44.15 // //25//. -rv_4:2/26- (rv_5,45) vidāḥ | divaḥ | vi-syan | adrim | ukthaiḥ | āyatyāḥ | uṣasaḥ | arcinaḥ | guḥ | apa | avṛta | vrajinīḥ | ut | svaḥ | gāt | vi | duraḥ | mānuṣīḥ | devaḥ | āvar ity āvaḥ // rv_5,45.1 // vi | sūryaḥ | amatim | na | śriyam | sāt | ā | ūrvāt | gavām | mātā | jānatī | gāt | dhanva-arṇasaḥ | nadyaḥ | khādaḥ-arṇāḥ | sthūṇāiva | su-mitā | dṛṃhata | dyauḥ // rv_5,45.2 // asmai | ukthāya | parvatasya | garbhaḥ | mahīnām | januṣe | pūrvyāya | vi | pavartaḥ | jihīta | sādhata | dyauḥ | āvivāsantaḥ | dasayanta | bhūma // rv_5,45.3 // su-uktebhiḥ | vaḥ | vacaḥ-bhiḥ | deva-juṣṭaiḥ | indrā | nu | agnī iti | avase | huvadhyai | ukthebhiḥ | hi | sma | kavayaḥ | s-yajñāḥ | āvivāsantaḥ | marutaḥ | yajanti // rv_5,45.4 // eto iti | nu | adya | su-dhyaḥ | bhavāma | pra | ducchunāḥ | minavāma | varīyaḥ | āre | dveṣāṃsi | sanutaḥ | dadhāma | ayāma | prāñcaḥ | yajamānam | accha // rv_5,45.5 // //26//. -rv_4:2/27- ā | ita | dhiyam | kṛṇavāma | sakhāyaḥ | apa | yā | mātā | ṛṇuta | vrajam | goḥ | yayā | manuḥ | viśi-śipram | jigāya | yayā | vaṇik | vaṅkuḥ | āpa | purīṣam // rv_5,45.6 // anūnot | atra | hasta-yataḥ | adriḥ | ārcan | yena | daśa | māsaḥ | nava-gvāḥ | ṛtam | yatī | saramā | gāḥ | avindat | viśvāni | satyā | aṅgirāḥ | cakāra // rv_5,45.7 // viśve | asyāḥ | vi-uṣi | māhināyāḥ | sam | yat | gobhiḥ | aṅgirasaḥ | navanta | utsaḥ | āsām | parame | sadha-sthe | ṛtasya | pathā | saramā | vidat | gāḥ // rv_5,45.8 // ā | sūryaḥ | yātu | sapta-aśvaḥ | kṣetram | yat | asya | urviyā | dīrgha-yāthe | raghuḥ | śyenaḥ | patayat | andhaḥ | accha | yuvā | kaviḥ | dīdayat | goṣu | gacchan // rv_5,45.9 // ā | sūryaḥ | aruhat | śukram | arṇaḥ | ayukta | yat | haritaḥ | vīta-pṛṣṭhāḥ | udnā | na | nāvam | anayanta | dhīrāḥ | āśṛṇvatīḥ | āpaḥ | arvāk | atiṣṭhan // rv_5,45.10 // dhiyam | vaḥ | ap-su | dadhiṣe | svaḥ-sām | yayā | ataran | daśa | māsaḥ | nava-gvāḥ | ayā | dhiyā | syāma | deva-gopāḥ | ayā | dhiyā | tuturyāma | ati | aṃhaḥ // rv_5,45.11 // //27//. -rv_4:2/28- (rv_5,46) hayaḥ | na | vidvān | ayuji | svayam | dhuri | tām | vahāmi | prataraṇīm | avasyuvam | na | asyāḥ | vaśmi | vi-mucam | na | āvṛtam | punaḥ | vidvān | pathaḥ | puraḥ-etā | ṛju | neṣati // rv_5,46.1 // agne | indra | varuṇa | mitra | devāḥ | śardhaḥ | pra | yanta | māruta | uta | viṣṇo iti | ubhā | nāsatyā | rudraḥ | adha | gnāḥ | pūṣā | bhagaḥ | sarasvatī | juṣanta // rv_5,46.2 // indrāgnī iti | mitrāvaruṇā | aditim | svar iti svaḥ | pṛthivīm | dyām | marutaḥ | parvatān | apaḥ | huve | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | bhagam | nu | śaṃsam | sav itāram | ūtaye // rv_5,46.3 // uta | naḥ | viṣṇuḥ | uta | vātaḥ | asridhaḥ | draviṇaḥ-dā | uta | somaḥ | mayaḥ | karat | uta | ṛbhavaḥ | uta | rāye | naḥ | aśvinā | uta | tvaṣṭā | uta | vibhvā | anu | maṃsate // rv_5,46.4 // uta | tyam | naḥ | mārutam | śardhaḥ | ā | gamat | divi-kṣayam | yajatam | barhiḥ | āsade | bṛhaspatiḥ | śarma | pūṣā | uta | naḥ | yamat | varūthyam | varuṇaḥ | mitraḥ | aryamā // rv_5,46.5 // uta | tye | naḥ | parvatāsaḥ | su-śastayaḥ | su-dītayaḥ | nadyaḥ | trāmaṇe | bhuvan | bhagaḥ | vi-bhaktā | śavasā | avasā | ā | gamat | uru-vyacāḥ | aditiḥ | śrotu | me | havam // rv_5,46.6 // devānām | patnīḥ | uśatīḥ | avantu | naḥ | pra | avantu | naḥ | tujaye | vāja-sātaye | yāḥ | pārthivāsaḥ | yāḥ | apām | api | vrate | tāḥ | naḥ | devīḥ | su-havāḥ | śarma | yacchata // rv_5,46.7 // uta | gnāḥ | vyantu | deva-patnīḥ | indrāṇī | agnāyī | aśvinī | rāṭ | ā | rodasī iti | varuṇānī | śṛṇotu | vyantu | devīḥ | yaḥ | ṛtuḥ | janīnām // rv_5,46.8 // //28//. -rv_4:3/1- (rv_5,47) prayuñjatī | divaḥ | eti | bruvāṇā | mahī | mātā | duhituḥ | bodhayantī | āvivāsantī | yuvatiḥ | manīṣā | pitṛ-bhyaḥ | ā | sadane | johuvānā // rv_5,47.1 // ajirāsaḥ | tat-apaḥ | īyamānāḥ | ātasthi-vāṃsaḥ | amṛtasya | nābhim | anantāsaḥ | uravaḥ | viśvataḥ | sīm | pari | dyāvāpṛthivī iti | yanti | panthāḥ // rv_5,47.2 // ukṣā | samudraḥ | aruṣaḥ | su-parṇaḥ | pūrvasya | yonim | pituḥ | ā | viveśa | madhye | divaḥ | ni-hitaḥ | pṛśniḥ | aśmā | vi | cakrame | rajasaḥ | pāti | antau // rv_5,47.3 // catvāraḥ | īm | bibhrati | kṣema-yantaḥ | daśa | garbham | carase | dhāpayante | tri-dhātavaḥ | paramāḥ | asya | gāvaḥ | divaḥ | caranti | pari | sadyaḥ | antān // rv_5,47.4 // idam | vapuḥ | ni-vacanam | janāsaḥ | caranti | yat | nadyaḥ | tasthuḥ | āpaḥ | dve iti | yat | īm | bibhṛtaḥ | mātuḥ | anye | iha-iha | jāte iti | yamyā | sabandhūitisa-bandhū // rv_5,47.5 // vi | tanvate | dhiyaḥ | asmai | apāṃsi | vastrā | putrāya | mātaraḥ | vayanti | upa-prakṣe | vṛṣaṇaḥ | modamānāḥ | divaḥ | pathā | vadhvaḥ | yanti | accha // rv_5,47.6 // tat | astu | mitrāvaruṇā | tat | agne | śam | yoḥ | asmabhyam | idam | astu | śastam | aśīmahi | gādham | uta | prati-sthām | namaḥ | dive | bṛhate | sādanāya // rv_5,47.7 // //1//. -rv_4:3/2- (rv_5,48) kat | oṃ iti | priyāya | dhāmne | manāmahe | sva-kṣatrāya | sva-yaśase | mahe | vayam | āmenyasya | rajasaḥ | yat | abhre | ā | apaḥ | vṛṇānā | vi-tanoti | māyinī // rv_5,48.1 // tāḥ | atnata | vayunam | vīra-vakṣaṇam | samānyā | vṛtayā | viśvam | ā | rajaḥ | apo iti | apācīḥ | aparāḥ | apa | ījate | pra | pūrvābhiḥ | tirate | deva-yuḥ | janaḥ // rv_5,48.2 // ā | grāva-bhiḥ | ahanyebhiḥ | aktu-bhiḥ | variṣṭham | vajram | ā | jigharti | māyini | śatam | vā | yasya | pra-caran | sve | dame | sam-vartayantaḥ | vi | ca | vataryan | ahā // rv_5,48.3 // tām | asya | rītim | paraśoḥ-iva | prati | anīkam | akhyam | bhuje | asya | varpasaḥ | sacā | yadi | pitumantam-iva | kṣayam | ratnam | dadhāti | bhara-hūtaye | vi śe // rv_5,48.4 // saḥ | jihvayā | catuḥ-anīkaḥ | ṛñjate | cāru | vasānaḥ | varuṇaḥ | yatan | arim | na | tasya | vidma | puruṣa-tvatā | vayam | yataḥ | bhagaḥ | savitā | dāti | vāryam // rv_5,48.5 // //2//. -rv_4:3/3- (rv_5,49) devam | vaḥ | adya | savitāram | ā | īṣe | bhagam | ca | ratnam | vi-bhajantam | āyoḥ | ā | vām | narā | puru-bhujā | vavṛtyām | dive--dive | cit | aśvinā | sakhi-yan // rv_5,49.1 // prati | pra-yānam | asurasya | vidvān | su-uktaiḥ | devam | savitāram | duvasya | upa | bruvīta | namasā | vi-jānan | jyeṣṭham | ca | ratnam | vi-bhajantam | āyoḥ // rv_5,49.2 // adatra-yā | dayate | vāryāṇi | pūṣā | bhagaḥ | aditiḥ | vaste | usraḥ | indraḥ | viṣṇuḥ | varuṇaḥ | mitraḥ | agniḥ | ahāni | bhadrā | janayanta | dasmāḥ // rv_5,49.3 // tat | naḥ | anarvā | savitā | varūtham | tat | sindhavaḥ | iṣayantaḥ | anu | gman | upa | yat | voce | adhvarasya | hotā | rāyaḥ | syāma | patayaḥ | vāja-ratnāḥ // rv_5,49.4 // pra | ye | vasu-bhyaḥ | īvat | ā | namaḥ | duḥ | ye | mitre | varuṇe | sūkta-vācaḥ | ava | etu | abhvam | kṛṇuta | varīyaḥ | divaḥpṛthivyoḥ | avasā | madema // rv_5,49.5 // //3//. -rv_4:3/4- (rv_5,50) viśvaḥ | devasya | netuḥ | martaḥ | vurīta | sakhyam | viśvaḥ | rāye | iṣudhyati | dyumnam | vṛṇīta | puṣyase // rv_5,50.1 // te | te | deva | netaḥ | ye | ca | imān | anu-śase | te | rāyā | te | hi | āpṛce | sacemahi | sacathyaiḥ // rv_5,50.2 // ataḥ | naḥ | ā | nṝn | atithīn | ataḥ | patnīḥ | daśasyata | āre | viśvam | pathe--sthām | dviṣaḥ | yuyotuyūyuviḥ // rv_5,50.3 // yatra | vahniḥ | abhi-hitaḥ | dudravat | droṇyaḥ | paśuḥ | nṛ-manāḥ | vīra-pastyaḥ | arṇāḥ | dhīrāiva | sanitā // rv_5,50.4 // eṣaḥ | te | deva | netariti | rathaḥpatiḥ | śam | rayiḥ | śam | rāye | śam | svastaye | iṣaḥ-stutaḥ | manāmahe | deva-stutaḥ | manāmahe // rv_5,50.5 // //4//. -rv_4:3/5- (rv_5,51) agne | sutasya | pītaye | viśvaiḥ | ūmebhiḥ | ā | gahi | devebhiḥ | havya-dātaye // rv_5,51.1 // ṛta-dhītayaḥ | ā | gata | satya-dharmāṇaḥ | adhvaram | agneḥ | pibata | jihvayā // rv_5,51.2 // viprebhiḥ | vipra | santya | prātaryāva-bhiḥ | ā | gahi | devebhiḥ | soma-pītaye // rv_5,51.3 // ayam | somaḥ | camū iti | sutaḥ | amatre | pari | sicyate | priyaḥ | indrāya | vāyave // rv_5,51.4 // vāyo iti | ā | yāhi | vītaye | juṣāṇaḥ | havya-dātaye | piba | sutasya | andhasaḥ | abhi | prayaḥ // rv_5,51.5 // //5//. -rv_4:3/6- indraḥ | ca | vāyo iti | eṣām | sutānām | pītim | arhathaḥ | tān | juṣethām | arepasau | abhi | prayaḥ // rv_5,51.6 // sutāḥ | indrāya | vāyave | somāsaḥ | dadhi-āśiraḥ | nimnam | na | yanti | sindhavaḥ | abhi | prayaḥ // rv_5,51.7 // sa-jūḥ | viśvebhiḥ | devebhiḥ | aśvi-bhyām | uṣasā | sa-jūḥ | ā | yāhi | agne | atri-vat | sute | raṇa // rv_5,51.8 // sa-jūḥ | mitrāvaruṇābhyām | sa-jūḥ | somena | viṣṇunā | ā | yāhi | agne | atri-vat | sute | raṇa // rv_5,51.9 // sa-jūḥ | ādityaiḥ | vasu-bhiḥ | sa-jūḥ | indreṇa | vāyunā | ā | yāhi | agne | atri-vat | sute | raṇa // rv_5,51.10 // //6//. -rv_4:3/7- svasti | naḥ | mimītām | aśvinā | bhagaḥ | svasti | devī | aditiḥ | anarvaṇaḥ | svasti | pūṣā | asuraḥ | dadhātu | naḥ | svasti | dyāvāpṛthivī iti | su-cetunā // rv_5,51.11 // svastaye | vayum | upa | bravāmahai | somam | svasti | bhuvanasya | yaḥ | patiḥ | bṛhaspatim | sarva-gaṇam | svastaye | svastaye | ādityāsaḥ | bhavantu | naḥ // rv_5,51.12 // viśve | devāḥ | naḥ | adya | svastaye | vaiśvānaraḥ | vasuḥ | agniḥ | svastaye | devāḥ | avantu | ṛbhavaḥ | svastaye | svasti | naḥ | rudraḥ | pātu | aṃhasaḥ // rv_5,51.13 // svasti | mitrāvaruṇā | svasti | pathye | revati | svasti | naḥ | indraḥ | ca | agniḥ | ca | svasti | naḥ | adite | kṛdhi // rv_5,51.14 // svasti | panthām | anu | carema | sūryācandramasau-iva | punaḥ | dadatā | aghnatā | jānatā | sam | gamemahi // rv_5,51.15 // //7//. -rv_4:3/8- (rv_5,52) pra | śyāva-aśva | dhṛṣṇu-yā | arca | marut-bhiḥ | ṛkva-bhiḥ | ye | adrogham | anu-svadham | śravaḥ | madanti | yajñiyāḥ // rv_5,52.1 // te | hi | sthirasya | śavasaḥ | sakhāyaḥ | santi | dhṛṣṇu-yā | te | yāman | ā | dhṛṣat-vinaḥ | tmanā | pānti | śaśvataḥ // rv_5,52.2 // te | spandrāsaḥ | na | ukṣaṇaḥ | ati | skandanti | śarvarīḥ | marutām | adha | mahaḥ | divi | kṣamā | ca | manmahe // rv_5,52.3 // marut-su | vaḥ | dadhīmahi | stomam | yajñam | ca | dhṛṣṇu-yā | viśve | ye | mānuṣā | yugā | pānti | martyam | riṣaḥ // rv_5,52.4 // arhantaḥ | ye | su-dānavaḥ | naraḥ | asāmi-śavasaḥ | pra | yajñam | yajñiyebhyaḥ | divaḥ | arca | marut-bhyaḥ // rv_5,52.5 // //8//. -rv_4:3/9- ā | rukmaiḥ | ā | yudhā | naraḥ | ṛṣvāḥ | ṛṣṭīḥ | asṛkṣata | anu | enān | aha | vi-dyutaḥ | marutaḥ | jajjhatīḥ-iva | bhānuḥ | arta | tmanā | divaḥ // rv_5,52.6 // ye | vavṛdhanta | pārthivāḥ | ye | urau | antarikṣe | ā | vṛjane | vā | nadīnām | sadha-sthe | vā | mahaḥ | divaḥ // rv_5,52.7 // śardhaḥ | mārutam | ut | śaṃsa | satya-śavasam | ṛbhvasam | uta | sma | te | śubhe | naraḥ | pra | spandrāḥ | yujata | tmanā // rv_5,52.8 // uta | sma | te | paruṣṇyām | ūrṇāḥ | vasata | śundhyavaḥ | uta | pavyā | rathānām | adrim | bhindanti | ojasā // rv_5,52.9 // āpathayaḥ | vi-pathayaḥ | antaḥ-pathāḥ | anu-pathāḥ | etebhiḥ | mahyam | nāma-bhiḥ | yajñam | vi-stāraḥ | ohate // rv_5,52.10 // //9//. -rv_4:3/10- adha | naraḥ | ni | ohate | adha | ni-yutaḥ | ohate | adha | pārāvatāḥ | iti | citrā | rūpāṇi | darśyā // rv_5,52.11 // chandaḥ-stubhaḥ | kubhanyavaḥ | utsam | ā | kīriṇaḥ | nṛtuḥ | te | me | ke | cit | na | tāyavaḥ | ūmāḥ | āsan | dṛśi | tviṣe // rv_5,52.12 // yaḥ | ṛṣvāḥ | ṛṣṭi-vidyutaḥ | kavayaḥ | santi | vedhasaḥ | tam | ṛṣe | mārutam | gaṇam | namasya | ramaya | girā // rv_5,52.13 // accha | ṛṣe | mārutam | gaṇam | dānā | mitram | na | yoṣaṇā | divaḥ | vā | dhṛṣṇavaḥ | ojasā | stutāḥ | dhībhiḥ | iṣaṇyata // rv_5,52.14 // nu | manvānaḥ | eṣām | devān | accha | na | vakṣaṇā | dānā | saceta | sūri-bhiḥ | yāma-śrutebhiḥ | añji-bhiḥ // rv_5,52.15 // pra | ye | me | bandhu-eṣe | gām | vocanta | sūrayaḥ | pṛśnim | vocanta | mātaram | adha | pitaram | iṣmiṇam | rudram | vocanta | śikvasaḥ // rv_5,52.16 // sapta | me | sapta | śākinaḥ | ekam-ekā | śatā | daduḥ | yamunāyām | adhi | śṛutam | ut | rādhaḥ | gavyam | mṛje | ni | rādhaḥ | aśvyam | mṛje // rv_5,52.17 // //10//. -rv_4:3/11- (rv_5,53) kaḥ | veda | jānam | eṣām | kaḥ | vā | purā | sumneṣu | āsa | marutām | yat | yuyujre | k ilāsyaḥ // rv_5,53.1 // ā | etān | ratheṣu | tasthuṣaḥ | kaḥ | śuśrāva | kathā | yayuḥ | kasmai | sasruḥ | su-dāse | anu | āpayaḥ | iḷābhiḥ | vṛṣṭayaḥ | saha // rv_5,53.2 // te | me | āhuḥ | ye | āyayuḥ | upa | dyu-bhiḥ | vi-bhiḥ | made | naraḥ | maryāḥ | arepasaḥ | imān | paśyan | iti | stuhi // rv_5,53.3 // ye | añjiṣu | ye | vāśīṣu | sva-bhānavaḥ | srakṣu | rukmeṣu | khādiṣu | śrāyāḥ | ratheṣu | dhanva-su // rv_5,53.4 // yuṣmākam | sma | rathān | anu | mude | dadhe | marutaḥ | jīra-dānavaḥ | vṛṣṭī | dyāvaḥ | yatīḥ-iva // rv_5,53.5 // //11//. -rv_4:3/12- ā | yam | naraḥ | su-dānavaḥ | dadāśuṣe | divaḥ | kośam | acucyavuḥ | vi | parjanyam | sṛjantiḥrodasī itiḥanuḥdhanvanāḥyantiḥvṛṣṭayaḥ // rv_5,53.6 // tatṛdānāḥ | sindhavaḥ | kṣodasā | rajaḥ | pra | sasruḥ | dhenavaḥ | yathā | syannāḥ | aśvāḥ-iva | adhvanaḥ | vi-mocane | vi | yat | vartante | enyaḥ // rv_5,53.7 // ā | yāta | marutaḥ | divaḥ | ā | antarikṣāt | amāt | uta | mā | ava | sthāta | parāvataḥ // rv_5,53.8 // mā | vaḥ | rasā | anitabhā | kubhā | krumuḥ | mā | vaḥ | sindhuḥ | ni | rīramat | mā | vaḥ | pari | sthāt | sarayuḥ | purīṣiṇī | asme iti | it | sumnam | astu | vaḥ // rv_5,53.9 // tam | vaḥ | śardham | rathānām | tveṣam | gaṇam | mārutam | navyasīnām | anu | pra | yanti | vṛṣṭayaḥ // rv_5,53.10 // //12//. -rv_4:3/13- śardham-śardham | vaḥ | eṣām | vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ | anu | krāmema | dhīti-bhiḥ // rv_5,53.11 // kasmai | adya | su-jātāya | rāta-havyāya | pra | yayuḥ | enā | yāmena | marutaḥ // rv_5,53.12 // yena | tokāya | tanayāya | dhānyam | bījam | vahadhve | akṣitam | asmabhyam | tat | dhattana | yat | vaḥ | īmahe | rādhaḥ | viśva-āyu | saubhagam // rv_5,53.13 // ati | iyāma | nidaḥ | tiraḥ | svasti-bhiḥ | hitvā | avadyam | arātīḥ | vṛṣṭavī | sam | yoḥ | āpaḥ | usri | bheṣajam | syāma | marutaḥ | saha // rv_5,53.14 // su-devaḥ | samaha | asati | su-vīraḥ | naraḥ | marutaḥ | saḥ | martyaḥ | yam | trāyadhve | syāma | te // rv_5,53.15 // stuhi | bhojān | stuvataḥ | asya | yāmani | raṇam | gāvaḥ | na | yavase | yataḥ | pūrvān-iva | sakhīn | anu | hvaya | girā | gṛṇīhi | kāminaḥ // rv_5,53.16 // //13//. -rv_4:3/14- (rv_5,54) pra | śardhāya | mārutāya | sva-bhānavaḥ | imām | vācam | anaja | parvata-cyute | gharma-stubhe | divaḥ | ā | pṛṣṭha-yajvane | dyumna-śravase | mahi | nṛmṇam | arcata // rv_5,54.1 // pra | vaḥ | marutaḥ | taviṣāḥ | udanyavaḥ | vayaḥ-vṛdhaḥ | aśva-yujaḥ | pari-jrayaḥ | sam | vi-dyutā | dadhati | vāśati | tritaḥ | svaranti | āpaḥ | avanā | pari-jrayaḥ // rv_5,54.2 // vidyut-mahasaḥ | naraḥ | aśma-didyavaḥ | vāta-tviṣaḥ | marutaḥ | parvata-cyutaḥ | abda-yā | cit | muhuḥ | ā | hrāduni-vṛtaḥ | stanayat-amāḥ | rabhasāḥ | ut-ojasaḥ // rv_5,54.3 // vi | aktūn | rudrāḥ | vi | ahāni | śikvasaḥ | vi | antarikṣam | vi | rajāṃsi | dhūtayaḥ | vi | yat | ajrān | ajatha | nāvaḥ | īm | yathā | vi | duḥ-gāni | marutaḥ | na | aha | riṣyatha // rv_5,54.4 // tat | vīryam | vaḥ | marutaḥ | mahi-tvanam | dīrgham | tatāna | sūryaḥ | na | yojanam | etāḥ | na | yāme | agṛbhīta-śociṣaḥ | anaśva-dām | yat | ni | ayātana | giri m // rv_5,54.5 // //14//. -rv_4:3/15- abhrāji | śardhaḥ | marutaḥ | yat | arṇasam | moṣatha | vṛkṣam | kapanāiva | vedhasaḥ | adha | sma | naḥ | aramatim | sa-joṣasaḥ | cakṣuḥ-iva | yantam | anu | neṣatha | su-gam // rv_5,54.6 // na | saḥ | jīyate | marutaḥ | na | hanyate | na | sredhati | na | vyathate | na | riṣyt | na | asya | rāyaḥ | upa | dasyanti | na | ūtayaḥ | rṣim | vā | yam | rājānam | vā | susūdatha // rv_5,54.7 // niyutvantaḥ | grāma-jitaḥ | yathā | naraḥ | aryamaṇaḥ | na | marutaḥ | kavandhinaḥ | pinvanti | utsam | yat | ināsaḥ | asvaran | vi | undanti | pṛthivīm | madhvaḥ | andhasā // rv_5,54.8 // pravatvatī | iyam | pṛthivī | marut-bhyaḥ | pravatvatī | dyauḥ | bhavati | prayat-bhyaḥ | pravatvatīḥ | pathyāḥ | antarikṣyāḥ | pravatvantaḥ | parvatāḥ | jīra-dānavaḥ // rv_5,54.9 // yat | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ | sūrye | ut-ite | madatha | divaḥ | naraḥ | na | vaḥ | aśvāḥ | śrathayanta | aha | sisrataḥ | sadyaḥ | asya | adhvanaḥ | pāram | aśnutha // rv_5,54.10 // //15//. -rv_4:3/16- aṃseṣu | vaḥ | ṛṣṭayaḥ | pat-su | khādayaḥ | vakṣaḥ-su | rukmāḥ | marutaḥ | rathe | śubhaḥ | agni-bhrājasaḥ | vi-dyutaḥ | gabhastyoḥ | śiprāḥ | śīṛṣa-su | vi-tatāḥ | hiraṇyayīḥ // rv_5,54.11 // tam | nākam | aryaḥ | agṛbhīta-śociṣam | ruśat | pippalam | marutaḥ | vi | dhūnutha | sam | acyanta | vṛjanā | atitviṣanta | yat | svaranti | ghoṣam | vi-tatam | ṛta-yavaḥ // rv_5,54.12 // yuṣmādattasya | marutaḥ | vi-cetasaḥ | rāyaḥ | syāma | rathyaḥ | vayasvataḥ | na | yaḥ | yucchati | tiṣyaḥ | yathā | divaḥ | asme iti | roranta | marutaḥ | sahasriṇam // rv_5,54.13 // yūyam | rayim | marutaḥ | spārha-vīram | yūyam | ṛṣim | avatha | sāma-vipram | yūyam | arvantam | bharatāya | vājam | yūyam | dhattha | rājānam | śruṣṭi-mantam // rv_5,54.14 // tat | vaḥ | yāmi | draviṇam | sadyaḥ-ūtayaḥ | yena | svaḥ | na | tatanāma | nṝn | abhi | idam | su | me | marutaḥ | haryata | vacaḥ | yasya | tarema | śatam | himāḥ // rv_5,54.15 // //16//. -rv_4:3/17- (rv_5,55) pra-yajyavaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ | bṛhat | vayaḥ | dadhire | rukma-vakṣasaḥ | īyante | aśvaiḥ | su-yamebhiḥ | āśu-bhiḥ | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.1 // svayam | dadhidhve | taviṣīm | yathā | vida | bṛhat | mahāntaḥ | urviyā | vi | rājatha | uta | antarikṣam | mamire | vi | ojasā | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.2 // sākam | jātāḥ | su-bhvaḥ | sākam | ukṣitāḥ | śriye | cit | ā | pra-taram | vavṛdhuḥ | naraḥ | vi-rokiṇaḥ | sūryasya-iva | raśmayaḥ | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.3 // ābhūṣeṇyam | vaḥ | marutaḥ | mahi-tvanam | didṛkṣeṇyam | sūryasya-iva | cakṣaṇam | uto iti | asmān | amṛta-tve | dadhātana | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.4 // ut | īrayatha | marutaḥ | samudrataḥ | yūyam | vṛṣṭim | varṣayatha | purīṣiṇaḥ | na | vaḥ | dasrā | upa | dasyanti | dhenavaḥ | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.5 // //17//. -rv_4:3/18- yat | aśvān | dhūḥ-su | pṛṣatīḥ | ayugdhvam | hiraṇyayān | prati | atkān | amugdhvam | viśvāḥ | it | spṛdhaḥ | marutaḥ | vi | asyatha | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.6 // na | parvatāḥ | na | nadyaḥ | varanta | vaḥ | yatra | acidhvam | marutaḥ | gacchatha | it | oṃ iti | tat | uta | dyāvāpṛthivī iti | yāthana | pari | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.7 // yat | pūrvyam | marutaḥ | yat | ca | nūtanam | yat | udyate | vasavaḥ | yat | ca | śasyate | viśvasya | tasya | bhavatha | navedasaḥ | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.8 // mṛḷata | naḥ | marutaḥ | mā | vadhiṣṭana | asmabhyam | śarma | bahulam | vi | yantana | adhi | stotrasya | sakhyasya | gātana | śubham | yātām | anu | rathāḥ | avṛtsata // rv_5,55.9 // yūyam | asmān | nayata | vasyaḥ | accha | niḥ | aṃhati-bhyaḥ | marutaḥ | gṛṇānāḥ | juṣadhvam | naḥ | havya-dātim | yajatrāḥ | vayam | syāma | patayaḥ | rayīṇām // rv_5,55.10 // //18//. -rv_4:3/19- (rv_5,56) agne | śardhantam | ā | gaṇam | piṣṭam | rukmebhiḥ | añji-bhiḥ | viśaḥ | adya | marutām | ava | hvaye | divaḥ | cit | rocanāt | adhi // rv_5,56.1 // yathā | cit | manyase | hṛdā | tat | it | me | jagmuḥ | āśasaḥ | ye | te | nediṣṭham | havanāni | āgaman | tān | vardha | bhīma-sandṛśaḥ // rv_5,56.2 // mīḷhuṣmatī-iva | pṛthivī | parāhatā | madantī | eti | asmat | ā | ṛkṣaḥ | na | vaḥ | marutaḥ | śimī-vān | amaḥ | dudhraḥ | gauḥ-iva | bhīma-yuḥ // rv_5,56.3 // ni | ye | riṇanti | ojasā | vṛthā | gāvaḥ | na | duḥ-dhuraḥ | aśmānam | cit | svaryam | parvatam | girim | pra | cyavayanti | yāma-bhiḥ // rv_5,56.4 // ut | tiṣṭha | nūnam | eṣām | stomaiḥ | sam-ukṣitānām | marutām | puru-tamam | apūrvyam | gavām | sargam-iva | hvaye // rv_5,56.5 // //19//. -rv_4:3/20- yuṅgdhvam | hi | aruṣīḥ | rathe | yuṅgdhvam | ratheṣu | rohitaḥ | yuṅgdhvam | harī iti | ajirā | dhuri | voḷhave | vahiṣṭhā | dhuri | voḷhave // rv_5,56.6 // uta | syaḥ | vājī | aruṣaḥ | tuvi-svaṇiḥ | iha | sma | dhāyi | darśataḥ | mā | vaḥ | yāmeṣu | marutaḥ | ciram | karat | pra | tam | ratheṣu | codata // rv_5,56.7 // ratham | nu | mārutam | vayam | śravasyum | ā | huvāmahe | ā | yasmin | tasthau | suraṇāni | bibhratī | sacā | marut-su | rodasī // rv_5,56.8 // tam | vaḥ | śardham | rathe--śubham | tveṣam | panasyum | ā | huve | yasmin | su-jātā | su-bhagā | mahīyate | sacā | marut-su | mīḷhuṣī // rv_5,56.9 // //20//. -rv_4:3/21- (rv_5,57) ā | rudrāsaḥ | indra-vantaḥ | sa-joṣasaḥ | hiraṇya-rathāḥ | suvitāya | gantana | iyam | vaḥ | asmat | prati | haryate | matiḥ | tṛṣṇa-je | na | divaḥ | utsāḥ | udanyave // rv_5,57.1 // vāśī-mantaḥ | ṛṣṭi-mantaḥ | manīṣiṇaḥ | su-dhanvānaḥ | iṣu-mantaḥ | niṣaṅgiṇaḥ | su-aśvāḥ | stha | su-rathāḥ | pṛśni-mātaraḥ | su-āyudhāḥ | marutaḥ | yāthana | śubham // rv_5,57.2 // dhūnutha | dyām | parvatām | dāśuṣe | vasu | ni | vaḥ | vanā | jihate | yāmanaḥ | bhiyā | kopayatha | pṛthivīm | pṛśni-mātaraḥ | śubhe | yat | ugrāḥ | pṛṣatīḥ | ayugdhvam // rv_5,57.3 // vāta-tviṣaḥ | marutaḥ | varṣa-nirnijaḥ | yamāḥ-iva | su-sadṛśaḥ | su-peśasaḥ | piśaṅga-aśvāḥ | aruṇa-asvāḥ | arepasaḥ | pra-tvakṣasaḥ | mahinā | dyauḥ-iva | uravaḥ // rv_5,57.4 // puru-drapsāḥ | añji-mantaḥ | su-dānavaḥ | tveṣa-sandṛśaḥ | anavabhra-rādhasaḥ | sujātāsaḥ | januṣā | rukma-vakṣasaḥ | divaḥ | arkāḥ | amṛtam | nāma | bhejire // rv_5,57.5 // //21//. -rv_4:3/22- ṛṣṭayaḥ | vaḥ | marutaḥ | aṃsayoḥ | adhi | sahaḥ | ojaḥ | bāhvoḥ | vaḥ | balam | hitam | nṛmṇā | śīrṣa-su | āyudhā | ratheṣu | vaḥ | viśvā | vaḥ | śrīḥ | adhi | tanūṣu | pipiśe // rv_5,57.6 // go--mat | aśva-vat | ratha-vat | su-vīram | candra-vat | rādhaḥ | marutaḥ | dada | naḥ | pra-śastim | naḥ | kṛṇuta | rudriyāsaḥ | bhakṣīya | vaḥ | avasaḥ | daivyasya // rv_5,57.7 // haye | naraḥ | marutaḥ | mṛḷata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ | satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ // rv_5,57.8 // //22//. -rv_4:3/23- (rv_5,58) tam | oṃ iti | nūnam | taviṣī-mantam | eṣām | stuṣe | gaṇam | mārutam | navyasīnām | ye | āśu-aśvāḥ | ama-vat | vahante | uta | īśire | amṛtasya | sva-rājaḥ // rv_5,58.1 // tveṣam | gaṇam | tavasam | khādi-hastam | dhuni-vratam | māyinam | dāti-vāram | mayaḥ-bhuvaḥ | ye | amitāḥ | mahi-tvā | vandasva | vipra | tuvi-rādhasaḥ | nṝn // rv_5,58.2 // ā | vaḥ | yantu | uda-vāhāsaḥ | adya | vṛṣṭim | ye | viśve | marutaḥ | junanti | ayam | yaḥ | agniḥ | marutaḥ | sam-iddhaḥ | etam | juṣadhvam | kavayaḥ | yuvānaḥ // rv_5,58.3 // yūyam | rājānam | iryam | janāya | vibhva-taṣṭam | janayatha | yajatrāḥ | yuṣmat | eti | muṣṭi-hā | bāhu-jūtaḥ | yuṣmat | sat-aśvaḥ | marutaḥ | su-vīraḥ // rv_5,58.4 // arāḥ-iva | it | acaramāḥ | ahāiva | pra-pra | jāyante | akavāḥ | mahaḥ-bhi ḥ | pṛśneḥ | putrāḥ | upa-māsaḥ | rabhiṣṭhāḥ | svayā | matyā | marutaḥ | sam | mi mikṣuḥ // rv_5,58.5 // yat | pra | ayāsiṣṭa | pṛṣatībhiḥ | aśvaiḥ | vīḷupavi-bhiḥ | marutaḥ | rathebhiḥ | kṣodante | āpaḥ | riṇate | vanāni | ava | usriyaḥ | vṛṣabhaḥ | krandatu | dyauḥ // rv_5,58.6 // prathiṣṭa | yāman | pṛthivī | cit | eṣām | bhartāiva | garbham | svam | it | śavaḥ | dhuḥ | vātān | hi | aśvān | dhuri | āyuyujre | varṣam | svedam | cakrire | rudriyāsaḥ // rv_5,58.7 // haye | naraḥ | marutaḥ | mṛḷata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ | satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ // rv_5,58.8 // //23//. -rv_4:3/24- (rv_5,59) pra | vaḥ | spaṭ | akran | suvitāya | dāvane | arca | dive | pra | pṛthivyai | ṛtam | bhare | ukṣante | aśvān | taruṣante | ā | rajaḥ | anu | svam | bhānum | śrathayante | arṇavaiḥ // rv_5,59.1 // amāt | eṣām | bhiyasā | bhūmiḥ | ejati | nauḥ | na | pūrṇā | kṣarati | vyathiḥ | yatī | dūre--dṛśaḥ | ye | citayante | ema-bhiḥ | antaḥ | mahe | vidathe | yetire | naraḥ // rv_5,59.2 // gavām-iva | śriyase | śṛṅgam | uttamam | sūryaḥ | na | cakṣuḥ | rajasaḥ | vi-sarjane | atyāḥ-iva | su-bhvaḥ | cāravaḥ | sthana | maryāḥ-iva | śriyase | cetatha | naraḥ // rv_5,59.3 // kaḥ | vaḥ | mahānti | mahatām | ut | aśnavat | kaḥ | kāvyā | marutaḥ | kaḥ | ha | paiṃsyā | yūyam | ha | bhūmim | kiraṇam | na | rejatha | pra | yat | bharadhve | suvitāya | dāvane // rv_5,59.4 // aśvāḥ-iva | it | aruṣāsaḥ | sa-bandhavaḥ | śūrāḥ-iva | pra-yudhaḥ | pra | uta | yuyudhuḥ | maryāḥ-iva | su-vṛdhaḥ | vavṛdhuḥ | naraḥ | sūryasya | cakṣuḥ | pra | minanti | vṛṣṭi-bhiḥ // rv_5,59.5 // te | ajyeṣṭhāḥ | akaniṣṭhāsaḥ | ut-bhidaḥ | amadhyamāsaḥ | mahasā | vi | vavṛdhuḥ | su-jātāsaḥ | januṣā | pṛśni-mātaraḥ | divaḥ | maryāḥ | ā | naḥ | accha | jigātana // rv_5,59.6 // vayaḥ | na | ye | śreṇīḥ | paptuḥ | ojasā | antān | divaḥ | bṛhataḥ | sānunaḥ | pari | aśvāsaḥ | eṣām | ubhaye | yathā | viduḥ | pra | parvatasya | nabhanūn | acucyavuḥ // rv_5,59.7 // mimātu | dyauḥ | aditiḥ | vītaye | naḥ | sam | dānu-citrāḥ | uṣasaḥ | yatantām | ā | acucyavuḥ | divyam | kośam | ete | ṛṣe | rudrasya | marutaḥ | gṛṇānāḥ // rv_5,59.8 // //24//. -rv_4:3/25- (rv_5,60) iḷe | agnim | su-avasam | namaḥ-bhiḥ | iha | pra-sattaḥ | vi | cayat | kṛtam | naḥ | rathaiḥ-iva | pra | bhare | vājayat-bhiḥ | pra-dakṣiṇit | marutām | stomam | ṛdhyām // rv_5,60.1 // ā | ye | tasthuḥ | pṛṣatīṣu | śrutāsu | su-kheṣu | rudrāḥ | marutaḥ | ratheṣu | vanā | cit | ugrāḥ | jihate | ni | vaḥ | bhiyā | pṛthivī | cit | rejate | parvataḥ | cit // rv_5,60.2 // parvataḥ | cit | mahi | vṛddhaḥ | bibhāya | divaḥ | cit | sānu | rejata | svane | vaḥ | yat | krīḷatha | marutaḥ | ṛṣṭi-mantaḥ | āpaḥ-iva | sadhryañcaḥ | dhavadhve // rv_5,60.3 // varāḥ-iva | it | raivatāsaḥ | hiraṇyaiḥ | abhi | svadhābhiḥ | tanvaḥ | pipiśre | śr iye | śreyāṃsaḥ | tavasaḥ | ratheṣu | satrā | mahāṃsi | cakrire | tanūṣu // rv_5,60.4 // ajyeṣṭhāsaḥ | akaniṣṭhāsaḥ | ete | sam | bhrātaraḥ | vavṛdhuḥ | saubhagāya | yuvā | p itā | svapā | rudraḥ | eṣām | su-dughā | pṛśniḥ | su-dinā | marut-bhyaḥ // rv_5,60.5 // yat | ut-tame | marutaḥ | madhyame | vā | yat | vā | avame | su-bhagāsaḥ | divi | stha | ataḥ | naḥ | rudrāḥ | uta | vā | nu | asya | agne | vittāt | haviṣaḥ | yat | yajāma // rv_5,60.6 // agniḥ | ca | yat | marutaḥ | viśva-vedasaḥ | divaḥ | vahadhve | ut-tarāt | adhi | snu-bhiḥ | te | mandasānāḥ | dhunayaḥ | riśādasaḥ | vāmam | dhatta | yajamānāya | sunvate // rv_5,60.7 // agne | marut-bhiḥ | śubhayat-bhiḥ | ṛkva-bhiḥ | somam | piba | mandasānaḥ | gaṇaśri-bhiḥ | pāvakebhiḥ | viśvam-invebhiḥ | āyu-bhiḥ | vaiśvānara | pra-divā | ketunā | sa-jūḥ // rv_5,60.8 // //25//. -rv_4:3/26- (rv_5,61) kaḥ | stha | naraḥ | śreṣṭha-tamāḥ | ye | ekaḥ-ekaḥ | āyaya | paramasyāḥ | parāvataḥ // rv_5,61.1 // kva | vaḥ | aśvāḥ | kva | abhīśavaḥ | katham | śeka | kathā | yaya | pṛṣṭhe | sadaḥ | nasoḥ | yamaḥ // rv_5,61.2 // jaghane | codaḥ | eṣām | vi | sakthāni | naraḥ | yamuḥ | putra-kṛthe | na | janayaḥ // rv_5,61.3 // parā | vīrāsaḥ | itana | maryāsaḥ | bhadra-jānayaḥ | agni-tapaḥ | yathā | asatha // rv_5,61.4 // sanat | sā | aśvyam | paśum | uta | gavyam | śata-avayam | śyāvāśva-stutāya | yā | doḥ | vīrāya | upa-barbṛhat // rv_5,61.5 // //26//. -rv_4:3/27- uta | tvā | strī | śaśīyasī | puṃsaḥ | bhavati | vasyasī | adeva-trāt | arādhasaḥ // rv_5,61.6 // vi | yā | jānāti | jasurim | vi | tṛṣyantam | vi | kāminam | deva-trā | kṛṇute | manaḥ // rv_5,61.7 // uta | gha | nemaḥ | astutaḥ | pumān | iti | bruve | paṇiḥ | saḥ | vaira-deye | it | samaḥ // rv_5,61.8 // uta | me | arapat | yuvatiḥ | mamanduṣī | prati | śyāvāya | vartanim | vi | rohitā | puru-mīḷhāya | yematuḥ | viprāya | dīrgha-yaśase // rv_5,61.9 // yaḥ | me | dhenūnām | śatam | vaidat-aśviḥ | yathā | dadat | tarantaḥ-iva | maṃhanā // rv_5,61.10 // //27//. -rv_4:3/28- ye | īm | vahante | āśu-bhiḥ | pibantaḥ | madiram | madhu | atra | śravāṃsi | dadhire // rv_5,61.11 // yeṣām | śriyā | adhi | rodasī iti | vi-bhrājante | ratheṣu | ā | divi | rukmaḥ-iva | upari // rv_5,61.12 // yuvā | saḥ | mārutaḥ | gaṇaḥ | tveṣa-rathaḥ | anedyaḥ | śubham-yāvā | aprati-skutaḥ // rv_5,61.13 // kaḥ | veda | nūnam | eṣām | yatra | madanti | dhūtayaḥ | ṛta-jātāḥ | arepasaḥ // rv_5,61.14 // yūyam | martam | vipanyavaḥ | pra-netāraḥ | itthā | dhiyā | śrotāraḥ | yāma-hūtiṣu // rv_5,61.15 // //28//. -rv_4:3/29- te | naḥ | vasūni | kāmyā | puru-candrāḥ | riśādasaḥ | ā | yajñiyāsaḥ | vavṛttana // rv_5,61.16 // etam | me | stomam | ūrmye | dārbhyāya | parā | vaha | giraḥ | devi | rathīḥ-iva // rv_5,61.17 // uta | me | vocatāt | iti | suta-some | ratha-vītau | na | kāmaḥ | apa | veti | me // rv_5,61.18 // eṣaḥ | kṣeti | ratha-vītiḥ | magha-vā | go--matīḥ | anu | parvateṣu | apa-śritaḥ // rv_5,61.19 // //29//. -rv_4:3/30- (rv_5,62) ṛtena | ṛtam | api-hitam | dhruvam | vām | sūryasya | yatra | vi-mucanti | aśvān | daśa | śatā | saha | tasthuḥ | tat | ekam | devānām | śreṣṭham | vapuṣām | apaśyam // rv_5,62.1 // tat | su | vām | mitrāvaruṇā | mahi-tvam | īrmā | tasthuṣīḥ | aha-bhiḥ | duduhre | viśvāḥ | pinvathaḥ | svasarasya | dhenāḥ | anu | vām | ekaḥ | paviḥ | ā | vavatar // rv_5,62.2 // adhārayatam | pṛthivīm | uta | dyām | mitra-rājānā | varuṇā | mahaḥ-bhiḥ | vardhayatam | oṣadhīḥ | pinvatam | gāḥ | ava | vṛṣṭim | sṛjatam | jīradānūitijīra-dānū // rv_5,62.3 // ā | vām | aśvāsaḥ | su-yujaḥ | vahantu | yata-raśmayaḥ | upa | yantu | arvāk | ghṛtasya | niḥ-nik | anu | vartate | vām | upa | sindhavaḥ | pra-divi | kṣarant i // rv_5,62.4 // anu | śrutām | amatim | vardhat | urvīm | barhiḥ-iva | yajuṣā | rakṣamāṇā | namasvantā | dhṛta-dakṣā | adhi | garte | mitra | āsātheiti | varuṇa | iḷāsu | antariti // rv_5,62.5 // //30//. -rv_4:3/31- akravi-hastā | su-kṛte | paraḥ-pā | yam | trāsāthe | varuṇā | ilāsu | antariti | rājānā | kṣatram | ahṛṇīyamānā | sahasra-sthūṇam | bibhṛthaḥ | saha | dvau // rv_5,62.6 // hiraṇya-nirnik | ayaḥ | asya | sthūṇā | vi | bhrājate | divi | aśvājanī-iva | bhadre | kṣetre | ni-mitā | talvile | vā | sanema | madhvaḥ | adhi-garytasya // rv_5,62.7 // hiraṇya-rūpam | uṣasaḥ | vi-uṣṭau | ayaḥ-sthūṇam | ut-itā | sūryasya | ā | rohathaḥ | varuṇa | mitra | gartam | ataḥ | cakṣātheiti | aditim | ditim | ca // rv_5,62.8 // yat | baṃhiṣṭham | na | ati-vidhe | sudānūitisu-dānū | acchidram | śarma | bhuvanasya | gopā | tena | naḥ | mitrāvaruṇau | aviṣṭam | sisāsantaḥ | jigīvāṃsaḥ | syāma // rv_5,62.9 // //31//. -rv_4:4/1- (rv_5,63) ṛtasya | gopau | adhi | tiṣṭhathaḥ | ratham | satya-dharmāṇā | parame | vi-omani | yam | atra | mitrāvaruṇā | avathaḥ | yuvam | tasmai | vṛṣṭiḥ | madhu-mat | pinvate | divaḥ // rv_5,63.1 // sam-rājau | asya | bhuvanasya | rājathaḥ | mitrāvaruṇā | vidathe | svaḥ-dṛśā | vṛṣṭim | vām | rādhaḥ | amṛta-tvam | īmahe | dyāvāpṛthivī iti | vi | caranti | tanyavaḥ // rv_5,63.2 // sam-rājau | ugrā | vṛṣabhā | divaḥ | patīiti | pṛthivyāḥ | mitrāvaruṇā | vicarṣaṇī itivi-carṣaṇī | citrebhiḥ | abhraiḥ | upa | tiṣṭhathaḥ | ravam | dyām | varṣayathaḥ | asurasya | māyayā // rv_5,63.3 // māyā | vām | mitrāvaruṇā | divi | śritā | sūryaḥ | jyotiḥ | carati | citram | āyudham | tam | abhreṇa | vṛṣṭyā | gūhathaḥ | divi | parjanya | drapsā | madhu-mantaḥ | īrate // rv_5,63.4 // ratham | yuñjate | marutaḥ | śubhe | sukham | śūraḥ | na | mitrāvaruṇā | go--iṣṭiṣu | rajāṃsi | citrā | vi | caranti | tanyavaḥ | divaḥ | sam-rājā | payasā | naḥ | ukṣatam // rv_5,63.5 // vācam | su | mitrāvaruṇau | irāvatīm | parjanyaḥ | citrām | vadati | tviṣi-matīm | abhrā | vasata | marutaḥ | su | māyayā | dyām | varṣayatam | aruṇām | arepasam // rv_5,63.6 // dharmaṇā | mitrāvaruṇā | vipaḥ-citā | vratā | rakṣetheiti | asurasya | māyayā | ṛtena | viśvam | bhuvanam | vi | rājathaḥ | sūryam | ā | dhatthaḥ | divi | citryam | ratham // rv_5,63.7 // //1//. -rv_4:4/2- (rv_5,64) varuṇam | vaḥ | riśādasam | ṛcā | mitram | havāmahe | pari | vrajāiva | bāhvoḥ | jaganvāṃsā | svaḥ-naram // rv_5,64.1 // tā | bāhavā | su-cetunā | pra | yantam | asmai | arcate | śevam | hi | jāryam | vām | vi śvāsu | kṣāsu | joguve // rv_5,64.2 // yat | nūnam | aśyām | gatim | mitrasya | yāyām | pathā | asya | priyasya | śarmaṇ i | ahiṃsānasya | saścire // rv_5,64.3 // yuvābhyām | mitrāvaruṇā | upa-mam | dheyām | ṛcā | yat | ha | kṣaye | maghonām | stotṝṇām | ca | spūrdhase // rv_5,64.4 // ā | naḥ | mitra | sudīti-bhiḥ | varuṇaḥ | ca | sadha-sthe | ā | sve | kṣaye | maghonām | sakhīnām | ca | vṛdhase // rv_5,64.5 // yuvam | naḥ | yeṣu | varuṇā | kṣatram | bṛhat | ca | bibhṛthaḥ | uru | naḥ | vāja-sātaye | kṛtam | rāye | svastaye // rv_5,64.6 // ucchantyām | me | yajatā | deva-kṣatre | ruśat-gavi | sutam | somam | na | hasti-bhi ḥ | ā | paṭ-bhiḥ | dhāvatam | narā | bibhratau | arcanānasam // rv_5,64.7 // //2//. -rv_4:4/3- (rv_5,65) yaḥ | ciketa | saḥ | su-kratuḥ | deva-trā | saḥ | bravītu | naḥ | varuṇaḥ | yasya | darśataḥ | mitraḥ | vā | vanate | giraḥ // rv_5,65.1 // tā | hi | śreṣṭha-varcasā | rājānā | dīrghaśrut-tamā | tā | satpatī itisat-patī | ṛta-vṛdhā | ṛta-vānā | jane--jane // rv_5,65.2 // tā | vām | iyānaḥ | avase | pūrvau | upa | bruve | sacā | su-aśvāsaḥ | su | cetunā | vājān | abhi | pra | dāvane // rv_5,65.3 // mitraḥ | aṃhoḥ | cit | āt | uru | kṣayāya | gātum | vanate | mitrasya | hi | pra-tūvartaḥ | su-matiḥ | asti | vidhataḥ // rv_5,65.4 // vayam | mitrasya | avasi | syāma | saprathaḥ-tame | anehasaḥ | tvāūtayaḥ | satrā | varuṇa-śeṣasaḥ // rv_5,65.5 // yuvam | mitrā | imam | janam | yatathaḥ | sam | ca | nayathaḥ | mā | maghonaḥ | par i | khyatam | mo iti | asmākam | ṛṣīṇām | go--pīthe | naḥ | uruṣyatam // rv_5,65.6 // //3//. -rv_4:4/4- (rv_5,66) ā | cikitāna | sukratūitisu-kratū | devau | marta | riśādasā | varuṇāya | ṛta-peśase | dadhīta | prayase mahe // rv_5,66.1 // tā | hi | kṣatram | avi-hrutam | samyak | asuryam | āśāteiti | adha | vratāiva | mānuṣam | svaḥ | na | dhāyi | darśatam // rv_5,66.2 // tā | vām | eṣe | rathānām | urvīm | gavyūtim | eṣām | rāta-havyasya | su-stutim | dadhṛk | stomaiḥ | manāmahe // rv_5,66.3 // adha | hi | kāvyā | yuvam | dakṣasya | pūḥ-bhiḥ | adbhutā | ni | ketunā | janānām | ciketheiti | pūta-dakṣasā // rv_5,66.4 // tat | ṛtam | pṛthivi | bṛhat | śravaḥ-eṣe | ṛṣīṇām | jrayasānau | aram | pṛthu | ati | kṣaranti | yāma-bhiḥ // rv_5,66.5 // ā | yat | vām | īya-cakṣasā | mitrā | vayam | ca | sūrayaḥ | vyaciṣṭhe | bahu-pāyye | yatemahi | sva-rājye // rv_5,66.6 // //4//. -rv_4:4/5- (rv_5,67) baṭ | itthā | deva | niḥ-kṛtam | ādityā | yajatam | bṛhat | varuṇa | mitra | aryaman | varṣiṣṭham | kṣatram | āśātheiti // rv_5,67.1 // ā | yat | yonim | hiraṇyayam | varuṇa | mitra | sadathaḥ | dhartārā | carṣaṇīnām | yantam | sumnam | riśādasā // rv_5,67.2 // viśve | hi | viśva-vedasaḥ | varuṇaḥ | mitraḥ | aryamā | vratā | padāiva | saścire | pānti | martyam | riṣaḥ // rv_5,67.3 // te | hi | satyāḥ | ṛta-spṛśaḥ | ṛta-vānaḥ | jane--jane | su-nīthāsaḥ | su-dānavaḥ | aṃhoḥ | cit | uru-cakrayaḥ // rv_5,67.4 // kaḥ | nu | vām | mitra | astutaḥ | varuṇaḥ | vā | tanūnām | tat | su | vām | ā | īṣate | matiḥ | atri-bhyaḥ | ā | īṣate | matiḥ // rv_5,67.5 // //5//. -rv_4:4/6- (rv_5,68) pra | vaḥ | mitrāya | gāyata | varuṇāya | vipā | girā | mahi-kṣatrau | ṛtam | bṛhat // rv_5,68.1 // sam-rājā | yā | ghṛtayonī itighṛta-yonī | mitraḥ | ca | ubhā | varuṇaḥ | ca | devā | deveṣu | pra-śastā // rv_5,68.2 // tā | naḥ | śaktam | pārthivasya | mahaḥ | rāyaḥ | divyasya | mahi | vām | kṣatram | deveṣu // rv_5,68.3 // ṛtam | ṛtena | sapantā | iṣiram | dakṣam | āśāteiti | adruhā | devau | vardheteiti // rv_5,68.4 // vṛṣṭi-dyāvā | rīti-āpā | iṣaḥ | patī iti | dānu-matyāḥ | bṛhantam | gartam | āśāteiti // rv_5,68.5 // //6//. -rv_4:4/7- (rv_5,69) trī | rocanā | varuṇa | trīn | uta | dyūn | trīṇi | mitra | dhārayathaḥ | rajāṃsi | vavṛdhānau | amatim | kṣatriyasya | anu | vratam | rakṣamāṇau | ajuryam // rv_5,69.1 // irāvatīḥ | varuṇa | dhenavaḥ | vām | madhu-mat | vām | sindhavaḥ | mitra | duhre | trayaḥ | tasthuḥ | vṛṣabhāsaḥ | tisṝṇām | dhiṣaṇānām | retaḥ-dhāḥ | vi | dyu-mantaḥ // rv_5,69.2 // prātaḥ | devīm | aditim | johavīmi | madhyandine | ut-itā | sūryasya | rāye | mitrāvaruṇā | sarva-tātā | īḷe | tokāya | tanayāya | śam | yoḥ // rv_5,69.3 // yā | dhartārā | rajasaḥ | rocanasya | uta | ādityā | divyā | pārthivasya | na | vām | devāḥ | amṛtāḥ | ā | minanti | vratāni | mitrāvaruṇā | dhruvāṇi // rv_5,69.4 // //7//. -rv_4:4/8- (rv_5,70) puru-uruṇā | cit | hi | asti | avaḥ | nūnam | vām | varuṇa | mitra | vaṃsi | vām | su-matim // rv_5,70.1 // tā | vām | samyak | adruhvāṇā | iṣam | aśyāma | dhāyase | vayam | te | rudrā | syāma // rv_5,70.2 // pātam | naḥ | rudrā | pāyu-bhiḥ | uta | trāyethām | su-trātrā | turyāma | dasyūn | tanū-bhiḥ // rv_5,70.3 // mā | kasya | adbhutakratūity adbhuta-kratū | yakṣam | bhujema | tanūbhiḥ | mā | śeṣasā | mā | tanasā // rv_5,70.4 // //8//. -rv_4:4/9- (rv_5,71) ā | naḥ | gantam | riśādasā | varuṇa | mitra | barhaṇā | upa | imam | cārum | adhvaram // rv_5,71.1 // viśvasya | hi | pra-cetasā | varuṇa | mitra | rājathaḥ | īśānā | pipyatam | dhiyaḥ // rv_5,71.2 // upa | naḥ | sutam | ā | gatam | varuṇa | mitra | dāśuṣaḥ | asya | somasya | pītaye // rv_5,71.3 // //9//. -rv_4:4/10- (rv_5,72) ā | mitre | varuṇe | vayam | gīḥ-bhiḥ | juhumaḥ | atri-vat | ni | barhiṣi | sadatam | soma-pītaye // rv_5,72.1 // vratena | sthaḥ | dhruva-kṣemā | dharmaṇā | yātayat-janā | ni | barhiṣi | sadatam | soma-pītaye // rv_5,72.2 // mitraḥ | ca | naḥ | varuṇaḥ | ca | juṣetām | yajñam | iṣṭaye | ni | barhiṣi | sadatam | soma-pītaye // rv_5,72.3 // //10//. -rv_4:4/11- (rv_5,73) yat | adya | sthaḥ | pārāvati | yat | ārvāvati | aśvinā | yat | vā | puru | puru-bhujā | yat | antarikṣe | ā | gatam // rv_5,73.1 // iha | tyā | puru-bhūtamā | puru | daṃsāṃsi | bibhratā | varasyā | yāmi | adhrigūity adhri-gū | huve | tuviḥ-tamā | bhuje // rv_5,73.2 // īrmā | anyat | vapuṣe | vapuḥ | cakram | rathasya | yemathuḥ | pari | anyā | nāhuṣā | yugā | mahnā | rajāṃsi | dīyathaḥ // rv_5,73.3 // tat | oṃ iti | su | vām | enā | kṛtam | viśvā | yat | vām | anu | stave | nānā | jātau | arepasā | sam | asme iti | bandhum | ā | īyathuḥ // rv_5,73.4 // ā | yat | vām | sūryā | ratham | tiṣṭhat | raghu-syadam | sadā | pari | vām | aruṣāḥ | vayaḥ | ghṛṇā | varante | ātapaḥ // rv_5,73.5 // //11//. -rv_4:4/12- yuvoḥ | atriḥ | ciketati | narā | sumnena | cetasā | gharmam | yat | vām | arepasam | nāsatyā | āsnā | bhuraṇyati // rv_5,73.6 // ugraḥ | vām | kakuhaḥ | yayiḥ | śṛṇve | yāmeṣu | sam-taniḥ | yat | vām | daṃsaḥ-bhiḥ | aśvinā | atriḥ | narā | āvavartati // rv_5,73.7 // madhvaḥ | oṃ iti | su | madhu-yuvā | rudrā | sisakti | pipyuṣī | yat | samudrā | ati | parṣathaḥ | pakvāḥ | pṛkṣaḥ | bharanta | vām // rv_5,73.8 // satyam | it | vai | oṃ iti | aśvinā | yuvām | āhuḥ | mayaḥ-bhuvā | tā | yāman | yāma-hūtamā | yāman | ā | mṛḷayat-tamā // rv_5,73.9 // imā | brahmāṇi | vardhanā | aśvi-bhyām | santu | śam-tamā | yā | takṣāma | rathān-iva | avocāma | bṛhat | namaḥ // rv_5,73.10 // //12//. -rv_4:4/13- (rv_5,74) kū-sthaḥ | devau | aśvinā | adya | divaḥ | manāvasūiti | tat | śravathaḥ | vṛṣaṇvasūitivṛṣaṇ-vasū | atriḥ | vām | ā | vivāsati // rv_5,74.1 // kuha | tyā | kuha | nu | śrutā | divi | devā | nāsatyā | kasmin | ā | yatathaḥ | jane | kaḥ | vām | nadīnām | sacā // rv_5,74.2 // kam | yāthaḥ | kam | ha | gacchathaḥ | kam | accha | yuñjātheiti | ratham | kasya | brahmāṇi | raṇyathaḥ | vayam | vām | uśmasi | iṣṭaye // rv_5,74.3 // pauram | cit | hi | uda-prutam | paura | paurāya | jinvathaḥ | yat | īm | gṛbhīta-tātaye | siṃham-iva | druhaḥ | pade // rv_5,74.4 // pra | cyavānāt | jujuruṣaḥ | vavrim | atkam | na | muñcathaḥ | yuvā | yadi | kṛthaḥ | punaḥ | ā | kāmam | ṛṇve | vadhvaḥ // rv_5,74.5 // //13//. -rv_4:4/14- asti | hi | vām | iha | stotā | smasi | vām | sam-dṛśi | śṛiye | nu | śrutam | me | ā | gatam | avaḥ-bhiḥ | vājinīvasūitivājinī-vasū // rv_5,74.6 // kaḥ | vām | adya | purūṇām | ā | vavne | martyānām | kaḥ | vipraḥ | vipra-vāhasā | kaḥ | yajñaiḥ | vājinīvasūitivājinī-vasū // rv_5,74.7 // ā | vām | rathaḥ | rathānām | yeṣṭhaḥ | yātu | aśvinā | puru | cit | asma-yuḥ | tiraḥ | āṅgūṣaḥ | martyeṣu | ā // rv_5,74.8 // śam | oṃ iti | su | vām | madhu-yuvā | asmākam | astu | carkṛtiḥ | arvācīnā | vi-cetasā | vi-bh iḥ | śyenāiva | dīyatam // rv_5,74.9 // aśvinā | yat | ha | karhi | cit | śuśruyātam | imam | havam | vasvīḥ | oṃ iti | su | vām | bhujaḥ | pṛñcanti | su | vām | pṛcaḥ // rv_5,74.10 // //14//. -rv_4:4/15- (rv_5,75) prati | priya-tamam | ratham | vṛṣaṇam | vasu-vāhanam | stotā | vām | aśvinau | ṛṣiḥ | stomena | prati | bhūṣati | mādhvī iti | mama | śrutam | havam // rv_5,75.1 // ati-āyātam | aśvinā | tiraḥ | viśvāḥ | aham | sanā | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | su-sumnā | sindhu-vāhasā | mādhvī iti | mama | śrutam | havam // rv_5,75.2 // ā | naḥ | ratnāni | bibhratau | aśvinā | gacchatam | yuvam | rudrā | hiraṇya-vartanī itihiraṇya-vartanī | juṣāṇā | vājinīvasūitivājinī-vasū | mādhvī iti | mama | śrutam | havam // rv_5,75.3 // su-stubhaḥ | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | rathe | vāṇīcī | āhitā | uta | vām | kakuhaḥ | mṛgaḥ | pṛkṣaḥ | kṛṇoti | vāpuṣaḥ | mādhvī iti | mama | śrutam | havam // rv_5,75.4 // bodhit-manasā | rathyā | iṣirā | havana-śrutā | vi-bhiḥ | cyavānam | aśvinā | ni | yāthaḥ | advayāvinam | mādhvī iti | mama | śrutam | havam // rv_5,75.5 // //15//. -rv_4:4/16- ā | vām | narā | manaḥ-yujaḥ | aśvāsaḥ | pruṣita-psavaḥ | vayaḥ | vahantu | pītaye | saha | sumnebhiḥ | aśvinā | mādhvī iti | mama | śrutam | havam // rv_5,75.6 // aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam | tiraḥ | cit | arya-yā | pari | vartiḥ | yātam | adābhyā | mādhvī iti | mama | śrutam | havam // rv_5,75.7 // asmin | yajñe | adābhyā | jaritāram | śubhaḥ | patī iti | avasyum | aśvinā | yuvam | gṛṇantam | upa | bhūṣathaḥ | mādhvī iti | mama | śrutam | havam // rv_5,75.8 // abhūt | uṣā | ruśat-paśuḥ | ā | agniḥ | adhāyi | ṛtviyaḥ | ayoji | vām | vṛṣaṇvasūit ivṛṣaṇ-vasū | rathaḥ | dasrau | amartyaḥ | mādhvī iti | mama | śrutam | havam // rv_5,75.9 // //16//. -rv_4:4/17- (rv_5,76) ā | bhāti | agniḥ | uṣasām | anīkam | ut | viprāṇām | deva-yāḥ | vācaḥ | asthuḥ | arvāñcā | nūnam | rathyā | iha | yātam | pīpi-vāṃsam | aśvinā | gharmam | accha // rv_5,76.1 // na | saṃskṛtam | pra | mimītaḥ | gamiṣṭhā | anti | nūnam | aśvinā | upa-stutā | iha | divā | abhi-pitve | avasā | āgamiṣṭhā | prati | avartim | dāśuṣe | śam-bhaviṣṭhā // rv_5,76.2 // uta | ā | yātam | sam-gave | prātaḥ | ahnaḥ | madhyandine | ut-itā | sūryasya | divā | naktam | avasā | śam-tamena | na | idānīm | pītiḥ | aśvinā | ā | tatāna // rv_5,76.3 // idam | hi | vām | pra-divi | sthānam | okaḥ | ime | gṛhāḥ | aśvinā | idam | duroṇam | ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | at-bhyaḥ | yātam | iṣam | ūrjam | vahantā // rv_5,76.4 // sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // rv_5,76.5 // //17//. -rv_4:4/18- (rv_5,77) prātaḥ-yāvānā | prathamā | yajadhvam | purā | gṛdhrāt | araruṣaḥ | pibātaḥ | prātaḥ | hi | yajñam | aśvinā | dadhāteiti | pra | śaṃsanti | kavayaḥ | pūrva-bhājaḥ // rv_5,77.1 // prātaḥ | yajadhvam | aśvinā | hinota | na | sāyam | asti | deva-yāḥ | ajuṣṭam | uta | anyaḥ | asmat | yajate | vi | ca | āvaḥ | pūrvaḥ-pūrvaḥ | yajamānaḥ | vanīyān // rv_5,77.2 // hiraṇya-tvak | madhu-varṇaḥ | ghṛta-snuḥ | pṛkṣaḥ | vahan | ā | rathaḥ | vatarte | vām | manaḥ-javāḥ | aśvinā | vāta-raṃhāḥ | yena | ati-yāthaḥ | duḥ-ritāni | viśvā // rv_5,77.3 // yaḥ | bhūyiṣṭham | nāsatyābhyām | viveṣa | caniṣṭham | pitvaḥ | rarate | vi-bhāge | saḥ | tokam | asya | pīparat | śamībhiḥ | anūrdhva-bhāsaḥ | sadam | it | tuturyāt // rv_5,77.4 // sam | aśvinoḥ | avasā | nūtanena | mayaḥ-bhuvā | su-pranītī | gamema | ā | naḥ | rayim | vahatam | ā | uta | vīrān | ā | viśvāni | amṛtā | saubhagāni // rv_5,77.5 // //18//. -rv_4:4/19- (rv_5,78) aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam | haṃsau-iva | patatam | ā | sutān | upa // rv_5,78.1 // aśvinā | hariṇau-iva | gaurau-iva | anu | yavasam | haṃsau-iva | patatam | ā | sutān | upa // rv_5,78.2 // aśvinā | vājinīvasūitivājinī-vasū | juṣethām | yajñam | iṣṭaye | haṃsau-iva | patatam | ā | sutān | upa // rv_5,78.3 // atriḥ | yat | vām | ava-rohan | ṛbīsam | ajohavīt | nādhamānāiva | yoṣā | śyenasya | cit | javasā | nūtanena | ā | agacchatam | aśvinā | śam-tamena // rv_5,78.4 // //19//. -rv_4:4/20- vi | jihīṣva | vanaspate | yoniḥ | sūṣyantyāḥ-iva | śrutam | me | aśvinā | havam | sapta-vadhrim | ca | muñcatam // rv_5,78.5 // bhītāya | nādhamānāya | ṛṣaye | sapta-vadhraye | māyābhiḥ | aśvinā | yuvam | vṛkṣam | sam | ca | vi | ca | acathaḥ // rv_5,78.6 // yathā | vātaḥ | puṣkariṇīm | sam-iṅgayati | sarvataḥ | eva | te | garbhaḥ | ejatu | niḥ-aitu | daśa-māsyaḥ // rv_5,78.7 // yathā | vātaḥ | yathā | vanam | yathā | samudraḥ | ejati | eva | tvam | daśa-māsya | saha | ava | ihi | jarāyuṇā // rv_5,78.8 // daśa | māsān | śaśayānaḥ | kumāraḥ | adhi | mātari | niḥ-aitu | jīvaḥ | akṣataḥ | jīvaḥ | jīvantyā | adhi // rv_5,78.9 // //20//. -rv_4:4/21- (rv_5,79) mahe | naḥ | adya | bodhaya | uṣaḥ | rāye | divitmatī | yathā | cit | naḥ | abodhayaḥ | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte // rv_5,79.1 // yā | su-nīthe | śaucat-rathe | vi | aucchaḥ | duhitaḥ | divaḥ | sā | vi | uccha | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte // rv_5,79.2 // sā | naḥ | adya | ābharat-vasuḥ | vi | uccha | duhitaḥ | divaḥ | yo iti | vi | aucchaḥ | sahīyasi | satya-śravasi | vāyye | su-jāte | aśva-sūnṛte // rv_5,79.3 // abhi | ye | tvā | vibhāvari | stomaiḥ | gṛṇanti | vahnayaḥ | maghaiḥ | maghoni | su-śriyaḥ | dāman-vantaḥ | su-rātayaḥ | su-jāte | aśva-sūnṛte // rv_5,79.4 // yat | cit | hi | te | gaṇāḥ | ime | chadayanti | maghattaye | pari | cit | vaṣṭayaḥ | dadhuḥ | dadataḥ | rādhaḥ | ahrayam | su-jāte | aśva-sūnṛte // rv_5,79.5 // //21//. -rv_4:4/22- ā | eṣu | dhāḥ | vīra-vat | yaśaḥ | uṣaḥ | maghoni | sūriṣu | ye | naḥ | rādhāṃsi | ahrayā | magha-vānaḥ | arāsata | su-jāte | aśva-sūnṛte // rv_5,79.6 // tebhyaḥ | dyumnam | bṛhat | yaśaḥ | uṣaḥ | maghoni | ā | vaha | ye | naḥ | rādhāṃsi | aśvyā | gavyā | bhajanta | sūrayaḥ | su-jāte | aśva-sūnṛte // rv_5,79.7 // uta | naḥ | go--matīḥ | iṣaḥ | ā | vaha | duhitaḥ | divaḥ | sākam | sūryasya | raśmi-bhiḥ | śukraiḥ | śocat-bhiḥ | arci-bhiḥ | su-jāte | aśva-sūnṛte // rv_5,79.8 // vi | uccha | duhitaḥ | divaḥ | mā | ciram | tanuthāḥ | apaḥ | na | it | tvā | stenam | yathā | ripum | tapāti | sūraḥ | arciṣā | su-jāte | aśva-sūnṛte // rv_5,79.9 // etāvat | vā | ot | uṣaḥ | tvam | bhūyaḥ | vā | dātum | arhasi | yā | stotṛ-bhyaḥ | vibhāvari | ucchantī | na | pra-mīyase | su-jāte | aśva-sūnṛte // rv_5,79.10 // //22//. -rv_4:4/23- (rv_5,80) dyuta-dyāmānam | bṛhatīm | ṛtena | ṛta-varīm | aruṇa-psum | vi-bhātīm | devīm | uṣasam | svaḥ | āvahantīm | prati | viprāsaḥ | mati-bhiḥ | jarante // rv_5,80.1 // eṣā | janam | darśatā | bodhayantī | su-mān | pathaḥ | kṛṇvatī | yāti | agre | bṛhat-rathā | bṛhatī | viśvam-invā | uṣāḥ | jyotiḥ | yacchati | agre | ahnām // rv_5,80.2 // eṣā | gobhiḥ | aruṇebhiḥ | yujānā | asredhantī | rayim | apra-āyu | cakre | pathaḥ | radantī | suvitāya | puru-stutā | viśva-vārā | vi | bhāti // rv_5,80.3 // eṣā | vi-enī | bhavati | dvi-barhāḥ | āviḥ-kṛṇvānā | tanvam | purastāt | ṛtasya | panthām | anu | eti | sādhu | pra-jānatī-iva | na | diśaḥ | mināti // rv_5,80.4 // eṣā | śubhrā | na | tanvaḥ | vidānā | ūrdhvāiva | snātī | dṛśaye | naḥ | asthāt | apa | dveṣaḥ | bādhamānā | tamāṃsi | uṣāḥ | divaḥ | duhitā | jyotiṣā | ā | agāt // rv_5,80.5 // eṣā | pratīcī | duhitā | divaḥ | nṝn | yoṣāiva | bhadrā | ni | riṇīte | apsaḥ | vi-ūrṇvatī | dāśuṣe | vāryāṇi | punaḥ | jyotiḥ | yuvatiḥ | pūrva-thā | akar ity akaḥ // rv_5,80.6 // //23//. -rv_4:4/24- (rv_5,81) yuñjate | manaḥ | uta | yuñjate | dhiyaḥ | viprāḥ | viprasya | bṛhataḥ | vipaḥ-citaḥ | vi | hotrāḥ | dadhe | vayuna-vit | ekaḥ | it | mahī | devasya | savituḥ | pari-stutiḥ // rv_5,81.1 // viśvā | rūpāṇi | prati | muñcate | kaviḥ | pra | asāvīt | bhadram | dvi-pade | catuḥ-pade | vi | nākam | akhyat | savitā | vareṇyaḥ | anu | pra-yānam | uṣasaḥ | vi | rājati // rv_5,81.2 // yasya | pra-yāmam | anu | anye | it | yayuḥ | devāḥ | devasya | mahimānam | ojasā | yaḥ | pārthivāni | vi-mame | saḥ | etaśaḥ | rajāṃsi | devaḥ | savitā | mahi-tvanā // rv_5,81.3 // uta | yāsi | savitariti | trīṇi | rocanā | uta | sūryasya | raśmi-bhiḥ | sam | ucyas i | uta | rātrīm | ubhayataḥ | pari | īyase | uta | mitraḥ | bhavasi | deva | dharma-bhiḥ // rv_5,81.4 // uta | īśiṣe | pra-savasya | tvam | ekaḥ | it | uta | pūṣā | bhavasi | deva | yāma-bhiḥ | uta | idam | viśvam | bhuvanam | vi | rājasi | śyāva-aśvaḥ | te | savitariti | stomam | ānaśe // rv_5,81.5 // //24//. -rv_4:4/25- (rv_5,82) tat | savituḥ | vṛṇīmahe | vayam | devasya | bhojanam | śreṣṭham | sarva-dhātamam | turam | bhagasya | dhīmahi // rv_5,82.1 // asya | hi | svayaśaḥ-taram | savituḥ | kat | cana | priyam | na | minanti | sva-rājyam // rv_5,82.2 // saḥ | hi | ratnāni | dāśuṣe | suvāti | savitā | bhagaḥ | tam | bhāgam | citram | īmahe // rv_5,82.3 // adya | naḥ | deva | savitariti | prajāvat | sāvīḥ | saubhagam | parā | duḥ-svapnyam | suva // rv_5,82.4 // viśvāni | deva | savitaḥ | duḥ-itāni | parā | suva | yat | bhadram | tat | naḥ | ā | suva // rv_5,82.5 // //25//. -rv_4:4/26- anāgasaḥ | aditaye | devasya | savituḥ | save | viśvā | vāmāni | dhīmahi // rv_5,82.6 // ā | viśva-devam | sat-patim | su-uktaiḥ | adya | vṛṇīmahe | satya-savam | savitāram // rv_5,82.7 // yaḥ | ime iti | ubhe iti | ahanī iti | puraḥ | eti | apra-yucchan | su-ādhīḥ | devaḥ | savitā // rv_5,82.8 // yaḥ | imā | viśvā | jātāni | āśrāvayati | ślokena | pra | ca | suvāti | savitā // rv_5,82.9 // //26//. -rv_4:4/27- (rv_5,83) accha | vada | tavasam | gīḥ-bhiḥ | ābhiḥ | stuhi | parjanyam | namasā | vivāsa | kanikradat | vṛṣabhaḥ | jīra-dānuḥ | retaḥ | dadhāti | oṣadhīṣu | garbham // rv_5,83.1 // vi | vṛkṣān | hanti | uta | hanti | rakṣasaḥ | viśvam | bibhāya | bhuvanam | mahāvadhāt | uta | anāgāḥ | īṣate | vṛṣṇya-vataḥ | yat | parjanyaḥ | stanayan | hanti | duḥ-kṛtaḥ // rv_5,83.2 // rathī-iva | kaśayā | aśvān | abhi-kṣipan | āviḥ | dūtān | kṛṇute | varṣyān | aha | dūrāt | siṃhasya | stanathāḥ | ut | īrate | yat | parjanyaḥ | kṛṇute | varṣyam | nabhaḥ // rv_5,83.3 // pra | vātāḥ | vānti | patayanti | vi-dyutaḥ | ut | oṣadhīḥ | jihate | pinvate | svaḥ | irā | viśvasmai | bhuvanāya | jāyate | yat | parjanyaḥ | pṛthivīm | retasā | avati // rv_5,83.4 // yasya | vrate | pṛthivī | nannamīti | yasya | vrate | śapha-vat | jarbhurīti | yasya | vrate | oṣadhīḥ | viśva-rūpāḥ | saḥ | naḥ | parjanya | mahi | śarma | yaccha // rv_5,83.5 // //27//. -rv_4:4/28- divaḥ | naḥ | vṛṣṭim | marutaḥ | rarīdhvam | pra | pinvata | vṛṣṇaḥ | aśvasya | dhārāḥ | arvāṅ | etena | stanayitnunā | ā | ihi | apaḥ | ni-siñcan | asuraḥ | p itā | nāḥ // rv_5,83.6 // abhi | kranda | stanaya | garbham | ā | dhāḥ | udan-vatā | pari | dīya | rathena | dṛtim | su | karṣa | vi-sitam | nyañcam | samāḥ | bhavantu | ut-vataḥ | ni-pādāḥ // rv_5,83.7 // mahāntam | kośam | ut | aca | ni | siñca | syandantām | kulyāḥ | vi-sitāḥ | purastāt | ghṛtena | dyāvāpṛthivī iti | vi | undhi | su-prapānam | bhavatu | aghnyābhyaḥ // rv_5,83.8 // yat | parjanya | kanikradat | stanayan | haṃsi | duḥ-kṛtaḥ | prati | idam | viśvam | modate | yat | kim | ca | pṛthivyām | adhi // rv_5,83.9 // avarṣīḥ | varṣam | ut | oṃ iti | su | gṛbhāya | akaḥ | dhanvāni | ati-etavai | oṃ iti | ajījanaḥ | oṣadhīḥ | bhojanāya | kam | uta | pra-jābhyaḥ | avidaḥ | manīṣām // rv_5,83.10 // //28//. -rv_4:4/29- (rv_5,84) baṭ | itthā | parvatānām | khidram | bibharṣi | pṛthivi | pra | yā | bhūmim | pravatvati | mahnā | jinoṣi | mahini // rv_5,84.1 // stomāsaḥ | tvā | vi-cāriṇi | prati | stobhanti | aktu-bhiḥ | pra | yā | vājam | na | heṣantam | perum | asyasi | arjuni // rv_5,84.2 // dṛḷhā | cit | yā | vanaspatīn | kṣmayā | dardharṣi | ojasā | yat | te | abhrasya | vi-dyutaḥ | divaḥ | varṣanti | vṛṣṭayaḥ // rv_5,84.3 // //29//. -rv_4:4/30- (rv_5,85) pra | sam-rāje | bṛhat | arca | gabhīram | brahma | priyam | varuṇāya | śrutāya | vi | yaḥ | jaghāna | śamitāiva | carma | upa-stire | pṛthivīm | sūryāya // rv_5,85.1 // vaneṣu | vi | antarikṣam | tatāna | vājam | arvat-su | payaḥ | usriyāsu | hṛt-su | kratum | varuṇaḥ | ap-su | agnim | divi | sūryam | adadhāt | somam | adrau // rv_5,85.2 // nīcīna-bāram | varuṇaḥ | kavandham | pra | sasarja | rodasī iti | antarikṣam | tena | viśvasya | bhuvanasya | rājā | yavam | na | vṛṣṭiḥ | vi | unatti | bhūma // rv_5,85.3 // unatti | bhūmim | pṛthivīm | uta | dyām | yadā | dugdham | varuṇaḥ | vaṣṭi | āt | it | sam | abhreṇa | vasata | parvatāsaḥ | taviṣī-yantaḥ | śrathayanta | vīrāḥ // rv_5,85.4 // imām | oṃ iti | su | āsurasya | śrutasya | mahīm | māyām | varuṇasya | pra | vocam | mānena-iva | tasthi-vān | antarikṣe | vi | yaḥ | mame | pṛthivīm | sūryeṇa // rv_5,85.5 // //30//. -rv_4:4/31- imām | oṃ iti | nu | kavi-tamasya | māyām | mahīm | devasya | nakiḥ | ā | dadharṣa | ekam | yat | udnā | na | pṛṇanti | enīḥ | āsiñcantīḥ | avanayaḥ | samudram // rv_5,85.6 // aryamyam | varuṇa | mitryam | vā | sakhāyam | vā | sadam | it | bhrātaram | vā | veśam | vā | nityam | varuṇa | araṇam | vā | yat | sīm | āgaḥ | cakṛma | śiśrathaḥ | tat // rv_5,85.7 // kitavāsaḥ | yat | riripuḥ | na | dīvi | yat | vā | gha | satyam | uta | yat | na | vidma | sarvā | tā | vi | sya | śithirāiva | deva | adha | te | syāma | varuṇa | priyāsaḥ // rv_5,85.8 // //31//. -rv_4:4/32- (rv_5,86) indrāgnī iti | yam | avathaḥ | ubhā | vājeṣu | martyam | dṛḷhā | cit | saḥ | pra | bhedati | dyumnā | vāṇīḥ-iva | tritaḥ // rv_5,86.1 // yā | pṛtanāsu | dustarā | yā | vājeṣu | śravāyyā | yā | pañca | carṣaṇīḥ | abhi | indrāgnī iti | tā | havāmahe // rv_5,86.2 // tayoḥ | it | ama-vat | śavaḥ | tigmā | didyut | maghonoḥ | prati | druṇā | gabhastyoḥ | gavām | vṛtra-ghne | ā | īṣate // rv_5,86.3 // ā | vām | eṣe | rathānām | indrāgnī iti | havāmahe | patī iti | turasya | rādhasaḥ | vidvāṃsā | girvaṇaḥ-tamā // rv_5,86.4 // tā | vṛdhantau | anu | dyūn | martāya | devau | adabhā | arhantā | cit | puraḥ | dadhe | aṃśāiva | devau | arvate // rv_5,86.5 // eva | indrāgni-bhyām | ahāvi | havyam | sūṣyam | ghṛtam | na | pūtam | adri-bhiḥ | tā | sūriṣu | śravaḥ | bṛhat | rayim | gṛṇat-su | didhṛtam | iṣam | gṛṇat-su | didhṛtam // rv_5,86.6 // //32//. -rv_4:4/33- (rv_5,87) pra | vaḥ | mahe | matayaḥ | yantu | viṣṇave | marutvate | giri-jāḥ | evayāmarut | pra | śardhāya | pra-yajyave | su-khādaye | tavase | bhandat-iṣṭaye | dhuni-vratāya | śavase // rv_5,87.1 // pra | ye | jātāḥ | mahinā | ye | ca | nu | svayam | pra | vidmanā | bruvate | evayāmarut | kratvā | tat | vaḥ | marutaḥ | na | ādhṛṣe | śavaḥ | dānā | mahnā | tat | eṣām | adhṛṣṭāsaḥ | na | adrayaḥ // rv_5,87.2 // pra | ye | divaḥ | bṛhataḥ | śṛṇvire | girā | su-śukvānaḥ | su-bhvaḥ | evayāmarut | na | yeṣām | irī | sadha-sthe | īṣṭe | ā | agnayaḥ | na | sva-vidyutaḥ | pra | spandrāsaḥ | dhunīnām // rv_5,87.3 // saḥ | cakrame | mahataḥ | niḥ | uru-kṛamaḥ | samānasmāt | sadasaḥ | evayāmarut | yadā | ayukta | tmanā | svāt | adhi | snu-bhiḥ | vi-spardhasaḥ | vi-mahasaḥ | jigāti | śe--vṛdhaḥ | nṛ-bhiḥ // rv_5,87.4 // svanaḥ | na | vaḥ | ama-vān | rejayat | vṛṣā | tveṣaḥ | yayiḥ | taviṣaḥ | evayāmarut | yena | sahantaḥ | ṛñjata | sva-rociṣaḥ | sthāḥ-raśmānaḥ | hiraṇyayāḥ | su-āyudhāsaḥ | iṣmiṇaḥ // rv_5,87.5 // //33//. -rv_4:4/34- apāraḥ | vaḥ | mahimā | vṛddha-śavasaḥ | tveṣam | śavaḥ | avatu | evayāmarut | sthātāraḥ | hi | pra-sitau | sam-dṛśi | sthana | te | naḥ | uruṣyata | nidaḥ | śuśukvāṃsaḥ | na | agnayaḥ // rv_5,87.6 // te | rudrāsaḥ | su-makhāḥ | agnayaḥ | yathā | tuvi-dyumnāḥ | avantu | evayāmarut | dīrgham | pṛthu | paprathe | sadma | pārthivam | yeṣām | ajmeṣu | ā | mahaḥ | śardhāṃs i | adbhuta-enasām // rv_5,87.7 // adveṣaḥ | naḥ | marutaḥ | gātum | ā | itana | śrota | havam | jarituḥ | evayāmarut | viṣṇoḥ | mahaḥ | sa-manyavaḥ | yuyotana | smat | rathyaḥ | na | daṃsanā | apa | dveṣāṃsi | sanutariti // rv_5,87.8 // ganta | naḥ | yajñam | yajñiyāḥ | su-śami | śrota | havam | arakṣaḥ | evayāmarut | jyeṣṭhāsaḥ | na | parvatāsaḥ | vi-omani | yūyam | tasya | pra-cetasaḥ | syāta | duḥ-dhartavaḥ | nidaḥ // rv_5,87.9 // //34//. mandala 6 -rv_4:4/35- (rv_6,1) tvam | hi | agne | prathamaḥ | manotā | asyāḥ | dhiyaḥ | abhavaḥ | dasma | hotā | tvam | sīm | vṛṣan | akṛṇoḥ | dustarītu | sahaḥ | viśvasmai | sahase | sahadhyai // rv_6,1.1 // adha | hātā | ni | asīdaḥ | yajīyān | iḷaḥ | pade | iṣayan | īḍyaḥ | san | tam | tvā | naraḥ | prathamam | deva-yantaḥ | mahaḥ | rāye | citayantaḥ | anu | gman // rv_6,1.2 // vṛtāiva | yantam | bahu-bhiḥ | vasavyaiḥ | tve iti | rayim | jāgṛ-vāṃsaḥ | anu | gman | ruśantam | agnim | darśatam | bṛhantam | vapāvantam | viśvahā | dīdi-vāṃsam // rv_6,1.3 // padam | devasya | namasā | vyantaḥ | śravasyavaḥ | śravaḥ | āpan | amṛktam | nāmāni | cit | dadhire | yajñiyāni | bhadrāyām | te | raṇayanta | sam-dṛṣṭau // rv_6,1.4 // tvām | vardhanti | kṣitayaḥ | pṛthivyām | tvām | rāyaḥ | ubhayāsaḥ | janānām | tvam | trātā | taraṇe | cetyaḥ | bhūḥ | pitā | mātā | sadam | it | mānuṣāṇām // rv_6,1.5 // //35//. -rv_4:4/36- saparyeṇyaḥ | saḥ | priyaḥ | vikṣu | agniḥ | hotā | mandraḥ | ni | sisāda | yajīyān | tam | tvā | vayam | dame | ā | dīdi-vāṃsam | upa | jñu-bādhaḥ | namasā | sadema // rv_6,1.6 // tvam | tvā | vayam | su-dhyaḥ | navyam | agne | sumna-yavaḥ | īmahe | deva-yantaḥ | tvam | viśaḥ | anayaḥ | dīdyānaḥ | divaḥ | agne | bṛhatā | rocanena // rv_6,1.7 // viśām | kavim | viśpatim | śaśvatīnām | ni-tośanam | vṛṣabham | carṣaṇīnām | preti-iṣaṇim | iṣayantam | pāvakam | rājantam | agnim | yajatam | rayīṇām // rv_6,1.8 // saḥ | agne | īje | śaśame | ca | martaḥ | yaḥ | te | ānaṭ | sam-idhā | havya-dātim | yaḥ | āhutim | pari | veda | namaḥ-bhiḥ | viśvā | it | saḥ | vāmā | dadhate | tvāūtaḥ // rv_6,1.9 // asmsi | oṃ iti | te | mahi | mahe | vidhema | namaḥ-bhiḥ | agne | sam-idhā | uta | havyaiḥ | vedī | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | ā | te | bhadrāyām | su-matau | yātema // rv_6,1.10 // ā | yaḥ | tatantha | rodasī iti | vi | bhāsā | śravaḥ-bhiḥ | ca | śravasyaḥ | tarutraḥ | bṛhat-bhiḥ | vājaiḥ | sthavirebhiḥ | asme iti | revat-bhiḥ | agne | vi-taram | vi | bhāhi // rv_6,1.11 // nṛ-vat | vaso iti | sadam | it | dhehi | asme iti | bhūri | tokāya | tanayāya | paśvaḥ | pūrvīḥ | iṣaḥ | bṛhatīḥ | āre--aghāḥ | asme iti | bhadrā | sauśravasāni | santu // rv_6,1.12 // purūṇi | agne | purudhā | tvāyā | vasūni | rājan | vasutā | te | aśyām | purūṇi | hi | tve iti | puru-vāra | santi | agne | vasu | vidhate | rājani | tve iti // rv_6,1.13 // //36//. -rv_4:5/1- (rv_6,2) tvam | hi | kṣaita-vat | yaśaḥ | agne | mitraḥ | na | patyase | tvam | vi-carṣaṇe | śravaḥ | vaso iti | puṣṭim | na | puṣyasi // rv_6,2.1 // tvām | hi | sma | carṣaṇayaḥ | yajñebhiḥ | gīḥ-bhiḥ | īḷate | tvām | vājī | yāti | avṛkaḥ | rajaḥ-tūḥ | viśva-carṣaṇiḥ // rv_6,2.2 // sa-joṣaḥ | tvā | divaḥ | naraḥ | yajñasya | ketum | indhate | yat | ha | sya | mānuṣaḥ | janaḥ | sumna-yuḥ | juhve | adhvare // rv_6,2.3 // ṛdhat | yaḥ | te | su-dānave | dhiyā | martaḥ | śaśamate | ūtī | saḥ | bṛhataḥ | divaḥ | dviṣaḥ | aṃhaḥ | na | tarati // rv_6,2.4 // sam-idhā | yaḥ | te | āhutim | ni-śitim | martyaḥ | naśat | vayāvantam | saḥ | puṣyati | kṣayam | agne | śata-āyuṣam // rv_6,2.5 // //1//. -rv_4:5/2- tveṣaḥ | te | dhūmaḥ | ṛṇvati | divi | san | śukraḥ | ātataḥ | sūraḥ | na | hi | dyutā | tvam | kṛpā | pāvaka | rocase // rv_6,2.6 // adha | hi | vikṣu | īḍyaḥ | asi | priyaḥ | naḥ | atithiḥ | raṇvaḥ | puri-iva | jūyarḥ | sūnuḥ | na | trayayāyyaḥ // rv_6,2.7 // kratvā | hi | droṇe | ajyase | agne | vājī | na | kṛtvyaḥ | parijmāiva | svadhā | gayaḥ | atyaḥ | na | hvāryaḥ | śiśuḥ // rv_6,2.8 // tvam | tyā | cit | acyutā | agne | paśuḥ | na | yavase | dhāma | ha | yat | te | ajara | vanā | vṛścanti | śikvasaḥ // rv_6,2.9 // veṣi | hi | adhvari-yatām | agne | hotā | dame | viśām | sam-ṛdhaḥ | viśpate | kṛṇu | juṣasva | havyam | aṅgiraḥ // rv_6,2.10 // accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ | vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṃhāṃsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema // rv_6,2.11 // //2//. -rv_4:5/3- (rv_6,3) agne | saḥ | kṣeṣat | ṛta-pāḥ | ṛte--jāḥ | uru | jyotiḥ | naśate | deva-yuḥ | te | yam | tvam | mitreṇa | varuṇaḥ | sa-joṣāḥ | deva | pāsi | tyajasā | martam | aṃhaḥ // rv_6,3.1 // īje | yajñebhiḥ | śaśame | śamībhiḥ | ṛdhat-vārāya | agnaye | dadāśa | eva | cana | tam | yaśasām | ajuṣṭiḥ | na | aṃhaḥ | martam | naśate | na | pra-dṛptiḥ // rv_6,3.2 // sūraḥ | na | yasya | dṛśatiḥ | arepāḥ | bhīmā | yat | eti | śucataḥ | te | ā | dhīḥ | heṣasvataḥ | śurudhaḥ | na | ayam | aktoḥ | kutrāa | cit | raṇvaḥ | vasatiḥ | vane--jāḥ // rv_6,3.3 // tigmam | cit | ema | mahi | varpaḥ | asya | bhasat | aśvaḥ | na | yamasāna | āsā | vi-jehamānaḥ | paraśuḥ | na | jihvām | draviḥ | na | dravayati | dāru | dhakṣat // rv_6,3.4 // saḥ | it | astāiva | prati | dhāt | asiṣyan | śiśīta | tejaḥ | ayasaḥ | na | dhārām | citra-dhrajatiḥ | aratiḥ | yaḥ | aktoḥ | veḥ | na | dru-sadvā | raghupatma-jaṃhāḥ // rv_6,3.5 // //3//. -rv_4:5/4- saḥ | īm | rebhaḥ | na | prati | vaste | usrāḥ | śociṣā | rarapīti | mitr-amahāḥ | naktam | yaḥ | īm | aruṣaḥ | yaḥ | divā | nṝn | amartyaḥ | aruṣaḥ | yaḥ | divā | nṝn // rv_6,3.6 // divaḥ | na | yasya | vidhataḥ | navīnot | vṛṣā | rukṣaḥ | oṣadhīṣu | nūnot | ghṛṇā | na | yaḥ | dhrajasā | patmanā | yan | ā | rodasī iti | vasunā | dam | supatnī itisu-patnī // rv_6,3.7 // dhāyaḥ-bhiḥ | vā | yaḥ | yujyebhiḥ | arkaiḥ | vidyut | na | davidyot | svebhiḥ | śuṣmaiḥ | śardhaḥ | vā | yaḥ | marutām | tatakṣa | ṛbhuḥ | na | tveṣaḥ | rabhasānaḥ | adyaut // rv_6,3.8 // //4//. -rv_4:5/5- (rv_6,4) yathā | hotaḥ | manuṣaḥ | deva-tātā | yajñebhiḥ | sūno iti | sahasaḥ | yajāsi | eva | naḥ | adya | samanā | samānān | uśan | agne | uśasaḥ | yakṣi | devān // rv_6,4.1 // saḥ | naḥ | vibhāvā | cakṣaṇiḥ | na | vastoḥ | agniḥ | vandāru | vedyaḥ | canaḥ | dhāt | viśva-āyuḥ | yaḥ | amṛtaḥ | martyeṣu | uṣaḥ-bhut | bhūt | atithiḥ | jāta-vedāḥ // rv_6,4.2 // dyāvaḥ | na | yasya | panayanti | abhvam | bhāsāṃsi | vaste | sūryaḥ | na | śukraḥ | vi | yaḥ | inoti | ajaraḥ | pāvakaḥ | aśnasya | cit | śiśnathat | pūrvyāṇi // rv_6,4.3 // vadmā | hi | sūno iti | asi | adma-sadvā | cakre | agniḥ | januṣā | ajmā | annam | saḥ | tvam | naḥ | ūrja-sane | ūrjam | dhāḥ | rājāiva | jeḥ | avṛke | kṣeṣi | antariti // rv_6,4.4 // ni-tikti | yaḥ | vāranam | annam | atti | vāyuḥ | na | rāṣṭrī | ati | eti | aktūn | tuyārmaḥ | yaḥ | te | ādiśām | arātīḥ | atyaḥ | na | hrutaḥ | patataḥ | pari-hrut // rv_6,4.5 // //5//. -rv_4:5/6- ā | sūryaḥ | na | bhānumat-bhiḥ | arkaiḥ | agne | tatantha | rodasī iti | vi | bhāsā | citraḥ | nayat | pari | tamāṃsi | aktaḥ | śociṣā | patman | auśijaḥ | na | dīyan // rv_6,4.6 // tvām | hi | mandra-tamam | arka-śokaiḥ | vavṛmahe | mahi | naḥ | śroṣi | agne | indram | na | tvā | śavasā | devatā | vāyum | pṛṇanti | rādhasā | nṛ-tamāḥ // rv_6,4.7 // nu | naḥ | agne | avṛkebhiḥ | svasti | veṣi | rāyaḥ | pathi-bhiḥ | parṣi | aṃhaḥ | tā | sūri-bhyaḥ | gṛṇate | rāsi | sumnam | madema | śata-himāḥ | su-vīrāḥ // rv_6,4.8 // //6//. -rv_4:5/7- (rv_6,5) huve | vaḥ | sūnum | sahasaḥ | yuvānam | adrogha-vācam | mati-bhiḥ | yaviṣṭham | yaḥ | invati | draviṇāni | pra-cetāḥ | viśva-vārāṇi | puru-vāraḥ | adhruk // rv_6,5.1 // tve iti | vasūni | puru-aṇīka | hotaḥ | doṣā | vastoḥ | ā | īrire | yajñiyāsaḥ | kṣāma-iva | viśvā | bhuvanāni | yasmin | sam | saubhagāni | dadhire | pāvake // rv_6,5.2 // tvam | vikṣu | pra-divaḥ | sīda | āsu | kratvā | rathīḥ | abhavaḥ | vāryāṇām | ataḥ | inoṣi | vidhate | cikitvaḥ | vi | ānuṣak | jāta-vedaḥ | vasūni // rv_6,5.3 // yaḥ | naḥ | sanutyaḥ | abhi-dāsat | agne | yaḥ | antaraḥ | mitra-mahaḥ | vanuṣyāt | tam | ajarebhiḥ | vṛṣa-bhiḥ | tava | svaiḥ | tapa | tapiṣṭha | tapasā | tapasvān // rv_6,5.4 // yaḥ | te | yajñena | sam-idhā | yaḥ | ukthaiḥ | arkebhiḥ | sūno iti | sahasaḥ | dadāśat | saḥ | martyeṣu | amṛta | pra-cetā | rāyā | dyumnena | śravasā | vi | bhāti // rv_6,5.5 // saḥ | tat | kṛdhi | iṣitaḥ | tūyam | agne | spṛdhaḥ | bādhasva | sahasā | sahasvān | yat | śasyase | dyu-bhiḥ | aktaḥ | vacaḥ-bhiḥ | tat | juṣasva | jarituḥ | ghoṣi | manma // rv_6,5.6 // aśyāma | tam | kāmam | agne | tava | ūtī | aśyāma | rayim | rayi-vaḥ | su-vīram | aśyāma | vājam | abhi | vājayants | aśyāma | dyumnam | ajara | ajaram | te // rv_6,5.7 // //7//. -rv_4:5/8- (rv_6,6) pra | navyasā | sahasaḥ | sūnum | accha | yajñena | gātum | avaḥ | icchamānaḥ | vṛścat-vanam | kṛṣṇayāmam | ruśantam | vītī | hotāram | divyam | jigāti // rv_6,6.1 // saḥ | śvitānaḥ | tānyatuḥ | rocana-sthāḥ | ajarebhiḥ | nānadat-bhiḥ | yaviṣṭhaḥ | yaḥ | pāvakaḥ | puru-tamaḥ | purūṇi | pṛthūni | agniḥ | anu-yāti | bharvan // rv_6,6.2 // vi | te | viṣvak | vāta-jūtāsaḥ | agne | bhāmāsaḥ | śuce | śucayaḥ | caranti | tuvi-mrakṣāsaḥ | divyāḥ | nava-gvāḥ | vanā | vananti | dhṛṣatā | rujantaḥ // rv_6,6.3 // ye | te | śukrāsaḥ | śucayaḥ | śuciṣmaḥ | kṣām | vapanti | vi-sitāsaḥ | aśvāḥ | adha | bhramaḥ | te | urviyā | vi | bhāti | yātayamānaḥ | adhi | sānu | pṛśneḥ // rv_6,6.4 // adha | jihvā | pāpatīti | pra | vṛṣṇaḥ | goṣu-yudhaḥ | na | aśaniḥ | sṛjānā | śūrasya-iva | pra-sitiḥ | kṣātiḥ | agneḥ | duḥ-vartuḥ | bhīmaḥ | dayate | vanāni // rv_6,6.5 // ā | bhānunā | pārthivāni | jrayāṃsi | mahaḥ | todasya | dhṛṣatā | tatantha | saḥ | bādhasva | apa | bhayā | sahaḥ-bhiḥ | spṛdhaḥ | vanuṣyan | vanuṣaḥ | ni | jūvar // rv_6,6.6 // saḥ | citra | citram | citayantam | asme iti | citra-kṣatra | citra-tamam | vayaḥ-dhām | candram | rayim | puru-vīram | bṛhantam | candra | candrābhiḥ | gṛṇate | yuvasva // rv_6,6.7 // //8//. -rv_4:5/9- (rv_6,7) mūrdhānam | divaḥ | aratim | pṛthivyāḥ | vaiśvānaram | ṛte | ā | jātam | agnim | kavim | sam-rājam | atithim | janānām | āsan | ā | pātram | janayanta | devāḥ // rv_6,7.1 // nābhim | yajñānām | sadanam | rayīṇām | mahām | āhāvam | abhi | sam | navanta | vaiśvānaram | rathyam | adhvarāṇām | yajñasya | ketum | janayanta | devāḥ // rv_6,7.2 // tvat | vipraḥ | jāyate | vājī | agne | tvat | vīrāsaḥ | abhimāti-sāhaḥ | vaiśvānara | tvam | asmāsu | dhehi | vasūni | rājan | spṛhayāyyāṇi // rv_6,7.3 // tvām | viśve | amṛta | jāyamānam | śiśum | na | devāḥ | abhi | sam | navante | tava | kratu-bhiḥ | amṛta-tvam | āyan | vaiśvānara | yat | pitroḥ | adīdeḥ // rv_6,7.4 // vaiśvānara | tava | tāni | vratāni | mahāni | agne | nakiḥ | ā | dadharṣa | yat | jāyamānaḥ | pitroḥ | upa-sthe | avindaḥ | ketum | vayuneṣu | ahnām // rv_6,7.5 // vaiśvānarasya | vi-mitāni | cakṣasā | sānūni | divaḥ | amṛtasya | ketunā | tasya | it | oṃ iti | viśvā | bhuvanā | adhi | mūrdhani | vayāḥ-iva | ruruhuḥ | sapta | vi-sruhaḥ // rv_6,7.6 // vi | yaḥ | rajāṃsi | amimīta | su-kratuḥ | vaiśvānaraḥ | vi | divaḥ | rocanā | kavi ḥ | pari | yaḥ | viśvā | bhuvanāni | paprathe | adabdhaḥ | gopāḥ | amṛtasya | rakṣi tā // rv_6,7.7 // //9//. -rv_4:5/10- (rv_6,8) pṛkṣasya | vṛṣṇaḥ | aruṣasya | nu | sahaḥ | pra | nu | vocam | vidathā | jāta-vedasaḥ | vaiśvānarāya | matiḥ | navyasī | śuciḥ | somaḥ-iva | pavate | cāruḥ | agnaye // rv_6,8.1 // saḥ | jāyamānaḥ | parame | vi-omani | vratāni | agniḥ | vrata-pāḥ | arakṣata | vi | antarikṣam | amimīta | su-kratuḥ | vaiśvānaraḥ | mahinā | nākam | aspṛśat // rv_6,8.2 // vi | astabhnāt | rodasī iti | mitraḥ | adbhutaḥ | antaḥ-vāvat | akṛṇot | jyotiṣā | tamaḥ | vi | carmaṇīivet icarmaṇī-iva | dhiṣaṇeiti | avartayat | vaiśvānaraḥ | viśvam | adhatta | vṛṣṇyam // rv_6,8.3 // apām | upa-sthe | mahiṣāḥ | agṛbhṇata | viśaḥ | rājānam | upa | tasthuḥ | ṛgmiyam | ā | dūtaḥ | agnim | abharat | vivasvataḥ | vaiśvānaram | mātariśvā | parāvataḥ // rv_6,8.4 // yuge--yuge | vidathyam | gṛṇat-bhyaḥ | agne | rayim | yaśasam | dhehi | navyasīm | pavyāiva | rājan | agha-śaṃsam | ajara | nīcā | ni | vṛśca | vaninam | na | tejasā // rv_6,8.5 // asmākam | agne | maghavat-su | dhāraya | anāmi | kṣatram | ajaram | su-vīryam | vayam | jayema | śatinam | sahasriṇam | vaiśvānara | vājam | agne | tava | ūti-bhiḥ // rv_6,8.6 // adabdhebhiḥ | tava | gopābhiḥ | iṣṭe | asmākam | pāhi | tri-sadastha | sūrīn | rakṣa | ca | naḥ | daduṣām | śardhaḥ | agne | vaiśvānara | pra | ca | tārīḥ | stavānaḥ // rv_6,8.7 // //10//. -rv_4:5/11- (rv_6,9) ahaḥ | ca | kṛṣṇam | ahaḥ | arjunam | ca | vi | varteteiti | rajasī iti | vedyābhiḥ | vaiśvānaraḥ | jāyamānaḥ | na | rājā | ava | atirat | jyotiṣā | agniḥ | tamāṃsi // rv_6,9.1 // na | aham | tantum | na | vi | jānāmi | otum | na | yam | vayanti | sam-are | atamānāḥ | kasya | svit | putraḥ | iha | vaktvāni | paraḥ | vadāti | avareṇa | pitrā // rv_6,9.2 // saḥ | it | tantum | saḥ | vi | jānāti | otum | saḥ | vaktvāni | ṛtu-thā | vadāti | yaḥ | īm | ciketat | amṛtasya | gopāḥ | avaḥ | caran | paraḥ | anyena | paśyan // rv_6,9.3 // ayam | hotā | prathamaḥ | paśyata | imam | idam | jyotiḥ | amṛtam | martyeṣu | ayam | saḥ | jajñe | dhruvaḥ | ā | ni-sattaḥ | amartyaḥ | tanvā | vardhamānaḥ // rv_6,9.4 // dhruvam | jyotiḥ | ni-hitam | dṛśaye | kam | manaḥ | javiṣṭham | patayat-su | antariti | viśve | devāḥ | sa-manasaḥ | sa-ketāḥ | ekam | kratum | abhi | vi | yānti | sādhu // rv_6,9.5 // vi | me | karṇā | patayataḥ | vi | cakṣuḥ | vi | idam | jyotiḥ | hṛdaye | āhitam | yat | vi | me | manaḥ | carati | dūre--ādhīḥ | kim | svit | vakṣyāmi | kim | oṃ iti | nu | maniṣye // rv_6,9.6 // viśve | devāḥ | anamasyan | bhiyānāḥ | tvām | agne | tamasi | tasthi-vāṃsam | vaiśvānaraḥ | avatu | ūtaye | naḥ | amartyaḥ | avatu | ūtaye | naḥ // rv_6,9.7 // //11//. -rv_4:5/12- (rv_6,10) puraḥ | vaḥ | mandram | divyam | su-vṛktim | pra-yati | yajñe | agnim | adhvare | dadhidhvam | puraḥ | ukthebhiḥ | saḥ | hi | naḥ | vibhāvā | su-adhvarā | kārati | jāta-vedāḥ // rv_6,10.1 // tam | oṃ iti | dyu-maḥ | puru-aṇīka | hotaḥ | agne | agni-bhiḥ | manuṣaḥ | idhānaḥ | stomam | yam | asmai | mamatāiva | śūṣam | ghṛtam | na | śuci | matayaḥ | pavante // rv_6,10.2 // pīpāya | saḥ | śravasā | martyeṣu | yaḥ | agnaye | dadāśa | vipraḥ | ukthaiḥ | citrābhiḥ | tam | ūti-bhiḥ | citra-śociḥ | vrajasya | sātā | go--mataḥ | dadhāti // rv_6,10.3 // ā | yaḥ | paprau | jāyamānaḥ | urvī iti | dūre--dṛśā | bhāsā | kṛṣṇa-adhvā | adha | bahu | cit | tamaḥ | ūrmyāyāḥ | tiraḥ | śociṣā | dadṛśe | pāvakaḥ // rv_6,10.4 // nu | naḥ | citram | puru-vājābhiḥ | ūtī | agne | rayim | maghavat-bhyaḥ | ca | dhehi | ye | rādhasā | śravasā | ca | ati | anyān | su-vīryebhiḥ | ca | abhi | santi | janān // rv_6,10.5 // imam | yajñam | canaḥ | dhāḥ | agne | uśan | yam | te | āsānaḥ | juhute | haviṣmān | bharat-vājeṣu | dadhiṣe | su-vṛktim | avīḥ | vājasya | gadhyasya | sātau // rv_6,10.6 // vi | dveṣāṃsi | inuhi | vardhaya | iḷām | madema | śata-himāḥ | su-vīrāḥ // rv_6,10.7 // //12//. -rv_4:5/13- (rv_6,11) yajasva | hotaḥ | iṣitaḥ | yajīyān | agne | bādhaḥ | marutām | na | pra-yukti | ā | naḥ | mitrāvaruṇā | nāsatyā | dyāvā | hotrāya | pṛthivī iti | vavṛtyāḥ // rv_6,11.1 // tvam | hotā | mandra-tamaḥ | naḥ | adhruk | antaḥ | devaḥ | vidathā | marteṣu | pāvakayā | juhvā | vahniḥ | āsā | agne | yajasva | tanvam | tava | svām // rv_6,11.2 // dhanyā | cit | hi | tve iti | dhiṣaṇā | vaṣṭi | pra | devān | janma | gṛṇate | yajadhyai | vepiṣṭhaḥ | aṅgirasām | yat | ha | vipraḥ | madhu | chandaḥ | bhanati | rebhaḥ | iṣṭau // rv_6,11.3 // adidyutat | su | apākaḥ | vi-bhāvā | agne | yajasva | rodasī iti | urūcī iti | / āyum | na | yam | namasā | rāta-havyāḥ | añjanti | su-prayasam | pañca | janāḥ // rv_6,11.4 // vṛñje | ha | yat | namasā | barhiḥ | agnau | ayāmi | sruk | ghṛta-vatī | su-vṛktiḥ | amyakṣi | sadma | sadane | pṛthivyāḥ | aśrāyi | yajñaḥ | sūrye | na | cakṣuḥ // rv_6,11.5 // dṛśasya | naḥ | puru-aṇīka | hotaḥ | devebhiḥ | agne | agni-bhiḥ | idhānaḥ | rāyaḥ | sūno iti | sahasaḥ | vavasānāḥ | ati | srasema | vṛjanam | na | aṃhaḥ // rv_6,11.6 // //13//. -rv_4:5/14- (rv_6,12) madhye | hotā | duroṇe | barhiṣaḥ | rāṭ | agniḥ | todasya | rodasī iti | yajadhyai | ayam | saḥ | sūnuḥ | sahasaḥ | ṛta-vā | dūrāt | sūryaḥ | na | śociṣā | tatāna // rv_6,12.1 // ā | yasmin | tve iti | su | apāke | yajatra | yakṣat | rājan | sarvatātāiva | nu | dyauḥ | tri-sadhasthaḥ | tataruṣaḥ | na | jaṃhaḥ | havyā | maghāni | mānuṣā | yajadhyai // rv_6,12.2 // tejiṣṭhā | yasya | aratiḥ | vane--rāṭ | todaḥ | adhvan | na | vṛdhasānaḥ | adyaut | adroghaḥ | na | dravitā | cetati | tman | amartyaḥ | avartraḥ | oṣadhīṣu // rv_6,12.3 // saḥ | asmākebhiḥ | etari | na | śūṣaiḥ | agniḥ | stave | dame | ā | jāta-vedāḥ | dru-annaḥ | vanvan | kratvā | na | arvā | usraḥ | pitāiva | jārayāyi | yajñaiḥ // rv_6,12.4 // adha | sma | asya | panayanti | bhāsaḥ | vṛthā | yat | takṣat | anu-yāti | pṛthvīm | sadyaḥ | yaḥ | spandraḥ | vi-sitaḥ | dhavīyān | ṛṇaḥ | na | tāyuḥ | ati | dhanva | rāṭ // rv_6,12.5 // saḥ | tvam | naḥ | arvan | nidāyāḥ | viśvebhiḥ | agne | agnibhiḥ | idhānaḥ | madema | śata-himāḥ | su-vīrāḥ // rv_6,12.6 // //14//. -rv_4:5/15- (rv_6,13) tvat | viśvā | su-bhaga | saubhagāni | agne | vi | yānti | vaninaḥ | na | vayāḥ | śruṣṭī | rayiḥ | vājaḥ | vṛtra-tūrye | divaḥ | vṛṣṭiḥ | īḍyaḥ | rītiḥ | apām // rv_6,13.1 // tvam | bhagaḥ | naḥ | ā | hi | ratnam | iṣe | parijmāiva | kṣayasi | dasma-varcāḥ | agne | mitraḥ | na | bṛhataḥ | ṛtasya | asi | kṣattā | vāmasya | deva | bhūreḥ // rv_6,13.2 // saḥ | sat-patiḥ | śavasā | hanti | vṛtram | agne | vipraḥ | vi | paṇeḥ | bharti | vājam | yam | tvam | pra-cetaḥ | ṛta-jāta | rāyā | sa-joṣāḥ | naptrā | apām | hinoṣi // rv_6,13.3 // yaḥ | te | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | yajñaiḥ | martaḥ | ni-śitam | vedyā | ānaṭ | viśvam | saḥ | deva | prati | vāram | agne | dhatte | dhānyam | patyate | vasavyaiḥ // rv_6,13.4 // tā | nṛ-bhyaḥ | ā | sauśravasā | su-vīrā | agne | sūno iti | sahasaḥ | puṣyase | dhāḥ | kṛṇoṣi | yat | śavasā | bhūri | paśvaḥ | vayaḥ | vṛkāya | araye | jasuraye // rv_6,13.5 // vadmā | sūno iti | sahasaḥ | naḥ | vi-hāyāḥ | agne | tokam | tanayam | vāji | naḥ | dāḥ | viśvābhiḥ | gīḥ-bhiḥ | abhi | pūrtim | aśyām | madema | śata-himāḥ | su-vīrāḥ // rv_6,13.6 // //15//. -rv_4:5/16- (rv_6,14) agnā | yaḥ | martyaḥ | duvaḥ | dhiyam | jujoṣa | dhīti-bhiḥ | bhasat | nu | saḥ | pra | pūrvyaḥ | iṣam | vurīta | avase // rv_6,14.1 // agniḥ | it | hi | pra-certāḥ | agniḥ | vedhaḥ-tamaḥ | ṛṣiḥ | agnim | hotāram | īḷate | yajñeṣu | manuṣaḥ | viśaḥ // rv_6,14.2 // nānā | hi | agne | avase | spardhante | rāyaḥ | aryaḥ | tūrvantaḥ | dasyum | āyavaḥ | vrataiḥ | sīkṣantaḥ | avratam // rv_6,14.3 // agniḥ | apsām | ṛti-saham | vīram | dadāti | sat-patim | yasya | trasanti | śavasaḥ | sam-cakṣi | śatravaḥ | bhiyā // rv_6,14.4 // agniḥ | hi | vidmanā | nidaḥ | devaḥ | martam | uruṣyati | saha-vā | yasya | avṛtaḥ | rayiḥ | vājeṣu | avṛtaḥ // rv_6,14.5 // accha | naḥ | mitra-mahaḥ | deva | devān | agne | vocaḥ | su-matim | rodasyoḥ | vīhi | svastim | su-kṣitim | divaḥ | nṝn | dviṣaḥ | aṃhāṃsi | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema // rv_6,14.6 // //16//. -rv_4:5/17- (rv_6,15) imam | oṃ iti | su | vaḥ | atithim | uṣaḥ-budham | viśvāsām | viśām | patim | ṛñjase | girā | vet i | it | divaḥ | januṣā | kat | cit | ā | śuciḥ | jyok | cit | atti | garbhaḥ | yat | acyutam // rv_6,15.1 // mitram | na | yam | su-dhitam | bhṛgavaḥ | dadhuḥ | vanaspatau | īḍyam | ūrdhva-śociṣam | saḥ | tvam | su-prītaḥ | vīta-havye | adbhuta | praśasti-bhiḥ | mahayase | dive--dive // rv_6,15.2 // saḥ | tvam | dakasya | avṛkaḥ | vṛdhaḥ | bhūḥ | aryaḥ | parasya | antarasya | taruṣaḥ | rāyaḥ | sūno iti | sahasaḥ | martyeṣu | ā | chardiḥ | yaccha | vīta-havyāya | sa-prathaḥ | bharat-vājāya | sa-prathaḥ // rv_6,15.3 // dyutānam | vaḥ | atithim | svaḥ-naram | agnim | hotāram | manuṣaḥ | su-adhvaram | vipram | na | dyukṣa-vacasam | suvṛkti-bhiḥ | havya-vāham | aratim | devam | ṛñjase // rv_6,15.4 // pāvakayā | yaḥ | citayantyā | kṛpā | kṣāman | ruruce | uṣasaḥ | na | bhānunā | tūvarn | na | yāman | etaśasya | nu | raṇe | yaḥ | ghṛṇe | na | tatṛṣāṇaḥ | ajaraḥ // rv_6,15.5 // //17//. -rv_4:5/18- agnim-agnim | vaḥ | sam-idhā | duvasyata | priyam-priyam | vaḥ | atithim | gṛṇīṣaṇi | upa | vaḥ | gīḥ-bhiḥ | amṛtam | vivāsata | devaḥ | deveṣu | vanate | hi | vāryam | devaḥ | deveṣu | vanate | hi | naḥ | duvaḥ // rv_6,15.6 // sam-iddham | agnim | sam-idhā | girā | gṛṇe | śucim | pāvakam | puraḥ | adhvare | dhruvam | vipram | hotāram | puru-vāram | adruham | kavim | sumnaiḥ | īmahe | jāta-vedasam // rv_6,15.7 // tvām | dūtam | agne | amṛtam | yuge--yuge | havya-vāham | dadhire | pāyum | īḍyam | devāsaḥ | ca | martāsaḥ | ca | jāgṛvim | vi-bhum | viśpatim | namasā | ni | sedire // rv_6,15.8 // vi-bhūṣan | agne | ubhayān | anu | vratā | dūtaḥ | devānām | rajasī iti | sam | īyase | yat | te | dhītim | su-matim | āvṛṇīmahe | adha | sma | naḥ | tri-varūthaḥ | śivaḥ | bhava // rv_6,15.9 // tam | su-pratīkam | su-dṛśam | su-añcam | avidvāṃsaḥ | viduḥ-taram | sapema | saḥ | yakṣat | viśvā | vayunāni | vidvān | pra | havyam | agniḥ | amṛteṣu | vocat // rv_6,15.10 // //18//. -rv_4:5/19- tam | agne | pāsi | uta | tam | piparṣi | yaḥ | te | ānaṭ | kavaye | śūra | dhītim | yajñasya | vā | ni-śitim | vā | ut-itim | vā | tam | it | pṛṇakṣi | śavasā | uta | rāyā // rv_6,15.11 // tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | oṃ iti | naḥ | sahasāvan | avadyāt | sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī // rv_6,15.12 // agniḥ | hotā | gṛha-patiḥ | saḥ | rājā | viśvā | veda | janima | jāta-vedāḥ | devānām | uta | yaḥ | martyānām | yajiṣṭhaḥ | saḥ | pra | yajatām | ṛta-vā // rv_6,15.13 // agne | yat | adya | viśaḥ | adhvarasya | hotariti | pāvaka-śoce | veḥ | tvam | hi | yajvā | ṛtā | yajāsi | mahinā | vi | yat | bhūḥ | havyā | vaha | yaviṣṭha | yā | te | adya // rv_6,15.14 // abhi | prayāṃsi | su-dhitāni | hi | khyaḥ | ni | tvā | dadhīta | rodasī iti | yajadhyai | ava | naḥ | magha-van | vāja-sātau | agne | viśvāni | duḥ-itā | tarema | tā | tarema | tava | avasā | tarema // rv_6,15.15 // //19//. -rv_4:5/20- agne | viśvebhiḥ | su-anīka | devaiḥ | ūrṇāvantam | prathamaḥ | sīda | yonim | kulāyanim | ghṛta-vantam | savitre | yajñam | naya | yajamānāya | sādhu // rv_6,15.16 // imam | oṃ iti | tyam | atharva-vat | agnim | manthanti | vedhasaḥ | yam | aṅku-yantam | ā | anayan | amūram | syāvyābhyaḥ // rv_6,15.17 // janiṣva | deva-vītaye | sarva-tātā | svastaye | ā | devān | vakṣi | amṛtān | ṛta-vṛdhaḥ | yajñam | deveṣu | pispṛśaḥ // rv_6,15.18 // vayam | oṃ iti | tvā | gṛha-pate | janānām | agne | akarma | sam-idhā | bṛhantam | asthūri | naḥ | gārhapatyāni | santu | tigmena | naḥ | tejasā | sam | siśādhi // rv_6,15.19 // //20//. -rv_4:5/21- (rv_6,16) tvam | agne | yajñānām | hotā | viśveṣām | hitaḥ | devebhiḥ | mānuṣe | jane // rv_6,16.1 // saḥ | naḥ | mandrābhiḥ | adhvare | jihvābhiḥ | yaja | mahaḥ | ā | devān | vakṣi | yakṣi | ca // rv_6,16.2 // vettha | hi | vedhaḥ | adhvanaḥ | pathaḥ | ce | deva | añjasā | agne | yajñeṣu | sukrato itisu-krato // rv_6,16.3 // tvām | īḷe | adha | dvitā | bharataḥ | vāji-bhiḥ | śunam | īje | yajñeṣu | yajñiyam // rv_6,16.4 // tvam | imā | vāryā | puru | divaḥ-dāsāya | sunvate | bharat-vājāya | dāśuṣe // rv_6,16.5 // //21//. -rv_4:5/22- tvam | dūtaḥ | amartyaḥ | ā | vaha | daivyam | janam | śṛṇvan | viprasya | su-stutim // rv_6,16.6 // tvām | agne | su-ādhyaḥ | martāsaḥ | deva-vītaye | yajñeṣu | devam | īḷate // rv_6,16.7 // tava | pra | yakṣi | sam-dṛśam | uta | kratum | su-dānavaḥ | viśve | juṣanta | kāminaḥ // rv_6,16.8 // tvam | hotā | manuḥ-hitaḥ | vahniḥ | āsā | viduḥ-taraḥ | agne | yakṣi | divaḥ | viśaḥ // rv_6,16.9 // agne | ā | yāhi | vītaye | gṛṇānaḥ | havya-dātaye | ni | hotā | satsi | barhiṣi // rv_6,16.10 // //22//. -rv_4:5/23- tam | tvā | samit-bhiḥ | aṅgiraḥ | ghṛtena | vardhayāmasi | bṛhat | śoca | yaviṣṭhya // rv_6,16.11 // saḥ | naḥ | pṛthu | śravāyyam | accha | deva | vivāsasi | bṛhat | agne | su-vīryam // rv_6,16.12 // tvām | agne | puṣkarāt | adhi | atharvā | niḥ | amanthata | mūdhnarḥ | viśvasya | vāghataḥ // rv_6,16.13 // tam | oṃ iti | tvā | dadhyaṅ | ṛṣiḥ | putraḥ | īdhe | atharvaṇaḥ | vṛtra-hanam | puram-daram // rv_6,16.14 // tam | oṃ iti | tvā | pāthyaḥ | vṛṣā | sam | īdhe | dasyuhan-tamam | dhanam-jayam | raṇe--raṇe // rv_6,16.15 // //23//. -rv_4:5/24- ā | ihi | oṃ iti | su | bravāṇi | te | agne | itthā | itarāḥ | giraḥ | ebhiḥ | vardhāse | indu-bhiḥ // rv_6,16.16 // yatra | kva | ca | te | manaḥ | dakṣam | dadhase | ut-taram | tatra | sadaḥ | kṛṇavase // rv_6,16.17 // nahi | te | pūram | akṣi-pat | bhuvat | nemānām | vaso iti | atha | duvaḥ | vanavase // rv_6,16.18 // ā | agniḥ | agāmi | bhārataḥ | vṛtra-hā | puru-cetanaḥ | divaḥ-dāsasya | sat-patiḥ // rv_6,16.19 // saḥ | hi | viśvā | ati | pārthivā | rayim | dāśat | mahi-tvanā | vanvan | avātaḥ | astṛtaḥ // rv_6,16.20 // //24//. -rv_4:5/25- saḥ | pratna-vat | navīyasā | agne | dyumnena | sam-yatā | bṛhat | tatantha | bhānunā // rv_6,16.21 // pra | vaḥ | sakhāyaḥ | agnaye | stomam | yajñam | ca | dhṛṣṇu-yā | arca | gāya | ca | vedhase // rv_6,16.22 // saḥ | hi | yaḥ | mānuṣā | yugā | sīdat | hotā | kavi-kratuḥ | dūtaḥ | ca | havya-vāhanaḥ // rv_6,16.23 // tā | rājānā | śuci-vratā | ādityān | mārutam | gaṇam | vaso iti | yakṣi | iha | rodasī iti // rv_6,16.24 // vasvī | te | agne | sam-dṛṣṭiḥ | iṣa-yate | martyāya | ūrjaḥ | napāt | amṛtasya // rv_6,16.25 // //25//. -rv_4:5/26- kratvā | dāḥ | astu | śreṣṭhaḥ | adya | tvā | vanvan | su-rekṇāḥ | martaḥ | ānāśa | su-vṛktim // rv_6,16.26 // te | te | agne | tvāūtāḥ | iṣayantaḥ | viśvam | āyuḥ | tarantaḥ | aryaḥ | arātīḥ | vanvantaḥ | aryaḥ | arātīḥ // rv_6,16.27 // agniḥ | tigmena | śociṣā | yāsat | viśvam | ni | atriṇam | agniḥ | naḥ | vanate | rayim // rv_6,16.28 // su-vīram | rayim | ā | bhara | jāta-vedaḥ | vi-carṣaṇe | jahi | rakṣāṃsi | su-krato itisu-krato // rv_6,16.29 // tvam | naḥ | pāhi | aṃhasaḥ | jāta-vedaḥ | agha-yataḥ | / rakṣa | naḥ | brahmaṇaḥ | kave // rv_6,16.30 // //26//. -rv_4:5/27- yaḥ | naḥ | agne | duḥ-evaḥ | ā | martaḥ | vadhāya | dāśati | tasmāt | naḥ | pāhi | aṃhasaḥ // rv_6,16.31 // tvam | tam | deva | jihvayā | pari | bādhasva | duḥ-krtam | martaḥ | yaḥ | naḥ | jighāṃsati // rv_6,16.32 // bharat-vājāya | sa-prathaḥ | śarma | yaccha | sahantya | agne | vareṇyam | vasu // rv_6,16.33 // agniḥ | vṛtrāṇi | jaṅghanat | draviṇasyuḥ | vipanyayā | sam-iddhaḥ | śukraḥ | āhutaḥ // rv_6,16.34 // garbhe | mātuḥ | pituḥ | pitā | vi-didyutānaḥ | akṣare | sīdan | ṛtasya | yonim | ā // rv_6,16.35 // //27//. -rv_4:5/28- brahma | prajāvat | ā | bhara | jāta-vedaḥ | vi-carṣaṇe | agne | yat | dīdayat | d ivi // rv_6,16.36 // upa | tvā | raṇva-sandṛśam | prayasvantaḥ | sahaḥ-kṛta | agne | sasṛjmahe | giraḥ // rv_6,16.37 // upa | chāyām-iva | ghṛṇeḥ | aganma | śarma | te | vayam | agne | hiraṇya-sandṛśaḥ // rv_6,16.38 // yaḥ | ugraḥ-iva | śarya-hā | tigma-śṛṅgaḥ | na | vaṃsa-gaḥ | agne | puraḥ | rurojitha // rv_6,16.39 // ā | yam | haste | na | khādinam | śiśum | jātam | na | bibhrati | viśām | agnim | su-adhvaram // rv_6,16.40 // //28//. -rv_4:5/29- pra | devam | deva-vītaye | bharata | vasuvit-tamam | ā | sve | yonau | ni | sīdatu // rv_6,16.41 // ā | jātam | jāta-vedasi | priyam | śiśīta | atithim | syone | ā | gṛha-patim // rv_6,16.42 // agne | yukṣva | hi | ye | tava | aśvāsaḥ | deva | sādhavaḥ | aram | vahanti | manyave // rv_6,16.43 // accha | naḥ | yāhi | ā | vaha | abhi | prayāṃsi | vītaye | ā | devān | soma-pītaye // rv_6,16.44 // uu | agne | bhārata | dyu-mat | ajasreṇa | davidyutat | śoca | vi | bhāhi | ajara // rv_6,16.45 // //29//. -rv_4:5/30- vītī | yaḥ | devam | martaḥ | duvasyet | agnim | īḷīta | adhvare | haviṣmān | hotāram | satya-yajam | rodasyoḥ | uttāna-hastaḥ | namasā | vivāset // rv_6,16.46 // ā | te | agne | ṛcā | haviḥ | hṛdā | taṣṭam | bharāmasi | te | te | bhavantu | ukṣaṇaḥ | ṛṣabhāsaḥ | vaśāḥ | uta // rv_6,16.47 // agnim | devāsaḥ | agriyam | indhate | vṛtrahan-tamam | yena | vasūni | ābhṛtā | tṛḷhā | rakṣāṃsi | vājinā // rv_6,16.48 // //30//. -rv_4:6/1- (rv_6,17) piba | somam | abhi | yam | ugra | tardaḥ | ūrvam | gavyam | mahi | gṛṇānaḥ | indra | vi | yaḥ | dhṛṣṇo iti | vadhiṣaḥ | vajra-hasta | viśvā | vṛtram | amitriyā | śavaḥ-bhiḥ // rv_6,17.1 // saḥ | īm | pāhi | yaḥ | ṛjīṣī | tarutraḥ | yaḥ | śipra-vān | vṛṣabhaḥ | yaḥ | matīnām | yaḥ | gotra-bhit | vajra-bhṛt | yaḥ | hari-sthāḥ | saḥ | indra | citrān | abhi | tṛndhi | vājān // rv_6,17.2 // eva | pāhi | pratna-thā | mandatu | tvā | śrudhi | brahma | vavṛdhasva | uta | gīḥ-bhiḥ | āviḥ | sūryam | kṛṇuhi | pīpihīṣaḥ | jahi | śatrūn | abhi | gāḥ | indra | tṛndhi // rv_6,17.3 // te | tvā | madāḥ | bṛhat | indra | svadhāvaḥ | ime | pītāḥ | ukṣayanta | dyu-mantam | mahām | anūnam | tavasam | vi-bhūtim | matsarāsaḥ | jarhṛṣanta | pra-sāham // rv_6,17.4 // yebhiḥ | sūryam | uṣasam | mandasānaḥ | avāsayaḥ | apa | dṛḷhāni | dardrat | mahām | adrim | pari | gāḥ | indra | santam | nutthāḥ | acyutam | sadasaḥ | pari | svāt // rv_6,17.5 // //1//. -rv_4:6/2- tava | kratvā | tava | tat | daṃsanābhiḥ | āmāsu | pakvam | śacyā | ni | dīdharitidīdhaḥ | aurṇoḥ | duraḥ | usriyābhyaḥ | vi | dṛḷhā | ut | ūrvāt | gāḥ | asṛjaḥ | aṅgirasvān // rv_6,17.6 // paprātha | kṣām | mahi | daṃsaḥ | vi | urvīm | upa | dyām | ṛṣvaḥ | bṛhat | indra | stabhāyaḥ | adhārayaḥ | rodasī iti | devaputreitideva-putre | pratne iti | mātarā | yahvī iti | ṛtasya // rv_6,17.7 // adha | tvā | viśve | puraḥ | indra | devāḥ | ekam | tavasam | dadhire | bharāya | adevaḥ | yat | abhi | auhiṣṭa | devān | svaḥ-sātā | vṛṇate | indram | atra // rv_6,17.8 // adha | dyauḥ | cit | te | apa | sā | nu | vajrāt | dvitā | anamat | bhiyasā | svasya | manyoḥ | ahim | yat | indraḥ | abhi | ohasānam | ni | cit | viśva-āyuḥ | śayathe | jaghāna // rv_6,17.9 // adha | tvaṣṭā | te | mahaḥ | ugra | vajram | sahasra-bhṛṣṭim | vavṛtat | śata-aśrim | ni-kāmam | ara-manasam | yena | navantam | ahim | sam | piṇak | ṛjīṣin // rv_6,17.10 // //2//. -rv_4:6/3- vardhān | yam | viśve | marutaḥ | sa-joṣāḥ | pacat | śatam | mahiṣān | indra | tubhyam | pūṣā | viṣṇuḥ | trīṇi | sarāṃsi | dhāvan | vṛtra-hanam | madiram | aṃśum | asmai // rv_6,17.11 // ā | kṣodaḥ | mahi | vṛtam | nadīnām | pari-sthitam | asṛjaḥ | ūrmim | apām | tāsām | anu | pra-vataḥ | indra | panthām | pra | ārdayaḥ | nīcīḥ | apasaḥ | samudram // rv_6,17.12 // eva | tā | viśvā | cakṛ-vāṃsam | indram | mahām | ugram | ajuryam | sahaḥ-dām | su-vīram | tvā | su-āyudham | su-vajram | ā | brahma | navyam | avase | vavṛtyāt // rv_6,17.13 // saḥ | naḥ | vājāya | śravase | iṣe | ca | rāye | dhehi | dyu-mataḥ | indra | viprān | bharat-vāje | nṛ-vataḥ | indra | sūrīn | divi | ca | sma | edhi | pārye | naḥ | indra // rv_6,17.14 // ayā | vājam | deva-hitam | sanema | madema | śata-himāḥ | su-vīrāḥ // rv_6,17.15 // //3//. -rv_4:6/4- (rv_6,18) tam | oṃ iti | stuhi | yaḥ | abhibhūti-ojāḥ | vanvan | avātaḥ | puru-hūtaḥ | indraḥ | aṣāḷham | ugram | sahamānam | ābhiḥ | gīḥ-bhiḥ | vardha | vṛṣabham | carṣaṇīnām // rv_6,18.1 // saḥ | yudhmaḥ | satvā | khaja-kṛt | samat-vā | tuvi-mrakṣaḥ | nadanu-mān | ṛjīṣī | bṛhat-reṇuḥ | cyavanaḥ | mānuṣīṇām | ekaḥ | kṛṣṭīnām | abhavat | saha-vā // rv_6,18.2 // tvam | ha | nu | tyat | adamayaḥ | dasyūn | ekaḥ | kṛṣṭīḥ | avanoḥ | āryāya | asti | svit | nu | vīryam | tat | te | indra | na | svit | asti | tat | ṛtu-thā | vi | vocaḥ // rv_6,18.3 // sat | it | hi | te | tuvi-jātasya | manye | sahaḥ | sahiṣṭha | turataḥ | turasya | ugram | ugrasya | tavasaḥ | tavīyaḥ | aradhrasya | radhra-turaḥ | babhūva // rv_6,18.4 // tat | naḥ | pratnam | sakhyam | astu | yuṣme iti | itthā | vadat-bhiḥ | valam | aṅgiraḥ-bhiḥ | han | acyuta-cyut | dasma | iṣayantam | ṛṇoḥ | puraḥ | vi | duraḥ | asya | viśvāḥ // rv_6,18.5 // //4//. -rv_4:6/5- saḥ | hi | dhībhiḥ | havyaḥ | asti | ugraḥ | īśāna-kṛt | mahati | vṛtra-tūrye | saḥ | toka-sātā | tanaye | saḥ | vajrī | vitantasāyyaḥ | abhavat | samat-su // rv_6,18.6 // saḥ | majmanā | janima | mānuṣāṇām | amartyena | nāmnā | ati | pra | sarsre | saḥ | dyumnena | saḥ | śavasā | uta | rāyā | saḥ | vīryeṇa | nṛ-tamaḥ | sam-okāḥ // rv_6,18.7 // saḥ | yaḥ | na | muhe | na | mithu | janaḥ | bhūt | sumantu-nāmā | / cumurim | dhunim | ca | vṛṇak | piprum | śambaram | śuṣṇam | indraḥ | purām | cyautnāya | śayathāya | nu | cit // rv_6,18.8 // ut-avatā | tvakṣasā | panyasā | ca | vṛtra-hatyāya | ratham | indra | tiṣṭha | dhi ṣva | vajram | haste | ā | dakṣiṇa-trā | abhi | pra | manda | puru-datra | māyāḥ // rv_6,18.9 // agniḥ | na | śuṣkam | vanam | indra | hetī | rakṣaḥ | ni | dhakṣi | aśaniḥ | na | bhīmā | gambhīrayā | ṛṣvayā | yaḥ | ruroja | sdhvanayat | duḥ-itā | dambhayat | ca // rv_6,18.10 // //5//. -rv_4:6/6- ā | sahasram | pathi-bhiḥ | indra | rāyā | tuvi-dyumna | tuvi-vājebhiḥ | arvāk | yāhi | sūno iti | sahasaḥ | yasya | nu | cit | adevaḥ | īśe | puru-hūta | yotoḥ // rv_6,18.11 // pra | tuvi-dyumnasya | sthavirasya | ghṛṣveḥ | divaḥ | rarapśe | mahimā | pṛthi vyāḥ | na | asya | śatruḥ | na | prati-mānam | asti | na | prati-sthiḥ | puruymāyasya | sahyoḥ // rv_6,18.12 // pra | tat | te | adya | karaṇam | kṛtam | bhūt | kutsam | yat | āyum | atithi-gvam | asmai | puru | sahasrā | ni | śiśāḥ | abhi | kṣām | ut | tūrvayāṇam | dhṛṣatā | ninetha // rv_6,18.13 // anu | tvā | ahi-ghne | adha | deva | devāḥ | madan | viśve | kavi-tamam | kavīnām | karaḥ | yatra | varivaḥ | bādhitāya | dive | janāya | tanve | gṛṇānaḥ // rv_6,18.14 // anu | dyāvāpṛthivī iti | tat | te | ojaḥ | amartyāḥ | jihate | indra | devāḥ | kṛṣva | kṛtno iti | akṛtam | yat | te | asti | uktham | navīyaḥ | janayasva | yajñaiḥ // rv_6,18.15 // //6//. -rv_4:6/7- (rv_6,19) mahān | indraḥ | nṛ-vat | ā | carṣaṇi-prāḥ | uta | dvi-barhāḥ | aminaḥ | sahaḥ-bhiḥ | asmadryak | vavṛdhe | vīryāya | uruḥ | pṛthuḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt // rv_6,19.1 // indram | eva | dhiṣaṇā | sātaye | dhāt | bṛhantam | ṛṣvam | ajaram | yuvānam | aṣāḷhena | śavasā | śūsu-vāṃsam | sadyaḥ | cit | yaḥ | vavṛdhe | asāmi // rv_6,19.2 // pṛthū iti | karasnā | bahulā | gabhastī iti | asmadryak | sam | mimīhi | śravāṃsi | yūthāiva | paśvaḥ | paśu-pāḥ | damūnāḥ | asmān | indra | abhi | ā | vavṛtsva | ājau // rv_6,19.3 // tam | vaḥ | indram | catinam | asya | śākaiḥ | iha | nūnam | vāja-yantaḥ | huvema | yathā | cit | pūrve | jaritāraḥ | āsuḥ | anedyāḥ | anavadyāḥ | ariṣṭāḥ // rv_6,19.4 // dhṛta-vrataḥ | dhana-dāḥ | soma-vṛddhaḥ | saḥ | hi | vāmasya | vasunaḥ | puru-kṣuḥ | sam | jigmire | pathyāḥ | rāyaḥ | asmin | samudre | na | sindhavaḥ | yādamānāḥ // rv_6,19.5 // //7//. -rv_4:6/8- śaviṣṭham | naḥ | ā | bhara | śūra | śavaḥ | ojiṣṭham | ojaḥ | abhi-bhūte | ugram | viśvā | dyumnā | vṛṣṇyā | mānuṣāṇām | asmbhyam | dāḥ | hari-vaḥ | mādayadhyai // rv_6,19.6 // yaḥ | te | madaḥ | pṛtanāṣāṭ | amṛdhraḥ | indra | tam | naḥ | ā | bhara | śūśu-vāṃsam | yena | tokasya | tanayasya | sātau | maṃsīmahi | jigīvāṃsaḥ | tvāūtāḥ // rv_6,19.7 // ā | naḥ | bhara | vṛṣaṇam | śuṣmam | indra | dhana-spṛtam | śūśu-vāṃsam | su-dakṣam | yena | vaṃsāma | pṛtanāsu | śatrūn | tava | ūti-bhiḥ | uta | jāmīn | ajāmīn // rv_6,19.8 // ā | te | śuṣmaḥ | vṛṣabhaḥ | etu | paścāt | ā | uttarāt | adharāt | ā | purastāt | ā | viśvataḥ | abhi | sam | etu | arvāṅ | indra | dyumnam | svaḥ-vat | dhehi | asme iti // rv_6,19.9 // nṛ-vat | te | indra | nṛ-tamābhiḥ | ūtī | vaṃsīmahi | vāmam | śromatebhiḥ | īkṣe | h i | vasvaḥ | ubhayasya | rājan | dhāḥ | ratnam | mahi | sthūram | bṛhantam // rv_6,19.10 // marutvantam | vṛṣabham | vavṛdhānam | akava-arim | divyam | śāsam | indram | viśva-saham | avase | nūtanāya | ugram | sahaḥ-dām | iha | tam | huvema // rv_6,19.11 // janam | vajrin | mahi | cit | manyamānam | ebhyaḥ | nṛ-bhyaḥ | randhaya | yeṣu | asmi | adha | hi | tvā | pṛthivyām | śūra-sātau | havāmahe | tanaye | goṣu | ap-su // rv_6,19.12 // vayam | te | ebhiḥ | puru-hūta | sakhyaiḥ | śatroḥ-śatroḥ | ut-tare | it | syāma | ghnantaḥ | vṛtrāṇi | ubhayāni | śūra | rāyā | madema | bṛhatā | tvāūtāḥ // rv_6,19.13 // //8//. -rv_4:6/9- (rv_6,20) dyauḥ | na | yaḥ | indra | abhi | bhūma | aryaḥ | tasthau | rayiḥ | śavasā | pṛt-su | janān | tam | naḥ | sahasra-bharam | urvarāsām | daddhi | sūno iti | sahasaḥ | vṛtra-turam // rv_6,20.1 // divaḥ | na | tubhyam | anu | indra | satrā | asuryam | devebhiḥ | dhāyi | viśvam | ahi m | yat | vṛtram | apaḥ | vavri-vāṃsam | han | ṛjīṣin | viṣṇunā | sacānaḥ // rv_6,20.2 // tūrvan | ojīyān | tavasaḥ | tavīyān | kṛta-brahmā | indraḥ | vṛddha-mahāḥ | rājā | abhavat | madhunaḥ | somyasya | viśvāsām | yat | purām | datnurm | āvat // rv_6,20.3 // śataiḥ | apadran | paṇayaḥ | indra | atra | daśa-oṇaye | kavaye | arka-sātau | vadhaiḥ | śuṣṇasya | aśuṣasya | māyāḥ | pitvaḥ | na | arirecīt | kim | cana | pra // rv_6,20.4 // mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi | vajrasya | yat | patane | pādi | śuṣṇaḥ | uru | saḥ | sa-ratham | sārathaye | kaḥ | indraḥ | kutsāya | sūryasya | sātau // rv_6,20.5 // //9//. -rv_4:6/10- pra | śyenaḥ | na | madiram | aṃśum | asmai | śiraḥ | dāsasya | namuceḥ | mathāyan | pra | āvat | namīm | sāpyam | sasantam | pṛṇak | rāyā | sam | iṣā | sam | svast i // rv_6,20.6 // vi | piproḥ | ahi-māyasya | dṛḷhāḥ | puraḥ | vajrin | śavasā | na | dardaritidardaḥ | su-dāman | tat | rekṇaḥ | apra-mṛṣyam | ṛjiśvane | dātram | dāśuṣe | dāḥ // rv_6,20.7 // saḥ | vetasum | daśa-māyam | daśa-oṇim | tūtujim | indraḥ | svabhiṣṭi-sumnaḥ | ā | tugram | śaśvat | ibham | dyotanāya | mātuḥ | na | sīm | upa | sṛja | iyadhyai // rv_6,20.8 // saḥ | īm | spṛdhaḥ | vanate | aprati-itaḥ | bibhrat | vajram | vṛtra-hanam | gabhastau | tiṣṭhat | harī iti | adhi | astāiva | garte | vacaḥ-yujā | vahataḥ | indram | ṛṣvam // rv_6,20.9 // sanema | te | avasā | navyaḥ | indra | pra | pūravaḥ | stavante | enā | yajñaiḥ | sapta | yat | puraḥ | śarma | śāradīḥ | darta | han | dāsīḥ | puru-kutsāya | śikṣan // rv_6,20.10 // tvam | vṛdhaḥ | indra | pūrvyaḥ | bhūḥ | varivasyan | uśane | kāvyāya | parā | nava-vāstvam | anu-deyam | mahe | pitre | dadātha | svam | napātam // rv_6,20.11 // tvam | dhuniḥ | indra | dhuni-matīḥ | ṛṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ | pra | yat | samudram | ati | śūra | parṣi | pāraya | turvaśam | yadum | svasti // rv_6,20.12 // tava | ha | tyat | indra | viśvam | ājau | sastaḥ | dhunīcumurī iti | yā | ha | sisvap | dīdayat | it | tubhyam | somebhiḥ | sunvan | dabhītiḥ | idhma-bhṛtiḥ | pakthī | arkaiḥ // rv_6,20.13 // //10//. -rv_4:6/11- (rv_6,21) imāḥ | oṃ iti | tvā | puru-tamasya | kāroḥ | havyam | vīra | havyāḥ | havante | dhiyaḥ | rathe--sthām | ajaram | navīyaḥ | rayiḥ | vi-bhūtiḥ | īyate | vacasyā // rv_6,21.1 // tam | oṃ iti | stuṣe | indram | yaḥ | vidānaḥ | girvāhasam | gīḥ-bhiḥ | yajña-vṛddham | yasya | divam | ati | mahnā | pṛthivyāḥ | puru-māyasya | ririce | mahi-tvam // rv_6,21.2 // saḥ | it | tamaḥ | avayunam | tatanvat | sūryeṇa | vayuna-vat | cakāra | kadā | te | martāḥ | amṛtasya | dhāma | iyakṣantaḥ | na | minanti | svadhāvaḥ // rv_6,21.3 // yaḥ | tā | cakāra | saḥ | kuha | svit | indraḥ | kam | ā | janam | carati | kāsu | vikṣu | kaḥ | te | yajñaḥ | manase | śam | varāya | kaḥ | arkaḥ | indra | katamaḥ | saḥ | hotā // rv_6,21.4 // idā | hi | te | veviṣataḥ | purājāḥ | pratnāsaḥ | āsuḥ | puru-kṛt | sakhāyaḥ | ye | madyamāsaḥ | uta | nūtanāsaḥ | uta | avamasya | puru-hūta | bodhi // rv_6,21.5 // //11//. -rv_4:6/12- tam | pṛcchantaḥ | avarāsaḥ | parāṇi | pratnā | te | indra | śrutyā | anu | yemuḥ | arcāmasi | vīra | brahma-vāhaḥ | yāt | eva | vidma | tāt | tvā | mahāntam // rv_6,21.6 // abhi | tvā | pājaḥ | rakṣasaḥ | vi | tasthe | mahi | jajñānam | abhi | tat | su | tiṣṭha | tava | pratnena | yujyena | sakhyā | vajreṇa | dhṛṣṇo iti | apa | tā | nudasva // rv_6,21.7 // saḥ | tu | śrudhi | indra | nūtanasya | brahmaṇyataḥ | vīra | kāru-dhāyaḥ | tvam | hi | āpiḥ | pra-divi | pitṝṇām | śaśvat | babhūtha | su-havaḥ | āiṣṭau // rv_6,21.8 // pra | ūtaye | varuṇam | mitram | indram | marutaḥ | kṛṣva | avase | naḥ | adya | pra | pūṣaṇam | viṣṇum | agnim | puram-dhim | savitāram | oṣadhīḥ | parvatān | ca // rv_6,21.9 // ime | oṃ iti | tvā | puru-śāka | prayajyo itipra-yajyo | jaritāraḥ | abhi | arcanti | arkaiḥ | śrudhi | havam | ā | huvataḥ | huvānaḥ | na | tvāvān | anyaḥ | amṛta | tvat | asti // rv_6,21.10 // nu | me | ā | vācam | upa | yāhi | vidvān | viśvebhiḥ | sūno iti | sahasaḥ | yajatraiḥ | ye | agni-jihvāḥ | ṛta-sāpaḥ | āsuḥ | ye | manum | cakruḥ | uparam | dasāya // rv_6,21.11 // saḥ | naḥ | bodhi | puraḥ-etā | su-geṣu | uta | duḥ-geṣu | pathi-kṛt | vidānaḥ | ye | aśramāsaḥ | uravaḥ | vahiṣṭhāḥ | tebhiḥ | naḥ | indra | abhi | vakṣi | vājam // rv_6,21.12 // //12//. -rv_4:6/13- (rv_6,22) yaḥ | ekaḥ | it | havyaḥ | carṣaṇīnām | indram | tam | gīḥ-bhiḥ | abhi | arce | ābhiḥ | yaḥ | patyate | vṛṣabhaḥ | vṛṣṇya-vān | satyaḥ | satvā | puru-māyaḥ | sahasvān // rv_6,22.1 // tam | oṃ iti | naḥ | pūrve | pitaraḥ | nava-gvāḥ | sapta | viprāsaḥ | abhi | vājayantaḥ | nakṣat-dābham | taturim | parvate--sthām | adrogha-vācam | mati-bhiḥ | śaviṣṭham // rv_6,22.2 // tam | īmahe | indram | asya | rāyaḥ | puru-vīrasya | nṛ-vataḥ | puru-kṣoḥ | yaḥ | askṛdhoyuḥ | ajaraḥ | svaḥ-vān | tam | ā | bhara | hari-vaḥ | mādayadhyai // rv_6,22.3 // tat | naḥ | vi | vocaḥ | yadi | te | purā | cit | jaritāraḥ | ānaśuḥ | sumnam | indra | kaḥ | te | bhāgaḥ | kim | vayaḥ | dudhra | khidvaḥ | puru-hūta | puruvaso itipuru-vaso | asura-ghnaḥ // rv_6,22.4 // tam | pṛcchantī | vajra-hastam | rathe--sthām | indram | vepī | vakvarī | yasya | nu | gīḥ | tuvi-grābham | tuvi-kūrmim | rabhaḥ-dām | gātum | iṣe | nakṣate | tumram | accha // rv_6,22.5 // //13//. -rv_4:6/14- ayā | ha | tyam | māyayā | vavṛdhānam | manaḥ-juvā | sva-tavaḥ | parvatena | acyutā | cit | vīḷitā | su-ojaḥ | rujaḥ | vi | dṛḷhā | dhṛṣatā | vi-rapśin // rv_6,22.6 // tam | vaḥ | dhiyā | navyasyā | śaviṣṭham | pratnam | pratna-vat | pari-taṃsayadhyai | saḥ | naḥ | vakṣat | ani-mānaḥ | su-vahnā | indraḥ | viśvāni | ati | duḥ-gahāṇi // rv_6,22.7 // ā | janāya | druhvaṇe | pārthivāni | divyāni | dīpayaḥ | antarikṣā | tapa | vṛṣan | viśvataḥ | śociṣā | tān | brahma-dviṣe | śocaya | kṣām | apaḥ | ca // rv_6,22.8 // bhuvaḥ | janasya | divyasya | rājā | pārthivasya | jagataḥ | tveṣa-sandṛk | dhiṣva | vajram | dakṣiṇe | indra | haste | viśvā | ajurya | dayase | vi | māyāḥ // rv_6,22.9 // ā | sam-yatam | indra | ṇaḥ | svastim | śatru-tūryāya | bṛhatīm | amṛdhrām | yayā | dāsāni | āryāṇi | vṛtrā | karaḥ | vajrin | su-tukā | nāhuṣāṇi // rv_6,22.10 // saḥ | naḥ | niyut-bhiḥ | puru-hūta | vedhaḥ | viśva-vārābhiḥ | ā | gahi | prayajyo itipra-yajyo | na | yāḥ | adevaḥ | varate | na | devaḥ | ā | ābhiḥ | yāhi | tūyam | ā | madryadrik // rv_6,22.11 // //14//. -rv_4:6/15- (rv_6,23) sute | it | tvam | ni-miślaḥ | indra | some | stome | brahmaṇi | śasyamāne | ukthe | yat | vā | yuktābhyām | magha-van | hari-bhyām | bibhrat | vajram | bāhvoḥ | indra | yāsi // rv_6,23.1 // yat | vā | divi | pārye | susvim | indra | vṛtra-hatye | vasi | śūra-sātau | yat | vā | dakṣasya | bibhyuṣaḥ | abibhyat | arandhayaḥ | śardhataḥ | indra | dasyūn // rv_6,23.2 // pātā | sutam | indraḥ | astu | somam | pra-nenīḥ | ugraḥ | jaritāram | ūtī | kartā | vīrāya | susvaye | ūm ṃm iti[?] | lokam | dātā | vasu | stuvate | kīraye | cit // rv_6,23.3 // gantā | iyanti | savanā | hari-bhyām | babhriḥ | vajram | papiḥ | somam | dadiḥ | gāḥ | kartā | vīram | naryam | sarva-vīram | śrotā | havam | gṛṇataḥ | stoma-vāhāḥ // rv_6,23.4 // asmai | vayam | yat | vavāna | tat | viviṣmaḥ | indrāya | yaḥ | naḥ | pra-divaḥ | apaḥ | karitikaḥ | sute | some | stumasi | śaṃsat | ukthā | indrāya | brahma | vardhanam | yathā | asat // rv_6,23.5 // //15//. -rv_4:6/16- brahmāṇi | hi | cakṛṣe | vardhanāni | tāvat | te | indra | mati-bhiḥ | viviṣmaḥ | sute | some | suta-pāḥ | śam-tamāni | rāndryā | kriyāsma | vakṣaṇāni | yajñaiḥ // rv_6,23.6 // saḥ | naḥ | bodhi | puroḷāśam | rarāṇaḥ | piba | tu | somam | go--ṛjīkam | indra | ā | idam | barhiḥ | yajamānasya | sīda | urum | kṛdhi | tvāyataḥ | oṃ iti | lokam // rv_6,23.7 // saḥ | mandasva | hi | anu | joṣam | ugra | pra | tvā | yajñāsaḥ | ime | aśnuvantu | pra | ime | havāsaḥ | puru-hūtam | asme iti | ā | tvā | iyam | dhīḥ | avase | indra | yamyāḥ // rv_6,23.8 // tam | vaḥ | sakhāyaḥ | sam | yathā | suteṣu | somebhiḥ | īm | pṛṇata | bhojam | indram | kuvit | tasmai | asati | naḥ | bharāya | na | susvim | indraḥ | avase | mṛdhāti // rv_6,23.9 // eva | it | indraḥ | sute | astāvi | some | bharat-vājeṣu | kṣayat | it | maghonaḥ | asat | yathā | jaritre | uta | sūriḥ | indraḥ | rāyaḥ | viśva-vārasya | dātā // rv_6,23.10 // //16//. -rv_4:6/17- (rv_6,24) vṛṣā | madaḥ | indre | ślokaḥ | ukthā | sacā | someṣu | suta-pāḥ | ṛjīṣī | arcatryaḥ | magha-vā | nṛ-bhyaḥ | ukthaiḥ | dyukṣaḥ | rājā | girām | akṣita-ūtiḥ // rv_6,24.1 // taturiḥ | vīraḥ | naryaḥ | vi-cetāḥ | śrotā | havam | gṛṇataḥ | urvi-ūtiḥ | vasuḥ | śaṃsaḥ | narām | kāru-dhāyāḥ | vājī | stutaḥ | vidathe | dāti | vājam // rv_6,24.2 // akṣaḥ | na | cakryoḥ | śūra | bṛhan | pra | te | mahnā | ririce | rodasyoḥ | vṛkṣasya | nu | te | puru-hūta | vayāḥ | vi | ūtayaḥ | ruruhuḥ | indra pūrvīḥ // rv_6,24.3 // śacī-vataḥ | te | puru-śāka | śākāḥ | gavām-iva | srutayaḥ | sam-caraṇīḥ | vatsānām | na | tantayaḥ | te | indra | dāman-vantaḥ | adāmānaḥ | su-dāman // rv_6,24.4 // anyat | adya | karvaram | anyat | oṃ iti | śvaḥ | asat | ca | sat | muhuḥ | ā | cakriḥ | indraḥ | mitraḥ | naḥ | atra | varuṇaḥ | ca | pūṣā | aryaḥ | vaśasya | pari-etā | asti // rv_6,24.5 // //17//. -rv_4:6/18- vi | tvat | āpaḥ | na | parvatasya | pṛṣṭhāt | ukthebhiḥ | indra | anayanta | yajñaiḥ | tam | tvā | ābhiḥ | sustuti-bhiḥ | vājayantaḥ | ājim | na | jagmuḥ | girvāhaḥ | aśvāḥ // rv_6,24.6 // na | yam | jaranti | śaradaḥ | na | māsāḥ | na | dyāvaḥ | indram | ava-karśayanti | vṛddhasya | cit | vardhatām | asya | tanūḥ | stomebhiḥ | ukthaiḥ | ca | śasyamānā // rv_6,24.7 // na | vīḷave | namate | na | sthirāya | na | śardhate | dasyu-jūtāya | stavān | ajrāḥ | indrasya | girayaḥ | cit | ṛṣvāḥ | gambhīre | cit | bhavati | gādham | asmai // rv_6,24.8 // gambhīreṇa | naḥ | uruṇā | amatrin | pra | iṣaḥ | yandhi | suta-pāvan | vājān | sthāḥ | oṃ iti | su | ūrdhvaḥ | ūtī | ariṣaṇyan | aktoḥ | vi-uṣṭau | pari-takmyāyām // rv_6,24.9 // sacasva | nāyam | avase | abhīke | itaḥ | vā | tam | indra | pāhi | riṣaḥ | amā | ca | enam | araṇye | pāhi | riṣaḥ | madema | śata-himāḥ | su-vīrāḥ // rv_6,24.10 // //18//. -rv_4:6/19- (rv_6,25) yā | te | ūtiḥ | avamā | yā | paramā | yā | madhyamā | indra | śuṣmin | asti | tābhiḥ | oṃ iti | su | vṛtra-hatye | avīḥ | naḥ | ebhiḥ | ca | vājaiḥ | mahān | naḥ | ugra // rv_6,25.1 // ābhiḥ | spṛdhaḥ | mithatīḥ | ariṣaṇyan | amitrasya | vyathaya | manyum | indra | ābhiḥ | viśvāḥ | abhi-yujaḥ | viṣūcīḥ | āryāya | viśaḥ | ava | tārīḥ | dāsīḥ // rv_6,25.2 // indra | jāmayaḥ | uta | ye | ajāmayaḥ | arvācīnāsaḥ | vanuṣaḥ | yuyujre | tvam | eṣām | vithurā | śavāṃsi | jahi | vṛṣṇyāni | kṛṇuhi | parācaḥ // rv_6,25.3 // śūraḥ | vā | śūram | vanate | śarīraiḥ | tanū-rucā | taruṣi | yat | kṛṇvaiteiti | toke | vā | goṣu | tanaye | yat | ap-su | vi | krandasī iti | urvarāsu | bravaiteiti // rv_6,25.4 // nahi | tvā | śūraḥ | na | turaḥ | na | dhṛṣṇuḥ | na | tvā | yodhaḥ | manyamānaḥ | yuyodha | indra | nakiḥ | tvā | prati | asti | eṣām | viśvā | jātāni | abhi | asi | tāni // rv_6,25.5 // //19//. -rv_4:6/20- saḥ | patyate | ubhayoḥ | nṛmṇam | ayoḥ | yadi | vedhasaḥ | sam-ithe | havante | vṛtre | vā | mahaḥ | nṛ-vati | kṣaye | vā | vyacasvantā | yadi | vitantasaiteiti // rv_6,25.6 // adha | sma | te | carṣaṇayaḥ | yat | ejān | indra | trātā | uta | bhava | varūtā | asmākāsaḥ | ye | nṛ-tamāsaḥ | aryaḥ | indra | sūrayaḥ | dadhire | puraḥ | naḥ // rv_6,25.7 // anu | te | dāyi | mahe | indriyāya | satrā | te | viśvam | anu | vṛtra-hatye | anu | kṣatram | anu | sahaḥ | yajatra | indra | devebhiḥ | anu | te | nṛ-sahye // rv_6,25.8 // eva | naḥ | spṛdhaḥ | sam | aja | samat-su | indra | rarandhi | mithatīḥ | adevīḥ | vidyāma | vastoḥ | avasā | gṛṇantaḥ | bharat-vājāḥ | uta | te | indra | nūnam // rv_6,25.9 // //20//. -rv_4:6/21- (rv_6,26) śrudhi | naḥ | indra | hvayāmasi | tvā | mahaḥ | vājasya | sātau | vavṛṣāṇāḥ | sam | yat | viśaḥ | ayanta | śūra-sātau | ugram | naḥ | avaḥ | pārye | ahan | dāḥ // rv_6,26.1 // tvām | vājī | havate | vājineyaḥ | mahaḥ | vājasya | gadhyasya | sātau | tvām | vṛtreṣu | indra | sat-patim | tarutram | tvām | caṣṭe | muṣṭi-hā | goṣu | yudhyan // rv_6,26.2 // tvam | kavim | codayaḥ | arka-sātau | tvam | kutsāya | śuṣṇam | dāśuṣe | varka | tvam | śiraḥ | amarmaṇaḥ | parā | ahan | atithi-gvāya | śaṃsyam | kariṣyan // rv_6,26.3 // tvam | ratham | pra | bharaḥ | yodham | ṛṣvam | āvaḥ | yudhyantam | vṛṣabham | daśa-dyum | tvam | tugram | vetasave | sacā | ahan | tvam | tujim | gṛṇantam | indra | tūtorititūtoḥ // rv_6,26.4 // tvam | tat | uktham | indra | barhaṇā | karitikaḥ | pra | yat | śatā | sahasrā | śūra | darṣi | ava | gireḥ | dāsam | śambaram | han | pra | āvaḥ | divaḥ-dāsam | citrābhi ḥ | ūtī // rv_6,26.5 // //21//. -rv_4:6/22- tvam | śraddhābhiḥ | mandasānaḥ | somaiḥ | dabhītaye | cumurim | indra | sisvap | tvam | rajim | pithīnase | daśasyan | ṣaṣṭim | sahasrā | śacyā | sacā | ahan // rv_6,26.6 // aham | cana | tat | sūri-bhiḥ | ānaśyān | tava | jyāyaḥ | indra | sumnam | ojaḥ | tvayā | yat | stavante | sadha-vīra | vīrāḥ | tri-varūthena | nahuṣā | śaviṣṭha // rv_6,26.7 // vayam | te | asyām | indra | dyumna-hūtau | sakhāyaḥ | syāma | mahina | preṣṭhāḥ | prātardaniḥ | kṣatra-śrīḥ | astu | śreṣṭhaḥ | ghane | vṛtrāṇām | sanaye | dhanānām // rv_6,26.8 // //22//. -rv_4:6/23- (rv_6,27) kim | asya | made | kim | oṃ iti | asya | pītau | indraḥ | kim | asya | sakhye | cakāra | raṇāḥ | vā | ye | ni-sadi | ki m | te | asya | purā | vividre | kim | oṃ iti | nūtanāsaḥ // rv_6,27.1 // sat | asya | made | sat | oṃ iti | asya | pītau | indraḥ | sat | asya | sakhye | cakāra | raṇāḥ | vā | ye | ni-sadi | sat | te | asya | purā | vividre | sat | oṃ iti | nūtanāsaḥ // rv_6,27.2 // nahi | nu | te | mahimanaḥ | samasya | na | magha-van | maghavat-tvasya | vi dma | na | rādhasaḥ-rādhasaḥ | nūtanasya | indra | nakiḥ | dadṛśe | indriyam | te // rv_6,27.3 // etat | tyat | te | indriyam | aceti | yena | avadhīḥ | vara-śikhasya | śeṣaḥ | vajrasya | yat | te | ni-hatasya | śuṣmāt | svanāt | cit | indra | paramaḥ | dadāra // rv_6,27.4 // vadhīt | indraḥ | vara-śikhasya | śeṣaḥ | abhi-āvartine | cāyamānāya | śikṣan | vṛcīvataḥ | yat | hariyūpīyāyām | han | pūrve | ardhe | bhiyasā | aparaḥ | darta // rv_6,27.5 // //23//. -rv_4:6/24- triṃśat-śatam | varmiṇaḥ | indra | sākam | yavyāvatyām | puru-hūta | śravasyā | vṛcīvantaḥ | śarave | patyamānāḥ | pātrā | bhindānāḥ | ni-arthāni | āyan // rv_6,27.6 // yasya | gāvau | aruṣā | suyavasyū itisu-yavasyū | antaḥ | oṃ iti | su | carataḥ | rerihāṇā | saḥ | sṛñjayāya | turvaśam | parā | adāt | vṛcīvataḥ | daiva-vātāya | śikṣan // rv_6,27.7 // dvayān | agne | rathinaḥ | viṃśatim | gāḥ | vadhū-mataḥ | magha-vā | mahyam | sam-rāṭ | abhi-āvartī | cāyamānaḥ | dadāti | duḥ-nāśā | iyam | dakṣiṇā | pārthavānām // rv_6,27.8 // //24//. -rv_4:6/25- (rv_6,28) ā | gāvaḥ | agman | uta | bhadram | akran | sīdantu | go--sthe | raṇayantu | asme iti | prajāvatīḥ | puru-rūpāḥ | iha | syuḥ | indrāya | pūrvīḥ | uṣasaḥ | duhānāḥ // rv_6,28.1 // indraḥ | yajvane | pṛṇate | ca | śikṣati | upa | it | dadāti | na | svam | muṣāyati | bhūyaḥ-bhūyaḥ | rayim | it | asya | vardhayan | abhinne | khilye | ni | dadhāti | deva-yum // rv_6,28.2 // na | tāḥ | naśanti | na | dabhāti | taskaraḥ | na | āsām | āmitraḥ | vyathiḥ | ā | dadharṣati | devān | ca | yābhiḥ | yajate | dadāti | ca | jyok | it | tābhiḥ | sacate | go--patiḥ | saha // rv_6,28.3 // na | tāḥ | arvā | reṇu-kakāṭaḥ | aśnute | na | saṃskṛta-tram | upa | yanti | tāḥ | abhi | uru-gāyam | abhayam | tasya | tāḥ | anu | gāvaḥ | martasya | vi | caranti | yajvanaḥ // rv_6,28.4 // gāvaḥ | bhagaḥ | gāvaḥ | indraḥ | me | acchān | gāvaḥ | somasya | prathamasya | bhakṣaḥ | imāḥ | yāḥ | gāvaḥ | saḥ | janāsaḥ | indraḥ | icchāmi | it | hṛdā | manasā | cit | indram // rv_6,28.5 // yūyam | gāvaḥ | medayatha | kṛśam | cit | aśrīram | cit | kṛṇutha | su-pratīkam | bhadram | gṛham | kṛṇutha | bhadra-vācaḥ | bṛhat | vaḥ | vayaḥ | ucyate | sabhāsu // rv_6,28.6 // prajāvatīḥ | su-yavasam | riśantīḥ | śuddhāḥ | apaḥ | su-prapāne | pibantīḥ | mā | vaḥ | stenaḥ | īśata | mā | agha-śaṃsaḥ | pari | vaḥ | hetiḥ | rudrasya | vṛjyāḥ // rv_6,28.7 // upa | idam | upa-parcanam | āsu | goṣu | upa | pṛcyatām | upa | ṛṣabhasya | retasi | upa | indra | tava | vīrye // rv_6,28.8 // //25//. -rv_4:7/1- (rv_6,29) indram | vaḥ | naraḥ | sakhyāya | sepuḥ | mahaḥ | yantaḥ | su-mataye | cakānāḥ | mahaḥ | hi | dātā | vajra-hastaḥ | asti | mahām | oṃ iti | raṇvam | avase | yajadhvam // rv_6,29.1 // ā | yasmin | haste | naryāḥ | mimikṣuḥ | ā | rathe | hiraṇyaye | rathe--sthāḥ | ā | raśmayaḥ | gabhastyoḥ | sthūrayoḥ | ā | adhvan | aśvāsaḥ | vṛṣaṇaḥ | yujānāḥ // rv_6,29.2 // śriye | te | pādā | duvaḥ | ā | mimikṣuḥ | dhṛṣṇuḥ | vajrī | śavasā | dakṣiṇa-vān | vasānaḥ | atkam | surabhim | dṛśe | kam | svaḥ | na | nṛto iti | iṣiraḥ | babhūtha // rv_6,29.3 // saḥ | somaḥ | āmiśla-tamaḥ | sutaḥ | bhūt | yasmin | paktiḥ | pacyate | santi | dhānāḥ | indram | naraḥ | stuvantaḥ | brahma-kārāḥ | ukthā | śaṃsantaḥ | devavāta-tamāḥ // rv_6,29.4 // na | te | antaḥ | śavasaḥ | dhāyi | asya | vi | tu | bābadhe | rodasī iti | mahi-tvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ | yūthāiva | ap-su | sam-ījamānaḥ | ūtī // rv_6,29.5 // eva | it | indraḥ | su-havaḥ | ṛṣvaḥ | astu | ūtī | anūtī | hiri-śipraḥ | satvā | eva | hi | jātaḥ | asamāti-ojāḥ | puru | ca | vṛtrā | hanati | ni | dasyūn // rv_6,29.6 // //1//. -rv_4:7/2- (rv_6,30) bhūyaḥ | it | vavṛdhe | vīryāya | ekaḥ | ajuryaḥ | dayate | vasūni | pra | ririce | d ivaḥ | indraḥ | pṛthivyāḥ | ardham | it | asya | prati | rodasī iti | ubhe iti // rv_6,30.1 // adha | manye | bṛhat | asuryam | asya | yāni | dādhāra | nakiḥ | ā | mināti | dive--dive | sūryaḥ | darśataḥ | bhūt | vi | sadmāni | urviyā | su-kratuḥ | dhāt // rv_6,30.2 // ada | cit | nu | cit | tat | apaḥ | nadīnām | yat | ābhyaḥ | aradaḥ | gātum | indra | ni | parvatāḥ | adma-sadaḥ | na | seduḥ | tvayā | dṛḷhāni | sukrato itisu-krato | rajāṃsi // rv_6,30.3 // satyam | it | tat | na | tvāvān | anyaḥ | asti | indra | devaḥ | na | martyaḥ | jyāyān | ahan | ahim | pari-śayānam | arṇaḥ | ava | asṛjaḥ | apaḥ | accha | samudram // rv_6,30.4 // tvam | apaḥ | vi | duraḥ | viṣūcīḥ | indra | dṛḷham | arujaḥ | parvatasya | rājā | abhavaḥ | jagataḥ | carṣaṇīnām | sākam | sūryam | janayan | dyām | uṣasam // rv_6,30.5 // //2//. -rv_4:7/3- (rv_6,31) abhūḥ | ekaḥ | rayi-pate | rayīṇām | ā | hastayoḥ | adhithāḥ | indra | kṛṣṭīḥ | vi | toke | ap-su | tanaye | ca | sūre | avocanta | carṣaṇayaḥ | vivācaḥ // rv_6,31.1 // tvat | bhiyā | indra | pārthivāni | viśvā | acyutā | cit | cyavayante | rajāṃsi | dyāvākṣāmā | parvatāsaḥ | vanāni | viśvam | dṛḷham | bhayate | ajman | ā | te // rv_6,31.2 // tvam | kutsena | abhi | śuṣṇam | indra | aśuṣam | yudhya | kuyavam | gaviṣṭau | daśa | pra-pitve | adha | sūryasya | muṣāyaḥ | cakram | aviveḥ | rapāṃsi // rv_6,31.3 // tvam | śatāni | ava | śambarasya | puraḥ | jaghantha | apratīni | dasyoḥ | aśikṣaḥ | yatra | śacyā | śacī-vaḥ | divaḥ-dāsāya | sunvate | suta-kre | bharat-vājāya | gṛṇate | vasūni // rv_6,31.4 // saḥ | satya-satvan | mahate | raṇāya | ratham | ā | tiṣṭha | tuvi-nṛmṇa | bhīmam | yāhi | pra-pathin | avasā | upa | madrik | pra | ca | śruta | śravaya | carṣaṇi-bhyaḥ // rv_6,31.5 // //3//. -rv_4:7/4- (rv_6,32) apūrvyā | puru-tamāni | asmai | mahe | vīrāya | tavase | turāya | virapśine | vajriṇe | śam-tamāni | vacāṃsi | āsā | sthavirāya | takṣam // rv_6,32.1 // saḥ | mātarā | sūryeṇa | kavīnām | avāsayat | rujat | adrim | gṛṇānaḥ | su-ādhībhiḥ | ṛkva-bhiḥ | vāvaśānaḥ | ut | usriyāṇām | asṛjat | ni-dānam // rv_6,32.2 // saḥ | vahni-bhiḥ | ṛkva-bhiḥ | goṣu | śaśvat | mitajñu-bhiḥ | puru-kṛtvā | jigāya | puraḥ | puraḥ-hā | sakhi-bhiḥ | sakhi-yan | dṛḷhā | ruroja | kavi-bhiḥ | kaviḥ | san // rv_6,32.3 // saḥ | nīvyābhiḥ | jaritāram | accha | mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ | puru-vīrābhiḥ | vṛṣabha | kṣitīnām | ā | girvaṇaḥ | suvitāya | pra | yāhi // rv_6,32.4 // saḥ | sargeṇa | śavasā | taktaḥ | atyaiḥ | apaḥ | indraḥ | dakṣiṇataḥ | turāṣāṭ | itthā | sṛjānāḥ | anapa-vṛt | artham | dive--dive | viviṣuḥ | apra-mṛṣyam // rv_6,32.5 // //4//. -rv_4:7/5- (rv_6,33) yaḥ | ojiṣṭhaḥ | indra | tam | su | naḥ | dāḥ | madaḥ | vṛṣan | su-abhiṣṭiḥ | dāsvān | sauvaśvyam | yaḥ | vana-vat | su-aśvaḥ | vṛtrā | samat-su | sasahat | amitrān // rv_6,33.1 // tvām | hi | indra | avase | vivācaḥ | havante | carṣaṇayaḥ | śūra-sātau | tvam | viprebhiḥ | vi | paṇīn | aśāyaḥ | tvāūtaḥ | it | sanitā | vājam | arvā // rv_6,33.2 // tvam | tān | indra | ubhayān | amitrān | dāsā | vṛtrāṇi | āryā | ca | śūra | vadhīḥ | vanāiva | su-dhitebhiḥ | atkaiḥ | ā | pṛt-su | darṣi | nṛṇām | nṛ-tama // rv_6,33.3 // saḥ | tvam | naḥ | indra | akavābhiḥ | ūtī | sakhā | viśva-āyuḥ | avitā | vṛdhe | bhūḥ | svaḥ-sātā | yat | hvayāmasi | tvā | yudhyantaḥ | nema-dhitā | pṛt-su | śūra // rv_6,33.4 // nūnam | naḥ | indra | aparāya | ca | syāḥ | bhava | mṛḷīkaḥ | uta | naḥ | abhiṣṭau | itthā | gṛṇantaḥ | mahinasya | śarman | divi | syāma | pārye | gosa-tamāḥ // rv_6,33.5 // //5//. -rv_4:7/6- (rv_6,34) sam | ca | tve iti | jagmuḥ | giraḥ | indra | pūrvīḥ | vi | ca | tvat | yanti | vi-bhvaḥ | manīṣāḥ | purā | nūnam | ca | stutayaḥ | ṛṣīṇām | paspṛdhre | indre | adhi | uktha-arkā // rv_6,34.1 // puru-hūtaḥ | yaḥ | puru-gūrtaḥ | ṛbhvā | ekaḥ | puru-praśastaḥ | asti | yajñaiḥ | rathaḥ | na | mahe | śavase | yujānaḥ | asmābhiḥ | indraḥ | anu-mādyaḥ | bhūt // rv_6,34.2 // na | yam | hiṃsanti | dhītayaḥ | na | vāṇīḥ | indram | nakṣanti | it | abhi | vadharyantīḥ | yadi | stotāraḥ | śatam | yat | sahasram | gṛṇanti | girvaṇasam | śam | tat | asmai // rv_6,34.3 // asmai | etat | divi | arcāiva | māsā | mimikṣaḥ | indre | ni | ayāmi | somaḥ | janam | na | dhanvan | abhi | sam | yat | āpaḥ | satrāḥ | vavṛdhuḥ | havanāni | yajñaiḥ // rv_6,34.4 // asmai | etat | mahi | āṅgūṣam | asmai | indrāya | stotram | mati-bhiḥ | avāci | asat | yathā | mahati | vṛtra-tūrye | indraḥ | viśva-āyuḥ | avitā | vṛdhaḥ | ca // rv_6,34.5 // //6//. -rv_4:7/7- (rv_6,35) kadā | bhuvan | ratha-kṣayāṇi | brahma | kadā | stotre | sahasra-poṣyam | dāḥ | kadā | stomam | vāsayaḥ | asya | rāyā | kadā | dhiyaḥ | karasi | vāja-ratnāḥ // rv_6,35.1 // karhi | svit | tat | indra | yat | nṛ-bhiḥ | nṝn | vīraiḥ | vīrān | nīḷayāse | jaya | ājīn | tri-dhātu | gāḥ | adhi | jayāsi | goṣu | indra | dyumnam | svaḥ-vat | dhehi | asme iti // rv_6,35.2 // karhi | svit | tat | indra | yat | jaritre | viśva-psu | brahma | kṛṇavaḥ | śaviṣṭha | kadā | dhiyaḥ | na | ni-yutaḥ | yuvāse | kadā | go--maghā | havanāni | gacchāḥ // rv_6,35.3 // saḥ | go--maghāḥ | jaritre | aśva-candrāḥ | vāja-śravasaḥ | adhi | dhehi | pṛkṣaḥ | pīpihi | iṣaḥ | su-dughām | indra | dhenum | bharat-vājeṣu | su-rucaḥ | rurucyāḥ // rv_6,35.4 // tam | ā | nūnam | vṛjanam | anyathā | cit | śūraḥ | yat | śakra | vi | duraḥ | gṛṇīṣe | mā | niḥ | aram | śukra-dughasya | dhenoḥ | āṅgirasān | brahmaṇā | vipra | jinva // rv_6,35.5 // //7//. -rv_4:7/8- (rv_6,36) satrā | madāsaḥ | tava | viśva-janyāḥ | satrā | rāyaḥ | adha | ye | pārthivāsaḥ | satrā | vājānām | abhavaḥ | vi-bhaktā | yat | deveṣu | dhārayathāḥ | asuryam // rv_6,36.1 // anu | pra | yeje | janaḥ | ojaḥ | asya | satrā | dadhire | anu | vīryāya | syūma-gṛbhe | dudhaye | arvate | ca | kratum | vṛñjanti | api | vṛtra-hatye // rv_6,36.2 // tam | sadhrīcīḥ | ūtayaḥ | vṛṣṇyāni | paiṃsyāni | ni-yutaḥ | saścuḥ | indram | samudram | na | sindhavaḥ | uktha-śuṣmāḥ | uru-vyacasam | giraḥ | ā | viśanti // rv_6,36.3 // saḥ | rāyaḥ | khām | upa | sṛja | gṛṇānaḥ | puru-candrasya | tvam | indra | vasvaḥ | patiḥ | babhūtha | asamaḥ | janānām | ekaḥ | viśvasya | bhuvanasya | rājā // rv_6,36.4 // saḥ | tu | śrudhi | śrutyā | yaḥ | duvaḥ-yuḥ | dyauḥ | na | bhūma | abhi | rāyaḥ | aryaḥ | asaḥ | yathā | naḥ | śavasā | cakānaḥ | yuge--yuge | vayasā | cekitānaḥ // rv_6,36.5 // //8//. -rv_4:7/9- (rv_6,37) arvāk | ratham | viśva-vāram | te | ugra | indra | yuktāsaḥ | harayaḥ | vahantu | kīriḥ | cit | hi | tvā | havate | svaḥ-vān | ṛdhīmahi | sadha-mādaḥ | te | adya // rv_6,37.1 // pro iti | droṇe | harayaḥ | karma | agman | punānāsaḥ | ṛjyantaḥ | abhūvan | indraḥ | naḥ | asya | pūrvyaḥ | pāpīyāt | dyukṣaḥ | madasya | somyasya | rājā // rv_6,37.2 // āsasrāṇāsaḥ | śavasānam | accha | indram | su-cakre | rathyāsaḥ | aśvāḥ | abhi | śravaḥ | ṛjyantaḥ | vaheyuḥ | nu | cit | nu | vāyoḥ | amṛtam | vi | dasyet // rv_6,37.3 // variṣṭhaḥ | asya | dakṣiṇām | iyarti | indraḥ | maghonām | tuvikūrmi-tamaḥ | yayā | vajri-vaḥ | pari-yāsi | aṃhaḥ | maghā | ca | dhṛṣṇo iti | dayase | vi | sūrīn // rv_6,37.4 // indraḥ | vājasya | sthavirasya | dātā | indraḥ | gīḥ-bhiḥ | vardhatām | vṛddha-mahāḥ | indraḥ | vṛtram | haniṣṭhaḥ | astu | satvā | ā | tā | sūriḥ | pṛṇati | tūtujānaḥ // rv_6,37.5 // //9//. -rv_4:7/10- (rv_6,38) apāt | itaḥ | ut | oṃ iti | naḥ | citra-tamaḥ | mahīm | bharṣat | dyu-matīm | indra-hūtim | panyasīm | dhītim | daivyasya | yāman | janasya | rātim | vanate | su-dānuḥ // rv_6,38.1 // dūrāt | cit | ā | vasataḥ | asya | karṇā | ghoṣāt | indrasya | tanyati | bruvāṇaḥ | ā | iyam | enam | deva-hūtiḥ | vavṛtyāt | madryak | indram | iyam | ṛcyamānā // rv_6,38.2 // tam | vaḥ | dhiyā | paramayā | purājām | ajaram | indram | abhi | anūṣi | arkaiḥ | brahma | ca | giraḥ | dadhire | sam | asmin | mahān | ca | stomaḥ | adhi | vardhat | indre // rv_6,38.3 // vardhāt | yam | yajñaḥ | uta | somaḥ | indram | vardhāt | brahma | giraḥ | ukthā | ca | manma | vardha | aha | enam | uṣasaḥ | yāman | aktoḥ | vardhān | māsāḥ | śaradaḥ | dyāvaḥ | indram // rv_6,38.4 // eva | jajñānam | sahase | asāmi | vavṛdhānam | rādhase | ca | śrutāya | mahām | ugram | avase | vipra | nūnam | ā | vivāsema | vṛtra-tūryeṣu // rv_6,38.5 // //10//. -rv_4:7/11- (rv_6,39) mandrasya | kaveḥ | divyasya | vahneḥ | vipra-manmanaḥ | vacanasya | madhvaḥ | apa | naḥ | tasya | sacanasya | deva | iṣaḥ | yuvasva | gṛṇate | go--agrāḥ // rv_6,39.1 // ayam | uśānaḥ | pari | adrim | usrāḥ | ṛtadhīti-bhiḥ | ṛta-yuk | yujānaḥ | rujayt | arugṇam | vi | valasya | sānum | paṇīn | vacaḥ-bhiḥ | abhi | yodhat | indraḥ // rv_6,39.2 // ayam | dyotayat | adyutaḥ | vi | aktūn | doṣā | vastoḥ | śaradaḥ | induḥ | indra | imam | ketum | adadhuḥ | nu | cit | ahnām | śuci-janmanaḥ | uṣasaḥ | cakāra // rv_6,39.3 // ayam | rocayat | arucaḥ | rucānaḥ | ayam | vāsayat | vi | ṛtena | pūrvīḥ | ayam | īyate | ṛtayuk-bhiḥ | aśvaiḥ | svaḥ-vidā | nābhinā | carṣaṇi-prāḥ // rv_6,39.4 // nu | gṛṇānaḥ | gṛṇate | pratna | rājan | iṣaḥ | pinva | vasu-deyāya | pūrvīḥ | apaḥ | oṣadhīḥ | aviṣā | vanāni | gāḥ | arvataḥ | nṝn | ṛcase | rirīhi // rv_6,39.5 // //11//. -rv_4:7/12- (rv_6,40) indra | piba | tubhyam | sutaḥ | madāya | ava | sya | harī iti | vi | muca | sakhāyā | uta | pra | gāya | gaṇe | ā | ni-sadya | atha | yajñāya | gṛṇate | vayaḥ | dhāḥ // rv_6,40.1 // asya | piba | yasya | jajñanaḥ | ndra | madāya | kratve | apibaḥ | vi-rapśin | tam | oṃ iti | te | gāvaḥ | naraḥ | āpaḥ | adriḥ | indum | sam | ahyan | pītaye | sam | asmai // rv_6,40.2 // sam-iddhe | agnau | sute | indra | some | ā | tvā | vahantu | harayaḥ | vahiṣṭhāḥ | tvāyatā | manasā | johavīmi | indra | ā | yāhi | suvitāya | mahe | naḥ // rv_6,40.3 // ā | yāhi | śaśvat | uśatā | yayātha | indra | mahā | manasā | soma-peyam | upa | brahmāṇi | śṛṇavaḥ | imā | naḥ | atha | te | yajñaḥ | tanve | vayaḥ | dhāt // rv_6,40.4 // yat | indra | divi | pārye | yat | ṛdhak | yat | vā | sve | sadane | yatra | vā | asi | ataḥ | naḥ | yajñam | avase | niyutvān | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ // rv_6,40.5 // //12//. -rv_4:7/13- (rv_6,41) aheḷamānaḥ | upa | yāhi | yajñam | tubhyam | pavante | indavaḥ | sutāsaḥ | gāvaḥ | na | vājrin | svam | okaḥ | accha | indra | ā | gahi | prathamaḥ | yajñiyānām // rv_6,41.1 // yā | te | kākut | su-kṛtā | yā | variṣṭhā | yayā | śaśvat | pibasi | madhvaḥ | ūrmim | tayā | pāhi | pra | te | adhvaryuḥ | asthāt | sam | te | vajraḥ | vartatām | indra | gavyuḥ // rv_6,41.2 // eṣaḥ | drapsaḥ | vṛṣabhaḥ | viśva-rūpaḥ | indrāya | vṛṣṇe | sam | akāri | somaḥ | etam | piba | hari-vaḥ | sthātaḥ | ugra | yasya | īśiṣe | pra-divi | yaḥ | te | annam // rv_6,41.3 // sutaḥ | somaḥ | asutāt | indra | vasyān | ayam | śreyān | cikituṣe | raṇāya | etam | titirvaḥ | upa | yāhi | yajñam | tena | viśvāḥ | taviṣīḥ | ā | pṛṇasva // rv_6,41.4 // hvayāmasi | tvā | ā | indra | yāhi | arvāṅ | aram | te | somaḥ | tanve | bhavāti | śatakrato itiśata-krato | mādayasva | suteṣu | pra | asmān | ava | pṛtanāsu | pra | vikṣu // rv_6,41.5 // //13//. -rv_4:7/14- (rv_6,42) prati | asmai | pipīṣate | viśvāni | viduṣe | bhara | aram-gamāya | jagmaye | apaścāt-daghvane | nare // rv_6,42.1 // ā | īm | enam | prati-etana | somebhiḥ | soma-pātanam | amatrebhiḥ | ṛjīṣiṇam | indram | sutebhiḥ | indu-bhiḥ // rv_6,42.2 // yadi | sutebhiḥ | indu-bhiḥ | somebhiḥ | prati-bhūṣatha | veda | viśvasya | medhiraḥ | dhṛṣat | tam-tam | it | ā | īṣate // rv_6,42.3 // asmai-asmai | it | andhasaḥ | adhvaryo iti | pra | bhara | sutam | kuvit | samasya | jenyasya | śardhataḥ | abhi-śasteḥ | ava-sparat // rv_6,42.4 // //14//. -rv_4:7/15- (rv_6,43) yasya | tyat | śambaram | made | divaḥ-dāsāya | randhayaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // rv_6,43.1 // yasya | tīvra-sutam | madam | madhyam antam | ca | rakṣase | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // rv_6,43.2 // yasya | gāḥ | antaḥ | aśmanaḥ | made | dṛḷhāḥ | ava-asṛjaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // rv_6,43.3 // yasya | mandānaḥ | andhasaḥ | māghonam | dadhiṣe | śavaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba // rv_6,43.4 // //15//. -rv_4:7/16- (rv_6,44) yaḥ | rayi-vaḥ | rayim-tamaḥ | yaḥ | dyumnaiḥ | dyumnavat-tamaḥ | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ // rv_6,44.1 // yaḥ | śagmaḥ | tuvi-śagma | te | rāyaḥ | dāmā | matīnām | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ // rv_6,44.2 // yena | vṛddhaḥ | na | śavasā | turaḥ | na | svābhiḥ | ūti-bhiḥ | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ // rv_6,44.3 // tyam | oṃ iti | vaḥ | apra-hanam | gṛṇīṣe | śavasaḥ | patim | indram | viśva-saham | naram | maṃhiṣṭham | viśva-carṣaṇim // rv_6,44.4 // yam | vardhayanti | it | giraḥ | patim | turasya | rādhasaḥ | tam | it | nu | asya | rodasī iti | devī iti | śuṣmam | saparyataḥ // rv_6,44.5 // //16//. -rv_4:7/17- tat | vaḥ | ukthasya | barhaṇā | indrāya | upa-stṛṇīṣaṇi | vipaḥ | na | yasya | ūtayaḥ | vi | yat | rohanti | sa-kṣitaḥ // rv_6,44.6 // avidat | dakṣam | mitraḥ | navīyān | papānaḥ | devebhyaḥ | vasyaḥ | acait | sasa-vān | staulābhiḥ | dhautarībhiḥ | uruṣyā | pāyuḥ | abhavat | sakhi-bhyaḥ // rv_6,44.7 // ṛtasya | pathi | vedhāḥ | apāyi | śriye | manāṃsi | devāsaḥ | akran | dadhānaḥ | nāma | mahaḥ | vacaḥ-bhiḥ | vapuḥ | dṛśaye | venyaḥ | vi | āvar ity āvaḥ // rv_6,44.8 // dyumat-tamam | dakṣam | dhehi | asme iti | sedha | janānām | pūrvīḥ | arātīḥ | varṣīyaḥ | vayaḥ | kṛṇuhi | śacībhiḥ | dhanasya | sātau | asmān | aviḍḍhi // rv_6,44.9 // indra | tubhyam | it | magha-van | abhūma | vayam | dātre | hari-vaḥ | mā | vi | venaḥ | nakiḥ | āpiḥ | dadṛśe | martya-trā | kim | aṅga | radhra-codanam | tvā | āhuḥ // rv_6,44.10 // //17//. -rv_4:7/18- mā | jasvane | vṛṣabha | naḥ | rarīthāḥ | mā | te | revataḥ | sakhye | riṣāma | pūrvīḥ | te | indra | niḥ-sidhaḥ | janeṣu | jahi | asusvīn | pra | vṛha | apṛṇataḥ // rv_6,44.11 // ut | abhrāṇi-iva | stanayan | iyarti | indraḥ | rādhāṃsi | aśvyāni | gavyā | tvam | āsi | pra-divaḥ | kāru-dhāyāḥ | mā | tvā | adāmānaḥ | ā | dabhan | maghonaḥ // rv_6,44.12 // adhvaryo iti | vīra | pra | mahe | sutānām | indrāya | bhara | saḥ | hi | asya | rājā | yaḥ | pūrvyābhiḥ | uta | nūtanābhiḥ | gīḥ-bhiḥ | vavṛdhe | gṛṇatām | ṛṣīṇām // rv_6,44.13 // asya | made | puru | varpāṃsi | vidvān | indraḥ | vṛtrāṇi | aprati | jaghāna | tam | oṃ iti | pra | hoṣi | madhu-mantam | asmai | somam | vīrāya | śipriṇe | pibadhyai // rv_6,44.14 // pātā | sutam | indraḥ | astu | somam | hantā | vṛtram | vajreṇa | mandasānaḥ | gantā | yajñam | parāvataḥ | cit | accha | vasuḥ | dhīnām | avitā | kāru-dhāyāḥ // rv_6,44.15 // //18//. -rv_4:7/19- idam | tyat | pātram | indra-pānam | indrasya | priyam | amṛtam | apāyi | matsat | yathā | saumanasāya | devam | vi | asmat | dveṣaḥ | yuyavat | vi | aṃhaḥ // rv_6,44.16 // enā | mandānaḥ | jahi | śūra | śatrūn | jāmim | ajāmim | magha-van | amitrān | abhi-seṇān | abhi | ādediśānān | parācaḥ | indra | pra | mṛṇa | jahi | ca // rv_6,44.17 // āsu | sma | naḥ | magha-van | indra | pṛt-su | asmabhyam | mahi | varivaḥ | su-gam | karitikaḥ | apām | tokasya | tanayasya | jeṣe | indra | sūrīn | kṛṇuhi | sma | naḥ | ardham // rv_6,44.18 // ā | tvā | harayaḥ | vṛṣaṇaḥ | yujānāḥ | vṛṣa-rathāsaḥ | vṛṣa-raśmayaḥ | atyāḥ | asmatrāñcaḥ | vṛṣaṇaḥ | vajra-vāhaḥ | vṛṣṇe | madāya | su-yujaḥ | vahantu // rv_6,44.19 // ā | te | vṛṣan | vṛṣaṇaḥ | droṇam | asthuḥ | ghṛta-pruṣaḥ | na | ūrmayaḥ | madantaḥ | indra | pra | tubhyam | vṛṣa-bhiḥ | sutānām | vṛṣṇe | bharanti | vṛṣabhāya | somam // rv_6,44.20 // //19//. -rv_4:7/20- vṛṣā | asi | divaḥ | vṛṣabhaḥ | pṛthivyāḥ | vṛṣā | sindhūnām | vṛṣabhaḥ | stiyānām | vṛṣṇe | te | induḥ | vṛṣabha | pīpāya | svāduḥ | rasaḥ | madhu-peyaḥ | varāya // rv_6,44.21 // ayam | devaḥ | sahasā | jāyamānaḥ | indreṇa | yujā | paṇim | astabhāyat | ayam | svasya | pituḥ | āyudhāni | induḥ | amuṣṇāt | aśivasya | māyāḥ // rv_6,44.22 // ayam | akṛṇot | uṣasaḥ | su-patnīḥ | ayam | sūrye | adadhāt | jyotiḥ | antariti | ayam | tri-dhātu | divi | rocaneṣu | triteṣu | vindat | amṛtam | ni-gūḷham // rv_6,44.23 // ayam | dyāvāpṛthivī iti | vi | skabhāyat | ayam | ratham | ayunak | sapta-raśmim | ayam | goṣu | śacyā | pakvam | antariti | somaḥ | dādhāra | daśa-yantram | utsam // rv_6,44.24 // //20//. -rv_4:7/21- (rv_6,45) yaḥ | ā | anayat | parāvataḥ | su-nītī | turvaśam | yadum | indraḥ | saḥ | naḥ | yuvā | sakhā // rv_6,45.1 // avipre | cit | vayaḥ | dadhat | anāśunā | cit | arvatā | indraḥ | jetā | hitam | dhanam // rv_6,45.2 // mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ | na | asya | kṣīyante | ūtayaḥ // rv_6,45.3 // sakhāyaḥ | brahma-vāhase | arcata | pra | ca | gāyata | saḥ | hi | naḥ | pra-matiḥ | mahī // rv_6,45.4 // tvam | ekasya | vṛtra-han | avitā | dvayoḥ | asi | uta | īdṛśe | yathā | vayam // rv_6,45.5 // //21//. -rv_4:7/22- nayasi | it | oṃ iti | ati | dviṣaḥ | kṛṇoṣi | uktha-śaṃsinaḥ | nṛ-bhiḥ | su-vīraḥ | ucyase // rv_6,45.6 // brahmāṇam | brahma-vāhasam | gīḥ-bhiḥ | sakhāyam | ṛgmiyam | gām | na | dohase | huve // rv_6,45.7 // yasya | viśvāni | hastayoḥ | ūcuḥ | vasūni | ni | dvitā | vīrasya | pṛtanāsahaḥ // rv_6,45.8 // vi | dṛḷhāni | cit | adri-vaḥ | janānām | sacī-pate | vṛha | māyāḥ | anānata // rv_6,45.9 // tam | oṃ iti | tvā | satya | soma-pāḥ | indra | vājānām | pate | ahūmahi | śravasyavaḥ // rv_6,45.10 // //22//. -rv_4:7/23- tam | oṃ iti | tvā | yaḥ | purā | āsitha | yaḥ | vā | nūnam | hite | dhane | havyaḥ | saḥ | śrudh i | havam // rv_6,45.11 // dhībhiḥ | arvat-bhiḥ | arvataḥ | vājān | indra | śravāyyān | tvayā | jeṣma | hitam | dhanam // rv_6,45.12 // abhūḥ | oṃ iti | vīra | girvaṇaḥ | mahān | indra | dhane | hite | bhare | vitantasāyyaḥ // rv_6,45.13 // yā | te | ūtiḥ | amitra-han | makṣujavaḥ-tamā | asati | tayā | naḥ | hinuhi | ratham // rv_6,45.14 // saḥ | rathena | rathi-tamaḥ | asmākena | abhi-yugvanā | jeṣi | jiṣṇo iti | hitam | dhanam // rv_6,45.15 // //23//. -rv_4:7/24- yaḥ | ekaḥ | it | tam | oṃ iti | stuhi | kṛṣṭīnām | vi-carṣaṇiḥ | patiḥ | jajñe | vṛṣa-kratuḥ // rv_6,45.16 // yaḥ | gṛṇatām | it | āsitha | āpiḥ | ūtī | śivaḥ | sakhā | saḥ | tvam | naḥ | indra | mṛḷaya // rv_6,45.17 // dhiṣva | vajram | gabhastyoḥ | rakṣaḥ-hatyāya | vajri-vaḥ | sasahīṣṭhāḥ | abhi | spṛdhaḥ // rv_6,45.18 // pratnam | rayīṇām | yujam | sakhāyam | kīri-codanam | brahma-vāhaḥ-tamam | huve // rv_6,45.19 // saḥ | hi | viśvāni | pārthivā | ekaḥ | vasūni | patyate | girvaṇaḥ-tamaḥ | adhri-guḥ // rv_6,45.20 // //24//. -rv_4:7/25- saḥ | naḥ | niyut-bhiḥ | ā | pṛṇa | kāmam | vāje--bhiḥ | aśvi-bhiḥ | gomat-bhiḥ | go--pate | dhṛṣat // rv_6,45.21 // tat | vaḥ | gāya | sute | sacā | puru-hūtāya | satvane | śam | yat | gave | na | śākine // rv_6,45.22 // na | gha | vasuḥ | ni | yamate | dānam | vājasya | go--mataḥ | yat | sīm | upa | śravat | giraḥ // rv_6,45.23 // kuvit-sasya | pra | hi | vrajam | go--mantam | dasyu-hā | gamat | śacībhiḥ | apa | naḥ | varat // rv_6,45.24 // imāḥ | oṃ iti | tvā | śatakrato itiśata-krato | abhi | pra | nonuvuḥ | giraḥ | indra | vatsam | na | mātaraḥ // rv_6,45.25 // //25//. -rv_4:7/26- duḥ-naśam | sakhyam | tava | gauḥ | asi | vīra | gavyate | aśvaḥ | aśva-yate | bhava // rv_6,45.26 // saḥ | mandasva | hi | andhasaḥ | rādhase | tanvā | mahe | na | stotāram | nide | karaḥ // rv_6,45.27 // imāḥ | oṃ iti | tvā | sute--sute | nakṣante | girvaṇaḥ | giraḥ | vatsam | gāvaḥ | na | dhenavaḥ // rv_6,45.28 // puru-tamam | purūṇām | stotṝṇām | vi-vāci | vājebhiḥ | vāja-yatām // rv_6,45.29 // asmākam | indra | bhūtu | te | stomaḥ | vāhiṣṭhaḥ | antamaḥ | asmān | rāye | mahe | h inu // rv_6,45.30 // adhi | bṛbuḥ | paṇīnām | varṣiṣṭhe | mūrdhan | asthāt | uruḥ | kakṣaḥ | na | gāṅgyaḥ // rv_6,45.31 // yasya | vāyoḥ-iva | dravat | bhadrā | rātiḥ | sahasriṇī | sadyaḥ | dānāya | maṃhate // rv_6,45.32 // tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ | bṛbum | sahasra-dātamam | sūrim | sahasra-sātamam // rv_6,45.33 // //26//. -rv_4:7/27- (rv_6,46) tvām | it | hi | havāmahe | sātā | vājasya | kāravaḥ | tvām | vṛtreṣu | indra | sat-patim | naraḥ | tvām | kāṣṭhāsu | arvataḥ // rv_6,46.1 // saḥ | tvam | naḥ | citra | vajra-hasta | dhṛṣṇu-yā | mahaḥ | stavānaḥ | adri-vaḥ | gām | aśvam | rathyam | indra | sam | kira | satrā | vājam | na | jigyuṣe // rv_6,46.2 // yaḥ | satrāhā | vi-carṣaṇiḥ | indram | tam | hūmahe | vayam | sahasra-muṣka | tuvi-nṛmṇa | sat-pate | bhava | samat-su | naḥ | vṛdhe // rv_6,46.3 // bādhase | janān | vṛṣabhāiva | manyunā | ghṛṣau | mīḷhe | ṛcīṣama | asmākam | bodhi | avitā | mahādhane | tanūṣu | ap-su | sūrye // rv_6,46.4 // indra | jyeṣṭham | naḥ | ā | bhara | ojiṣṭham | papuri | śravaḥ | yena | ime iti | citra | vajra-hasta | rodasī iti | ā | ubhe iti | suśipra | prāḥ // rv_6,46.5 // //27//. -rv_4:7/28- tvām | ugram | avase | carṣaṇi-saham | rājan | deveṣu | hūmahe | viśvā | su | naḥ | vithurā | pibdanā | vaso iti | amitrān | su-sahān | kṛdhi // rv_6,46.6 // yat | indra | nāhuṣīṣu | ā | ojaḥ | nṛmṇam | ca | kṛṣṭiṣu | yat | vā | pañca | kṣitīnām | dyumnam | ā | bhara | satrā | viśvāni | paiṃsyā // rv_6,46.7 // yat | vā | tṛkṣau | magha-van | druhyau | ā | jane | yat | pūrau | kat | ca | vṛṣṇyam | asmabhyam | tat | rirīhi | sam | nṛ-sahye | amitrān | pṛt-su | turvaṇe // rv_6,46.8 // indra | tri-dhātu | śaraṇam | tri-varūtham | svasti-mat | chardiḥ | yaccha | maghavat-bhyaḥ | ca | mahyam | ca | yavaya | didyum | ebhyaḥ // rv_6,46.9 // ye | gavyatā | manasā | śatrum | ādabhuḥ | abhi-praghnanti | dhṛṣṇu-yā | adha | sma | naḥ | magha-van | indra | girvaṇaḥ | tanū-pāḥ | antamaḥ | bhava // rv_6,46.10 // //28//. -rv_4:7/29- adha | sma | naḥ | vṛdhe | bhava | indra | na | ayam | ava | yudhi | yat | antarikṣe | patayanti | parṇinaḥ | didyavaḥ | tigma-mūrdhānaḥ // rv_6,46.11 // yatra | śūrāsaḥ | tanvaḥ | vi-tanvate | priyā | śarma | pitṝṇām | adha | sma | yaccha | tanve | tane | ca | chardhiḥ | acittam | yavaya | dveṣaḥ // rv_6,46.12 // yat | indra | sarge | arvataḥ | codayāse | mahādhane | asamane | adhvani | vṛj ine | pathi | śyenān-iva | śravasyataḥ // rv_6,46.13 // sindhūn-iva | pravaṇe | āśu-yā | yataḥ | yadi | kleśam | anu | svani | ā | ye | vayaḥ | na | varvṛtati | āmiṣi | gṛbhītāḥ | bāhvoḥ | gavi // rv_6,46.14 // //29//. -rv_4:7/30- (rv_6,47) svāduḥ | kila | ayam | madhu-mān | uta | ayam | tīvraḥ | kila | ayam | rasa-vān | uta | ayam | uto iti | nu | asya | papi-vāṃsam | indram | na | kaḥ | cana | sahate | āhaveṣu // rv_6,47.1 // ayam | svāduḥ | iha | madiṣṭhaḥ | āsa | yasya | indraḥ | vṛtra-hatye | mamāda | purūṇi | yaḥ | cyautnā | śambarasya | vi | navatim | nava | ca | dehyaḥ | han // rv_6,47.2 // ayam | me | pītaḥ | ut | iyarti | vācam | ayam | manīṣām | uśatīm | ajīgaḥ | ayam | ṣaṭ | urvīḥ | amimīta | dhīraḥ | na | yābhyaḥ | bhuvanam | kat | cana | āre // rv_6,47.3 // ayam | saḥ | yaḥ | varimāṇam | pṛthivyāḥ | varṣmāṇam | divaḥ | akṛṇot | ayam | saḥ | ayam | pīyūṣam | tisṛṣu | pravat-su | somaḥ | dādhāra | uru | antarikṣam // rv_6,47.4 // ayam | vidat | citra-dṛśīkam | arṇaḥ | śukra-sadmanām | uṣasām | anīke | ayam | mahān | mahatā | skambhanena | ut | dyām | astabhnāt | vṛṣabhaḥ | marutvān // rv_6,47.5 // //30//. -rv_4:7/31- dhṛṣat | piba | kalaśe | somam | indra | vṛtra-hā | śūra | sam-are | vasūnām | mādhyandine | savane | ā | vṛṣasva | rayi-sthānaḥ | rayim | asmāsu | dhehi // rv_6,47.6 // indra | pra | naḥ | puraetāiva | paśya | pra | naḥ | naya | pra-taram | vasyaḥ | accha | bhava | su-pāraḥ | ati-pārayaḥ | naḥ | bhava | su-nītiḥ | uta | vāma-nītiḥ // rv_6,47.7 // urum | naḥ | lokam | anu | neṣi | vidvān | svar-vat | jyotiḥ | abhayam | svasti | ṛṣvā | te | indra | sthavirasya | bāhū iti | upa | stheyāma | śaraṇā | bṛhantā // rv_6,47.8 // variṣṭhe | naḥ | indra | vandhure | dhāḥ | vahiṣṭhayoḥ | śata-van | aśvayoḥ | ā | iṣam | ā | vakṣi | iṣām | varṣiṣṭhām | mā | naḥ | tārīt | magha-van | rāyaḥ | aryaḥ // rv_6,47.9 // indra | mṛḷa | mahyam | jīvātum | iccha | codaya | dhiyam | ayasaḥ | na | dhārām | yat | kim | ca | aham | tvāyuḥ | idam | vadāmi | tat | juṣasva | kṛdhi | mā | deva-vantam // rv_6,47.10 // //31//. -rv_4:7/32- trātāram | indram | avitāram | indram | have--have | su-havam | śūram | indram | hvayāmi | śakram | puru-hūtam | indram | svasti | naḥ | magha-vā | dhātu | indraḥ // rv_6,47.11 // indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḷīkaḥ | bhavatu | viśva-vedāḥ | bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma // rv_6,47.12 // tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma | saḥ | su-trāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu // rv_6,47.13 // ava | tve iti | indra | pra-vataḥ | na | ūrmiḥ | giraḥ | brahmāṇi | ni-yutaḥ | dhavante | uru | na | rādhaḥ | savanā | purūṇi | apaḥ | gāḥ | vajrin | yuvase | sam | indūn // rv_6,47.14 // kaḥ | īm | stavat | kaḥ | pṛṇāt | kaḥ | yajāte | yat | ugram | it | magha-vā | viśvahā | avet | pādau-iva | pra-haran | anyam-anyam | kṛṇoti | pūrvam | aparam | śacībhiḥ // rv_6,47.15 // //32//. -rv_4:7/33- śṛṇve | vīraḥ | ugram-ugram | dama-yan | anyam-anyam | ati-nenīyamānaḥ | edhamāna-dviṭ | ubhayasya | rājā | coṣkūyate | viśaḥ | indraḥ | manuṣayān // rv_6,47.16 // parā | pūrveṣām | sakhyā | vṛṇakti | vi-tarturāṇaḥ | aparebhiḥ | eti | ananu-bhūtīḥ | ava-dhūnvānaḥ | pūrvīḥ | indraḥ | śaradaḥ | tartarīti // rv_6,47.17 // rūpam-rūpam | prati-rūpaḥ | babhūva | tat | asya | rūpam | prati-cakṣaṇāya | indraḥ | māyābhiḥ | puru-rūpaḥ | īyate | yuktāḥ | hi | asya | harayaḥ | śatā | daśa // rv_6,47.18 // yujānaḥ | haritā | rathe | bhūri | tvaṣṭā | iha | rājati | kaḥ | viśvāhā | dviṣataḥ | pakṣaḥ | āsate | uta | āsīneṣu | sūriṣu // rv_6,47.19 // agavyūti | kṣetram | ā | aganma | devāḥ | urvī | satī | bhūmiḥ | aṃhūraṇā | abhūt | bṛhaspate | pra | cikitsa | go--iṣṭau | itthā | sate | jaritre | indra | panthām // rv_6,47.20 // //33//. -rv_4:7/34- dive--dive | sa-dṛśīḥ | anyam | ardham | kṛṣṇāḥ | asedhat | apa | sadmanaḥ | jāḥ | ahan | dāsā | vṛṣabhaḥ | vasnayantā | uda-vraje | varcinam | śambaram | ca // rv_6,47.21 // prastokaḥ | it | nu | rādhasaḥ | te | indra | daśa | kośayīḥ | daśa | vājinaḥ | adāt | divaḥ-dāsāt | atithi-gvasya | rādhaḥ | śāmbaram | vasu | prati | agrabhīṣma // rv_6,47.22 // daśa | aśvān | daśa | kośān | daśa | vastrā | adhi-bhojanā | daso iti | hiraṇya-piṇḍān | divaḥ-dāsāt | asāniṣam // rv_6,47.23 // daśa | rathān | praṣṭi-mataḥ | śatam | gāḥ | atharva-bhyaḥ | aśvathaḥ | pāyave | adāt // rv_6,47.24 // mahi | rādhaḥ | viśva-janyam | dadhānān | bharat-vājān | sañjaryaḥ | abhi | ayaṣṭa // rv_6,47.25 // //34//. -rv_4:7/35- vanaspate | vīḷu-aṅgaḥ | hi | bhūyāḥ | asmat-sakhā | pra-taraṇaḥ | su-vīraḥ | gobhiḥ | sam-naddhaḥ | asi | vīḷayasva | āsthātā | te | jayatu | jetvāni // rv_6,47.26 // divaḥ | pṛthivyāḥ | pari | ojaḥ | ut-bhṛtam | vanaspati-bhyaḥ | pari | ābhṛtam | sahaḥ | apām | ojmānam | pari | gobhiḥ | āvṛtam | indrasya | vajram | haviṣā | ratham | yaja // rv_6,47.27 // indrasya | vajraḥ | marutām | anīkam | mitrasya | garbhaḥ | varuṇasya | nābhiḥ | saḥ | imām | naḥ | havyad-ātim | juṣāṇaḥ | deva | ratha | prati | havyā | gṛbhāya // rv_6,47.28 // upa | śvāsaya | pṛthivīm | uta | dyām | puru-trā | te | manutām | vi-sthitam | jagat | saḥ | dundubhe | sa-jūḥ | indreṇa | devaiḥ | dūrāt | davīyaḥ | apa | sedha | śatrūn // rv_6,47.29 // ā | krandaya | balam | ojaḥ | naḥ | ā | dhāḥ | niḥ | stanihi | duḥ-itā | bādhamānaḥ | apa | protha | dundubhe | ducchunāḥ | itaḥ | indrasya | muṣṭiḥ | asi | vīḷayasva // rv_6,47.30 // ā | amūḥ | aja | prati-āvartaya | imāḥ | ketu-mat | dundubhiḥ | vāvadīti | sam | aśva-parṇāḥ | caranti | naḥ | naraḥ | asmākam | indra | rathinaḥ | jayantu // rv_6,47.31 // //35//. -rv_4:8/1- (rv_6,48) yajñāyajñā | vaḥ | agnaye | girāgirā | ca | dakṣase | pra-pra | vayam | amṛtam | jāta-vedasam | priyam | mitram | na | śaṃsiṣam // rv_6,48.1 // ūrjaḥ | napātam | saḥ | hina | ayam | asma-yuḥ | dāśema | havya-dātaye | bhuvat | vājeṣu | avitā | bhuvat | vṛdhaḥ | uta | trātā | tanūnām // rv_6,48.2 // vṛṣā | hi | agne | ajaraḥ | mahān | vi-bhāsi | arciṣā | ajasreṇa | śociṣā | śośucat | śuce | sudīti-bhiḥ | su | dīdihi // rv_6,48.3 // mahaḥ | devān | yajasi | yakṣi | ānuṣak | tava | kratvā | uta | daṃsanā | arvācaḥ | sīm | kṛṇuhi | agne | avase | rāsva | vājā | uta | vaṃsva // rv_6,48.4 // yam | āpaḥ | adrayaḥ | vanā | garbham | ṛtasya | piprati | sahasā | yaḥ | math itaḥ | jāyate | nṛ-bhiḥ | pṛthivyāḥ | adhi | sānavi // rv_6,48.5 // //1//. -rv_4:8/2- ā | yaḥ | paprau | bhānunā | rodasī iti | ubhe iti | dhūmena | dhāvate | divi | tiraḥ | tamaḥ | dadṛśe | ūrmyāsu | ā | śyāvāsu | aruṣaḥ | vṛṣā | ā | śyāvāḥ | aruṣaḥ | vṛṣā // rv_6,48.6 // bṛhat-bhiḥ | agne | arci-bhiḥ | śukreṇa | deva | śociṣā | bharat-vāje | sam-idhānaḥ | yaviṣṭhya | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi // rv_6,48.7 // viśvāsām | gṛha-patiḥ | viśām | asi | tvam | agne | mānuṣīṇām | śatam | pūḥ-bhiḥ | yaviṣṭha | pāhi | aṃhasaḥ | sam-eddhāram | śatam | himāḥ | stotṛ-bhyaḥ | ye | ca | dadati // rv_6,48.8 // tvam | naḥ | citraḥ | ūtyā | vaso iti | rādhāṃsi | codaya | asya | rāyaḥ | tvam | agne | rathīḥ | asi | vidāḥ | gādham | tuce | tu | naḥ // rv_6,48.9 // parṣi | tokam | tanayam | partṛ-bhiḥ | tvam | adabdhaiḥ | aprayutva-bhiḥ | agne | helāṃsi | daivyā | yuyodhi | naḥ | adevāni | hvarāṃsi | ca // rv_6,48.10 // //2//. -rv_4:8/3- ā | sakhāyaḥ | sabaḥ-dughām | dhenum | ajadhvam | upa | navyasā | vacaḥ | sṛjadhvam | anapa-sphurām // rv_6,48.11 // yā | śardhāya | mārutāya | sva-bhānave | śravaḥ | amṛtyu | dhukṣata | yā | mṛḷīke | marutām | turāṇām | yā | sumnaiḥ | eva-yāvarī // rv_6,48.12 // bharat-vājāya | ava | dhukṣata | dvitā | dhenum | ca | viśva-dohasam | iṣam | ca | v iśva-bhojasam // rv_6,48.13 // tam | vaḥ | indram | na | su-kratum | varuṇam-iva | māyinam | aryamaṇam | na | mandram | sṛpra-bhojasam | viṣṇum | na | stuṣe | ādiśe // rv_6,48.14 // tveṣam | śardhaḥ | na | mārutam | tuvi-svaṇi | anarvāṇam | pūṣaṇam | sam | yathā | śatā | sam | sahasrā | kāriṣat | carṣaṇi-bhyaḥ | ā | āviḥ | gūḷhā | vasu | karat | su-vedā | naḥ | vasu | karat // rv_6,48.15 // ā | mā | pūṣan | upa | drava | śaṃsiṣam | nu | te | api-karṇe | āghṛṇe | aghāḥ | aryaḥ | arātayaḥ // rv_6,48.16 // //3//. -rv_4:8/4- mā | kākambīram | ut | vṛhaḥ | vanaspatim | aśastīḥ | vi | hi | nīnaśaḥ | mā | uta | sūraḥ | ahariti | eva | cana | grīvā | ādadhate | veḥ // rv_6,48.17 // dṛteḥ-iva | te | avṛkam | astu | sakhyam | acchidrasya | dadhan-vataḥ | su-pūrṇasya | dadhan-vataḥ // rv_6,48.18 // paraḥ | hi | martyaiḥ | asi | samaḥ | devaiḥ | uta | śriyā | abhi | khyaḥ | pūṣan | pṛtanāsu | naḥ | tvam | ava | nūnam | yathā | purā // rv_6,48.19 // vāmī | vāmasya | dhūtayaḥ | pra-nītiḥ | astu | sūnṛtā | devasya | vā | marutaḥ | martyasya | vejānasya | pra-yajyavaḥ // rv_6,48.20 // sadyaḥ | cit | yasya | carkṛtiḥ | pari | dyām | devaḥ | na | eti | sūryaḥ | tveṣam | śavaḥ | dadhire | nāma | yajñiyam | marutaḥ | vṛtra-ham | śavaḥ | jyeṣṭham | vṛtra-ham | śavaḥ // rv_6,48.21 // sakṛt | ha | dyauḥ | ajāyata | sakṛt | bhūmiḥ | ajāyata | pṛśnyāḥ | dugdham | sakṛt | payaḥ | tat | anyaḥ | na | anu | jāyate // rv_6,48.22 // //4//. -rv_4:8/5- (rv_6,49) stuṣe | janam | su-vratam | navyasībhiḥ | gīḥ-bhiḥ | mitrāvaruṇā | sumna-yantā | te | ā | gamantu | te | iha | śruvantu | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ // rv_6,49.1 // viśaḥ-viśaḥ | īḍyam | adhvareṣu | adṛpta-kratum | aratim | yuvatyoḥ | divaḥ | śiśum | sahasaḥ | śūnum | agnim | yajñasya | ketum | aruṣam | yajadhyai // rv_6,49.2 // aruṣasya | duhitarā | virūpeitivi-rūpe | stṛ-bhiḥ | anyā pipiśe | sūraḥ | anyā | mithaḥ-turā | vicarantī itivi-carantī | pāvake iti | manma | śrutam | nakṣata | ṛcyamāneiti // rv_6,49.3 // pra | vāyum | accha | bṛhatī | manīṣā | bṛhat-rayim | viśva-vāram | ratha-prām | dyutad-yāmā | ni-yutaḥ | patyamānaḥ | kaviḥ | kavim | iyakṣasi | prayajyo itipra-yajyo // rv_6,49.4 // saḥ | me | vapuḥ | chadayat | aśvinoḥ | yaḥ | rathaḥ | virukmān | manasā | yujānaḥ | yena | narā | nāsatyā | iṣayadhyai | vartiḥ | yāthaḥ | tanayāya | tmane | ca // rv_6,49.5 // //5//. -rv_4:8/6- parjanyavātā | vṛṣabhā | pṛthivyāḥ | purīṣāṇi | jinvatam | apyāni | satya-śrutaḥ | kavayaḥ | yasya | gīḥ-bhiḥ | jagataḥ | sthātaḥ | jagat | ā | kṛṇudhvam // rv_6,49.6 // pāvīravī | kanyā | citra-āyuḥ | sarasvatī | vīra-patnī | dhiyam | dhāt | gnābhiḥ | acchidram | śaraṇam | sa-joṣāḥ | duḥ-ādharṣam | gṛṇate | śarma | yaṃsat // rv_6,49.7 // pathaḥ-pathaḥ | pari-patim | vacasyā | kāmena | kṛtaḥ | abhi | ānaṭ | arkam | saḥ | naḥ | rāsat | śurudhaḥ | candra-agrāḥ | dhiyam-dhiyam | sīsadhāti | pra | pūṣā // rv_6,49.8 // prathama-bhājam | yaśasam | vayaḥ-dhām | su-pāṇim | devam | su-gabhastim | ṛbhvam | hotā | yakṣat | yajatam | pastyānām | agniḥ | tvaṣṭāram | su-havam | vibhāvā // rv_6,49.9 // bhuvanasya | pitaram | gīḥ-bhiḥ | ābhiḥ | rudram | divā | vardhaya | rudram | aktau | bṛhantam | ṛṣvam | ajaram | su-sumnam | ṛdhak | huvema | kavinā | iṣitāsaḥ // rv_6,49.10 // //6//. -rv_4:8/7- ā | yuvānaḥ | kavayaḥ | yajñiyāsaḥ | marutaḥ | ganta | gṛṇataḥ | varasyām | ac itram | cit | hi | jinvatha | vṛdhantaḥ | itthā | nakṣantaḥ | naraḥ | aṅgirasvat // rv_6,49.11 // pra | vīrāya | pra | tavase | turāya | aja | yūthāiva | paśu-rakṣiḥ | astam | saḥ | pispṛśati | tanvi | śrutasya | stṛ-bhiḥ | na | nākam | vacanasya | vipaḥ // rv_6,49.12 // yaḥ | rajāṃsi | vi-mame | pārthivāni | triḥ | cit | viṣṇuḥ | manave | bādhitāya | tasya | te | śarman | upa-dadyamāne | rāyā | madema | tanvā | tanā | ca // rv_6,49.13 // tat | naḥ | ahiḥ | budhnyaḥ | at-bhiḥ | arkaiḥ | tat | parvataḥ | tat | savitā | canaḥ | dhāt | tat | oṣadhībhiḥ | abhi | rāti-sācaḥ | bhagaḥ | puram-dhiḥ | jinvatu | pra | rāye // rv_6,49.14 // nu | naḥ | rayim | rathyam | carṣaṇi-prām | puru-vīram | mahaḥ | ṛtasya | gopām | kṣayam | dāta | ajaram | yena | janān | spṛdhaḥ | adevīḥ | abhi | ca | kramāma | vi śaḥ | ādevīḥ abhi | aśnavāma // rv_6,49.15 // //7//. -rv_4:8/8- (rv_6,50) huve | vaḥ | devīm | aditim | namaḥ-bhiḥ | mṛḷīkāya | varuṇam | mitram | agnim | abhi kṣa-dām | aryamaṇam | su-śevam | trātṝn | devān | savitāram | bhagam | ca // rv_6,50.1 // su-jyotiṣaḥ | sūrya | dakṣa-pitṝn | anāgāḥ-tve | su-mahaḥ | vīhi | devān | dvi-janmānaḥ | ye | ṛta-sāpaḥ | satyāḥ | svaḥ-vantaḥ | yajatāḥ | agni-jihvāḥ // rv_6,50.2 // uta | dyāvāpṛthivī iti | kṣatram | uru | bṛhat | rodasī iti | śaraṇam | susumneitisu-sumne | mahaḥ | karathaḥ | varivaḥ | yathā | naḥ | asme iti | kṣayāya | dhiṣaṇeiti | anehaḥ // rv_6,50.3 // ā | naḥ | rudrasya | sūnavaḥ | namantām | adya | hūtāsaḥ | vasavaḥ | adhṛṣṭāḥ | yat | īm | arbhe | mahati | vā | hitāsaḥ | bādhe | marutaḥ | ahvāma | devān // rv_6,50.4 // mimyakṣa | yeṣu | rodasī | nu | devī | sisakti | pūṣā | abhyardha-yajvā | śrutvā | havam | marutaḥ | yat | ha | yātha | bhūma | rejante | adhvani | pra-vikte // rv_6,50.5 // //8//. -rv_4:8/9- abhi | tyam | vīram | girvaṇasam | arca | indram | brahmaṇā | jaritaḥ | navena | śravat | it | havam | upa | ca | stavānaḥ | rāsat | vājān | upa | mahaḥ | gṛṇānaḥ // rv_6,50.6 // omānam | āpaḥ | mānuṣīḥ | amṛktam | dhāta | tokāya | tanayāya | śam | yoḥ | yūyam | hi | stha | bhiṣajaḥ | mātṛ-tamāḥ | viśvasya | sthātuḥ | jagataḥ | janitrīḥ // rv_6,50.7 // ā | naḥ | devaḥ | savitā | trāyamāṇaḥ | hiraṇya-pāṇiḥ | yajataḥ | jagamyāt | yaḥ | datra-vān | uṣasaḥ | na | pratīkam | vi-ūrṇute | dāśuṣe | vāryāṇi // rv_6,50.8 // uta | tvam | sūno iti | sahasaḥ | naḥ | adya | devān | asmin | adhvare | vavṛtyāḥ | syām | aham | te | sadam | it | rātau | tava | syām | agne | avasā | su-vīraḥ // rv_6,50.9 // uta | tyā | me | havam | ā | jagmyātam | nāsatyā | dhībhiḥ | yuvam | aṅga | viprā | atrim | na | mahaḥ | tamasaḥ | amumuktam | tūrvatam | narā | duḥ-itāt | abhīke // rv_6,50.10 // //9//. -rv_4:8/10- te | naḥ | rāyaḥ | dyu-mataḥ | vāja-vataḥ | dātāraḥ | bhūta | nṛ-vataḥ | puru-kṣoḥ | daśasyantaḥ | divyāḥ | pārthivāsaḥ | go--jātāḥ | apyāḥ | mṛḷata | ca | devāḥ // rv_6,50.11 // te | naḥ | rudraḥ | sarasvatī | sa-joṣāḥ | mīḷhuṣmantaḥ | viṣṇuḥ | mṛḷantu | vāyuḥ | ṛbhukṣāḥ | vājaḥ | daivyaḥ | vi-dhātā | parjanyāvātā | pipyatām | iṣam | naḥ // rv_6,50.12 // uta | syaḥ | devaḥ | savitā | bhagaḥ | naḥ | apām | napāt | avatu | dānu | papriḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | sa-joṣāḥ | dyauḥ | devebhiḥ | pṛthivī | samudraiḥ // rv_6,50.13 // uta | naḥ | ahiḥ | budhnyaḥ | śṛṇotu | ajaḥ | eka-pāt | pṛthivī | samudraḥ | viśve | devāḥ | ṛta-vṛdhaḥ | huvānāḥ | stutāḥ | mantrāḥ | kavi-śastāḥ | avantu // rv_6,50.14 // eva | napātaḥ | mama | tasya | dhībhiḥ | bharat-vājāḥ | abhi | arcanti | arkaiḥ | gnāḥ | hutāsaḥ | vasavaḥ | adhṛṣṭāḥ | viśve | stutāsaḥ | bhūta | yajatrāḥ // rv_6,50.15 // //10//. -rv_4:8/11- (rv_6,51) ut | oṃ iti | tyat | cakṣuḥ | mahi | mitrayoḥ | ā | eti | priyam | varuṇayoḥ | adabdham | ṛtasya | śuci | darśatam | anīkam | rukmaḥ | na | divaḥ | ut-itā | vi | adyaut // rv_6,51.1 // veda | yaḥ | trīṇi | vidathāni | eṣām | devānām | janma | sanutaḥ | ā | ca | vipraḥ | ṛju | marteṣu | vṛjinā | ca | paśyan | abhi | caṣṭe | sūraḥ | aryaḥ | evān // rv_6,51.2 // stuṣe | oṃ iti | vaḥ | mahaḥ | ṛtasya | gopān | aditim | mitram | varuṇam | su-jātān | aryamaṇam | bhagam | adabdha-dhītīn | accha | voce | sa-dhanyaḥ | pāvakān // rv_6,51.3 // riśādasaḥ | sat-patīn | adabdhān | mahaḥ | rājñaḥ | su-vasanasya | dātṝn | yūnaḥ | su-kṣatrān | kṣayataḥ | divaḥ | nṝn | ādityān | yāmi | aditim | duvaḥ-yu // rv_6,51.4 // dyauḥ | pitaḥ | pṛthivi | mātaḥ | adhruk | agne | bhrātaḥ | vasavaḥ | mṛḷata | naḥ | vi śve | ādityāḥ | adite | sa-joṣāḥ | asmabhyam | śarma | bahulam | vi | yanta // rv_6,51.5 // //11//. -rv_4:8/12- mā | naḥ | vṛkāya | vṛkye | samasmai | agha-yate | rīradhata | yajatrāḥ | yūyam | hi | stha | rathyaḥ | naḥ | tanūnām | yūyam | dakṣasya | vacasaḥ | babhūva // rv_6,51.6 // mā | vaḥ | enaḥ | anya-kṛtam | bhujema | mā | tat | karma | vasavaḥ | yat | cayadhve | viśvasya | hi | kṣayatha | viśva-devāḥ | svayam | ripuḥ | tanvam | ririṣīṣṭa // rv_6,51.7 // namaḥ | it | ugram | namaḥ | ā | vivāse | namaḥ | dādhāra | pṛthivīm | uta | dyām | namaḥ | devebhyaḥ | namaḥ | īśe | eṣām | kṛtam | cit | enaḥ | namasā | ā | vivāse // rv_6,51.8 // ṛtasya | vaḥ | rathyaḥ | pūta-dakṣān | ṛtasya | pastya-sadaḥ | adabdhān | tān | ā | namaḥ-bhiḥ | uru-cakṣasaḥ | nṝn | viśvān | vaḥ | ā | name | mahaḥ | yajatrāḥ // rv_6,51.9 // te | hi | śreṣṭha-varcasaḥ | te | oṃ iti | naḥ | tiraḥ | viśvāni | duḥ-itā | nayanti | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ | ṛta-dhītayaḥ | vakmarāja-satyāḥ // rv_6,51.10 // //12//. -rv_4:8/13- te | naḥ | indraḥ | pṛthivī | kṣāma | vardhan | pūṣā | bhagaḥ | aditiḥ | pañca | janāḥ | su-śarmāṇaḥ | su-avasaḥ | su-nīthāḥ | bhavantu | naḥ | su-trātrāsaḥ | su-gopāḥ // rv_6,51.11 // nu | sadmānam | divyam | naṃśi | devāḥ | bhārat-vājaḥ | su-matim | yāti | hotā | āsānebhiḥ | yajamānaḥ | miyedhaiḥ | devānām | janma | vasu-yuḥ | vavanda // rv_6,51.12 // apa | tyam | vṛjinam | ripum | stenam | agne | duḥ-ādhyam | daviṣṭham | asya | sat-pate | kṛdhi | su-gam // rv_6,51.13 // grāvāṇaḥ | soma | naḥ | hi | kam | sakhi-tvanāya | vāvaśuḥ | jahi | ni | atriṇam | paṇim | vṛkaḥ | hi | saḥ // rv_6,51.14 // yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ | kartā | naḥ | adhvan | ā | su-gam | gopāḥ | amā // rv_6,51.15 // api | panthām | aganmahi | svasti-gām | anehasam | yena | viśvāḥ | pari | dviṣaḥ | vṛṇakti | vindate | vasu // rv_6,51.16 // //13//. -rv_4:8/14- (rv_6,52) na | tat | divā | na | pṛthivyā | anu | manye | na | yajñena | na | uta | śamībhiḥ | ābhiḥ | ubjantu | tam | su-bhvaḥ | parvatāsaḥ | ni | hīyatām | ati-yājasya | yaṣṭā // rv_6,52.1 // ati | vā | yaḥ | marutaḥ | manyate | naḥ | brahma | vā | yaḥ | kriyamāṇam | ninitsāt | tapāūṃṣi | tasmai | vṛjināni | santu | brahma-dviṣam | abhi | tam | śocatu | dyauḥ // rv_6,52.2 // kim | aṅga | tvā | brahmaṇaḥ | soma | gopām | kim | aṅga | tvā | āhuḥ | abhiśasti-pām | naḥ | kim | aṅga | naḥ | paśyasi | nidyamānān | brahma-dviṣe | tapuṣim | hetim | asya // rv_6,52.3 // avantu | mām | uṣasaḥ | jāyamānāḥ | avantu | mā | sindhavaḥ | pinvamānāḥ | avantu | mā | parvatāsaḥ | dhruvāsaḥ | avantu | mā | pitaraḥ | deva-hūtau // rv_6,52.4 // viśva-dānīm | su-manasaḥ | syāma | paśyema | nu | sūryam | uccarantam | tathā | karat | vasu-patiḥ | vasūnām | devān | ohānaḥ | avasā | āgamiṣṭhaḥ // rv_6,52.5 // //14//. -rv_4:8/15- indraḥ | nediṣṭham | avasā | āgamiṣṭhaḥ | sarasvatī | sindhu-bhiḥ | pinvamānā | parjanyaḥ | naḥ | oṣadhībhiḥ | mayaḥ-bhuḥ | agniḥ | su-śaṃsaḥ | su-havaḥ | pitāiva // rv_6,52.6 // viśve | devāsaḥ | ā | gata | śṛṇuta | me | imam | havam | ā | idam | barhiḥ | ni | sīdata // rv_6,52.7 // yaḥ | vaḥ | devāḥ | ghṛta-snunā | havyena | prati-bhūṣati | tam | viśve | upa | gacchatha // rv_6,52.8 // upa | naḥ | sūnavaḥ | giraḥ | śṛṇvantu | amṛtasya | ye | su-mṛḷīkāḥ | bhavantu | naḥ // rv_6,52.9 // viśve | devāḥ | ṛta-vṛdhaḥ | ṛtu-bhiḥ | havana-śrutaḥ | juṣantām | yujyam | payaḥ // rv_6,52.10 // //15//. -rv_4:8/16- stotram | indraḥ | marut-gaṇaḥ | tvaṣṭṛ-mān | mitraḥ | aryamā | imā | havyā | juṣanta | naḥ // rv_6,52.11 // imam | naḥ | agne | adhvaram | hotaḥ | vayuna-śaḥ | yaja | cikitvān | daivyam | janam // rv_6,52.12 // viśve | devāḥ | śṛṇuta | imam | havam | me | ye | antarikṣe | ye | upa | dyavi | stha | ye | agni-jihvāḥ | uta | vā | yajatrāḥ | āsadya | asmin | barhiṣi | mādayadhvam // rv_6,52.13 // viśve | devāḥ | mama | śṛṇvantu | yajñiyāḥ | ubhe iti | rodasī iti | apām | napāt | ca | manma | mā | vaḥ | vacāṃsi | pari-cakṣyāṇi | vocam | sumneṣu | it | vaḥ | antamāḥ | madema // rv_6,52.14 // ye | ke | ca | jmā | mahinaḥ | ahi-māyāḥ | divaḥ | jajñire | apām | sadha-sthe | te | asmabhyam | iṣaye | viśvam | āyuḥ | kṣapaḥ | usrāḥ | varivasyantu | devāḥ // rv_6,52.15 // agnīparjanyau | avatam | dhiyam | me | asmin | have | su-havā | su-stutim | naḥ | iḷām | anyaḥ | janayat | garbham | anyaḥ | prajāvatīḥ | iṣaḥ | ā | dhattam | asme iti // rv_6,52.16 // stīrṇe | barhiṣi | sam-idhāne | agnau | su-uktena | mahā | namasā | vivāse | asmin | naḥ | adya | vidathe | yajatrāḥ | / viśve | devāḥ | haviṣi | mādayadhvam // rv_6,52.17 // //16//. -rv_4:8/17- (rv_6,53) vayam | oṃ iti | tvā | pathaḥ | pate | ratham | na | vāja-sātaye | dhiye | pūṣan | ayujmahi // rv_6,53.1 // abhi | naḥ | naryam | vasu | vīram | prayata-dakṣiṇam | vāmam | gṛha-patim | naya // rv_6,53.2 // aditsantam | cit | āghṛṇe | pūṣan | dānāya | codaya | paṇeḥ | cit | vi | mrada | manaḥ // rv_6,53.3 // vi | pathaḥ | vāja-sātaye | cinuhi | vi | mṛdhaḥ | jahi | sādhantām | ugra | naḥ | dhiyaḥ // rv_6,53.4 // pari | tṛndhipaṇīnām | ārayā | hṛdayā | kave | atha | īm | asmabhyam | randhaya // rv_6,53.5 // //17//. -rv_4:8/18- vi | pūṣan | ārayā | tuda paṇeḥ | iccha | hṛdi | priyam | atha | īm | asmabhyam | randhaya // rv_6,53.6 // ā | rikha | kikirā | kṛṇu | paṇīnām | hṛdayā | kave | atha | īm | asmabhyam | randhaya // rv_6,53.7 // yām | pūṣan | brahma-codanīm | ārām | bibharṣi | āghṛṇe | tayā | samasya | hṛdayam | ā | rikha | kikirā | kṛṇu // rv_6,53.8 // yā | te | aṣṭrā | go--opaśā | āghṛṇe | paśu-sādhanī | tasyāḥ | te | sumnam | īmahe // rv_6,53.9 // uta | naḥ | go--saṇim | dhiyam | aśvasām | vājasām | uta | nṛ-vat | kṛṇuhi | vītaye // rv_6,53.10 // //18//. -rv_4:8/19- (rv_6,54) sam | pūṣan | viduṣā | naya | yaḥ | añjasā | anu-śāsati | yaḥ | eva | idam iti | bravat // rv_6,54.1 // sam | oṃ iti | pūṣṇā | gamemahi | yaḥ | gṛhān | abhi-śāsati | ime | eva | iti | ca | bravat // rv_6,54.2 // pūṣṇaḥ | cakram | na | riṣyati | na | koaḥ | ava | padyate | no iti | asya | vyathate | paviḥ // rv_6,54.3 // yaḥ | asmai | haviṣā | avidhat | na | tam | pūṣā | api | mṛṣyate | prathamaḥ | vindate | vasu // rv_6,54.4 // pūṣā | gāḥ | anu | etu | naḥ | pūṣā | rākṣatu | arvataḥ | pūṣā | vājam | sanotu | naḥ // rv_6,54.5 // //19//. -rv_4:8/20- pūṣan | anu | pra | gāḥ | ihi | yajamānasya | sunvataḥ | asmākam | stuvatām | uta // rv_6,54.6 // mākiḥ | neśam | mākīm | riṣan | mākīm | sam | śāri | kevaṭe | atha | ariṣṭābhiḥ | ā | gāhi // rv_6,54.7 // śṛṇvantam | pūṣaṇam | vayam | iryam | anaṣṭa-vedasam | īśānam | rāyaḥ | īmahe // rv_6,54.8 // pūṣan | tava | vrate | vayam | na | riṣyema | kadā | cana | stotāraḥ | te | iha | smasi // rv_6,54.9 // pari | pūṣā | parastāt | hastam | dadhātu | dakṣiṇam | punaḥ | naḥ | naṣṭam | ā | ajatu // rv_6,54.10 // //20//. -rv_4:8/21- (rv_6,55) ā | ihi | vām | vi-mucaḥ | napāt | āghṛṇe | sam | sacāvahai | rathīḥ | ṛtasya | naḥ | bhava // rv_6,55.1 // rathi-tamam | kapardinam | īśānam | rādhasaḥ | mahaḥ | rāyaḥ | sakhāyam | īmahe // rv_6,55.2 // rāyaḥ | dhārā | asi | āghṛṇe | vasoḥ | rāśiḥ | aja-aśva | dhīvataḥ-dhīvataḥ | sakhā // rv_6,55.3 // pūṣaṇam | nu | aja-aśvam | upa | stoṣāma | vājinam | svasuḥ | yaḥ | jāraḥ | ucyate // rv_6,55.4 // mātuḥ | didhiṣum | abravam | svasuḥ | jāraḥ | śṛṇotu | naḥ | bhrātā | indrasya | sakhā | mama // rv_6,55.5 // ājāsaḥ | pūṣaṇam | rathe | ni-śṛmbhāḥ | te | jana-śriyam | devam | vahantu | bibhrataḥ // rv_6,55.6 // //21//. -rv_4:8/22- (rv_6,56) yaḥ | enam | ādideśati | karambha-at | iti | pūṣaṇam | na | tena | devaḥ | ādiśe // rv_6,56.1 // uta | gha | saḥ | rathi-tamaḥ | sakhyā | sat-patiḥ | yujā | indraḥ | vṛtrāṇi | jighnate // rv_6,56.2 // uta | adaḥ | paruṣe | gavi | sūraḥ | cakram | hiraṇyayam | ni | airayat | rathi-tamaḥ // rv_6,56.3 // yad adya | tvā | puru-stuta | bravāma | dasra | mantu-maḥ | tat | su | naḥ | manma | sādhaya // rv_6,56.4 // imam | ca | naḥ | go--eṣaṇam | sātaye | sīsadhaḥ | gaṇam | ārāt | pūṣan | asi | śrutaḥ // rv_6,56.5 // ā | te | svastim | īmahe | āre--aghām | upa-vasum | adya | ca | sarva-tātaye | śvaḥ | ca | sarva-tātaye // rv_6,56.6 // //22//. -rv_4:8/23- (rv_6,57) indrā | nu | pūṣaṇā | vayam | sakhyāya | svastaye | huvema | vāja-sātaye // rv_6,57.1 // somam | anyaḥ | upa | asadat | pātave | camvoḥ | sutam | karambham | anyaḥ | icchati // rv_6,57.2 // ajāḥ | anyasya | vahnayaḥ | harī iti | anyasya | sam-bhṛtā | / tābhyām | vṛtrāṇi | jighnate // rv_6,57.3 // yat | indraḥ | anayat | ritaḥ | mahīḥ | apaḥ | vṛṣan-tamaḥ | tatra | pūṣā | abhavat | sacā // rv_6,57.4 // tām | pūṣṇaḥ | su-matim | vayam | vṛkṣasya | pra | vayām-iva | indrasya | ca | ā | rabhāmahe // rv_6,57.5 // ut | pūṣaṇam | yuvāmahe | abhīśūn-iva | sārathiḥ | mahyai | indram | svastaye // rv_6,57.6 // //23//. -rv_4:8/24- (rv_6,58) śukram | te | anyat | yajatam | te | anyat | viṣurūpeitiviṣu-rūpe | ahanī iti | dyauḥ-iva | asi | viśvāḥ | hi | māyāḥ | avasi | svadhāvaḥ | bhadrā | te | pūṣan | iha | rātiḥ | astu // rv_6,58.1 // aja-aśvaḥ | paśu-pāḥ | vāja-pastyaḥ | dhiyam-jinvaḥ | bhuvane | viśve | arpitaḥ | aṣṭrām | pūṣā | śithirām | ut-varīvṛjat | sam-cakṣāṇaḥ | bhuvanā | devaḥ | īyate // rv_6,58.2 // yāḥ | te | pūṣan | nāvaḥ | antariti | samudre | hiraṇyayīḥ | antarikṣe | caranti | tābhiḥ | yāsi | dūtyām | sūryasya | kāmena | kṛta | śravaḥ | icchamānaḥ // rv_6,58.3 // pūṣā | su-bandhuḥ | divaḥ | ā | pṛthivyāḥ | iḷaḥ | patiḥ | magha-vā | dasma-vacārḥ | yam | devāsaḥ | adaduḥ | sūryāyai | kāmena | kṛtam | tavasam | su-añcam // rv_6,58.4 // //24//. -rv_4:8/25- (rv_6,59) pra | nu | voca | suteṣu | vām | vīryā | yāni | cakrathuḥ | hatāsaḥ | vām | pitaraḥ | deva-śatravaḥ | indrāgnī iti | jīvathaḥ | yuvam // rv_6,59.1 // baṭ | itthā | mahimā | vām | indrāgnī iti | paniṣṭhaḥ | ā | samānaḥ | vām | janitā | bhrātarā | yuvam | yamau | iheha-mātarā // rv_6,59.2 // oki-vāṃsā | sute | sacā | aśvā | saptīivetisaptī-iva | ādane | indrā | nu | agnī iti | avasā | iha | vajriṇā | vayam | devā | havāmahe // rv_6,59.3 // yaḥ | indrāgnī iti | suteṣu | vām | stavat | teṣu | ṛta-vṛdhā | joṣa-vākam | vadataḥ | pajra-hoṣi ṇā | na | devā | bhasathaḥ | cana // rv_6,59.4 // indrāgnī iti | kaḥ | asya | vām | devau | martaḥ | ciketati | viṣūcaḥ | aśvān | yuyujānaḥ | īyate | ekaḥ | samāne | ā | rathe // rv_6,59.5 // //25//. -rv_4:8/26- indrāgnī iti | apāt | iyam | pūrvā | ā | agāt | pat-vatībhyaḥ | hitvī | śiraḥ | jihvayā | vāvadat | carat | triṃśat | padā | ni | akramīt // rv_6,59.6 // indrāgnī iti | ā | hi | tanvate | naraḥ | dhanvāni | bāhvoḥ | mā | naḥ | asmin | mahādhane | parā | varktam | go--iṣṭiṣu // rv_6,59.7 // indrāgnī iti | tapanti | mā | aghāḥ | aryaḥ | arātayaḥ | apa | dveṣāṃsi | ā | kṛtam | yuyutam | sūryāt | adhi // rv_6,59.8 // indrāgnī iti | yuvoḥ | api | vasu | divyāni | pārthivā | ā | naḥ | iha | pra | yacchatam | rayim | viśvāyu-poṣasam // rv_6,59.9 // indrāgnī iti | uktha-vāhasā | stomebhiḥ | havana-śrutā | viśvābhiḥ | gīḥ-bhiḥ | ā | gatam | asya | somasya | pītaye // rv_6,59.10 // //26//. -rv_4:8/27- (rv_6,60) śnathat | vṛtram | uta | sanoti | vājam | indrā | yaḥ | agnī iti | sahurī iti | saparyāt | irajyantā | vasavyasya | bhūreḥ | sahaḥ-tamā | sahasā | vāja-yantā // rv_6,60.1 // tā | yodhiṣṭam | abhi | gāḥ | indra | nūnam | apaḥ | svaḥ | uṣasaḥ | agne | ūḷhāḥ | diśaḥ | svaḥ | uṣasaḥ | indra | citrāḥ | apaḥ | gāḥ | agne | yuvase | niyutvān // rv_6,60.2 // ā | vṛtra-hanā | vṛtraha-bhiḥ | śuṣmaiḥ | indra | yātam | namaḥ-bhiḥ | agne | arvāk | yuvam | rādhaḥ-bhiḥ | akavebhiḥ | indra | agne | asme iti | bhavatam | ut-tamebhiḥ // rv_6,60.3 // tā | huve | yayoḥ | idam | papne | viśvam | purā | kṛtam | indrāgnī iti | na | mardhataḥ // rv_6,60.4 // ugrā | vi-ghaninā | mṛdhaḥ | indrāgnī iti | havāmahe | tā | naḥ | mṛḷātaḥ | īdṛśe // rv_6,60.5 // //27//. -rv_4:8/28- hataḥ | vṛtrāṇi | āryā | hataḥ | dāsāni | satpatī itisat-patī | hataḥ | viśvāḥ | apa | dviṣaḥ // rv_6,60.6 // indrāgnī iti | yuvām | ime | abhi | stomāḥ | anūṣata | pibatam | śam-bhuvā | sutam // rv_6,60.7 // yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā | indrāgnī iti | tābhiḥ | ā | gatam // rv_6,60.8 // tābhiḥ | ā | gacchatam | narā | upa | idam | savanam | sutam | indrāgnī iti | soma-pītaye // rv_6,60.9 // tam | īḷiṣva | yaḥ | arciṣā | vanā | viśvā | pari-svajat | kṛṣṇā | kṛṇoti | jihvayā // rv_6,60.10 // //28//. -rv_4:8/29- yaḥ | iddhe | āvivāsati | sumnam | indrasya | martyaḥ | dyumnāya | su-tarāḥ | apaḥ // rv_6,60.11 // tā | naḥ | vāja-vatīḥ | iṣaḥ | āśūn | pipṛtam | arvataḥ | indram | agnim | ca | voḷhave // rv_6,60.12 // ubhā | vām | indrāgnī iti | āhuvadhyai | ubhā | rādhasaḥ | saha | mādayadhyai | ubhā | dātārau | iṣām | rayīṇām | ubhā | vājasya | sātaye | huve | vām // rv_6,60.13 // ā | naḥ | gavyebhiḥ | aśvyaiḥ | vasavyaiḥ | upa | gacchatam | sakhāyau | devau | sakhyāya | śam-bhuvā | indrāgnī iti | tā | havāmahe // rv_6,60.14 // indrāgnī iti | śṛṇutam | havam | yajamānasya | sunvataḥ | vītam | havyāni | ā | gatam | p ibatam | somyam | madhu // rv_6,60.15 // //29//. -rv_4:8/30- (rv_6,61) iyam | adadāt | rabhasam | ṛṇa-cyutam | divaḥ-dāsam | vadhri-aśvāya | dāśuṣe | yā | śaśvantam | ācakhāda | avasam | paṇim | tā | te | dātrāṇi | taviṣā | sarasvati // rv_6,61.1 // iyam | śuṣmebhiḥ | bisakhāḥ-iva | arujat | sānu | girīṇām | taviṣebhiḥ | ūrmi-bhiḥ | pārāvata-ghnīm | avase | suvṛkti-bhiḥ | sarasvatīm | ā | vivāsema | dhīti-bhiḥ // rv_6,61.2 // sarasvati | deva-nidaḥ | ni | barhaya | pra-jām | viśvasya | bṛsayasya | māyinaḥ | uta | kṣiti-bhyaḥ | avanīḥ | avindaḥ | viṣam | ebhyaḥ | asravaḥ | vājinī-vati // rv_6,61.3 // pra | naḥ | devī | sarasvatī | vājebhiḥ | vājinī-vatī | dhīnām | avitrī | avatu // rv_6,61.4 // yaḥ | tvā | devi | sarasvati | upa-brūte | dhane | hite | indram | na | vṛtra-tūyer // rv_6,61.5 // //30//. -rv_4:8/31- tvam | devi | sarasvati | ava | vājeṣu | vājini | rada | pūṣāiva | naḥ | sanim // rv_6,61.6 // uta | syā | naḥ | sarasvatī | ghorā | hiraṇya-vartaniḥ | vṛtra-ghnī | vaṣṭi | su-stutim // rv_6,61.7 // yasyāḥ | anantaḥ | ahutaḥ | tveṣaḥ | cariṣṇuḥ | arṇavaḥ | amaḥ | carati | roruvat // rv_6,61.8 // sā | naḥ | viśvā | ati | dviṣaḥ | savsṛṝḥ | anyā | ṛta-varī | atan | ahāiva | sūryaḥ // rv_6,61.9 // uta | naḥ | priyā | priyāsu | sapta-svasā | su-juṣṭā | sarasvatī | stomyā | bhūt // rv_6,61.10 // //31//. -rv_4:8/32- āpapruṣī | pārthivāni | uru | rajaḥ | antarikṣam | sarasvatī | nidaḥ | pātu // rv_6,61.11 // tri-sadhasthā | sapta-dhātuḥ | pañca | jātā | vardhayantī | vāje--vāje | havyā | bhūt // rv_6,61.12 // pra | yā | mahimnā | mahināsu | cekite | dyumnebhiḥ | anyā | apasām | apaḥ-tamā | rathaḥ-iva | bṛhatī | vi-bhvane | kṛtā | upa-stutyā | cikituṣā | sarasvatī // rv_6,61.13 // sarasvati | abhi | naḥ | neṣi | vasyaḥ | mā | apa | spharīḥ | payasā | mā | naḥ | ā | dhak | juṣasva | naḥ | sakhyā | veśyā | ca | mā | tvat | kṣetrāṇi | araṇāni | ganma // rv_6,61.14 // //32//. -rv_5:1/1- (rv_6,62) stuṣe | narā | divaḥ | asya | pra-santā | aśvinā | huve | jaramāṇaḥ | arkaiḥ | yā | sadyaḥ | usrā | vi-uṣi | jmaḥ | antān | yuyāūṣataḥ | pari | uru | varāṃsi // rv_6,62.1 // tā | yajñam | ā | śuci-bhiḥ | cakramāṇā | rathasya | bhānum | rurucuḥ | rajaḥ-bhiḥ | puru | varāṃsi | amitā | mimānā | apaḥ | dhanvāni | ati | yāthaḥ | ajrān // rv_6,62.2 // tā | ha | tyat | vartiḥ | yat | aradhram | ugrā | itthā | dhiyaḥ | ūhathuḥ | śaśvat | aśvaiḥ | manaḥ-javebhiḥ | iṣiraiḥ | śayadhyai | pari | vyarthiḥ | dāśuṣaḥ | martyasya // rv_6,62.3 // tā | navyasaḥ | jaramāṇasya | manma | upa | bhūṣataḥ | yuyujānasaptī itiyuyujāna-saptī | śubham | pṛkṣam | iṣam | ūrjam | vahantā | hotā | yakṣat | pratnaḥ | adhruk | yuvānā // rv_6,62.4 // tā | valgū | dasrā | puruśāka-tamā | pratnā | navyasā | vacasā | ā | vivāse | yā | śaṃsate | stuvate | śam-bhaviṣṭhā | babhūvatuḥ | gṛṇate | citrarātī iticitra-rātī // rv_6,62.5 // //1//. -rv_5:1/2- tā | bhujyum | vi-bhiḥ | at-bhyaḥ | samudrāt | tugrasya | sūnum | ūhathuḥ | rajaḥ-bhiḥ | areṇu-bhiḥ | yojanebhiḥ | bhujantā | patatri-bhiḥ | arṇasaḥ | niḥ | upa-sthāt // rv_6,62.6 // vi | jayuṣā | rathyā | yātam | adrim | śrutam | havam | vṛṣaṇā | vadhri-matyāḥ | daśasyantā | śayave | pipyathuḥ | gām | iti | cyavānā | su-matim | bhuraṇyūiti // rv_6,62.7 // yat | rodasī iti | pra-divaḥ | asti | bhūmā | heḷaḥ | devānām | uta | martya-trā | tat | ādityāḥ | vasavaḥ | rudriyāsaḥ | rakṣaḥ-yuje | tapuḥ | agham | dadhāta // rv_6,62.8 // yaḥ | īm | rājānau | ṛtu-thā | vi-dadhat | rajasaḥ | mitraḥ | varuṇaḥ | ciketat | gambhīrāya | rakṣase | hetim | asya | droghāya | cit | vacase | ānavāya // rv_6,62.9 // antaraiḥ | cakraiḥ | tanayāya | vartiḥ | dyu-matā | ā | yātam | nṛ-vatā | rathena | sanutyena | tyajasā | martyasya | vanuṣyatām | api | śīrṣā | vavṛktam // rv_6,62.10 // ā | paramābhiḥ | uta | madhyamābhiḥ | niyut-bhiḥ | yātam | avamābhiḥ | arvāk | dṛḷhasya | cit | go--mataḥ | vi | vrajasya | duraḥ | vartam | gṛṇate | citrarātī iticitra-rātī // rv_6,62.11 // //2//. -rv_5:1/3- (rv_6,63) kva | tyā | valgū iti | puru-hūtā | adya | dūtaḥ | na | stomaḥ | avidat | namasvān | ā | yaḥ | arvāk | nāsatyā | vavarta | preṣṭhā | hi | asathaḥ | asya | manman // rv_6,63.1 // aram | me | gantam | havanāya | asmai | gṛṇānā | yathā | pibāthaḥ | andhaḥ | pari | ha | tyat | vartiḥ | yāthaḥ | riṣaḥ | na | yat | paraḥ | na | antaraḥ | tuturyāt // rv_6,63.2 // akāri | vām | andhasaḥ | varīman | astāri | barhiḥ | supra-ayanatamam | uttāna-hastaḥ | yuvayuḥ | vavanda | ā | vām | nakṣantaḥ | adrayaḥ | āñjan // rv_6,63.3 // ūrdhvaḥ | vām | agniḥ | adhvareṣu | asthāt | pra | rātiḥ | eti | jūrṇinī | ghṛtācī | pra | hotā | gūrta-manāḥ | urāṇaḥ | ayukta | yaḥ | nāsatyā | havīman // rv_6,63.4 // adhi | śriye | duhitā | sūryasya | ratham | tasthau | puru-bhujā | śata-ūtim | pra | māyābhiḥ | māyinā | bhūtam | atra | narā | nṛtūiti | janiman | yajñiyānām // rv_6,63.5 // //3//. -rv_5:1/4- yuvam | śrībhiḥ | darśatābhiḥ | abhiḥ | śubhe | puṣṭim | ūhathuḥ | sūryāyāḥ | pra | vām | vayaḥ | vapuṣe | anu | paptan | nakṣat | vāṇī | su-stutā | dhiṣṇyā | vām // rv_6,63.6 // ā | vām | vayaḥ | aśvāsaḥ | vahiṣṭhāḥ | abhi | prayaḥ | nāsatyā | vahantu | pra | vām | rathaḥ | manaḥ-javāḥ | asarji | iṣaḥ | pṛkṣaḥ | iṣidhaḥ | anu | pūrvīḥ // rv_6,63.7 // puru | hi | vām | puru-bhujā | deṣṇam | dhenum | naḥ | iṣam | pinvatam | asakrām | stutaḥ | ca | vām | mādhvī iti | su-stutiḥ | ca | rasāḥ | ca | ye | vām | anu | rātim | agman // rv_6,63.8 // uta | me | ṛjre iti | purayasya | raghvī iti | su-mīḷhe | śatam | peruke | ca | pakvaa | śāṇḍaḥ | dāt | hiraṇinaḥ | smat-diṣṭīn | daśa | vaśāsaḥ | abhi-sācaḥ | ṛṣvān // rv_6,63.9 // sam | vām | śatā | nāsatyā | sahasrā | aśvānām | puru-panthāḥ | gire | dāt | bharat-vājāya | vīra | nu | gire | dāt | hatā | rakṣāṃsi | puru-daṃsasā | syuritisyuḥ // rv_6,63.10 // ā | vām | sumne | variman | sūri-bhiḥ | syām // rv_6,63.11 // //4//. -rv_5:1/5- (rv_6,64) ut | oṃ iti | śriye | uṣasaḥ | rocamānāḥ | asthuḥ | apām | na | ūrmayaḥ | ruśantaḥ | kṛṇoti | viśvā | su-pathā | su-gāni | abhūt | oṃ iti | vasvī | dakṣiṇā | maghonī // rv_6,64.1 // bhadrā | dadṛkṣe | urviyā | vi | bhāsi | ut | te | śociḥ | bhānavaḥ | dyām | apaptan | āviḥ | vakṣaḥ | kṛṇuṣe | śumbhamānā | uṣaḥ | devi | rocamānā | mahaḥ-bhiḥ // rv_6,64.2 // vahanti | sīm | aruṇāsaḥ | ruśantaḥ | gāvaḥ | su-bhagām | urviyā | prathanām | apa | ījate | śūraḥ | astāiva | śatrūn | bādhate | tamaḥ | ajiraḥ | na | voḷhā // rv_6,64.3 // su-gā | uta | te | su-pathā | parvateṣu | avāte | apaḥ | tarasi | svabhāno itisva-bhāno | sā | naḥ | ā | vaha | pṛthu-yāman | ṛṣve | rayim | divaḥ | duhitaḥ | iṣayadhyai // rv_6,64.4 // sā | ā | vaha | yā | ukṣa-bhiḥ | avātā | uṣaḥ | varam | vahasi | joṣam | anu | tvam | divaḥ | duhitaḥ | yā | ha | devī | pūrva-hūtau | maṃhanā | darśatā | bhūḥ // rv_6,64.5 // ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau | amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya // rv_6,64.6 // //5//. -rv_5:1/6- (rv_6,65) eṣā | syā | naḥ | duhitā | divaḥ-jāḥ | kṣitīḥ | ucchantī | mānuṣīḥ | ajīgariti | yā | bhānunā | ruśatā | rāmyāsu | ajñāyi | tiraḥ | tamasaḥ | cit | aktūn // rv_6,65.1 // vi | tat | yayuḥ | aruṇayuk-bhiḥ | aśvaiḥ | citram | bhānti | uṣasaḥ | candra-rathāḥ | agram | yajñasya | bṛhataḥ | nayantīḥ | vi | tāḥ | bādhante | tamaḥ | ūrmyāyāḥ // rv_6,65.2 // śravaḥ | vājam | iṣam | ūrjam | vahantīḥ | ni | dāśuṣe | uṣasaḥ | martyāya | maghonīḥ | vīra-vat | patyamānāḥ | avaḥ | dhāta | vidhate | ratnam | adya // rv_6,65.3 // idā | hi | vaḥ | vidhate | ratnam | asti | idā | vīrāya | dāśuṣe | uṣasaḥ | idā | viprāya | jarate | yat | ukthā | ni | sma | māvate | vahatha | purā | cit // rv_6,65.4 // idā | hi | te | uṣaḥ | adrisāno ity adri-sāno | gotrā | gavām | aṅgirasaḥ | gṛṇanti | vi | arkeṇa | bibhiduḥ | brahmaṇā | ca | satyā | nṛṇām | abhavat | deva-hūtiḥ // rv_6,65.5 // uccha | divaḥ | duhitariti | pratna-vat | naḥ | bharadvāja-vat | vidhate | maghoni | su-vīram | rayim | gṛṇate | rirīhi | uru-gāyam | adhi | dhehi | śravaḥ | naḥ // rv_6,65.6 // //6//. -rv_5:1/7- (rv_6,66) vapuḥ | nu | tat | cikituṣe | cit | astu | samānam | nāma | dhenu | patyamānam | marteṣu | anyat | dohase | pīpāya | sakṛt | śukram | duduhe | pṛśniḥ | ūdhaḥ // rv_6,66.1 // ye | agnayaḥ | na | śośucan | idhānāḥ | dviḥ | yat | triḥ | marutaḥ | vavṛdhanta | areṇavaḥ | hiraṇyayāsaḥ | eṣām | sākam | nṛmṇaiḥ | paiṃsyebhiḥ | ca | bhūvan // rv_6,66.2 // rudrasya | ye | mīḷhuṣaḥ | santi | putrāḥ | yān | co iti | nu | dādhṛviḥ | bharadhyai | vide | hi | mātā | mahaḥ | mahī | sā | sā | it | pṛśniḥ | su-bhve | garbham | ā | adhāt // rv_6,66.3 // na | ye | īṣante | januṣaḥ | ayā | nu | antariti | santaḥ | avadyāni | punānāḥ | n iḥ | yat | duhre | śucayaḥ | anu | joṣam | anu | śṛiyā | tanvam | ukṣamāṇāḥ // rv_6,66.4 // makṣu | na | yeṣu | dohase | cit | ayāḥ | ā | nāma | ghṛṣṇu | mārutam | dadhānāḥ | na | ye | staunāḥ | ayāsaḥ | mahnā | nu | cit | su-dānuḥ | ava | yāsat | ugrān // rv_6,66.5 // //7//. -rv_5:1/8- te | it | ugrāḥ | śavasā | dhṛṣṇu-senāḥ | ubhe iti | yujanta | rodasī iti | sumeke itisu-meke | adha | sma | eṣu | rodasī | sva-śociḥ | ā | amavat-su | tasthau | na | rokaḥ // rv_6,66.6 // anenaḥ | vaḥ | marutaḥ | yāmaḥ | astu | anaśvaḥ | cit | yam | ajati | arathīḥ | anavasaḥ | anabhīśuḥ | rajaḥ-tūḥ | vi | rodasī iti | pathyāḥ | yāti | sādhan // rv_6,66.7 // na | asya | vartā | na | tarutā | nu | asti | marutaḥ | yam | avatha | vāja-sātau | toke | vā | goṣu | tanaye | yam | ap-su | saḥ | vrajam | dartā | pārye | adha | dyoḥ // rv_6,66.8 // pra | citram | arkam | gṛṇate | turāya | mārutāya | sva-tavase | bharadhvam | ye | sahāṃsi | sahasā | sahante | rejate | agne | pṛthivī | makhebhyaḥ // rv_6,66.9 // tviṣi-mantaḥ | adhvarasya-iva | didyut | tṛṣu-cyavasaḥ | juhvaḥ | na | agneḥ | arcatrayaḥ | dhunayaḥ | na | vīrāḥ | bhrājat-janmānaḥ | marutaḥ | adhṛṣṭāḥ // rv_6,66.10 // tam | vṛdhantam | mārutam | bhrājat-ṛṣṭim | rudrasya | sūnum | havasā | ā | vivāse | divaḥ | śardhāya | śucayaḥ | manīṣā | girayaḥ | na | āpaḥ | ugrāḥ | aspṛdhran // rv_6,66.11 // //8//. -rv_5:1/9- (rv_6,67) viśveṣām | vaḥ | satām | jyeṣṭha-tamā | gīḥ-bhiḥ | mitrāvaruṇā | vavṛdhadhyai | sam | yā | raśmāiva | yamatuḥ | yamiṣṭhā | dvā | janān | asamā | bāhu-bhiḥ | svaiḥ // rv_6,67.1 // iyam | mat | vām | pra | stṛṇīte | manīṣā | upa | priyā | namasā | barhiḥ | accha | yantam | naḥ | mitrāvaruṇau | adhṛṣṭam | chardiḥ | yat | vām | varūthyam | sudānūitisu-dānū // rv_6,67.2 // ā | yātam | mitrāvaruṇā | su-śasti | upa | priyā | namasā | hūyamānā | sam | yau | apnaḥ-sthaḥ | apasāiva | janān | śrudhi-yataḥ | cit | yatathaḥ | mahitvā // rv_6,67.3 // aśvā | na | yā | vājinā | pūtabandhūitipūta-bandhū | ṛtā | yat | garbham | aditiḥ | bharadhyai | pra | yā | mahi | mahāntā | jāyamānā | ghorā | martāya | ripave | ni | dīdharitidīdhaḥ // rv_6,67.4 // viśve | yat | vām | maṃhanā | mandamānāḥ | kṣatram | devāsaḥ | adadhuḥ | sa-joṣāḥ | pari | yat | bhūthaḥ | rodasī iti | cit | urvī iti | santi | spaśaḥ | adabdhāsaḥ | amūrāḥ // rv_6,67.5 // //9//. -rv_5:1/10- tā | hi | kṣatram | dhārayetheiti | anu | dyūn | dṛṃhetheiti | sānum | upamāt-iva | dyoḥ | dṛḷhaḥ | nakṣatraḥ | uta | viśva-devaḥ | bhūmim | ā | atān | dyām | dhāsinā | āyoḥ // rv_6,67.6 // tā | vigram | dhaitheiti | jaṭharam | pṛṇadhyai | ā | yat | sadma | sa-bhṛtayaḥ | pṛṭṇanti | na | mṛṣyante | yuvatayaḥ | avātāḥ | vi | yat | payaḥ | viśva-jinvā | bharante // rv_6,67.7 // tā | jihvayā | sadam | ā | idam | su-medhāḥ | ā | yat | vām | satyaḥ | aratiḥ | ṛte | bhūt | tat | vām | mahi-tvam | ghṛta-annau | astu | yuvam | dāśuṣe | vi | cayiṣṭam | aṃhaḥ // rv_6,67.8 // pra | yat | vām | mitrāvaruṇā | spūrdhan | priyā | dhāma | yuva-dhitā | minanti | na | ye | devāsaḥ | ohasā | na | martāḥ | ayajña-sācaḥ | apyaḥ | na | putrāḥ // rv_6,67.9 // vi | yat | vācam | kīstāsaḥ | bharante | śaṃsanti | ke | cit | ni-vidaḥ | manānāḥ | āt | vām | bravāma | satyāni | ukthā | nakiḥ | devebhiḥ | yatathaḥ | mahi-tvā // rv_6,67.10 // avoḥ | itthā | vām | chardiṣaḥ | abhiṣṭau | yuvoḥ | mitrāvaruṇau | askṛdhoyu | anu | yat | gāvaḥ | sphurān | ṛjipyam | dhṛṣṇum | yat | raṇe | vṛṣaṇam | yunajan // rv_6,67.11 // //10//. -rv_5:1/11- (rv_6,68) śruṣṭī | vām | yajñaḥ | ut-yataḥ | sa-joṣāḥ | manuṣvat | vṛkta-barhiṣaḥ | yajadhyai | ā | yaḥ | indrāvaruṇau | iṣe | adya | mahe | sumnāya | mahe | āvavartat // rv_6,68.1 // tā | hi | śreṣṭhā | deva-tātā | tujā | śūrāṇām | śaviṣṭhā | tā | hi | bhūtam | maghonām | maṃhiṣṭhā | tuvi-śuṣmā | ṛtena | vṛtra-turā | sarva-senā // rv_6,68.2 // tā | gṛṇīhi | namasyebhiḥ | śūṣaiḥ | sumnebhiḥ | indrāvaruṇā | cakānā | vajreṇa | anyaḥ | śavasā | hanti | vṛtram | sisakti | anyaḥ | vṛjaneṣu | vipraḥ // rv_6,68.3 // gnāḥ | ca | yat | naraḥ | ca | vavṛdhanta | viśve | devāsaḥ | narām | sva-gūrtāḥ | pra | ebhyaḥ | indrāvaruṇā | mahi-tvā | dyauḥ | ca | pṛthivi | bhūtam | urvī iti // rv_6,68.4 // saḥ | it | su-dānuḥ | sva-vān | ṛta-vā | indrā | yaḥ | vām | varuṇā dāśati | tman | iṣā | saḥ | dviṣaḥ | taret | dāsvān | vaṃsat | rayim | rayi-vataḥ | ca | janān // rv_6,68.5 // //11//. -rv_5:1/12- yam | yuvam | dāśu-adhvarāya | devā | rayim | dhatthaḥ | vasu-mantam | puru-kṣum | asme iti | saḥ | indrāvaruṇau | api | syāt | pra | yaḥ | bhanakti | vanuṣām | aśastīḥ // rv_6,68.6 // uta | naḥ | su-trātaḥ | deva-gopāḥ | sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt | yeṣām | śuṣmaḥ | pṛtanāsu | sāhvān | pra | sadyaḥ | dyumnā | tirate | taturiḥ // rv_6,68.7 // nu | naḥ | indrāvaruṇā | gṛṇānā | pṛṅktam | rayim | sauśravasāya | devā | itthā | gṛṇantaḥ | mahinasya | śardhaḥ | apaḥ | na | nāvā | duḥ-itā | tarema // rv_6,68.8 // pra | sam-rāje | bṛhate | manma | nu | priyam | arca | devāya | varuṇāya | sa-prathaḥ | ayam | yaḥ | urvī iti | mahinā | mahi-vrataḥ | kratvā | vi-bhāti | ajaraḥ | na | śociṣā // rv_6,68.9 // indrāvaruṇā | suta-pau | imam | sutam | somam | pibatam | madyam | dhṛta-vratā | yuvoḥ | rathaḥ | adhvaram | deva-vītaye | prati | svasaram | upa | yāti | pītaye // rv_6,68.10 // indrāvaruṇā | madhumat-tamasya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām | idam | vām | andhaḥ | pari-siktam | asme iti | āsadya | asmin | barhiṣi | mādayethām // rv_6,68.11 // //12//. -rv_5:1/13- (rv_6,69) sam | vām | karmaṇā | sam | iṣā | hinomi | indrāviṣṇūiti | apasaḥ | pāre | asya | juṣethām | yajñam | draviṇam | ca | dhattam | ariṣṭaiḥ | naḥ | pathi-bhiḥ | pārayantā // rv_6,69.1 // yā | viśvāsām | janitārā | matīnām | indrāviṣṇūiti | kalaśā | soma-dhānā | pra | vām | giraḥ | śasyamānāḥ | avantu | pra | stomāsaḥ | gīyamānāsaḥ | arkaiḥ // rv_6,69.2 // indrāviṣṇūiti | madapatī itimada-patī | madānām | ā | somam | yātam | draviṇo iti | dadhānā | sam | vām | añjantu | aktu-bhiḥ | matīnām | sam | stomāsaḥ | śasyamānāsaḥ | ukthaiḥ // rv_6,69.3 // ā | vām | aśvāsaḥ | abhimāti-sahaḥ | indrāviṣṇūiti | sadha-mādaḥ | vahantu | juṣethām | viśvā | havanā | matīnām | upa | brahmāṇi | śṛṇutam | giraḥ | me // rv_6,69.4 // indrāviṣṇūiti | tat | panayāyyam | vām | somasya | made | uru | cakramātheiti | akṛṇutam | antarikṣam | varīyaḥ | aprathatam | jīvase | naḥ | rajāṃsi // rv_6,69.5 // indrāviṣṇūiti | haviṣā | vavṛdhānā | agra-advānā | namasā | rāta-havyā | ghṛtāsutī itighṛta-āsutī | draviṇam | dhattam | asme iti | samudraḥ | sthaḥ | kalaśaḥ | soma-dhānaḥ // rv_6,69.6 // indrāviṣṇūiti | pibatam | madhvaḥ | asya | somasya | dasrā | jaṭharam | pṛṇethām | ā | vām | andhāṃsi | madirāṇi | agman | upa | brahmāṇi | śṛṇutam | havam | me // rv_6,69.7 // ubhā | jigyathuḥ | na | parā | jayetheiti | na | parā | jigye | kataraḥ | cana | enoḥ | indraḥ | ca | viṣṇo iti | yat | apasṛdhethām | tredhā | sahasram | vi | tat | airayethām // rv_6,69.8 // //13//. -rv_5:1/14- (rv_6,70) ghṛtavatī itighṛta-vatī | bhuvanānām | abhi-śriyā | urvī | pṛthvī iti | madhudugheitimadhu-dughe | su-peśasā | dyāvāpṛthivī iti | varuṇasya | dharmaṇā | viskabhiteitivi-skabhite | ajareiti | bhūri-retasā // rv_6,70.1 // asaścantī iti | bhūridhāreitibhūri-dhāre | payasvatī iti | ghṛtam | duhāteiti | su-kṛte | śucivrateitiśuci-vrate | / rājantī iti | asya | bhuvanasya | rodasī iti | asme iti | retaḥ | siñcatam | yat | manuḥ-hitam // rv_6,70.2 // yaḥ | vām | ṛjave | kramaṇāya | rodasī iti | martaḥ | dadāśa | dhiṣaṇeiti | saḥ | sādhati | pra | pra-jābhiḥ | jāyate | dhamarṇaḥ | pari | yuvoḥ | siktā | viṣu-rūpāṇi | sa-vratā // rv_6,70.3 // ghṛtena | dyāvāpṛthivī iti | abhīvṛteity abhi-vṛte | ghṛta-śriyā | ghṛta-pṛcā | ghṛta-vṛdhā | urvī iti | pṛthvī iti | hotṛ-vūrye | purohiteitipuraḥ-hite | te iti | it | viprāḥ | īḷate | sumnam | iṣṭayega // rv_6,70.4 // madhu | naḥ | dyāvāpṛthivī iti | mimikṣatām | madhu-ścutā | madhudugheitimadhu-dughe | madhuvrateitimadhu-vrate | dadhāneiti | yajñam | draviṇam | ca | devatā | mahi | śravaḥ | vājam | asme iti | su-vīryam // rv_6,70.5 // ūrjam | naḥ | dyauḥ | ca | pṛthivī | ca | pinvatām | pitā | mātā | viśva-vidā | su-daṃsasā | saṃrarāṇe itisam-rarāṇe | rodasī iti | viśva-śambhuvā | sanim | vājam | rayim | asme iti | sam | invatām // rv_6,70.6 // //14//. -rv_5:1/15- (rv_6,71) ut | oṃ iti | syaḥ | devaḥ | savitā | hiraṇyayā | bāhū iti | ayaṃsta | savanāya | su-kratuḥ | ghṛtena | pāṇī iti | abhi | pruṣṇute | makhaḥ | yuvā | su-dakṣaḥ | rajasaḥ | vi-dharmaṇi // rv_6,71.1 // devasya | vayam | savituḥ | savīmani | śreṣṭhe | syāma | vasunaḥ | ca | dāvane | yaḥ | viśvasya | dvi-padaḥ | yaḥ | catuḥ-padaḥ | ni-veśane | pra-save | ca | asi | bhūmanaḥ // rv_6,71.2 // adabdhebhiḥ | savitariti | payu-bhiḥ | tvam | śivebhiḥ | adya | pari | pāhi | naḥ | gayam | hiraṇya-jihvaḥ | suvitāya | navyase | rakṣa | mākiḥ | naḥ | agha-śaṃsaḥ | īśata // rv_6,71.3 // ut | oṃ iti | syaḥ | devaḥ | savitā | damūnāḥ | hiraṇya-pāṇiḥ | prati-doṣam | asthāt | ayaḥ-hanuḥ | yajataḥ | mandra-jihvaḥ | ā | dāśuṣe | suvati | bhūri | vāmam // rv_6,71.4 // ut | oṃ iti | ayān | upavaktāiva | bāhū iti | hiranyayā | savitā | su-pratīkā | divaḥ | rohāṃsi | aruhat | pṛthivyāḥ | arīramat | patayat | kat | cit | abhvam // rv_6,71.5 // vāmam | adya | savitaḥ | vāmam | oṃ iti | śvaḥ | dive--dive | vāmam | asmabhyam | sāvīḥ | vāmasya | hi | kṣayasya | deva | bhūreḥ | ayā | dhiyā | vāma-bhājaḥ | syāma // rv_6,71.6 // //15//. -rv_5:1/16- (rv_6,72) indrāsomā | mahi | tat | vām | mahi-tvam | yuvam | mahāni | prathamāni | cakrathuḥ | yuvam | sūryam | vividathuḥ | yuvam | svaḥ | viśvā | tamāṃsi | ahatam | nidaḥ | ca // rv_6,72.1 // indrāsomā | vāsayathaḥ | uṣasam | ut | sūryam | nayathaḥ | jyotiṣā | saha | upa | dyām | skambhathuḥ | skambhanena | aprathatam | pṛthivīm | mātaram | vi // rv_6,72.2 // indrāsomau | ahim | apaḥ | pari-sthām | hathaḥ | vṛtram | anu | vām | dyauḥ | amanyata | pra | arṇāṃsi | airayatam | nadīnām | ā | samudrāṇi | paprathuḥ | purūṇi // rv_6,72.3 // indrāsomā | pakvam | āmāsu | antaḥ | ni | gavām | it | dadhathuḥ | vakṣaṇāsu | jagṛbhathuḥ | anapi-naddham | āsu | ruśat | citrāsu | jagatīṣu | antariti // rv_6,72.4 // indrāsomā | yuvam | aṅga | tarutram | apatya-sācam | śrutyam | rarātheiti | yuvam | śuṣmam | naryam | carṣaṇi-bhyaḥ | sam | vivyathuḥ | pṛtanāsaham | ugrā // rv_6,72.5 // //16//. -rv_5:1/17- (rv_6,73) yaḥ | adri-bhit | prathama-jāḥ | ṛta-vā | bṛhaspatiḥ | āṅgirasaḥ | haviṣmān | dvibarha-jmā | prāgharma-sat | pitā | naḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti // rv_6,73.1 // janāya | cit | yaḥ | īvate | oṃ iti | lokam | bṛhaspatiḥ | deva-hūtau | cakāra | ghnan | vṛtrāṇi | vi | puraḥ | dardarīti | jayan | śatrūn | amitrān | pṛt-su | sāhan // rv_6,73.2 // bṛhaspatiḥ | sam | ajayat | vasūni | mahaḥ | vrajān | go--mataḥ | devaḥ | eṣaḥ | apaḥ | sisāsan | svaḥ | aprati-itaḥ | bṛhaspatiḥ | hanti | amitram | akairḥ // rv_6,73.3 // //17//. -rv_5:1/18- (rv_6,74) somārudrā | dhārayethām | asuryam | pra | vām iṣṭayaḥ | aram | aśnuvantu | dame--dame | sapta | ratnā | dadhānā | śam | naḥ | bhūtam | dvi-pade | śam | catuḥ-pade // rv_6,74.1 // somārudrā | vi | vṛhatam | viṣūcīm | amīvā | yā | naḥ | gayam | āviveśa | āre | bādhethām | niḥ-ṛtim | parācaiḥ | asme iti | bhadrā | sauśravasāni | santu // rv_6,74.2 // somārudrā | yuvam | etāni | asme iti | viśvā | tanūṣu | bheṣajāni | dhattam | ava | syatam | muñcatam | yat | naḥ | asti | tanūṣu | baddham | kṛtam | enaḥ | asmat // rv_6,74.3 // tigma-āyudhau | tigmahetī ititigma-hetī | su-śevau | somārudrā | iha | su | mṛḷatam | naḥ | pra | naḥ | muñcatam | varuṇasya | pāśāt | gopāyatam | naḥ | su-manasyamānā // rv_6,74.4 // //18//. -rv_5:1/19- (rv_6,75) jīmūtasya-iva | bhavati | pratīkam | yat | varmī | yāti | sa-madām | upa-sthe | anāviddhayā | tanvā | jaya | tvam | saḥ | tvā | varmaṇaḥ | mahimā | pipartu // rv_6,75.1 // dhanvanā | gāḥ | dhanvanā | ājim | jayema | dhanvanā | tīvrāḥ | sa-madaḥ | jayema | dhanuḥ | śatroḥ | apa-kāmam | kṛṇoti | dhanvanā | sarvāḥ | pra-diśaḥ | jayema // rv_6,75.2 // vakṣyantī-iva | it | ā | ganīganti | karṇam | priyam | sakhāyam | pari-sasvajānā | yoṣāiva | śiṅkte | vi-tatā | adhi | dhanvan | jyā | iyam | samane | pārayantī // rv_6,75.3 // te iti | ācarantī ity ācarantī | samanāiva | yoṣā | mātāiva | putram | bibhṛtām | upa-sthe | apa | śatrūn | vidhyatām | saṃvidāne itisam-vidāne | ātnīriti | ime iti | visphurantī itivi-sphurantī | amitrān // rv_6,75.4 // bahvīnām | pitā | bahurasya | putraḥ | ciścā | kṛṇoti | samanā | ava-gatya | iṣu-dhiḥ | saṅkāḥ | pṛtanāḥ | ca | sarvāḥ | pṛṣṭhe | ni-naddhaḥ | jayati | pra-sūtaḥ // rv_6,75.5 // //19//. -rv_5:1/20- rathe | tiṣṭhan | nayati | vājinaḥ | puraḥ | yatra-yatra | kāmayate | su-sārathiḥ | abhīśūnām | mahimānam | panāyata | manaḥ | paścāt | anu | yacchanti | raśmayaḥ // rv_6,75.6 // tīvrān | ghoṣān | kṛṇvate | vṛṣa-pāṇayaḥ | aśvāḥ | rathebhiḥ | saha | vājayantaḥ | ava-krāmantaḥ | pra-padaiḥ | amitrān | kṣiṇanti | śatrūn | anapa-vyayantaḥ // rv_6,75.7 // ratha-vāhanam | haviḥ | asya | nāma | yatra | āyudham | ni-hitam | asya | varma | tatra | ratham | upa | śagmam | sadema | viśvāhā | vayam | su-manasyamānāḥ // rv_6,75.8 // svādu-saṃsadaḥ | pitaraḥ | vayaḥ-dhāḥ | kṛcchra-śritaḥ | śakti-vantaḥ | gabhīrāḥ | citra-senāḥ | iṣu-balāḥ | amṛdhrāḥ | sataḥ-vīrāḥ | uravaḥ | vrāta-sahāḥ // rv_6,75.9 // brāhmaṇāsaḥ | pitaraḥ | somyāsaḥ | śive iti | naḥ | dyāvāpṛthivī iti | anehasā | pūṣā | naḥ | pātu | duḥ-itāt | ṛta-vṛdhaḥ | rakṣa | mākiḥ | naḥ | agha-śaṃsaḥ | īśata // rv_6,75.10 // //20//. -rv_5:1/21- su-parṇam | vaste | mṛgaḥ | asyāḥ | dantaḥ | gobhiḥ | sam-naddhā | patati | pra-sūtā | yatra | naraḥ | sam | ca | vi | ca | dravanti | tatra | asmabhyam | iṣavaḥ | śarma | yaṃsan // rv_6,75.11 // ṛjīte | pari | vṛṅdhi | naḥ | aśmā | bhavatu | naḥ | tanūḥ | somaḥ | adhi | bravītu | naḥ | aditiḥ | śarma | yacchatu // rv_6,75.12 // ā | jaṅghanti | sānu | eṣām | jaghanān | upa | jighnate | aśva-ajani | pra-cetasaḥ | aśvān | samat-su | codaya // rv_6,75.13 // ahiḥ-iva | bhogaiḥ | pari | eti | bāhum | jyāyāḥ | hetim | pari-bādhamānaḥ | hasta-ghnaḥ | viśvā | vayunāni | vidvān | pumān | pumāṃsam | pari | pātu | viśvataḥ // rv_6,75.14 // āla-aktā | yā | ruru-śīrṣṇī | atho iti | yasyāḥ | ayaḥ | mukham | idam | parjanya-retase | iṣvai | devyai | bṛhat | namaḥ // rv_6,75.15 // //21//. -rv_5:1/22- ava-sṛṣṭā | parā | pata | śaravye | brahma-saṃśite | gaccha | amitrān | pra | padyasva | mā | amīṣām | kam | cana | ut | śiṣaḥ // rv_6,75.16 // yatra | bāṇāḥ | sam-patanti | kumārāḥ | viśikhāḥ-iva | tatra | naḥ | brahmaṇaḥ | patiḥ | aditiḥ | śarma | yacchatu | viśvāhā | śarma | yacchatu // rv_6,75.17 // marmāṇi | te | varmaṇā | chādayāmi | somaḥ | tvā | rājā | amṛtena | anu | vastām | uroḥ | varīyaḥ | varuṇaḥ | te | kṛṇotu | jayantam | tvā | anu | devāḥ | madantu // rv_6,75.18 // yaḥ | naḥ | svaḥ | araṇaḥ | yaḥ | ca | niṣṭyaḥ | jighāṃsati | devāḥ | tam | sarve | dhūrvantu | brahma | varma | mama | antaram // rv_6,75.19 // //22//. mandala 7 -rv_5:1/23- (rv_7,1) agnim | naraḥ | dīdhiti-bhiḥ | araṇyoḥ | hasta-cyutī | janayanta | pra-śastam | dūre--dṛśam | gṛha-patim | atharyum // rv_7,1.1 // tam | agnim | aste | vasavaḥ | ni | ṛṇvan | su-praticakṣam | avase | kutaḥ | cit | dakṣāyyaḥ | yaḥ | dame | āsa | nityaḥ // rv_7,1.2 // pra-iddhaḥ | agne | dīdihi | puraḥ | naḥ | ajasrayā | sūrmyā | yaviṣṭha | tvām | śaśvantaḥ | upa | yanti | vājāḥ // rv_7,1.3 // pra | te | agnayaḥ | agni-bhyaḥ | varam | niḥ | su-vīrāsaḥ | śośucanta | dyu-mantaḥ | yatra | naraḥ | sam-āsate | su-jātāḥ // rv_7,1.4 // dāḥ | naḥ | agne | dhiyā | rayim | su-vīram | su-apatyam | sahasya | pra-śastam | na | yam | yāvā | tarati | yātu-māvān // rv_7,1.5 // //23//. -rv_5:1/24- upa | yam | eti | yuvatiḥ | su-dakṣam | doṣā | vastoḥ | haviṣmatī | ghṛtācī | upa | svā | enam | aramatiḥ | vasu-yuḥ // rv_7,1.6 // viśvāḥ | agne | apa | daha | arātīḥ | yebhiḥ | tapaḥ-bhiḥ | adahaḥ | jarūtham | pra | ni-svaram | cātayasva | amīvām // rv_7,1.7 // ā | yaḥ | te | agne | idhate | anīkam | vasiṣṭha | śukra | dīdi-vaḥ | pāvaka | uto iti | naḥ | ebhiḥ | stavathaiḥ | iha | syāḥ // rv_7,1.8 // vi | ye | te | agne | bhejire | anīkam | martāḥ | naraḥ | pitryāsaḥ | puru-trā | uto iti | naḥ | ebhiḥ | su-manāḥ | iha | syāḥ // rv_7,1.9 // ime | naraḥ | vṛtra-hatyeṣu | śūrāḥ | viśvāḥ | adevīḥ | abhi | santu | māyāḥ | ye | me | dhiyam | panayanta | pra-śastām // rv_7,1.10 // //24//. -rv_5:1/25- mā | śūne | agne | ni | sadāma | nṛṇām | mā | aśeṣasaḥ | avīratā | pari | tvā | prajāvatīṣu | duryāsu | durya // rv_7,1.11 // yam | aśvī | nityam | upa-yāti | yajñam | prajāvantam | su-apatyam | kṣayam | naḥ | sva-janmanā | śeṣasā | vavṛdhānam // rv_7,1.12 // pāhi | naḥ | agne | rakṣasaḥ | ajuṣṭāt | pāhi | dhūrteḥ | araruṣaḥ | agha-yoḥ | tvā | yujā | pṛtanāyūn | abhi | syām // rv_7,1.13 // saḥ | it | agniḥ | agnīn | ati | astu | anyān | yatra | vājī | tanayaḥ | vīḷu-pāṇiḥ | sahasra-pāthāḥ | akṣarā | sam-eti // rv_7,1.14 // saḥ | it | agniḥ | yaḥ | vanuṣyataḥ | ni-pāti | sam-eddhāram | aṃhasaḥ | uruṣyāt | su-jātāsaḥ | pari | caranti | vīrāḥ // rv_7,1.15 // //25//. -rv_5:1/26- ayam | saḥ | agniḥ | āhutaḥ | puru-trā | yam | īśānaḥ | sam | it | indhe | haviṣmān | pari | yam | eti | adhvareṣu | hotā // rv_7,1.16 // tve iti | agne | āhavanāni | bhūri | īśānāsaḥ | ā | juhuyāma | nityā | ubhā | kṛṇvantaḥ | vahatū iti | miyedhe // rv_7,1.17 // imo iti | agne | vīta-tamāni | havyā | ajasraḥ | vakṣi | deva-tātim | iccha | prati | naḥ | īm | surabhīṇi | vyantu // rv_7,1.18 // mā | naḥ | agne | avīrate | parā | dā | duḥ-vāsase | amataye | mā | naḥ | asyai | mā | naḥ | kṣudhe | mā | rakṣase | ṛta-vaḥ | mā | naḥ | dame | mā | vane | ā | juhūrthāḥ // rv_7,1.19 // nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ | rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,1.20 // //26//. -rv_5:1/27- tvam | agne | su-havaḥ | raṇva-sandṛk | su-dītī | sūno iti | sahasaḥ | didīhi | mā | tve iti | sacā | tanaye | nitye | ā | dhak | mā | vīraḥ | asmat | naryaḥ | vi | dāsīt // rv_7,1.21 // mā | naḥ | agne | duḥ-bhṛtaye | sacā | eṣu | deva-iddheṣu | agniṣu | pra | vocaḥ | mā | te | asmān | duḥ-matayaḥ | bhṛmāt | cit | devasya | sūno iti | sahasaḥ | naśanta // rv_7,1.22 // saḥ | martaḥ | agne | su-anīka | revān | amartye | yaḥ | ājuhoti | havyam | saḥ | devatā | vasu-vanim | dadhāti | yam | sūriḥ | arthī | pṛcchamānaḥ | eti // rv_7,1.23 // mahaḥ | naḥ | agne | suvitasya | vidvān | rayim | sūri-bhyaḥ | ā | vaha | bṛhantam | yena | vayam | sahasāvan | madema | avi-kṣitāsaḥ | āyuṣā | su-vīrāḥ // rv_7,1.24 // nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ | rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,1.25 // //27//. -rv_5:2/1- (rv_7,2) juṣasva | naḥ | sam-idham | agne | adya | śoca | bṛhat | yajatam | dhūmam | ṛṇvan | upa | spṛśa | divyam | sānu | stūpaiḥ | sam | raśmi-bhiḥ | tatanaḥ | sūryasya // rv_7,2.1 // narāśaṃsasya | mahimānam | eṣām | upa | stoṣāma | yajatasya | yajñaiḥ | ye | su-kratavaḥ | śucayaḥ | dhiyam-dhāḥ | svadanti | devāḥ | ubhayāni | havyā // rv_7,2.2 // īḷenyam | vaḥ | asuram | su-dakṣam | antaḥ | dūtam | rodasī iti | satya-vācam | manuṣvat | agnim | manunā | sam-iddham | sam | adhvarāya | sadam | it | mahema // rv_7,2.3 // saparyavaḥ | bharamāṇāḥ | abhi-jñu | pra | vṛñjate | namasā | barhiḥ | agnau | ājuhvānāḥ | ghṛta-pṛṣṭham | pṛṣat-vat | adhvaryavaḥ | haviṣā | marjayadhvam // rv_7,2.4 // su-ādhyaḥ | vi | duraḥ | deva-yantaḥ | aśiśrayuḥ | ratha-yuḥ | deva-tātā | pūrvī iti | siśum | na | mātarā | rihāṇe iti | sam | agruvaḥ | na | samaneṣu | añjan // rv_7,2.5 // //1//. -rv_5:2/2- uta | yoṣaṇeiti | divye iti | mahī iti | naḥ | uṣasānaktā | sudughāiva | dhenuḥ | barhi-sadā | puruhūte itipuru-hūte | maghonī iti | ā | yajñiye | suvitāya | śrayetām // rv_7,2.6 // viprā | yajñeṣu | mānuṣeṣu | kārū iti | manye | vām | jāta-vedasā | yajadhyai | ūrdhvam | naḥ | adhvaram | kṛtam | haveṣu | tā | deveṣu | vanathaḥ | vāryāṇi // rv_7,2.7 // ā | bhāratī | bharatībhiḥ | sa-joṣāḥ | iḷā | devaiḥ | manuṣyebhiḥ | agniḥ | sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu // rv_7,2.8 // tat | naḥ | turīpam | adha | poṣayitnu | deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva | yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ | yukta-grāvā | jāyate | deva-kāmaḥ // rv_7,2.9 // vanaspate | ava | sṛja | upa | devān | agniḥ | haviḥ | śamitā | sūdayāti | saḥ | it | oṃ iti | hotā | satya-taraḥ | yajāti | yathā | devānām | janimāni | veda // rv_7,2.10 // ā | yāhi | agne | sam-idhānaḥ | arvāṅ | indreṇa | devaiḥ | sa-ratham | turebhiḥ | barhiḥ | naḥ | āstām | aditiḥ | su-putrā | svāhā | devāḥ | amṛtāḥ | mādayantām // rv_7,2.11 // //2//. -rv_5:2/3- (rv_7,3) agnim | vaḥ | devam | agni-bhiḥ | sa-joṣāḥ | yajiṣṭham | dūtam | adhvare | kṛṇudhvam | yaḥ | martyeṣu | ni-dhruviḥ | ṛta-vā | tapuḥ-mūrdhā | ghṛta-annaḥ | pāvakaḥ // rv_7,3.1 // prothat | aśvaḥ | na | yavase | aviṣyan | yadā | mahaḥ | sam-varaṇāt | vi | asthāt | āt | asya | vātaḥ | anu | vāti | śociḥ | adha | sma | te | vrajanam | kṛṣṇam | asti // rv_7,3.2 // ut | yasya | te | nava-jātasya | vṛṣṇaḥ | agne | caranti | ajarāḥ | idhānāḥ | accha | dyām | aruṣaḥ | dhūmaḥ | eti | sam | dūtaḥ | agne | īyase | hi | devān // rv_7,3.3 // vi | yasya | te | pṛthivyām | pājaḥ | aśret | tṛṣu | yat | annā | sam-avṛkta | jambhaiḥ | senāiva | sṛṣṭā | pra-sitiḥ | te | eti | yavam | na | dasma | juhvā | vivekṣi // rv_7,3.4 // tam | it | doṣā | tam | uṣasi | yaviṣṭham | agnim | atyam | na | marjayanta | naraḥ | ni-śiśānāḥ | atithim | asya | yonau | dīdāya | śociḥ | āhutasya | vṛṣṇaḥ // rv_7,3.5 // //3//. -rv_5:2/4- su-sandṛk | te | su-anīka | pratīkam | vi | yat | rukmaḥ | na | rocase | upāke | di vaḥ | na | te | tanyatuḥ | eti | śuṣmaḥ | citraḥ | na | sūraḥ | prati | cakṣibhānum // rv_7,3.6 // yathā | vaḥ | svāhā | agnaye | dāśema | pari | iḷābhiḥ | ghṛtavat-bhiḥ | ca | havyaiḥ | tebhiḥ | naḥ | agne | amitaiḥ | mahaḥ-bhiḥ | śatam | pūḥ-bhiḥ | āyasībhiḥ | ni | pāhi // rv_7,3.7 // yāḥ | vā | te | santi | dāśuṣe | adhṛṣṭāḥ | giraḥ | vā | yābhiḥ | nṛ-vatīḥ | uruṣyāḥ | tābh iḥ | naḥ | sūno iti | sahasaḥ | ni | pāhi | smat | sūrīn | jaritṝn | jāta-vedaḥ // rv_7,3.8 // niḥ | yat | pūtāiva | sva-dhitiḥ | śuciḥ | gāt | svayā | kṛpā | tanvā | rocamānaḥ | ā | yaḥ | mātroḥ | uśenyaḥ | janiṣṭa | deva-yajyāya | su-kratuḥ | pāvakaḥ // rv_7,3.9 // etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema | viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,3.10 // //4//. -rv_5:2/5- (rv_7,4) pra | vaḥ | śukrāya | bhānave | bharadhvam | havyam | matim | ca | agnaye | su-pūtam | yaḥ | daivyāni | mānuṣā | janūṃṣi | antaḥ | viśvāni | vidmanā | jigāti // rv_7,4.1 // saḥ | gūtsaḥ | agniḥ | taruṇaḥ | cit | astu | yataḥ | yaviṣṭhaḥ | ajaniṣṭa | mātuḥ | sam | yaḥ | vanā | yuvate | śuci-dam | bhūri | cit | annā | sam | it | atti | sadyaḥ // rv_7,4.2 // asya | devasya | sam-sadi | anīke | yam | martāsaḥ | śyetam | jagṛbhre | ni | yaḥ | gṛbham | pauruṣeyīm | uvoca | duḥ-okam | agniḥ | āyave | śuśoca // rv_7,4.3 // ayam | kaviḥ | akaviṣu | pra-cetāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi | saḥ | mā | naḥ | atra | juhuraḥ | sahasvaḥ | sadā | tve iti | su-manasaḥ | syāma // rv_7,4.4 // ā | yaḥ | yonim | deva-kṛtam | sasāda | kratvā | hi | agniḥ | amṛtān | atārīt | tam | oṣadhīḥ | ca | vaninaḥ | ca | garbham | bhūmiḥ | ca | viśva-dhāyasam | bibharti // rv_7,4.5 // //5//. -rv_5:2/6- īśe | hi | agniḥ | amṛtasya | bhūreḥ | īśe | rāyaḥ | su-vīryasya | dātoḥ | mā | tvā | vayam | sahasāvan | avīrāḥ | mā | apsavaḥ | pari | sadāma | mā | aduvaḥ // rv_7,4.6 // pari-sadyam | hi | araṇasya | rekṇaḥ | nityasya | rāyaḥ | patayaḥ | syāma | na | śeṣaḥ | agne | anya-jātam | asti | acetānasya | mā | pathaḥ | vi | dukṣaḥ // rv_7,4.7 // nahi | grabhāya | araṇaḥ | su-śevaḥ | anya-udaryaḥ | manasā | mantavai | oṃ iti | adha | cit | okaḥ | punaḥ | it | saḥ | eti | ā | naḥ | vājī | abhīṣāṭ | etu | navyaḥ // rv_7,4.8 // tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | oṃ iti | naḥ | sahasāvan | avadyāt | sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī // rv_7,4.9 // etā | naḥ | agne | saubhagā | didīhi | api | kratum | su-cetasam | vatema | viśvā | stotṛ-bhyaḥ | gṛṇate | ca | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,4.10 // //6//. -rv_5:2/7- (rv_7,5) pra | agnaye | tavase | bharadhvam | giram | divaḥ | arataye | pṛthivyāḥ | yaḥ | v iśveṣām | amṛtānām | upa-sthe | vaiśvānaraḥ | vavṛdhe | jāgṛvat-bhiḥ // rv_7,5.1 // pṛṣṭaḥ | divi | dhāyi | agniḥ | pṛthivyām | netā | sindhūnām | vṛṣabhaḥ | stiyānām | saḥ | mānuṣīḥ | abhi | viśaḥ | vi | bhāti | vaiśvānaraḥ | vavṛdhānaḥ | vareṇa // rv_7,5.2 // tvat | bhiyā | viśaḥ | āyan | asiknīḥ | asamanāḥ | jahatīḥ | bhojanāni | vaiśvānara | pūrave | śośucānaḥ | puraḥ | yat | agne | darayan | adīdeḥ // rv_7,5.3 // tava | tri-dhātu | pṛthivī | uta | dyauḥ | vaiśvānara | vratam | agne | sacanta | tvam | bhāsā | rodasī iti | ā | tatantha | ajasreṇa | śociṣā | śośucānaḥ // rv_7,5.4 // tvām | agne | haritaḥ | vāvaśānāḥ | giraḥ | sacante | dhunayaḥ | ghṛtācīḥ | patim | kṛṣṭīnām | rathyam | rayīṇām | vaiśvānaram | uṣasām | ketum | ahnām // rv_7,5.5 // //7//. -rv_5:2/8- tve iti | asuryam | vasavaḥ | ni | ṛṇvan | kratum | hi | te | mitra-mahaḥ | juṣanta | tvam | dasyūn | okasaḥ | agne | ājaḥ | uru | jyotiḥ | janayan | āryāya // rv_7,5.6 // saḥ | jāyamānaḥ | parame | vi-oman | vāyuḥ | na | pāthaḥ | pari | pāsi | sadyaḥ | tvam | bhuvanā | janayan | abhi | ṛn | apatyāya | jāta-vedaḥ | daśasyan // rv_7,5.7 // tām | agne | asme iti | iṣam | ā | īrayasva | vaiśvānara | dyu-matīm | jāta-vedaḥ | yayā | rādhaḥ | pinvasi | viśva-vāra | pṛthu | śravaḥ | dāśuṣe | martyāya // rv_7,5.8 // tam | naḥ | agne | maghavat-bhyaḥ | puru-kṣum | rayim | ni | vājam | śrutyam | yuvasva | vaiśvānara | mahi | naḥ | śarma | yaccha | rudrebhiḥ | agne | vasu-bhiḥ | sa-joṣāḥ // rv_7,5.9 // //8//. -rv_5:2/9- (rv_7,6) pra | sam-rājaḥ | asurasya | pra-śastim | puṃsaḥ | kṛṣṭīnām | anu-mādyasya | indrasya-iva | pra | tavasaḥ | kṛtāni | vande | dārum | vandamānaḥ | vivakmi // rv_7,6.1 // kavim | ketum | dhāsim | bhānum | adreḥ | hinvanti | śam | rājyam | rodasyoḥ | puram-darasya | gīḥ-bhiḥ | ā | vivāse | agneḥ | vratāni | pūrvyā | mahāni // rv_7,6.2 // ni | akratūn | grathinaḥ | mṛdhra-vācaḥ | paṇīn | aśraddhān | avṛdhān | ayajñān | pra-pra | tān | dasyūn | agniḥ | vivāya | pūrvaḥ | cakāra | aparān | ayajyūn // rv_7,6.3 // yaḥ | apācīne | tamasi | madantīḥ | prācīḥ | cakāra | nṛ-tamaḥ | śacībhiḥ | tam | īśānam | vasvaḥ | agnim | gṛṇīṣe | anānatam | damayantam | pṛtanyūn // rv_7,6.4 // yaḥ | dehyaḥ | anamayat | vadha-snaiḥ | yaḥ | arya-patnīḥ | uṣasaḥ | cakāra | saḥ | ni-rudhya | nahuṣaḥ | yahvaḥ | agniḥ | viśaḥ | cakre | bali-hṛtaḥ | sahaḥ-bhiḥ // rv_7,6.5 // yasya | śarman | upa | viśve | janāsaḥ | evaiḥ | tasthuḥ | su-matim | bhikṣamāṇāḥ | vaiśvānaraḥ | varam | ā | rodasyoḥ | ā | agniḥ | sasāda | pitroḥ | upa-stham // rv_7,6.6 // ā | devaḥ | dade | budhnyā | vasūni | vaiśvānaraḥ | ut-itā | sūryasya | ā | samudrāt | avarāt | ā | parasmāt | ā | agniḥ | dade | divaḥ | ā | pṛthivyāḥ // rv_7,6.7 // //9//. -rv_5:2/10- (rv_7,7) pra | vaḥ | devam | cit | sahasānam | agnim | aśvam | na | vājinam | hiṣe | namaḥ-bhiḥ | bhava | naḥ | dūtaḥ | adhvarasya | vidvān | tmanā | deveṣu | vivide | mita-duḥ // rv_7,7.1 // ā | yāhi | agne | pathyāḥ | anu | svāḥ | mandraḥ | devānām | sakhyam | juṣāṇaḥ | ā | sānu | śuṣmaiḥ | nadayan | pṛthivyāḥ | jambhebhiḥ | viśvam | uśadhak | vanāni // rv_7,7.2 // prācīnaḥ | yajñaḥ | su-dhitam | hi | barhiḥ | prīṇīte | agniḥ | īḷitaḥ | na | hotā | ā | mātarā | viśvavāreitiviśva-vāre | huvānaḥ | yataḥ | yaviṣṭha | jajñiṣe | su-śevaḥ // rv_7,7.3 // sadyaḥ | adhvare | rathiram | jananta | mānuṣāsaḥ | vi-cetasaḥ | yaḥ | eṣām | viśām | adhāyi | viśpatiḥ | duroṇe | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā // rv_7,7.4 // asādi | vṛtaḥ | vahniḥ | ājaganvān | agniḥ | brahmā | nṛ-sadane | vi-dhartā | dyauḥ | ca | yam | pṛthivī | vavṛdhāteiti | ā | yam | hotā | yajati | viśva-vāram // rv_7,7.5 // ete | dyumnebhiḥ | viśvam | ā | atiranta | mantram | ye | vā | aram | naryāḥ | atakṣan | pra | ye | viśaḥ | tiranta | śroṣamāṇāḥ | ā | ye | me | asya | dīdhayan | ṛtasya // rv_7,7.6 // nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno iti | sahasaḥ | vasūnām | iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,7.7 // //10//. -rv_5:2/11- (rv_7,8) indhe | rājā | sam | aryaḥ | namaḥ-bhiḥ | yasya | pratīkam | āhutam | ghṛtena | naraḥ | havyebhiḥ | īḷate | sa-bādhaḥ | ā | agniḥ | agre | uṣasām | aśoci // rv_7,8.1 // ayam | oṃ iti | syaḥ | su-mahān | avedi | hotā | mandraḥ | manuṣaḥ | yahvaḥ | agniḥ | vi | bhāḥ | akar ity akaḥ | sasṛjānaḥ | pṛthivyām | kṛṣṇa-paviḥ | oṣadhībhiḥ | vavakṣe // rv_7,8.2 // kayā | naḥ | agne | vi | vasaḥ | su-vṛktim | kām | oṃ iti | svadhām | ṛṇavaḥ | śasyamānaḥ | kadā | bhavema | patayaḥ | su-datra | rāyaḥ | vantāraḥ | dustarasya | sādhoḥ // rv_7,8.3 // pra-pra | ayam | agniḥ | bharatasya | śṛṇve | vi | yat | sūryaḥ | na | rocate | bṛhat | bhāḥ | abhi | yaḥ | pūrum | pṛtanāsu | tasthau | dyutānaḥ | daivyaḥ | atithiḥ | śuśoca // rv_7,8.4 // asan | it | tve iti | āhavanāni | bhūri | bhuvaḥ | viśvebhiḥ | su-manāḥ | anīkaiḥ | stutaḥ | cit | agne | śṛṇviṣe | gṛṇānaḥ | svayam | vardhasva | tanvam | su-jāta // rv_7,8.5 // idam | vacaḥ | śata-sāḥ | sam-sahasram | ut | agnaye | janiṣīṣṭa | dvi-bahārḥ | śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | dyu-mat | amīva-cātanam | rakṣaḥ-hā // rv_7,8.6 // nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno iti | sahasaḥ | vasūnām | iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,8.7 // //11//. -rv_5:2/12- (rv_7,9) abodhi | jāraḥ | uṣasām | upa-sthāt | hotā | mandraḥ | kavi-tamaḥ | pāvakaḥ | dadhāti | ketum | ubhayasya | jantoḥ | havyā | deveṣu | draviṇam sukṛt-su // rv_7,9.1 // saḥ | su-kratuḥ | yaḥ | vi | duraḥ | paṇīnām | punānaḥ | arkam | puru-bhojasam | naḥ | hotā | mandraḥ | viśām | damūnāḥ | tiraḥ | tamaḥ | dadṛśe | rāmyāṇām // rv_7,9.2 // amūraḥ | kaviḥ | aditiḥ | vivasvān | su-saṃsat | mitraḥ | atithiḥ | śivaḥ | naḥ | citra-bhānuḥ | uṣasām | bhāti | agre | apām | garbhaḥ | pra-svaḥ | ā | viveśa // rv_7,9.3 // īḷenyaḥ | vaḥ | manuṣaḥ | yugeṣu | samana-gāḥ | aśucat | jāta-vedāḥ | su-sandṛśā | bhānunā | yaḥ | vi-bhāti | prati | gāvaḥ | sam-idhānam | budhanta // rv_7,9.4 // agne | yāhi | dūtyam | mā | riṣaṇyaḥ | devām | accha | brahma-kṛtā | gaṇena | sarasvatīm | marutaḥ | aśvinā | apaḥ | yakṣi | devān | ratna-dheyāya | viśvān // rv_7,9.5 // tvām | agne | sam-idhānaḥ | vasiṣṭhaḥ | jarūtham | han | yakṣi | rāye | puram-dhim | puru-nīthā | jāta-vedaḥ | jarasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,9.6 // //12//. -rv_5:2/13- (rv_7,10) uṣaḥ | na | jāraḥ | pṛthu | pājaḥ | aśret | davidyutat | dīdyat | śośucānaḥ | vṛṣā | har iḥ | śuciḥ | ā | bhāti | bhāsā | dhiyaḥ | hinvānaḥ | uśatīḥ | ajīgariti // rv_7,10.1 // svaḥ | na | vastoḥ | uṣasām | aroci | yajñam | tanvānāḥ | uśijaḥ | na | manma | agniḥ | janmāni | devaḥ | ā | vi | vidvān | dravat | dūtaḥ | deva-yāvā | vaniṣṭhaḥ // rv_7,10.2 // accha | giraḥ | matayaḥ | deva-yantīḥ | agnim | yanti | draviṇam | bhikṣamāṇāḥ | su-sandṛśam | su-pratīkam | su-añcam | havya-vāham | aratim | mānuṣāṇām // rv_7,10.3 // indram | naḥ | agne | vasu-bhiḥ | sa-joṣāḥ | rudram | rudrebhiḥ | ā | vaha | bṛhantam | ādityebhiḥ | aditim | viśva-janyām | bṛhaspatim | ṛkva-bhiḥ | viśva-vāram // rv_7,10.4 // mandram | hotāram | uśijaḥ | yaviṣṭham | agnim | viśaḥ | īḷate | adhvareṣu | saḥ | hi | kṣapāvān | abhavat | rayīṇām | atandraḥ | dūtaḥ | yajathāya | devān // rv_7,10.5 // //13//. -rv_5:2/14- (rv_7,11) mahān | asi | adhvarasya | pra-ketaḥ | na | ṛte | tvat | amṛtāḥ | mādayante | ā | v iśvebhiḥ | saratham | yāhi | devaiḥ | ni | agne | hotā | prathamaḥ | sada | iha // rv_7,11.1 // tvām | īḷate | ajiram | dūtyāya | haviṣmantaḥ | sadam | it | mānuṣāsaḥ | yasya | devaiḥ | ā | asadaḥ | barhiḥ | agne | ahāni | asmai | su-dinā | bhavanti // rv_7,11.2 // triḥ | cit | aktoḥ | pra | cikituḥ | vasūni | tve iti | antaḥ | dāśuṣe | martyāya | manuṣvat | agne | iha | yakṣi | devān | bhava | naḥ | dūtaḥ | abhiśasti-pāvā // rv_7,11.3 // agniḥ | īśe | bṛhataḥ | adhvarasya | agniḥ | viśvasya | haviṣaḥ | kṛtasya | kratum | hi | asya | vasavaḥ | juṣanta | atha | devāḥ | dadhire | havya-vāham // rv_7,11.4 // ā | agne | vaha | haviḥ-adyāya | devān | indra-jyeṣṭhāsaḥ | iha | mādayantām | imam | yajñam | divi | deveṣu | dhehi | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,11.5 // //14//. -rv_5:2/15- (rv_7,12) aganma | mahā | namasā | yaviṣṭham | yaḥ | dīdāya | sam-iddhaḥ | sve | duroṇe | ci tra-bhānum | rodasī iti | antaḥ | urvī iti | su-āhutam | pratyañcam // rv_7,12.1 // saḥ | mahnā | viśvā | duḥ-itāni | sāhvān | agniḥ | stave | dame | ā | jāta-vedāḥ | saḥ | naḥ | rakṣiṣat | duḥ-itāt | avadyāt | asmān | gṛṇataḥ | uta | naḥ | maghonaḥ // rv_7,12.2 // tvam | varuṇaḥ | uta | mitraḥ | agne | tvām | vardhanti | mati-bhiḥ | vasiṣṭhāḥ | tve iti | vasu | su-saṇanāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,12.3 // //15//. -rv_5:2/16- (rv_7,13) pra | agnaye | viśva-śuce | dhiyam-dhe | asura-ghne | manma | dhītim | bharadhvam | bhare | haviḥ | na | barhiṣi | prīṇānaḥ | vaiśvānarāya | yataye | matīnām // rv_7,13.1 // tvam | agne | śociṣā | śośucānaḥ | ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | tvam | devān | abhi-śasteḥ | amuñcaḥ | vaiśvānara | jāta-vedaḥ | mahi-tvā // rv_7,13.2 // jātaḥ | yat | agne | bhuvanā | vi | akhyaḥ | paśūn | na | gopāḥ | iryaḥ | pari-jmā | vaiśvānara | brahmaṇe | vinda | gātum | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,13.3 // //16//. -rv_5:2/17- (rv_7,14) sam-idhā | jāta-vedase | devāya | deva-hūtibhiḥ | haviḥ-bhiḥ | śukra-śociṣe | namasvinaḥ | vayam | dāśema | agnaye // rv_7,14.1 // vayam | te | agne | sam-idhā | vidhema | vayam | dāśema | su-stutī | yajatra | vayam | ghṛtena | adhvarasya | hotaḥ | vayam | deva | haviṣā | bhadra-śoce // rv_7,14.2 // ā | naḥ | devebhiḥ | upa | deva-hūtim | agne | yāhi | vaṣaṭ-kṛtim | juṣāṇaḥ | tubhyam | devāya | dāśataḥ | syāma | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,14.3 // //17//. -rv_5:2/18- (rv_7,15) upa-sadyāya | mīḷhuṣe | āsye | juhuta | haviḥ | yaḥ | naḥ | nediṣṭham | āpyam // rv_7,15.1 // yaḥ | pañca | carṣaṇīḥ | abhi | ni-sasāda | dame--dame | kaviḥ | gṛha-patiḥ | yuvā // rv_7,15.2 // saḥ | naḥ | vedaḥ | amātyam | agniḥ | rakṣatu | viśvataḥ | uta | asmān | pātu | aṃhasaḥ // rv_7,15.3 // navam | nu | stomam | agnaye | divaḥ | śyenāya | jījanam | vasvaḥ | kuvit | vanāti | naḥ // rv_7,15.4 // spārhā | yasya | śriyaḥ | dṛśe | rayiḥ | vīra-vataḥ | yathā | agre | yajñasya | śocataḥ // rv_7,15.5 // //18//. -rv_5:2/19- saḥ | imām | vetu | vaṣaṭ-kṛtim | agniḥ | juṣata | naḥ | giraḥ | yajiṣṭhaḥ | havya-vāhanaḥ // rv_7,15.6 // ni | tvā | nakṣya | viśpate | dyu-mantam | deva | dhīmahi | su-vīram | agne | āhuta // rv_7,15.7 // kṣapaḥ | usraḥ | ca | dīdihi | su-agnayaḥ | tvayā | vayam | su-vīraḥ | tvam | asma-yuḥ // rv_7,15.8 // upa | tvā | sātaye | naraḥ | viprāsaḥ | yanti | dhīti-bhiḥ | upa | akṣarā | sahasr iṇī // rv_7,15.9 // agniḥ | rakṣāṃsi | sedhati | śukra-śociḥ | amartyaḥ | śuciḥ | pāvakaḥ | īḍyaḥ // rv_7,15.10 // //19//. -rv_5:2/20- saḥ | naḥ | rādhāṃsi | ā | bhara | īśānaḥ | sahasaḥ | yaho iti | bhagaḥ | ca | dātu | vāryam // rv_7,15.11 // tvam | agne | vīra-vat | yaśaḥ | devaḥ | ca | savitā | bhagaḥ | ditiḥ | ca | dāti | vāyarm // rv_7,15.12 // agne | rakṣa | naḥ | aṃhasaḥ | prati | sma | deva | riṣataḥ | tapiṣṭhaiḥ | ajaraḥ | daha // rv_7,15.13 // agne | mahī | naḥ | āyasī | anādhṛṣṭaḥ | nṛ-pītaye | pūḥ | bhava | śata-bhujiḥ // rv_7,15.14 // tvam | naḥ | pāhi | aṃhasaḥ | doṣāvastaḥ | agha-yataḥ | divā | naktam | adābhya // rv_7,15.15 // //20//. -rv_5:2/21- (rv_7,16) enā | vaḥ | agnim | namasā | ūrjaḥ | napātam | ā | huve | priyam | cetiṣṭham | aratim | su-adhvaram | viśvasya | dūtam | amṛtam // rv_7,16.1 // saḥ | yojate | aruṣā | viśva-bhojasā | saḥ | dudravat | su-āhutaḥ | su-brahmā | yajñaḥ | su-śamī | vasūnām | devam | rādhaḥ | janānām // rv_7,16.2 // ut | asya | śociḥ | asthāt | ājuhvānasya | mīḷhuṣaḥ | ut | dhūmāsaḥ | aruṣāsaḥ | d ivi-spṛśaḥ | sam | agnim | indhate | naraḥ // rv_7,16.3 // tam | tvā | dutam | kṛṇmahe | yaśaḥ-tamam | devān | ā | vītaye | vaha | viśvā | sūno iti | sahasaḥ | marta-bhojanā | rāsva | tat | yat | tvā | īmahe // rv_7,16.4 // tvam | agne | gṛha-patiḥ | tvam | hotā | naḥ | adhvare | tvam | potā | viśva-vāra | pra-cetāḥ | yakṣi | veṣi | ca | vāryam // rv_7,16.5 // kṛdhi | ratnam | yajamānāya | sukrato itisu-krato | tvam | hi | ratna-dhāḥ | asi | ā | naḥ | ṛte | śiśīhi | viśvam | ṛtvijam | su-śaṃsaḥ | yaḥ | ca | dakṣate // rv_7,16.6 // //21//. -rv_5:2/22- tve iti | agne | su-āhuta | priyāsaḥ | santu | sūrayaḥ | yantāraḥ | ye | magha-vānaḥ | janānām | ūrvān | dayanta | gonām // rv_7,16.7 // yeṣām | iḷā | ghṛta-hastā | duroṇe | ā | api | prātā | ni-sīdati | tān | trāyasva | sahasya | druhaḥ | nidaḥ | yaccha | naḥ | śarma | dīrgha-śrut // rv_7,16.8 // saḥ | mandrayā | ca | jihvayā | vahniḥ | āsā | viduḥ-taraḥ | agne | rayim | maghavat-bhyaḥ | naḥ | ā | vaha | havya-dātim | ca | sūdaya // rv_7,16.9 // ye | rādhāṃsi | dadati | aśvyā | maghā | kāmena | śravasaḥ | mahaḥ | tān | aṃhasaḥ | pipṛhi | partṛ-bhiḥ | tvam | śatam | pūḥ-bhiḥ | yaviṣṭhya // rv_7,16.10 // devaḥ | vaḥ | draviṇaḥ-dāḥ | pūrṇām | vivaṣṭi | āsicam | ut | vā | siñcadhvam | upa | vā | pṛṇadhvam | āt | it | vaḥ | devaḥ | ohate // rv_7,16.11 // tam | hotāram | adhvarasya | pra-cetasam | vahnim | devāḥ | akṛṇvata | dadhāti | ratnam | vidhate | su-vīryam | agniḥ | janāya | dāśuṣe // rv_7,16.12 // //22//. -rv_5:2/23- (rv_7,17) agne | bhava | su-samidhā | sam-iddhaḥ | uta | barhiḥ | urviyā | vi | stṛṇītām // rv_7,17.1 // uta | dvāraḥ | uśatīḥ | vi | śrayantām | uta | devān | uśataḥ | ā | vaha | iha // rv_7,17.2 // agne | vīhi | haviṣā | yakṣi | devān | su-adhvarā | kṛṇuhi | jāta-vedaḥ // rv_7,17.3 // su-adhvarā | karati | jāta-vedāḥ | yakṣat | devān | amṛtān | piprayat | ca // rv_7,17.4 // vaṃsva | viśvā | vāryāṇi | pracetaitipra-cetaḥ | satyāḥ | bhavantu | āśiṣaḥ | naḥ | adya // rv_7,17.5 // tvām | oṃ iti | te | dadhire | havya-vāham | devāsaḥ | agne | ūrjaḥ | ā | napātam // rv_7,17.6 // te | te | devāya | dāśataḥ | syāma | mahaḥ | naḥ | ratnā | vi | dadhaḥ | iyānaḥ // rv_7,17.7 // //23//. -rv_5:2/24- (rv_7,18) tve iti | ha | yat | pitaraḥ | cit | naḥ | indra | viśvā | vāmā | jaritāraḥ | asanvan | tve iti | gāvaḥ | su-dughāḥ | tve iti | hi | aśvāḥ | tvam | vasu | deva-yate | vaniṣṭhaḥ // rv_7,18.1 // rājāiva | hi | jani-bhiḥ | kṣeṣi | eva | ava | dyu-bhiḥ | abhi | viduḥ | kaviḥ | san | piśā | giraḥ | magha-van | gobhiḥ | aśvaiḥ | tvāyataḥ | śiśīhiḥrāyeḥasmān // rv_7,18.2 // imāḥ | oṃ iti | tvā | paspṛdhānāsaḥ | atra | mandrāḥ | giraḥ | deva-yantīḥ | upa | sthuḥ | arvācī | te | pathyā | rāyaḥ | etu | syāma | te | su-matau | indra | śarman // rv_7,18.3 // dhenum | na | tvā | su-yavase | dudhukṣan | upa | brahmāṇi | sasṛje | vasiṣṭhaḥ | tvām | it | me | go--patim | viśvaḥ | āha | ā | naḥ | indraḥ | su-matim | gantu | accha // rv_7,18.4 // arṇāṃsi | cit | paprathānā | su-dāse | indraḥ | gādhāni | akṛṇot | su-pārā | śardhantam | śimyum | ucathasya | navyaḥ | śāpam | sindhūnām | akṛṇot | aśastīḥ // rv_7,18.5 // //24//. -rv_5:2/25- puroḷāḥ | it | turvaśaḥ | yakṣuḥ | āsīt | rāye | matsyāsaḥ | ni-śitāḥ | api-iva | śruṣṭim | cakruḥ | bhṛgavaḥ | druhyavaḥ | ca | sakhā | sakhāyam | atarat | viṣūcoḥ // rv_7,18.6 // ā | pakthāsaḥ | bhalānasaḥ | bhananta | ā | alināsaḥ | viṣāṇinaḥ | śivāsaḥ | ā | yaḥ | anayat | sadha-māḥ | āryasya | gavyā | tṛtsu-bhyaḥ | ajagan | yudhā | nṝn // rv_7,18.7 // durodhyaḥ | aditim | srevayantaḥ | acetasaḥ | vi | jagṛbhre | parūṣṇīm | mahnā | avivyak | pṛthivīm | patyamānaḥ | paśuḥ | kaviḥ | aśayat | cāyamānaḥ // rv_7,18.8 // īyuḥ | artham | na | ni-artham | paruṣṇīm | āśuḥ | cana | it | ābhi-pitvam | jagāma | su-dāse | indraḥ | su-tukān | amitrān | arandhayat | mānuṣe | vadhri-vācaḥ // rv_7,18.9 // īyuḥ | gāvaḥ | na | yavasāt | agopāḥ | yathākṛtam | abhi | mitram | citāsaḥ | pṛśni-gāvaḥ | pṛśni-nipreṣitāsaḥ | śruṣṭim | cakruḥ | ni-yutaḥ | rantayaḥ | ca // rv_7,18.10 // //25//. -rv_5:2/26- ekam | ca | yaḥ | viṃśatim | ca | śravasyā | vaikarṇayoḥ | janān | rājā | ni | astaḥ | dasmaḥ | na | sadman | ni | śiśāti | barhiḥ | śūraḥ | sargam | akṛṇot | indraḥ | eṣām // rv_7,18.11 // adha | śrutam | kavaṣam | vṛddham | ap-su | anu | druhyum | ni | vṛṇak | vajra-bāhuḥ | vṛṇānāḥ | atra | sakhyāya | sakhyam | tvāyantaḥ | ye | amadan | anu | tvā // rv_7,18.12 // vi | sadyaḥ | viśvā | dṛṃhitāni | eṣām | indraḥ | puraḥ | sahasā | sapta | dardaḥ | vi | ānavasya | tṛtsave | gayam | bhāk | jeṣma | pūrum | vidathe | mṛdhra-vācam // rv_7,18.13 // n | gavyavaḥ | anavaḥ | duhyavaḥ | ca | ṣaṣṭiḥ | śatā | susupuḥ | ṣaṭ | sahasrā | ṣaṣṭiḥ | vīrāsaḥ | adhi | ṣaṭ | duvaḥ-yu | viśvā | it | indrasya | vīryā | kṛtān i // rv_7,18.14 // indreṇa | ete | tṛtsavaḥ | veviṣāṇāḥ | āpaḥ | na | sṛṣṭāḥ | adhavanta | nīcīḥ | duḥ-mitrāsaḥ | prakala-vit | mimānāḥ | jahuḥ | viśvāni | bhojanā | su-dāse // rv_7,18.15 // //26//. -rv_5:2/27- ardham | vīrasya | śṛta-pām | anindram | parā | śardhantam | nunude | abhi | kṣām | indraḥ | manyum | manu-myaḥ | mimāya | bheje | pathaḥ | vartanim | patyamānaḥ // rv_7,18.16 // ādhreṇa | cit | tat | oṃ iti | ekam | cakāra | siṃhyam | cit | petvena | jaghāna | ava | sraktīḥ | veśyā | avṛścat | indraḥ | pra | ayacchat | viśvā | bhojanā | su-dāse // rv_7,18.17 // śaśvantaḥ | hi | śatravaḥ | raradhuḥ | te | bhedasya | cit | śardhataḥ | vinda | randhim | martān | enaḥ | stuvataḥ | yaḥ | kṛṇoti | tigmam | tasmin | ni | jahi | vajram | indra // rv_7,18.18 // āvat | indram | yamunā | tṛtsavaḥ | ca | pra | atra | bhedam | sarva-tātā | muṣāyat | ajāsaḥ | ca | śigravaḥ | yakṣavaḥ | ca | balim | śīrṣāṇi | jabhruḥ | aśvyāni // rv_7,18.19 // na | te | indra | su-matayaḥ | na | rāyaḥ | sam-cakṣe | pūrvāḥ | uṣasaḥ | na | nūtnāḥ | devakam | cit | mānyamānam | jaghantha | ava | tmanā | bṛhataḥ | śambaram | bhet // rv_7,18.20 // //27//. -rv_5:2/28- pra | ye | gṛhāt | amamaduḥ | tvāyā | parāśaraḥ | śata-yātuḥ | vasiṣṭhaḥ | na | te | bhojasya | sakhyam | mṛṣanta | adha | sūri-bhyaḥ | su-dinā | vi | ucchān // rv_7,18.21 // dve iti | naptuḥ | deva-vataḥ | śate iti | goḥ | dvā | rathā | vadhū-mantā | su-dāsaḥ | arhan | agne | paija-vanasya | dānam | hotāiva | sadma | pari | ebhi | rebhan // rv_7,18.22 // catvāraḥ | mā | paija-vanasya | dānāḥ | smat-diṣṭayaḥ | kṛśaninaḥ | nireke | ṛjrāsaḥ | mā | pṛthivi-sthāḥ | su-dāsaḥ | tokam | tokāya | śravase | vahanti // rv_7,18.23 // yasya | śravaḥ | rodasī iti | antaḥ | urvī iti | śīrṣṇe--śīrṣṇe | vi-babhāja | vi-bhaktā | sapta | it | indram | na | sravataḥ | gṛṇanti | ni | yudhyāmadhim | āśiśāt | abhīke // rv_7,18.24 // imam | naraḥ | marutaḥ | saścata | anu | divaḥ-dāsam | na | pitaram | su-dāsaḥ | aviṣṭana | paija-vanasya | ketam | duḥ-nāśam | kṣatram | ajaram | duvaḥ-yu // rv_7,18.25 // //28//. -rv_5:2/29- (rv_7,19) yaḥ | tigma-śṛṅgaḥ | vṛṣabhaḥ | na | bhīmaḥ | ekaḥ | kṛṣṭīḥ | cyavayati | pra | viśvāḥ | yaḥ | śaśvataḥ | adāśuṣaḥ | gayasya | pra-yantā | asi | susvi-tarāya | vedaḥ // rv_7,19.1 // tvam | ha | tyat | indra | kutsam | āvaḥ | śuśrūṣamāṇaḥ | tanvā | sa-marye | dāsam | yat śuṣṇam | kuyavam | ni | asmai | arandhayaḥ | ārjuneyāya | śikṣan // rv_7,19.2 // tvam | dhṛṣṇo iti | dhṛṣatā | vīta-havyam | pra | āvaḥ | viśvābhiḥ | ūti-bhiḥ | su-dāsam | pra | pauru-kutsim | trasadasyum | āvaḥ | kṣetra-sātā | vṛtra-hatyeṣu | pūrum // rv_7,19.3 // tvam | nṛ-bhiḥ | nṛ-manaḥ | deva-vītau | bhūrīṇi | vṛtrā | hari-aśva | haṃsi | tvam | ni | dasyum | cumurim | dhunim | ca | asvāpayaḥ | dabhītaye | su-hantu // rv_7,19.4 // tava | cyautnāni | vajra-hasta | tāni | nava | yat | puraḥ | navatim | ca | sadyaḥ | ni-veśane | śata-tamā | aviveṣīḥ | ahan | ca | vṛtram | namucim | uta | ahan // rv_7,19.5 // //29//. -rv_5:2/30- sanā | tā | te | indra | bhojanāni | rāta-havyāya | dāśuṣe | su-dāse | vṛṣṇe | te | harī iti | vṛṣaṇā | yunajmi | vyantu | brahmāṇi | puru-śāka | vājam // rv_7,19.6 // mā | te | asyām | sahasāvan | pariṣṭau | aghāya | bhūma | hari-vaḥ | parādai | trāyasva | naḥ | avṛkebhiḥ | varūthaiḥ | tava | priyāsaḥ | sūriṣu | syāma // rv_7,19.7 // priyāsaḥ | it | te | magha-van | abhiṣṭau | naraḥ | madema | śaraṇe | sakhāyaḥ | ni | turvaśam | ni | yādvam | śiśīhi | atithi-gvāya | śaṃsyam | kariṣyan // rv_7,19.8 // sadyaḥ | cit | nu | te | magha-van | abhiṣṭau | naraḥ | śaṃsanti | uktha-śasaḥ | ukthā | ye | te | havebhiḥ | vi | paṇīn | adāśan | asmān | vṛṇīṣva | yujyāya | tasmai // rv_7,19.9 // ete | stomāḥ | narām | nṛ-tama | tubhyam | asmadryañcaḥ | dadataḥ | maghāni | teṣām | indra | vṛtra-hatye | śivaḥ | bhūḥ | sakhā | ca | śūraḥ | avitā | ca | nṛṇām // rv_7,19.10 // nu | indra | śūra | stavamānaḥ | ūtī | brahma-jūtaḥ | tanvā | vavṛdhasva | upa | naḥ | vājān | mimīhi | upa | stīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,19.11 // //30//. -rv_5:3/1- (rv_7,20) ugraḥ | jajñe | vīryāya | svadhāvān | cakriḥ | apaḥ | naryaḥ | yat | kariṣyan | jagmiḥ | yuvā | nṛ-sadanam | avaḥ-bhiḥ | trātā | naḥ | indraḥ | enasaḥ | mahaḥ | cit // rv_7,20.1 // hantā | vṛtram | indraḥ | śūśuvānaḥ | pra | āvīt | nu | vīraḥ | jaritāram | ūtī | kartā | su-dāse | aha | vai | oṃ iti | lokam | dātā | vasu | muhuḥ | ā | dāśuṣe | bhūt // rv_7,20.2 // yudhmaḥ | anarvā | khaja-kṛt | samat-vā | śūraḥ | satrāṣāṭ | januṣā | īm | aṣāḷhaḥ | vi | āse | indraḥ | pṛtanāḥ | su-ojāḥ | adha | viśvam | śatru-yantam | jaghāna // rv_7,20.3 // ubhe iti | cit | indra | rodasī iti | mahi-tvā | paprātha | taviṣībhiḥ | tuviṣmaḥ | ni | vajram | indraḥ | hari-vān | mimikṣan | sam | andhasā | madeṣu | vai | uvoca // rv_7,20.4 // vṛṣā | jajāna | vṛṣaṇam | raṇāya | tam | oṃ iti | cit | nārī | naryam | sasūva | pra | yaḥ | senānīḥ | adha | nṛ-bhyaḥ | asti | inaḥ | satvā | go--eṣaṇaḥ | saḥ | dhṛṣṇuḥ // rv_7,20.5 // //1//. -rv_5:3/2- nu | cit | saḥ | bhreṣate | janaḥ | na | reṣat | manaḥ | yaḥ | asya | ghoram | āvivāsāt | yajñaiḥ | yaḥ | indre | dadhate | duvāṃsi | kṣayat | saḥ | rāye | ṛta-pāḥ | ṛte--jāḥ // rv_7,20.6 // yat | indra | pūrvaḥ | aparāya | śikṣan | ayat | jyāyān | kanīyasaḥ | deṣṇam | amṛtaḥ | it | pari | āsīta | dūram | ā | citra | citryam | bhara | rayim | naḥ // rv_7,20.7 // yaḥ | te | indra | priyaḥ | janaḥ | dadāśat | asat | nireke | adri-vaḥ | sakhā | te | vayam | te | asyām | su-matau | caniṣṭhāḥ | syāma | varūthe | aghnataḥ | nṛ-pītau // rv_7,20.8 // eṣaḥ | stomaḥ | acikradat | vṛṣā | te | uta | stāmuḥ | magha-van | akrapiṣṭa | rāyaḥ | kāmaḥ | jaritāram | te | ā | agan | tvam | aṅga | śakra | vasvaḥ | ā | śakaḥ | naḥ // rv_7,20.9 // saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti | vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,20.10 // //2//. -rv_5:3/3- (rv_7,21) asāvi | devam | go--ṛjīkam | andhaḥ | ni | asmin | indraḥ | januṣā | īm | uvoca | bodhāmasi | tvā | haru-aśva | yajñaiḥ | bodha | naḥ | stomam | andhasaḥ | madeṣu // rv_7,21.1 // pra | yanti | yajñam | vipayanti | barhiḥ | soma-mādaḥ | vidathe | dudhra-vācaḥ | ni | oṃ iti | bhriyante | yaśasaḥ | gṛbhāt | ā | dūre--upabdaḥ | vṛṣaṇaḥ | nṛ-sācaḥ // rv_7,21.2 // tvam | indra | sravitavai | apaḥ | karitikaḥ | pari-sthitāḥ | ahinā | śūra | pūrvīḥ | tvat | vāvakre | rathyaḥ | na | dhenāḥ | rejante | viśvā | kṛtrimāṇi | bhīṣā // rv_7,21.3 // bhīmaḥ | viveṣa | āyudhebhiḥ | eṣām | apāṃsi | viśvā | naryāṇi | vidvān | indraḥ | puraḥ | jarhṛṣāṇaḥ | vi | dūdhot | vi | vajra-hastaḥ | mahinā | jaghāna // rv_7,21.4 // na | yātavaḥ | indra | jūjuvuḥ | naḥ | na | vandanā | śaviṣṭha | vedyābhiḥ | saḥ | śardhat | aryaḥ | viṣuṇasya | jantoḥ | mā | śiśna-devāḥ | api | guḥ | ṛtam | naḥ // rv_7,21.5 // //3//. -rv_5:3/4- abhi | kratvā | indra | bhūḥ | adha | jman | na | te | vivyak | mahimānam | rajāṃsi | svena | hi | vṛtram | śavasā | jaghantha | na | śatruḥ | antam | vividat | yudhā | te // rv_7,21.6 // devāḥ | cit | te | asuryāya | pūrve | anu | kṣatrāya | mamire | sahāṃsi | indraḥ | maghāni | dayate | vi-sahya | indram | vājasya | johuvanta | sātau // rv_7,21.7 // kīriḥ | cit | hi | tvām | avase | juhāva | īśānam | indra | saubhagasya | bhūreḥ | avaḥ | babhūtha | śatam-ūte | asme iti | abhi-kṣattuḥ | tvāvataḥ | varūtā // rv_7,21.8 // sakhāyaḥ | te | indra | viśvaha | syāma | namaḥ-vṛdhāsaḥ | mahinā | tarutra | vanvantu | sma | te | avasā | samīke | abhi-itim | aryaḥ | vanuṣām | śavāṃsi // rv_7,21.9 // saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ | tmanā | ca | ye | magha-vānaḥ | junanti | vasvī | su | te | jaritre | astu | śaktiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,21.10 // //4//. -rv_5:3/5- (rv_7,22) piba | somam | indra | mandatu | tvā | yam | te | susāva | hari-aśva | adriḥ | sotuḥ | bāhu-bhyām | su-yataḥ | na | arvā // rv_7,22.1 // yaḥ | te | madaḥ | yujyaḥ | cāruḥ | asti | yena | vṛtrāṇi | hari-aśva | haṃsi | saḥ | tvām | indra | prabhuvaso itiprabhu-vaso | mamattu // rv_7,22.2 // bodha | su | me | magha-van | vācam | ā | imām | yām | te | vasiṣṭhaḥ | arcati | pra-śastim | imā | brahma | sadha-māde | juṣasva // rv_7,22.3 // śrudhi | havam | vi-pipānasya | adreḥ | bodha | viprasya | arcataḥ | manīṣām | kṛṣva | duvāṃsi | antamā | sacā | imā // rv_7,22.4 // na | te | giraḥ | api | mṛṣye | turasya | na | su-stutim | asuryasya | vidvān | sadā | te | nāma | sva-yaśaḥ | vivakmi // rv_7,22.5 // //5//. -rv_5:3/6- bhūri | hi | te | savanā | mānuṣeṣu | bhūri | manīṣī | havate | tvām | it | mā | āre | asmat | magha-van | jyok | karitikaḥ // rv_7,22.6 // tubhya | it | imā | savanā | śūra | viśvā | tubhyam | brahmāṇi | vardhanā | kṛṇomi | tvam | nṛ-bhiḥ | havyaḥ | viśvadhā | asi // rv_7,22.7 // nu | cit | nu | te | manyamānasya | dasma | ut | aśnuvanti | mahimānam | ugra | na | vīryam | indra | te | na | rādhaḥ // rv_7,22.8 // ye | ca | pūrve | ṛṣayaḥ | ye | ca | nūtnāḥ | indra | brahmāṇi | janayanta | viprāḥ | asme iti | te | santu | sakhyā | śivāni | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,22.9 // //6//. -rv_5:3/7- (rv_7,23) ut | oṃ iti | brahmāṇi | airata | śravasyā | indram | sa-marye | mahaya | vasiṣṭha | ā | yaḥ | viśvāni | śavasā | tatāna | upa-śrotā | me | īvataḥ | vacāṃsi // rv_7,23.1 // ayāmi | ghoṣaḥ | indra | deva-jāmiḥ | irajyanta | yat | śurudhaḥ | vi-vāci | nahi | svam | āyuḥ | cikite | janeṣu | tāni | it | aṃhāṃsi | ati | parṣi | asmān // rv_7,23.2 // yuje | ratham | go--eṣaṇam | hari-bhyām | upa | brahmāṇi | jujuṣāṇam | asthuḥ | vi | bādh iṣṭa | syaḥ | rodasī iti | mahi-tvā | indraḥ | vṛtrāṇi | aprati | jaghanvān // rv_7,23.3 // āpaḥ | cit | pipyuḥ | staryaḥ | na | gāvaḥ | nakṣan | ṛtam | jaritāraḥ | te | indra | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha | tvam | hi | dhī-bhiḥ | dayase | vi | vājān // rv_7,23.4 // te | tvā | madāḥ | indra | mādayantu | śuṣmiṇam | tuvi-rādhasam | jaritre | ekaḥ | deva-trā | dayase | hi | martān | asmin | śūra | savane | mādayasva // rv_7,23.5 // eva | it | indram | vṛṣaṇam | vajra-bāhum | vasiṣṭhāsaḥ | abhi | arcanti | arkaiḥ | saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go--mat | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,23.6 // //7//. -rv_5:3/8- (rv_7,24) yoniḥ | te | indra | sadane | akāri | tam | ā | nṛ-bhiḥ | puru-hūta | pra | yāhi | asaḥ | yathā | naḥ | avitā | vṛdhe | ca | dadaḥ | vasūni | mamadaḥ | ca | somaiḥ // rv_7,24.1 // gṛbhītam | te | manaḥ | indra | dvi-barhāḥ | sutaḥ | somaḥ | pari-siktā | madhūni | visṛṣṭa-dhenā | bharate | su-vṛktiḥ | iyam | indram | johuvatī | manīṣā // rv_7,24.2 // ā | naḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | idam | barhiḥ | sama-peyāya | yāhi | vahantu | tvā | harayaḥ | madryañcam | āṅgūṣam | accha | tavasam | madāya // rv_7,24.3 // ā | naḥ | viśvābhiḥ | ūti-bhiḥ | sa-joṣāḥ | brahma | juṣāṇaḥ | hari-aśva | yāhi | varīvṛjat | sthavirebhiḥ | su-śipra | asme iti | dadhat | vṛṣaṇam | śuṣmam | indra // rv_7,24.4 // eṣaḥ | stomaḥ | mahe | ugrāya | vāhe | dhuri-iva | atyaḥ | na | vājayan | adhāyi | indra | tvā | ayam | arkaḥ | īṭe | vasāūnām | divi-iva | dyām | adhi | naḥ | śromatam | dhāḥ // rv_7,24.5 // eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma | iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,24.6 // //8//. -rv_5:3/9- (rv_7,25) ā | te | mahaḥ | indra | ūtī | ugra | sa-manyavaḥ | yat | sam-aranta | senāḥ | patāti | didyut | naryasya | bāhvoḥ | mā | te | manaḥ | viṣvadryak | vi | cārīt // rv_7,25.1 // ni | duḥ-ge | indra | śnathihi | amitrān | abhi | ye | naḥ | martāsaḥ | amanti | āre | tam | śaṃsam | kṛṇuhi | ninitsoḥ | ā | naḥ | bhara | sam-bharaṇam | vasūnām // rv_7,25.2 // śatam | te | śiprin | ūtayaḥ | su-dāse | sahasram | śaṃsāḥ | uta | rātiḥ | astu | jahi | vadhaḥ | vanuṣaḥ | martyasys | asme iti | dyumnam | adhi | ratnam | ca | dhehi // rv_7,25.3 // tvāvataḥ | hi | indra | kratve | asmi | tvāvataḥ | avituḥ | śūra | rātau | viśvā | it | ahāni | taviṣī-vaḥ | ugra | okaḥ | kṛṇuṣva | hari-vaḥ | na | mardhīḥ // rv_7,25.4 // kutsā | ete | haryi-aśvāya | śūṣam | indre | sahaḥ | deva-jūtam | iyānāḥ | satrā | kṛdhi | su-hanā | śūra | vṛtrā | vayam | tarutrāḥ | sanuyāma | vājam // rv_7,25.5 // eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma | iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,25.6 // //9//. -rv_5:3/10- (rv_7,26) na | somaḥ | indram | asutaḥ | mamāda | na | abrahmāṇaḥ | magha-vānam | sutāsaḥ | tasmai | uktham | janaye | yat | jujoṣat | nṛ-vat | navīyaḥ | śṛṇavat | yathā | naḥ // rv_7,26.1 // ukthe--ukthe | somaḥ | indram | mamāda | nīthe--nīthe | magha-vānam | sutāsaḥ | yat | īm | sa-bādhaḥ | pitaram | na | putrāḥ | samāna-dakṣāḥ | avase | havante // rv_7,26.2 // cakāra | tā | kṛṇavat | nūnam | anyā | yāni | bruvanti | vedhasaḥ | suteṣu | janīḥ-iva | patiḥ | ekaḥ | samānaḥ | ni | mamṛje | puraḥ | indraḥ | su | sarvāḥ // rv_7,26.3 // eva | tam | āhuḥ | uta | śṛṇve | indraḥ | ekaḥ | vi-bhaktā | taraṇiḥ | maghānām | mithaḥ-turaḥ | ūtayaḥ | yasya | pūrvīḥ | asme iti | bhadrāṇi | saścata | priyāṇi // rv_7,26.4 // eva | vasiṣṭhaḥ | indram | ūtaye | nṝn | kṛṣṭīnām | vṛṣabham | sute | gṛṇāti | sahasr iṇaḥ | upa | naḥ | māhi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,26.5 // //10//. -rv_5:3/11- (rv_7,27) indram | naraḥ | nema-dhitā | havante | yat | pāryāḥ | yunajate | dhiyaḥ | tāḥ | śūraḥ | nṛ-sātā | śavasaḥ | cakānaḥ | ā | gomati | vraje | bhaja | tvam | naḥ // rv_7,27.1 // yaḥ | indra | śuṣmaḥ | magha-van | te | asti | śikṣa | sakhi-bhyaḥ | puru-hūta | nṛ-bhyaḥ | tvam | hi | dṛḷhā | magha-van | vi-cetāḥ | apa | vṛdhi | pari-vṛtam | na | rādhaḥ // rv_7,27.2 // indraḥ | rājā | jagataḥ | carṣaṇīnām | adhi | kṣami | viṣu-rūpam | yat | asti | tataḥ | dadāti | dāśuṣe | vasūni | codat | rādhaḥ | upa-stutaḥ | cit | arvāk // rv_7,27.3 // nu | cit | naḥ | indraḥ | magha-vā | sa-hūtī | dānaḥ | vājam | ni | yamate | naḥ | ūtī | anūnā | yasya | dakṣiṇā | pīpāya | vāmam | nṛ-bhyaḥ | abhi-vītā | sakhi-bhyaḥ // rv_7,27.4 // nu | indra | rāye | varivaḥ | kṛdhi | naḥ | ā | te | manaḥ | vavṛtyāma | maghāya | go--mat | aśva-vat | ratha-vat | vyantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,27.5 // //11//. -rv_5:3/12- (rv_7,28) brahmā | naḥ | indra | upa | yāhi | vidvān | arvāñcaḥ | te | harayaḥ | santu | yuktāḥ | viśve | cit | hi | tvā | vi-havanta | martāḥ | asmākam | it | śṛṇuhi | viśvam-inva // rv_7,28.1 // havam | te | indra | mahimā | vi | ānaṭ | brahma | yat | pāsi | śavasin | ṛṣīṇām | ā | yat | vajram | dadhiṣe | haste | ugra | ghoraḥ | san | kratvā | janiṣṭhāḥ | aṣāḷhaḥ // rv_7,28.2 // tava | pra-nītī | indra | johuvānān | sam | yat | nṝn | na | rodasī iti | ninetha | mahe | kṣatrāya | śavase | hi | jajñe | atūtujim | cit | tūtujiḥ | aśiśnat // rv_7,28.3 // ebhiḥ | naḥ | indra | aha-bhiḥ | daśasya | duḥ-mitrāsaḥ | hi | kṣitayaḥ | pavante | prati | yat | caṣṭe | anṛtam | anenāḥ | ava | dvitā | varuṇaḥ | māyī | naḥ | sāt // rv_7,28.4 // vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,28.5 // //12//. -rv_5:3/13- (rv_7,29) ayam | somaḥ | indra | tubhyam | sunve | ā | tu | pra | yāhi | hari-vaḥ | tat-okāḥ | piba | tu | asya | su-sutasya | cāroḥ | dadaḥ | maghāni | magha-van | iyānaḥ // rv_7,29.1 // brahman | vīra | brahma-kṛtim | juṣāṇaḥ | arvācīnaḥ | hari-bhiḥ | yāhi | tūyam | asmin | oṃ iti | su | savane | mādayasva | upa | brahmāṇi | śṛṇavaḥ | imā | naḥ // rv_7,29.2 // kā | te | asti | aram-kṛtiḥ | su-uktaiḥ | kadā | nūnam | te | magha-van | dāśema | viśvāḥ | matīḥ | ā | tatane | tvāyā | adha | me | indra | śṛṇavaḥ | havā | imā // rv_7,29.3 // uto iti | gha | te | puruṣyāḥ | it | āsan | yeṣām | pūrveṣām | aśṛṇoḥ | ṛṣīṇām | adha | aham | tvā | magha-van | johavīmi | tvam | naḥ | indra | asi | pra-matiḥ | pitāiva // rv_7,29.4 // vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,29.5 // //13//. -rv_5:3/14- (rv_7,30) ā | naḥ | deva | śavasā | yāhi | śuṣmin | bhava | vṛdhaḥ | indra | rāyaḥ | asya | mahe | nṛmṇāya | nṛ-pate | su-vajra | mahi | kṣatrāya | paiṃsyāya | śūra // rv_7,30.1 // havante | oṃ iti | tvā | havyam | vi-vāci | tanūṣu | śūrāḥ | sūryasya | sātau | tvam | viśveṣu | senyaḥ | janeṣu | tvam | vṛtrāṇi | randhaya | su-hantu // rv_7,30.2 // ahā | yat | indra | su-dinā | vi-ucchān | dadhaḥ | yat | ketum | upa-mam | samat-su | ni | agniḥ | sīdat | asuraḥ | na | hotā | huvānaḥ | atra | su-bhagāya | devān // rv_7,30.3 // vayam | te | te | indra | ye | ca | deva | stavanta | śūra | dadataḥ | maghāni | yaccha | sūri-bhyaḥ | upa-mam | varūtham | su-ābhuvaḥ | jaraṇām | aśnavanta // rv_7,30.4 // vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,30.5 // //14//. -rv_5:3/15- (rv_7,31) pra | vaḥ | indrāya | mādanam | hari-aśvāya | gāyata | sakhāyaḥ | soma-pāvne // rv_7,31.1 // śaṃsa | it | uktham | su-dānave | uta | dyukṣam | yathā | naraḥ | cakṛma | satya-rādhase // rv_7,31.2 // tvam | naḥ | indra | vāja-yuḥ | tvam | gavyuḥ | śatakrato itiśata-krato | tvam | hiraṇya-yuḥ | vaso iti // rv_7,31.3 // vayam | indra | tvāyavaḥ | abhi | pra | nonumaḥ | vṛṣan | viddhi | tu | asya | naḥ | vaso iti // rv_7,31.4 // mā | naḥ | nide | ca | vaktave | aryaḥ | randhīḥ | arāvṇe | tve iti | api | kratuḥ | mama // rv_7,31.5 // tvam | varma | asi | sa-prathaḥ | puraḥ-yodhaḥ | ca | vṛtra-han | tvayā | prati | bruve | yujā // rv_7,31.6 // //15//. -rv_5:3/16- mahān | uta | asi | yasya | te | anu | svadhāvarī itisvadhāvarī | sahaḥ | mamnāteiti | indra | rodasī iti // rv_7,31.7 // tam | tvā | marutvatī | pari | bhuvat | vāṇī | sa-yāvarī | nakṣamāṇā | saha | dyu-bhi ḥ // rv_7,31.8 // ūrdhvāsaḥ | tvā | anu | indavaḥ | bhuvan | dasmam | upa | dyavi | sam | te | namanta | kṛṣṭayaḥ // rv_7,31.9 // pra | vaḥ | mahe | mahi-vṛdhe | bharadhvam | pra-cetase | pra | su-matim | kṛṇudhvam | viśaḥ | pūrvīḥ | pra | cara | carṣaṇi-prāḥ // rv_7,31.10 // uru-vyacase | mahine | su-vṛktim | indrāya | brahma | janayanta | viprāḥ | tasya | vratāni | na | minanti | dhīrāḥ // rv_7,31.11 // indram | vāṇīḥ | anutta-manyum | eva | satrā | rājānam | dadhire | sahadhyai | hari-aśvāya | barhaya | sam | āpīn // rv_7,31.12 // //16//. -rv_5:3/17- (rv_7,32) mo iti | su | tvā | vāghataḥ | cana | āre | asmat | ni | rīraman | ārāttāt | cit | sadha-mādam | naḥ | ā | gahi | iha | vā | san | upa | śrudhi // rv_7,32.1 // ime | hi | te | brahma-kṛtaḥ | sute | sacā | madhau | na | makṣaḥ | āsate | indre | kāmam | jaritāraḥ | vasu-yavaḥ | rathe | na | pādam | ā | dadhuḥ // rv_7,32.2 // rāyaḥ-kāmaḥ | vajra-hastam | su-dakṣiṇam | putraḥ | na | pitaram | huve // rv_7,32.3 // ime | indrāya | sunvire | somāsaḥ | dadhi-āśiraḥ | tān | ā | madāya | vajra-hasta | pītaye | hari-bhyām | yāhi | okaḥ | ā // rv_7,32.4 // śravat | śrut-karṇaḥ | īyate | vasūnām | nu | cit | naḥ | mardhiṣat | giraḥ | sadyaḥ | cit | yaḥ | sahasrāṇi | satā | dadat | nakiḥ | ditsantam | ā | minat // rv_7,32.5 // //17//. -rv_5:3/18- saḥ | vīraḥ | aprati-skutaḥ | indreṇa | śūśuve | nṛ-bhiḥ | yaḥ | te | gabhīrā | savanāni | vṛtra-han | sunoti | ā | ca | dhāvati // rv_7,32.6 // bhava | varāūtham | magha-van | maghonām | yat | sam-ajāsi | śardhataḥ | vi | tvāhatasya | vedanam | bhajemahi | ā | duḥ-naśaḥ | bhara | gayam // rv_7,32.7 // sunota | soma-pāvne | somam | indrāya | vajriṇe | pacats | paktīḥ | avase | kṛṇudhvam | it | pṛṇan | it | pṛṇate | mayaḥ // rv_7,32.8 // mā | sredhata | sominaḥ | dakṣata | mahe | kṛṇudhvam | rāye | ātuje | taraṇiḥ | it | jayati | kṣeti | puṣyati | na | devāsaḥ | kavatnave // rv_7,32.9 // nakiḥ | su-dāsaḥ | ratham | pari | āsa | na | rīramat | indraḥ | yasya | avitā | yasya | marutaḥ | gamat | saḥ | go--mati | vraje // rv_7,32.10 // //18//. -rv_5:3/19- gamat | vājam | vājayan | indra | martyaḥ | yasya | tvam | avitā | bhuvaḥ | asmākam | bodhi | avitā | rathānām | asmākam | śūra | nṛṇām // rv_7,32.11 // ut | it | nu | asya | ricyate | aṃśaḥ | dhanam | na | jigyuṣaḥ | yaḥ | indraḥ | hari-vān | na | dambhanti | tam | ripaḥ | dakṣam | dadhāti | somini // rv_7,32.12 // mantram | akharvam | su-dhitam | su-peśasam | dadhāta | yajñiyeṣu | ā | pūrvīḥ | cana | pra-sitayaḥ | taranti | tam | yaḥ | indre | karmaṇā | bhuvat // rv_7,32.13 // kaḥ | tam | indra | tvāvasum | ā | martyaḥ | dadharṣati | śraddhā | it | te | magha-van | pārye | divi | vājī | vājam | sisāsati // rv_7,32.14 // maghonaḥ | sma | vṛtra-hatyeṣu | codaya | ye | dadati | priyā | vasu | tava | pra-nītī | hari-aśva | sūri-bhiḥ | viśvā | tarema | duḥ-itā // rv_7,32.15 // //19//. -rv_5:3/20- tava | it | indra | avamam | vasu | tvam | puṣyasi | madhyamam | satrā | viśvasya | paramasya | rājasi | nakiḥ | tvā | goṣu | vṛṇvate // rv_7,32.16 // tvam | viśvasya | dhana-dāḥ | asi | śrutaḥ | ye | īm | bhavanti | ājayaḥ | tava | ayam | viśvaḥ | puru-hūta | pārthivaḥ | avasyuḥ | nāma | bhikṣate // rv_7,32.17 // yat | indra | yāvataḥ | tvam | etāvat | aham | īśīya | stotāram | it | didhiṣeya | radavaso itirada-vaso | na | pāpa-tvāya | rāsīya // rv_7,32.18 // śikṣeyam | it | maha-yate | dive--dive | rāyaḥ | ā | kuhacit-vide | nahi | tvat | anyat | magha-van | naḥ | āpyam | vasyaḥ | asti | pitā | cana // rv_7,32.19 // taraṇiḥ | it | sisāsati | vājam | puram-dhyā | yujā | ā | vaḥ | indram | puru-hūtam | name | girā | nemim | taṣṭāiva | su-dram // rv_7,32.20 // //20//. -rv_5:3/21- na | duḥ-stutī | martyaḥ | vindate | vasu | na | sredhantam | rayiḥ | naśat | su-śaktiḥ | it | magha-van | tubhyam | māvate | deṣṇam | yat | pārye | divi // rv_7,32.21 // abhi | tvā | śūra | nonumaḥ | adugdhāḥ-iva | dhenavaḥ | īśānam | asya | jagataḥ | svaḥ-dṛśam | īśānam | indra | tasthuṣaḥ // rv_7,32.22 // na | tvāvān | anyaḥ | divyaḥ | na | pārthivaḥ | na | jātaḥ | na | janiṣyate | aśva-yantaḥ | magha-van | indra | vājinaḥ | gavyantaḥ | tvā | havāmahe // rv_7,32.23 // abhi | sataḥ | tat | ā | bhara | indra | jyāyaḥ | kanīyasaḥ | puru-vasuḥ | hi | magha-van | sanāt | asi | bhare--bhare | ca | havyaḥ // rv_7,32.24 // parā | nudasva | magha-van | amitrān | su-vedā | naḥ | vasu | kṛdhi | asmākam | bodhi | avitā | mahādhane | bhava | vṛdhaḥ | sakhīnām // rv_7,32.25 // indra | kratum | naḥ | ā | bhara | pitā | putrebhyaḥ | yathā | śikṣa | naḥ | asmin | puru-hūta | yāmani | jīvāḥ | jyotiḥ | aśīmahi // rv_7,32.26 // mā | naḥ | ajñātāḥ | vṛjanāḥ | duḥ-ādhyaḥ | mā | aśivāsaḥ | ava | kramuḥ | tvayā | vayam | pra-vataḥ śaśvatīḥ | apaḥ | ati | śūra | tarāmasi // rv_7,32.27 // //21//. -rv_5:3/22- (rv_7,33) śvityañcaḥ | mā | dakṣiṇataḥ-kapardāḥ | dhiyam-jinvāsaḥ | abhi | hi | pra-manduḥ | ut-tiṣṭhan | voce | pari | barhiṣaḥ | nṝn | na | me | dūrāt | avitave | vasiṣṭhāḥ // rv_7,33.1 // dūrāt | indram | anayan | ā | sutena | tiraḥ | vaiśantam | ati | pāntam | ugram | pāśa-dyumnasya | vāyatasya | somāt | sutāt | indraḥ | avṛṇīta | vasiṣṭhān // rv_7,33.2 // eva | it | nu | kam | sindhum ebhiḥ | tatāra | eva | it | nu | kam | bhedam | ebhiḥ | jaghāna | eva | it | nu | kam | dāśa-rājñe | su-dāsam | pra | āvat | indraḥ | brahmaṇā | vaḥ | vasiṣṭhāḥ // rv_7,33.3 // juṣṭī | naraḥ | brahmaṇā | vaḥ | pitṝṇām | akṣam | avyayam | na | kila | riṣātha | yat | śakvarīṣu | bṛhatā | raveṇa | indre | śuṣmam | adadhāta | vasiṣṭhāḥ // rv_7,33.4 // ut | dyām-iva | it | tṛṣṇa-jaḥ | nāthitāsaḥ | adīdhayuḥ | dāśa-rājñe | vṛtāsaḥ | vas iṣṭhasya | stuvataḥ | indraḥ | aśrot | urum | tṛtsu-bhyaḥ | akṛṇot | oṃ iti | lokam // rv_7,33.5 // //22//. -rv_5:3/23- daṇḍāiva | it | go--ajanāsaḥ | āsan | pari-cchinnāḥ | bharatāḥ | arbhakāsaḥ | abhavat | ca | puraḥ-etā | vasiṣṭhaḥ | āt | it | tṛtsūnām | viśaḥ | aprathanta // rv_7,33.6 // trayaḥ | kṛṇvanti | bhuvaneṣu | retaḥ | tisraḥ | pra-jāḥ | āryāḥ | jyotiḥ-agrāḥ | trayaḥ | gharmāsaḥ | uṣasam | sacante | sarvān | it | tān | anu | viduḥ | vasiṣṭhāḥ // rv_7,33.7 // sūryasya-iva | vakṣathaḥ | jyotiḥ | eṣām | samudrasya-iva | mahimā | gabhīraḥ | vātasya-iva | pra-javaḥ | na | anyena | stomaḥ | vasiṣṭhāḥ | anu-etave | vaḥ // rv_7,33.8 // te | it | niṇyam | hṛdayasya | pra-ketaiḥ | sahasra-valśam | abhi | sam | carant i | yamena | tatam | pari-dhim | vayantaḥ | apsarasaḥ | upa | seduḥ | vasiṣṭhāḥ // rv_7,33.9 // vi-dyutaḥ | jyotiḥ | pari | sam-jihānam | mitrāvaruṇā | yat | apaśyatām | tvā | tat | te | janma | uta | ekam | vasiṣṭha | agastyaḥ | yat | tvā | viśaḥ | ājabhāra // rv_7,33.10 // //23//. -rv_5:3/24- uta | asi | maitrāvaruṇaḥ | vasiṣṭha | urvaśyā | brahman | manasaḥ | adhi | jātaḥ | drapsam | skannam | brahmaṇā | daivyena | viśve | devāḥ | puṣkare | tvā | adadanta // rv_7,33.11 // saḥ | pra-ketaḥ | ubhayasya | pra-vidvān | sahasra-dānaḥ | uta | vā | sa-dānaḥ | yamena | tatam | pari-dhim | vayiṣyan | apsarasaḥ | pari | jajñe | vasiṣṭhaḥ // rv_7,33.12 // satre | ha | jātau | iṣitā | namaḥ-bhiḥ | kumbhe | retaḥ | sisicatuḥ | samānam | tataḥ | ha | mānaḥ | ut | iyāya | madyāt | tataḥ | jātam | ṛṣim | āhuḥ | vasiṣṭham // rv_7,33.13 // uktha-bhṛtam | sāma-bhṛtam | bibharti | grāvāṇam | bibhrat | pra | vadāti | agre | upa | enam | ādhvam | su-manasyamānāḥ | ā | vaḥ | gacchāti | pra-tṛdaḥ | vasiṣṭhaḥ // rv_7,33.14 // //24//. -rv_5:3/25- (rv_7,34) pra | śukrā | etu | devī | manīṣā | asmat | su-taṣṭaḥ | rathaḥ | na | vājī // rv_7,34.1 // viduḥ | pṛthivyāḥ | divaḥ | janitram | śṛṇvanti | āpaḥ | adha | kṣarantīḥ // rv_7,34.2 // āpaḥ | cit | asmai | pinvanta | pṛthvīḥ | vṛtreṣu | śūrāḥ | maṃsante | ugrāḥ // rv_7,34.3 // ā | dhūrṣu | asmai | dadhāta | aśvān | indraḥ | na | vajrī | hiraṇya-bāhuḥ // rv_7,34.4 // abhi | pra | sthāta | aha-iva | yajñam | yātāiva | patman | tmanā | hinota // rv_7,34.5 // tmanā | samat-su | hinota | yajñam | dadhāta | ketum | janāya | vīram // rv_7,34.6 // ut | asya | śuṣmāt | bhānuḥ | na | ārta | bibharti | bhāram | pṛthivī | na | bhūma // rv_7,34.7 // hvayāmi | devān | ayātuḥ | agne | sādhan | ṛtena | dhiyam | dadhāmi // rv_7,34.8 // abhi | vaḥ | devīm | dhiyam | dadhidhvam | pra | vaḥ | deva-trā | vācam | kṛṇudhvam // rv_7,34.9 // ā | caṣṭe | āsām | pāthaḥ | nadīnām | varuṇaḥ | ugraḥ | sahasra-cakṣāḥ // rv_7,34.10 // //25//. -rv_5:3/26- rājā | rāṣṭrānām | peśaḥ | nadīnām | anuttam | asmai | kṣatram | viśva-āyu // rv_7,34.11 // aviṣṭo iti asmān | viśvāsu | vikṣu | adyum | kṛṇota | śaṃsam | ninitsoḥ // rv_7,34.12 // vi | etu | didyut | dviṣām | aśevā | yuyota | viṣvak | rapaḥ | tanūnām // rv_7,34.13 // avīt | naḥ | agniḥ | havya-at | namaḥ-bhiḥ | preṣṭhaḥ | asmai | adhāyi | stomaḥ // rv_7,34.14 // sa-jūḥ | devebhiḥ | apām | napātam | sakhāyam | kṛdhvam | śivaḥ | naḥ | astu // rv_7,34.15 // ap-jām | ukthaiḥ | ahim | gṛṇīṣe | budhne | nadīnām | rajaḥ-su | sīdan // rv_7,34.16 // mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt | mā | yajñaḥ | asya | sridhat | ṛta-yoḥ // rv_7,34.17 // uta | naḥ | eṣu | nṛṣu | śravaḥ | dhuḥ | pra | rāye | yantu | śardhantaḥ | aryaḥ // rv_7,34.18 // tapanti | śatrum | svaḥ | na | bhūma | mahāsenāsaḥ | amebhiḥ | eṣām // rv_7,34.19 // ā | yat | naḥ | patnīḥ | gamanti | accha | tvaṣṭā | su-pāṇiḥ | dadhātu | vīrān // rv_7,34.20 // //26//. -rv_5:3/27- prati | naḥ | stomam | tvaṣṭā | juṣeta | syāt | asme iti | aramatiḥ | vasu-yuḥ // rv_7,34.21 // tā | naḥ | rāsan | rāti-sācaḥ | vasūni | ā | rodasī iti | varuṇānī | śṛṇotu | varāūtrībhiḥ | su-śaraṇaḥ | naḥ | astu | tvaṣṭā | su-datraḥ | vi | dadhātu | rāyaḥ // rv_7,34.22 // tat | naḥ | rāyaḥ | parvatāḥ | tat | naḥ | āpaḥ | tat | rāti-sācaḥ | oṣadhīḥ | uta | dyauḥ | vanaspati-bhiḥ | pṛthivī | sa-joṣāḥ | ubhe iti | rodasī iti | pari | pāsataḥ | naḥ // rv_7,34.23 // anu | tat | urvī iti | rodasī iti | jihātām | anu | dyukṣaḥ | varuṇaḥ | indra-sakhā | anu | viśve | marutaḥ | ye | sahāsaḥ | rāyaḥ | syāma | dharuṇam | dhiyadhyai // rv_7,34.24 // tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta | śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,34.25 // //27//. -rv_5:3/28- (rv_7,35) śam | naḥ | indrāgnī iti | bhavatām | avaḥ-bhiḥ | śam | naḥ | indrāvaruṇā | rāta-havyā | śam | indrāsomā | suvitāya | śam | yoḥ | śam | naḥ | indrāpūṣaṇā | vāja-sātau // rv_7,35.1 // śam | naḥ | bhagaḥ | śam | oṃ iti | naḥ | śaṃsaḥ | astu | śam | naḥ | puram-dhiḥ | śam | oṃ iti | santu | rāyaḥ | śam | naḥ | satyasya | su-yamasya | śaṃsaḥ | śam | naḥ | aryamā | puru-jātaḥ | astu // rv_7,35.2 // śam | naḥ | dhātā | śam | oṃ iti | dhartā | naḥ | astu | śam | naḥ | urūcī | bhavatu | svadhābhiḥ | śam | rodasī iti | bṛhatī | śam | naḥ | adriḥ | śam | naḥ | devānām | su-havāni | santu // rv_7,35.3 // śam | naḥ | agniḥ | jyotiḥ-anīkaḥ | astu | śam | naḥ | mitrāvaruṇau | aśvinā | śam | śam | naḥ | su-kṛtām | su-kṛtāni | santu | śam | naḥ | iṣiraḥ | abhi | vātu | vātaḥ // rv_7,35.4 // śam | naḥ | dyāvāpṛthivī iti | pūrva-hūtau | śam | antarikṣam | dṛśaye | naḥ | astu | śam | naḥ | oṣadhīḥ | vaninaḥ | bhavantu | śam | naḥ | rajasaḥ | patiḥ | astu | jiṣṇuḥ // rv_7,35.5 // //28//. -rv_5:3/29- śam | naḥ | indraḥ | vasu-bhiḥ | devaḥ | astu | śam | āādityebhiḥ | varuṇaḥ | su-śaṃsaḥ | śam | naḥ | rudraḥ | rudrebhiḥ | jalāṣaḥ | śam | naḥ | tvaṣṭā | gnābhiḥ | iha | śṛṇotu // rv_7,35.6 // śam | naḥ | somaḥ | bhavatu | brahma | śam | naḥ | śam | naḥ | grāvāṇaḥ | śam | oṃ iti | santu | yajñāḥ | śam | naḥ | svarāūṇām | mitayaḥ | bhavantu | śam | naḥ | pra-svaḥ | śam | oṃ iti | astu | vediḥ // rv_7,35.7 // śam | naḥ | sūryaḥ | uru-cakṣāḥ | ut | etu | śam | naḥ | catasraḥ | pra-diśaḥ | bhavantu | śam | naḥ | parvatāḥ | dhruvayaḥ | bhavantu | śam | naḥ | sindhavaḥ | śam | oṃ iti | santu | āpaḥ // rv_7,35.8 // śam | naḥ | aditiḥ | bhavatu | vratebhiḥ | śam | naḥ | bhavantu | marutaḥ | su-arkāḥ | śam | naḥ | viṣṇuḥ | śam | oṃ iti | pūṣā | naḥ | astu | śam | naḥ | bhavitram | śam | oṃ iti | astu | vāyuḥ // rv_7,35.9 // śam | naḥ | devaḥ | savitā | trāyamāṇaḥ | śam | naḥ | bhavantu | uṣasaḥ | vi-bhātīḥ | śam | naḥ | parjanyaḥ | bhavatu | pra-jābhyaḥ | śam | naḥ | kṣetrasya | patiḥ | astu | śam-bhuḥ // rv_7,35.10 // //29//. -rv_5:3/30- śam | naḥ | devāḥ | viśva-devāḥ | bhavantu | śam | sarasvatī | saha | dhībhiḥ | astu | śam | abhi-sācaḥ | śam | oṃ iti | rāti-sācaḥ | śam | naḥ | divyāḥ | pārthivāḥ | śam | naḥ | apyāḥ // rv_7,35.11 // śam | naḥ | satyasya | patayaḥ | bhavantu | śam | naḥ | arvantaḥ | śam | oṃ iti | santu | gāvaḥ | śam | naḥ | ṛbhavaḥ | su-kṛtaḥ | su-hastāḥ | śam | naḥ | bhavantu | pitaraḥ | haveṣu // rv_7,35.12 // śam | naḥ | ajaḥ | eka-pāt | devaḥ | astu | śam | naḥ | ahiḥ | budhnyaḥ | śam | samudraḥ | śam | naḥ | apām | napāt | peruḥ | astu | śam | naḥ | pṛśniḥ | bhavatu | deva-gopā // rv_7,35.13 // ādityāḥ | rudrāḥ | vasavaḥ | juṣanta | idam | brahma | kriyamāṇam | navīyaḥ | śṛṇvantu | naḥ | divyāḥ | pārthivāsaḥ | go--jātāḥ | uta | ye | yajñiyāsaḥ // rv_7,35.14 // ye | devānām | yajñiyāḥ | yajñiyānām | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,35.15 // //30//. -rv_5:4/1- (rv_7,36) pra | brahma | etu | sadanāt | ṛtasya | vi | raśmi-bhiḥ | sasṛje | sūryaḥ | gāḥ | v i | sānunā | pṛthivī | sasre | urvī | pṛthu | pratīkam | adhi | ā | īdhe | agniḥ // rv_7,36.1 // imām | vām | mitrāvaruṇā | su-vṛktim | iṣam | na | kṛṇve | asurā | navīyaḥ | inaḥ | vām | anyaḥ | padavīḥ | adabdhaḥ | janam | ca | mitraḥ | yatati | bruvāṇaḥ // rv_7,36.2 // ā vātasya | dhrajataḥ | rante | ityāḥ | apīpayanta | dhenavaḥ | na | sūdāḥ | mahaḥ | divaḥ | sadane | jāyamānaḥ | acikradat | vṛṣabhaḥ | sasmin | ūdhan // rv_7,36.3 // girā | yaḥ | etā | yunajat | harī iti | te | indra | priyā | su-rathā | śūra | dhāyū iti | pra | yaḥ | manyum | ririkṣataḥ | mināti | ā | su-kratum | aryamaṇam | vavṛtyām // rv_7,36.4 // yajante | asya | sakhyam | vayaḥ | ca | namasvinaḥ | sve | ṛtasya | dhāman | v i | pṛkṣaḥ | bābadhe | nṛ-bhiḥ | stavānaḥ | idam | namaḥ | rudrāya | preṣṭham // rv_7,36.5 // //1//. -rv_5:4/2- ā | yat | sākam | yaśasaḥ | vāvaśānāḥ | sarasvatī | saptathī | sindhu-mātā | yāḥ | susvayanta | su-dughāḥ | su-dhārāḥ | abhi | svena | payasā | pīpyānāḥ // rv_7,36.6 // uta | tye | naḥ | marutaḥ | mandasānāḥ | dhiyam | tokam | ca | vājinaḥ | avantu | mā | naḥ | pari | khyat | akṣarā | carantī | avīvṛdhan | yujyam | te | rayim | naḥ // rv_7,36.7 // pra | vaḥ | mahīm | aramatim | kṛṇudhvam | pra | pūṣaṇam | vidathyam | na | vīram | bhagam | dhiyaḥ | avitāram | naḥ | asyāḥ | śātau | vājam | rāti-sācam | puram-dhim // rv_7,36.8 // accha | ayam | vaḥ | marutaḥ | ślokaḥ | etu | accha | viṣṇum | nisikta-pām | avaḥ-bh iḥ | uta | pra-jāyai | gṛṇate | vayaḥ | dhuḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,36.9 // //2//. -rv_5:4/3- (rv_7,37) ā | vaḥ | vāhiṣṭhaḥ | vahatu | stavadhyai | rathaḥ | vājāḥ | ṛbhukṣaṇaḥ | amṛktaḥ | abhi | tri-pṛṣṭhaiḥ | savaneṣu | somaiḥ | made | su-śiprāḥ | maha-bhiḥ | pṛṇadhvam // rv_7,37.1 // yūyam | ha | ratnam | maghavat-su | dhattha | svaḥ-dṛśaḥ | ṛbhukṣaṇaḥ | amṛktam | sam | yajñeṣu | svadhāvantaḥ | pibadhvam | vi | naḥ | rādhāṃsi | mati-bhiḥ | dayadhvam // rv_7,37.2 // uvocitha | hi | magha-van | deṣṇam | mahaḥ | arbhasya | vasunaḥ | vi-bhāge | ubhā | te | pūrṇā | vasunā | gabhastī iti | na | sūnṛtā | ni | yamate | vasavyā // rv_7,37.3 // tvam | indra | sva-yaśāḥ | ṛbhukṣāḥ | vājaḥ | na | sādhuḥ | astam | eṣi | ṛkvā | vayam | nu | te | dāśvāṃsaḥ | syāma | brahma | kṛṇvantaḥ | hari-vaḥ | vasiṣṭhāḥ // rv_7,37.4 // sanitā | asi | pra-vataḥ | dāśuṣe | cit | yābhiḥ | viveṣaḥ | hari-aśva | dhībhiḥ | vavanma | nu | te | yujyābhiḥ | ūtī | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ // rv_7,37.5 // //3//. -rv_5:4/4- vāsayasi-iva | vedhasaḥ | tvam | naḥ | kadā | naḥ | indra | vacasaḥ | bubodhaḥ | astam | tātyā | dhiyā | rayim | su-vīram | pṛkṣaḥ | naḥ | arvā | ni | uhīta | vājī // rv_7,37.6 // abhi | yam | devī | niḥ-ṛtiḥ | cit | īśe | nakṣante | indram | śaradaḥ | su-pṛkṣaḥ | upa | tri-bandhuḥ | jarat-aṣṭim | eti | asvaveśam | yam | kṛṇavanta | martāḥ // rv_7,37.7 // ā | naḥ | rādhāṃsi | savitariti | stavadhyai | ā | rāyaḥ | yantu | parvatasya | rātau | sadā | naḥ | divyaḥ | pāyuḥ | sisaktu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,37.8 // //4//. -rv_5:4/5- (rv_7,38) ut | oṃ iti | syaḥ | devaḥ | savitā | yayāma | hiraṇyayīm | amatim | yām | aśiśret | nūnam | bhagaḥ | havyaḥ | mānuṣebhiḥ | vi | yaḥ | ratnā | puru-vasuḥ | dadhāti // rv_7,38.1 // ut | oṃ iti | tiṣṭha | savitariti | śrudhi | asya | hiraṇya-pāṇe | pra-bhṛtau | ṛtasya | vi | urvīm | pṛthvīm | amatim | sṛjānaḥ | ā | nṛ-bhyaḥ | marta-bhojanam | suvānaḥ // rv_7,38.2 // api | stutaḥ | savitā | devaḥ | astu | yam | ā | cit | viśve | vasavaḥ | gṛṇanti | saḥ | naḥ | stomān | namasyaḥ | canaḥ | dhāt | viśvebhiḥ | pātu | pāyu-bhiḥ | ni | sūrīn // rv_7,38.3 // abhi | yam | devī | aditiḥ | gṛṇāti | savam | devasya | savituḥ | juṣāṇā | abhi | sam-rājaḥ | varuṇaḥ | gṛṇanti | abhi | mitrāsaḥ | aryamā | sa-joṣāḥ // rv_7,38.4 // abhi | ye | mithaḥ | vanuṣaḥ | sapante | rātim divaḥ | rāti-sācaḥ | pṛthivyāḥ | ahiḥ | budhnyaḥ | uta | naḥ | śṛṇotu | varūtrī | ekadhenu-bhiḥ | ni | pātu // rv_7,38.5 // anu | tat | naḥ | jāḥ-patiḥ | maṃsīṣṭa | ratnam | devasya | savituḥ | iyānaḥ | bhagam | ugraḥ | avase | johavīti | bhagam | anugraḥ | adha | yāti | ratnam // rv_7,38.6 // śam | naḥ | bhavantu | vājinaḥ | haveṣu | deva-tātā | mita-dravaḥ | su-arkāḥ | jambhayantaḥ | ahim | vṛkam | rakṣāṃsi | sa-nemi | asmat | yuyavan | amīvāḥ // rv_7,38.7 // vāje--vāje | avata | vājinaḥ | naḥ | dhaneṣu | viprāḥ | amṛtāḥ | ṛta-jñāḥ | asya | madhvaḥ | pibata | mādayadhvam | tṛptāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ // rv_7,38.8 // //5//. -rv_5:4/6- (rv_7,39) ūrdhvaḥ | agniḥ | su-matim | vasvaḥ | aśret | pratīcī | jūrṇiḥ | deva-tātim | eti | bhejāte | adrī iti | rathyāiva | panthām | ṛtam | hotā | naḥ | iṣitaḥ | yajāti // rv_7,39.1 // pra | vavṛje | su-prayā | barhiḥ | eṣām | ā | viśpatīiveti viśpatī-iva | bīriṭe | iyāteiti | viśām | aktoḥ | uṣasaḥ | pūrva-hūtau | vāyuḥ | pūṣā | svastaye | niyutvān // rv_7,39.2 // jmayāḥ | atra | vasavaḥ | ranta | devāḥ | urau | antarikṣe | marjayanta | śubhrāḥ | arvāk | pathaḥ | uru-jrayaḥ | kṛṇudhvam | śrotā | dūtasya | jagmuṣaḥ | naḥ | asya // rv_7,39.3 // te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | sadha-stham | viśve | abhi | santidevāḥ | tān | adhvare | uśataḥ | yakṣi | agne | śruṣṭī | bhagam | nāsatyā | puram-dhim // rv_7,39.4 // ā | agne | giraḥ | divaḥ | ā | pṛthivyāḥ | mitram | vaha | varuṇam | indram | agnim | ā | aryamaṇam | aditim | viṣṇum | eṣām | sarasvatī | marutaḥ | mādayantām // rv_7,39.5 // rare | havyam | mati-bhiḥ | yajñiyānām | nakṣat | kāmam | martyānām | asinvan | dhātā | rayim | avi-dasyam | sadāsām | sakṣīmahi | yujyebhiḥ | nu | devaiḥ // rv_7,39.6 // nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,39.7 // //6//. -rv_5:4/7- (rv_7,40) o iti | śruṣṭiḥ | vidathyā | sam | etu | prati | stomam | dadhīmahi | turāṇām | yat | adya | devaḥ | savitā | suvāti | syāma | asya | ratninaḥ | vi-bhāge // rv_7,40.1 // mitraḥ | tat | naḥ | varuṇaḥ | rodasī iti | ca | dyu-bhaktam | indraḥ | aryamā | dadātu | dideṣṭu | devī | aditiḥ | rekṇaḥ | vāyuḥ | ca | yat | niyuvaiteitini-yuvaite | bhagaḥ | ca // rv_7,40.2 // saḥ | it | ugraḥ | astu | marutaḥ | saḥ | śuṣmī | yam | martyam | pṛṣat-aśvāḥ | avātha | uta | īm | agniḥ | sarasvatī | junanti | na | tasya | rāyaḥ | pari-etā | ast i // rv_7,40.3 // ayam | hi | netā | varuṇaḥ | ṛtasya | mitraḥ | rājānaḥ | aryamā | apaḥ | dhuritidhuḥ | su-havā | devī | aditiḥ | anarvā | te | naḥ | aṃhaḥ | ati | parṣan | ariṣṭān // rv_7,40.4 // asya | devasya | mīḷhuṣaḥ | vayāḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | haviḥ-bhiḥ | vide | hi | rudraḥ | rudriyam | mahi-tvam | yāsiṣṭam | vartiḥ | aśvinau | irāvat // rv_7,40.5 // mā | atra | pūṣan | āghṛṇe | irasyaḥ | varūtrī | yat | rāti-sācaḥ | ca | rāsan | mayaḥ-bhuvaḥ | naḥ | arvantaḥ | ni | pāntu | vṛṣṭim | pari-jmā | vātaḥ | dadātu // rv_7,40.6 // nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,40.7 // //7//. -rv_5:4/8- (rv_7,41) prātaḥ | agnim | prataḥ | indram | havāmahe | prataḥ | mitrāvaruṇā | prātaḥ | aśvinā | prataḥ | bhagam | pūṣaṇam | brahmaṇaḥ | patim | prataḥ | somam | uta | rudram | huvema // rv_7,41.1 // prātaḥ-jitam | bhagam | ugram | huvema | vayam | putram | aditeḥ | yaḥ | vi-dhatār | ādhraḥ | cit | yam | manyamānaḥ | turaḥ | cit | rājā | cit | yam | bhagam | bhakṣi | it i | āha // rv_7,41.2 // bhaga | pra-netaritipra-netaḥ | bhaga | satya-rādhaḥ | bhaga | imām | dhiyam | ut | ava | dadat | naḥ | bhaga | pra | naḥ | janaya | gobhiḥ | aśvaiḥ | bhaga | pra | nṛ-bhiḥ | nṛ-vantaḥ | syāma // rv_7,41.3 // uta | idānīm | bhaga-vantaḥ | syāma | uta | pra-pitve | uta | madhye | ahnām | uta | ut-itā | magha-van | sūryasya | vayam | devānām | su-matau | syāma // rv_7,41.4 // bhagaḥ | eva | bhaga-vān | astu | devāḥ | tena | vayam | bhaga-vantaḥ | syāma | tam | tvā | bhaga | sarvaḥ | it | johavīti | saḥ | naḥ | bhaga | puraḥ-etā | bhava | iha // rv_7,41.5 // sam | adhvarāya | uṣasaḥ | namanta | dadhikrāvāiva | śucaye | padāya | arvācīnam | vasu-vidam | bhagam | naḥ | ratham-iva | aśvāḥ | vājinaḥ | ā | vahantu // rv_7,41.6 // aśva-vatīḥ | go--matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ | ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,41.7 // //8//. -rv_5:4/9- (rv_7,42) pra | brahmāṇaḥ | aṅgirasaḥ | nakṣanta | pra | krandanuḥ | nabhanyasya | vetu | pra | dhenavaḥ | uda-prutaḥ | navanta | yujyātām | adrī iti | adhvarasya | peśaḥ // rv_7,42.1 // su-gaḥ | te | agne | sana-vittaḥ | adhvā | yukṣva | sute | haritaḥ | rohitaḥ | ca | ye | vā | sadman | aruṣāḥ | vīra-vāhaḥ | huve | devānām | janimāni | sattaḥ // rv_7,42.2 // sam | oṃ iti | vaḥ | yajñam | mahayan | namaḥ-bhiḥ | pra | hotā | mandraḥ | ririce | upāke | yajasva | su | puru-anīka | devān | ā | yajñiyām | ara-matim | vavṛtyāḥ // rv_7,42.3 // yadā | vīrasya | revataḥ | duroṇe | syona-śīḥ | atithiḥ | āciketat | su-prītaḥ | agn iḥ | su-dhitaḥ | dame | ā | saḥ | viśe | dāti | vāryam | iyatyai // rv_7,42.4 // imam | naḥ | agne | adhvaram | juṣasva | marut-su | indre | yaśasam | kṛdhi | naḥ | ā | naktā | barhiḥ | sadatām | uṣasā | uśantā | mitrāvaruṇā | yaja | iha // rv_7,42.5 // eva | agnim | sahasyam | vasiṣṭhaḥ | rāyaḥ-kāmaḥ | viśva-psnyasya | staut | iṣam | rayim | paprathat | vājam | asme iti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,42.6 // //9//. -rv_5:4/10- (rv_7,43) pra | vaḥ | yajñeṣu | deva-yantaḥ | arcan | dyāvā | namaḥ-bhiḥ | pṛthivī iti | iṣadhyai | yeṣām | brahmāṇi | asamāni | viprāḥ | viṣvak | vi-yanti | vaninaḥ | na | śākhāḥ // rv_7,43.1 // pra | yajñaḥ | etu | hetvaḥ | na | saptiḥ | ut | yacchadhvam | sa-manasaḥ | ghṛtācīḥ | stṛṇīta | barhiḥ | adhvarāya | sādhu | ūrdhvā | śocīṃṣi | deva-yūni | asthuḥ // rv_7,43.2 // ā | putrāsaḥ | na | mātaram | vi-bhṛtrāḥ | sānau | devāsaḥ | barhiṣaḥ | sadantu | ā | viśvācī | vidathyām | anaktu | agne | mā | naḥ | deva-tātā | mṛdhaḥ | karitikaḥ // rv_7,43.3 // te | sīṣapanta | joṣam | ā | yajatrāḥ | ṛtasya | dhārāḥ | su-dughāḥ | duhānāḥ | jyeṣṭham | vaḥ | adya | mahaḥ | ā | vasūnām | ā | gantana | sa-manasaḥ | yati | stha // rv_7,43.4 // eva | naḥ | agne | vikṣu | ā | daśasya | tvayā | vayam | sahasāvan | āskrāḥ | rāyā | yujā | sadha-mādaḥ | ariṣṭāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,43.5 // //10//. -rv_5:4/11- (rv_7,44) dadhi-krām | vaḥ | prathamam | aśvinā | uṣasam | agnim | sam-iddham | bhagam | ūtaye | huve | indram | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | ādityān | dyāvāpṛth ivī iti | apaḥ | svaḥ // rv_7,44.1 // dadhi-krām | oṃ iti | namasā | bodhayantaḥ | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | iḷām | devīm | barhiṣi | sādayantaḥ | aśvinā | viprāḥ | su-havā | huvema // rv_7,44.2 // dadhi-krāvāṇam | bubudhānaḥ | agnim | upa | bruve | uṣasam | sūryam | gām | bradhnam | māṃścatoḥ | varuṇasya | babhrum | te | viśvā | asmat | duḥ-itā | yavayantu // rv_7,44.3 // dadhi-krāvā | prathamaḥ | vājī | arvā | agre | rathānām | bhavati | pra-jānan | sam-vidānaḥ | uṣasā | sūryeṇa | ādityebhiḥ | vasu-bhiḥ | aṅgiraḥ-bhiḥ // rv_7,44.4 // ā | naḥ | dadhi-krāḥ | pathyām | anaktu | ṛtasya | panthām | anu-etavai | oṃ iti | śṛṇotu | naḥ | daivyam | śardhaḥ | agniḥ | śṛṇvantu | viśve | mahiṣāḥ | amūrāḥ // rv_7,44.5 // //11//. -rv_5:4/12- (rv_7,45) ā | devaḥ | yātu | savitā | su-ratnaḥ | antarikṣa-prāḥ | vahamānaḥ | aśvaiḥ | haste | dadhānaḥ | naryā | purūṇi | ni-veśayan | ca | pra-suvan | ca | bhūma // rv_7,45.1 // ut | asya | bāhū iti | śithirā | bṛhantā | hiraṇyayā | divaḥ | antān | anaṣṭām | nūnam | saḥ | asya | mahimā | paniṣṭa | sūraḥ | cit | asmai | anu | dāt | apasyām // rv_7,45.2 // saḥ | gha | naḥ | devaḥ | savitā | saha-vā | ā | sāviṣat | vasu-patiḥ | vasūni | vi-śrayamāṇaḥ | amatim | urūcīm | marta-bhojanam | adha | rāsate | naḥ // rv_7,45.3 // imāḥ | giraḥ | savitāram | su-jihvam | pūrṇa-gabhastim | īḷate | su-pāṇim | citram | vayaḥ | bṛhat | asme iti | dadhātu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,45.4 // //12//. -rv_5:4/13- (rv_7,46) imāḥ | rudrāya | sthira-dhanvane | giraḥ | kṣipra-save | devāya | svadhāvne | aṣāḷhāya | sahamānāya | vedhase | tigma-āyudhāya | bharata | śṛṇotu | naḥ // rv_7,46.1 // saḥ | hi | kṣayeṇa | kṣamyasya | janmanaḥ | sām-rājyena | divyasya | cetati | avan | avantīḥ | upa | naḥ | duraḥ | cara | anamīvaḥ | rudra | jāsu | naḥ | bhava // rv_7,46.2 // yā | te | didyut | ava-sṛṣṭā | divaḥ | pari | kṣmayā | carati | pari | sā | vṛṇaktu | naḥ | sahasram | te | su-apivāta | bheṣajā | mā | naḥ | tokeṣu | tanayeṣu | ririṣaḥ // rv_7,46.3 // mā | naḥ | vadhīḥ | rudra | mā | parā | dāḥ | mā | te | bhūma | pra-sitau | hīḷitasya | ā | naḥ | bhaja | barhiṣi | jīva-śaṃse | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,46.4 // //13//. -rv_5:4/14- (rv_7,47) āpaḥ | yam | vaḥ | prathamam | dava-yantaḥ | indra-pānam | ūrmim | akṛṇvata | iḷaḥ | tam | vaḥ | vayam | śucim | aripram | adya | ghṛta-pruṣam | madhu-mantam | vanema // rv_7,47.1 // tam | ūrmim | āpaḥ | madhumat-tamam | vaḥ | apām | napāt | avatu | āśu-hemā | yasmin | indraḥ | vasu-bhiḥ | mādayāte | tam | aśyāma | deva-yantaḥ | vaḥ | adya // rv_7,47.2 // śata-pavitrāḥ | svadhayā | madantīḥ | devīḥ | devānām | api | yanti | pāthaḥ | tāḥ | indrasya | na | minanti | vratāni | sindhu-bhyaḥ | havyam | ghṛta-vat | juhota // rv_7,47.3 // yāḥ | sūryaḥ | raśmi-bhiḥ | ātatāna | yābhyaḥ | indraḥ | aradat | gātum | ūrmim | te | sindhavaḥ | varivaḥ | dhātana | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,47.4 // //14//. -rv_5:4/15- (rv_7,48) ṛbhu-kṣaṇaḥ | vājāḥ | mādayadhvam | asme iti | naraḥ | magha-vānaḥ | sutasya | ā | vaḥ | arvācaḥ | kratavaḥ | na | yātām | vi-bhvaḥ | ratham | naryam | vartayantu // rv_7,48.1 // ṛbhuḥ | ṛbhu-bhiḥ | abhi | vaḥ | syāma | vi-bhvaḥ | vi-bhumiḥ | śavasā | śavāṃsi | vājaḥ | asmān | avatu | vāja-sātau | indreṇa | yujā | taruṣema | vṛtram // rv_7,48.2 // te | cit | hi | pūrvīḥ | abhi | santi | śāsā | viśvān | aryaḥ | upara-tāti | vanvan | indraḥ | vi-bhvā | ṛbhukṣāḥ | vājaḥ | aryaḥ | śatroḥ | mithatyā | kṛṇavan | vi | nṛmṇam // rv_7,48.3 // nu | devāsaḥ | varivaḥ | kartana | naḥ | bhūta | naḥ | viśve | avase | sa-joṣāḥ | sam | asme iti | iṣam | vasavaḥ | dadīran | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,48.4 // //15//. -rv_5:4/16- (rv_7,49) samudra-jyeṣṭhāḥ | salilasya | madhyāt | punānāḥ | yanti | ani-viśamānāḥ | indraḥ | yā | vajrī | vṛṣabhaḥ | rarāda | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // rv_7,49.1 // yāḥ | āpaḥ | divyāḥ | uta | vā | sravanti | khanitrimāḥ | uta | vā | yāḥ | svayam-jāḥ | samudra-arthāḥ | yāḥ | śucayaḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // rv_7,49.2 // yāsām | rājā | varuṇaḥ | yāti | madhye | satyānṛte iti | ava-paśyan | janānām | madhu-ścutaḥ | śucayaḥ | yāḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // rv_7,49.3 // yāsu | rājā | varuṇaḥ | yāsu | somaḥ | viśve | devāḥ | yāsu | ūrjam | madanti | vaiśvānaraḥ | yāsu | agniḥ | pra-viṣṭaḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu // rv_7,49.4 // //16//. -rv_5:4/17- (rv_7,50) ā | mām | mitrāvaruṇā | iha | rakṣatam | kulāyayat | vi-śvayat | mā | naḥ | ā | gan | ajakāvam | duḥ-dṛśīkam | tiraḥ | dadhe | mā | mām | padyena | rapasā | vidat | tsaruḥ // rv_7,50.1 // yat | vi-jāman | paruṣi | vandanam | bhuvat | aṣṭhīvantau | pari | kulphau | ca | dehat | agniḥ | tat | śocan | apa | bādhatām | itaḥ | mā | mām | padyena | rapasā | vidat | tsaruḥ // rv_7,50.2 // yat | śalmalau | bhavati | yat | nadīṣu | yat | oṣadhībhyaḥ | pari | jāyate | viṣam | viśve | devāḥ | niḥ | itaḥ | tat | suvantu | mā | mām | padyena | rapasā | vidat | tsaruḥ // rv_7,50.3 // yāḥ | pra-vataḥ | ni-vataḥ | ut-vataḥ | udan-vatīḥ | anudakāḥ | ca | yāḥ | tāḥ | asmabhyam | payasā | pinvamānāḥ | śivāḥ | devīḥ | aśipadāḥ | bhavantu | sarvāḥ | nadyaḥ | aśimidāḥ | bhavantu // rv_7,50.4 // //17//. -rv_5:4/18- (rv_7,51) ādityānām | avasā | nūtanena | sakṣīmahi | śarmaṇā | śam-tamena | anāgāḥ-tve | aditi-tve | turāsaḥ | imam | yajñam | dadhatu | śroṣamāṇāḥ // rv_7,51.1 // ādityāsaḥ | aditiḥ | mādayantām | mitraḥ | aryamā | varuṇaḥ | rajiṣṭhāḥ | asmākam | santu | bhuvanasya | gopāḥ | pibantu | somam | avase | naḥ | adya // rv_7,51.2 // ādityāḥ | viśve | marutaḥ | ca | viśve | devāḥ | ca | viśve | ṛbhavaḥ | ca | viśve | indraḥ | agniḥ | aśvinā | tustuvānāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,51.3 // //18//. -rv_5:4/19- (rv_7,52) ādityāsaḥ | aditayaḥ | syāma | pūḥ | deva-trā | vasavaḥ | martya-trā | sanema | mitrāvaruṇā | sanantaḥ | bhavema | dyāvāpṛthivī | bhavantaḥ // rv_7,52.1 // mitraḥ | tat | naḥ | varuṇaḥ | mamahanta | śarma | tokāya | tanayāya | gopāḥ | mā | vaḥ | bhujema | anya-jātam | enaḥ | mā | tat | karma | vasavaḥ | yat | cayadhve // rv_7,52.2 // turaṇyavaḥ | aṅgirasaḥ | nakṣanta | ratnam | devasya | savituḥ | iyānāḥ | pi tā | ca | tat | naḥ | mahān | yajatraḥ | viśve | devāḥ | sa-manasaḥ | juṣanta // rv_7,52.3 // //19//. -rv_5:4/20- (rv_7,53) pra | dyāvā | yajñaiḥ | pṛthivī iti | namaḥ-bhiḥ | sa-bādhaḥ | īḷe | bṛhatī iti | yajatreiti | / te iti | cit | hi | pūrve | kavayaḥ | gṛṇantaḥ | puraḥ | mahī iti | dadhire | devaputreitideva-putre // rv_7,53.1 // pra | pūrvaje itipūrva-je | pitarā | navyasībhiḥ | gīḥ-bhiḥ | kṛṇudhvam | sadane | ṛtasya | ā | naḥ | dyāvāpṛthivī iti | daivyena | janena | yātam | mahi | vām | varūtham // rv_7,53.2 // uto iti | hi | vām | ratna-dheyāni | santi | purūṇi | dyāvāpṛthivī iti | su-dāse | asme iti | dhattam | yat | asat | askṛdhoyu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,53.3 // //20//. -rv_5:4/21- (rv_7,54) vāstoḥ | pate | prati | jānīhi | asmān | su-āveśaḥ | anamīvaḥ | bhava | naḥ | yat | tvā | īmahe | prati | tat | naḥ | juṣasva | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade // rv_7,54.1 // vāstoḥ | pate | pra-taraṇaḥ | naḥ | edhi | gaya-sphānaḥ | gobhiḥ | aśvebhiḥ | indo iti | ajarāsaḥ | te | sakhye | syāma | pitāiva | putrān | prati | naḥ | juṣasva // rv_7,54.2 // vāstoḥ | pate | śagmayā | sam-sadā | te | sakṣīmahi | raṇvayā | gātu-matyā | pāhi | kṣeme | uta | yoge | varam | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,54.3 // //21//. -rv_5:4/22- (rv_7,55) amīva-hā | vāstoḥ | pate | viśvā | rūpāṇi | āviśan | sakhā | su-śevaḥ | edhi | naḥ // rv_7,55.1 // yat | arjuna | sārameya | dataḥ | piśaṅga | yacchase | vi-iva | bhrājante | ṛṣṭayaḥ | upa | srakveṣu | ni | su | svapa // rv_7,55.2 // stenam | rāya | sārameya | taskaram | vā | punaḥ-sara | stotṝn | indrasya | rāyasi | kim | asmān | ducchuna-yase | ni | su | svapa // rv_7,55.3 // tvam | sūkarasya | dadṛhi | tava | dardartu | sūkaraḥ | stotṝn | indrasya | rāyasi | kim | asmān | ducchuna-yase | ni | su | svapa // rv_7,55.4 // sastu | mātā | sastu | pitā | sastu | śvā | sastu | viśpatiḥ | sasantu | sarve | jñātayaḥ | sastu | ayam | abhitaḥ | janaḥ // rv_7,55.5 // yaḥ | āste | yaḥ | ca | carati | yaḥ | ca | paśyati | naḥ | janaḥ | teṣām | sam | hanmaḥ | akṣāṇi | yathā | idam | harmyam | tathā // rv_7,55.6 // sahasra-śṛṅgaḥ | vṛṣabhaḥ | yaḥ | samudrāt | ut-ācarat | tena | sahasyena | vayam | ni | janān | svāpayāmasi // rv_7,55.7 // proṣṭhe--śayāḥ | vahye--śayāḥ | nārīḥ | yāḥ | talpa-śīvarīḥ | sriyaḥ | yāḥ | puṇya-gandhāḥ | tāḥ | sarvāḥ | svāpayāmasi // rv_7,55.8 // //22//. -rv_5:4/23- (rv_7,56) ke | īm | vi-aktāḥ | naraḥ | sa-nīḷāḥ | rudrasya | maryāḥ | adha | su-aśvāḥ // rv_7,56.1 // nakiḥ | hi | eṣām | janūṃṣi | vede | te | aṅga | vidre | mithaḥ | janitram // rv_7,56.2 // abhi | sva-pūbhiḥ | mithaḥ | vapanta | vāta-svanasaḥ | śyenāḥ | aspṛdhran // rv_7,56.3 // etāni | dhīraḥ | niṇyā | ciketa | pṛśniḥ | yat | ūdhaḥ | mahī | jabhāra // rv_7,56.4 // sā | viṭ | su-vīrā | marut-bhiḥ | astu | sanāt | sahantī | puṣyantī | nṛmṇam // rv_7,56.5 // yāmam | yeṣṭhāḥ | śubhā | śobhiṣṭhāḥ | śriyā | sam-miślāḥ | ojaḥ-bhiḥ | ugrāḥ // rv_7,56.6 // ugram | vaḥ | ojaḥ | sthirā | śavāṃsi | adha | marut-bhiḥ | gaṇaḥ | tuviṣmān // rv_7,56.7 // śubhraḥ | vaḥ | śuṣmaḥ | krudhmī | manāṃsi | dhuniḥ | muniḥ-iva | śardhasya | dhṛṣṇoḥ // rv_7,56.8 // sanemi | asmat | yuyota | didyum | mā | vaḥ | duḥ-matiḥ | iha | praṇak | naḥ // rv_7,56.9 // priyā | vaḥ | nāma | huve | turāṇām | ā | yat | tṛpat | marutaḥ | vāvaśānāḥ // rv_7,56.10 // //23//. -rv_5:4/24- su-āyudhāsaḥ | iṣmiṇaḥ | su-niṣkāḥ | uta | svayam | tanvaḥ | śumbhamānāḥ // rv_7,56.11 // śucī | vaḥ | havyā | marutaḥ | śucīnām | śucim | hinomi | adhvaram | śuci-bhyaḥ | ṛtena | satyam | ṛta-sāpaḥ | āyan | śuci-janmānaḥ | śucayaḥ | pāvakāḥ // rv_7,56.12 // aṃseṣu | ā | marutaḥ | khādayaḥ | vaḥ | vakṣaḥ-su | rukmāḥ | upa-śiśriyāṇāḥ | vi | vidyutaḥ | na | vṛṣṭi-bhiḥ | rucānāḥ | anu | svadhām āyudhair yacchamānāḥ // rv_7,56.13 // pra | budhnyā | vaḥ | īrate | mahāṃsi | pra | nāmāni | pra-yajyavaḥ | tiradhvam | sahasriyam | damyam | bhāgam | etam | gṛha-medhīyam | marutaḥ | juṣadhvam // rv_7,56.14 // yadi | stutasya | marutaḥ | adhitha | itthā | viprasya | vājinaḥ | havīman | makṣu | rāyaḥ | su-vīryasya | dāta | nu | cit | yam | anyaḥ | ādabhat | arāvā // rv_7,56.15 // //24//. -rv_5:4/25- atyāsaḥ | na | ye | marutaḥ | su-añcaḥ | yakṣa-dṛśaḥ | na | śubhayanta | mayārḥ | te | harmye--sthāḥ | śiśavaḥ | na | śubhrāḥ | vatsāsaḥ | na | pra-kīḷinaḥ | payaḥ-dhāḥ // rv_7,56.16 // daśasyantaḥ | naḥ | marutaḥ | mṛḷantu | varivasyantaḥ | rodasī iti | sumeke itisu-meke | āre | go--hā | nṛ-hā | vadhaḥ | vaḥ | astu | sumrebhiḥ | asme iti | vasavaḥ | namadhvam // rv_7,56.17 // ā | vaḥ | hotā | johavīti | sattaḥ | satrācī | rātim | marutaḥ | gṛṇānaḥ | yaḥ | īvataḥ | vṛṣaṇaḥ | asti | gopāḥ | saḥ | advayāvī | havate | vaḥ | ukthaiḥ // rv_7,56.18 // ime | turam | marutaḥ | ramayanti | ime | sahaḥ | sahasaḥ | ā | namanti | ime | śaṃsam | vanuṣyataḥ | ni | pānti | guru | dveṣaḥ | araruṣe | dadhanti // rv_7,56.19 // ime | radhram | cit | marutaḥ | junanti | bhṛmim | cit | yathā | vasavaḥ | juṣanta | apa | bādhadhvam | vṛṣaṇaḥ | tamāṃsi | dhatta | viśvam | tanayam | tokam | asme iti // rv_7,56.20 // //25//. -rv_5:4/26- mā | vaḥ | dātrāt | marutaḥ | niḥ | arāma | mā | paścāt | dadhma | rathyaḥ | vi-bhāge | ā | naḥ | spārhe | bhajatana | vasavye | yat | īm | su-jātam | vṛṣaṇaḥ | vaḥ | asti // rv_7,56.21 // sam | yat | hananta | manyu-bhiḥ | janāsaḥ | śūrāḥ | yahvīṣu | oṣadhīṣu | vikṣu | adha | sma | naḥ | marutaḥ | rudriyāsaḥ | trātāraḥ | bhūta | pṛtanāsu | aryaḥ // rv_7,56.22 // bhūri | cakra | marutaḥ | pitryāṇi | ukthāni | yā | vaḥ | śasyante | purā | cit | marut-bhi ḥ | ugraḥ | pṛtanāsu | sāḷhā | marut-bhiḥ | it | sanitā | vājam | arvā // rv_7,56.23 // asme iti | vīraḥ | marutaḥ | śuṣmī | astu | janānām | yaḥ | asuraḥ | vi-dhartā | apaḥ | yena | su-kṣitaye | tarema | adha | svam | okaḥ | abhi | vaḥ | syāma // rv_7,56.24 // tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta | śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,56.25 // //26//. -rv_5:4/27- (rv_7,57) madhvaḥ | vaḥ | nāma | mārutam | yajatrāḥ | pra | yajñeṣu | śavasā | madanti | ye | rejayanti | rodasī iti | cit | urvī iti | pinvanti | utsam | yat | ayāsuḥ | ugrāḥ // rv_7,57.1 // nicetāraḥ | hi | marutaḥ | gṛṇantam | pra-netāraḥ | yajamānasya | manma | asmākam | adya | vidatheṣu | barhiḥ | ā | vītaye | sadata | pipriyāṇāḥ // rv_7,57.2 // na | etāvat | anye | marutaḥ | yathā | ime | bhrājante | rukmaiḥ | āyudhaiḥ | tanūbhiḥ | ā | rodasī iti | viśva-piśaḥ | piśānāḥ | samānam | añji | añjate | śubhe | kam // rv_7,57.3 // ṛdhak | sā | vaḥ | marutaḥ | didyut | astu | yat | vaḥ | āgaḥ | puruṣatā | karāma | mā | vaḥ | tasyām | api | bhūma | yajatrāḥ | asme iti | vaḥ | astu | su-matiḥ | caniṣṭhā // rv_7,57.4 // kṛte | cit | atra | marutaḥ | raṇanta | anavadyāsaḥ | śucayaḥ | pāvakāḥ | pra | naḥ | avata | sumati-bhiḥ | yajatrāḥ | pra | vājebhiḥ | tirata | puṣyase | naḥ // rv_7,57.5 // uta | stutāsaḥ | marutaḥ | vyantu | viśvebhiḥ | nāma-bhiḥ | naraḥ | havīṃṣi | dadāta | naḥ | amṛtasya | pra-jāyai | jigṛta | rāyaḥ | sūnṛtā | maghāni // rv_7,57.6 // ā | stutāsaḥ | marutaḥ | viśve | ūtī | accha | sūrīn | sarva-tātā | jigāta | ye | naḥ | tmanā | śatinaḥ | vardhayanti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,57.7 // //27//. -rv_5:4/28- (rv_7,58) pra | sākam-ukṣe | arcata | gaṇāya | yaḥ | daivyasya | dhāmnaḥ | tuviṣmān | uta | kṣodanti | rodasī iti | mahi-tvā | nakṣante | nākam | niḥ-ṛteḥ | avaṃśāt // rv_7,58.1 // janūḥ | cit | vaḥ | marutaḥ | tveṣyeṇa | bhīmāsaḥ | tuvi-manyavaḥ | ayāsaḥ | pra | ye | mahaḥ-bhiḥ | ojasā | uta | santi | viśvaḥ | vaḥ | yāman | bhayate | svaḥ-dṛk // rv_7,58.2 // bṛhat | vayaḥ | maghavat-bhyaḥ | dadhāta | jujoṣan | it | marutaḥ | su-stutim | naḥ | gataḥ | na | adhvā | vi | tirāti | jantum | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tireta // rv_7,58.3 // yuṣmāūtaḥ | vipraḥ | marutaḥ | śatasvī | yuṣmāūtaḥ | arvā | sahuriḥ | sahasrī | yuṣmāūtaḥ | sam-rāṭ | uta | hanti | vṛtram | pra | tat | vaḥ | astu | dhūtayaḥ | deṣṇam // rv_7,58.4 // tān | ā | rudrasya | mīḷhuṣaḥ | vivāse | kuvit | naṃsante | marutaḥ | punaḥ | naḥ | yat | sasvartā | jihīḷire | yat | āviḥ | ava | tat | enaḥ | īmahe | turāṇām // rv_7,58.5 // pra | sā | vāci | su-stutiḥ | maghonām | idam | su-uktam | marutaḥ | juṣanta | ārāt | cit | dveṣaḥ | vṛṣaṇaḥ | yuyota | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,58.6 // //28//. -rv_5:4/29- (rv_7,59) yam | trāyadhve | idam-idam | devāsaḥ | yam | ca | nayatha | tasmai | agne | varuṇa | mitra | aryaman | marutaḥ | śarma | yacchata // rv_7,59.1 // yuṣmākam | devāḥ | avasā | ahani | priye | ījānaḥ | tarati | dviṣaḥ | pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāśati // rv_7,59.2 // nahi | vaḥ | caramam | cana | vasiṣṭhaḥ | pari-maṃsate | asmākam | adya | marutaḥ | sute | sacā | viśve | pibata | kāminaḥ // rv_7,59.3 // nahi | vaḥ | ūtiḥ | pṛtanāsu | mardhati | yasmai | arādhvam | naraḥ | abhi | vaḥ | ā | avārta | su-matiḥ | navīyasī | tūyam | yāta | pipīṣavaḥ // rv_7,59.4 // o iti | su | ghṛṣvi-rādhasaḥ | yātana | andhāṃsi | pītaye | imā | vaḥ | havyā | marutaḥ | rare | hi | kam | mo iti | su | anyatra | gantana // rv_7,59.5 // ā | caḥ | naḥ | barhiḥ | sadata | avita | ca | naḥ | spārhāṇi | dātave | vasu | asredhantaḥ | marutaḥ | somye | madhau | svāhā | iha | mādayādhvai // rv_7,59.6 // //29//. -rv_5:4/30- sasvariti | cit | hi | tanvaḥ | śumbhamānāḥ | ā | haṃsāsaḥ | nīla-pṛṣṭhāḥ | apaptan | viśvam | śardhaḥ | abhitaḥ | mā | ni | seda | naraḥ | na | raṇvāḥ | savane | madantaḥ // rv_7,59.7 // yaḥ | naḥ | marutaḥ | abhi | duḥ-hṛṇāyuḥ | tiraḥ | cittāni | vasavaḥ | jighāṃsati | druhaḥ | pāśān | prati | saḥ | mucīṣṭa | tapiṣṭena | hanmanā | hantana | tam // rv_7,59.8 // sān-tapanāḥ | idam | haviḥ | marutaḥ | tat | jujuṣṭana | yuṣmāka | ūtī | riśādasaḥ // rv_7,59.9 // gṛha-medhāsaḥ | ā | gata | marutaḥ | mā | apa | bhūtana | yuṣmāka | ūtī | su-dānavaḥ // rv_7,59.10 // iha-iha | vaḥ | sva-tavasaḥ | kavayaḥ | sūrya-tvacaḥ | yajñam | marutaḥ | ā | vṛṇe // rv_7,59.11 // tryambakam | yajāmahe | sugandhim | puṣṭi-vardhanam | urvārukam-iva | bandhanāt | mṛtyoḥ | mukṣīya | mā | amṛtāt // rv_7,59.12 // //30//. -rv_5:5/1- (rv_7,60) yat | adya | sūrya | bravaḥ | anāgāḥ | ut-yan | mitrāya | varuṇāya | satyam | vayam | deva-trā | adite | syāma | tava | priyāsaḥ | aryaman | gṛṇantaḥ // rv_7,60.1 // eṣaḥ | syaḥ | mitrāvaruṇā | nṛ-cakṣāḥ | ubhe iti | ut | eti | sūryaḥ | abhi | jman | viśvasya | sthātuḥ | jagataḥ | ca | gopāḥ | ṛju | marteṣu | vṛjinā | ca | paśyan // rv_7,60.2 // ayukta | sapta | haritaḥ | sadha-sthāt | yāḥ | īm | vahanti | sūryam | ghṛtācīḥ | dhāmāni | mitrāvaruṇā | yuvākuḥ | sam | yaḥ | yūthāiva | janimāni | caṣṭe // rv_7,60.3 // ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | asthuḥ | ā | sūryaḥ | aruhat | śukram | arṇaḥ | yasmai | ādityāḥ | adhvanaḥ | radanti | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ // rv_7,60.4 // ime | cetāraḥ | anṛtasya | bhūreḥ | mitraḥ | aryamā | varuṇaḥ | hi | santi | ime | ṛtasya | vavṛdhuḥ | duroṇe | śagmāsaḥ | putrāḥ | aditeḥ | adabdhāḥ // rv_7,60.5 // ime | mitraḥ | varuṇaḥ | duḥ-dabhāsaḥ | acetasam | cit | citayanti | dakṣaiḥ | api | kratum | sucetasam | vatantaḥ | tiraḥ | cit | aṃhaḥ | su-pathā | nayanti // rv_7,60.6 // //1//. -rv_5:5/2- ime | divaḥ | ani-miṣā | pṛthivyāḥ | cikitvāṃsaḥ | acetasam | nayanti | pra-vrāje | cit | nadyaḥ | gādham | asi | pāram | naḥ | asya | viṣpitasya | parṣan // rv_7,60.7 // yat | gopāvat | aditiḥ | śarma | bhadram | mitraḥ | yacchanti | varuṇaḥ | su-dāse | tasmin | ā | tokam | tanayam | dadhānāḥ | mā | karma | deva-heḷanam | turāsaḥ // rv_7,60.8 // ava | vedim | hotrābhiḥ | yajeta | ripaḥ | kāḥ | cit | varuṇa-dhritaḥ | saḥ | pari | dveṣaḥ-bhiḥ | aryamā | vṛṇaktu | urum | su-dāse | vṛṣaṇau | oṃ iti | lokam // rv_7,60.9 // sasvariti | cit | hi | sam-ṛtiḥ | tveṣī | eṣām | apīcyena | sahasā | sahante | yuṣmat | bhiyā | vṛṣaṇaḥ | rejamānāḥ | dakṣasya | cit | mahinā | mṛḷata | naḥ // rv_7,60.10 // yaḥ | brahmaṇe | su-matim | āyajāte | vājasya | sātau | paramasya | rāyaḥ | sīkṣanta | manyum | magha-vānaḥ | aryaḥ | uru | kṣayāya | cakrire | su-dhātu // rv_7,60.11 // iyam | deva | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri | viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,60.12 // //2//. -rv_5:5/3- (rv_7,61) ut | vām | cakṣuḥ | varuṇā | su-pratīkam | devayoḥ | eti | sūryaḥ | tatanvān | abhi | yaḥ | viśvā | bhuvanāni | caṣṭe | saḥ | manyum | martyeṣu | ā | ciketa // rv_7,61.1 // pra | vām | saḥ | mitrāvaruṇau | ṛta-vā | vipraḥ | manmāni | dīrgha-śrut | iyarti | yasya | brahmāṇi | sukratūitisu-kratū | avāthaḥ | ā | yat | kratvā | na | śaradaḥ | pṛṇaithe // rv_7,61.2 // pra | uroḥ | mitrāvaruṇā | pṛthivyāḥ | pra | divaḥ | ṛṣvāt | bṛhataḥ | sudānūitisu-dānū | spaśaḥ | dadhātheiti | oṣadhīṣu | vikṣu | ṛdhak | yataḥ | ani-miṣam | rakṣamāṇā // rv_7,61.3 // śaṃsā | mitrasya | varuṇasya | dhāma | śuṣmaḥ | rodasī iti | badbadhe | mahi-tvā | ayan | māsāḥ | ayajvanām | avīrāḥ | pra | yajña-manmā | vṛjanam | tirāte // rv_7,61.4 // amūrā | viśvā | vṛṣaṇau | imāḥ | vām | na | yāsu | citram | dadṛśe | na | yakṣam | duhaḥ | sacante | anṛtā | janānām | na | vām | niṇyāni | acite | abhūvan // rv_7,61.5 // sam | oṃ iti | vām | yajñam | mahayam | namaḥ-bhiḥ | huve | vām | mitrāvaruṇā | sa-bādhaḥ | pra | vām | manmāni | ṛcase | navāni | kṛtāni | brahma | jujuṣan | imāni // rv_7,61.6 // iyam | deva | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri | viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,61.7 // //3//. -rv_5:5/4- (rv_7,62) ut | sūryaḥ | bṛhat | arcīṃṣi | aśret | puru | viśvā | janima | mānuṣāṇām | samaḥ | divā | dadṛśe | rocamānaḥ | kratvā | kṛtaḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt // rv_7,62.1 // saḥ | sūrya | prati | puraḥ | naḥ | ut | gāḥ | ebhiḥ | stomebhiḥ | etaśebhiḥ | evaiḥ | pra | naḥ | mitrāya | varuṇāya | vocaḥ | anāgasaḥ | aryamṇe | agnaye | ca // rv_7,62.2 // vi | naḥ | sahasram | śurudhaḥ | radantu | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | ā | naḥ | kāmam | pūpurantu | stavānāḥ // rv_7,62.3 // dyāvābhūmī iti | adite | trāsīthām | naḥ | ye | vām | jajñuḥ | su-janimānaḥ | ṛṣveiti | mā | heḷe | bhūma | varuṇasya | vāyoḥ | mā | mitrasya | priya-tamasya | nṛṇām // rv_7,62.4 // pra | bāhavā | sisṛtam | jīvase | naḥ | ā | naḥ | gavyūtim | ukṣatam | ghṛtena | ā | naḥ | jane | śravayatam | yuvānā | śrutam | me | mitrāvaruṇā | havā | imā // rv_7,62.5 // nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu | su-gā | naḥ | viśvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,62.6 // //4//. -rv_5:5/5- (rv_7,63) ut | oṃ iti | eti | su-bhagaḥ | viśva-cakṣāḥ | sādhāraṇaḥ | sūryaḥ | mānuṣāṇām | cakṣuḥ | mitrasya | varuṇasya | devaḥ | carma-iva | yaḥ | sam-avivyak | tamāṃsi // rv_7,63.1 // ut | oṃ iti | eti | pra-savītā | janānām | mahān | ketuḥ | arṇavaḥ | sūryasya | samānam | cakram | pari-āvivṛtsan | yat | etaśaḥ | vahati | dhūrṣu | yuktaḥ // rv_7,63.2 // vi-bhrājamānaḥ | uṣasām | upa-sthāt | rebhaiḥ | ut | eti | anu-madyamānaḥ | eṣaḥ | me | devaḥ | savitā | cacchanda | yaḥ | samānam | na | pra-mināti | dhāma // rv_7,63.3 // divaḥ | rukmaḥ | uru-cakṣāḥ | ut | eti | dūre--arthaḥ | taraṇiḥ | bhrājamānaḥ | nūnam | janāḥ | sūryeṇa | pra-sūtāḥ | ayan | arthāni | kṛṇavan | apāṃsi // rv_7,63.4 // yatra | cakruḥ | amṛtāḥ | gātum | asmai | śyenaḥ | na | dīyan | anu | eti | pāthaḥ | prati | vām | sūre | ut-ite | vidhema | namaḥ-bhiḥ | mitrāvaruṇā | uta | havyaiḥ // rv_7,63.5 // nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu | su-gā | naḥ | viśvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,63.6 // //5//. -rv_5:5/6- (rv_7,64) divi | kṣayantā | rajasaḥ | pṛthivyām | pra | vām | ghṛtasya | niḥ-nijaḥ | dadīran | havyam | naḥ | mitraḥ | aryamā | su-jātaḥ | rājā | su-kṣatraḥ | varuṇaḥ | juṣanta // rv_7,64.1 // ā | rājānā | mahaḥ | ṛtasya | gopā | sindhupatī itisindhu-patī | kṣatriyā | yātam | arvāk | iḷām | naḥ | mitrāvaruṇā | uta | vṛṣṭim | ava | divaḥ | invatam | jīradānū iti jīra-dānū // rv_7,64.2 // mitraḥ | tat | naḥ | varuṇaḥ | devaḥ | aryaḥ | pra | sādhiṣṭhebhiḥ | pathi-bhiḥ | nayantu | bravat | yathā | naḥ | āt | ariḥ | su-dāse | iṣā | madema | saha | deva-gopāḥ // rv_7,64.3 // yaḥ | vām | gartam | manasā | takṣat | etam | ūrdhvām | dhītim | kṛṇavat | dhārayat | ca | ukṣethām | mitrāvaruṇā | ghṛtena | tā | rājānā | su-kṣitīḥ | tarpayethām // rv_7,64.4 // eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,64.5 // //6//. -rv_5:5/7- (rv_7,65) prati | vām | sūre | ut-ite | su-uktaiḥ | mitram | huve | varuṇam | pūta-dakṣam | yayoḥ | asuryam | akṣitam | jyeṣṭham | viśvasya | yāman | ācitā | jigatnu // rv_7,65.1 // tā | hi | devānām | asurā | tau | aryā | tā | naḥ | kṣitīḥ | karatam | ūrjayantīḥ | aśyāma | mitrāvaruṇā | vayam | vām | dyāvā | ca | yatra | pīpayan | ahā | ca // rv_7,65.2 // tā | bhūri-pāśau | anṛtasya | setūiti | duratyetūitiduḥ-atyetū | ripave | martyāya | ṛtasya | mitrāvaruṇā | pathā | vām | apaḥ | na | nāvā | duḥ-itā | tarema // rv_7,65.3 // ā | naḥ | mitrāvaruṇā | havya-juṣṭim | ghṛtaiḥ | gavyūtim | ukṣatam | iḷābhiḥ | prati | vām | atra | varam | ā | janāya | pṛṇītam | udnaḥ | divyasya | cāroḥ // rv_7,65.4 // eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,65.5 // //7//. -rv_5:5/8- (rv_7,66) pra | mitrayoḥ | varuṇayoḥ | stomaḥ | naḥ | etu | śūṣyaḥ | namasvān | tuvi-jātayoḥ // rv_7,66.1 // yā | dhārayanta | devāḥ | su-dakṣā | dakṣa-pitarā | asuryāya | pra-mahasā // rv_7,66.2 // tā | naḥ | sti-pā | tanū-pā | varuṇa | jaritṝṇām | mitra | sādhayatam | dhiyaḥ // rv_7,66.3 // yat | adya | sūre | ut-ite | anāgāḥ | mitraḥ | aryamā | suvāti | savitā | bhagaḥ // rv_7,66.4 // supra-avīḥ | astu | saḥ | kṣayaḥ | pra | nu | yāman | su-dānavaḥ | ye | naḥ | aṃhaḥ | ati-piprati // rv_7,66.5 // //8//. -rv_5:5/9- uta | sva-rājaḥ | aditiḥ | adabdhasya | vratasya | ye | mahaḥ | rājānaḥ | īśate // rv_7,66.6 // prati | vām | sūre | ut-ite | mitram | gṛṇīṣe | varuṇam | aryamaṇam | riśādasam // rv_7,66.7 // rāyā | hiraṇya-yā | matiḥ | iyam | avṛkāya | śavase | iyam | viprā | medha-sātaye // rv_7,66.8 // te | syāma | deva | varuṇa | te | mitra | sūri-bhiḥ | saha | iṣam | svar iti svaḥ | ca | dhīmahi // rv_7,66.9 // bahavaḥ | sūra-cakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | trīṇi | ye | yemuḥ | vi dathāni | dhīti-bhiḥ | viśvāni | paribhūti-bhiḥ // rv_7,66.10 // //9//. -rv_5:5/10- vi | ye | dadhuḥ | śaradam | māsam | āt | ahaḥ | yajñam | aktum | ca | āt | ṛcam | anāpyam | varuṇaḥ | mitraḥ | aryamā | kṣatram | rājānaḥ | āśata // rv_7,66.11 // tat | vaḥ | adya | manāmahe | su-uktaiḥ | sūre | ut-ite | yat | ohate | varuṇaḥ | mitraḥ | aryamā | yūyam | ṛtasya | rathyaḥ // rv_7,66.12 // ṛta-vānaḥ | ṛta-jātāḥ | ṛta-vṛdhaḥ | ghorāsaḥ | anṛta-dviṣaḥ | teṣām | vaḥ | sumne | succhardiḥ-tame | naraḥ | syāma | ye | ca | sūrayaḥ // rv_7,66.13 // ut | oṃ iti | tyat | darśatam | vapuḥ | divaḥ | eti | prati-hvare | yat | īm | āśuḥ | vahati | devaḥ | etaśaḥ | viśvasmai | cakṣase | aram // rv_7,66.14 // śīrṣṇaḥ-śīrṣṇaḥ | jagataḥ | tasthuṣaḥ | patim | samayā | viśvam | ā | rajaḥ | sapta | svasāraḥ | suvitāya | sūryam | vahanti | haritaḥ | rathe // rv_7,66.15 // //10//. -rv_5:5/11- tat | cakṣuḥ | deva-hitam | śukram | ut-carat | paśyema | śaradaḥ | śatam | jīvema | śaradaḥ | śatam // rv_7,66.16 // kāvyebhiḥ | adābhyā | ā | yātam | varuṇa | dyu-mat | mitraḥ | ca | soma-pītaye // rv_7,66.17 // divaḥ | dhāma-bhiḥ | varuṇa | mitraḥ | ca | ā | yātam | adruhā | pibatam | somam | ātujī ity ātujī // rv_7,66.18 // ā | yātam | mitrāvaruṇā | juṣāṇau | āhutim | narā | pātam | somam | ṛta-vṛdhā // rv_7,66.19 // //11//. -rv_5:5/12- (rv_7,67) prati | vām | ratham | nṛpatī- itinṛ-patī | jaradhyai | haviṣmatā | manasā | yajñiyena | yah | vām | dūtaḥ | na | dhiṣṇyau | ajīgaḥ | accha | sūnuḥ | na | pitarā | vivakmi // rv_7,67.1 // aśoci | agniḥ | sam-idhānaḥ | asme iti | upo iti | adṛśran | tamasaḥ | cit | antāḥ | aceti | ketuḥ | uṣasaḥ | purastāt | śriye | d ivaḥ | duhituḥ | jāyamānaḥ // rv_7,67.2 // abhi | vām | nūnam | aśvinā | su-hotā | stomaiḥ | sisakti | nāsatyā | vivakvān | pūrvībhiḥ | yātam | pathyābhiḥ | arvāk | svaḥ-vidā | vasu-matā | rathena // rv_7,67.3 // avoḥ | vām | nūnam | aśvinā | yuvākuḥ | huve | yat | vām | sute | mādhvī iti | vasu-yuḥ | ā | vām | vahantu | sthavirāsaḥ | aśvāḥ | pibāthaḥ | asme iti | su-sutā | madhūni // rv_7,67.4 // prācīm | oṃ iti | devā | aśvinā | dhiyam | me | amṛdhrām | sātaye | kṛtam | vasu-yum | viśvāḥ | aviṣṭam | vāje | ā | puram-dhīḥ | tā | naḥ | śaktam | śacīpatī itiśacī-patī | śacībhiḥ // rv_7,67.5 // //12//. -rv_5:5/13- aviṣṭam | dhīṣu | aśvinā | naḥ | āsu | prajāvat | retaḥ | ahrayam | naḥ | astu | ā | vām | toke | tanaye | tūtujānāḥ | su-ratnāsaḥ | deva-vītim | gamema // rv_7,67.6 // eṣaḥ | syaḥ | vām | pūrvagatvāiva | sakhye | ni-dhiḥ | hitaḥ | mādhvī iti | rātaḥ | asme iti | aheḷatā | manasā | yātam | arvāk | aśnantā | havyam | mānuṣīṣu | vikṣu // rv_7,67.7 // ekasmin | yoge | bhuraṇā | samāne | pari | vām | sapta | sravataḥ | rathaḥ | gāt | na | vāyanti | su-bhvaḥ | deva-yuktāḥ | ye | vām | dhūḥ-su | taraṇayaḥ | vahanti // rv_7,67.8 // asaścatā | maghavat-bhyaḥ | hi | bhūtam | ye | rāyā | magha-deyam | junanti | pra | ye | bandhum | sūnṛtābhiḥ | tirante | gavyā | pṛñcantaḥ | aśvyā | maghāni // rv_7,67.9 // nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irāvat | dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,67.10 // //13//. -rv_5:5/14- (rv_7,68) ā | śubhrā | yātam | aśvinā | su-aśvā | giraḥ | dasrā | jujuṣāṇā | yuvākoḥ | havyāni | ca | prati-bhṛtā | vītam | nāḥ // rv_7,68.1 // pra | vām | andhāṃsi | madyāni | asthuḥ | aram | gantam | haviṣaḥ | vītaye | me | t iraḥ | aryaḥ | havanāni | śrutam | naḥ // rv_7,68.2 // pra | vām | rathaḥ | manaḥ-javā | iyarti | tiraḥ | rajāṃsi | aśvinā | śata-ūtiḥ | asmabhyam | sūryāvasūiti | iyānaḥ // rv_7,68.3 // ayam | ha | yat | vām | deva-yāḥ | oṃ iti | adriḥ | ūrdhvaḥ | vivakti | soma-sut | yuvabhyām | ā | valgū iti | vipraḥ | vavṛtīta | havyaiḥ // rv_7,68.4 // citram | ha | yat | vām | bhojanam | nu | asti | ni | atraye | mahiṣvantam | yuyotam | yaḥ | vām | omānam | dadhate | pryaḥ | san // rv_7,68.5 // //14//. -rv_5:5/15- uta | tyat | vām | jurate | āśvinā | bhūt | cyavānāya | pratītyam | haviḥ-de | adhi | yat | varpaḥ | itaḥ-ūti | dhatthaḥ // rv_7,68.6 // uta | tyam | bhujyum | aśvinā | sakhāyaḥ | madhye | juhuḥ | duḥ-evāsaḥ | samudre | ni ḥ | īm | parṣat | arāvā | yaḥ | yuvākuḥ // rv_7,68.7 // vṛkāya | cit | jasamānāya | śaktam | uta | śrutam | śayave | hūyamānā | yau | aghnyām | apinvatam | apaḥ | na | staryam | cit | śaktī | aśvinā | śacībhiḥ // rv_7,68.8 // eṣaḥ | syaḥ | kāruḥ | jarate | su-uktaiḥ | agre | budhānaḥ | uṣasām | su-manmā | iṣā | tam | vardhat | aghnyā | payaḥ-bhiḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,68.9 // //15//. -rv_5:5/16- (rv_7,69) ā | vām | rathaḥ | rodasī iti | badbadhānaḥ | hiraṇyayaḥ | vṛṣa-bhiḥ | yātu | aśvaiḥ | ghṛta-vartaniḥ | pavi-bhiḥ | rucānaḥ | iṣām | voḷhā | nṛ-patiḥ | vājinī-vān // rv_7,69.1 // saḥ | paprathānaḥ | abhi | pañca | bhūma | tri-vandhuraḥ | manasā | yātu | yuktaḥ | viśaḥ | yena | gacchathaḥ | deva-yantīḥ | kutra | cit | yāmam | aśvinā | dadhānā // rv_7,69.2 // su-aśvā | yaśasā | ā | yātam | arvāk | dasrā | ni-dhim | madhu-mantam | pibāthaḥ | vi | vām | rathaḥ | vadhvā | yādamānaḥ | antān | divaḥ | bādhate | vartani-bhyām // rv_7,69.3 // yuvoḥ | śriyam pari | yoṣā | avṛṇīta | sūraḥ | duhitā | pari-takmyāyām | yat | deva-yantam | avathaḥ | śacībhiḥ | pari | ghraṃsam | omanā | vām | vayaḥ | gāt // rv_7,69.4 // yaḥ | ha | syaḥ | vām | rathirā | vaste | usrāḥ | rathaḥ | yujānaḥ | pari-yāti | vartiḥ | tena | naḥ | śam | yoḥ | uṣasaḥ | vi-uṣṭau | ni | aśvinā | vahatam | yajñe | asmin // rv_7,69.5 // narā | gaurāiva | vi-dyutam | tṛṣāṇā | asmākam | adya | savanā | upa | yātam | puru-trā | hi | vām | mati-bhiḥ | havante | mā | vām | anye | ni | yaman | deva-yantaḥ // rv_7,69.6 // yuvam | bhujyum | ava-viddham | samudre | ut | ūhathuḥ | arṇasaḥ | asridhānaiḥ | patatri-bhiḥ | aśramaiḥ | avyathi-bhiḥ | daṃsanābhiḥ | aśvinā | pārayantā // rv_7,69.7 // nu | me | havam | ā | śṛṇutam | yuvānā | yāsiṣṭam | vartiḥ | aśvinau | irāvat | dhattam | ratnāni | jaratam | ca | sūrīn | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,69.8 // //16//. -rv_5:5/17- (rv_7,70) ā | viśva-vārā | aśvinā | gatam | naḥ | pra | tat | sthānam | avāci | vām | pṛthivyām | aśvaḥ | na | vājī | śuna-pṛṣṭhaḥ | asthāt | ā | yat | sedathuḥ | dhruvase | na | yonim // rv_7,70.1 // sisakti | sā | vām | su-matiḥ | caniṣṭhā | atāpi | gharmaḥ | manuṣaḥ | duroṇe | yaḥ | vām | samudrān | saritaḥ | piparti | eta-gvā | cit | na | su-yujā | yujānaḥ // rv_7,70.2 // yāni | sthānāni | aśvinā | dadhātheiti | divaḥ | yahvīṣu | oṣadhīṣu | vikṣu | ni | parvatasya | mūrdhani | sadantā | iṣam | janāya | dāśuṣe | vahantā // rv_7,70.3 // caniṣṭam | devau | oṣadhīṣu | ap-su | yat | yogyāḥ | aśnavaitheiti | ṛṣīṇām | purūṇi | ratnā | dadhatau | ni | asme iti | anu | pūrvāṇi | cakhyathuḥ | yugāni // rv_7,70.4 // śuśruvāṃsā | cit | aśvinā | purūṇi | abhi | brahmāṇi | cakṣātheiti | ṛṣīṇām | prati | pra | yātam | varam | ā | janāya | asme iti | vām | astu | su-matiḥ | caniṣṭhā // rv_7,70.5 // yaḥ | vām | yajñaḥ | nāsatyā | haviṣmān | kṛta-brahmā | sa-maryaḥ | bhavāti | upa | pra | yātam | varam | ā | vasiṣṭham | imā | brahmāṇi | ṛcyante | yuva-bhyām // rv_7,70.6 // iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,70.7 // //17//. -rv_5:5/18- (rv_7,71) apa | svasuḥ | uṣasaḥ | nak | jihīte | riṇakti | kṛṣṇīḥ | aruṣāya | panthām | aśva-maghā | go--maghā | vām | huvema | divā | naktam | śarum | asmat | yuyotam // rv_7,71.1 // upa-āyātam | dāśuṣe | martyāya | rathena | vāmam | aśvinā | vahantā | yuyutam | asmat | anirām | amīvām | divā | naktam | mādhvī iti | trāsīthām | naḥ // rv_7,71.2 // ā | vām | ratham | avamasyām | vi-uṣṭau | sumna-yavaḥ | vṛṣaṇaḥ | vartayantu | syūma-gabhastim | ṛtayuk-bhiḥ | aśvaiḥ | ā | aśvinā | vasu-mantam | vahethām // rv_7,71.3 // yaḥ | vām | rathaḥ | nṛpatī itinṛ-patī | asti | voḷhā | tri-vandhuraḥ | vasu-mān | usra-yāmā | ā | naḥ | enā | nāsatyā | upa | yātam | abhi | yat | vām | viśva-psnyaḥ | jigāti // rv_7,71.4 // yuvam | cyavānam | jarasaḥ | amumuktam | ni | pedave | ūhathuḥ | āśum | aśvam | ni ḥ | aṃhasaḥ | tamasaḥ | spartam | atrim | ni | jāhuṣam | śithire | dhātam | antari ti // rv_7,71.5 // iyam | manīṣā | iyam | aśvinā | gīḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | imā | brahmāṇi | yuva-yūni | agman | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,71.6 // //18//. -rv_5:5/19- (rv_7,72) ā | go--matā | nāsatyā | rathena | aśva-vatā | puru-candreṇa | yātam | abhi | vām | viśvāḥ | ni-yutaḥ | sacante | spārhayā | śriyā | tanvā | śubhānā // rv_7,72.1 // ā | naḥ | devebhiḥ | upa | yātam | arvāk | sa-joṣasā | nāsatyā | rathena | yuvoḥ | hi | naḥ | sakhyā | pitryāṇi | samānaḥ | bandhuḥ | uta | tasya | vittam // rv_7,72.2 // ut | oṃ iti | stomāsaḥ | aśvinoḥ | abudhran | jāmi | brahmāṇi | uṣasaḥ | ca | devīḥ | āvivāsan | rodasī iti | dhiṣṇyeiti | ime iti | accha | vipraḥ | nāsatyā | vivakti // rv_7,72.3 // vi | ca | it | ucchanti | aśvinau | uṣasaḥ | pra | vām | brahmāṇi | kāravaḥ | bharante | ūrdhvam | bhānum | savitā | devaḥ | aśret | bṛhat | agnayaḥ | sam-idhā | jarante // rv_7,72.4 // ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt | ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,72.5 // //19//. -rv_5:5/20- (rv_7,73) atāriṣma | tamasaḥ | pāram | asya | prati | stomam | deva-yantaḥ | dadhānāḥ | puru-daṃsā | puru-tamā | purājā | amartyā | havate | aśvinā | gīḥ // rv_7,73.1 // ni | oṃ iti | priyaḥ | manuṣaḥ | sādi | hotā | nāsatyā | yaḥ | yajate | vandate | ca | aśnītam | madhvaḥ | aśvinau | upāke | ā | vām | voce | vidatheṣu | prayasvān // rv_7,73.2 // ahema | yajñam | pathām | urāṇāḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | śruṣṭīvāiva | pra-iṣitaḥ | vām | abodhi | prati | stomaiḥ | jaramāṇaḥ | vasiṣṭhaḥ // rv_7,73.3 // upa | tyā | vahnī iti | gamataḥ | viśam | naḥ | rakṣaḥ-hanā | sam-bhṛtā | vīḷupāṇī itivīḷu-pāṇī | sam | andhāṃsi | agmata | matsarāṇi | mā | naḥ | mardhiṣṭam | ā | gatam | śivena // rv_7,73.4 // ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt | ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,73.5 // //20//. -rv_5:5/21- (rv_7,74) imāḥ | oṃ iti | vām | diviṣṭayaḥ | usrā | havante | aśvinā | ayam | vām | ahve | avase | śacīvasūitiśacī-vasū | viśam-viśam | hi | gacchathaḥ // rv_7,74.1 // yuvam | citram | dadathuḥ | bhojanam | narā | codethām | sūnṛtāvate | arvāk | ratham | sa-manasā | ni | yacchatam | pibatam | somyam | madhu // rv_7,74.2 // ā | yātam | upa | bhūṣatam | madhvaḥ | pibatam | aśvinā | dugdham | payaḥ | mā | naḥ | mardhiṣṭam | ā | gatam // rv_7,74.3 // aśvāsaḥ | ye | vām | upa | dāśuṣaḥ | gṛham | yuvām | dīyanti | bibhrataḥ | makṣuyu-bhiḥ | narā | hayebhiḥ | aśvinā | ā | devā | yātam | asmayū ity asma-yū // rv_7,74.4 // adha | ha | yantaḥ | aśvinā | pṛkṣaḥ | sacanta | sūrayaḥ | tā | yaṃsataḥ | maghavat-bhyaḥ | dhruvam | yaśaḥ | chardiḥ | asmabhyam | nāsatyā // rv_7,74.5 // pra | ye | yayuḥ | avṛkāsaḥ | rathāḥ-iva | nṛ-pātāraḥ | janānām | uta | svena | śavasā | śūśuvuḥ | naraḥ | uta | kṣiyanti | su-kṣitim // rv_7,74.6 // //21//. -rv_5:5/22- (rv_7,75) vi | uṣāḥ | āvaḥ | divi-jāḥ | ṛtena | āviḥ-kṛṇvānā | mahimānam | ā | agāt | apa | druhaḥ | tamaḥ | āvaḥ | ajuṣṭam | aṅgiraḥ-tamā | pathyāḥ | ajīgariti // rv_7,75.1 // mahe | naḥ | adya | suvitāya | bodhi | uṣaḥ | mahe | saubhagāya | pra | yandhi | citram | rayim | yaśasam | dhehi | asme iti | devi | marteṣu | mānuṣi | śravasyum // rv_7,75.2 // ete | tye | bhānavaḥ | darśatāyāḥ | citrāḥ | uṣasaḥ | amṛtāsaḥ | ā | aguḥ | janayantaḥ | daivyāni | vratāni | āpṛṇantaḥ | antarikṣā | vi | asthuḥ // rv_7,75.3 // eṣā | syā | yujānā | parākāt | pañca | kṣitīḥ | pari | sadyaḥ | jigāti | abhi-paśyantī | vayunā | janānām | divaḥ | duhitā | bhuvanasya | patnī // rv_7,75.4 // vājinī-vatī | sūryasya | yoṣā | citra-maghā | rāyaḥ | īśe | vasūnām | ṛṣi-stutā | jarayantī | maghonī | uṣāḥ | ucchati | vahni-bhiḥ | gṛṇānā // rv_7,75.5 // prati | dyutānām | aruṣāsaḥ | aśvāḥ | citrāḥ | adṛśran | uṣasam | vahantaḥ | yāti | śubhrā | viśva-piśā | rathena | dadhāti | ratnam | vidhate | janāya // rv_7,75.6 // satyā | satyebhiḥ | mahatī | mahat-bhiḥ | devī | devebhiḥ | yajatā | yajatraiḥ | rujat | dṛḷhāni | dadat | usriyānām | prati | gāvaḥ | uṣasam | vāvaśanta // rv_7,75.7 // nu | naḥ | go--mat | vīra-vat | dhehi | ratnam | uṣaḥ | aśva-vat | puru-bhojaḥ | asme iti | mā | naḥ | barhiḥ | puruṣatā | nide | kaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,75.8 // //22//. -rv_5:5/23- (rv_7,76) ut | oṃ iti | jyotiḥ | amṛtam | viśva-janyam | viśvānaraḥ | savitā | devaḥ | aśret | kratvā | devānām | ajaniṣṭa | cakṣuḥ | āviḥ | akaḥ | bhuvanam | viśvam | uṣāḥ // rv_7,76.1 // pra | me | panthā | deva-yānāḥ | adṛśran | amardhantaḥ | vasu-bhiḥ | iṣkṛtāsaḥ | abhūt | oṃ iti | ketuḥ | uṣasaḥ | purastāt | pratīcī | ā | agāt | adhi | harmyebhyaḥ // rv_7,76.2 // tāni | it | ahāni | bahulāni | āsan | yā | prācīnam | ut-itā | sūryasya | yataḥ | pari | jāraḥ-iva | ācarantī | uṣaḥ | dadṛkṣe | na | punaḥ | yatī-iva // rv_7,76.3 // te | it | devānām | sadha-mādaḥ | āsan | ṛta-vānaḥ | kavayaḥ | pūrvyāsaḥ | gūḷham | jyotiḥ | pitaraḥ | anu | avindan | satya-mantrāḥ | ajanayan | uṣasam // rv_7,76.4 // samāne | ūrve | adhi | sam-gatāsaḥ | sam | jānate | na | yatante | mithaḥ | te | te | devānām | na | minanti | vratāni | amardhantaḥ | vasu-bhiḥ | yādamānāḥ // rv_7,76.5 // prati | tvā | stomaiḥ | īḷate | vasiṣṭhāḥ | uṣaḥ-budhaḥ | su-bhage | tustu-vāṃsaḥ | gavām | netrī | vāja-patnī | naḥ | uccha | uṣaḥ | su-jāte | prathamā | jarasva // rv_7,76.6 // eṣā | netrī | rādhasaḥ | sūnṛtānām | uṣāḥ | ucchantī | ribhyate | vasiṣṭhaiḥ | dīrgha-śrutam | rayim | asme iti | dadhānā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,76.7 // //23//. -rv_5:5/24- (rv_7,77) upo iti | ruruce | yuvatiḥ | na | yoṣā | viśvam | jīvam | pra-suvantī | carāyai | abhūt | agniḥ | sam-idhe | mānuṣāṇām | akaḥ | jyotiḥ | bādhamānā | tamāṃsi // rv_7,77.1 // viśvam | pratīcī | sa-prathāḥ | ut | asthāt | ruśat | vāsaḥ | bibhratī | śukram | aśvait | hiraṇya-varṇā | sudṛśīka-sandṛk | gavām | mātā | netrī | ahnām | aroci // rv_7,77.2 // devānām | cakṣuḥ | su-bhagā | vahantī | śvetam | nayantī | su-dṛśīkam | aśvam | uṣāḥ | adarśi | raśmi-bhiḥ | vi-aktā | citra-maghā | viśvam | anu | pra-bhūtā // rv_7,77.3 // anti-vāmā | dūre | amitram | uccha | urvīm | gavyūtim | abhayam | kṛdhi | naḥ | yavaya | dveṣaḥ | ā | bhara | vasūni | codaya | rādhaḥ | gṛṇate | maghoni // rv_7,77.4 // asme iti | śreṣṭhebhiḥ | bhānu-bhiḥ | vi | bhāhi | uṣaḥ | devi | pra-tirantī | naḥ | āyuḥ | iṣam | ca | naḥ | dadhatī | viśva-vāre | go--mat | aśva-vat | ratha-vat | ca | rādhaḥ // rv_7,77.5 // yān | tvā | divaḥ | duhitaḥ | vardhayanti | uṣaḥ | su-jāte | mati-bhiḥ | vasiṣṭhāḥ | sā | asmāsu | dhāḥ | rayim | ṛṣvam | bṛhantam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,77.6 // //24//. -rv_5:5/25- (rv_7,78) prati | ketavaḥ | prathamāḥ | adṛśran | ūrdhvāḥ | asyāḥ | añjayaḥ | vi | śrayante | uṣaḥ | arvācā | bṛhatā | rathena | jyotiṣmatā | vāmam | asmabhyam | vakṣi // rv_7,78.1 // prati | sīm | agniḥ | jarate | sam-iddhaḥ | prati | viprāsaḥ | mati-bhiḥ | gṛṇantaḥ | uṣāḥ | yāti | jyotiṣā | bādhamānā | viśvā | tamāṃsi | duḥ-itā | apa | devī // rv_7,78.2 // etāḥ | oṃ iti | tyāḥ | prati | adṛśran | purastāt | jyotiḥ | yacchantīḥ | uṣasaḥ | vi-bhātīḥ | ajījanan | sūryam | yajñam | agnim | apācīnam | tamaḥ | agāt | ajuṣṭam // rv_7,78.3 // aceti | divaḥ | duhitā | maghonī | viśve | paśyanti | uṣasam | vi-bhātīm | ā | asthāt | ratham | svadhayā | yujyamānam | ā | yam | aśvāsaḥ | su-yujaḥ | vahanti // rv_7,78.4 // prati | tvā | adya | su-manasaḥ | budhanta | asmākāsaḥ | magha-vānaḥ | vayam | ca | tilvilāyadhvam | uṣasaḥ | vi-bhātīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,78.5 // //25//. -rv_5:5/26- (rv_7,79) vi | uṣāḥ | āvaḥ | pathyā | janānām | pañca | kṣitīḥ | mānuṣīḥ | bodhayantī | susandṛk-bhiḥ | ukṣa-bhiḥ | bhānum | aśret | vi | sūryaḥ | rodasī iti | cakṣasā | āvar ity āvaḥ // rv_7,79.1 // vi | añjate | divaḥ | anteṣu | aktūn | viśaḥ | na | yuktāḥ | uṣasaḥ | yatante | sam | te | gāvaḥ | tamaḥ | ā | vartayanti | jyotiḥ | yacchanti | savitāiva | bāhū iti // rv_7,79.2 // abhūt | uṣāḥ | indra-tamā | maghonī | ajījanat | suvitāya | śravāṃsi | vi | divaḥ | devī | duhitā | dadhāti | aṅgiraḥ-tamā | su-kṛte | vasūni // rv_7,79.3 // tāvat | uṣaḥ | rādhaḥ | asmabhyam | rāsva | yāvat | stotṛ-bhyaḥ | aradaḥ | gṛṇānā | yām | tvā | jajñuḥ | vṛṣabhasya | raveṇa | vi | dṛḷhasya | duraḥ | adreḥ | aurṇoḥ // rv_7,79.4 // devam-devam | rādhase | codayantī | asmadryak | sūnṛtāḥ | īrayantī | vi-ucchantī | naḥ | sanaye | dhiyaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,79.5 // //26//. -rv_5:5/27- (rv_7,80) prati | stomebhiḥ | uṣasam | vasiṣṭhāḥ | gīḥ-bhiḥ | viprāsaḥ | prathamāḥ | abudhran | vivartayantīm | rajasī iti | samanteitisam-ante | āviḥ-kṛṇvatīm | bhuvanāni | viśvā // rv_7,80.1 // eṣā | syā | navyam | āyuḥ | dadhānā | gūdhvī | tamaḥ | jyotiṣā | uṣāḥ | abodhi | agre | eti | yuvatiḥ | ahrayāṇā | pra | acikitat | sūryam | yajñam | agnim // rv_7,80.2 // aśva-vatīḥ | go--matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ | ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,80.3 // //27//. -rv_5:6/1- (rv_7,81) prati | oṃ iti | adarśi | āyatī | ucchantī | duhitā | divaḥ | apo iti | mahi | vyayati | cakṣase | tamaḥ | jyotiḥ | kṛṇoti | sūnarī // rv_7,81.1 // ut | usriyāḥ | sṛjate | sūryaḥ | sacā | ut-yat | nakṣatram | arci-vat | tava | it | uṣaḥ | vi-uṣi | sūryasya | ca | sam | bhaktena | gamemahi // rv_7,81.2 // prati | tvā | duhitaḥ | divaḥ | uṣaḥ | jīrāḥ | abhutsmahi | yā | vahasi | puru | spārham | vanan-vati | ratnam | na | dāśuṣe | mayaḥ // rv_7,81.3 // ucchantī | yā | kṛṇoṣi | maṃhanā | mahi | pra-khyai | devi | svaḥ | dṛśe | tasyāḥ | te | ratna-bhājaḥ | īmahe | vayam | syāma | mātuḥ | na | sūnavaḥ // rv_7,81.4 // tat | citram | rādhaḥ | ā | bhara | uṣaḥ | yat | dīrghaśrut-tamam | yat | te | divaḥ | duhi taḥ | marta-bhojanam | tat | rāsva | bhunajāmahai // rv_7,81.5 // śravaḥ | sūri-bhyaḥ | amṛtam | vasu-tvanam | vājān | asmabhyam | go--mataḥ | codayitrī | maghonaḥ | sūnṛtāvatī | uṣāḥ | ucchat | apa | sridhaḥ // rv_7,81.6 // //1//. -rv_5:6/2- (rv_7,82) indrāvaruṇā | yuvam | adhvarāya | naḥ | viśe | janāya | mahi | śarma | yacchatam | dīrgha-prayajyum | ati | yaḥ | vanuṣyati | vayam | jayema | pṛtanāsu | duḥ-dhyaḥ // rv_7,82.1 // sam-rāṭ | anyaḥ | sva-rāṭ | anyaḥ | ucyate | vām | mahāntau | indrāvaruṇā | mahāvasūitimahāvasū | / viśve | devāsaḥ | parame | vi-omani | sam | vām | ojaḥ | vṛṣaṇā | sam | balam | dadhuḥ // rv_7,82.2 // anu | apām | khāni | atṛntam | ojasā | sūryam | airayatam | divi | pra-bhum | indrāvaruṇā | made | asya | māyinaḥ | apinvatam | apitaḥ | pinvatam | dhiyaḥ // rv_7,82.3 // yuvām | it | yut-su | pṛtanāsu | vahnayaḥ | yuvām | kṣemasya | pra-save | mita-jñavaḥ | īśānā | vasvaḥ | ubhayasya | kāravaḥ | indrāvaruṇā | su-havā | havāmahe // rv_7,82.4 // indrāvaruṇā | yat | imāni | cakrathuḥ | viśvā | jātāni | bhuvanasya | majmanā | kṣemeṇa | mitraḥ | varuṇam | duvasyati | marut-bhiḥ | ugraḥ | śubham | anyaḥ | īyate // rv_7,82.5 // //2//. -rv_5:6/3- mahe | śulkāya | varuṇasya | nu | tviṣe | ojaḥ | mimāteiti | dhruvam | asya | yat | svam | ajāmim | anyaḥ | śnathayantam | ā | atirat | dabhrebhiḥ | anyaḥ | pra | vṛṇot i | bhūyasaḥ // rv_7,82.6 // na | tam | aṃhaḥ | na | duḥ-itāni | martyam | indrāvaruṇā | na | tapaḥ | kutaḥ | cana | yasya | devā | gacchathaḥ | vīthaḥ | adhvaram | na | tam | martasya | naśate | pari-hvṛtiḥ // rv_7,82.7 // arvāk | narā | daivyena | avasā | ā | gatam | śṛṇutam | havam | yadi | me | jujoṣathaḥ | yuvoḥ | hi | sakhyam | uta | vā | yat | āpyam | mārḍīkam | indrāvaruṇā | ni | yacchatam // rv_7,82.8 // asmākam | indrāvaruṇā | bhare--bhare | puraḥ-yodhā | bhavatam | kṛṣṭi-ojasā | yat | vām | havante | ubhaye | adha | spṛdhi | naraḥ | tokasya | tanayasya | sātiṣu // rv_7,82.9 // asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ | avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe // rv_7,82.10 // //3//. -rv_5:6/4- (rv_7,83) yuvam | narā | paśyamānāsaḥ | āpyam | prācā | gavyantaḥ | pṛthu-parśavaḥ | yayuḥ | dāsā | ca | vṛtrā | hatam | āryāṇi | ca | su-dāsam | indrāvaruṇā | avasā | avatam // rv_7,83.1 // yatra | naraḥ | sam-ayante | kṛta-dhvajaḥ | yasmin | ājā | bhavati | kim | cana | priyam | yatra | bhayante | bhuvanā | svaḥ-dṛśaḥ | tatra | naḥ | indrāvaruṇā | adhi | vocatam // rv_7,83.2 // sam | bhūmyāḥ | antāḥ | dhvasirāḥ | adṛkṣata | indrāvaruṇā | divi | ghoṣaḥ | ā | aruhat | asthuḥ | janānām | upa | mām | arātayaḥ | arvāk | avasā | havana-śrutā | ā | gatam // rv_7,83.3 // indrāvaruṇā | vadhanābhiḥ | aprati | bhedam | vanvantā | pra | su-dāsam | āvatam | brahmāṇi | eṣām | śṛṇutam | haviāmani | satyā | tṛtsūnām | abhavat | puraḥ-hitiḥ // rv_7,83.4 // indrāvaruṇau | abhi | ā | tapanti | mā | aghāni | aryaḥ | vanuṣām | arātayaḥ | yuvam | hi | vasvaḥ | ubhayasya | rājathaḥ | adha | sma | naḥ | avatam | pārye | divi // rv_7,83.5 // //4//. -rv_5:6/5- yuvām | havante | ubhayāsaḥ | ājiṣu | indram | ca | vasvaḥ | varuṇam | ca | sātaye | yatra | rāja-bhiḥ | daśa-bhiḥ | ni-bādhitam | pra | su-dāsam | āvatam | tṛtsu-bhiḥ | saha // rv_7,83.6 // daśa | rājānaḥ | sam-itāḥ | ayajyavaḥ | su-dāsam | indrāvaruṇā | na | yuyudhuḥ | satyā | nṛṇām | adma-sadām | upa-stutiḥ | devāḥ | eṣām | abhavan | deva-hūtiṣu // rv_7,83.7 // dāśa-rājñe | pari-yattāya | viśvataḥ | su-dāse | indrāvaruṇau | aśikṣatam | śvityañcaḥ | yatra | namasā | kapardinaḥ | dhiyā | dhī-vantaḥ | asapanta | tṛtsavaḥ // rv_7,83.8 // vṛtrāṇi | anyaḥ | sam-itheṣu | jighnate | vratāni | anyaḥ | abhi | rakṣate | sadā | havāmahe | vām | vṛṣaṇā | suvṛkti-bhiḥ | asme iti | indrāvaruṇā | śarma | yacchatam // rv_7,83.9 // asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ | avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe // rv_7,83.10 // //5//. -rv_5:6/6- (rv_7,84) ā | vām | rājānau | adhvare | vavṛtyām | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ | pra | vām | ghṛtācī | bāhvoḥ | dadhānā | pari | tmanā | viṣu-rūpā | jigāti // rv_7,84.1 // yuvaḥ | rāṣṭram | bṛhat | invati | dyauḥ | yau | setṛ-bhiḥ | arajju-bhiḥ | sinīthaḥ | pari | naḥ | heḷaḥ | varuṇasya | vṛjyāḥ | urum | naḥ | indraḥ | kṛṇavat | oṃ iti | lokam // rv_7,84.2 // kṛtam | naḥ | yajñam | vidatheṣu | cārum | kṛtam | brahmāṇi | sūriṣu | pra-śastā | upo iti | rayiḥ | deva-jūtaḥ | naḥ | etu | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tiretam // rv_7,84.3 // asme iti | indrāvaruṇā | viśva-vāram | rayim | dhattam | vasu-mantam | puru-kṣum | pra | yaḥ | ādityaḥ | anṛtā | mināti | amitā | śūraḥ | dayate | vasūni // rv_7,84.4 // iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā | su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,84.5 // //6//. -rv_5:6/7- (rv_7,85) punīṣe | vām | arakṣasam | manīṣām | somam | indrāya | varuṇāya | juhvat | ghṛta-pratīkām | uṣasam | na | devīm | tā | naḥ | yāman | uruṣyatām | abhīke // rv_7,85.1 // spardhante | vai | oṃ iti | deva-hūye | atra | yeṣu | dhvajeṣu | didyavaḥ | patanti | yuvam | tān | indrāvaruṇau | amitrān | hatam | parācaḥ | śarvā | viṣūcaḥ // rv_7,85.2 // āpaḥ | cit | hi | sva-yaśasaḥ | sadaḥ-su | devīḥ | indram | varuṇam | devatā | dhuritidhuḥ | kṛṣṭīḥ | anyaḥ | dhārayati | pra-viktāḥ | vṛtrāṇi | anyaḥ | apratīni | hanti // rv_7,85.3 // saḥ | su-kratuḥ | ṛta-cit | astu | hotā | yaḥ | ādityā | śavasā | vām | namasvān | āvavartat | avase | vām | haviṣmān | asat | it | saḥ | suvitāya | prayasvān // rv_7,85.4 // iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā | su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,85.5 // //7//. -rv_5:6/8- (rv_7,86) dhīrā | tu | asya | mahinā | janūṃṣi | vi | yaḥ | tastambha | rodasī iti | cit | urvī iti | pra | nākam | ṛṣvam | nunude | bṛhantam | dvitā | nakṣatram | paprathat | ca | bhūma // rv_7,86.1 // uta | svayā | tanvā | sam | vade | tat | kadā | nu | antaḥ | varuṇe | bhuvāni | kim | me | havyam | ahṛṇānaḥ | juṣeta | kadā | mṛḷīkam | su-manāḥ | abhi | khyam // rv_7,86.2 // pṛcche | tat | enaḥ | varuṇa | didṛkṣu | upo iti | emi | cikituṣaḥ | vi-pṛccham | samānam | it | me | kavayaḥ | cit | āhuḥ | ayam | ha | tubhyam | varuṇaḥ | hṛṇīte // rv_7,86.3 // kim | āgaḥ | āsa | varuṇa | jyeṣṭham | yat | stotāram | jighāṃsasi | sakhāyam | pra | tat | me | vocaḥ | duḥ-dabha | svadhāvaḥ | ava | tvā | anenāḥ | namasā | turaḥ | iyām // rv_7,86.4 // ava | drugdhāni | pitryā | sṛja | naḥ | ava | yā | vayam | cakṛma | tanūbhiḥ | ava | rājan | paśu-tṛpam | na | tāyum | sṛja | vatsam | na | dāmnaḥ | vasiṣṭham // rv_7,86.5 // na | saḥ | svaḥ | dakṣaḥ | varuṇa | dhrutiḥ | sā | surā | manyuḥ | vi-bhīdakaḥ | acittiḥ | asti | jyāyān | kanīyasaḥ | upa-are | svapnaḥ | cana | it | anṛtasya | pra-yotā // rv_7,86.6 // aram | dāsaḥ | na | mīḷhuṣe | karāṇi | aham | devāya | bhūrṇaye | anāgāḥ | acetayat | acitaḥ | devaḥ | aryaḥ | gṛtsam | rāye | kavi-taraḥ | junāti // rv_7,86.7 // ayam | su | tubhyam | varuṇa | svadhāvaḥ | hṛdi | stomaḥ | upa-sṛitaḥ | cit | astu | śam | naḥ | kṣeme | śam | oṃ iti | yoge | naḥ | astu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,86.8 // //8//. -rv_5:6/9- (rv_7,87) radat | pathaḥ | varuṇaḥ | sūryāya | pra | arṇāṃsi | samudriyā | nadīnām | sargaḥ | na | sṛṣṭaḥ | arvatīḥ | ṛta-yan | cakāra | mahīḥ | avanīḥ | aha-bhyaḥ // rv_7,87.1 // ātmā | te | vātaḥ | rajaḥ | ā | navīnot | paśuḥ | na | bhūrṇiḥ | yavase | sasa-vān | antaḥ | mahī iti | bṛhatī iti | rodasī iti | ime iti | viśvā | te | dhāma | varuṇa | priyāṇi // rv_7,87.2 // pari | spaśaḥ | varuṇasya | smat-iṣṭāḥ | ubhe iti | paśyanti | rodasī iti | sumeke itisu-meke | ṛta-vānaḥ | kavayaḥ | yajña-dhīrāḥ | pra-cetasaḥ | ye | iṣayanta | manma // rv_7,87.3 // uvāca | me | varuṇaḥ | medhirāya | triḥ | sapta | nāma | aghnyā | bibharti | vidvān | padasya | guhyā | na | vocat | yugāya | vipraḥ | uparāya | śikṣan // rv_7,87.4 // tisraḥ | dyāvaḥ | ni-hitāḥ | antaḥ | asmin | tisraḥ | bhūmiḥ | uparāḥ | ṣaṭ-vidhānāḥ | gṛtsaḥ | rājā | varuṇaḥ | cakre | etam | divi | pra-īṅkham | hiraṇyayam | śubhe | kam // rv_7,87.5 // ava | sindhum | varuṇaḥ | dyauḥ-iva | sthāt | drapsaḥ | na | śvetaḥ | mṛgaḥ | tuviṣmān | gambhīra-saṃsaḥ | rajasaḥ | vi-mānaḥ | supāra-kṣatraḥ | sataḥ | asya | rājā // rv_7,87.6 // yaḥ | mṛḷayāti | cakuṣe | cit | āgaḥ | vayam | syāma | varuṇe | anāgāḥ | anu | vratāni | aditeḥ | ṛdhantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,87.7 // //9//. -rv_5:6/10- (rv_7,88) pra | śundhyuvam | varuṇāya | preṣṭhām | matim | vasiṣṭha | mīḷhuṣe | bharasva | yaḥ | īm | arvāñcam | karate | yajatram | sahasra-magham | vṛṣaṇam | bṛhantam // rv_7,88.1 // adha | nu | asya | sam-dṛśam | jaganvān | agneḥ | anīkam | varuṇasya | maṃs i | svaḥ | yat | aśman | adhi-pāḥ | oṃ iti | andhaḥ | abhi | mā | vapuḥ | dṛśaye | ninīyāt // rv_7,88.2 // ā | yat | ruhāva | varuṇaḥ | ca | nāvam | pra | yat | samudram | īrayāva | madhyam | adhi | yat | apām | snu-bhiḥ | carāva | pra | pra-īṅkhe | īṅkhayāvahai | śubhe | kam // rv_7,88.3 // vasiṣṭham | ha | varuṇaḥ | nāvi | ā | adhāt | ṛṣim | cakāra | su-apāḥ | mahaḥ-bhiḥ | stotāram | vipraḥ | sudina-tve | ahvām | yāt | nu | dyāvaḥ | tatanan | yāt | uṣasaḥ // rv_7,88.4 // kva | tyāni | nau | sakhyā | babhūvuḥ | sacāvahe iti | yat | avṛkam | purā | cit | bṛhantam | mānam | varuṇa | svadhāvaḥ | sahasra-dvāram | jagama | gṛham | te // rv_7,88.5 // yaḥ | āpiḥ | nityaḥ | varuṇa | priyaḥ | san | tvām | āgāṃsi | kṛṇavat | sakhā | te | mā | te | enasvantaḥ | yakṣin | bhujema | yandhi | sma | vipraḥ | stuvate | varūtham // rv_7,88.6 // dhruvāsu | tvā | āsu | kṣitiṣu | kṣiyantaḥ | vi | asmat | pāśam | varuṇaḥ | mumocat | avaḥ | vanvānāḥ | aditeḥ | upa-sthāt | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,88.7 // //10//. -rv_5:6/11- (rv_7,89) mo iti | su | varuṇa | mṛt-mayam | gṛham | rājan | aham | gamam | mṛḷa | su-kṣatra | mṛḷaya // rv_7,89.1 // yat | emi | prasphuran-iva | dṛtiḥ | na | dhmātaḥ | adri-vaḥ | mṛḷa | su-kṣatra | mṛḷaya // rv_7,89.2 // kratvaḥ | samaha | dīnatā | prati-īpam | jagama | śuce | mṛḷa | su-kṣatra | mṛḷaya // rv_7,89.3 // apām | madhye | tasthi-vāṃsam | tṛṣṇā | avidat | jaritāram | mṛḷa | su-kṣatra | mṛḷaya // rv_7,89.4 // yat | kim | ca | idam | varuṇa | daivye | jane | abhi-droham | manuṣyāḥ | carāmasi | ac ittī | yat | tava | dharma | yuyopima | mā | naḥ | tasmāt | enasaḥ | deva | ririṣaḥ // rv_7,89.5 // //11//. -rv_5:6/12- (rv_7,90) pra | vīra-yā | śucayaḥ | dadriḥ | vām | adhvaryu-bhiḥ | madhu-mantaḥ | sutāsaḥ | vaha | vāyo iti | ni-yutaḥ | yāhi | accha | piba | sutasya | andhasaḥ | madāya // rv_7,90.1 // īśānāya | pra-hutim | yaḥ | te | ānaṭ | śucim | somam | śuci-pāḥ | tubhyam | vāyo iti | kṛṇoṣi | tam | martyeṣu | pra-śastam | jātaḥ-jātaḥ | jāyate | vājyasya // rv_7,90.2 // rāye | nu | yam | jajñatuḥ | rodasī iti | ime iti | rāye | devī | dhiṣaṇā | dhāti | devam | adha | vāyum | ni-yutaḥ | saścata | svāḥ | uta | śvetam | vasu-dhitim | nireke // rv_7,90.3 // ucchan | uṣasaḥ | su-dināḥ | ariprāḥ | uru | jyotiḥ | vividuḥ | dīdhyānāḥ | gavyam | cit | ūrvam | uśijaḥ | vi | vavruḥ | teṣām | anu | pra-divaḥ | sasruḥ | āpaḥ // rv_7,90.4 // te | satyena | manasā | dīdhyānāḥ | svena | yuktāsaḥ | kratunā | vahanti | indravāyūiti | vīra-vāham | ratham | vām | īśānayoḥ | abhi | pṛkṣaḥ | sacante // rv_7,90.5 // īśānāsaḥ | ye | dadhate | svaḥ | naḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | hiraṇyaiḥ | indravāyūiti | sūrayaḥ | viśvam | āyuḥ | arvat-bhiḥ | vīraiḥ | pṛtanāsu | sahyuḥ // rv_7,90.6 // arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ | vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,90.7 // //12//. -rv_5:6/13- (rv_7,91) kuvit | aṅga | namasā | ye | vṛdhāsaḥ | purā | devāḥ | anavadyāsaḥ | āsan | te | vāyave | manave | bādhitāya | avāsayan | uṣasam | sūryeṇa // rv_7,91.1 // uśantā | dūtā | na | dabhāya | gopā | māsaḥ | ca | pāthaḥ | śaradaḥ | ca | pūrvīḥ | indravāyūiti | su-stutiḥ | vām | iyānā | mārḍīkam | īṭe | suvitam | ca | navyam // rv_7,91.2 // pīvaḥ-annān | rayi-vṛdhaḥ | su-medhāḥ | śvetaḥ | siṣakti | ni-yutām | abhi-śrīḥ | te | vāyave | sa-manasaḥ | vi | tasthuḥ | viśvā | it | naraḥ | su-apatyāni | cakruḥ // rv_7,91.3 // yāvat | taraḥ | tanvaḥ | yāvat | ojaḥ | yāvat | naraḥ | cakṣasā | dīdhyānāḥ | śuc im | somam | śuci-pā | pātam | asme iti | indravāyūiti | sadatam | barhiḥ | ā | idam // rv_7,91.4 // ni-yuvānā | ni-yutaḥ | spārha-vīrāḥ | indravāyūiti | sa-ratham | yātam | avārk | idam | hi | vām | pra-bhṛtam | madhvaḥ | agram | adha | prīṇānā | vi | mumuktam | asme iti // rv_7,91.5 // yā | vām | śatam | ni-yutaḥ | yāḥ | sahasram | indravāyūiti | viśva-vārāḥ | sacante | ābhiḥ | yātam | su-vidatrābhiḥ | arvāk | pātam | narā | prati-bhṛtasya | madhvaḥ // rv_7,91.6 // arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ | vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,91.7 // //13//. -rv_5:6/14- (rv_7,92) ā | vāyo iti | bhūṣa | śuci-pāḥ | upa | naḥ | sahasram | te | ni-yutaḥ | viśva-vāra | upo iti | te | andhaḥ | madyam | ayāmi | yasya | deva | dadhiṣe | pūrva-peyam // rv_7,92.1 // pra | sotā | jīraḥ | adhvareṣu | asthāt | somam | indrāya | vāyave | pibadhyai | pra | yat | vām | madhvaḥ | agriyam | bharanti | adhvaryavaḥ | deva-yantaḥ | śacībhiḥ // rv_7,92.2 // pra | yābhiḥ | yāsi | dāśvāṃsam | accha | niyut-bhiḥ | vāyo iti | iṣṭaye | duroṇe | ni | naḥ | rayim | su-bhojasam | yuvasva | ni | vīram | gavyam | aśvyam | ca | rādhaḥ // rv_7,92.3 // ye | vāyave | indra-mādanāsaḥ | ādevāsaḥ | ni-tośanāsaḥ | aryaḥ | ghnantaḥ | vṛtrāṇi | sūri-bhiḥ | syāma | sasahvāṃsaḥ | yudhā | nṛ-bhiḥ | amitrān // rv_7,92.4 // ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | yajñam | vāyo iti | asmin | savane | mādayasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,92.5 // //14//. -rv_5:6/15- (rv_7,93) śucim | nu | stomam | nava-jātam | adya | indrāgnī iti | vṛtra-hanā | juṣethām | ubhā | hi | vām | su-havā | johavīmi | tā | vājam | sadyaḥ | uśate | dheṣṭhā // rv_7,93.1 // tā | sānasī iti | śavasānā | hi | bhūtam | sākam-vṛdhā | śavasā | śūśu-vāṃsā | kṣayantau | rāyaḥ | yavasasya | bhūreḥ | pṛṅktam | vājasya | sthavirasya | ghṛṣveḥ // rv_7,93.2 // upo iti | ha | yat | vidatham | vājinaḥ | guḥ | dhībhiḥ | viprāḥ | pra-matim | icchamānāḥ | arvantaḥ | na | kāṣṭhām | nakṣamāṇāḥ | indrāgnī iti | johuvataḥ | naraḥ | te // rv_7,93.3 // gīḥ-bhiḥ | vipraḥ | pra-matim | icchamānaḥ | īṭe | rayim | yaśasam | pūrva-bhājam | indrāgnī iti | vṛtra-hanā | su-vajrā | pra | naḥ | navyebhiḥ | tiratam | deṣṇaiḥ // rv_7,93.4 // sam | yat | mahī iti | mithatī iti | spardhamāneiti | tanū-rucā | śūra-sātā | yataite | adeva-yum | vidathe | devayu-bhiḥ | satrā | hatam | soma-sutā | janena // rv_7,93.5 // //15//. -rv_5:6/16- imām | oṃ iti | su | soma-sutim | upa | naḥ | ā | indrāgnī iti | saumanasāya | yātam | nu | cit | hi | parimamnātheitipari-mamnāthe | asmān | ā | vām | śaśvat-bhiḥ | vavṛtīya | vājaiḥ // rv_7,93.6 // saḥ | agne | enā | namasā | sam-iddhaḥ | accha | mitram | varuṇam | indram | voceḥ | yat | sīm | āgaḥ | cakṛma | tat | su | mṛḷa | tat | aryamā | aditiḥ | śiśrathantu // rv_7,93.7 // etāḥ | agne | āśuṣāṇāsaḥ | iṣṭīḥ | yuvoḥ | sacā | abhi | aśyāma | vājān | mā | indraḥ | naḥ | viṣṇuḥ | marutaḥ | pari | khyan | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,93.8 // //16//. -rv_5:6/17- (rv_7,94) iyam | vāmasya | manmanaḥ | indrāgnī iti | pūrvya-stutiḥ | abhrāt | vṛṣṭiḥ-iva | ajani // rv_7,94.1 // śṛṇutam | jarituḥ | havam | indrāgnī iti | vanatam | giraḥ | īśānā | pipyatam | dhiyaḥ // rv_7,94.2 // mā | pāpa-tvāya | naḥ | narā | indrāgnī iti | mā | abhi-śastaye | mā | naḥ | rīradhatam | nide // rv_7,94.3 // indre | agnā | namaḥ | bṛhat | su-vṛktim | ā | īrayāmahe | dhiyā | dhenāḥ | avasyavaḥ // rv_7,94.4 // tā | hi | śaśvantaḥ | īḷate | itthā | viprāsaḥ | ūtaye | sa-bādhaḥ | vāja-sātaye // rv_7,94.5 // tā | vām | gīḥ-bhiḥ | vipanyavaḥ | prayasvantaḥ | havāmahe | medha-sātā | saniṣyavaḥ // rv_7,94.6 // //17//. -rv_5:6/18- indrāgnī iti | avasā | ā | gatam | asmabhyam | carṣaṇi-sahā | mā | naḥ | duḥ-śaṃsaḥ | īśata // rv_7,94.7 // mā | kasya | naḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya | indrāgnī iti | śarma | yacchatam // rv_7,94.8 // go--mat | hiraṇya-vat | vasu | yat | vām | aśva-vat | īmahe | indrāgniiti | tat | vanemahi // rv_7,94.9 // yat | some | ā | sute | naraḥ | indrāgnī iti | ajohavuḥ | sapti-vantā | saparyavaḥ // rv_7,94.10 // ukthebhiḥ | vṛtra-hantamā | yā | mandānā | cit | ā | girā | āṅgūṣaiḥ | āvivāsataḥ // rv_7,94.11 // tau | it | duḥ-śaṃsam | martyam | duḥ-vidvāṃsam | rakṣasvinam | ābhogam | hanmanā | hatam | uda-dhim | hamanā | hatam // rv_7,94.12 // //18//. -rv_5:6/19- (rv_7,95) pra | kṣodasā | dhāyasā | sasre | eṣā | sarasvatī | dharuṇam | āyasī | pūḥ | pra-bābadhānā | rathyāiva | yāti | viśvāḥ | apaḥ | mahinā | sindhuḥ | anyāḥ // rv_7,95.1 // ekā | acetat | sarasvatī | nadīnām | śuciḥ | yatī | giri-bhyaḥ | ā | samudrāt | rāyaḥ | cetantī | bhuvanasya | bhūreḥ | ghṛtam | payaḥ | duduhe | nāhuṣāya // rv_7,95.2 // saḥ | vavṛdhe | naryaḥ | yoṣaṇāsu | vṛṣā | śiśuḥ | vṛṣabhaḥ | yajñiyāsu | saḥ | vājinam | maghavat-bhyaḥ | dadhāti | vi | sātaye | tanvam | mamṛjīta // rv_7,95.3 // uta | syā | naḥ | sarasvatī | juṣāṇā | upa | śravat | su-bhagā | yajñe | asmin | mitajñu-bhiḥ | namasyaiḥ | iyānā | rāyā | yujā | cit | ut-tarā | sakhi-bhyaḥ // rv_7,95.4 // imā | juhvānāḥ | yuṣmat | ā | namaḥ-bhiḥ | prati | stomam | sarasvati | juṣasva | tava | śarman | priya-tame | dadhānāḥ | upa | stheyāma | śaraṇam | na | vṛkṣam // rv_7,95.5 // ayam | oṃ iti | te | sarasvati | vasiṣṭhaḥ | dvārau | ṛtasya | su-bhage | vi | āvar ity āvaḥ | vardha | śubhre | stuvate | rāsi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,95.6 // //19//. -rv_5:6/20- (rv_7,96) bṛhat | oṃ iti | gāyiṣe | vacaḥ | asuryā | nadīnām | sarasvatīm | it | mahaya | su-vṛkti-bhi ḥ | stomaiḥ | vasiṣṭha | rodasī iti // rv_7,96.1 // ubhe iti | yat | te | mahinā | śubhre | andhasī iti | adhi-kṣiyanti | pūravaḥ | sā | naḥ | bodhi | avitrī | marut-sakhā | coda | rādhaḥ | maghonām // rv_7,96.2 // bhadram | it | bhadrā | kṛṇavat | sarasvatī | akava-arī | cetati | vājinī-vatī | gṛṇānā | jamadagni-vat | stuvānā | ca | vasiṣṭha-vat // rv_7,96.3 // janīyantaḥ | nu | agravaḥ | putri-yantaḥ | su-dānavaḥ | sarasvantam | havāmahe // rv_7,96.4 // ye | te | sarasvaḥ | ūrmayaḥ | madhu-mantaḥ | ghṛta-ścutaḥ | tebhiḥ | naḥ | avitā | bhava // rv_7,96.5 // pīpi-vāṃsam | sarasvataḥ | stanam | yaḥ | viśva-darśataḥ | bhakṣīmahi | pra-jām | iṣam // rv_7,96.6 // //20//. -rv_5:6/21- (rv_7,97) yajñe | divaḥ | nṛ-sadane | pṛthivyāḥ | naraḥ | yatra | deva-yavaḥ | madanti | indrāya | yatra | savanāni | sunve | gamat | madāya | prathamam | vayaḥ | ca // rv_7,97.1 // ā | daivyā | vṛṇīmahe | avāṃsi | bṛhaspatiḥ | naḥ | mahe | ā | sakhāyaḥ | yathā | bhavema | mīḷhuṣe | anāgāḥ | yaḥ | naḥ | dātā | parāvataḥ | pitāiva // rv_7,97.2 // tam | oṃ iti | jyeṣṭham | namasā | haviḥ-bhiḥ | su-śevam | brahmaṇaḥ | patim | gṛṇīṣe | indram | ślokaḥ | mahi | daivyaḥ | sisaktu | yaḥ | brahmaṇaḥ | deva-kṛtasya | rājā // rv_7,97.3 // saḥ | ā | naḥ | yonim | sadatu | preṣṭhaḥ | bṛhaspatiḥ | viśva-vāraḥ | yaḥ | asti | kāmaḥ | rāyaḥ | su-vīryasya | tam | dāt | parṣat | naḥ | ati | saścataḥ | ar iṣṭān // rv_7,97.4 // tam | ā | naḥ | arkam | amṛtāya | juṣṭam | ime | dhāsuḥ | amṛtāsaḥ | purājāḥ | śuci-krandam | yajatam | pastyānām | bṛhaspatim | anarvāṇam | huvema // rv_7,97.5 // //21//. -rv_5:6/22- tam | śagmāsaḥ | aruṣāsaḥ | aśvāḥ | bṛhaspatim | saha-vāhaḥ | vahanti | sahaḥ | cit | yasya | nīla-vat | sadha-stham | nabhaḥ | na | rūpam | aruṣam | vasānāḥ // rv_7,97.6 // saḥ | hi | śuciḥ | śata-patraḥ | saḥ | śundhyuḥ | hiraṇya-vāśīḥ | iṣiraḥ | svaḥ-sāḥ | bṛhaspatiḥ | saḥ | su-āveśaḥ | ṛṣvaḥ | puru | sakhi-bhyaḥ | āsuti m | kariṣṭhaḥ // rv_7,97.7 // devī | devasya | rodasī iti | janitrī iti | bṛhaspatim | vāvṛdhatur mahitvā | dakṣāyyāya dakṣatā sakhāyahk karad brahmaṇe sutarāsugādhā // rv_7,97.8 // iyam | vām | brahmaṇaḥ | pate | su-vṛktiḥ | brahma | indrāya | vajriṇe | akāri | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ // rv_7,97.9 // bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśātheiti | uta | pārthivasya | dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,97.10 // //22//. -rv_5:6/23- (rv_7,98) adhvaryavaḥ | aruṇam | dugdham | aṃśum | juhotana | vṛṣabhāya | kṣitīnām | gaurāt | vedīyān | ava-pānam | indraḥ | viśvāhā | it | yāti | suta-somam | icchan // rv_7,98.1 // yat | dadhiṣe | pra-divi | cāru | annam | dive--dive | pītim | it | asya | vakṣi | uta | hṛdā | uta | manasā | juṣāṇaḥ | uśan | indra | pra-sthitān | pāhi | somān // rv_7,98.2 // jajñānaḥ | somam | sahase | papātha | pra | te | mātā | mahimānam | uvāca | ā | indra | paprātha | uru | antarikṣam | yudhā | devebhyaḥ | varivaḥ | cakartha // rv_7,98.3 // yat | yodhayāḥ | mahataḥ | manyamānān | sākṣāma | tān | bāhu-bhiḥ | śāśadānān | yat | vā | nṛ-bhiḥ | vṛtaḥ | indra | abhi-yudhyāḥ | tam | tvayā | ājim | sauśravasam | jayema // rv_7,98.4 // pra | indrasya | vocam | prathamā | kṛtāni | pra | nūtanā | magha-vā | yā | cakāra | yadā | it | adevīḥ | asahiṣṭa | māyāḥ | atha | abhavat | kevalaḥ | somaḥ | asya // rv_7,98.5 // tava | idam | viśvam | abhitaḥ | paśavyam | yat | paśyasi | cakṣasā | sūryasya | gavām | asi | go--patiḥ | ekaḥ | indra | bhakṣīmahi | te | pra-yatasya | vasvaḥ // rv_7,98.6 // bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśātheiti | uta | pārthivasya | dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,98.7 // //23//. -rv_5:6/24- (rv_7,99) paraḥ | mātrayā | tanvā | vṛdhāna | na | te | mahi-tvam | anu | aśnuvanti | ubhe iti | te | vidma | rajasī iti | pṛthivyāḥ | viṣṇo iti | deva | tvam | paramasya | vitse // rv_7,99.1 // na | te | viṣṇo iti | jāyamānaḥ | na | jātaḥ | deva | mahimnaḥ | param | antam | āpa | ut | astabhnāḥ | nākam | ṛṣvam | bṛhantam | dādhartha | prācīm | kakubham | pṛthivyāḥ // rv_7,99.2 // irāvatī itīrāvatī | dhenumatī itidhenu-matī | hi | bhūtam | suyavasinī itisu-yavasinī | manuṣe | daśasyā | vi | astabhnāḥ | rodasī iti | viṣṇo iti | ete iti | dādhartha | pṛthivīm | abhitaḥ | mayūkhaiḥ // rv_7,99.3 // urum | yajñāya | cakrathuḥ | oṃ iti | lokam | janayantā | sūryam | uṣasam | agnim | dāsasya | cit | vṛṣa-śiprasya | māyāḥ | jaghnathuḥ | narā | pṛtanājyeṣu // rv_7,99.4 // indrāviṣṇūiti | dṛṃhitāḥ | śambarasya | nava | puraḥ | navatim | ca | śnath iṣṭam | śatam | varcinaḥ | sahasram | ca | sākam | hathaḥ | aprati | asurasya | vīrān // rv_7,99.5 // iyam | manīṣā | bṛhatī | bṛhantā | uru-kramā | tavasā | vardhayantī | rare | vām | stomam | vidatheṣu | viṣṇo iti | pinvatam | iṣaḥ | vṛjaneṣu | indra // rv_7,99.6 // vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam | vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,99.7 // //24//. -rv_5:6/25- (rv_7,100) nu | martaḥ | dayate | saniṣyan | yaḥ | viṣṇave | uru-gāyāya | dāśat | pra | yaḥ | satrācā | manasā | yajāte | etāvantam | naryam | āvivāsāt // rv_7,100.1 // tvam | viṣṇo iti | su-matim | viśva-janyām | apra-yutām | eva-yāvaḥ | matim | dāḥ | parcaḥ | yathā | naḥ | suvitasya | bhūreḥ | aśva-vataḥ | puru-candrasya | rāyaḥ // rv_7,100.2 // triḥ | devaḥ | pṛthivīm | eṣaḥ | etām | vi | cakrame | śata-arcasam | mahi-tvā | pra | viṣṇuḥ | astu | tavasaḥ | tavīyān | tveṣam | hi | asya | sthavirasya | nāma // rv_7,100.3 // vi | cakrame | pṛthivīm | eṣaḥ | etām | kṣetrāya | viṣṇuḥ | manuṣe | daśasyan | dhruvāsaḥ | asya | kīrayaḥ | janāsaḥ | uru-kṣitim | su-janimā | cakāra // rv_7,100.4 // pra | tat | te | adya | śipi-viṣṭa | nāma | aryaḥ | śaṃsāmi | vayunāni | vidvān | tam | tvā | gṛṇāmi | tavasam | atavyān | kṣayantam | asya | rajasaḥ | parāke // rv_7,100.5 // kim | it | te | viṣṇo iti | pari-cakṣyam | bhūt | pra | yat | vavakṣe | śipi-viṣṭaḥ | asmi | mā | varpaḥ | asmat | apa | gūhaḥ | etat | yat | anya-rūpaḥ | samithe | babhūtha // rv_7,100.6 // vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam | vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,100.7 // //25//. -rv_5:7/1- (rv_7,101) tisraḥ | vācaḥ | pra | vada | jyotiḥ-agrāḥ | yāḥ | etat | duhre | madhu-dogham | ūdhaḥ | saḥ | vatsam | kṛṇvan | garbham | oṣadhīnām | sadyaḥ | jātaḥ | vṛṣabhaḥ | roravīti // rv_7,101.1 // yaḥ | vardhanaḥ | oṣadhīnām | yaḥ | apām | yaḥ | viśvasya | jagataḥ | devaḥ | īśe | saḥ | tri-dhātu | śaraṇam | śarma | yaṃsat | tri-vartu | jyotiḥ | su-abhiṣṭi | asme iti // rv_7,101.2 // starīḥ | oṃ iti | tvat | bhavati | sūtaḥ | oṃ iti | tvat | yathāvaśam | tanvam | cakre | eṣaḥ | pituḥ | payaḥ | prati | gṛbhṇāti | mātā | tena | pitā | vardhate | tena | putraḥ // rv_7,101.3 // yasmin | viśvāni | bhuvanāni | tasthuḥ | tisraḥ | dyāvaḥ | tredhā | sasuḥ | āpaḥ | trayaḥ | kośāsaḥ | upa-secanāsaḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam // rv_7,101.4 // idam | vacaḥ | parjanyāya | sva-rāje | hṛdaḥ | astu | antaram | tat | jujoṣat | mayaḥ-bhuvaḥ | vṛṣṭayaḥ | santu | asme iti | su-pippalāḥ | oṣadhīḥ | deva-gopāḥ // rv_7,101.5 // saḥ | retaḥ-dhāḥ | vṛṣabhaḥ | śaśvatīnām | tasmin | ātmā | jagataḥ | tusthuṣaḥ | ca | tat | mā | ṛtam | pātu | śata-śāradāya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_7,101.6 // //1//. -rv_5:7/2- (rv_7,102) parjanyāya | pra | gāyata | divaḥ | putrāya | mīḷhuṣe | saḥ | naḥ | yavasam | icchatu // rv_7,102.1 // yaḥ | garbham | oṣadhīnām | gavām | kṛṇoti | arvatām | parjanyaḥ | puruṣīṇām // rv_7,102.2 // tasmai | it | āsye | haviḥ | juhota | madhumat-tamam | iḷām | naḥ | sam-yatam | karat // rv_7,102.3 // //2//. -rv_5:7/3- (rv_7,103) saṃvatsaram | śaśayānāḥ | brāhmaṇāḥ | vrata-cāriṇaḥ | vācam | parjanya-jinvitām | pra | maṇḍūkāḥ | avādiṣuḥ // rv_7,103.1 // divyāḥ | āpaḥ | abhi | yat | enam | āyan | dṛtim | na | śuṣkam | sarasī iti | śayānam | gavām | aha | na | māyuḥ | vatsinīnām | maṇḍūkānām | vagnuḥ | atra | sam | eti // rv_7,103.2 // yat | īm | enān | uśataḥ | abhi | avarṣīt | tṛṣyāvataḥ | prāvṛṣi | āgatāyām | akhkhalīkṛtya | pitaram | na | putraḥ | anyaḥ | anyam | upa | vadantam | eti // rv_7,103.3 // anyaḥ | anyam | anu | gṛbhṇāti | enoḥ | apām | pra-sarge | yat | amandiṣātām | maṇḍūkaḥ | yat | abhi-vṛṣṭaḥ | kaniskan | pṛśniḥ | sam-pṛṅkte | haritena | vācam // rv_7,103.4 // yat | eṣām | anyaḥ | anyasya | vācam | śāktasya-iva | vadati | śikṣamāṇaḥ | sarvam | tat | eṣām | samṛdhāiva | parva | yat | su-vācaḥ | vadathana | adhi | ap-su // rv_7,103.5 // //3//. -rv_5:7/4- go--māyuḥ | ekaḥ | aja-māyuḥ | ekaḥ | pṛśniḥ | ekaḥ | haritaḥ | ekaḥ | eṣām | samānam | nāma | bibhrataḥ | vi-rūpāḥ | puru-tra | vācam | pipiśuḥ | vadantaḥ // rv_7,103.6 // brāhmaṇāsaḥ | ati-rātre | na | some | saraḥ | na | pūrṇam | abhitaḥ | vadantaḥ | saṃvatsarasya | tat | ahariti | pari | stha | yat | maṇḍūkāḥ | prāvṛṣīṇam | babhūva // rv_7,103.7 // brāhmaṇāsaḥ | sominaḥ | vācam | akrata | brahma | kṛṇvantaḥ | parivatsarīṇam | adhvaryavaḥ | gharmiṇaḥ | sisvidānāḥ | āviḥ | bhavanti | guhyāḥ | na | ke | c it // rv_7,103.8 // deva-hitim | jugupuḥ | dvādaśasya | ṛtum | naraḥ | na | pra | minanti | ete | saṃvatsare | prāvṛṣi | āgatāyām | taptāḥ | gharmāḥ | aśnuvate | vi-sargam // rv_7,103.9 // go--māyuḥ | adāt | aja-māyuḥ | adāt | pṛśniḥ | adāt | haritaḥ | naḥ | vasūni | gavām | maṇḍūkāḥ | dadataḥ | śatāni | sahasra-sāve | pra | tirante | āyuḥ // rv_7,103.10 // //4//. -rv_5:7/5- (rv_7,104) indrāsomā | tapatam | rakṣaḥ | ubjatam | ni | arpayatam | vṛṣaṇā | tamaḥ-vṛdhaḥ | parā | śṛṇītam | acitaḥ | ni | oṣatam | hatam | nudethām | ni | śiśītam | atriṇaḥ // rv_7,104.1 // indrāsomā | sam | agha-śaṃsam | abhi | agham | tapuḥ | yayastu | caruḥ | agnivān-iva | brahma-dviṣe | kravya-ade | ghora-cakṣase | dveṣaḥ | dhattam | anavāyam | kimīdine // rv_7,104.2 // indrāsomā | duḥ-kṛtaḥ | vavre | antaḥ | anārambhaṇe | tamasi | pra | vidhyatam | yathā | na | ataḥ | punaḥ | ekaḥ | cana | ut-ayat | tat | vām | astu | sahase | manyu-mat | śavaḥ // rv_7,104.3 // indrāsomā | vartayatam | divaḥ | vadham | sam | pṛthivyāḥ | agha-śaṃsāya | taharṇam | ut | takṣatam | svaryam | parvatebhyaḥ | yena | rakṣaḥ | vavṛdhānam | ni-jūrvathaḥ // rv_7,104.4 // indrāsomā | vartayatam | divaḥ | pari | agni-taptebhiḥ | yuvam | aśmahanma-bhiḥ | tapuḥ-vadhebhiḥ | ajarebhiḥ | atriṇaḥ | ni | parśāne | vidhyatam | yantu | ni--svaram // rv_7,104.5 // //5//. -rv_5:7/6- indrāsomā | pari | vām | bhūtu | viśvataḥ | iyam | matiḥ | kakṣyā | aśvāiva | vāji nā | yām | vām | hotrām | pari-hinomi | medhayā | imā | brahmāṇi | nṛpatīivetinṛpatī-iva | jinvatam // rv_7,104.6 // prati | smarethām | tujayat-bhiḥ | evaiḥ | hatam | druhaḥ | rakṣasaḥ | bhaṅgura-vataḥ | indrāsomā | duḥ-kṛte | mā | su-gam | bhūt | yaḥ | naḥ | kadā | cit | abhi-dāsati | druhā // rv_7,104.7 // yaḥ | mā | pākena | manasā | carantam | abhi-caṣṭe | anṛtebhiḥ | vacaḥ-bhiḥ | āpaḥ-iva | kāśinā | sam-gṛbhītāḥ | asan | astu | asataḥ | indra | vaktā // rv_7,104.8 // ye | pāka-śaṃsam | vi-harante | evaiḥ | ye | vā | bhadram | dūṣayanti | svadhābh iḥ | ahaye | vā | tān | pra-dadātu | somaḥ | ā | vā | dadhātu | niḥ-ṛteḥ | upa-sthe // rv_7,104.9 // yaḥ | naḥ | rasam | dipsati | pitvaḥ | agne | yaḥ | aśvānām | yaḥ | gavām | yaḥ | tanūnām | ripuḥ | stenaḥ | steya-kṛt | dabhram | etu | ni | saḥ | hīyatām | tanvā | tanā | ca // rv_7,104.10 // //6//. -rv_5:7/7- paraḥ | saḥ | astu | tanvā | tanā | ca | tisraḥ | pṛthivīḥ | adhaḥ | astu | viśvāḥ | prati | śuṣyatu | yaśaḥ | asya | devāḥ | yaḥ | naḥ | divā | dipsati | yaḥ | ca | naktam // rv_7,104.11 // su-vijñānam | cikituṣe | janāya | sat | ca | asat | ca | vacasī iti | paspṛdhāteiti | tayoḥ | yat | satyam | yatarat | ṛjīyaḥ | tat | it | somaḥ | avati | hanti | asat // rv_7,104.12 // na | vai | oṃ iti | somaḥ | vṛjinam | hinoti | na | kṣatriyam | mithuyā | dhārayantam | hanti | rakṣaḥ | hanti | asat | vadantam | ubhau | indrasya | pra-sitau | śayāteiti // rv_7,104.13 // yadi | vā | aham | anṛta-devaḥ | āsa | mogham | vā | devān | api-ūhe | agne | kim | asmabhyam | jāta-vedaḥ | hṛṇīṣe | drogha-vācaḥ | te | nir-ṛtham | sacantām // rv_7,104.14 // adya | murīya | yadi | yātu-dhānaḥ | asmi | yadi | vā | āyuḥ | tatapa | puruṣasya | adha | saḥ | vīraiḥ | daśa-bhiḥ | vi | yūyāḥ | yaḥ | mā | mogham | yātu-dhāna | iti | āha // rv_7,104.15 // //7//. -rv_5:7/8- yaḥ | mā | ayātum | yātu-dhāna | iti | āha | yaḥ | vā | rakṣāḥ | śuciḥ | asmi | iti | āha | indraḥ | tam | hantu | mahatā | vadhena | viśvasya | jantoḥ | adhamaḥ | padīṣṭa // rv_7,104.16 // pra | yā | jigāti | khargalāiva | naktam | apa | druhā | tanvam | gūhamānā | vavrān | anantāmn | ava | sā | padīṣṭa | grāvāṇaḥ | ghnantu | rakṣasaḥ | upabdaiḥ // rv_7,104.17 // vi | tiṣṭhadhvam | marutaḥ | vikṣu | icchata | gṛbhāyata | rakṣasaḥ | sam | pinaṣṭana | vayaḥ | ye | bhūtvī | patayanti | nakta-bhiḥ | ye | vā | ripaḥ | dadhire | deve | adhvare // rv_7,104.18 // pra | vartaya | divaḥ | aśmānam | indra | soma-śitam | magha-van | sam | siśādhi | prāktāt | apāktāt | adharāt | udaktāt | abhi | jahi | rakṣasaḥ | parvatena // rv_7,104.19 // ete | oṃ iti | tye | patayanti | śva-yātavaḥ | indram | dipsanti | dipsavaḥ | adābhyam | śiśīte | śakraḥ | piśunebhyaḥ | vadham | nūnam | sṛjat | aśanim | yātumat-bhyaḥ // rv_7,104.20 // //8//. -rv_5:7/9- indraḥ | yātūnām | abhavat | parāśaraḥ | haviḥ-mathīnām | abhi | āvivāsatām | abhi | it | oṃ iti | śakraḥ | paraśuḥ | yathā | vanam | pātrāiva | bhindan | sataḥ | eti | rakṣasaḥ // rv_7,104.21 // ulūka-yātum | śuśulūka-yātum | jahi | śva-yātum | uta | koka-yātum | suparṇa-yātum | uta | gṛdhra-yātum | dṛṣadāiva | pra | mṛṇa | rakṣaḥ | indra // rv_7,104.22 // mā | naḥ | rakṣaḥ | abhi | naṭ | yātu-māvatām | apa | ucchatu | mithunā | yā | kimīdinā | pṛthivī | naḥ | pārthivāt | pātu | aṃhasaḥ | antarikṣam | divyāt | pātu | asmān // rv_7,104.23 // indra | jahi | pumāṃsam | yātu-dhānam | uta | striyam | māyayā | śāśadānām | vi-grīvāsaḥ | mūra-devāḥ | ṛdantu | mā | te | dṛśan | sūryam | ut-carantam // rv_7,104.24 // prati | cakṣva | vi | cakṣva | indraḥ | ca | soma | jāgṛtam | rakṣaḥ-bhyaḥ | vadham | asyatam | aśanim | yātumat-bhyaḥ // rv_7,104.25 // //9//. mandala 8 -rv_5:7/10- (rv_8,1) mā | cit | anyat | vi | śaṃsata | sakhāyaḥ | mā | riṣaṇyata | indram | it | stota | vṛṣaṇam | saca | sute | muhuḥ | ukthā | ca | śaṃsata // rv_8,1.1 // ava-krakṣiṇam | vṛṣabham | yathā | ajuram | gām | na | carṣaṇi-saham | vi-dveṣaṇam | sam-vananā | ubhayam-karam | maṃhiṣṭham | ubhayāvinam // rv_8,1.2 // yat | cit | hi | tvā | janāḥ | ime | nānā | havante | ūtaye | asmākam | brahma | idam | indra | bhūtu | te | ahā | viśvā | ca | vardhanam // rv_8,1.3 // vi | tartūryante | magha-van | vipaḥ-citaḥ | aryaḥ | vipaḥ | janānām | upa | kramasva | puru-rūpam | ā | bhara | vājam | nediṣṭham | ūtaye // rv_8,1.4 // mahe | cana | tvām | adri-vaḥ | parā | śulkāya | deyām | na | sahasrāya | na | ayutāya | vajri-vaḥ | na | śatāya | śata-magha // rv_8,1.5 // //10//. -rv_5:7/11- vasyān | indra | asi | me | pituḥ | uta | bhrātuḥ | abhuñjataḥ | mātā | ca | me | chadayathaḥ | samā | vaso iti | vasu-tvanāya | rādhase // rv_8,1.6 // kva | iyatha | kva | it | asi | puru-trā | cit | hi | te | manaḥ | alarṣi | yudhma | khaja-kṛt | puram-dara | pra | gāyatrāḥ | agāsiṣuḥ // rv_8,1.7 // pra | asmai | gāyatram | arcata | vavātuḥ | yaḥ | param-daraḥ | yābhiḥ | kāṇvasya | upa | barhiḥ | āsadam | yāsat | vajrī | bhinat | puraḥ // rv_8,1.8 // ye | te | santi | daśa-gvinaḥ | śatinaḥ | ye | sahasriṇaḥ | aśvāsaḥ | ye | te | vṛṣaṇaḥ | raghu-druvaḥ | tebhiḥ | naḥ | tūyam | ā | gahi // rv_8,1.9 // ā | tu | adya | sabaḥ-dughām | huve | gāyatra-vepasam | indram | dhenum | su-dughām | anyām | iṣam | uru-dhārām | aram-kṛtam // rv_8,1.10 // //11//. -rv_5:7/12- yat | tudat | sūraḥ | etaśam | vaṅkūiti | vātasya | parṇinā | vahat | kutsam | ārjuneyam | śata-kratuḥ | tsarat | gandharvam | astṛtam // rv_8,1.11 // yaḥ | ṛte | cit | abhi-śriṣaḥ | purā | jatru-bhyaḥ | ātṛdaḥ | sam-dhātā | sandhim | magha-vā | puru-vasuḥ | iṣkartā | vi-hrutam | punariti // rv_8,1.12 // mā | bhūma | niṣṭyāḥ-iva | indra | tvat | araṇāḥ-iva | vanāni | na | pra-jahitāni | adri-vaḥ | duroṣāsaḥ | amanmahi // rv_8,1.13 // amanmahi | it | anāśavaḥ | anugrāsaḥ | ca | vṛtra-han | sakṛt | su | te | mahatā | śūra | rādhasā | anu | stomam | mudīmahi // rv_8,1.14 // yadi | stomam | mama | śravat | asmākam | indram | indavaḥ | tiraḥ | pavitram | sasṛ-vāṃsaḥ | āśavaḥ | mandantu | tugrya-vṛdhaḥ // rv_8,1.15 // //12//. -rv_5:7/13- ā | tu | adya | sadha-stutim | vavātuḥ | sakhyuḥ | ā | gahi | upa-stutiḥ | maghonām | pra | tvā | avatu | adha | te | vaśmi | su-stutim // rv_8,1.16 // sotā | hi | somam | adri-bhiḥ | ā | īm | enam | ap-su | dhāvata | gavyā | vastrāiva | vāsayantaḥ | it | naraḥ | niḥ | dhukṣan | vakṣaṇābhyaḥ // rv_8,1.17 // adha | jmaḥ | agha | vā | divaḥ | bṛhataḥ | rocanāt | adhi | ayā | vardhasva | tanvā | girā | mama | ā | jātā | sukrato itisu-krato | pṛṇa // rv_8,1.18 // indrāya | su | madin-tamam | somam | sota | vareṇyam | śakraḥ | eṇam | pīpayat | viśvayā | dhiyā | hinvānam | na | vāja-yum // rv_8,1.19 // mā | tvā | somasya | galdayā | sadā | yācan | aham | girā | bhūrṇim | mṛgam | na | savaneṣu | cukrudham | kaḥ | īśānam | na | yāciṣat // rv_8,1.20 // //13//. -rv_5:7/14- madena | iṣitam | madam | ugram | ugreṇa | śavasā | viśveṣām | tarutāram | mada-cyutam | made | hi | sma | dadāti | naḥ // rv_8,1.21 // śevāre | vāryā | puru | devaḥ | martāya | dāśuṣe | saḥ | sunvate | ca | stuvate | ca | rāsate | viśva-gūrtaḥ | ari-stutaḥ // rv_8,1.22 // ā | indra | yāhi | matsva | citreṇa | deva | rādhasā | saraḥ | na | prāsi | udaram | sapīti-bhiḥ | ā | somebhiḥ | uru | sphiram // rv_8,1.23 // ā | tvā | sahasram | ā | śatam | yuktāḥ | rathe | hiraṇyaye | brahma-yujaḥ | harayaḥ | indra | keśinaḥ | vahantu | soma-pītaye // rv_8,1.24 // ā | tvā | rathe | hiraṇyaye | harī iti | mayūra-śepyā | śiti-pṛṣṭhā | vahatām | madhvaḥ | andhasaḥ | vivakṣaṇasya | pītaye // rv_8,1.25 // //14//. -rv_5:7/15- piba | tu | asya | girvaṇaḥ | sutasya | pūrvapāḥ-iva | pari-kṛtasya | rasinaḥ | iyam | āsutiḥ | cāruḥ | madāya | patyate // rv_8,1.26 // yaḥ | ekaḥ | asti | daṃsanā | mahām | ugraḥ | abhi | vrataiḥ | gamat | saḥ | śiprī | na | saḥ | yoṣat | ā | gamat | havam | na | pari | varjati // rv_8,1.27 // tvam | puram | cariṣṇvam | vadhaiḥ | śuṣṇasya | sam | piṇak | tvam | bhāḥ | anu | caraḥ | adha | dvitā | yat | indra | havyaḥ | bhuvaḥ // rv_8,1.28 // mama | tvā | sūre | ut-ite | mama | madhyandine | divaḥ | mama | pra-pitve | api-śarvare | vaso iti | ā | stomāsaḥ | avṛtsata // rv_8,1.29 // stuhi | stuhi | it | ete | gha | te | maṃhiṣṭhāsaḥ | maghonām | nindita-aśvaḥ | pra-pathī | parama-jyāḥ | maghasya | medhya-atithe // rv_8,1.30 // //15//. -rv_5:7/16- ā | yat | aśvān | vanan-vataḥ | śraddhayā | aham | rathe | ruham | uta | vāmasya | vasunaḥ | ciketati | yaḥ | asti | yādvaḥ | paśuḥ // rv_8,1.31 // yaḥ | ṛjrā | mahyam | mamahe | saha | tvacā | hiraṇyayā | eṣaḥ | viśvāni | abhi | astu | saubhagā | āsaṅgasya | svanat-rathaḥ // rv_8,1.32 // adha | plāyogiḥ | ati | dāsat | anyān | āsaṅgaḥ | agne | daśa-bhiḥ | sahasraiḥ | adha | ukṣaṇaḥ | daśa | mahyam | ruśantaḥ | naḷāḥ-iva | sarasaḥ | niḥ | atiṣṭhan // rv_8,1.33 // anu | asya | sthūram | dadṛśe | purastāt | anasthaḥ | ūruḥ | ava-rambamāṇaḥ | śaśvatī | nārī | abhi-cakṣya | āha | su-bhadram | arya | bhojanam | bibharṣi // rv_8,1.34 // //16//. -rv_5:7/17- (rv_8,2) idam | vaso iti | sutam | andhaḥ | piba | su-pūrṇam | udaram | anābhayin | rarima | te // rv_8,2.1 // nṛ-bhiḥ | dhūtaḥ | sutaḥ | aśnaiḥ | avyaḥ | vāraiḥ | pari-pūtaḥ | aśvaḥ | na | niktaḥ | nadīṣu // rv_8,2.2 // tam | te | yavam | yathā | gobhiḥ | svādum | akarma | śrīṇantaḥ | indra | tvā | asmin | sadha-māde // rv_8,2.3 // indra | it | soma-pāḥ | ekaḥ | indraḥ | suta-pāḥ | viśva-āyuḥ | antaḥ | devān | martyān | ca // rv_8,2.4 // na | yam | śukraḥ | na | duḥ-āśīḥ | na | tṛprāḥ | uru-vyacasam | apa-spṛṇvate | su-hārdam // rv_8,2.5 // //17//. -rv_5:7/18- gobhiḥ | yat | īm | anye | asmat | mṛgam | na | vrāḥ | mṛgayante | abhi-tsaranti | dhenu-bhiḥ // rv_8,2.6 // trayaḥ | indrasya | somāḥ | sutāsaḥ | santu | devasya | sve | kṣaye | suta-pāvnaḥ // rv_8,2.7 // trayaḥ | kośāsaḥ | ścotanti | tisraḥ | camvaḥ | su-pūrṇāḥ | samāne | adhi | bhārman // rv_8,2.8 // śuciḥ | asi | puruniḥ-sthāḥ | kṣīraiḥ | madhyataḥ | āśīrtaḥ | dadhnā | mandiṣṭhaḥ | śūrasya // rv_8,2.9 // ime | te | indra | somāḥ | tīvrāḥ | asme iti | sutāsaḥ | śukrāḥ | āśiram | yācante // rv_8,2.10 // //18//. -rv_5:7/19- tān | āśiram | puroḷāśam | indra | imam | somam | śrīṇīhi | revantam | hi | tvā | śṛṇomi // rv_8,2.11 // hṛt-su | pītāsaḥ | yudhyante | duḥ-madāsaḥ | na | surāyām | ūdhaḥ | na | nagnāḥ | jarante // rv_8,2.12 // revān | it | revataḥ | stotā | syāt | tvāvataḥ | maghonaḥ | pra | it | oṃ iti | hari-vaḥ | śrutasya // rv_8,2.13 // uktham | cana | śasyamānam | agoḥ | ariḥ | ā | ciketa | na | gāyatram | gīyamānam // rv_8,2.14 // mā | naḥ | indra | pīyatnave | mā | śardhate | parā | dāḥ | śikṣā | śacī-vaḥ | śacībhi ḥ // rv_8,2.15 // //19//. -rv_5:7/20- vayam | oṃ iti | tvā | tatit-arthāḥ | indra | tvāyantaḥ | sakhāyaḥ | kaṇvāḥ | ukthebhiḥ | jarante // rv_8,2.16 // na | gha | īm | anyat | ā | papana | vajrin | apasaḥ | naviṣṭau | tava | it | oṃ iti | stomam | ciketa // rv_8,2.17 // icchanti | devāḥ | sunvantam | na | svapnāya | spṛhayanti | yanti | pra-mādam | atandrāḥ // rv_8,2.18 // o iti | su | pra | yāhi | vājebhiḥ | mā | hṛṇīthāḥ | abhi | asmān | mahān-iva | yuva-jāni ḥ // rv_8,2.19 // mo iti | su | adya | duḥ-hanāvān | sāyam | karat | āre | asmat | aśrīraḥ-iva | jāmātā // rv_8,2.20 // //20//. -rv_5:7/21- vidma | hi | asya | vīrasya | bhūri-dāvārīm | su-matim | triṣu | jātasya | manāṃs i // rv_8,2.21 // ā | tu | siñca | kaṇva-mantam | na | gha | vidma | śavasānāt | yaśaḥ-taram | śatam-ūteḥ // rv_8,2.22 // jyeṣṭhena | sotaḥ | indrāya | somam | vīrāya | śakrāya | bhara | pibat | naryāya // rv_8,2.23 // yaḥ | vediṣṭhaḥ | avyathiṣu | aśva-vantam | jaritṛ-bhyaḥ | vājam | stotṛ-bhyaḥ | go--mantam // rv_8,2.24 // panyam-panyam | it | sotāraḥ | ā | dhāvata | madyāya | somam | vīrāya | śūrāya // rv_8,2.25 // //21//. -rv_5:7/22- pātā | vṛtra-hā | sutam | ā | gha | gamat | na | āre | asmat | ni | yamate | śatam-ūtiḥ // rv_8,2.26 // ā | iha | harī iti | brahma-yujā | śagmā | vakṣataḥ | sakhāyam | gīḥ-bhiḥ | śrutam | girvaṇasam // rv_8,2.27 // svādavaḥ | somāḥ | ā | yāhi | śrītāḥ | somāḥ | ā | yāhi | śiprin | ṛṣi-vaḥ | śacī-vaḥ | na | ayam | accha | sadha-mādam // rv_8,2.28 // stutaḥ | ca | yāḥ | tvā | vardhanti | mahe | rādhase | nṛmṇāya | indra | kāriṇam | vṛdhantaḥ // rv_8,2.29 // giraḥ | ca | yāḥ | te | girvāhaḥ | ukthā | ca | tubhyam | tāni | satrā | dadhire | śavāṃsi // rv_8,2.30 // //22//. -rv_5:7/23- eva | it | eṣaḥ | tuvi-kūrmiḥ | vājān | ekaḥ | vajra-hastaḥ | sanāt | amṛktaḥ | dayate // rv_8,2.31 // hanta | vṛtram | dakṣiṇena | indraḥ | puru | puru-hūtaḥ | mahān | mahībhiḥ | śacībhiḥ // rv_8,2.32 // yasmin | viśvāḥ | carṣaṇayaḥ | uta | cyautnā | jrayāṃsi | ca | anu | gha | it | mandī | maghonaḥ // rv_8,2.33 // eṣaḥ | etāni | cakāra | indraḥ | viśvā | yaḥ | ati | śṛṇve | vāja-dāvā | maghonām // rv_8,2.34 // pra-bhartā | ratham | gavyantam | apākāt | cit | yam | avati | inaḥ | vasu | saḥ | hi | voḷhā // rv_8,2.35 // //23//. -rv_5:7/24- sanitā | vipraḥ | arvat-bhiḥ | hantā | vṛtram | nṛ-bhiḥ | śūraḥ | satyaḥ | avitā | vidhantam // rv_8,2.36 // yajadhva | enam | priya-medhāḥ | indram | satrācā | manasā | yaḥ | bhūt | somaiḥ | satya-madvā // rv_8,2.37 // gātha-śravasam | sat-patim śravaḥ-kāmam | puru-tmānam | kaṇvāsaḥ | gāta | vājinam // rv_8,2.38 // yaḥ | ṛte | cit | gāḥ | padebhyaḥ | dāt | sakhā | nṛ-bhyaḥ | śacī-vān | ye | asmin | kāmam | aśriyan // rv_8,2.39 // itthā | dhī-vantam | adri-vaḥ | kāṇvam | medhya-atithim | meṣaḥ | bhūtaḥ | abhi | yan | ayaḥ // rv_8,2.40 // śikṣa | vibhindo itivi-bhindo | asmai | catvāri | ayutā | dadat | aṣṭa | paraḥ | sahasrā // rv_8,2.41 // uta | su | tye iti | payaḥ-vṛdhā | mākī iti | raṇasya | naptyā | jani-tvanāya | mamahe // rv_8,2.42 // //24//. -rv_5:7/25- (rv_8,3) pibāa | sutasya | rasinaḥ | matsva | naḥ | indra | go--mataḥ | āpiḥ | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | asmān | avantu | te | dhiyaḥ // rv_8,3.1 // bhūyāma | te | su-matau | vājinaḥ | vayam | mā | naḥ | staḥ | abhi-mātaye | asmān | c itrābhiḥ | avatāt | abhiṣṭi-bhiḥ | ā | naḥ | sumneṣu | yamaya // rv_8,3.2 // imāḥ | oṃ iti | tvā | puruvaso itipuru-vaso | giraḥ | vardhantu | yāḥ | mama | pāvaka-varṇāḥ | śucayaḥ | vipaḥ-citaḥ | abhi | stomaiḥ | anūṣata // rv_8,3.3 // ayam | sahasram | ṛṣi-bhiḥ | sahaḥ-kṛtaḥ | samudraḥ-iva | paprathe | satyaḥ | saḥ | asya | mahimā | gṛṇe | śavaḥ | yajñeṣu | vipra-rājye // rv_8,3.4 // indram | it | deva-tātaye | indram | pra-yati | adhvare | indram | sam-īke | vaninaḥ | havāmahe | indram | dhanasya | sātaye // rv_8,3.5 // //25//. -rv_5:7/26- indraḥ | mahnā | rodasī iti | paprathat | śavaḥ | indraḥ | sūryam | arocayat | indre | ha | viśvā | bhuvanāni | yemire | indre | suvānāsaḥ | indavaḥ // rv_8,3.6 // abhi | tvā | pūrva-pītaye | indra | stomebhiḥ | āyavaḥ | sam-īcīnāsaḥ | ṛbhavaḥ | sam | asvaran | rudrāḥ | gṛṇanta | pūrvyam // rv_8,3.7 // asya | it | indraḥ | vavṛdhe | vṛṣṇyam | śavaḥ | made | sutasya | viṣṇavi | adya | tam | asya | mahimānam | āyavaḥ | anu | stuvanti | pūrva-thā // rv_8,3.8 // tat | tva | yāmi | su-vīryam | tat | brahma | pūrva-cittaye | yena | yati-bhyaḥ | bhṛgave | dhane | hite | yena | praskaṇvam | āvitha // rv_8,3.9 // yena | samudram | asṛjaḥ | mahīḥ | apaḥ | tat | indra | vṛṣṇi | te | śavaḥ | sadyaḥ | saḥ | asya | mahimā | na | sam-naśe | yam | kṣoṇīḥ | anu-cakrade // rv_8,3.10 // //26//. -rv_5:7/27- śagdhi | naḥ | indra | yat | tvā | rayim | yāmi | su-vīryam | śagdhi | vājāya | prathamam | sisāsate | śagdhi | stomāya | pūrvya // rv_8,3.11 // śagdhi | naḥ | asya | yat | ha | pauram | āvitha | dhiyaḥ | indra | sisāsataḥ | śagdhi | yathā | ruśamam | śyāvakam | kṛpam | indra | pra | āvaḥ | svaḥ-naram // rv_8,3.12 // kat | navyaḥ | atasīnām | turaḥ | gṛṇīta | martyaḥ | nah | nu | asya | mahimānam | indriyam | svaḥ | gṛṇantaḥ | ānaśuḥ // rv_8,3.13 // kat | oṃ iti | stuvantaḥ | ṛta-yanta | devatā | ṛṣiḥ | kaḥ | vipraḥ | ohate | kadā | havam | maghavan | indra | sunvataḥ | kat | oṃ iti | stuvataḥ | ā | gamaḥ // rv_8,3.14 // ut | oṃ iti | tye | madhumat-tamāḥ | giraḥ | stomāsaḥ | īrate | satrājitaḥ | dhana-sāḥ | akṣita-ūtayaḥ | vājayantaḥ | rathāḥ-iva // rv_8,3.15 // //27//. -rv_5:7/28- kaṇvāḥ-iva | bhṛgavaḥ | sūryāiva | viśvam | it | dhītan | ānaśuḥ | indram | stomebhiḥ | mahayantaḥ | āyavaḥ | priya-medhāsaḥ | asvaran // rv_8,3.16 // yukṣva | hi | vṛtrahan-tama | harī iti | indra | parāvataḥ | arvācīnaḥ | magha-van | soma-pītaye | ugraḥ | ṛṣvebhiḥ | ā | gahi // rv_8,3.17 // ime | hi | te | kāravaḥ | vāvaśuḥ | dhiyā | viprāsaḥ | medha-sātaye | saḥ | tvam | naḥ | magha-van | indra | girvaṇaḥ | venaḥ | na | śṛṇudhi | havam // rv_8,3.18 // niḥ | indra | bṛhatībhyaḥ | vṛtram | dhanu-bhyaḥ | asphuraḥ | niḥ | arbudasya | mṛgayasya | māyinaḥ | niḥ | parvatasya | gāḥ | ājaḥ // rv_8,3.19 // niḥ | agnayaḥ | rurucuḥ | niḥ | oṃ iti | sūryaḥ | niḥ | somaḥ | indriyaḥ | rasaḥ | niḥ | antarikṣāt | adhamaḥ | mahām | ahim | kṛṣe | tat | indra | paiṃsyam // rv_8,3.20 // //28//. -rv_5:7/29- yam | me | duḥ | indraḥ | marutaḥ | pāka-sthāmā | kaurayāṇaḥ | viśveṣām | tmanā | śobh iṣṭham | upa-iva | divi | dhāvamānam // rv_8,3.21 // rohitam | me | pāka-sthāmā | su-dhuram | kakṣya-prām | adāt | rāyaḥ | vi-bodhanam // rv_8,3.22 // yasmai | anye | daśa | prati | dhuram | vahanti | vahnayaḥ | astam | vayaḥ | na | tugryam // rv_8,3.23 // atmā | pituḥ | tanūḥ | vāsaḥ | ojaḥ-dāḥ | abhi-añjanam | turīyam | it | rohitasya | pāka-sthāmānam | bhojam | dātāram | abravam // rv_8,3.24 // //29//. -rv_5:7/30- (rv_8,4) yat | indra | prāk | apāk | udak | nyak | vā | hūyase | nṛ-bhiḥ | sima | puru | nṛ-sūtaḥ | asi | ānave | asi | pra-śardha | turvaśe // rv_8,4.1 // yat | vā | rume | ruśame | śyāvake | kṛpe | indra | mādayase | sacā | kaṇvāsaḥ | tvā | brahma-bhiḥ | stoma-vāhasaḥ | indra | ā | yacchanti | ā | gahi // rv_8,4.2 // yathā | gauraḥ | apā | kṛtam | tṛṣyan | eti | ava | iriṇam | āpitve | naḥ | pra-pitve | tūyam | ā | gahi | kaṇveṣu | su | sacā | piba // rv_8,4.3 // mandantu | tvā | magha-van | indra | indavaḥ | rādhaḥ-dayāya | sunvate | āmuṣya | somam | apibaḥ | camū iti | sutam | jyeṣṭham | tat | dadhiṣe | sahaḥ // rv_8,4.4 // pra | cakre | sahasā | sahaḥ | babhañja | manyum | ojasā | viśve | te | indra | pṛtanāyavaḥ | yaho iti | ni | vṛkṣāḥ-iva | yemire // rv_8,4.5 // //30//. -rv_5:7/31- sahasreṇa-iva | sacate | yavi-yudhā | yaḥ | te | ānaṭ | upa-stutim | putram | prāvargam | kṛṇute | su-vīrye | dāśnoti | nama-ukti-bhiḥ // rv_8,4.6 // mā | bhema | mā | śramiṣma | ugrasya | sakhye | tava | mahat | te | vṛṣṇaḥ | abhi-cakṣyam | kṛtam | paśyema | turvaśam | yadum // rv_8,4.7 // savyām | anu | sphigyam | vavase | vṛṣā | na | dānaḥ | asya | roṣati | madhvā | sam-pṛktāḥ | sāragheṇa | dhenavaḥ | tūyam | ā | ihi | drava | piba // rv_8,4.8 // aśvī | rathī | su-rūpaḥ | it | go--mān | it | indra | te | sakhā | śvātra-bhājā | vayasā | sacate | sadā | candraḥ | yāti | sabhām | upa // rv_8,4.9 // ṛśyaḥ | na | tṛṣyan | ava-pānam | ā | gahi | piba | somam | vaśān | anu | ni-meghamānaḥ | magha-van | dive--dive | ojiṣṭham | dadhiṣe | sahaḥ // rv_8,4.10 // //31//. -rv_5:7/32- adhvaryo iti | drāvaya | tvam | somam | indraḥ | pipāsati | upa | nūnam | yuyuje | vṛṣaṇā | harī iti | ā | ca | jagāma | vṛtra-hā // rv_8,4.11 // svayam | cit | saḥ | manyate | dāśuriḥ | janaḥ | yatra | somasya | tṛmpasi | idam | te | annam | yujyam | sam-ukṣitam | tasya | ihi | pra | drava | piba // rv_8,4.12 // ratheṣṭhāya | adhvaryavaḥ | somam | indrāya | sotana | adhi | bradhnasya | adrayaḥ | vi | cakṣate | sunvantaḥ | dāśu-adhvaram // rv_8,4.13 // upa | bradhnam | vavātā | vṛṣaṇā | harī iti | indram | apa-su | vakṣataḥ | arvāñcam | tvā | saptayaḥ | adhvara-śriyaḥ | vahantu | savanā | it | upa // rv_8,4.14 // pra | pūṣaṇam | vṛṇīmahe | yujyāya | puru-vasum | saḥ | śakra | śikṣa | puru-hūta | naḥ | dhiyā | tuje | rāye | vi-mocana // rv_8,4.15 // //32//. -rv_5:7/33- sam | naḥ | śiśīhi | bhurijoḥ-iva | kṣuram | rāsva | rāyaḥ | vi-mocana | tve iti | tat | naḥ | su-vedam | usriyam | vasu | yam | tvam | hinoṣi | martyam // rv_8,4.16 // vemi | tvā | pūṣan | ṛñjase | vemi | stotave | āghṛṇe | na | tasya | vemi | araṇam | hi | tat | vaso iti | stuṣe | pajrāya | sāmne // rv_8,4.17 // parā | gāvaḥ | yavasam | kat | cit | āghṛṇe | nityam | rekṇaḥ | amartya | asmākam | pūṣan | avitā | śivaḥ | bhava | maṃhiṣṭhaḥ | vāja-sātaye // rv_8,4.18 // sthūram | rādhaḥ | śata-aśvam | kuruṅgasya | diviṣṭiṣu | rājñaḥ | tveṣasya | su-bhagasya | rātiṣu | turvaśeṣu | amanmahi // rv_8,4.19 // dhībhiḥ | sātāni | kāṇvasya | vājinaḥ | priya-medhaiḥ | abhidyu-bhiḥ | ṣaṣṭim | sahasrā | anu | niḥ-majām | aje | niḥ | yūthāni | gavām | ṛṣiḥ // rv_8,4.20 // vṛkṣāḥ | cit | me | abhi-pitve | araraṇuḥ | gām | bhajanta | mehanā | aśvam | bhajanta | mehanā // rv_8,4.21 // //33//. -rv_5:8/1- (rv_8,5) dūrāt | iha-iva | yat | satī | aruṇa-pśuḥ | aśiśvitat | vi | bhānum | viśvadhā | atanat // rv_8,5.1 // nṛ-vat | dasrā | manaḥ-yujā | rathena | pṛthu-pājasā | sacetheiti | aśvinā | uṣasam // rv_8,5.2 // yuvābhyām | vājinīvasūitivājinī-vasū | prati | stomāḥ | adṛkṣata | vācam | dūtaḥ | yathā | ohiṣe // rv_8,5.3 // puru-priyā | naḥ | ūtaye | puru-mandrā | puruvasūitipuru-vasū | stuṣe | kaṇvāsaḥ | aśvinā // rv_8,5.4 // maṃhiṣṭhā | vāja-sātamā | iṣayantā | śubhaḥ | patī iti | gantārā | dāśuṣaḥ | gṛham // rv_8,5.5 // //1//. -rv_5:8/2- tā | su-devāya | dāśuṣe | su-medhām | avi-tāriṇīm | ghṛtaiḥ | gavyūtim | ukṣatam // rv_8,5.6 // ā | naḥ | stomam | upa | dravat | tūyam | śyenebhiḥ | āśu-bhiḥ | yātam | aśvebhiḥ | aśv inā // rv_8,5.7 // yebhiḥ | tisraḥ | parāvataḥ | divaḥ | viśvāni | rocanā | trīn | aktūn | pari-dīyathaḥ // rv_8,5.8 // uta | naḥ | go--matīḥ | iṣaḥ | uta | sātīḥ | ahaḥ-vidā | vi | pathaḥ | sātaye | sitam // rv_8,5.9 // ā | naḥ | go--mantam | aśvinā | su-vīram | su-ratham | rayim | voḷham | aśva-vatīḥ | iṣaḥ // rv_8,5.10 // //2//. -rv_5:8/3- vāvṛdhānā | śubhaḥ | patī iti | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | pibatam | somyam | madhu // rv_8,5.11 // asmabhyam | vājinīvasūitivājinī-vasū | maghavat-bhyaḥ | ca | sa-prathaḥ | chardiḥ | yantam | adābhyam // rv_8,5.12 // ni | su | brahma | janānām | yā | aviṣṭam | tūyam | ā | gatam | mo iti | su | anyān | upa | aratam // rv_8,5.13 // asya | pibatam | aśvinā | yuvam | madasya | cāruṇaḥ | madhvaḥ | rātasya | dhiṣṇyā // rv_8,5.14 // asme iti | ā | vahatam | rayim | śata-vantam | sahasriṇam | puru-kṣum | viśva-dhāyasam // rv_8,5.15 // //3//. -rv_5:8/4- puru-trā | cit | hi | vām | narā | vi-hvayante | manīṣiṇaḥ | vāghat-bhiḥ | aśvinā | ā | gatam // rv_8,5.16 // janāsaḥ | vṛkta-barhiṣaḥ | haviṣmantaḥ | aram-kṛtaḥ | yuvām | havante | aśvinā // rv_8,5.17 // asmākam | adya | vām | ayam | stomaḥ | vāhiṣṭhaḥ | antamaḥ | yuvābhyām | bhūtu | aśvi nā // rv_8,5.18 // yaḥ | ha | vām | madhunaḥ | dṛtiḥ | āhitaḥ | ratha-carṣaṇe | tataḥ | pibatam | aśvinā // rv_8,5.19 // tena | naḥ | vājinīvasūitivājinī-vasū | paśve | tokāya | śam | gave | vahatam | pīvarīḥ | iṣaḥ // rv_8,5.20 // //4//. -rv_5:8/5- uta | naḥ | divyāḥ | iṣaḥ | uta | sindhūn | ahaḥ-vidā | apa | dvārāiva | vaṣarthaḥ // rv_8,5.21 // kadā | vām | taugryaḥ | vidhat | samudre | jahitaḥ | narā | yat | vām | rathaḥ | vi-bhiḥ | patāt // rv_8,5.22 // yuvam | kaṇvāya | nāsatyā | api-riptāya | harmye | śaśvat | ūtīḥ | daśasyathaḥ // rv_8,5.23 // tābhiḥ | ā | yātam | ūti-bhiḥ | navyasībhiḥ | suśasti-bhiḥ | yat | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | huve // rv_8,5.24 // yathā | cit | kaṇvam | āvatam | priya-medham | upa-stutam | atrim | śiñjāram | aśvinā // rv_8,5.25 // //5//. -rv_5:8/6- yathā | uta | kṛtvye | dhane | aṃśum | goṣu | agastyam | yathā | vājeṣu | sobharim // rv_8,5.26 // etāvat | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | ataḥ | vā | bhūyaḥ | aśvinā | gṛṇantaḥ | sumnam | īmahe // rv_8,5.27 // ratham | hiraṇya-vandhuram | hiraṇya-abhīśum | aśvinā | ā | hi | sthāthaḥ | divi-spṛśam // rv_8,5.28 // hiraṇyayīm | vām | rabhiḥ | īṣā | akṣaḥ | hiraṇyayaḥ | ubhā | cakrā | hiraṇyayā // rv_8,5.29 // tena | naḥ | vājinīvasūitivājinī-vasū | parāvataḥ | cit | ā | gatam | upa | imām | su-stutim | mama // rv_8,5.30 // //6//. -rv_5:8/7- ā | vahetheiti | parākāt | pūrvīḥ | aśnantau | aśvinā | iṣaḥ | dāsīḥ | amartyā // rv_8,5.31 // ā | naḥ | dyumaiḥ | ā | śravaḥ-bhiḥ | ā | rāyā | yātam | aśvinā | puru-candrā | nāsatyā // rv_8,5.32 // ā | iha | vām | pruṣita-psavaḥ | vayaḥ | vahantu | parṇinaḥ | accha | su-adhvaram | janam // rv_8,5.33 // ratham | vām | anu-gāyasam | ya | iṣā | vartate | saha | na | cakram | abhi | bādhate // rv_8,5.34 // hiraṇyayena | rathena | dravatpāṇi-bhiḥ | aśvaiḥ | dhī-javanā | nāsatyā // rv_8,5.35 // //7//. -rv_5:8/8- yuvam | mṛgam | jāgṛ-vāṃsam | svadathaḥ | vā | vṛṣaṇvasūitivṛṣaṇ-vasū | tā | naḥ | pṛṅktam | iṣā | rayim // rv_8,5.36 // tā | me | aśvinā | sanīnām | vidhyātam | navānām | yathā | cit | caidyaḥ | kaśum | śatam | uṣṭrānām | dadat | sahasrā | daśa | gonām // rv_8,5.37 // yaḥ | me | hiraṇya-sandṛśaḥ | daśa | rājñaḥ | amaṃhata | adhaḥ-padāḥ | it | caidyasya | kṛṣṭayaḥ | carma-mnāḥ | abhitaḥ | janāḥ // rv_8,5.38 // mākiḥ | enā | pathā | gādyena | ime | yanti | cedayaḥ | anyaḥ | na | it | sūriḥ | ohate | bhūrdāvat-taraḥ | janaḥ // rv_8,5.39 // //8//. -rv_5:8/9- (rv_8,6) mahān | indraḥ | yaḥ | ojasā | parjanyaḥ | vṛṣṭimān-iva | stomaiḥ | vatsasya | vavṛdhe // rv_8,6.1 // pra-jām | ṛtasya | piprataḥ | pra | yat | bharanta | vahnayaḥ | viprāḥ | ṛtasya | vāhasā // rv_8,6.2 // kaṇvāḥ | indram | yat | akrata | stomaiḥ | yajñasya | sādhanam | jāmi | bruvate | āyudham // rv_8,6.3 // sam | asya | manyave | viśaḥ | viśvāḥ | namanta | kṛṣṭayaḥ | samudrāya-iva | sindhavaḥ // rv_8,6.4 // ojaḥ | tat | asya | titviṣe | ubhe iti | yat | sam-avartayat | indraḥ | carma-iva | rodasī iti // rv_8,6.5 // //9//. -rv_5:8/10- vi | cit | vṛtrasya | dodhataḥ | vajreṇa | śata-parvaṇā | śiraḥ | bibheda | vṛṣṇinā // rv_8,6.6 // imāḥ | abhi | pra | nonumaḥ | vipām | agreṣu | dhītayaḥ | agneḥ | śociḥ | na | didyutaḥ // rv_8,6.7 // guhā | satīḥ | upa | tmanā | pra | yat | śocanta | dhītayaḥ | kaṇvāḥ | ṛtasya | dhārayā // rv_8,6.8 // pra | tam | indra | naśīmahi | rayim | go--mantam | aśvinam | pra | brahma | pūrva-cittaye // rv_8,6.9 // aham | it | hi | pituḥ | pari | medhām | ṛtasya | jagrabha | aham | sūryaḥ-iva | ajani // rv_8,6.10 // //10//. -rv_5:8/11- aham | pratnena | manmanā | giraḥ | śumbhāmi | kaṇva-vat | yena | indraḥ | śuṣmam | it | dadhe // rv_8,6.11 // ye | tvām | indra | na | tustuvuḥ | ṛṣayaḥ | ye | ca | tustuvuḥ | mama | it | vardhasva | su-stutaḥ // rv_8,6.12 // yat | asya | manyuḥ | adhvanīt | vi | vṛtram | parva-śaḥ | rujan | apaḥ | samudram | airayat // rv_8,6.13 // ni | śuṣṇe | indra | dharṇasim | vajram | jaghantha | dasyavi | vṛṣā | hi | ugra | śṛṇvi ṣe // rv_8,6.14 // na | dyāvaḥ | indram | ojasā | na | antarikṣāṇi | vajriṇam | na | vivyacanta | bhūmayaḥ // rv_8,6.15 // //11//. -rv_5:8/12- yaḥ | te | indra | mahīḥ | apaḥ | stabhu-yamānaḥ | ā | aśayat | ni | tam | padyāsu | śiśnathaḥ // rv_8,6.16 // yaḥ | ime iti | rodasī iti | mahī iti | samīcī itisam-īcī | sam-ajagrabhīt | tamaḥ-bhiḥ | indra | tam | guhaḥ // rv_8,6.17 // ye | indra | yatayaḥ | tvā | bhṛgavaḥ | ye | ca | tustuvuḥ | mama | it | ugra | srudhi | havam // rv_8,6.18 // imāḥ | te | indra | pṛśnayaḥ | ghṛtam | duhate | āśiram | enām | ṛtasya | pipyuṣīḥ // rv_8,6.19 // yāḥ | indra | pra-svaḥ | tvā | āsā | garbham | acakriran | pari | dharma-iva | sūryam // rv_8,6.20 // //12//. -rv_5:8/13- tvām | it | śavasaḥ | pate | kaṇvāḥ | ukthena | vavṛdhuḥ | tvām | sutāsaḥ | indavaḥ // rv_8,6.21 // tava | it | indra | pra-nītiṣu | uta | pra-śastiḥ | adri-vaḥ | yajñaḥ | vitantasāyyaḥ // rv_8,6.22 // ā | naḥ | indra | mahīm | iṣam | puram | na | darṣi | go--matīm | uta | pra-jām | su-vīryam // rv_8,6.23 // uta | tyat | āśu-aśvyam | yat | indra | nāhuṣīṣu | ā | agre | vikṣu | pra-dīdayat // rv_8,6.24 // abhi | vrajam | na | tatniṣe | sūraḥ | upāka-cakṣasam | yat | indra | mṛḷayāsi | naḥ // rv_8,6.25 // //13//. -rv_5:8/14- yat | aṅga | taviṣī-yase | indra | pra-rājasi | kṣitīḥ | mahān | apāraḥ | ojasā // rv_8,6.26 // tam | tvā | haviṣmatīḥ | viśaḥ | upa | bruvate | ūtaye | uru-jrayasam | indu-bhi ḥ // rv_8,6.27 // upa-hvare | girīṇām | sam-gathe | ca | nadīnām | dhiyā | vipraḥ | ajāyata // rv_8,6.28 // ataḥ | samudram | ut-vataḥ | cikitvān | ava | paśyati | yataḥ | vipānaḥ | ejati // rv_8,6.29 // āt | it | pratnasya | retasaḥ | jyotiḥ | paśyanti | vāsaram | paraḥ | yat | idhyate | divā // rv_8,6.30 // //14//. -rv_5:8/15- kaṇvāsaḥ | indra | te | matim | viśve | vardhanti | paiṃsyam | uto iti | śaviṣṭha | vṛṣṇyam // rv_8,6.31 // imām | me | indra | su-stutim | juṣasva | pra | su | mām | ava | uta | pra | vardhaya | matim // rv_8,6.32 // uta | brahmaṇyā | vayam | tubhyam | pra-vṛddha | vajri-vaḥ | viprāḥ | atakṣma | jīvase // rv_8,6.33 // abhi | kaṇvāḥ | anūṣata | āpaḥ | na | pra-vatā | yatīḥ | indram | vanan-vatī | matiḥ // rv_8,6.34 // indram | ukthāni | vavṛdhuḥ | samudram-iva | sindhavaḥ | anutta-manyum | ajaram // rv_8,6.35 // //15//. -rv_5:8/16- ā | naḥ | yāhi | parāvataḥ | hari-bhyām | haryatābhyām | imam | indra | sutam | piba // rv_8,6.36 // tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ | havante | vāja-sātaye // rv_8,6.37 // anu | tvā | rodasī iti | ubhe iti | cakram | na | varti | etaśam | anu | suvānāsaḥ | indavaḥ // rv_8,6.38 // mandasva | su | svaḥ-nare | uta | indra | śaryaṇāvati | matsva | vivasvataḥ | matī // rv_8,6.39 // vavṛdhānaḥ | upa | dyavi | vṛṣā | vajrī | aroravīt | vṛtra-hā | soma-pātamaḥ // rv_8,6.40 // //16//. -rv_5:8/17- ṛṣiḥ | hi | pūrva-jāḥ | asi | ekaḥ | īśānaḥ | ojasā | indra | coṣkūyase | vasu // rv_8,6.41 // asmākam | tvā | sutān | upa | vīta-pṛṣṭhāḥ | abhi | prayaḥ | śatam | vahantu | harayaḥ // rv_8,6.42 // imām | su | pūrvyām | dhiyam | madhoḥ | ghṛtasya | pipyuṣīm | kaṇvāḥ | ukthena | vavṛdhuḥ // rv_8,6.43 // indram | it | vi-mahīnām | medhe | vṛṇīta | martyaḥ | indram | saniṣyuḥ | ūtaye // rv_8,6.44 // arvāñcam | tvā | puru-stuta | priyamedha-stutā | harī | soma-peyāya | vakṣataḥ // rv_8,6.45 // śatam | aham | tirindire | sahasram | parśau | ā | dade | rādhāṃsi | yādvānām // rv_8,6.46 // trīṇi | śatāni | arvatām | sahasrā | daśa | gonām | daduḥ | pajrāya | sāmne // rv_8,6.47 // ut | ānaṭ | kakuhaḥ | divam | uṣṭrān | catuḥ-yujaḥ | dadat | śravasā | yādvam | janam // rv_8,6.48 // //17//. -rv_5:8/18- (rv_8,7) pra | yat | vaḥ | tri-stubham | iṣam | marutaḥ | vipraḥ | akṣarat | vi | parvateṣu | rājatha // rv_8,7.1 // yat | aṅga | taviṣī-yavaḥ | yāmam | śubhrāḥ | acidhvam | ni | parvatāḥ | ahāsata // rv_8,7.2 // ut | īrayanta | vāyu-bhiḥ | vāśrāsaḥ | pṛśni-mātaraḥ | dhukṣanta | pipyuṣīm | iṣam // rv_8,7.3 // vapanti | marutaḥ | miham | pra | vepayanti | parvatān | yat | yāmam | yānti | vāyu-bhiḥ // rv_8,7.4 // ni | yat | yāmāya | vaḥ | giriḥ | ni | sindhavaḥ | vi-dharmaṇe | mahe | śuṣmāya | yemire // rv_8,7.5 // //18//. -rv_5:8/19- yuṣmān | oṃ iti | naktam | ūtaye | yuṣmān | divā | havāmahe | yuṣmān | pra-yati | adhvare // rv_8,7.6 // ut | oṃ iti | tye | aruṇa-psavaḥ | citrāḥ | yāmebhiḥ | īrate | vāśrāḥ | adhi | snunā | divaḥ // rv_8,7.7 // sṛjanti | raśmim | ojasā | panthām | sūryāya | yātave | te | bhānu-bhiḥ | vi | tasthire // rv_8,7.8 // imām | me | marutaḥ | giram | imam | stomam | ṛbhukṣaṇaḥ | imam | me | vanata | havam // rv_8,7.9 // trīṇi | sarāṃsi | pṛśnayaḥ | duduhre | vajriṇe | madhu | utsam | kavandham | udriṇam // rv_8,7.10 // //19//. -rv_5:8/20- marutaḥ | yat | ha | vaḥ | divaḥ | sumna-yantaḥ | havāmahe | ā | tu | naḥ | upa | gantana // rv_8,7.11 // yūyam | hi | stha | su-dānavaḥ | rudrāḥ | ṛbhukṣaṇaḥ | dame | uta | pra-cetasaḥ | made // rv_8,7.12 // ā | naḥ | rayim | mada-cyutam | puru-kṣum | viśva-dhāyasam | iyarta | marutaḥ | divaḥ // rv_8,7.13 // adhi-iva | yat | girīṇām | yāmam | śubhrāḥ | acidhvam | suvānaiḥ | mandadhve | indu-bhiḥ // rv_8,7.14 // etāvataḥ | cit | eṣām | sumnam | bhikṣeta | martyaḥ | adābhyasya | manma-bhiḥ // rv_8,7.15 // //20//. -rv_5:8/21- ye | drapsāḥ-iva | rodasī iti | dhamanti | anu | vṛṣṭi-bhiḥ | utsam | duhantaḥ | akṣitam // rv_8,7.16 // ut | oṃ iti | svanebhiḥ | īrate | ut | rathaiḥ | ut | oṃ iti | vāyu-bhiḥ | ut | stomaiḥ | pṛśni-mātaraḥ // rv_8,7.17 // yena | āva | turvaśam | yena | kaṇvam | dhana-spṛtam | rāye | su | tasya | dhīmahi // rv_8,7.18 // imāḥ | oṃm | vaḥ | su-dānavaḥ | ghṛtam | na | piṣyuṣīḥ | iṣaḥ | vardhān | kāṇvasya | manma-bhiḥ // rv_8,7.19 // kva | nūnam | su-dānavaḥ | madatha | vṛkta-barhiṣaḥ | brahmā | kaḥ | vaḥ | saparyati // rv_8,7.20 // //21//. -rv_5:8/22- nahi | sma | yat | ha | vaḥ | purā | stomebhiḥ | vṛkta-barhiṣaḥ | śardhān | ṛtasya | jinvatha // rv_8,7.21 // sam | oṃ iti | tye | mahatīḥ | apaḥ | sam | kṣoṇī | sam | oṃ iti | sūryam | sam | vajram | parva-śaḥ | dadhuḥ // rv_8,7.22 // vi | vṛtram | parva-śaḥ | yayuḥ | vi | parvatān | arājinaḥ | cakrāṇāḥ | vṛṣṇi | paiṃsyam // rv_8,7.23 // anu | tritasya | yudhyataḥ | śuṣmam | āvan | uta | kratum | anu | indram | vṛtra-tūrye // rv_8,7.24 // vidyut-hastāḥ | abhi-dyavaḥ | śiprāḥ | śīrṣan | hiraṇyayīḥ | śubhrāḥ | vi | añjata | śriye // rv_8,7.25 // //22//. -rv_5:8/23- usanā | yat | parāvataḥ | ukṣṇaḥ | randhram | ayātana | dyauḥ | na | cakradat | bhiyā // rv_8,7.26 // ā | naḥ | makhasya | dāvane | aśvaiḥ | hiraṇyapāṇi-bhiḥ | devāsaḥ | upa | gantana // rv_8,7.27 // yat | eṣām | pṛṣatīḥ | rathe | praṣṭiḥ | vahati | rohitaḥ | yānti | śubhrāḥ | riṇan | apaḥ // rv_8,7.28 // su-some | śaryaṇāvati | ārjīke | pastya-vati | yayuḥ | ni-cakrayā | naraḥ // rv_8,7.29 // kadā | gacchātha | marutaḥ | itthā | vipram | havamānam | mārḍīkebhiḥ | nādhamānam // rv_8,7.30 // //23//. -rv_5:8/24- kat | ha | nūnam | kadha-priyaḥ | yat | indram | ajahātana | kaḥ | vaḥ | sakhi-tve | ohate // rv_8,7.31 // saho iti | su | naḥ | vajra-hastaiḥ | kaṇvāsaḥ | agnim | marut-bhiḥ | stuṣe | hiraṇya-vāśībhiḥ // rv_8,7.32 // o iti | su | vṛṣṇaḥ | pra-yajyūn | ā | navyase | suvitāya | vavṛtyām | citra-vājān // rv_8,7.33 // girayaḥ | cit | ni | jihate | parśānāsaḥ | manyamānāḥ | parvatāḥ | cit | ni | yemi re // rv_8,7.34 // ā | akṣṇa-yāvānaḥ | vahanti | antarikṣeṇa | patataḥ | dhātāraḥ | stuvate | vayaḥ // rv_8,7.35 // agniḥ | hi | jāni | pūrvyaḥ | chandaḥ | na | sūraḥ | arciṣā | te | bhānu-bhiḥ | vi | tasth ire // rv_8,7.36 // //24//. -rv_5:8/25- (rv_8,8) ā | naḥ | viśvābhiḥ | ūti-bhiḥ | aśvinā | gacchatam | yuvam | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | pibatam | somyam | madhu // rv_8,8.1 // ā | nūnam | yātam | aśvinā | rathena | sūrya-tvacā | bhujī iti | hiraṇya-peśasā | kavī iti | gambhīra-cetasā // rv_8,8.2 // ā | yātam | nahuṣaḥ | pari | ā | antarikṣāt | suvṛkti-bhiḥ | pibāthaḥ | aśvinā | madhu | kaṇvānām | savane | sutam // rv_8,8.3 // ā | naḥ | yātam | divaḥ | pari | ā | antarikṣāt | adha-priyā | putraḥ | kaṇvasya | vām | iha | susāva | somyam | madhu // rv_8,8.4 // ā | naḥ | yātam | upa-śruti | aśvinā | soma-pītaye | svāhā | stomasya | vardhanā | pra | kavī iti | dhīti-bhiḥ | narā // rv_8,8.5 // //25//. -rv_5:8/26- yat | cit | hi | vām | purā | ṛṣayaḥ | juhūre | avase | narā | ā | yātam | aśvinā | ā | gatam | upa | imām | su-stutim | mama // rv_8,8.6 // divaḥ | cit | rocanāt | adhi | ā | naḥ | gantam | svaḥ-vidā | dhībhiḥ | vatsa-pracetasā | stomebhiḥ | havana-śrutā // rv_8,8.7 // kim | anye | pari | āsate | asmat | stomebhiḥ | aśvinā | putraḥ | kaṇvasya | vām | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat // rv_8,8.8 // ā | vām | vipraḥ | iha | avase | ahvat | stomebhiḥ | aśvinā | ariprā | vṛtrahan-tamā | tā | naḥ | bhūtam | mayaḥ-bhuvā // rv_8,8.9 // ā | yat | vām | yoṣaṇā | ratham | atiṣṭhat | vājinīvasūitivājinī-vasū | viśvāni | aśv inā | yuvam | pra | dhītāni | agacchatam // rv_8,8.10 // //26//. -rv_5:8/27- ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā | vatsaḥ | vām | madhu-mat | vacaḥ | aśaṃsīt | kāvyaḥ | kaviḥ // rv_8,8.11 // puru-mandrā | puruvasūitipuru-vasū | manotarā | rayīṇām | stomam | me | aśvinau | imam | abhi | vahniti | anūṣātām // rv_8,8.12 // ā | naḥ | viśvāni | aśvinā | dhattam | rādhāṃsi | ahūyā | kṛtam | naḥ | ṛtviya-vataḥ | mā | naḥ | rīradhatam | nide // rv_8,8.13 // yat | nāsatyā | parāvati | yat | vā | sthaḥ | adhi | ambare | ataḥ | sahasra-nirnijā | rathena | ā | yātam | aśvinā // rv_8,8.14 // yaḥ | vām | nāsatyau | ṛṣiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat | tasmai | sahasra-n irnijam | iṣam | dhattam | ghṛta-ścutam // rv_8,8.15 // //27//. -rv_5:8/28- pra | asmai | ūrjam | ghṛta-ścutam | aśvinā | yacchatam | yuvam | yaḥ | vām | sumnāya | tustavat | vasu-yāt | dānunaḥ | patī iti // rv_8,8.16 // ā | naḥ | gantam | riśādasā | imam | stomam | puru-bhujā | kṛtam | naḥ | su-śriyaḥ | narā | imā | dātam | abhiṣṭaye // rv_8,8.17 // ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata | rājantau | adhvarāṇām | aśvi nā | yāma-hūtiṣu // rv_8,8.18 // ā | naḥ | gantam | mayaḥ-bhuvā | aśvinā | śam-bhuvā | yuvam | yaḥ | vām | vipanyūiti | dhīti-bhiḥ | gīḥ-bhiḥ | vatsaḥ | avīvṛdhat // rv_8,8.19 // yābhiḥ | kaṇvam | medha-atithim | yābhiḥ | vaśam | daśa-vrajam | yābhiḥ | go--śaryam | āvatam | tābhiḥ | naḥ | avatam | narā // rv_8,8.20 // //28//. -rv_5:8/29- yābhiḥ | narā | trasadasyum | āvatam | kṛtvye | dhane | tābhiḥ | su | asmān | aśvinā | pra | avatam | vāja-sātaye // rv_8,8.21 // pra | vām | stomāḥ | su-vṛktayaḥ | giraḥ | vardhantu | aśvinā | puru-trā | vṛtrahan-tamā | tā | naḥ | bhūtam | puru-spṛhā // rv_8,8.22 // trīṇi | padāni | aśvinoḥ | āviḥ | santi | guihā | paraḥ | kavī iti | ṛtasya | patma-bhiḥ | arvāk | jīvebhyaḥ | pari // rv_8,8.23 // //29//. -rv_5:8/30- (rv_8,9) ā | nūnam | aśvinā | yuvam | vatsasya | gantam | avase | pra | asmai | yacchatam | avṛkam | pṛthu | chardiḥ | yuyutam | yāḥ | arātayaḥ // rv_8,9.1 // yat | antarikṣe | yat | divi | yat | pañca | mānuṣān | anu | nṛmṇam | tat | dhattam | aśv inā // rv_8,9.2 // ye | vām | daṃsāṃsi | aśvinā | viprāsaḥ | pari-mamṛśuḥ | eva | it | kāṇvasya | bodhatam // rv_8,9.3 // ayam | vām | gharmaḥ | aśvinā | stomena | pari | sicyate | ayam | somaḥ | madhu-mān | vājinīvasūitivājinī-vasū | yena | vṛtram | ciketathaḥ // rv_8,9.4 // yat | ap-su | yat | vanaspatau | yat | oṣadhīṣu | puru-daṃsasā | kṛtam | tena | mā | aviṣṭam | aśvinā // rv_8,9.5 // //30//. -rv_5:8/31- yat | nāsatyā | bhuraṇyathaḥ | yat | vā | deva | bhiṣajyathaḥ | ayam | vām | vatsaḥ | mati-bhiḥ | na | vindhate | haviṣmantam | hi | gacchathaḥ // rv_8,9.6 // ā | nūnam | aśvinoḥ | ṛṣiḥ | stomam | ciketa | vāmayā | ā | somam | madhumat-tamam | gharmam | siñcāt | atharvaṇi // rv_8,9.7 // ā | nūnam | raghu-vartanim | ratham | tiṣṭhāthaḥ | aśvinā | ā | vām | stomāḥ | ime | mama | nabhaḥ | na | cucyavīrata // rv_8,9.8 // yat | adya | vām | nāsatyā | ukthaiḥ | ācucyuvīmahi | yat | vā | vāṇībhiḥ | aśvinā | eva | it | kāṇvasya | bodhatam // rv_8,9.9 // yat | vām | kakṣīvān | uta | yat | vi-aśvaḥ | ṛṣiḥ | yat | vām | dīrgha-tamāḥ | juhāva | pṛthī | yat | vām | vainyaḥ | sadaneṣu | eva | it | ataḥ | aśvinā | cetayethām // rv_8,9.10 // //31//. -rv_5:8/32- yātam | chardiḥ-pau | uta | naḥ | paraḥ-pāḥ | bhūtam | jagat-pau | uta | naḥ | tanū-pā | vartiḥ | tokāya | tanayāya | yātam // rv_8,9.11 // yat | indreṇa | saratham | yāthaḥ | aśvinā | yat | vā | vāyunā | bhavathaḥ | sam-okasā | yat | ādityebhiḥ | ṛbhu-bhiḥ | sa-joṣasā | yat | vā | viṣṇoḥ | vi-kramaṇeṣu | tiṣṭhathaḥ // rv_8,9.12 // yat | adya | aśvinau | aham | huveya | vāja-sātaye | yat | pṛt-su | turvaṇe | sahaḥ | tat | śreṣṭham | aśvinoḥ | avaḥ // rv_8,9.13 // ā | nūnam | yātam | aśvinā | imā | havyāni | vām | hitā | ime | somāsaḥ | adhi | turvaśe | yadau | ime | kaṇveṣu | vām | atha // rv_8,9.14 // yat | nāsatyā | parāke | ārvāke | asti | bheṣajam | tena | nūnam | vi-madāya | pra-cetasā | chardiḥ | vatsāya | yacchatam // rv_8,9.15 // //32//. -rv_5:8/33- abhutsi | oṃ iti | pra | devyā | sākam | vācā | aham | aśvinoḥ | vi | āvaḥ | devi | ā | matim | vi | rātim | martyebhyaḥ // rv_8,9.16 // pra | bodhaya | uṣaḥ | aśvinā | pra | devi | sūnṛte | mahi | pra | yajña-hotaḥ | ānuṣak | pra | madāya | śravaḥ | bṛhat // rv_8,9.17 // yat | uṣaḥ | yāsi | bhānunā | sam | sūryeṇa | rocase | ā | ha | ayam | aśvinoḥ | rathaḥ | vartiḥ | yāti | nṛ-pāyyam // rv_8,9.18 // yat | āpītāsaḥ | aṃśavaḥ | gāvaḥ | na | duhre | ūdha-bhiḥ | yat | vā | vāṇīḥ | anūṣata | pra | deva-yantaḥ | aśvinā // rv_8,9.19 // pra | dyumnāya | pra | śavase | pra | nṛ-sahyāya | śarmaṇe | pra | dakṣāya | pra-cetasā // rv_8,9.20 // yat | nūnam | dhībhiḥ | aśvinā | pituḥ | yonā | ni-sīdathaḥ | yat | vā | sumnebhiḥ | ukthyā // rv_8,9.21 // //33//. -rv_5:8/34- (rv_8,10) yat | sthaḥ | dīrgha-prasadmani | yat | vā | adaḥ | rocane | divaḥ | yat | vā | samudre | adhi | ākṛte | gṛhe | ataḥ | ā | yātam | aśvinā // rv_8,10.1 // yat | vā | yajñam | manave | sam-mimikṣathuḥ | eva | it | kāṇvasya | bodhatam | bṛhaspatim | viśvān | devān | aham | huve | indrāviṣṇūiti | aśvinau | āśu-heṣasā // rv_8,10.2 // tyā | nu | aśvinā | huve | su-daṃsasā | gṛbhe | kṛtā | yayoḥ | asti | pra | naḥ | sakhyam | deveṣu | adhi | āpyam // rv_8,10.3 // yayoḥ | adhi | pra | yajñāḥ | asūre | santi | sūrayaḥ | tā | yajñasya | adhvarasya | pra-cetasā | svadhābhiḥ | yā | pibataḥ | somyam | madhu // rv_8,10.4 // yat | adya | aśvinau | apāk | yat | prāk | sthaḥ | vājinīvasūitivājinī-vasū | yat | druhyavi | anavi | turvaśe | yadau | huve | vām | atha | mā | ā | gatam // rv_8,10.5 // yat | antarikṣe | patathaḥ | puru-bhujā | yat | vā | ime iti | rodasī iti | anu | yat | vā | svadhābhiḥ | adhi-tiṣṭhathaḥ | ratham | ataḥ | ā | yātam | aśvinā // rv_8,10.6 // //34//. -rv_5:8/35- (rv_8,11) tvam | agne | vrata-pāḥ | asi | devaḥ | ā | martyeṣu | ā | tvam | yajñeṣu | īḍyaḥ // rv_8,11.1 // tvam | asi | pra-śasyaḥ | vidatheṣu | sahantya | agne | rathīḥ | adhvarāṇām // rv_8,11.2 // saḥ | tvam | asmat | apa | dviṣaḥ | yuyodhi | jāta-vedaḥ | adevīḥ | agne | arātīḥ // rv_8,11.3 // anti | cit | santam | aha | yajñam | martasya | ripoḥ | na | upa | veṣi | jāta-vedaḥ // rv_8,11.4 // martāḥ | amartasya | te | bhūri | nāma | manāmahe | viprāsaḥ | jāta-vedasaḥ // rv_8,11.5 // //35//. -rv_5:8/36- vipram | viprāsaḥ | avase | devam | martāsaḥ | ūtaye | agnim | gīḥ-bhiḥ | havāmahe // rv_8,11.6 // ā | te | vatsaḥ | manaḥ | yamat | paramāt | cit | sadha-sthāt | agne | tvām-kāmayā | girā // rv_8,11.7 // puru-trā | hi | sa-dṛṅ | asi | viśaḥ | viśvāḥ | anu | pra-bhuḥ | samat-su | tvā | havāmahe // rv_8,11.8 // samat-su | agnim | avase | vāja-yantaḥ | havāmahe | vājeṣu | citra-rādhasam // rv_8,11.9 // pratnaḥ | hi | kam | īḍyaḥ | adhvareṣu | sanāt | ca | hotā | navyaḥ | ca | satsi | svām | ca | agne | tanvam | piprayasva | asmabhyam | ca | saubhagam | ā | yajasva // rv_8,11.10 // //36//. -rv_6:1/1- (rv_8,12) yaḥ | indra | soma-pātamaḥ | madaḥ | śaviṣṭha | cetati | yena | haṃsi | ni | atriṇam | tam | īmahe // rv_8,12.1 // yena | daśa-gvam | adhri-gum | vepa-yantam | svaḥ-naram | yena | samudram | āvitha | tam | īmahe // rv_8,12.2 // yena | sindhum | mahīḥ | apaḥ | rathān-iva | pra-codayaḥ | panthām | ṛtasya | yātave | tam | īmahe // rv_8,12.3 // imam | stomam | abhiṣṭaye | ghṛtam | na | pūtam | adri-vaḥ | yena | nu | sadyaḥ | ojasā | vavakṣitha // rv_8,12.4 // imam | juṣasva | girvaṇaḥ | samudraḥ-iva | pinvate | indra | viśvābhiḥ | ūti--bhiḥ | vavakṣitha // rv_8,12.5 // //1//. -rv_6:1/2- yaḥ | naḥ | devaḥ | parāvataḥ | sakhi-tvanāya | mamahe | divaḥ | na | vṛṣṭim | prathayan | vavakṣitha // rv_8,12.6 // vavakṣuḥ | asya | ketavaḥ | uta | vajraḥ | gabhastyoḥ | yat | sūryaḥ | na | rodasī iti | avardhayat // rv_8,12.7 // yadi | pra-vṛddha | sat-pate | sahasram | mahiṣān | aghaḥ | āt | it | te | indriyam | mahi | pra | vavṛdhe // rv_8,12.8 // indraḥ | sūryasya | raśmi-bhiḥ | ni | arśasānam | oṣati | agniḥ | vanāiva | sasahiḥ | pra | vavṛdhe // rv_8,12.9 // iyam | te | ṛtviya-vatī | dhītiḥ | eti | navīyasī | saparyantī | puru-priyā | mi mīte | it // rv_8,12.10 // //2//. -rv_6:1/3- garbhaḥ | yajñasya | deva-yuḥ | kratum | punīte | ānuṣak | stomaiḥ | indrasya | vavṛdhe | mimīte | it // rv_8,12.11 // saniḥ | mitrasya | paprathe | indraḥ | somasya | pītaye | prācī | vāśī-iva | sunvate | mimīte | it // rv_8,12.12 // yam | viprāḥ | uktha-vāhasaḥ | abhi-pramanduḥ | āyavaḥ | ghṛtam | na | pipye | āsani | ṛtasya | yat // rv_8,12.13 // uta | sva-rāje | aditiḥ | stomam | indrāya | jījanat | puru-praśastam | ūtaye | ṛtasya | yat // rv_8,12.14 // abhi | vahnayaḥ | ūtaye | anūṣata | pra-śastaye | na | deva | vi-vratā | harī iti | ṛtasya | yat // rv_8,12.15 // //3//. -rv_6:1/4- yat | somam | indra | viṣṇavi | yat | vā | gha | trite | āptye | yat | vā | marut-su | mandase | sam | indu-bhiḥ // rv_8,12.16 // yat | vā | śakra | parāvati | samudre | adhi | mandase | asmākam | it | sute | raṇa | sam | indu-bhiḥ // rv_8,12.17 // yat | vā | asi | sunvataḥ | vṛdhaḥ | yajamānasya | sat-pate | ukthe | vā | yasya | raṇyasi | sam | indu-bhiḥ // rv_8,12.18 // devam-devam | vaḥ | avase | indram-indram | gṛṇīṣaṇi | adha | yajñāya | turvaṇe | vi | ānaśuḥ // rv_8,12.19 // yajñebhiḥ | yajña-vāhasam | somebhiḥ | soma-pātamam | hotrābhiḥ | indram | vavṛdhuḥ | vi | ānaśuḥ // rv_8,12.20 // //4//. -rv_6:1/5- mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ | viśvā | vasūni | dāśuṣe | vi | ānaśuḥ // rv_8,12.21 // indram | vṛtrāya | hantave | devāsaḥ | dadhire | puraḥ | indram | vāṇīḥ | anūṣata | sam | ojase // rv_8,12.22 // mahāntam | mahinā | vayam | stomebhiḥ | havana-śrutam | arkaiḥ | abhi | pra | nonumaḥ | sam | ojase // rv_8,12.23 // na | yam | viviktaḥ | rodasī iti | na | antarikṣāṇi | vajriṇam | amāt | it | asya | titviṣe | sam | ojasaḥ // rv_8,12.24 // yat | indra | pṛtanājye | devāḥ | tvā | dadhire | puraḥ | āt | it | te | haryatā | harī iti | vavakṣatuḥ // rv_8,12.25 // //5//. -rv_6:1/6- yadā | vṛtram | nadī-vṛtam | śavasā | vajrin | avadhīḥ | āt | it | te | haryatā | harī iti | vavakṣatuḥ // rv_8,12.26 // yadā | te | viṣṇuḥ | ojasā | trīṇi | padā | vi-cakrame | āt | it | te | haryatā | harī iti | vavakṣatuḥ // rv_8,12.27 // yadā | te | haryatā | harī iti | vavṛdhāteiti | dive--dive | āt | it | te | viśvā | bhuvanāni | yemire // rv_8,12.28 // yadā | te | mārutīḥ | viśaḥ | tubhyam | indra | ni-yemire | āt | it | te | viśvā | bhuvanān i | yemire // rv_8,12.29 // yadā | sūryam | amum | divi | śukram | jyotiḥ | adhārayaḥ | āt | it | te | viśvā | bhuvanāni | yemire // rv_8,12.30 // imām | te | indra | su-stutim | vipraḥ | iyarti | dhīti-bhiḥ | jāmim | padāiva | pipratīm | pra | adhvare // rv_8,12.31 // yat | asya | dhāmani | priye | samīcīnāsaḥ | asvaran | nābhā | yajñasya | dohanā | pra | adhvare // rv_8,12.32 // su-vīryam | su-aśvyam | su-gavyam | indra | daddhi | naḥ | hotāiva | pūrva-cittaye | pra | adhvare // rv_8,12.33 // //6//. -rv_6:1/7- (rv_8,13) indraḥ | suteṣu | someṣu | kratum | punīte | ukthyam | vide | vṛdhasya | dakṣasaḥ | mahān | hi | saḥ // rv_8,13.1 // saḥ | prathame | vi-omani | devānām | sadane | vṛdhaḥ | su-pāraḥ | suśravaḥ-tamaḥ | sam | apsu-jit // rv_8,13.2 // tam | ahve | vāja-sātaye | indram | bharāya | śuṣmiṇam | bhava | naḥ | sumne | antamaḥ | sakhā | vṛdhe // rv_8,13.3 // iyam | te | indra | girvaṇaḥ | rātiḥ | kṣarati | sunvataḥ | mandānaḥ | asya | barhiṣaḥ | vi | rājasi // rv_8,13.4 // nūnam | tat | indra | daddhi | naḥ | yat | tvā | sunvantaḥ | īmahe | rayim | naḥ | citram | ā | bhara | svaḥ-vidam // rv_8,13.5 // //7//. -rv_6:1/8- stotā | yat | te | vi-carṣaṇiḥ | ati-praśardhayat | giraḥ | vayāḥ-iva | anu | rohate | juṣanta | yat // rv_8,13.6 // pratna-vat | janaya | giraḥ | śṛṇudhi | jarituḥ | havam | made--made | vavakṣitha | su-kṛtvane // rv_8,13.7 // krīḷanti | asya | sūnṛtāḥ | āpaḥ | na | pra-vatā | yatīḥ | ayā | dhiyā | yaḥ | ucyate | patiḥ | divaḥ // rv_8,13.8 // uto iti | patiḥ | yaḥ | ucyate | kṛṣṭīnām | ekaḥ | it | vaśī | namaḥ-vṛdhaiḥ | avasyu-bhiḥ | sute | raṇa // rv_8,13.9 // stuhi | śrutam | vipaḥ-citam | harī iti | yasya | pra-sakṣiṇā | gantārā | dāśuṣaḥ | gṛham | namasvinaḥ // rv_8,13.10 // //8//. -rv_6:1/9- tūtujānaḥ | mahe--mate | aśvebhiḥ | pruṣitapsu-bhiḥ | ā | yāhi | yajñam | āśu-bhiḥ | śam | it | hi | te // rv_8,13.11 // indra | śaviṣṭha | sat-pate | rayim | gṛṇat-su | dhāraya | śravaḥ | sūri-bhyaḥ | amṛtam | vasu-tvanam // rv_8,13.12 // have | tvā | sūre | ut-ite | have | madhyandine | divaḥ | juṣāṇaḥ | indra | sapti-bhiḥ | naḥ | ā | gahi // rv_8,13.13 // ā | tu | gahi | pra | tu | drava | matsva | sutasya | go--mataḥ | tantum | tanuṣva | pūrvyam | yathā | vide // rv_8,13.14 // yat | śakra | asi | parāvati | yat | arvāvati | vṛtra-han | yat | vā | samudre | andhasaḥ | avitā | it | asi // rv_8,13.15 // //9//. -rv_6:1/10- indram | vardhantu | naḥ | giraḥ | indram | sutāsaḥ | indavaḥ | indre | haviṣmatīḥ | viśaḥ | arāṇiṣuḥ // rv_8,13.16 // tam | it | viprāḥ | avasyavaḥ | pravatvatībhiḥ | ūti-bhiḥ | indram | kṣoṇīḥ | avardhayan | vayāḥ-iva // rv_8,13.17 // tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata | tam | it | vardhantu | naḥ | giraḥ | sadāvṛdham // rv_8,13.18 // stotā | yat | te | anu-vrataḥ | ukthāni | ṛtu-thā | dadhe | śuciḥ | pāvakaḥ | ucyate | saḥ | adbhutaḥ // rv_8,13.19 // tat | it | rudrasya | cetati | yahvam | pratneṣu | dhāma-su | manaḥ | yatra | vi | tat | dadhuḥ | vi-cetasaḥ // rv_8,13.20 // //10//. -rv_6:1/11- yadi | me | sakhyam | āvaraḥ | imasya | pāhi | andhasaḥ | yena | viśvāḥ | ati | dviṣaḥ | atārima // rv_8,13.21 // kadā | te | indra | girvaṇaḥ | stotā | bhavāti | śam-tamaḥ | kadā | naḥ | gavye | aśvye | vasau | dadhaḥ // rv_8,13.22 // uta | te | su-stutā | harī iti | vṛṣaṇā | vahataḥ | ratham | ajuryasya | madin-tamam | yam | īmahe // rv_8,13.23 // tam | īmahe | puru-stutam | yahvam | pratnābhiḥ | ūti-bhiḥ | ni | barhiṣi | priye | sadat | adha | dvitā // rv_8,13.24 // vardhasva | su | puru-stuta | ṛṣi-stutābhiḥ | ūti-bhiḥ | dhukṣasva | pipyuṣīm | iṣam | ava | ca | naḥ // rv_8,13.25 // //11//. -rv_6:1/12- indra | tvam | avitā | it | asi | itthā | stuvataḥ | adri-vaḥ | ṛtāt | iyarmi | te | dhiyam | manaḥ-yujam // rv_8,13.26 // iha | tyā | sadha-mādyā | yujānaḥ | soma-pītaye | harī iti | indra | pratadvasūirtipratat-vasū | abhi | svara // rv_8,13.27 // abhi | svarantu | ye | tava | rudrāsaḥ | sakṣata | śriyam | uto iti | marutvatīḥ | viśaḥ | abhi | prayaḥ // rv_8,13.28 // imāḥ | asya | pra-tūrtayaḥ | padam | juṣanta | yat | divi | nābhā | yajñasya | sam | dadhuḥ | yathā | vide // rv_8,13.29 // ayam | dīrghāya | cakṣase | prāci | pra-yati | adhvare | mimīte | yajñam | ānuṣak | v i-cakṣya // rv_8,13.30 // //12//. -rv_6:1/13- vṛṣā | ayam | indra | te | rathaḥ | uto iti | te | vṛṣaṇā | harī iti | vṛṣā | tvam | śata-krato itiśata-krato | vṛṣā | havaḥ // rv_8,13.31 // vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ | vṛṣā | yajñaḥ | yam | invasi | vṛṣā | havaḥ // rv_8,13.32 // vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ | vavantha | hi | prati-stutim | vṛṣā | havaḥ // rv_8,13.33 // //13//. -rv_6:1/14- (rv_8,14) yat | indra | aham | yathā | tvam | īśīya | vasvaḥ | ekaḥ | it | stotā | me | go--sakhā | syāt // rv_8,14.1 // śikṣeyam | asmai | ditseyam | śacī-pate | manīṣiṇe | yat | aham | go--patiḥ | syām // rv_8,14.2 // dhenuḥ | te | indra | sūnṛtā | yajamānāya | sunvate | gām | aśvam | pipyuṣī | duhe // rv_8,14.3 // na | te | vartā | asti | rādhasaḥ | indra | devaḥ | na | martyaḥ | yat | ditsasi | stutaḥ | magham // rv_8,14.4 // yajñaḥ | indram | avardhayat | yat | bhūmim | vi | avartayat | cakrāṇaḥ | opaśam | divi // rv_8,14.5 // //14//. -rv_6:1/15- vāvṛdhānasya | te | vayam | viśvā | dhanāni | jigyuṣaḥ | ūtim | indra | ā | vṛṇīmahe // rv_8,14.6 // vi | antarikṣam | atirat | made | somasya | rocanā | indraḥ | yat | abhinat | valam // rv_8,14.7 // ut | gāḥ | ājat | aṅgiraḥ-bhyaḥ | āviḥ | kṛṇvan | guhā | satīḥ | arvāñcam | nunude | valam // rv_8,14.8 // indreṇa | rocanā | divaḥ | dṛḷhāni | dṛṃhitāni | ca | sthirāṇi | na | parānude // rv_8,14.9 // apām | ūrmiḥ | madan-iva | stomaḥ | indra | ajira-yate | vi | te | madāḥ | arājiṣuḥ // rv_8,14.10 // //15//. -rv_6:1/16- tvam | hi | stoma-vardhanaḥ | indra | asi | uktha-vardhanaḥ | stotṝṇām | uta | bhadra-kṛt // rv_8,14.11 // indram | it | keśinā | harī iti | soma-peyāya | vakṣataḥ | upa | yajñam | su-rādhasam // rv_8,14.12 // apām | phenena | namuceḥ | śiraḥ | indra | ut | avartaycaḥ | viśvāḥ | yat | ajayaḥ | spṛdhaḥ // rv_8,14.13 // māyābhiḥ | ut-sisṛpsataḥ | indra | dyām | ārurukṣataḥ | ava | dasyūn | adhūnuthāḥ // rv_8,14.14 // asunvām | indra | sam-sadam | viṣūcīm | vi | anāśayaḥ | soma-pāḥ | ut-taraḥ | bhavan // rv_8,14.15 // //16//. -rv_6:1/17- (rv_8,15) tam | oṃ iti | abhi | pra | gāyata | puru-hūtam | puru-stutam | indram | gīḥ-bhiḥ | taviṣam | ā | vivāsata // rv_8,15.1 // yasya | dvi-barhasaḥ | bṛhat | sahaḥ | dādhāra | rodasī iti | girīn | ajrān | apaḥ | svaḥ | vṛṣa-tvanā // rv_8,15.2 // saḥ | rājasi | puru-stuta | ekaḥ | vṛtrāṇi | jighnase | indra | jaitrā | śravasyā | ca | yantave // rv_8,15.3 // tam | te | madam | gṛṇīmasi | vṛṣaṇam | pṛt-su | sasahim | oṃ iti | loka-kṛtnum | adri-vaḥ | hari-śriyam // rv_8,15.4 // yena | jyotīṃṣi | āyave | manave | ca | viveditha | mandānaḥ | asya | barhiṣaḥ | vi | rājasi // rv_8,15.5 // //17//. -rv_6:1/18- tat | adya | cit | te | ukthinaḥ | anu | stuvanti | pūrva-thā | vṛṣa-patnīḥ | apaḥ | jaya | dive--dive // rv_8,15.6 // tava | tyat | indriyam | bṛhat | tava | śuṣmam | uta | kratum | vajram | śiśāti | dhiṣaṇā | vareṇyam // rv_8,15.7 // tava | dyauḥ | indra | paiṃsyam | pṛthivī | vardhati | śravaḥ | tvām | āpaḥ | pavartāsaḥ | ca | hinvire // rv_8,15.8 // tvām | viṣṇuḥ | bṛhan | kṣayaḥ | mitraḥ | gṛṇāti | varuṇaḥ | tvām | śardhaḥ | madati | anu | mārutam // rv_8,15.9 // tvam | vṛṣā | janānām | maṃhiṣṭhaḥ | indra | jajñiṣe | satrā | viśvā | su-apatyān i | dadhiṣe // rv_8,15.10 // //18//. -rv_6:1/19- satrā | tvam | puru-stuta | ekaḥ | vṛtrāṇi | tośase | na | anyaḥ | indrāt | karaṇam | bhūyaḥ | invati // rv_8,15.11 // yat | indra | manma-śaḥ | tvā | nānā | havante | ūtaye | asmākebhiḥ | nṛ-bhiḥ | atra | svaḥ | jaya // rv_8,15.12 // aram | kṣayāya | naḥ | mahe | viśvā | rūpāṇi | āviśan | indram | jaitrāya | haṣarya | śacī-patim // rv_8,15.13 // //19//. -rv_6:1/20- (rv_8,16) pra | sam-rājam | carṣaṇīnām | indram | stotā | navyam | gīḥ-bhiḥ | naram | nṛ-sāham | maṃhiṣṭham // rv_8,16.1 // yasmin | ukthāni | raṇyanti | viśvāni | ca | śravasyā | apām | avaḥ | na | samudre // rv_8,16.2 // tam | su-stutyā | vivāse | jyeṣṭha-rājam | bhare | kṛtnum | mahaḥ | vājinam | sani-bhyaḥ // rv_8,16.3 // yasya | anūnāḥ | gabhīrāḥ | madāḥ | uravaḥ | tarutrāḥ | harṣu-mantaḥ | śūra-sātau // rv_8,16.4 // tam | it | dhaneṣu | hiteṣu | adhi-vākāya | havante | yeṣām | indraḥ | te | jayanti // rv_8,16.5 // tam | it | cyautnaiḥ | āryanti | tam | kṛtebhiḥ | carṣaṇayaḥ | eṣaḥ | indraḥ | varivaḥ-kṛt // rv_8,16.6 // //20//. -rv_6:1/21- indraḥ | brahmā | indraḥ | ṛṣiḥ | indraḥ | puru | puru-hūtaḥ | mahān | mahībh iḥ | śacībhiḥ // rv_8,16.7 // saḥ | stomyaḥ | saḥ | havyaḥ | satyaḥ | satvā | tuvi-kūrmiḥ | ekaḥ | cit | san | abhi-bhūtiḥ // rv_8,16.8 // tam | arkebhiḥ | tam | sāma-bhiḥ | tam | gāyatraiḥ | carṣaṇayaḥ | indram | vardhanti | kṣitayaḥ // rv_8,16.9 // pra-netāram | vasyaḥ | accha | kartāram | jyotiḥ | samat-su | sasahvāṃsam | yudhā | amitrān // rv_8,16.10 // saḥ | naḥ | papriḥ | pārayāti | svasti | nāvā | puru-hūtaḥ | indraḥ | viśvā | ati | dviṣaḥ // rv_8,16.11 // saḥ | tvam | naḥ | indra | vājebhiḥ | daśasya | ca | gātu-ya | ca | accha | ca | naḥ | sumnam | neṣi // rv_8,16.12 // //21//. -rv_6:1/22- (rv_8,17) ā | yāhi | susuma | hi | te | indra | somam | piba | imam | ā | idam | barhiḥ | sadaḥ | mama // rv_8,17.1 // ā | tvā | brahma-yujā | harī iti | vahatām | indra | keśinā | upa | brahmāṇi | naḥ | śṛṇu // rv_8,17.2 // brahmāṇaḥ | tvā | vayam | yujā | soma-pām | indra | sominaḥ | suta-vantaḥ | havāmahe // rv_8,17.3 // ā | naḥ | yāhi | suta-vataḥ | asmākam | su-stutīḥ | upa | piba | su | śiprin | andhasaḥ // rv_8,17.4 // ā | te | siñcāmi | kukṣyoḥ | anu | gātrā | vi | dhāvatu | gṛbhāya | jihvayā | madhu // rv_8,17.5 // //22//. -rv_6:1/23- svāduḥ | te | astu | sam-sude | madhu-mān | tanve | tava | somaḥ | śam | astu | te | hṛde // rv_8,17.6 // ayam | oṃ iti | tvā | vi-carṣaṇe | janīḥ-iva | abhi | sam-vṛtaḥ | pra | somaḥ | indra | sarpatu // rv_8,17.7 // tuvi-grīvaḥ | vapāudaraḥ | su-bāhuḥ | andhasaḥ | made | indraḥ | vṛtrāṇi | j ighnate // rv_8,17.8 // indra | pra | ihi | puraḥ | tvam | viśvasya | īśānaḥ | ojasā | vṛtrāṇi | vṛtra-han | jahi // rv_8,17.9 // dīrghaḥ | te | astu | aṅkuśaḥ | yena | vasu | pra-yacchasi | yajamānāya | sunvate // rv_8,17.10 // //23//. -rv_6:1/24- ayam | te | indra | somaḥ | ni-pūtaḥ | adhi | barhiṣi | ā | ihi | īm | asya | drava | piba // rv_8,17.11 // śācigo itiśāci-go | śāci-pūjana | ayam | raṇāya | te | sutaḥ | ākhaṇḍala | pra | hūyase // rv_8,17.12 // yaḥ | te | śṛṅga-vṛṣaḥ | napāt | pranapād itipra-napāt | kuṇḍa-pāyyaḥ | ni | asmin | dadhre | ā | manaḥ // rv_8,17.13 // vāstoḥ | pate | dhruvā | sthūṇā | aṃsatram | somyānām | drapsaḥ | bhettā | purām | śaśvatīnām | indraḥ | munīnām | sakhā // rv_8,17.14 // pṛdāku-sānuḥ | yajataḥ | go--eṣaṇaḥ | ekaḥ | san | abhi | bhūyasaḥ | bhūrṇim | aśvam | nayat | tujā | puraḥ | gṛbhā | indram | somasya | pītaye // rv_8,17.15 // //24//. -rv_6:1/25- (rv_8,18) idam | ha | nūnam | eṣām | sumnam | bhikṣeta | martyaḥ | ādityānām | apūrvyam | savīmani // rv_8,18.1 // anarvāṇaḥ | hi | eṣām | panthā | ādityānām | adabdhāḥ | santi | pāyavaḥ | suge--vṛdhaḥ // rv_8,18.2 // tat | su | naḥ | savitā | bhagaḥ | varuṇaḥ | mitraḥ | aryamā | śarma | yacchantu | sa-prathaḥ | yat | īmahe // rv_8,18.3 // devebhiḥ | devi | adite | ariṣta-bharman | ā | gahi | smat | sūri-bhiḥ | puru-priye | suśarma-bhiḥ // rv_8,18.4 // te | hi | putrāsaḥ | aditeḥ | viduḥ | dveṣāṃsi | yotave | aṃhoḥ | cit | uru-cakrayaḥ | anehasaḥ // rv_8,18.5 // //25//. -rv_6:1/26- aditiḥ | naḥ | divā | paśum | aditiḥ | naktam | advayāḥ | aditiḥ | pātu | aṃhasaḥ | sadāvṛdhā // rv_8,18.6 // uta | syā | naḥ | divā | matiḥ | aditiḥ | ūtyā | ā | gamat | sā | śam-tāti | mayaḥ | karat | apa | sridhaḥ // rv_8,18.7 // uta | tyā | daivyā | bhiṣajā | śam | naḥ | karataḥ | aśvinā | yuyuyātām | itaḥ | rapaḥ | apa | sridhaḥ // rv_8,18.8 // śam | agniḥ | agni-bhiḥ | karat | śam | naḥ | tapatu | sūryaḥ | śam | vātaḥ | vātu | arapāḥ | apa | sridhaḥ // rv_8,18.9 // apa | amīvām | apa | sridham | apa | sedhata | duḥ-matim | ādityāsaḥ | yuyotana | naḥ | aṃhasaḥ // rv_8,18.10 // //26//. -rv_6:1/27- yuyota | śarum | asmat | ā | ādityāsaḥ | uta | amatim | ṛdhak | dveṣaḥ | kṛṇuta | viśva-vedasaḥ // rv_8,18.11 // tat | su | naḥ | śarma | yacchata | ādityāḥ | yat | mumocati | enasvantam | cit | enasaḥ | su-dānavaḥ // rv_8,18.12 // yaḥ | naḥ | kaḥ | cit | ririkṣati | rakṣaḥ-tvena | martyaḥ | svaiḥ | saḥ | evaiḥ | ririṣīṣṭa | yuḥ | janaḥ // rv_8,18.13 // sam | it | tam | agham | aśnavat | duḥ-śaṃsam | martyam | ripum | yaḥ | asma-trā | duḥ-hanāvān | upa | dvayuḥ // rv_8,18.14 // pāka-trā | sthana | devāḥ | hṛt-su | jānītha | martyam | upa | dvayum | ca | advayum | ca | vasavaḥ // rv_8,18.15 // //27//. -rv_6:1/28- ā | śarma | parvatānām | ā | uta | apām | vṛṇīmahe | dyāvākṣāmā | āre | asmat | rapaḥ | kṛtam // rv_8,18.16 // te | naḥ | bhadreṇa | śarmaṇā | yuṣmākam | nāvā | vasavaḥ | ati | viśvāni | duḥ-itā | pipartana // rv_8,18.17 // tuce | tanāya | tat | su | naḥ | drāghīyaḥ | āyuḥ | jīvase | ādityāsaḥ | su-mahasaḥ | kṛṇotana // rv_8,18.18 // yajñaḥ | hīḷaḥ | vaḥ | antaraḥ | ādityāḥ | asti | mṛḷata | yuṣme iti | it | vaḥ | api | smasi | sa-jātye // rv_8,18.19 // bṛhat | varūtham | marutām | devam | trātaram | aśvinā | mitram | īmahe | varuṇam | svastaye // rv_8,18.20 // anehaḥ | mitra | aryaman | nṛ-vat | varuṇa | śaṃsyam | tri-varūtham | marutaḥ | yanta | naḥ | chardiḥ // rv_8,18.21 // ye | cit | hi | mṛtyu-bandhavaḥ | ādityāḥ | manavaḥ | smasi | pra | su | naḥ | āyuḥ | jīvase | tiretana // rv_8,18.22 // //28//. -rv_6:1/29- (rv_8,19) tam | gūrdhaya | svaḥ-naram | devāsaḥ | devam | aratim | dadhanvire | deva-trā | havyam | ā | ūhire // rv_8,19.1 // vibhūta-rātim | vipra | citra-śociṣam | agnim | īḷiṣva | yanturam | asya | meghasya | somyasya | sobhare | pra | īm | adhvarāya | pūrvyam // rv_8,19.2 // yajiṣṭham | tvā | vavṛmahe | devam | deva-trā | hotāram | amartyam | asya | yajñasya | su-kratum // rv_8,19.3 // ūrjaḥ | napātam | su-bhagam | su-dīditim | agnim | śreṣṭha-śociṣam | saḥ | naḥ | mitrasya | varuṇasya | saḥ | apām | ā | sumnam | yakṣate | divi // rv_8,19.4 // yaḥ | sam-idhā | yaḥ | āhutī | yaḥ | vedena | dadāśa | martaḥ | agnaye | yaḥ | namasā | su-adhvaraḥ // rv_8,19.5 // //29//. -rv_6:1/30- tasya | it | arvantaḥ | raṃhayante | āśavaḥ | tasya | dyumni-tamam | yaśaḥ | na | tam | aṃhaḥ | deva-kṛtam | kutaḥ | cana | na | martya-kṛtam | naśat // rv_8,19.6 // su-agnayaḥ | vaḥ | agni-bhiḥ | syāma | sūno iti | sahasaḥ | ūrjām | pate | su-vīraḥ | tvam | asma-yuḥ // rv_8,19.7 // pra-śaṃsamānaḥ | atithiḥ | na | mitriyaḥ | agniḥ | rathaḥ | na | vedyaḥ | tveit i | kṣemāsaḥ | api | santi | sādhavaḥ | tvam | rājā | rayīṇām // rv_8,19.8 // saḥ | addhā | dāśu-adhvaraḥ | agne | martaḥ | su-bhaga | saḥ | pra-śaṃsyaḥ | saḥ | dhībhiḥ | astu | sanitā // rv_8,19.9 // yasya | tvam | ūrdhvaḥ | adhvarāya | tiṣṭhasi | kṣayat-vīraḥ | saḥ | sādhate | saḥ | arvat-bhiḥ | sanitā | saḥ | vipanyu-bhiḥ | saḥ | śūraiḥ | sanitā | kṛtam // rv_8,19.10 // //30//. -rv_6:1/31- yasya | agniḥ | vapuḥ | gṛhe | stomam | canaḥ | dadhīta | viśva-vāryaḥ | havyā | vā | veviṣat | viṣaḥ // rv_8,19.11 // viprasya | vā | stuvataḥ | sahasaḥ | yaho iti | makṣu-tamasya | rātiṣu | avaḥ-devam | upari-martyam | kṛdhi | vaso iti | vividuṣaḥ | vacaḥ // rv_8,19.12 // yaḥ | agnim | havyadāti-bhiḥ | namaḥ-bhiḥ | vā | su-dakṣam | āvivāsati | girā | vā | ajira-śociṣam // rv_8,19.13 // sam-idhā | yaḥ | ni-śitī | dāśat | aditim | dhāma-bhiḥ | asya | martyaḥ | viśvā | it | saḥ | dhībhiḥ | su-bhagaḥ | janān | ati | dyumnaiḥ | udgaḥ-iva | tāriṣat // rv_8,19.14 // tat | agne | dyumnam | ā | bhara | yat | sasahat | sadane | kam | cit | atriṇam | manyum | janasya | duḥ-dhyaḥ // rv_8,19.15 // //31//. -rv_6:1/32- yena | caṣṭe | varuṇaḥ | mitraḥ | aryamā | yena | nāsatyā | bhagaḥ | vayam | tat | te | śavasā | gātuvit-tamāḥ | indratvāūtāḥ | vidhemahi // rv_8,19.16 // te | gha | agne | su-ādhyaḥ | ye | tvā | vipra | ni-dadhire | nṛ-cakṣasam | viprāsaḥ | deva | su-kratum // rv_8,19.17 // te | it | vedim | su-bhaga | te | āhutim | te | sotum | cakrire | divi | t e | it | vājebhiḥ | jigyuḥ | mahat | dhanam | ye | tve iti | kāmam | ni- erire // rv_8,19.18 // bhadraḥ | naḥ | agniḥ | āhutaḥ | bhadrā | rātiḥ | su-bhaga | bhadraḥ | adhvaraḥ | bhadrāḥ | uta | pra-śaśtayaḥ // rv_8,19.19 // bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | yena | samat-su | sasahaḥ | ava | sth irā | tanuhi | bhūri | śardhatām | vanema | te | abhiṣṭi-bhiḥ // rv_8,19.20 // //32//. -rv_6:1/33- iḷe | girā | manuḥ-hitam | yam | devāḥ | dūtam | aratim | ni-erire | yajiṣṭham | havya-vāhanam // rv_8,19.21 // tigma-jambhāya | taruṇāya | rājate | prayaḥ | gāyasi | agnaye | yaḥ | piṃśate | sūnṛtābhiḥ | su-vīryam | agniḥ | ghṛtebhiḥ | āhutaḥ // rv_8,19.22 // yadi | ghṛtebhiḥ | āhutaḥ | vāśīm | agniḥ | bharate | ut | ca | ava | ca | asuraḥ-iva | niḥ-nijam // rv_8,19.23 // yaḥ | havyāni | airayata | manuḥ-hitaḥ | devaḥ | āsā | su-gandhinā | vivāsate | vāryāṇi | su-adhvaraḥ | hotā | devaḥ | amartyaḥ // rv_8,19.24 // yat | agne | martyaḥ | tvam | syām | aham | mitra-mahaḥ | amartyaḥ | sahasaḥ | sūno iti | āhuta // rv_8,19.25 // //33//. -rv_6:1/34- na | tvā | rāsīya | abhi-śastaye | vaso iti | na | pāpa-tvāya | santya | na | me | stotā | amati-vā | na | duḥ-hitaḥ | syāt | agne | na | pāpayā // rv_8,19.26 // pituḥ | na | putraḥ | su-bhṛtaḥ | duroṇe | ā | devān | etu | pra | naḥ | haviḥ // rv_8,19.27 // tava | aham | agne | ūti-bhiḥ | nediṣṭhābhiḥ | saceya | joṣam | ā | vaso iti | sadā | devasya | martyaḥ // rv_8,19.28 // tava | kratvā | saneyam | tava | rāti-bhiḥ | agne | tava | praśaśti-bhiḥ | tvām | it | āhuḥ | pra-matim | vaso iti | mama | agne | harṣasva | dātave // rv_8,19.29 // pra | saḥ | agne | tava | ūti-bhiḥ | su-vīrābhiḥ | tirate | vājabharma-bhiḥ | yasya | tvam | sakhyam | āvaraḥ // rv_8,19.30 // //34//. -rv_6:1/35- tava | drapsaḥ | nīla-vān | vāśaḥ | ṛtviyaḥ | indhānaḥ | siṣṇo iti | ā | dade | tvam | mahīnām | uṣasām | asi | priyaḥ | kṣapaḥ | vastuṣu | rājasi // rv_8,19.31 // tam | ā | aganma | sobharayaḥ | sahasra-muṣkam | su-abhiṣṭim | avase | sam-rājan | trāsadasyavam // rv_8,19.32 // yasya | te | agne | anye | agnayaḥ | upa-kṣitaḥ | vayāḥ-iva | vipaḥ | na | dyumnā | ni | yuve | janānām | tava | kṣatrāṇi | vardhayan // rv_8,19.33 // yam | ādityāsaḥ | adruhaḥ | pāram | nayatha | martyam | maghonām | viśveṣām | su-dānavaḥ // rv_8,19.34 // yūyam | rājānaḥ | kam | cit | carṣaṇi-sahaḥ | kṣayantam | mānuṣān | anu | vayam | te | vaḥ | varuṇa | mitra | aryaman | syāma | it | ṛtasya | rathyaḥ // rv_8,19.35 // adāt | me | pauru-kutsyaḥ | pañcāśatam | trasadasyuḥ | vadhūnām | maṃhiṣṭhaḥ | aryaḥ | sat-patiḥ // rv_8,19.36 // uta | me | prayiyoḥ | vayiyoḥ | su-vāstvāḥ | adhi | tugvani | tisṝṇām | saptatīnām | śyāvaḥ | pra-netā | bhuvat | vasuḥ | diyānām | patiḥ // rv_8,19.37 // //35//. -rv_6:1/36- (rv_8,20) ā | gantā | mā | riṣaṇyata | pra-sthāvānaḥ | mā | apa | sthāta | sa-manyavaḥ | sthi rā | cit | namayiṣṇavaḥ // rv_8,20.1 // vīḷupavi-bhiḥ | marutaḥ | ṛbhukṣaṇaḥ | ā | rudrāsaḥ | sudīti-bhiḥ | iṣā | naḥ | adya | ā | gat a | puru-spṛhaḥ | yajñam | ā | sobharī-yavaḥ // rv_8,20.2 // vidma | hi | rudriyāṇām | śuṣmam | ugram | marutām | śamī-vatām | viṣṇoḥ | eṣasya | mīḷhuṣām // rv_8,20.3 // vi | dvīpāni | pāpatan | tiṣṭhat | ducchunā | ubhe iti | yujanta | rodasī iti | pra | dhanvāni | airata | śubhra-khādayaḥ | yat | ejatha | sva-bhānavaḥ // rv_8,20.4 // acyutā | cit | vaḥ | ajman | ā | nānadati | parvatāsaḥ | vancaspatiḥ | bhūmiḥ | yāmeṣu | rejate // rv_8,20.5 // //36//. -rv_6:1/37- amāya | vaḥ | marutaḥ | yātave | dyauḥ | jihīte | ut-tarā | bṛhat | yatra | naraḥ | dediśate | tanūṣu | ā | tvakṣāṃsi bahu-ojasaḥ // rv_8,20.6 // svadhām | anu | śriyam | naraḥ | mahi | tveṣāḥ | ama-vantaḥ | vṛṣa-psavaḥ | vahante | ahruta-psavaḥ // rv_8,20.7 // gobhiḥ | vāṇaḥ | ajyate | sobharīṇām | rathe | kośe | hiraṇyaye | go--bandhavaḥ | su-jātāsaḥ | iṣe | bhuje | mahāntaḥ | naḥ | sparase | nu // rv_8,20.8 // prati | vaḥ | vṛṣat-añjayaḥ | vṛṣṇe | śardhāya | mārutāya | bharadhvam | havyā | vṛṣa-prayāvṇe // rv_8,20.9 // vṛṣaṇaśvena | marutaḥ | vṛṣa-psunā | rathena | vṛṣa-nābhinā | ā | śyenāsaḥ | na | pakṣiṇaḥ | vṛthā | naraḥ | havyā | naḥ | vītayegata // rv_8,20.10 // //37//. -rv_6:1/38- samānam | añji | eṣām | vi | bhrājante | rukmāsaḥ | adhi | bāhuṣu | davidyutati | ṛṣṭayaḥ // rv_8,20.11 // te | ugrāsaḥ | vṛṣaṇaḥ | ugra-bāhavaḥ | nakiḥ | tanūṣu | yetire | sthirā | dhanvān i | āyudhā | ratheṣu | vaḥ | anīkeṣu | adhi | śriyaḥ // rv_8,20.12 // yeṣām | arṇaḥ | na | sa-prathaḥ | nāma | tveṣam | śaśvatām | ekam | it | bhuje | vayaḥ | na | pitryam | sahaḥ // rv_8,20.13 // tān | vandasva | marutaḥ | tān | upa | stuhi | teṣām | hi | dhunīnām | arāṇām | na | caramaḥ | tat | eṣām | dānā | mahnā | tat | eṣām // rv_8,20.14 // su-bhagaḥ | saḥ | vaḥ | ūtiṣu | āsa | pūrvāsu | marutaḥ | vi-uṣṭiṣu | yaḥ | vā | nūnam | uta | asati // rv_8,20.15 // //38//. -rv_6:1/39- yasya | vā | yūyam | prati | vājinaḥ | naraḥ | ā | havyā | vītaye | gatha | abhi | saḥ | dyumnaiḥ | uta | vājasāti-bhiḥ | sumnā | vaḥ | dhūtayaḥ | naśat // rv_8,20.16 // yathā | rudrasya | sūnavaḥ | divaḥ | vaśanti | asurasya | vedhasaḥ | yuvānaḥ | tathā | it | asat // rv_8,20.17 // ye | ca | arhanti | marutaḥ | su-dānavaḥ | smat | mīḷhuṣaḥ | caranti | ye | ataḥ | cit | ā | naḥ | upa | vasyasā | hṛdā | yuvānaḥ | ā | vavṛdhvam // rv_8,20.18 // yūnaḥ | oṃ iti | su | naviṣṭhayā | vṛṣṇaḥ | pāvakān | abhi | sobhare | girā | gāya | gāḥ-iva | cakṛrṣat // rv_8,20.19 // sahāḥ | ye | santi | muṣṭihāiva | havyaḥ | viśvāsu | pṛt-su | hotṛṣu | vṛṣṇaḥ | candrān | na | suśravaḥ-tamān | girā | vandasva | marutaḥ | aha // rv_8,20.20 // //39//. -rv_6:1/40- gāvaḥ | cit | gha | sa-manyavaḥ | sa-jātyena | marutaḥ | sa-bandhavaḥ | rihate | kakubhaḥ | mithaḥ // rv_8,20.21 // martaḥ | cit | vaḥ | nṛtavaḥ | rukma-vakṣasaḥ | upa | bhrātṛ-tvam | ā | ayati | adhi | naḥ | gāta | marutaḥ | sadā | hi | vaḥ | āpi-tvam | asti | ni-dhruvi // rv_8,20.22 // marutaḥ | mārutasya | naḥ | ā | bheṣajasya | vahata | su-dānavaḥ | yūyam | sakhāyaḥ | saptayaḥ // rv_8,20.23 // yābhiḥ | sindhum | avatha | yābhiḥ | tūrvatha | yābhiḥ | daśasyatha | krivim | mayaḥ | naḥ | bhūta | ūti-bhiḥ | mayaḥ-bhuvaḥ | śivābhiḥ | asaca-dviṣaḥ // rv_8,20.24 // yat | sindhau | yat | asiknyām | yat | samudreṣu | marutaḥ | su-barhiṣaḥ | yat | parvateṣu | bheṣajam // rv_8,20.25 // viśvam | paśyantaḥ | vibhṛtha | tanūṣu | ā | tena | naḥ | adhi | vocata | kṣamā | rapaḥ | marutaḥ | āturasya | naḥ | iṣkarta | vi-hrutam | punariti // rv_8,20.26 // //40//. -rv_6:2/1- (rv_8,21) vayam | oṃ iti | tvām | apūrvya | sthūram | na | kat | cit | bharantaḥ | avasyavaḥ | vāje | citram | havāmahe // rv_8,21.1 // upa | tvā | karman | ūtaye | saḥ | naḥ | yuvā | ugraḥ | cakāma | yaḥ | dhṛṣat | tvām | it | hi | avitāram | vavṛmahe | sakhāyaḥ | indra | sānasim // rv_8,21.2 // ā | yāhi | ime | indavaḥ | aśva-pate | go--pate | urvarāpate | somam | soma-pate | piba // rv_8,21.3 // vayam | hi | tvā | bandhu-mantam | abandhavaḥ | viprāsaḥ | indra | yemima | yā | te | dhāmāni | vṛṣabha | tebhiḥ | ā | gahi | viśvebhiḥ | soma-pītaye // rv_8,21.4 // sīdantaḥ | te | vayaḥ | yathā | go--śrīte | madhau | madire | vivakṣaṇe | abhi | tvām | indra | nonumaḥ // rv_8,21.5 // //1//. -rv_6:2/2- accha | ca | tvā | enā | namasā | vadāmasi | kim | muhuḥ | cit | vi | dīdhayaḥ | santi | kāmāsaḥ | hari-vaḥ | dadiḥ | tvam | smaḥ | vayam | santi | naḥ | dhiyaḥ // rv_8,21.6 // nūtnāḥ | it | indra | te | vayam | ūtī | abhūma | nahi | nu | te | adri-vaḥ | vidma | purā | parīṇasaḥ // rv_8,21.7 // vidma | sakhi-tvam | uta | śūra | bhojyam | ā | te | tā | vajrin | īmahe | uto iti | samasmin | ā | śiśīhi | naḥ | vaso iti | vāje | su-śipra | go--mati // rv_8,21.8 // yaḥ | naḥ | idam-idam | purā | pra | vasyaḥ | ānināya | tam | oṃ iti | vaḥ | stuṣe | sakhāyaḥ | indram | ūtaye // rv_8,21.9 // hari-aśvam | sat-patim | carṣaṇi-saham | saḥ | hi | sma | yaḥ | amandata | ā | tu | naḥ | saḥ | vayati | gavyam | aśvyam | stotṛ-bhyaḥ | magha-vā | śatam // rv_8,21.10 // //2//. -rv_6:2/3- tvayā | ha | svit | yujā | vayam | prati | śvasantam | vṛṣabha | bruvīmahi | saṃsthe | janasya | go--mataḥ // rv_8,21.11 // jayema | kāre | puru-hūta | kāriṇaḥ | abhi | tiṣṭhema | duḥ-dhyaḥ | nṛ-bhiḥ | vṛtram | hanyāma | śūśuyāma | ca | aveḥ | indra | pra | naḥ | dhiyaḥ // rv_8,21.12 // abhrātṛvyaḥ | anā | tvam | anāpiḥ | indra | januṣā | sanāt | asi | yudhā | it | āpi-tvam | icchase // rv_8,21.13 // nakiḥ | revantam | sakhyāya | vindase | pīyanti | te | surāśvaḥ | yadā | kṛṇoṣi | nadanum | sam | ūhasi | āt | it | pitāiva | hūyase // rv_8,21.14 // mā | te | amājuraḥ | yathā | mūrāsaḥ | indra | sakhye | tvāvataḥ | ni | sadāma | sacā | sute // rv_8,21.15 // //3//. -rv_6:2/4- mā | te | go--datra | niḥ | arāma | rādhasaḥ | indra | mā | te | gṛhāmahi | dṛḷhā | cit | aryaḥ | pra | mṛśa | abhi | ā | bhara | na | te | dāmānaḥ | ādabhe // rv_8,21.16 // indraḥ | vā | gha | it | iyat | magham | sarasvatī | vā | su-bhagā | dadiḥ | vasu | tvam | vā | citra | dāśuṣe // rv_8,21.17 // citraḥ | it | rājā | rājakāḥ | it | anyake | yake | sarasvatīm | anu | parjanyaḥ-iva | tatanat | hi | vṛṣṭyā | sahasram | ayutā | dadat // rv_8,21.18 // //4//. -rv_6:2/5- (rv_8,22) o iti | tyam | ahve | ā | ratham | adya | daṃsiṣṭham | ūtaye | yam | aśvinā | su-havā | rudra-vartanī itirudra-vartanī | ā | sūryāyai | tasthathuḥ // rv_8,22.1 // pūrva-āpuṣam | su-havam | puru-spṛham | bhujyum | vājeṣu | pūrvyam | sacanāvantam | sumati-bhiḥ | sobhare | vi-dveṣasam | anehasam // rv_8,22.2 // iha | tyā | puru-bhūtamā | devā | namaḥ-bhiḥ | aśvinā | arvācīnā | su | avase | karāmahe | gantārā | dāśuṣaḥ | gṛham // rv_8,22.3 // yuvaḥ | rathasya | pari | cakram | īyate | īrmā | anyat | vām | iṣaṇyati | asmān | accha | su-matiḥ | vām | śubhaḥ | patī iti | ā | dhenuḥ-iva | dhāvatu // rv_8,22.4 // rathaḥ | yaḥ | vām | tri-vandhuraḥ | hiraṇya-abhīśuḥ | aśvinā | pari | dyāvāpṛth ivī iti | bhūṣati | śrutaḥ | tena | nāsatyā | ā | gatam // rv_8,22.5 // //5//. -rv_6:2/6- daśasyantā | manave | pūrvyam | divi | yavam | vṛkeṇa | karṣathaḥ | tā | vām | adya | sumati-bhiḥ | śubhaḥ | patī iti | aśvinā | pra | stuvīmahi // rv_8,22.6 // upa | naḥ | vājinīvasūitivājinī-vasū | yātam | ṛtasya | pathi-bhiḥ | yebhiḥ | tṛkṣim | vṛṣaṇā | trāsadasyavam | mahe | kṣatrāya | jinvathaḥ // rv_8,22.7 // ayam | vām | adri-bhiḥ | sutaḥ | somaḥ | narā | vṛṣaṇvasūitivṛṣaṇ-vasū | ā | yātam | soma-pītaye | pibatam | dāśuṣaḥ | gṛhe // rv_8,22.8 // ā | hi | ruhatam | aśvinā | rathe | kośe | hiraṇyaye | vṛṣaṇvasūitivṛṣaṇ-vasū | yuñjāthām | pīvarīḥ | iṣaḥ // rv_8,22.9 // yābhiḥ | paktham | avathaḥ | yābhiḥ | adhri-gum | yābhiḥ | babhrum | vi-joṣasam | tābhiḥ | naḥ | makṣu | tūyam | aśvinā | ā | gatam | bhiṣajyatam | yat | āturam // rv_8,22.10 // //6//. -rv_6:2/7- yat | adhri-gāvaḥ | adhrigūity adhri-gū | idā | cit | ahnaḥ | aśvinā | havāmahe | vayam | gīḥ-bhiḥ | vipanyavaḥ // rv_8,22.11 // tābhiḥ | ā | yātam | vṛṣaṇā | upa | me | havam | viśva-psum | viśva-vāryam | iṣā | maṃhiṣṭhā | puru-bhūtamā | narā | yābhiḥ | krivim | vavṛdhuḥ | tābhiḥ | ā | gatam // rv_8,22.12 // tau | idā | cit | ahānām | tau | aśvinā | vandamānaḥ | upa | bruve | tau | oṃ iti | namaḥ-bhiḥ | īmahe // rv_8,22.13 // tau | it | doṣā | tau | uṣasi | śubhaḥ | patī iti | tā | yāman | rudravartanī itirudra-vartanī | mā | naḥ | martāya | ripave | vājinīvasūitivājinī-vasū | paraḥ | rudrau | ati | khyatam // rv_8,22.14 // ā | sugmyāya | sugmyam | prātariti | rathena | aśvinā | vā | sakṣaṇī iti | huve | pitāiva | sobharī // rv_8,22.15 // //7//. -rv_6:2/8- manaḥ-javasā | vṛṣaṇā | mada-cyutā | makṣum-gamābhiḥ | ūti-bhiḥ | ārāttāt | cit | bhūtam | asme iti | avase | pūrvī-bhiḥ | puru-bhojasā // rv_8,22.16 // ā | naḥ | aśva-vat | aśvinā | vartiḥ | yāsiṣṭam | madhu-pātamā | narā | go--mat | dasrā | hiraṇya-vat // rv_8,22.17 // su-prāvargam | su-vīryam | suṣṭhu | vāryam | anādhṛṣṭam | rakṣasvinā | asmin | ā | vām | āyāne | vājinīvasūitivājinī-vasū | viśvā | vāmāni | dhīmahi // rv_8,22.18 // //8//. -rv_6:2/9- (rv_8,23) īḷiṣva | hi | pratīvyam | yajasva | jāta-vedasam | cariṣṇu-dhāūmam | agṛbhīta-śociṣam // rv_8,23.1 // dāmānam | viśva-carṣaṇe | agnim | viśva-manaḥ | girā | uta | stuṣe | vi-spadharsaḥ | rathānām // rv_8,23.2 // yeṣām | ābādhaḥ | ṛgmiyaḥ | iṣaḥ | pṛkṣaḥ | ca | ni-grabhe | upa-vidā | vahniḥ | vindate | vasu // rv_8,23.3 // ut | asya | śociḥ | asthāt | dīdiyuṣaḥ | vi | ajaram | tapuḥ-jambhasya | su-dyutaḥ | gaṇa-śriyaḥ // rv_8,23.4 // ut | oṃ iti | tiṣṭha | su-adhvara | stavānaḥ | devyā | kṛpā | abhi-khyā | bhāsā | bṛhatā | śuśukvaniḥ // rv_8,23.5 // //9//. -rv_6:2/10- agne | yāhi | suśasti-bhiḥ | havyā | juhvānaḥ | ānuṣak | yathā | dūtaḥ | babhūtha | havya-vāhanaḥ // rv_8,23.6 // agnim | vaḥ | pūrvyam | huve | hotāram | carṣaṇīnām | tam | ayā | vācā | gṛṇe | tam | oṃ iti | vaḥ | stuṣe // rv_8,23.7 // yajñebhiḥ | adbhuta-kratum | yam | kṛpā | sūdayante | it | mitram | na | jane | su-dhi tam | ṛta-vani // rv_8,23.8 // ṛta-vānam | ṛta-yavaḥ | yajñasya | sādhanam | girā | uṣaḥ | enam | jujuṣuḥ | namasaḥ | pade // rv_8,23.9 // accha | naḥ | aṅgiraḥ-tamam | yajñāsaḥ | yantu | sam-yataḥ | hotā | yaḥ | asti | vikṣu | ā | yaśaḥ-tamaḥ // rv_8,23.10 // //10//. -rv_6:2/11- agne | tava | tye | ajara | indhānāsaḥ | bṛhat | bhāḥ | aśvāḥ-iva | vṛṣaṇaḥ | tavi ṣī-yavaḥ // rv_8,23.11 // saḥ | tvam | naḥ | ūrjām | pate | rayim | rāsva | su-vīryam | pra | ava | naḥ | toke | tanaye | samat-su | ā // rv_8,23.12 // yat | vai | oṃ iti | viśpatiḥ | śitaḥ | su-prītaḥ | manuṣaḥ | viśi | viśvā | it | agniḥ | prati | rakṣāṃsi | sedhati // rv_8,23.13 // śruṣṭī | agne | navasya | me | stomasya | vīra | viśpate | ni | māyinaḥ | tapuṣā | rakṣasaḥ | daha // rv_8,23.14 // na | tasya | māyayā | cana | ripuḥ | īśīta | martyaḥ | yaḥ | agnaye | dadāśa | havyadāti-bhiḥ // rv_8,23.15 // //11//. -rv_6:2/12- vi-aśvaḥ | tvā | vasu-vidam | ukṣaṇyuḥ | aprīṇāt | ṛṣiḥ | mahaḥ | rāye | tam | oṃ iti | tvā | sam | idhīmahi // rv_8,23.16 // uśanā | kāvyaḥ | tvā | ni | hotāram | asādayat | āyajim | tvā | manave | jāta-vedasam // rv_8,23.17 // viśve | hi | tvā | sa-joṣasaḥ | devāsaḥ | dūtam | akrata | śruṣṭī | deva | prathamaḥ | yajñiyaḥ | bhuvaḥ // rv_8,23.18 // imam | gha | vīraḥ | amṛtam | dūtam | kṛṇvīta | martyaḥ | pāvakam | kṛṣṇa-vartani m | vi-hāyasam // rv_8,23.19 // tam | huvema | yata-srucaḥ | su-bhāsam | śukra-śociṣam | viśām | agnim | ajaram | pratnam | īḍyam // rv_8,23.20 // //12//. -rv_6:2/13- yaḥ | asmai | havyadāti-bhiḥ | āhutim | martaḥ | avidhat | bhūri | poṣam | saḥ | dhatte | vīra-vat | yaśaḥ // rv_8,23.21 // prathamam | jāta-vedasam | agnim | yajñeṣu | pūrvyam | prati | sruk | eti | namasā | haviṣmatī // rv_8,23.22 // ābhiḥ | vidhema | agnaye | jyeṣṭhābhiḥ | vyaśva-vat | maṃhiṣṭhābhiḥ | mati-bhiḥ | śukra-śociṣe // rv_8,23.23 // nūnam | arca | vi-hāyase | stomebhiḥ | sthūrayūpa-vat | ṛṣe | vaiyaśva | damyāya | agnaye // rv_8,23.24 // atithim | mānuṣāṇām | sūnum | vanaspatīnām | viprāḥ | agnim | avase | pratnam | īḷate // rv_8,23.25 // //13//. -rv_6:2/14- mahaḥ | viśvān | abhi | sataḥ | abhi | havyāni | mānuṣā | agne | ni | satsi | namasā | adhi | barhiṣi // rv_8,23.26 // vaṃsva | naḥ | vāryā | puru | vaṃsva | rāyaḥ | puru-spṛhaḥ | su-vīryasya | prajāvataḥ | yaśasvataḥ // rv_8,23.27 // tvam | varo iti | su-ṣāmṇe | agne | janāya | codaya | sadā | vaso iti | rātim | yaviṣṭha | śaśvate // rv_8,23.28 // tvam | hi | su-pratūḥ | asi | tvam | naḥ | go--matīḥ | iṣaḥ | mahaḥ | rāyaḥ | sāt im | agne | apa | vṛdhi // rv_8,23.29 // agne | tvam | yaśāḥ | asi | ā | mitrāvaruṇā | vaha | ṛta-vānā | sam-rājā | pūta-dakṣasā // rv_8,23.30 // //14//. -rv_6:2/15- (rv_8,24) sakhāyaḥ | ā | śiṣāmahi | brahma | indrāya | vajriṇe | stuṣe | oṃ iti | su | vaḥ | nṛ-tamāya | dhṛṣṇave // rv_8,24.1 // śavasā | hi | asi | śrutaḥ | vṛtra-hatyena | vṛtra-hā | maghaiḥ | maghonaḥ | ati | śūra | dāśasi // rv_8,24.2 // saḥ | naḥ | stavānaḥ | ā | bhara | rayim | citraśravaḥ-tamam | nireke | cit | yaḥ | hari-vaḥ | vasuḥ | dadiḥ // rv_8,24.3 // ā | nirekam | uta | priyam | indra | darṣi | janānām | dhṛṣatā | dhṛṣṇo iti | stavamānaḥ | ā | bhara // rv_8,24.4 // na | te | savyam | na | dakṣiṇam | hastam | varante | āmuraḥ | na | pari-bādhaḥ | hari-vaḥ | go--iṣṭiṣu // rv_8,24.5 // //15//. -rv_6:2/16- ā | tvā | gobhiḥ-iva | vrajam | gīḥ-bhiḥ | ṛṇomi | adri-vaḥ | ā | sma | kāmam | jarituḥ | ā | manaḥ | pṛṇa // rv_8,24.6 // viśvāni | viśva-manasaḥ | dhiyā | naḥ | vṛtrahan-tama | ugra | pranetarit ipra-netaḥ | adhi | su | vaso iti | gahi // rv_8,24.7 // vayam | te | asya | vṛtra-han | vidyāma | śūra | navyasaḥ | vasoḥ | spārhasya | puru-hūta | rādhasaḥ // rv_8,24.8 // indra | yathā | hi | asti | te | apari-itam | nṛto iti | śavaḥ | amṛktā | rātiḥ | puru-hūta | dāśuṣe // rv_8,24.9 // ā | vṛṣasva | mahāmaha | mahe | nṛ-tama | rādhase | dṛḷhaḥ | cit | dṛhya | magha-van | maghattaye // rv_8,24.10 // //16//. -rv_6:2/17- nu | anyatra | cit | adri-vaḥ | tvat | naḥ | jagmuḥ | āśasaḥ | magha-van | śagdhi | tava | tat | naḥ | ūti-bhiḥ // rv_8,24.11 // nahi | aṅga | nṛto iti | tvat | anyam | vindāmi | rādhase | rāye | dyumnāya | śavase | ca | girvaṇaḥ // rv_8,24.12 // ā | indum | indrāya | siñcata | pibāti | somyam | madhu | pra | rādhasā | codayāte | mahi-tvanā // rv_8,24.13 // upo iti | harīṇām | patim | dakṣam | pṛñcantam | abravam | nūnam | śrudhi | stuvataḥ | aśvyasya // rv_8,24.14 // nahi | aṅga | purā | cana | jajñe | vīra-taraḥ | tvat | nakiḥ | rāyā | na | eva-thā | na | bhandanā // rv_8,24.15 // //17//. -rv_6:2/18- ā | it | oṃ iti | madhvaḥ | madin-taram | siñca | vā | adhvaryo iti | andhasaḥ | eva | hi | vīraḥ | stavate | sadāvṛdhaḥ // rv_8,24.16 // indra | sthātaḥ | harīṇām | nakiḥ | te | pūrvya-stutim | ut | ānaṃśa | śavasā | na | bhandanā // rv_8,24.17 // tam | vaḥ | vājānām | patim | ahūmahi | śravasyavaḥ | aprāyu-bhiḥ | yajñebhiḥ | vavṛdhenyam // rv_8,24.18 // eto iti | nu | indram | stavāma | sakhāyaḥ | stomyam | naram | kṛṣṭīḥ | yaḥ | viśvāḥ | abhi | asti | ekaḥ | it // rv_8,24.19 // ago--rudhāya | go--iṣe | dyukṣāya | dasmyam | vacaḥ | ghṛtāt | svādīyaḥ | madhunaḥ | ca | vocata // rv_8,24.20 // //18//. -rv_6:2/19- yasya | amitāni | vīryā | na | rādhaḥ | pari-etave | jyotiḥ | na | viśvam | abhi | asti | dakṣiṇā // rv_8,24.21 // stuhi | indram | vyaśva-vat | anūrmim | vājinam | yamam | aryaḥ | gayam | maṃhamānam | vi | dāśuṣe // rv_8,24.22 // eva | nūnam | upa | stuhi | vaiyaśva | daśamam | navam | su-vidvāṃsam | carkṛtyam | caraṇīnām // rv_8,24.23 // vettha | hi | niḥ-ṛtīnām | vajra-hasta | pari-vṛjam | ahaḥ-ahaḥ | śundhyuḥ | paripadām-iva // rv_8,24.24 // tat | indra | avaḥ | ā | bhara | yena | daṃsiṣṭha | kṛtvane | dvitā | kutsāya | śiśnathaḥ | ni | codaya // rv_8,24.25 // //19//. -rv_6:2/20- tam | oṃ iti | tvā | nūnam | īmahe | navyam | daṃsiṣṭha | sanyase | saḥ | tvam | naḥ | vi śvāḥ | abhi-mātīḥ | sakṣaṇiḥ // rv_8,24.26 // yaḥ | ṛkṣāt | aṃhasaḥ | mucat | yaḥ | vā | āryāt | sapta | sindhuṣu | vadhaḥ | dāsasya | tuvi-nṛmṇa | nīnamaḥ // rv_8,24.27 // yathā | varo iti | su-sāmṇe | sani-bhyaḥ | ā | avahaḥ | rayim | vi-aśvebhyaḥ | su-bhage | vāj inī-vati // rv_8,24.28 // ā | nāryasya | dakṣiṇā | vi-aśvān | etu | sominaḥ | sthūram | ca | rādhaḥ | śata-vat | sahasra-vat // rv_8,24.29 // yat | tvā | pṛcchāt | ījānaḥ | kuhayā | kuhayākṛte | eṣaḥ | apa-śritaḥ | valaḥ | go--matīm | ava | tiṣṭhati // rv_8,24.30 // //20//. -rv_6:2/21- (rv_8,25) tā | vām | viśvasya | gopā | devā | deveṣu | yajñiyā | ṛta-vānā | yajase | pūta-dakṣasā // rv_8,25.1 // mitrā | tanā | na | rathyā | varuṇaḥ | yaḥ | ca | su-kratuḥ | sanāt | su-jātā | tanayā | dhṛta-vratā // rv_8,25.2 // tā | mātā | viśva-vedasā | asuryāya | pra-mahasā | mahī | jajāna | aditiḥ | ṛta-varī // rv_8,25.3 // mahāntā | mitrāvaruṇā | sam-rājā | devau | asurā | ṛta-vānau | ṛtam | ā | ghoṣataḥ | bṛhat // rv_8,25.4 // napātā | śavasaḥ | mahaḥ | sūnū iti | dakṣasya | sukratūitisu-kratū | sṛpradānūitisṛpra-dānū | iṣaḥ | vāstu | adhi | kṣitaḥ // rv_8,25.5 // //21//. -rv_6:2/22- sam | yā | dānūni | yemathuḥ | divyāḥ | pārthivīḥ | iṣaḥ | nabhasvatīḥ | ā | vām | carantu | vṛṣṭayaḥ // rv_8,25.6 // adhi | yā | bṛhataḥ | divaḥ | abhi | yūthāiva | paśyataḥ | ṛta-vānā | sam-rājā | namase | hitā // rv_8,25.7 // ṛta-vānā | ni | sedatuḥ | sām-rājyāya | sukratūitisu-kratū | dhṛta-vratā | kṣatriyā | kṣatram | āśatuḥ // rv_8,25.8 // akṣṇaḥ | cit | gātuvit-tarā | anulbaṇena | cakṣasā | ni | cit | miṣantā | ni-cirā | ni | cikyatuḥ // rv_8,25.9 // uta | naḥ | devī | aditiḥ | uruṣyatām | nāsatyā | uruṣyantu | marutaḥ | vṛddha-śavasaḥ // rv_8,25.10 // //22//. -rv_6:2/23- te | naḥ | nāvam | uruṣyata | divā | naktam | su-dānavaḥ | ariṣyantaḥ | ni | pāyu-bhiḥ | sacemahi // rv_8,25.11 // aghnate | viṣṇave | vayam | ariṣyantaḥ | su-dānave | śrudhi | sva-yāvan | sindho iti | pūrva-cittaye // rv_8,25.12 // tat | vāryam | vṛṇīmahe | variṣṭham | gopayatyam | mitraḥ | yat | pānti | varuṇaḥ | yat | aryamā // rv_8,25.13 // uta | naḥ | sindhuḥ | apām | tat | marutaḥ | tat | aśvinā | indraḥ | viṣṇuḥ | mīḍhavāṃsaḥ | sa-joṣasaḥ // rv_8,25.14 // te | hi | sma | vanuṣaḥ | naraḥ | abhi-mātim | kayasya | cit | tigmam | na | kṣodaḥ | prati-ghnanti | bhūrṇayaḥ // rv_8,25.15 // //23//. -rv_6:2/24- ayam | ekaḥ | itthā | puru | uru | caṣṭe | vi | viśpatiḥ | tasya | vratāni | anu | vaḥ | carāmasi // rv_8,25.16 // anu | pūrvāṇi | okyā | sām-rājyasya | saścima | mitrasya | vratā | varuṇasya | dīrgha-śrut // rv_8,25.17 // pari | yaḥ | raśminā | divaḥ | antān | mame | pṛthivyāḥ | ubhe iti | ā | paprau | rodasī iti | mahitvā // rv_8,25.18 // ut | oṃ iti | syaḥ | śaraṇe | divaḥ | jyotiḥ | ayaṃsta | sūryaḥ | agniḥ | na | śukraḥ | sam-idhānaḥ | āhutaḥ // rv_8,25.19 // vacaḥ | dīrgha-prasadmani | īśe | vājasya | go--mataḥ | īśe | hi | pitvaḥ | aviṣasya | dāvane // rv_8,25.20 // //24//. -rv_6:2/25- tat | sūryam | rodasī iti | ubhe iti | doṣā | vastoḥ | upa | bruve | bhojeṣu | asmān | abhi | ut | cara | sadā // rv_8,25.21 // ṛjram | ukṣaṇyāyane | rajatam | harayāṇe | ratham | yuktam | asanāma | su-sāmani // rv_8,25.22 // tā | me | aśvyānām | harīṇām | ni-tośanā | uto iti | nu | kṛtvyānām | nṛ-vāhasā // rv_8,25.23 // smadabhīśūitismat-abhīśū | kaśāvantā | viprā | naviṣṭhayā | matī | mahaḥ | vāji nau | arvantā | sacā | asanam // rv_8,25.24 // //25//. -rv_6:2/26- (rv_8,26) yuvor oṃ iti | su | ratham | huve | sadha-stutyāya | sūriṣu | atūrta-dakṣā | vṛṣaṇā | vṛṣaṇvasūitivṛṣaṇ-vasū // rv_8,26.1 // yuvam | varo iti | su-sāmṇe | mahe | tane | nāsatyā | avaḥ-bhiḥ | yāthaḥ | vṛṣaṇā | vṛṣaṇvasūitivṛṣaṇ-vasū // rv_8,26.2 // tā | vām | adya | havāmahe | havyebhiḥ | vājinīvasūitivājinī-vasū | pūrvīḥ | iṣaḥ | iṣayantau | ati | kṣapaḥ // rv_8,26.3 // ā | vām | vāhiṣṭhaḥ | aśvinā | rathaḥ | yātu | śrutaḥ | narā | upa | stomān | turasya | darśathaḥ | śriye // rv_8,26.4 // juhurāṇā | cit | aśvinā | ā | manyethām | vṛṣaṇvasūitivṛṣaṇ-vasū | yuvam | hi | rudrā | parṣathaḥ | ati | dviṣaḥ // rv_8,26.5 // //26//. -rv_6:2/27- dasrā | hi | viśvam | ānuṣak | makṣu-bhiḥ | pari-dīyathaḥ | dhiyam-jinvā | madhu-varṇā | śubhaḥ | patī iti // rv_8,26.6 // upa | naḥ | yātam | aśvinā | rāyā | viśva-puṣā | saha | magha-vānā | su-vīrau | anapa-cyutā // rv_8,26.7 // ā | me | asya | pratīvyam | indranāsatyā | gatam | devā | devebhiḥ | adya | sacanaḥ-tamā // rv_8,26.8 // vayam | hi | vām | havāmahe | ukṣaṇyantaḥ | vyaśva-vat | sumati-bhiḥ | upa | viprau | iha | ā | gatam // rv_8,26.9 // aśvinā | su | ṛṣe | stuhi | kuvit | te | śravataḥ | havam | nedīyasaḥ | kūḷayātaḥ | paṇīn | uta // rv_8,26.10 // //27//. -rv_6:2/28- vaiyaśvasya | śrutam | narā | uto iti | me | asya | vedathaḥ | sa-joṣasā | varuṇaḥ | mitraḥ | aryamā // rv_8,26.11 // yuvādattasya | dhiṣṇyā | yuvānītasya | sūri-bhiḥ | ahaḥ-ahaḥ | vṛṣaṇā | mahyam | śikṣatam // rv_8,26.12 // yaḥ | vām | yajñebhiḥ | āvṛtaḥ | adhi-vastrā | vadhūḥ-iva | saparyantā | śubhe | cakrāteiti | aśvinā // rv_8,26.13 // yaḥ | vām | uruvyacaḥ-tamam | ciketati | nṛ-pāyyam | vartiḥ | aśvinā | pari | yātam | asmayū ity asma-yū // rv_8,26.14 // asmabhyam | su | vṛṣaṇvasūitivṛṣaṇ-vasū | yātam | vartiḥ | nṛ-pāyyam | viṣudruhāiva | yajñam | ūhathuḥ | girā // rv_8,26.15 // //28//. -rv_6:2/29- vāhiṣṭhaḥ | vām | havānām | stomaḥ | dūtaḥ | huvat | narā | yuvābhyām | bhūtu | aśvinā // rv_8,26.16 // yat | adaḥ | divaḥ | arṇave | iṣaḥ | vā | madathaḥ | gṛhe | śrutam | it | me | amartyā // rv_8,26.17 // uta | syā | śveta-yāvarī | vāhiṣṭhā | vām | nadīnām | sindhuḥ | hiraṇya-vartani ḥ // rv_8,26.18 // smat | etayā | su-kīrtyā | aśvinā | śvetayā | dhiyā | vahetheiti | śubhra-yāvānā // rv_8,26.19 // yukṣva | hi | tvam | ratha-sahā | yuvasva | poṣyā | vaso iti | āt | naḥ | vāyo iti | madhu | piba | asmākam | savanā | ā | gahi // rv_8,26.20 // //29//. -rv_6:2/30- tava | vāyo iti | ṛtaḥ-pate | tvaṣṭuḥ | jāmātaḥ | adbhuta | avāṃsi | ā | vṛṇīmahe // rv_8,26.21 // tvaṣṭuḥ | jāmātaram | vayam | īśānam | rāyaḥ | īmahe | suta-vantaḥ | vāyum | dyumnā | janāsaḥ // rv_8,26.22 // vāyo iti | yāhi | śiva | ā | divaḥ | vahasva | su | su-aśvyam | vahasva | mahaḥ | pṛthu-pakṣasā | rathe // rv_8,26.23 // tvām | hi | supsaraḥ-tamam | nṛ-sadaneṣu | hūmahe | grāvāṇam | na | aśva-pṛṣṭham | maṃhanā // rv_8,26.24 // saḥ | tvam | naḥ | deva | manasā | vāyo iti | mandānaḥ | agriyaḥ | kṛdhi | vājān | apaḥ | dhiyaḥ // rv_8,26.25 // //30//. -rv_6:2/31- (rv_8,27) agniḥ | ukthe | puraḥ-hitaḥ | grāvāṇaḥ | barhiḥ | adhvare | ṛcā | yāmi | marutaḥ | brahmaṇaḥ | patim | devān | avaḥ | vareṇyam // rv_8,27.1 // ā | paśum | gāsi | pṛthivīm | vanaspatīn | uṣasā | naktam | oṣadhīḥ | viśve | ca | naḥ | vasavaḥ | viśva-vedasaḥ | dhīnām | bhūta | pra-avitāraḥ // rv_8,27.2 // pra | su | naḥ | etu | adhvaraḥ | agnā | deveṣu | pūrvyaḥ | ādityeṣu | pra | varuṇe | dhṛta-vrate | marut-su | viśva-bhānuṣu // rv_8,27.3 // viśve | hi | sma | manave | viśva-vedasaḥ | bhuvan | vṛdhe | riśādasaḥ | ariṣṭebhiḥ | pāyu-bhiḥ | viśva-vedasaḥ | yanta | naḥ | avṛkam | chardiḥ // rv_8,27.4 // ā | naḥ | adya | sa-manasaḥ | ganta | viśve | sa-joṣasaḥ | ṛcā | girā | marutaḥ | devi | adite | sadane | pastye | mahi // rv_8,27.5 // //31//. -rv_6:2/32- abhi | priyā | marutaḥ | yā | vaḥ | aśvyā | havyā | mitra | pra-yāthana | ā | barhiḥ | indraḥ | varuṇaḥ | turāḥ | naraḥ | ādityāsaḥ | sadantu | naḥ // rv_8,27.6 // vayam | vaḥ | vṛkta-barhiṣaḥ | hita-prayasaḥ | ānuṣak | suta-somāsaḥ | varuṇa | havāmahe | manuṣvat | iddha-agnayaḥ // rv_8,27.7 // ā | pra | yāta | marutaḥ | viṣṇo iti | aśvinā | pūṣan | mākīnayā | dhiyā | indraḥ | ā | yātu | prathamaḥ | saniṣyu-bh iḥ | vṛṣā | yaḥ | vṛtra-hā | gṛṇe // rv_8,27.8 // vi | naḥ | devāsaḥ | adruhaḥ | acchidram | śarma | yacchata | na | yat | dūrāt | vasavaḥ | nu | cit | antitaḥ | varāūtham | ādadharṣati // rv_8,27.9 // asti | hi | vaḥ | sajātyam | riśādasaḥ | devāsaḥ | asti | āpyam | pra | naḥ | pūrvasmai | suvitāya | vocata | makṣu | sumnāya | navyase // rv_8,27.10 // //32//. -rv_6:2/33- idā | hi | vaḥ | upa-stutim | idā | vāmasya | bhaktaye | upa | vaḥ | viśva-vedasaḥ | namasyuḥ | ā | asṛkṣi | anyām-iva // rv_8,27.11 // ut | oṃ iti | syaḥ | vaḥ | savitā | su-pranītayaḥ | asthāt | ūrdhvaḥ | vareṇyaḥ | ni | dv i-pādaḥ | catuḥ-pādaḥ | arthinaḥ | aviśran | patayiṣṇavaḥ // rv_8,27.12 // devam-devam | vaḥ | avase | devam-devam | abhiṣṭaye | devam-devam | huvema | vāja-sātaye | gṛṇantaḥ | devyā | dhiyā // rv_8,27.13 // devāsaḥ | hi | sma | manave | sa-manyavaḥ | viśve | sākam | sa-rātayaḥ | te | naḥ | adya | te | aparam | tuce | tu | naḥ | bhavantu | varivaḥ-vidaḥ // rv_8,27.14 // pra | vaḥ | śaṃsāmi | adruhaḥ | sam-sthe | upa-stutīnām | na | tam | dhūrtiḥ | varuṇa | mitra | martyam | yaḥ | vaḥ | dhāma-bhyaḥ | avidhat // rv_8,27.15 // pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ | yaḥ | vaḥ | varāya | dāśati | pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | ariṣṭaḥ | sarvaḥ | edhate // rv_8,27.16 // //33//. -rv_6:2/34- ṛte | saḥ | vindate | yudhaḥ | su-gebhiḥ | yāti | adhvanaḥ | aryamā | mitraḥ | varuṇaḥ | sa-rātayaḥ | yam | trāyante | sa-joṣasaḥ // rv_8,27.17 // ajre | cit | asmai | kṛṇutha | ni-añcanam | duḥ-ge | cit | ā | su-saraṇam | eṣā | cit | asmāt | aśaniḥ | paraḥ | nu | sā | asredhantī | vi | naśyatu // rv_8,27.18 // yat | adya | sūryaḥ | ut-yati | priya-kṣatrāḥ | ṛtam | dadha | yat | ni-mruci | pra-budhi | viśva-vedasaḥ | yat | vā | madhyandine | divaḥ // rv_8,27.19 // yat | vā | abhi-pitve | asurāḥ | ṛtam | yate | chardiḥ | yema | vi | dāśuṣe | vayam | tat | vaḥ | vasavaḥ | viśva-vedasaḥ | upa | stheyāma | madhye | ā // rv_8,27.20 // yat | adya | sūre | ut-ite | yat | madhyandine | ātuci | vāmam | dhattha | manave | vi śva-vedasaḥ | juhvānāya | pra-cetase // rv_8,27.21 // vayam | tat | vaḥ | sam-rājaḥ | ā | vṛṇīmahe | putraḥ | na | bahu-pāyyam | aśyāma | tat | ādityāḥ | juhvataḥ | haviḥ | yena | vasyaḥ | anaśāmahai // rv_8,27.22 // //34//. -rv_6:2/35- (rv_8,28) ye | triṃśati | trayaḥ | paraḥ | devāsaḥ | barhiḥ | ā | asadan | vidan | aha | dvitā | asanam // rv_8,28.1 // varuṇaḥ | mitraḥ | aryamā | smadrāti-sācaḥ | agnayaḥ | patnī-vantaḥ | vaṣaṭ-kṛṭāḥ // rv_8,28.2 // te | naḥ | gopāḥ | apācyāḥ | te | udak | te | itthā | nyak | purastāt | sarvayā | viśā // rv_8,28.3 // yathā | vaśanti | devāḥ | tathā | it | asat | tat | eṣām | nakiḥ | ā | minat | arāvā | cana | martyaḥ // rv_8,28.4 // saptānām | sapta | ṛṣṭayaḥ | sapta | dyumnāni | eṣām | sapto iti | adhi | śriyaḥ | dhire // rv_8,28.5 // //35//. -rv_6:2/36- (rv_8,29) babhruḥ | ekaḥ | viṣuṇaḥ | sūnaraḥ | yuvā | añji | aṅkte | hiraṇyayam // rv_8,29.1 // yonim | ekaḥ | ā | sasāda | dyotanaḥ | antaḥ | deveṣu | medhiraḥ // rv_8,29.2 // vāśīm | ekaḥ | bibharti | haste | āyasīm | antaḥ | deveṣu | ni-dhruviḥ // rv_8,29.3 // vajram | ekaḥ | bibharti | haste | āhitam | tena | vṛtrāṇi | jighnate // rv_8,29.4 // tigmam | ekaḥ | bibharti | haste | āyudham | śuciḥ | ugraḥ | jalāṣa-bheṣajaḥ // rv_8,29.5 // pathaḥ | ekaḥ | pīpāya | taskaraḥ | yathā | eṣaḥ | veda | ni-dhīnām // rv_8,29.6 // trīṇi | ekaḥ | uru-gāyaḥ | vi | cakrame | yatra | devāsaḥ | madanti // rv_8,29.7 // vi-bhiḥ | dvā | carataḥ | ekayā | saha | pra | pravāsāiva | vasataḥ // rv_8,29.8 // sadaḥ | dvā | cakrāteiti | upa-mā | divi | sam-rājā | sarpir-āsutī itisarpiḥ-āsutī // rv_8,29.9 // arcantaḥ | eke | mahi | sāma | manvata | tena | sūryam | arocayan // rv_8,29.10 // //36//. -rv_6:2/37- (rv_8,30) nahi | vaḥ | asti | arbhakaḥ | devāsaḥ | na | kumārakaḥ | viśve | sataḥ-mahāntaḥ | it // rv_8,30.1 // iti | stutāsaḥ | asatha | riśādasaḥ | ye | stha | trayaḥ | ca | triṃśat | ca | manoḥ | devāḥ | yajñiyāsaḥ // rv_8,30.2 // te | naḥ | trādhvam | te | avata | te | oṃ iti | naḥ | adhi | vocata | mā | naḥ | pathaḥ | pitryāt | mānavāt | adhi | dūram | naiṣṭa | parāvataḥ // rv_8,30.3 // ye | devāsaḥ | iha | sthana | viśve | vaiśvānarāḥ | uta | asmabhyam | śarma | sa-prathaḥ | gave | aśvāya | yacchata // rv_8,30.4 // //37//. -rv_6:2/38- (rv_8,31) yaḥ | yajāti | yajāte | it | sunavat | ca | pacāti | ca | brahmā | it | indrasya | cākanat // rv_8,31.1 // puroḷāśam | yaḥ | asmai | somam | rarate | āśiram | pāt | it | tam | śakraḥ | aṃhasaḥ // rv_8,31.2 // tasya | dyu-mām | asat | rathaḥ | deva-jūtaḥ | saḥ | śūśuvat | viśvā | vanvan | amitriyā // rv_8,31.3 // asya | prajāvatī | gṛhe | asaścantī | dive--dive | iḷā | dhenu-matī | duhe // rv_8,31.4 // yā | dampatī itidam-patī | sa-manasā | sunutaḥ | ā | ca | dhāvataḥ | devāsaḥ | nityayā | āś irā // rv_8,31.5 // //38//. -rv_6:2/39- prati | prāśavyān | itaḥ | samyañcā | barhiḥ | āśāteiti | na | tā | vājeṣu | vāyataḥ // rv_8,31.6 // na | devānām | api | hnutaḥ | su-matim | na | jugukṣataḥ | śravaḥ | bṛhat | vivāsataḥ // rv_8,31.7 // putriṇā | tā | kumāriṇā | viśvam | āyuḥ | vi | aśnutaḥ | ubhā | hiraṇya-peśasā // rv_8,31.8 // vīti-hotrā | kṛtadvasūitikṛtat-vasū | daśasyantā | amṛtāya | kam | sam | ūdhaḥ | romaśam | hataḥ | deveṣu | kṛṇutaḥ | duvaḥ // rv_8,31.9 // ā | śarma | parvatānām | vṛṇīmahe | nadīnām | ā | viṣṇoḥ | sacābhuvaḥ // rv_8,31.10 // //39//. -rv_6:2/40- ā | etu | pūṣā | rayiḥ | bhagaḥ | svasti | sarva-dhātamaḥ | uruḥ | adhvā | svastaye // rv_8,31.11 // aramatiḥ | anarvaṇaḥ | viśvaḥ | devasya | manasā | ādityānām | anehaḥ | it // rv_8,31.12 // yathā | naḥ | mitraḥ | aryamā | varuṇaḥ | santi | gopāḥ | su-gāḥ | ṛtasya | panthāḥ // rv_8,31.13 // agnim | vaḥ | pūrvyam | girā | devam | īḷe | vasūnām | saparyantaḥ | puru-priyam | mitram | na | kṣetra-sādhasam // rv_8,31.14 // makṣu | deva-vataḥ | rathaḥ | śūraḥ | vā | pṛt-su | kāsu | cit | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // rv_8,31.15 // na | yajamāna | riṣyasi | na | sunvāna | na | devayo itideva-yo | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // rv_8,31.16 // nakiḥ | tam | karmaṇā | naśat | na | pra | yoṣat | na | yoṣati | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // rv_8,31.17 // asat | atra | su-vīryam | uta | tyat | āśu-aśvyam | devānām | yaḥ | it | manaḥ | yajamānaḥ | iyakṣati | abhi | it | ayajvanaḥ | bhuvat // rv_8,31.18 // //40//. -rv_6:3/1- (rv_8,32) pra | kṛtāni | ṛjīṣiṇaḥ | kaṇvāḥ | indrasya | gāthayā | made | somasya | vocata // rv_8,32.1 // yaḥ | sṛbindam | anarśanim | piprum | dāsam | ahīśuvam | vadhīt | ugraḥ | riṇan | apaḥ // rv_8,32.2 // ni | arbudasya | viṣṭapam | varṣmāṇam | bṛhataḥ | tira | kṛṣe | tat | indra | paiṃsyam // rv_8,32.3 // prati | śrutāya | vaḥ | dhṛṣat | tūrṇāśam | na | gireḥ | adhi | huve | su-śipram | ūtaye // rv_8,32.4 // saḥ | goḥ | aśvasya | vi | vrajam | mandānaḥ | somyebhyaḥ | puram | na | śūra | darṣasi // rv_8,32.5 // //1//. -rv_6:3/2- yadi | me | raraṇaḥ | sute | ukthe | vā | dadhase | canaḥ | ārāt | upa | svadhā | ā | gahi // rv_8,32.6 // vayam | gha | te | api | smasi | stotāraḥ | indra | girvaṇaḥ | tvam | naḥ | jinva | soma-pāḥ // rv_8,32.7 // uta | naḥ | pitum | ā | bhara | sam-rarāṇaḥ | avi-kṣitam | magha-van | bhūri | te | vasu // rv_8,32.8 // uta | naḥ | go-mataḥ | kṛdhi | hiraṇya-vataḥ | aśvinaḥ | iḷābhiḥ | sam | rabhemahi // rv_8,32.9 // bṛbat-uktham | havāmahe | sṛpra-karasnam | ūtaye | sādhu | kṛṇvantam | avase // rv_8,32.10 // //2//. -rv_6:3/3- yaḥ | sam-sthe | cit | śata-kratuḥ | āt | īm | kṛṇoti | vṛtra-hā | jaritṛ-bhyaḥ | puru-vasuḥ // rv_8,32.11 // saḥ | naḥ | śakraḥ | cit | ā | śakat | dāna-vān | antara-ābharaḥ | indraḥ | viśvābhiḥ | ūti-bhiḥ // rv_8,32.12 // yaḥ | rāyaḥ | avaniḥ | mahān | su-pāraḥ | sunvataḥ | sakhā | tam | indram | abhi | gāyata // rv_8,32.13 // āyantāram | mahi | sthiram | pṛtanāsu | śravaḥ-jitam | bhūreḥ | īśānam | ojasā // rv_8,32.14 // nakiḥ | asya | śacīnām | ni-yantā | sūnṛtānām | nakiḥ | vaktā | na | dāt | iti // rv_8,32.15 // //3//. -rv_6:3/4- na | nūnam | brahmaṇām | ṛṇam | prāśūnām | asti | sunvatām | na | somaḥ | apratā | pape // rv_8,32.16 // panye | it | upa | gāyata | panye | ukthāni | śaṃsata | brahma | kṛṇota | panye | it // rv_8,32.17 // panyaḥ | ā | dardirat | śatā | sahasrā | vājī | avṛtaḥ | indraḥ | yaḥ | yajvanaḥ | vṛdhaḥ // rv_8,32.18 // vi | su | cara | svadhāḥ | anu | kṛṣṭīnām | anu | āhuvaḥ | indra | piba | sutānām // rv_8,32.19 // piba | sva-dhainavānām | uta | yaḥ | tugrye | sacā | uta | ayam | indra | yaḥ | tava // rv_8,32.20 // //4//. -rv_6:3/5- ati | ihi | manyu-sāvinam | susu-vāṃsam | upa-araṇe | imam | rātam | sutam | piba // rv_8,32.21 // ihi | tisraḥ | parāvataḥ | ihi | pañca | janān | ati | dhenāḥ | indra | ava-cākaśat // rv_8,32.22 // sūryaḥ | raśmim | yathā | sṛja | tvā | yacchantu | me | giraḥ | nimnam | āpaḥ | na | sadhryak // rv_8,32.23 // adhvaryo iti | ā | tu | hi | siñca | somam | vīrāya | śipriṇe | bhara | sutasya | pītaye // rv_8,32.24 // yaḥ | udnaḥ | phali-gam | bhinat | nyak | sindhūn | ava-asṛjat | yaḥ | goṣu | pakvam | dhārayat // rv_8,32.25 // //5//. -rv_6:3/6- ahan | vṛtram | ṛcīṣamaḥ | aurṇa-vābham | ahīśuvam | himena | avidhyat | arbudam // rv_8,32.26 // pra | vaḥ | ugrāya | niḥ-ture | aṣāḷhāya | pra-sakṣiṇe | devattam | brahma | gāyata // rv_8,32.27 // yaḥ | viśvāni | abhi | vratā | somasya | made | andhasaḥ | indraḥ | deveṣu | cetati // rv_8,32.28 // iha | tyā | sadha-mādyā | harī iti | hiraṇya-keśyā | voḷhām | abhi | prayaḥ | hitam // rv_8,32.29 // arvāñcam | tvā | puru-stuta | priyamedha-stutā | harī iti | soma-peyāya | vakṣataḥ // rv_8,32.30 // //6//. -rv_6:3/7- (rv_8,33) vayam | gha | tvā | suta-vantaḥ | āpaḥ | na | vṛkta-barhiṣaḥ | pavitrasya | pra-sravaṇeṣu | vṛtra-han | pari | stotāraḥ | āsate // rv_8,33.1 // svaranti | tvā | sute | naraḥ | vaso iti | nireke | ukthinaḥ | kadā | sutam | tṛṣāṇaḥ | okaḥ | ā | gamaḥ | indra | svabdī-iva | vaṃsagaḥ // rv_8,33.2 // kaṇvebhiḥ | dhṛṣṇo iti | ā | dhṛṣat | vājam | darṣi | sahasriṇam | piśaṅga-rūpam | magha-van | vi-carṣaṇe | makṣu | go--mantam | īmahe // rv_8,33.3 // pāhi | gāya | andhasaḥ | made | indrāya | medhya-atithe | yaḥ | sam-miślaḥ | haryoḥ | yaḥ | sute | sacā | vajrī | rathaḥ | hiraṇyayaḥ // rv_8,33.4 // yaḥ | su-savyaḥ | su-dakṣiṇaḥ | inaḥ | yaḥ | su-kratuḥ | gṛṇe | yaḥ | ākaraḥ | sahasrā | yaḥ | śata-maghaḥ | indraḥ | yaḥ | pūḥ-bhit | āritaḥ // rv_8,33.5 // //7//. -rv_6:3/8- yaḥ | dhṛṣitaḥ | yaḥ | avṛtaḥ | yaḥ | asti | śmaśruṣu | śritaḥ | vibhūta-dyumnaḥ | cyavanaḥ | puru-stutaḥ | kratvā | gauḥ-iva | śākinaḥ // rv_8,33.6 // kaḥ | īm | veda | sute | sacā | pibantam | kat | vayaḥ | dadhe | ayam | yaḥ | puraḥ | vi-bhinatti | ojasā | mandānaḥ | śiprī | andhasaḥ // rv_8,33.7 // dānā | mṛgaḥ | na | vāraṇaḥ | puru-trā | caratham | dadhe | nakiḥ | tvā | ni | yamat | ā | sute | gamaḥ | mahān | carasi | ojasā // rv_8,33.8 // yaḥ | ugraḥ | san | aniḥ-stṛtaḥ | sthiraḥ | raṇāya | saṃskṛtaḥ | yadi | stotuḥ | magha-vā | śṛṇavat | havam | na | indraḥ | yoṣati | ā | gamat // rv_8,33.9 // satyam | itthā | vṛṣā | it | asi | vṛṣa-jūtiḥ | naḥ | avṛtaḥ | vṛṣā | hi | ugra | śṛṇviṣe | parāvati | vṛṣaḥ | arvāvati | śrutaḥ // rv_8,33.10 // //8//. -rv_6:3/9- vṛṣaṇaḥ | te | abhīśavaḥ | vṛṣā | kaśā | hiraṇyayī | vṛṣā | rathaḥ | magha-van | vṛṣaṇā | harī iti | vṛṣā | tvam | śatakrato itiśata-krato // rv_8,33.11 // vṛṣā | sotā | sunotu | te | vṛṣan | ṛjīpin | ā | bhara | vṛṣā | dadhanve | vṛṣaṇam | nadīṣu | ā | tubhyam | sthātaḥ | harīṇām // rv_8,33.12 // ā | indra | yāhi | pītaye | madhu | śaviṣṭha | somyam | na | ayam | accha | magha-vā | śṛṇavat | giraḥ | brahma | ukthā | ca | su-kratuḥ // rv_8,33.13 // vahantu | tvā | rathesthām | ā | harayaḥ | ratha-yujaḥ | tiraḥ | cit | aryam | savanāni | vṛtra-han | anyeṣām | yā | śatakrato itiśata-krato // rv_8,33.14 // asmākam | adya | antamam | stomam | dhiṣva | mahāmaha | asmākam | te | savanā | santu | śam-tamā | madāya | dyukṣa | soma-pāḥ // rv_8,33.15 // //9//. -rv_6:3/10- nahi | saḥ | tava | naḥ | mama | śāstre | anyasya | raṇyati | yaḥ | asmān | vīraḥ | ā | anayat // rv_8,33.16 // indraḥ | cit | gha | tat | abravīt | striyāḥ | aśāsyam | manaḥ | uto iti | aha | kratum | raghum // rv_8,33.17 // saptī iti | cit | gha | mada-cyutā | mithunā | vahataḥ | ratham | eva | it | dhūḥ | vṛṣṇaḥ | ut-tarā // rv_8,33.18 // adhaḥ | paśyasva | mā | upari | sam-tarām | pādakau | hara | mā | te | kaśa-plakau | dṛśan | strī | hi | brahmā | babhūvitha // rv_8,33.19 // //10//. -rv_6:3/11- (rv_8,34) ā | indra | yāhi | hari-bhiḥ | upa | kaṇvasya | su-stutim | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.1 // ā | tvā | grāvā | vadan | iha | somī | ghoṣeṇa | yacchatu | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.2 // atra | vi | nemiḥ | eṣām | urām | na | dhūnute | vṛkaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.3 // ā | tvā | kaṇvāḥ | iha | avase | havante | vāja-sātaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.4 // dadhāmi | te | sutānām | vṛṣṇe | na | pūrva-pāyyam | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.5 // //11//. -rv_6:3/12- smat-purandhiḥ | naḥ | ā | gahi | viśvataḥ-dhīḥ | naḥ | ūtaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.6 // ā | naḥ | yāhi | mahe--mate | sahasra-ūte | śata-magha | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.7 // ā | tvā | hotā | manuḥ-hitaḥ | deva-trā | vakṣat | īḍyaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.8 // ā | tvā | mada-cyutā | harī iti | śyenam | pakṣāiva | vakṣataḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.9 // ā | yāhi | aryaḥ | ā | pari | svāhā | somasya | pītaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.10 // //12//. -rv_6:3/13- ā | naḥ | yāhi | upa-śruti | uktheṣu | raṇaya | iha | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.11 // sa-rūpaiḥ | ā | su | naḥ | gahi | sam-bhṛtaiḥ | sambhṛta-aśvaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.12 // ā | yāhi | parvatebhyaḥ | samudrasya | adhi | viṣṭapaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.13 // ā | naḥ | gavyāni | aśvyā | sahasrā | śūra | dardṛhi | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.14 // ā | naḥ | sahasra-śaḥ | bhara | ayutāni | śatāni | ca | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso // rv_8,34.15 // ā | yat | indraḥ | ca | dadvahe iti | sahasram | vasu-rociṣaḥ | ojiṣṭham | aśvyam | paśum // rv_8,34.16 // ye | ṛjrāḥ | vāta-raṃhasaḥ | aruṣāsaḥ | raghu-syadaḥ | bhrājante | sūryāḥ-iva // rv_8,34.17 // pārāvatasya | rātiṣu | dravat-cakreṣu | āśuṣu | tiṣṭham | vanasya | madhye | ā // rv_8,34.18 // //13//. -rv_6:3/14- (rv_8,35) agninā | indreṇa | varuṇena | viṣṇunā | ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.1 // viśvābhiḥ | dhībhiḥ | bhuvanena | vājinā | divā | pṛthivyā | adri-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.2 // viśvaiḥ | devaiḥ | tri-bhiḥ | ekādaśaiḥ | iha | at-bhiḥ | marut-bhiḥ | bhṛgu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.3 // juṣethām | yajñam | bodhatam | havasya | me | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.4 // stomam | juṣethām | yuvaśāiva | kanyanām | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.5 // giraḥ | juṣethām | adhvaram | juṣethām | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.6 // //14//. -rv_6:3/15- hāridravāiva | patathaḥ | vanā | it | upa | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.7 // haṃsau-iva | patathaḥ | adhvagau-iva | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.8 // śyenau-iva | patathaḥ | havya-dātaye | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.9 // pibatam | ca | tṛpṇutam | ca | ā | ca | gacchatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.10 // jayatam | ca | pra | stutam | ca | pra | ca | avatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.11 // hatam | ca | śatrūn | yatatam | ca | mitriṇaḥ | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.12 // //15//. -rv_6:3/16- mitrāvaruṇa-vantau | uta | dharma-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.13 // aṅgirasvantau | uta | viṣṇu-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.14 // ṛbhu-mantā | vṛṣaṇā | vāja-vantā | marutvantā | jarituḥ | gacchathaḥ | havam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.15 // brahma | jinvatam | uta | jinvatam | dhiyaḥ | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.16 // kṣatram | jinvatam | uta | jinvatam | nṝn | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.17 // dhenūḥ | jinvatam | uta | jinvatam | viśaḥ | hatam | rakṣāṃsi | sedhatam | amīvāḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.18 // //16//. -rv_6:3/17- atreḥ-iva | śṛṇutam | pūrvya-stutim | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.19 // sargān-iva | sṛjatam | su-stutīḥ | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.20 // raśmīn-iva | yacchatam | adhvarān | upa | śyāva-aśvasya | sunvataḥ | mada-cyutā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā // rv_8,35.21 // arvāk | ratham | ni | yacchatam | pibatam | somyam | madhu | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe // rv_8,35.22 // namaḥ-vāke | pra-sthite | adhvare | narā | vivakṣaṇasya | pītaye | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe // rv_8,35.23 // svāhākṛtasya | tṛmpatam | sutasya | devau | andhasaḥ | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe // rv_8,35.24 // //17//. -rv_6:3/18- (rv_8,36) avitā | asi | sunvataḥ | vṛkta-barhiṣaḥ | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // rv_8,36.1 // pra | ava | stotāram | magha-van | ava | tvām | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // rv_8,36.2 // ūrjā | devān | avasi | ojasā | tvām | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // rv_8,36.3 // janitā | divaḥ | janitā | pṛthivyāḥ | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // rv_8,36.4 // janitā | aśvānām | janitā | gavām | asipiba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // rv_8,36.5 // atrīṇām | stomam | adri-vaḥ | mahaḥ | kṛdhi | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate // rv_8,36.6 // śyāva-aśvasya | sunvataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ | pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan // rv_8,36.7 // //18//. -rv_6:3/19- (rv_8,37) pra | idam | brahma | vṛtra-tūryeṣu | āvitha | pra | sunvataḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // rv_8,37.1 // sehānaḥ | ugra | pṛtanāḥ | abhi | druhaḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajr i-vaḥ // rv_8,37.2 // eka-rāṭ | asya | bhuvanasya | rājasi | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri--vaḥ // rv_8,37.3 // sa-sthāvānā | yavayasi | tvam | ekaḥ | it | śacī-pate | indra | viśvābhiḥ | ūti-bh iḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // rv_8,37.4 // kṣemasya | ca | pra-yujaḥ | ca | tvam | īśiṣe | śacī-pate | indra | viśvābhiḥ | ūti--bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // rv_8,37.5 // kṣatrāya | tvam | avasi | na | tvam | āvitha | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ // rv_8,37.6 // śyāva-aśvasya | rebhataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ | pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan // rv_8,37.7 // //19//. -rv_6:3/20- (rv_8,38) yajñasya | hi | sthaḥ | ṛtvijā | sasnī iti | vājeṣu | karmasu | indrāgnī iti | tasya | bodhatam // rv_8,38.1 // toṣāsā | ratha-yāvānā | vṛtra-hanā | aparājitā | indrāgnī iti | tasya | bodhatam // rv_8,38.2 // idam | vām | madiram | madhu | adhukṣan | adri-bhiḥ | naraḥ | indrāgnī iti | tasya | bodhatam // rv_8,38.3 // juṣethām | yajñam | iṣṭaye | sutam | somam | sadhastutī itisadha-stutī | indrāgnī iti | ā | gatam | narā // rv_8,38.4 // imā | juṣethām | savanā | yebhiḥ | havyāni | ūhathuḥ | indrāgnī iti | ā | gatam | narā // rv_8,38.5 // imām | gāyatra-vartanim | juṣethām | su-stutim | mama | indrāgnī iti | ā | gatam | narā // rv_8,38.6 // //20//. -rv_6:3/21- prātaryāva-bhiḥ | ā | gatam | devebhiḥ | jenyāvasūiti | indrāgnī iti | soma-pītaye // rv_8,38.7 // śyāva-aśvasya | sunvataḥ | atrīṇām | śṛṇutam | havam | indrāgnī iti | soma-pītaye // rv_8,38.8 // eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ | indrāgnī iti | soma-pītaye // rv_8,38.9 // ā | aham | sarasvatī-vatoḥ | indrāgnyoḥ | avaḥ | vṛṇe | yābhyām | gāyatram | ṛcyate // rv_8,38.10 // //21//. -rv_6:3/22- (rv_8,39) agnim | astoṣi | ṛgmiyam | agnim | īḷā | yajadhyai | agniḥ | devān | anaktu | naḥ | ubhe iti | hi | vidatheiti | kaviḥ | antariti | carati | dūtyam | nabhantām | anyake | same // rv_8,39.1 // ni | agne | navyasā | vacaḥ | tanūṣu | śaṃsam | eṣām | ni | arātīḥ | rarāvṇām | viśvāḥ | aryaḥ | arātīḥ | itaḥ | yucchantu | āmuraḥ | nabhantām | anyake | same // rv_8,39.2 // agne | manmāni | tubhyam | kam | ghṛtam | na | juhve | āsani | saḥ | deveṣu | pra | ciki ddhi | tvam | hi | asi | pūrvyaḥ | śivaḥ | dūtaḥ | vivasvataḥ | nabhantām | anyake | same // rv_8,39.3 // tat-tat | agniḥ | vayaḥ | dadhe | yathāyathā | kṛpaṇyati | ūrjāāhutiḥ | vasūnām | śam | ca | yoḥ | ca | mayaḥ | dadheviśvasyai devahūtyai | nabhantām | anyake | same // rv_8,39.4 // saḥ | ciketa | sahīyasā | agniḥ | citreṇa | karmaṇā | saḥ | hotā | śaśvatīnām | dakṣiṇābhiḥ | abhi-vṛtaḥ | inoti | ca | pratīvyam | nabhantām | anyake | same // rv_8,39.5 // //22//. -rv_6:3/23- agniḥ | jātā | devānām | agniḥ | veda | martānām | apīcyam | agniḥ | saḥ | draviṇaḥ-dāḥ | agniḥ | dvārā | vi | ūrṇute | su-āhutaḥ | navīyasā | nabhantām | anyake | same // rv_8,39.6 // agniḥ | deveṣu | sam-vasuḥ | saḥ | vikṣu | yajñiyāsu | ā | saḥ | mudā | kāvyā | puru | viśvam | bhūma-iva | puṣyati | devaḥ | deveṣu | yajñiyaḥ | nabhantām | anyake | same // rv_8,39.7 // yaḥ | agniḥ | sapta-mānuṣaḥ | śritaḥ | viśveṣu | sindhuṣu | tam | ā | aganma | tri--pastyam | mandhātuḥ | dasyuhan-tamam | agnim | yajñeṣu | pūrvyam | nabhantām | anyake | same // rv_8,39.8 // agniḥ | trīṇi | tri-dhātūni | ā | kṣeti | vidathā | kaviḥ | saḥ | trīn | ekādaśān | iha | yakṣat | ca | piprayat | ca | naḥ | vipraḥ | dūtaḥ | pari-kṛtaḥ | nabhantām | anyake | same // rv_8,39.9 // tvam | naḥ | agne | āyuṣu | tvam | deveṣu | pūrvya | vasvaḥ | ekaḥ | irajyasi | tvām | āpaḥ | pari-srutaḥ | pari | yanti | sva-setavaḥ | nabhantām | anyake | same // rv_8,39.10 // //23//. -rv_6:3/24- (rv_8,40) indrāgnī iti | yuvam | su | naḥ | sahantā | dāsathaḥ | rayim | yena | dṛḷhā | samat-su | ā | vīḷu | cit | sahiṣīmahi | agniḥ | vanāiva | vāte | it | nabhantām | anyake | same // rv_8,40.1 // nahi | vām | vavrayāmahe | atha | indram | it | yajāmahe | śaviṣṭham | nṛṇām | naram | saḥ | naḥ | kadā | cit | arvatā | gamat | ā | vāja-sātaye | gamat | ā | medha-sātaye | nabhantām | anyake | same // rv_8,40.2 // tā | hi | madhyam | bharāṇām | indrāgnī iti | adhi-kṣitaḥ | tā | oṃ iti | kavi-tvanā | kavī iti | pṛcchyamānā | sakhī-yate | sam | dhītam | aśnutam | narā | nabhantām | anyake | same // rv_8,40.3 // abhi | arca | nabhāka-vat | indrāgnī iti | yajasā | girā | yayoḥ | viśvam | idam | jagat | iyam | dyauḥ | pṛthivī | mahī | upa-sthe | bibhṛtaḥ | vasu | nabhantām | anyake | same // rv_8,40.4 // pra | brahmāṇi | nabhāka-vat | indrāgni-bhyām | irajyata | yā | sapta-budhnam | arṇavam | jihma-bāram | apa-ūrṇutaḥ | indraḥ | īśānaḥ | ojasā | nabhantām | anyake | same // rv_8,40.5 // api | vṛśca | purāṇa-vat | vratateḥ-iva | guṣpitam | ojaḥ | dāsasya | dambhaya | vayam | tat | asya | sam-bhṛtam | vasu | indreṇa | vi | bhajemahi | nabhantām | anyake | same // rv_8,40.6 // //24//. -rv_6:3/25- yat | indrāgnī iti | janāḥ | ime | vi-hvayante | tanā | girā | asmākebhiḥ | nṛ-bhiḥ | vayam | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ | nabhantām | anyake | same // rv_8,40.7 // yā | nu | śvetau | avaḥ | divaḥ | ut-carātaḥ | upa | dyu-bhiḥ | indrāgnyoḥ | anu | vratam | uhānāḥ | yanti | sindhavaḥ | yān | sīm | bandhāt | amuñcatām | nabhantām | anyake | same // rv_8,40.8 // pūrvīḥ | te | indra | upa-mātayaḥ | pūrvīḥ | uta | pra-śastayaḥ | sūno iti | hinvasya | hari-vaḥ | vasvaḥ | vīrasya | āpṛcaḥ | yā | nu | sādhanta | naḥ | dhiyaḥ | nabhantām | anyake | same // rv_8,40.9 // tam | śiśīta | suvṛkti-bhiḥ | tveṣam | satvānam | ṛgmiyam | uto iti | nu | cit | yaḥ | ojasā | śuṣṇasya | āṇḍāni | bhedati | jeṣat | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same // rv_8,40.10 // tam | śiśīta | su-adhvaram | satyam | satvānam | ṛgmiyam | uto iti | nu | cit | yaḥ | ojasā | śuṣṇasya | āṇḍāni | bhedati | jeṣat | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same // rv_8,40.11 // eva | indrāgni-bhyām | pitṛ-vat navīyaḥ | mandhātṛ-vat | aṅgirasvat | avāci | tri-dhātunā | śarmaṇā | pātam | asmān | vayam | syāma | patayaḥ | rayīṇām // rv_8,40.12 // //25//. -rv_6:3/26- (rv_8,41) asmai | oṃ iti | su | pra-bhūtaye | varuṇāya | marut-bhyaḥ | arca | viduḥ-tarebhyaḥ | yaḥ | dhītā | mānuṣāṇām | paśvaḥ | gāḥ-iva | rakṣati | nabhantām | anyake | same // rv_8,41.1 // tam | oṃ iti | su | samanā | girā | pitṝṇām | ca | manma-bhiḥ | nābhākasya | prasasti-bhiḥ | yaḥ | sindhūnām | upa | ut-aye | sapta-svasā | saḥ | madhyamaḥ | nabhantām | anyake | same // rv_8,41.2 // saḥ | kṣapaḥ | pari | sasvaje | ni | usraḥ | māyayā | dadhe | saḥ | viśvam | pari | darśataḥ | tasya | venīḥ | anu | vratam | uṣaḥ | tisraḥ | avardhayan | nabhantām | anyake | same // rv_8,41.3 // yaḥ | kakubhaḥ | ni-dhārayaḥ | pṛthivyām | adhi | darśataḥ | saḥ | mātā | pūrvyam | padam | tat | varuṇasya | saptyam | saḥ | hi | gopāḥ-iva | iryaḥ | nabhantām | anyake | same // rv_8,41.4 // yaḥ | dhartā | bhuvanānām | yaḥ | usrāṇām | apīcyā | veda | nāmāni | guhyā | saḥ | kaviḥ | kāvyā | puru | rūpam | dyauḥ-iva | puṣyati | nabhantām | anyake | same // rv_8,41.5 // //26//. -rv_6:3/27- yasmin | viśvāni | kāvyā | cakre | nābhiḥ-iva | śritā | tritam | jūtī | saparyata | vraje | gāvaḥ | na | sam-yuje | yuje | aśvāmn | ayukṣata | nabhantām | anyake | same // rv_8,41.6 // yaḥ | āsu | atkaḥ | āśaye | viśvā | jātāni | eṣām | pari | dhāmāni | marmṛśat | varuṇasya | puraḥ | gayaḥ | viśve | devāḥ | anu | vratam | nabhantām | anyake | same // rv_8,41.7 // saḥ | samudraḥ | apīcyaḥ | turaḥ | dyām-iva | rohati | ni | yat | āsu | yajuḥ | dadhe | saḥ | māyāḥ | arcinā | padā | astṛṇāt | nākam | ā | aruhat | nabhantām | anyake | same // rv_8,41.8 // yasya | śvetā | vi-cakṣaṇā | tisraḥ | bhūmīḥ | adhi-kṣitaḥ | triḥ | ut-tarāṇi | papratuḥ | varuṇasya | dhruvam | sadaḥ | saḥ | saptānām | irajyati | nabhantām | anyake | same // rv_8,41.9 // yaḥ | śvetān | adhi-nirnijaḥ | cakre | kṛṣṇān | anu | vratā | saḥ | dhāma | pūrvyam | mame | yaḥ | skambhena | vi | rodasī iti | ajaḥ | na | dyām | adhārayat | nabhantām | anyake | same // rv_8,41.10 // //27//. -rv_6:3/28- (rv_8,42) astabhnāt | dyām | asuraḥ | viśva-vedāḥ | amimīta | varimāṇam | pṛthivyāḥ | ā | asīdat | viśvā | bhuvanāni | sam-rāṭ | viśvā | it | tāni | varuṇasya | vratāni // rv_8,42.1 // eva | vandasva | varuṇam | bṛhantam | namasya | dhīram | amṛtasya | gopām | saḥ | naḥ | śarma | tri-varūtham | vi | yaṃsat | patam | naḥ | dyāvāpṛthivī iti | upa-sthe // rv_8,42.2 // imām | dhiyam | śikṣamāṇasya | deva | kratum | dakṣam | varuṇa | sam | śiśādhi | yayā | ati | viśvā | duḥ-itā | tarema | su-tarmāṇam | adhi | nāvam | ruhema // rv_8,42.3 // ā | vām | grāvāṇaḥ | aśvinā | dhībhiḥ | viprāḥ | acucyavuḥ | nāsatyā | soma-pītaye | nabhantām | anyake | same // rv_8,42.4 // yathā | vām | atriḥ | aśvinā | gīḥ-bhiḥ | vipraḥ | ajohavīt | nāsatyā | soma-pītaye | nabhantām | anyake | same // rv_8,42.5 // eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ | nāsatyā | soma-pītaye | nabhantām | anyake | same // rv_8,42.6 // //28//. -rv_6:3/29- (rv_8,43) ime | viprasya | vedhasaḥ | agneḥ | astṛta-yajvanaḥ | giraḥ | stomāsaḥ | īrate // rv_8,43.1 // asmai | te | prati-haryate | jāta-vedaḥ | vi-carṣaṇe | agne | janāmi | su-stutim // rv_8,43.2 // ārokāḥ-iva | gha | it | aha | tigmāḥ | agne | tava | tviṣaḥ | dat-bhiḥ | vanāni | bapsati // rv_8,43.3 // harayaḥ | dhūma-ketavaḥ | vāta-jūtāḥ | upa | dyavi | yatante | vṛthak | agnayaḥ // rv_8,43.4 // ete | tye | vṛthak | agnayaḥ | iddhāsaḥ | sam | adṛkṣata | uṣasām-iva | ketavaḥ // rv_8,43.5 // //29//. -rv_6:3/30- kṛṣṇā | rajāṃsi | patsutaḥ | pra-yāṇe | jāta-vedasaḥ | agniḥ | yat | rodhati | kṣam i // rv_8,43.6 // dhāsim | kṛṇvānaḥ | oṣadhīḥ | bapsat | agniḥ | na | vāyati | punaḥ | yan | taruṇīḥ | api // rv_8,43.7 // jihvābhiḥ | aha | nannamat | arciṣā | jañjaṇābhavan | agniḥ | vaneṣu | rocate // rv_8,43.8 // ap-su | agne | sadhiḥ | tava | saḥ | oṣadhīḥ | anu | rudhyase | garbhe | san | jāyase | punariti // rv_8,43.9 // ut | agne | tava | tat | ghṛtāt | arciḥ | rocate | āhutam | niṃsānam | juhvaḥ | mukhe // rv_8,43.10 // //30//. -rv_6:3/31- ukṣa-annāya | vaśāannāya | soma-pṛṣṭhāya | vedhase | stomaiḥ | vidhema | agnaye // rv_8,43.11 // uta | tvā | namasā | vayam | hotaḥ | vareṇyakrato itivareṇya-krato | agne | samit-bhiḥ | īmahe // rv_8,43.12 // uta | tvā | bhṛgu-vat | śuce | manuṣvat | agne | āhuta | aṅgirasvat | havāmahe // rv_8,43.13 // tvam | hi | agne | agninā | vipraḥ | vipreṇa | san | satā | sakhā | sakhyā | sam-idhyase // rv_8,43.14 // saḥ | tvam | viprāya | dāśuṣe | rayim | dehi | sahasriṇam | agne | vīra-vatīm | iṣam // rv_8,43.15 // //31//. -rv_6:3/32- agne | bhrātariti | sahaḥ-kṛta | rohit-aśva | śuci-vrata | imam | stomam | juṣasva | me // rv_8,43.16 // uta | tvā | agne | mama | stutaḥ | vāśrāya | prati-haryate | go--stham | gāvaḥ-iva | āśata // rv_8,43.17 // tubhyam | tāḥ | aṅgiraḥ-tama | viśvāḥ | su-kṣitayaḥ | pṛthak | agne | kāmāya | yemire // rv_8,43.18 // agnim | dhībhiḥ | manīṣiṇaḥ | medhirāsaḥ | vipaḥ-citaḥ | adma-sadyāya | hinvire // rv_8,43.19 // tam | tvām | ajmeṣu | vājinam | tanvānāḥ | agne | adhvaram | vahnim | hotāram | īḷate // rv_8,43.20 // //32//. -rv_6:3/33- puru-trā | hi | sadṛṅ | asi | viśaḥ | viśvāḥ | anu | pra-bhuḥ | samat-su | tvā | havāmahe // rv_8,43.21 // tam | īḷiṣva | yaḥ | āhutaḥ | agniḥ | vi-bhrājate | ghṛtaiḥ | imam | naḥ | śṛṇavat | havam // rv_8,43.22 // tam | tvā | vayam | havāmahe | śṛṇvantam | jāta-vedasam | agne | ghnantam | apa | dviṣaḥ // rv_8,43.23 // viśām | rājānam | adbhutam | adhi-akṣam | dharmaṇām | imam | agnim | īḷe | saḥ | oṃ iti | śravat // rv_8,43.24 // agnim | viśvāyu-vepasam | maryam | na | vājinam | hitam | saptim | na | vājayāmasi // rv_8,43.25 // //33//. -rv_6:3/34- ghnan | mṛdhrāṇi | apa | dviṣaḥ | dahan | rakṣāṃsi | viśvahā | agne | tigmena | dīdi hi // rv_8,43.26 // yam | tvā | janāsaḥ | indhate | manuṣvat | aṅgiraḥ-tama | agne | saḥ | bodhi | me | vacaḥ // rv_8,43.27 // yat | agne | divi-jāḥ | asi | apsu-jāḥ | vā | sahaḥ-kṛta | tam | tvā | gīḥ-bhiḥ | havāmahe // rv_8,43.28 // tubhyam | gha | it | te | janāḥ | ime | viśvāḥ | su-kṣitayaḥ | pṛthak | dhāsim | hinvanti | attave // rv_8,43.29 // te | gha | it | agne | su-ādhyaḥ | ahā | viśvā | nṛ-cakṣasaḥ | tarantaḥ | syāma | duḥ-gahā // rv_8,43.30 // //34//. -rv_6:3/35- agnim | mandram | puru-priyam | śīram | pāvaka-śociṣam | hṛt-bhiḥ | mandrebhiḥ | īmahe // rv_8,43.31 // saḥ | tvam | agne | vibhāvasuḥ | sṛjan | sūryaḥ | na | raśmi-bhiḥ | śardhan | tamāṃsi | jighnase // rv_8,43.32 // tat | te | sahasvaḥ | īmahe | dātram | yat | na | upa-dasyati | tvat | agne | vāyarm | vasu // rv_8,43.33 // //35//. -rv_6:3/36- (rv_8,44) sam-idhā | agnim | duvasyata | ghṛtaiḥ | bodhayata | atithim | ā | asmin | havyā | juhotana // rv_8,44.1 // agne | stomam | juṣasva | me | vardhasva | anena | manmanā | prati | su-uktāni | harya | naḥ // rv_8,44.2 // agnim | dūtam | puraḥ | dadhe | havya-vāham | upa | bruve | devān | ā | sādayāt | iha // rv_8,44.3 // ut | te | bṛhantaḥ | arcayaḥ | sam-idhānasya | dīdi-vaḥ | agne | śukrāsaḥ | īrate // rv_8,44.4 // upa | tvā | juhvaḥ | mama | ghṛtācīḥ | yantu | haryata | agne | havyā | juṣasva | naḥ // rv_8,44.5 // //36//. -rv_6:3/37- mandram | hotāram | ṛtvijam | citra-bhānum | vibhāvasum | agnim | īḷe | saḥ | oṃ iti | śravat // rv_8,44.6 // pratnam | hotāram | īḍyam | juṣṭam | agnim | kavi-kratum | adhvarāṇām | abhi-śriyam // rv_8,44.7 // juṣāṇaḥ | aṅgiraḥ-tama | imā | havyāni | ānuṣak | agne | yajñam | naya | ṛtu-thā // rv_8,44.8 // sam-idhānaḥ | oṃ iti | santya | śukra-śoce | iha | ā | vaha | cikitvān | daivyam | janam // rv_8,44.9 // vipram | hotāram | adruham | dhūma-ketum | vibhāvasum | yajñānām | ketum | īmahe // rv_8,44.10 // //37//. -rv_6:3/38- agne | ni | pāhi | naḥ | tvam | prati | sma | deva | riṣataḥ | bhindhi | dveṣaḥ | sahaḥ-kṛta // rv_8,44.11 // agniḥ | pratnena | manmanā | śumbhānaḥ | tanvam | svām | kaviḥ | vipreṇa | vavṛdhe // rv_8,44.12 // ūrjaḥ | napātam | ā | huve | agnim | pāvaka-śociṣam | asmin | yajñe | su-adhvare // rv_8,44.13 // saḥ | naḥ | mitra-mahaḥ | tvam | agne | śukreṇa | śociṣā | devaiḥ | ā | satsi | barhi ṣi // rv_8,44.14 // yaḥ | agnim | tanvaḥ | dame | devam | martaḥ | saparyati | tasmai | it | dīdayat | vasu // rv_8,44.15 // //38//. -rv_6:3/39- agniḥ | mūrdhā | divaḥ | kakut | patiḥ | pṛthivyāḥ | ayam | apām | retāṃsi | jinvati // rv_8,44.16 // ut | agne | śucayaḥ | tava | śukrāḥ | bhrājantaḥ | īrate | tava | jyotīṃṣi | arcayaḥ // rv_8,44.17 // īśiṣe | vāryasya | hi | dātrasya | agne | svaḥ-patiḥ | stotā | syām | tava | śamarṇi // rv_8,44.18 // tvām | agne | manīṣiṇaḥ | tvām | hinvanti | citti-bhiḥ | tvām | vardhantu | naḥ | g iraḥ // rv_8,44.19 // adabdhasya | svadhāvataḥ | dūtasya | rebhataḥ | sadā | agneḥ | sakhyam | vṛṇīmahe // rv_8,44.20 // //39//. -rv_6:3/40- agniḥ | śucivrata-tamaḥ | śuciḥ | vipraḥ | śuciḥ | kaviḥ | śuciḥ | rocate | āhutaḥ // rv_8,44.21 // uta | tvā | dhītayaḥ | mama | giraḥ | vṛdhantu | visvahā | agne | sakhyasya | bodhi | naḥ // rv_8,44.22 // yat | agne | syām | aham | tvam | tvam | vā | gha | syāḥ | aham | syuḥ | te | satyāḥ | iha | āśiṣaḥ // rv_8,44.23 // vasuḥ | vasu-patiḥ | hi | kam | asi | agne | vibhāvasuḥ | syāma | te | su-matau | api // rv_8,44.24 // agne | dhṛta-vratāya | te | samudrāya-iva | sindhavaḥ | giraḥ | vāśrāsaḥ | īrate // rv_8,44.25 // //40//. -rv_6:3/41- yuvānam | viśpatim | kavim | viśva-adam | puru-vepasam | agnim | śumbhāmi | manma-bhiḥ // rv_8,44.26 // yajñānām | rathye | vayam | tigma-jambhāya | vīḷave | stomaiḥ | iṣema | agnaye // rv_8,44.27 // ayam | agne | tve iti | api | jaritā | bhūtu | santya | tasmai | pāvaka | mṛḷaya // rv_8,44.28 // dhīraḥ | hi | asi | adma-sat | vipraḥ | na | jāgṛviḥ | sadā | agne | dīdayasi | dyavi // rv_8,44.29 // purā | agne | duḥ-itebhyaḥ | purā | mṛdhrebhyaḥ | kave | pra | naḥ | āyuḥ | vaso iti | tira // rv_8,44.30 // //41//. -rv_6:3/42- (rv_8,45) ā | gha | ye | agnim | indhate | stṛṇanti | barhiḥ | ānuṣak | yeṣām | indraḥ | yuvā | sakhā // rv_8,45.1 // bṛhan | it | idhmaḥ | eṣām | bhūri | śastam | pṛthu | svaruḥ | yeṣām | indraḥ | yuvā | sakhā // rv_8,45.2 // ayuddhaḥ | it | yudhā | vṛtam | śūraḥ | ā | ajati | satva-bhiḥ | yeṣām | indraḥ | yuvā | sakhā // rv_8,45.3 // ā | bundam | vṛtra-hā | dade | jātaḥ | pṛcchat | vi | mātaram | ke | ugrāḥ | ke | ha | śṛṇvire // rv_8,45.4 // prati | tvā | śavasī | vadat | ghirau | apsaḥ | na | yodhiṣat | yaḥ | te | śatru-tvam | ācake // rv_8,45.5 // //42//. -rv_6:3/43- uta | tvam | magha-van | śṛṇu | yaḥ | te | vaṣṭi | vavakṣi | tat | yat | vīḷayāsi | vīḷu | tat // rv_8,45.6 // yat | ājim | yāti | āji-kṛt | indraḥ | svaśva-yuḥ | upa | rathi-tamaḥ | rathīnām // rv_8,45.7 // vi | su | viśvāḥ | abhi-yujaḥ | vajrin | viṣvak | yathā | vṛha | bhava | naḥ | suśravaḥ-tamaḥ // rv_8,45.8 // asmākam | su | ratham | puraḥ | indraḥ | kṛṇotu | sātaye | na | yam | dhūrvanti | dhūtaryaḥ // rv_8,45.9 // vṛjyāma | te | pari | dviṣaḥ | aram | te | śakra | dāvane | gamema | it | indra | go--mataḥ // rv_8,45.10 // //43//. -rv_6:3/44- śanaiḥ | cit | yantaḥ | adri-vaḥ | aśva-vantaḥ | śata-gvinaḥ | vivakṣaṇāḥ | anehasaḥ // rv_8,45.11 // ūrdhvā | hi | te | dive--dive | sahasrā | sūnṛtā | śatā | jaritṛ-bhyaḥ | vi-maṃhate // rv_8,45.12 // vidma | hi | tvā | dhanam-jayam | indra | dṛḷhā | cit | ārujam | ādāriṇam | yathā | gayam // rv_8,45.13 // kakuham | cit | tvā | kave | mandantu | dhṛṣṇo iti | indavaḥ | ā | tvā | paṇim | yat | īmahe // rv_8,45.14 // yaḥ | te | revān | adāśuriḥ | pra-mamarṣa | maghattaye | tasya | naḥ | vedaḥ | ā | bhara // rv_8,45.15 // //44//. -rv_6:3/45- ime | oṃ iti | tvā | vi | cakṣate | sakhāyaḥ | indra | sominaḥ | puṣṭa-vantaḥ | yathā | paśum // rv_8,45.16 // uta | tvā | abadhiram | vayam | śrut-karṇam | santam | ūtaye | dūrāt | iha | havāmahe // rv_8,45.17 // yat | śuśrūyāḥ | imam | havam | duḥ-marṣam | cakriyāḥ | uta | bhaveḥ | āpiḥ | naḥ | antamaḥ // rv_8,45.18 // yat | cit | hi | te | api | vyathiḥ | jaganvāṃsaḥ | amanmahi | go--dāḥ | it | indra | bodhi | naḥ // rv_8,45.19 // ā | tvā | rambham | na | jivrayaḥ | rarabhma | śavasaḥ | pate | uśmasi | tvā | sadha-sthe | ā // rv_8,45.20 // //45//. -rv_6:3/46- stotram | indrāya | gāyata | puru-nṛmṇāya | satvane | nakiḥ | yam | vṛṇvate | yudhi // rv_8,45.21 // abhi | tvā | vṛṣabha | sute | sutam | sṛjāmi | pītaye | tṛmpa | vi | aśnuhi | madam // rv_8,45.22 // mā | tvā | mūrāḥ | aviṣyavaḥ | mā | upa-hasvānaḥ | ā | dabhan | mākīm | brahma-dviṣaḥ | vanaḥ // rv_8,45.23 // iha | tvā | go--parīṇasā | mahe | mandantu | rādhase | saraḥ | gauraḥ | yathā | piba // rv_8,45.24 // yā | vṛtra-hā | parāvati | sanā | navā | ca | cucyuve | tā | saṃsat-su | pra | vocata // rv_8,45.25 // //46//. -rv_6:3/47- apibat | kadruvaḥ | sutam | indraḥ | sahasra-bāhve | atra | adediṣṭa | paiṃsyam // rv_8,45.26 // satyam | tat | turvaśe | yadau | vidānaḥ | ahnavāyyam | vi | ānaṭ | turvaṇe | śami // rv_8,45.27 // taraṇim | vaḥ | janānām | tradam | vājasya | go--mataḥ | samānam | oṃ iti | pra | śaṃsiṣam // rv_8,45.28 // ṛbhukṣaṇam | na | vartave | uktheṣu | tugrya-vṛdham | indram | some | sacā | sute // rv_8,45.29 // yaḥ | kṛntat | it | vi | yonyam | tri-śokāya | girim | pṛthum | go--bhyaḥ | gātum | niḥ-etave // rv_8,45.30 // //47//. -rv_6:3/48- yat | dadhiṣe | manasyasi | mandānaḥ | pra | it | iyakṣasi | mā | tat | kaḥ | indra | mṛḷaya // rv_8,45.31 // dabhram | cit | hi | tvāvataḥ | kṛtam | śṛṇve | adhi | kṣami | jigātu | indra | te | manaḥ // rv_8,45.32 // tava | it | oṃ iti | tāḥ | su-kīrtayaḥ | asan | uta | pra-śastayaḥ | yat | indra | mṛḷayāsi | naḥ // rv_8,45.33 // mā | naḥ | ekasmin | āgasi | mā | dvayoḥ | uta | triṣu | vadhīḥ | mā | śūra | bhūriṣu // rv_8,45.34 // bibhaya | hi | tvāvataḥ | ugrāt | abhi-prabhaṅgiṇaḥ | dasmāt | aham | ṛti-sahaḥ // rv_8,45.35 // //48//. -rv_6:3/49- mā | sakhyuḥ | śūnam | ā | vide | mā | putrasya | prabhuvaso itiprabhu-vaso | āvṛtvat | bhūtu | te | manaḥ // rv_8,45.36 // kaḥ | nu | maryāḥ | amithitaḥ | sakhā | sakhāyam | abravīt | jahā | kaḥ | asmat | īṣate // rv_8,45.37 // evāre | vṛṣabha | sute | asinvan | bhūri | āvayaḥ | śvaghnī-iva | ni-vatā | caran // rv_8,45.38 // ā | te | etā | vacaḥ-yujā | harī iti | gṛbhṇe | samat-rathā | yat | īm | brahma-bhyaḥ | it | dadaḥ // rv_8,45.39 // bhindhi | viśvāḥ | apaḥ | dviṣaḥ | pari | bādhaḥ | jahi | mṛdhaḥ | vasu | spārham | tat | ā | bhara // rv_8,45.40 // yat | vīḷau | indra | yat | sthire | yat | parśāne | parābhṛtam | vasu | spārham | tat | ā | bhara // rv_8,45.41 // yasya | te | viśva-mānuṣaḥ | bhūreḥ | dattasya | vedati | vasu | spārham | tat | ā | bhara // rv_8,45.42 // //49//. -rv_6:4/1- (rv_8,46) tvāvataḥ | puruvaso itipuru-vaso | vayam | indra | pranetaritipra-netaḥ | smasi | sthātaḥ | harīṇām // rv_8,46.1 // tvām | hi | satyam | adri-vaḥ | vidma | dātāram | iṣām | vidma | dātāram | rayīṇām // rv_8,46.2 // ā | yasya | te | mahimānam | śatam-ūte | śatakrato itiśata-krato | gīḥ-bhiḥ | gṛṇanti | kāravaḥ // rv_8,46.3 // su-nīthaḥ | gha | saḥ | martyaḥ | yam | marutaḥ | yam | aryamā | mitraḥ | pānti | adruhaḥ // rv_8,46.4 // dadhānaḥ | go--mat | aśva-vat | su-vīryam | āditya-jūtaḥ | edhate | sadā | rāyā | puru-spṛhā // rv_8,46.5 // //1//. -rv_6:4/2- tam | indram | dānam | īmahe | śavasānam | abhīrvam | īśānam | rāyaḥ | īmahe // rv_8,46.6 // tasmin | hi | santi | ūtayaḥ | viśvāḥ | abhīravaḥ | sacā | tam | ā | vahantu | saptayaḥ | puru-vasum | madāya | harayaḥ | sutam // rv_8,46.7 // yaḥ | te | madaḥ | vareṇyaḥ | yaḥ | indra | vṛtrahan-tamaḥ | yaḥ | ādadiḥ | svaḥ | nṛ-bhiḥ | yaḥ | pṛtanāsu | dustaraḥ // rv_8,46.8 // yaḥ | dustaraḥ | viśva-vāra | śravāyyaḥ | vājeṣu | asti | tarutā | saḥ | naḥ | śaviṣṭha | savanā | ā | vaso iti | gahi | gamema | go--mati | vraje // rv_8,46.9 // gavyaḥ | su | ṇaḥ | yathā | purā | aśva-yā | uta | ratha-yā | varivasya | mahāmaha // rv_8,46.10 // //2//. -rv_6:4/3- nahi | te | śūra | rādhasaḥ | antam | vindāmi | satrā | daśasya | naḥ | magha-van | nu | cit | adri-vaḥ | dhiyaḥ | vājebhiḥ | āvitha // rv_8,46.11 // yaḥ | ṛṣvaḥ | śravayat-sakhā | viśvā | it | saḥ | veda | janima | puru-stutaḥ | tam | viśve | mānuṣā | yugā | indram | havante | taviṣam | yata-srucaḥ // rv_8,46.12 // saḥ | naḥ | vājeṣu | avitā | puru-vasuḥ | puraḥ-sthātā | magha-vā | vṛtra-hā | bhuvat // rv_8,46.13 // abhi | vaḥ | vīram | andhasaḥ | madeṣu | gāya | girā | mahā | vi-cetasam | indram | nāma | śrutyam | śākinam | vacaḥ | yathā // rv_8,46.14 // dadiḥ | rekṇaḥ | tanve | dadiḥ | vasu | dadiḥ | vājeṣu | puru-hūta | vājinam | nūnam | atha // rv_8,46.15 // //3//. -rv_6:4/4- viśveṣām | irajyantam | vasūnām | sasahvāṃsam | cit | asya | varpasaḥ | kṛpa-yataḥ | nūnam | ati | atha // rv_8,46.16 // mahaḥ | su | vaḥ | aram | iṣe | stavāmahe | mīḷhuṣe | aram-gamāya | jagmaye | yajñebhiḥ | gīḥ-bhiḥ | viśva-manuṣām | marutām | iyakṣasi | gāye | tvā | namasā | gi rā // rv_8,46.17 // ye | pātayante | ajma-bhiḥ | girīṇām | snu-bhiḥ | eṣām | yajñam | mahi-svaṇīnām | sumnam | tuvi-svaṇīnām | pra | adhvare // rv_8,46.18 // pra-bhaṅgam | duḥ-matīnām | indra | śaviṣṭha | ā | bhara | rayim | asmabhyam | yujyam | codayat-mate | jyeṣṭham | codayat-mate // rv_8,46.19 // sanitariti | / su-sanitaḥ | ugra | citra | cetiṣṭha | sūnṛta | pra-sahā | sam-rāṭ | sahurim | sahantam | bhujyum | vājeṣu | pūrvyam // rv_8,46.20 ////4//. -rv_6:4/5- ā | saḥ | etu | yaḥ | īvat | ā | adevaḥ | pūrtam | ādade | yathā | cit | vaśaḥ | aśvyaḥ | pṛthu-śravasi | kānīte | asyāḥ | vi-uṣi | ādade // rv_8,46.21 // ṣaṣṭim | sahasrā | aśvyasya | ayutā | asanam | uṣṭrānām | viṃśatim | śatā | daśa | śyāvīnām | śatā | daśa | tri-aruṣīṇām | daśa | gavām | sahasrā // rv_8,46.22 // daśa | śyāvāḥ | ṛdhat-rayaḥ | vīta-vārāsaḥ | āśavaḥ | mathrāḥ | nemim | ni | vavṛtuḥ // rv_8,46.23 // dānāsaḥ | pṛthu-śravasaḥ | kānītasya | su-rādhasaḥ | ratham | hiraṇyayam | dadat | maṃhiṣṭhaḥ | sūriḥ | abhūt | varṣiṣṭham | akṛta | śravaḥ // rv_8,46.24 // ā | naḥ | vāyo iti | mahe | tane | yāhi | makhāya | pājase | vayam | hi | te | cakṛma | bhūri | dāvane | sadyaḥ | cit | mahi | dāvane // rv_8,46.25 // //5//. -rv_6:4/6- yaḥ | aśvebhiḥ | vahate | vaste | usrāḥ | triḥ | sapta | saptatīnām | ebhiḥ | somebhiḥ | somasut-bhiḥ | soma-pāḥ | dānāya | śukrapūta-pāḥ // rv_8,46.26 // yaḥ | me | imam | cit | oṃ iti | tmanā | amandat | citram | dāvane | araṭave | akṣe | nahuṣe | su-kṛtvani | sukṛt-tarāya | su-kratuḥ // rv_8,46.27 // ucathye | vapuṣi | yaḥ | sva-rāṭ | uta | vāyo iti | ghṛta-snāḥ | aśva-iṣitam | rajaḥ-iṣitam | śunāiṣitam | pra | ajma | tat | idam | nu | tat // rv_8,46.28 // agha | priyam | iṣirāya | ṣaṣṭim | sahasrā | asanam | aśvānām | it | na | vṛṣṇām // rv_8,46.29 // gāvaḥ | na | yūtham | upa | yanti | vadhrayaḥ | upa | mā | yanti | vadhrayaḥ // rv_8,46.30 // adha | yat | cārathe | gaṇe | śatam | uṣṭrān | acikradat | adha | śvitneṣu | viṃśatim | śatā // rv_8,46.31 // śatam | dāse | balbūthe | vipraḥ | tarukṣe | ā | dade | te | te | vāyo iti | ime | janāḥ | madanti | indra-gopāḥ | madanti | deva-gopāḥ // rv_8,46.32 // adha | syā | yoṣaṇā | mahī | pratīcī | vaśam | aśvyam | adhi-rukmā | vi | nīyate // rv_8,46.33 // //6//. -rv_6:4/7- (rv_8,47) mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | dāśuṣe | yam | ādityāḥ | abhi | druhaḥ | rakṣatha | na | īm | agham | naśat | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.1 // vida | devāḥ | aghānām | ādityāsaḥ | apa-ākṛtim | pakṣā | vayaḥ | yathā | upari | vi | asme iti | śarma | yacchata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.2 // vi | asme iti | adhi | śarma | tat | pakṣā | vayaḥ | na | yantana | viśvāni | viśva-vedasaḥ | varūthyā | manāmahe | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.3 // yasmai | arāsata | kṣayam | jīvātum | ca | pra-cetasaḥ | manoḥ | viśvasya | gha | it | ime | ādityāḥ | rāyaḥ | īśate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.4 // pari | naḥ | vṛṇajan | aghā | duḥ-gāṇi | rathyaḥ | yathā | syāma | it | indrasya | śarmaṇi | ādityānām | uta | avasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.5 // //7//. -rv_6:4/8- pari-hvṛtā | it | anā | janaḥ | yuṣmādattasya | vāyati | devāḥ | adabhram | āśa | vaḥ | yam | ādityāḥ | ahetana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.6 // na | tam | tigmam | cana | tyajaḥ | na | drāsat | abhi | tam | guru | yasmai | oṃ iti | śarma | sa-prathaḥ | ādityāsaḥ | arādhvam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.7 // yuṣme iti | devāḥ | api | smasi | yudhyantaḥ-iva | varmasu | yūyam | mahaḥ | naḥ | enasaḥ | yūyam | arbhāt | uruṣyata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.8 // aditiḥ | naḥ | uruṣyatu | aditiḥ | śarma | yacchatu | mātā | mitrasya | revataḥ | ayarmṇaḥ | varuṇasya | ca | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.9 // yat | devāḥ | śarma | śaraṇam | yat | bhadram | yat | anāturam | tri-dhātu | yat | varūthyam | tat | asmāsu | vi | yantana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.10 // //8//. -rv_6:4/9- ādityāḥ | ava | hi | khyata | adhi | kūlāt-iva | spaśaḥ | su-tīrtham | arvataḥ | yathā | anu | naḥ | neṣatha | su-gam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.11 // na | iha | bhadram | rakṣasvine | na | ava-yai | na | upa-yai | uta | gave | ca | bhadram | dhenave | vīrāya | ca | śravasyate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.12 // yat | āviḥ | yat | apīcyam | devāsaḥ | asti | duḥ-kṛtam | trite | tat | viśvam | āptye | āre | asmat | dadhātana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.13 // yat | ca | goṣu | duḥ-svapnyam | yat | ca | asme iti | duhitaḥ | divaḥ | tritāya | tat | vibhāvari | āptyāya | parā | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.14 // niṣkam | vā | gha | kṛṇavate | srajam | vā | duhitaḥ | divaḥ | trite | duḥ-svapnyam | sarvam | āptye | pari | dadmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.15 // //9//. -rv_6:4/10- tat-annāya | tat-apase | tam | bhāgam | upa-seduṣe | tritāya | ca | dvitāya | ca | uṣaḥ | duḥ-svapnyam | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.16 // yathā | kalām | yathā | śapham | yathā | ṛṇam | sam-nayāmasi | eva | duḥ-svapnyam | sarvam | āptye | sam | nayāmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.17 // ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam | uṣaḥ | yasmāt | duḥ-svapnyāt | abhaiṣma | apa | tat | ucchatu | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ // rv_8,47.18 // //10//. -rv_6:4/11- (rv_8,48) svādoḥ | abhakṣi | vayasaḥ | su-medhāḥ | su-ādhyaḥ | varivovit-tarasya | viśve | yam | devāḥ | uta | martyāsaḥ | madhu | bruvantaḥ | abhi | sam-caranti // rv_8,48.1 // antariti | ca | pra | agāḥ | aditiḥ | bhavāsi | ava-yātā | harasaḥ | daivyasya | indo iti | indrasya | sakhyam | juṣāṇaḥ | śrauṣṭī-iva | dhuram | anu | rāye | ṛdhyāḥ // rv_8,48.2 // apāma | somam | amṛtāḥ | abhūma | aganma | jyotiḥ | avidāma | devān | kim | nūnam | asmān | kṛṇavat | arāti | kim | oṃ iti | dhūrtiḥ | amṛta | martyasya // rv_8,48.3 // śam | naḥ | bhava | hṛde | ā | pītaḥ | indo iti | pitāiva | soma | sūnave | su-śevaḥ | sakhāiva | sakhye | uru-śaṃsa | dhīraḥ | pra | naḥ | āyuḥ | jīvase | soma | tārīḥ // rv_8,48.4 // ime | mā | pītāḥ | yaśasaḥ | uruṣyavaḥ | ratham | na | gāvaḥ | sam | anāha | parva-su | te | mā | rakṣantu | visrasaḥ | caritrāt | uta | mā | srāmāt | yavayantu | indavaḥ // rv_8,48.5 // //11//. -rv_6:4/12- agnim | na | mā | mathitam | sam | didīpaḥ | pra | cakṣaya | kṛṇuhi | vasyasaḥ | naḥ | atha | hi | te | made | ā | soma | manye | revān-iva | pra | cara | puṣṭim | accha // rv_8,48.6 // iṣireṇa | te | manasā | sutasya | bhakṣīmahi | pitryasya-iva | rāyaḥ | soma | rājan | pra | naḥ | āyūṃṣi | tārīḥ | ahāni-iva | sūryaḥ | vāsarāṇi // rv_8,48.7 // soma | rājan | mṛḷaya | naḥ | svasti | tava | smasi | vratyāḥ | tasya | viddhi | alarti | dakṣaḥ | uta | manyuḥ | indo iti | mā | naḥ | aryaḥ | anu-kāmam | parā | dāḥ // rv_8,48.8 // tvam | hi | naḥ | tanvaḥ | soma | gopāḥ | gātre--gātre | ni-sasattha | nṛ-cakṣāḥ | yat | te | vayam | pra-mināma | vratāni | saḥ | naḥ | mṛḷa | su-sakhā | deva | vasyaḥ // rv_8,48.9 // ṛdūdareṇa | sakhyā | saceya | yaḥ | mā | na | riṣyet | hari-aśva | pītaḥ | ayam | yaḥ | somaḥ | ni | adhāyi | asme iti | tasmai | indram | pra-tiram | emi | āyuḥ // rv_8,48.10 // //12//. -rv_6:4/13- apa | tyāḥ | asthuḥ | anirāḥ | amīvāḥ | niḥ | atrasan | tamiṣīcīḥ | abhaiṣuḥ | ā | somaḥ | asmān | aruhat | vi-hāyāḥ | aganma | yatra | pra-tirante | āyuḥ // rv_8,48.11 // yaḥ | naḥ | induḥ | pitaraḥ | hṛt-su | pītaḥ | amartyaḥ | martyān | āviveśa | tasmai | somāya | haviṣā | vidhema | mṛḷīke | asya | su-matau | syāma // rv_8,48.12 // tvam | soma | pitṛ-bhiḥ | sam-vidānaḥ | anu | dyāvāpṛthivī iti | ā | tatantha | tasmai | te | indo iti | haviṣā | vidhema | vayam | syāma | patayaḥ | rayīṇām // rv_8,48.13 // trātāraḥ | devāḥ | adhi | vocata | naḥ | mā | naḥ | ni-drā | īśata | mā | uta | jalpiḥ | vayam | somasya | viśvaha | priyāsaḥ | su-vīrāsaḥ | vidatham | ā | vadema // rv_8,48.14 // tvam | naḥ | soma | viśvataḥ | vayaḥ-dhāḥ | tvam | svaḥ-vit | ā | viśa | nṛ-cakṣāḥ | tvam | naḥ | indo iti | ūti-bhiḥ | sa-joṣāḥ | pāhi | paścātāt | uta | vā | purastāt // rv_8,48.15 // //13//. -rv_6:4/14- (rv_8,49) abhi | pra | vaḥ | su-rādhasam | indram | arca | yathā | vide | yaḥ | jaritṛ-bhyaḥ | magha-vā | puru-vasuḥ | sahasreṇa-iva | śikṣati // rv_8,49.1 // śatānīkāiva | pra | jigāti | dhṛṣṇu-yā | hanti | vṛtrāṇi | dāśuṣe | gireḥ-iva | pra | rasāḥ | asya | pinvire | datrāṇi | puru-bhojasaḥ // rv_8,49.2 // ā | tvā | sutāsaḥ | indavaḥ | madāḥ | ye | indra | girvaṇaḥ | āpaḥ | na | vajrin | anu | okyam | saraḥ | pṛṇanti | śūra | rādhase // rv_8,49.3 // anehasam | pra-taraṇam | vivakṣaṇam | madhvaḥ | svādiṣṭham | īm | piba | ā | yathā | mandasānaḥ | kirāsi | naḥ | pra | kṣudrāiva | tmanā | dhṛṣat // rv_8,49.4 // ā | naḥ | stomam | upa | dravat | hiyānaḥ | aśvaḥ | na | sotṛ-bhiḥ | yam | te | svadhāvan | svadayanti | dhenavaḥ | indra | kaṇveṣu | rātayaḥ // rv_8,49.5 // //14//. -rv_6:4/15- ugram | na | vīram | namasā | upa | sedima | vi-bhūtim | akṣita-vasum | udrī-iva | vajrin | avataḥ | na | siñcate | kṣaranti | indra | dhītayaḥ // rv_8,49.6 // yat | ha | nūnam | yat | vā | yajñe | yat | vā | pṛthivyām | adhi | ataḥ | naḥ | yajñam | āśu-bhiḥ | mahe--mate | ugraḥ | ugrebhiḥ | ā | gahi // rv_8,49.7 // ajirāsaḥ | harayaḥ | ye | te | āśavaḥ | vātāḥ-iva | pra-sakṣiṇaḥ | yebhiḥ | apatyam | manuṣaḥ | pari-īyase | yebhiḥ | viśvam | svaḥ | dṛśe // rv_8,49.8 // etāvataḥ | te | īmahe | indra | sumnasya | go--mataḥ | yathā | pra | āvaḥ | magha-van | medhya-atithim | yathā | nīpa-atithim | dhane // rv_8,49.9 // yathā | kaṇve | magha-van | trasadasyavi | yathā | pakthe | daśa-vraje | yathā | go--śarye | asanoḥ | ṛjiśvani | indra | go--mat | hiraṇya-vat // rv_8,49.10 // //15//. -rv_6:4/16- (rv_8,50) pra | su | śrutam | su-rādhasam | arca | śakram | abhiṣṭaye | yaḥ | sunvate | stuvate | kāmyam | vasu | sahasreṇa-iva | maṃhate // rv_8,50.1 // śata-anīkāḥ | hetayaḥ | asya | dustarāḥ | indrasya | sam-iṣaḥ | mahīḥ | gir iḥ | na | bhujmā | maghavat-su | pinvate | yat | īm | sutāḥ | amandiṣuḥ // rv_8,50.2 // yat | īm | sutāsaḥ | indavaḥ | abhi | priyam | amandiṣuḥ | āpaḥ | na | dhāyi | savanam | me | ā | vaso iti | dughāiva | upa | dāśuṣe // rv_8,50.3 // anehasam | vaḥ | havamānam | ūtaye | madhvaḥ | kṣaranti | dhītayaḥ | ā | tvā | vaso iti | havamānāsaḥ | indavaḥ | upa | stotreṣu | dadhire // rv_8,50.4 // ā | naḥ | some | su-adhvare | iyānaḥ | atyaḥ | na | tośate | yam | te | svadāvan | svadanti | gūrtyaḥ | paure | chandayase | havam // rv_8,50.5 // //16//. -rv_6:4/17- pra | vīram | ugram | vivicim | dhana-spṛtam | vi-bhūtim | rādhasaḥ | mahaḥ | udrī-iva | vajrin | avataḥ | vasu-tvanā | sadā | pīpetha | dāśuṣe // rv_8,50.6 // yat | ha | nūnam | parāvati | yat | vā | pṛthivyām | divi | yujānaḥ | indra | hari-bhiḥ | mahe--mate | ṛṣvaḥ | ṛṣvebhiḥ | ā | gahi // rv_8,50.7 // rathirāsaḥ | harayaḥ | ye | te | asridhaḥ | ojaḥ | vātasya | piprati | yebhiḥ | ni | dasyum | manuṣaḥ | ni-ghoṣayaḥ | yebhiḥ | svar iti svaḥ | pari-īyase // rv_8,50.8 // etāvataḥ | te | vaso iti | vidyāma | śūra | navyasaḥ | yathā | pra | āvaḥ | etaśam | kṛtvye | dhane | yathā | vaśam | daśa-vraje // rv_8,50.9 // yathā | kaṇve | magha-van | medhe | adhvare | dīrgha-nīthe | damūnasi | yathā | go--śarye | asisāsaḥ | adri-vaḥ | mayi | gotram | hari-śriyam // rv_8,50.10 // //17//. -rv_6:4/18- (rv_8,51) yathā | manau | sām-varaṇau | somam | indra | apibaḥ | sutam | nīpa-atithau | magha-van | medhya-atithau | puṣṭi-gau | śruṣṭi-gau | sacā // rv_8,51.1 // pārṣadvāṇaḥ | praskaṇvam | sam | asādayat | śayānam | jivrim | uddhitam | sahasrāṇi | asisāsat | gavām | ṛṣiḥ | tvāūtaḥ | dasyave | vṛkaḥ // rv_8,51.2 // yaḥ | ukthebhiḥ | na | vindhate | cikit | yaḥ | ṛṣi-codanaḥ | indram | tam | accha | vada | navyasyā | matī | ariṣyantam | na | bhojase // rv_8,51.3 // yasmai | arkam | sapta-śīrṣāṇam | ānṛcuḥ | tri-dhātum | ut-tame | pade | saḥ | tu | imā | viśvā | bhuvanāni | cikradat | āt | it | janiṣṭa | paiṃsyam // rv_8,51.4 // yaḥ | naḥ | dātā | vasūnām | indram | tam | hūmahe | vayam | vidma | hi | asya | su-matim | navīyasīm | ghamema | go--mati | vraje // rv_8,51.5 // //18//. -rv_6:4/19- yasmai | tvam | vaso iti | dānāya | śikṣasi | saḥ | rāyaḥ | poṣam | aśnute | tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe // rv_8,51.6 // kadā | cana | starīḥ | asi | na | indra | saścasi | dāśuṣe | upa-upa | it | nu | magha-van | bhūyaḥ | it | nu | te | dānam | devasya | pṛcyate // rv_8,51.7 // pra | yaḥ | nanakṣe | abhi | ojasā | krivim | vadhaiḥ | śuṣṇam | ni-ghoṣayan | yadā | it | astambhīt | prathayan | amūm | divam | āt | it | janiṣṭa | pārthivaḥ // rv_8,51.8 // yasya | ayam | viśvaḥ | āryaḥ | dāsaḥ | śevadhi-pāḥ | ariḥ | tiraḥ | cit | arye | ruśame | pavīravi | tubhya | it | saḥ | ajyate | rayiḥ // rv_8,51.9 // turaṇyavaḥ | madhu-mantam | ghṛta-ścutam | viprāsaḥ | arkam | ānṛcuḥ | asme iti | rayiḥ | paprathe | vṛṣṇyam | śavaḥ | asme iti | suvānāsaḥ | indavaḥ // rv_8,51.10 // //19//. -rv_6:4/20- (rv_8,52) yathā | manau | vivasvati | somam | śakra | apibaḥ | sutam | yathā | trite | chandaḥ | indra | jujoṣasi | āyau | mādayase | sacā // rv_8,52.1 // pṛṣadhre | medhye | mātariśvani | indra | suvāne | amandathāḥ | yathā | somam | daśa-śipre | daśa-oṇye | syūma-raśmau | ṛjūnasi // rv_8,52.2 // yaḥ | ukthā | kevalā | dadhe | yaḥ | somam | dhṛṣitā | apibat | yasmai | viṣṇuḥ | trīṇi | padā | vi-cakrame | upa | mitrasya | dharma-bhiḥ // rv_8,52.3 // yasya | tvam | indra | stomeṣu | cākanaḥ | vāje | vājin | śatakrato itiśata-krato | tam | tvā | vayam | sudughām-iva | go--duhaḥ | juhūmasi | śravasyavaḥ // rv_8,52.4 // yaḥ | naḥ | dātā | saḥ | naḥ | pitā | mahān | ugraḥ | īśāna-kṛt | ayāman | ugraḥ | magha-vā | puru-vasuḥ | goḥ | aśvasya | pra | dātu | naḥ // rv_8,52.5 // //20//. -rv_6:4/21- yasmai | tvam | vaso iti | dānāya | maṃhase | saḥ | rāyaḥ | poṣam | invati | vasu-yavaḥ | vasu-patim | śata-kratum | stomaiḥ | indram | havāmahe // rv_8,52.6 // kadā | cana | pra | yucchasi | ubhe iti | ni | pāsi | janmanī iti | / turīya | āditya | havanam | te | indriyam | ā | tasthau | amṛtam | divi // rv_8,52.7 // yasmai | tvam | magha-van | indra | girvaṇaḥ | śikṣo iti | śikṣasi | dāśuṣe | asmākam | giraḥ | uta | sustutim | vaso iti | kaṇva-vat | śṛṇudhi | havam // rv_8,52.8 // astāvi | manma | pūrvyam | brahma | indrāya | vocata | pūrvīḥ | ṛtasya | bṛhatīḥ | anūṣata | stotuḥ | medhāḥ | asṛkṣata // rv_8,52.9 // sam | indraḥ | rāyaḥ | bṛhatīḥ | adhūnuta | sam | kṣoṇī iti | sam | oṃ iti | sūryam | sam | śukrāsaḥ | śucayaḥ | sam | go--āśiraḥ | somāḥ | indram | amandiṣuḥ // rv_8,52.10 // //21//. -rv_6:4/22- (rv_8,53) upa-mam | tvā | maghonām | jyeṣṭham | ca | vṛṣabhāṇām | purbhit-tamam | magha-van | indra | go--vidam | īśānam | rāyaḥ | īmahe // rv_8,53.1 // yaḥ | āyum | kutsam | atithi-gvam | ardayaḥ | vavṛdhānaḥ | dive--dive | tam | tvā | vayam | hari-aśvam | śata-kratum | vāja-yantaḥ | havāmahe // rv_8,53.2 // ā | naḥ | viśveṣām | rasam | madhvaḥ | siñcantu | adrayaḥ | ye | parāvati | sunv ire | janeṣu | ā | ye | arvāvati | indavaḥ // rv_8,53.3 // viśvā | dveṣāṃsi | jahi | ca | avaca | ā | kṛdhi | viśve | sanvantu | ā | vasu | śīṣṭeṣu | cit | te | madirāsaḥ | aṃśavaḥ | yatra | somasya | tṛmpasi // rv_8,53.4 // //22//. -rv_6:4/23- indra | nedīyaḥ | ā | it | ihi | mita-medhābhiḥ | ūti-bhiḥ | ā | śam-tama | śam-tamābhiḥ | abhiṣṭi-bhiḥ | ā | su-āpe | svāpi-bhiḥ // rv_8,53.5 // āji-turam | sat-patim | viśva-carṣaṇim | kṛdhi | pra-jāsu | ābhagam | pra | su | tira | śacībhiḥ | ye | te | ukthinaḥ | kratum | punate | ānuṣak // rv_8,53.6 // yaḥ | te | sādhiṣṭhaḥ | avase | te | syāma | bhareṣu | te | vayam | hotrābhiḥ | uta | devahūti-bhiḥ | sasa-vāṃsaḥ | manāmahe // rv_8,53.7 // aham | hi | te | hari-vaḥ | brahma | vāja-yuḥ | ājim | yāmi | sadā | ūti-bhiḥ | tvām | it | eva | tam | ame | sam | aśva-yuḥ | gavyuḥ | agre | mathīnām // rv_8,53.8 // //23//. -rv_6:4/24- (rv_8,54) etat | te | indra | vīryam | gīḥ-bhiḥ | gṛṇanti | kāravaḥ | te | stobhantaḥ | ūrjam | āvan | ghṛta-ścutam | paurāsaḥ | nakṣan | dhīti-bhiḥ // rv_8,54.1 // nakṣante | indram | avase | su-kṛtyayā | yeṣām | suteṣu | mandase | yathā | sam-varte | amadaḥ | yathā | kṛśe | eva | asme iti | indra | matsva // rv_8,54.2 // ā | naḥ | viśve | sa-joṣasaḥ | devāsaḥ | gantana | upa | naḥ | vasavaḥ | rudrāḥ | avase | naḥ | ā | gaman | śṛṇvantu | marutaḥ | havam // rv_8,54.3 // pūṣā | viṣṇuḥ | havanam | me | sarasvatī | avantu | sapta | sindhavaḥ | āpaḥ | vātaḥ | parvatāsaḥ | vanaspatiḥ | śṛṇotu | pṛthivī | havam // rv_8,54.4 // //24//. -rv_6:4/25- yat | indra | rādhaḥ | asti | te | māghonam | maghavat-tama | tena | naḥ | bodhi | sadha-mādyaḥ | vṛdhe | bhagaḥ | dānāya | vṛtra-han // rv_8,54.5 // āji-pate | nṛ-pate | tvam | it | hi | naḥ | vāje | ā | vakṣi | sukrato itisu-krato | vītī | hotrābhiḥ | uta | devavīti-bhiḥ | sasa-vāṃsaḥ | vi | śṛṇvire // rv_8,54.6 // santi | hi | arye | āśiṣaḥ | indre | āyuḥ | janānām | asmān | nakṣasva | magha-van | upa | avase | dhukṣasva | pipyuṣīm | iṣam // rv_8,54.7 // vayam | te | indra | stomebhiḥ | vidhema | tvam | asmākam | śatakrato itiśata-krato | mahi | sthūram | śaśayam | rādhaḥ | ahrayam | praskaṇvāya | ni | tośaya // rv_8,54.8 // //25//. -rv_6:4/26- (rv_8,55) bhūri | it | indrasya | vīryam | vi | akhyam | abhi | ā | ayati | rādhaḥ | te | dasyave | vṛka // rv_8,55.1 // śatam | śvetāsaḥ | ukṣaṇaḥ | divi | tāraḥ | na | rocante | mahnā | divam | na | tastabhuḥ // rv_8,55.2 // śatam | veṇūm | śatam | śunaḥ | śatam | carmāṇi | mlātāni | śatam | me | balbaja-stukāḥ | aruṣīṇām | catuḥ-śatam // rv_8,55.3 // su-devāḥ | stha | kāṇvāyanāḥ | vayaḥ-vayaḥ | vi-carantaḥ | aśvāsaḥ | na | caṅkramata // rv_8,55.4 // āt | it | sāptasya | carkiran | na | anūnasya | mahi | śravaḥ | śyāvīḥ | ati-dhvasan | pathaḥ | cakṣuṣā | cana | sam-naśe // rv_8,55.5 // //26//. -rv_6:4/27- (rv_8,56) prati | te | dasyave | vṛka | rādhaḥ | adarśi | ahrayam | dyauḥ | na | prathinā | śavaḥ // rv_8,56.1 // daśa | mahyam | pauta-krataḥ | sahasrā | dasyave | vṛkaḥ | nityāt | rāyaḥ | amaṃhata // rv_8,56.2 // śatam | me | gardabhānām | śatam | ūrṇāvatīnām | śatam | dāsān | ati | srajaḥ // rv_8,56.3 // tatro iti | api | pra | aṇīyata | pūta-kratāyai | vi-aktā | aśvānām | it | na | yūthyām // rv_8,56.4 // aceti | agniḥ | cikituḥ | havya-vāṭ | saḥ | sumat-rathaḥ | agniḥ | śukreṇa | śociṣā | bṛhat | sūraḥ | arocata | divi | sūryaḥ | arocata // rv_8,56.5 // //27//. -rv_6:4/28- (rv_8,57) yuvam | devā | kratunā | pūrvyeṇa | yuktāḥ | rathena | taviṣam | yajatrā | ā | agacchatam | nāsatyā | śacībhiḥ | idam | tṛtīyam | savanam | pibāthaḥ // rv_8,57.1 // yuvām | devāḥ | trayaḥ | ekādaśāsaḥ | satyāḥ | satyasya | dadṛśe | purastāt | asmākam | yajñam | savanam | juṣāṇā | pātam | somam | aśvinā | dīdyagnī itidīdi-agnī // rv_8,57.2 // panāyyam | tat | aśvinā | kṛtam | vām | vṛṣabhaḥ | divaḥ | rajasaḥ | pṛthivyāḥ | sahasram | śaṃsāḥ | uta | ye | gaviṣṭau | sarvān | it | tān | upa | yāta | pibadhyai // rv_8,57.3 // ayam | vām | bhāgaḥ | ni-hitaḥ | yajatrā | imāḥ | giraḥ | nāsatyā | upa | yātam | pi batam | somam | madhu-mantam | asme iti | pra | dāśvāṃsam | avatam | śacībhiḥ // rv_8,57.4 // //28//. -rv_6:4/29- (rv_8,58) yam | ṛtvijaḥ | bahudhā | kalpayantaḥ | sa-cetasaḥ | yajñam | imam | vahanti | yaḥ | anūcānaḥ | brāhmaṇaḥ | yuktaḥ | āsīt | kā | svit | tatra | yajamānasya | sam-vit // rv_8,58.1 // ekaḥ | eva | agniḥ | bahudhā | sam-iddhaḥ | ekaḥ | sūryaḥ | viśvam | anu | pra-bhūtaḥ | ekā | eva | uṣāḥ | sarvam | idam | vi | bhāti | ekam | vai | idam | vi | babhūva | sarvam // rv_8,58.2 // jyotiṣmantam | ketu-mantam | tri-cakram | su-kham | ratham | su-sadam | bhūri-vāram | citra-maghā | yasya | yoge | adhi-jajñe | tam | vām | huve | ati | riktam | pibadhyai // rv_8,58.3 // //29//. -rv_6:4/30- (rv_8,59) imāni | vām | bhāga-dheyāni | sisrate | indrāvaruṇā | pra | mahe | suteṣu | vām | yajñe--yajñe | ha | savanā | bhuraṇyathaḥ | yat | sunvate | yajamānāya | śikṣathaḥ // rv_8,59.1 // niḥ-sidhvarīḥ | oṣadhīḥ | āpaḥ | āstām | indrāvaruṇā | mahimānam | āśata | yā | sisratuḥ | rajasaḥ | pāre | adhvanaḥ | yayoḥ | śatruḥ | nakiḥ | adevaḥ | ohate // rv_8,59.2 // satyam | tat | indrāvaruṇā | kṛśasya | vām | madhvaḥ | ūrmim | duhate | sapta | vāṇīḥ | tābhiḥ | dāśvāṃsam | avatam | śubhaḥ | patī iti | yaḥ | vām | adabdhaḥ | abhi | pāti | citti-bhiḥ // rv_8,59.3 // ghṛta-pruṣaḥ | saumyāḥ | jīra-dānavaḥ | sapta | svasāraḥ | sadane | ṛtasya | yāḥ | ha | vām | indrāvaruṇā | ghṛta-ścutaḥ | tābhiḥ | dhattam | yajamānāya | śikṣatam // rv_8,59.4 // //30//. -rv_6:4/31- avocāma | mahate | saubhagāya | satyam | tveṣābhyām | mahimānam | indriyam | asmān | su | indrāvaruṇā | ghṛta-ścutaḥ | tri-bhiḥ | sāptebhiḥ | avatam | śubhaḥ | patī iti // rv_8,59.5 // indrāvaruṇā | yat | ṛṣi-bhyaḥ | manīṣām | vācaḥ | matim | śrutam | adattam | agre | yāni | sthānāni | asṛjanta | dhīrāḥ | yajñam | tanvānāḥ | tapasā | abhi | apaśyam // rv_8,59.6 // indrāvaruṇā | saumanasam | adṛptam | rāyaḥ | poṣam | yajamāneṣu | dhattam | pra-jām | puṣṭim | bhūtim | asmāsu | dhattam | dīrghāyu-tvāya | pra | tiratam | naḥ | āyuḥ // rv_8,59.7 // //31//. -rv_6:4/32- (rv_8,60) agne | ā | yāhi | agni-bhiḥ | hotāram | tvā | vṛṇīmahe | ā | tvām | anaktu | pra-yatā | haviṣmatī | yajiṣṭham | barhiḥ | āsade // rv_8,60.1 // accha | hi | tvā | sahasaḥ | sūno iti | aṅgiraḥ | srucaḥ | caranti | adhvare | ūrjaḥ | napātam | ghṛta-keśam | īmahe | agnim | yajñeṣu | pūrvyam // rv_8,60.2 // agne | kaviḥ | vedhāḥ | asi | hotā | pāvaka | yakṣyaḥ | mandraḥ | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | viprebhiḥ | śukra | manma-bhiḥ // rv_8,60.3 // adrogham | ā | vaha | uśataḥ | yaviṣṭhya | devān | ajasra | vītaye | abhi | prayāṃsi | su-dhitā | ā | vaso iti | gahi | mandasva | dhīti-bhiḥ | hitaḥ // rv_8,60.4 // tvam | it | sa-prathāḥ | asi | agne | trātaḥ | ṛtaḥ | kaviḥ | tvām | viprāsaḥ | sam-idhāna | dīdi-vaḥ | ā | vivāsanti | vedhasaḥ // rv_8,60.5 // //32//. -rv_6:4/33- śoca | śociṣṭha | dīdihi | viśe | mayaḥ | rāsva | stotre | mahān | asi | devānām | śarman | mama | santu | sūrayaḥ | śatru-sahaḥ | su-agnayaḥ // rv_8,60.6 // yathā | cit | ṛddham | atasam | agne | sam-jūrvasi | kṣami | eva | daha | mitra-mahaḥ | yaḥ | asma-dhruk | duḥ-manmā | kaḥ | ca | venati // rv_8,60.7 // mā | naḥ | martāya | ripave | rakṣasvine | mā | agha-śaṃsāya | rīradhaḥ | asredhat-bhiḥ | taraṇi-bhiḥ | yaviṣṭhya | śivebhiḥ | pāhi | pāyu-bhiḥ // rv_8,60.8 // pāhi | naḥ | agne | ekayā | pāhi | uta | dvitīyayā | pāhi | gīḥ-bhiḥ | tisṛ-bhiḥ | ūrjām | pate | pāhi | catasṛ-bhiḥ | vaso iti // rv_8,60.9 // pāhi | viśvasmāt | rakṣasaḥ | arāvṇaḥ | pra | sma | vājeṣu | naḥ | ava | tvām | it | hi | nediṣṭham | deva-tātaye | āpim | nakṣāmahe | vṛdhe // rv_8,60.10 // //33//. -rv_6:4/34- ā | naḥ | agne | vayaḥ-vṛdham | rayim | pāvaka | śaṃsyam | rāsva | ca | naḥ | upa-māte | puru-spṛham | su-nītī | svayaśaḥ-taram // rv_8,60.11 // yena | vaṃsāma | pṛtanāsu | śardhataḥ | tarantaḥ | aryaḥ | ādiśaḥ | saḥ | tvam | naḥ | vardha | pra-yasā | śacīvaso itiśacī-vaso | jinva | dhiyaḥ | vasu-vidaḥ // rv_8,60.12 // śiśānaḥ | vṛṣabhaḥ | yathā | agniḥ | śṛṅge | davidhvat | tigmāḥ | asya | hanavaḥ | na | prati-dhṛṣe | su-jambhaḥ | sahasaḥ | yahuḥ // rv_8,60.13 // nahi | te | agne | vṛṣabha | prati-dhṛṣe | jambhāsaḥ | yat | vi-tiṣṭhase | saḥ | tvam | naḥ | hotariti | su-hutam | haviḥ | kṛdhi | vaṃsva | naḥ | vāryā | puru // rv_8,60.14 // śeṣe | vaneṣu | mātroḥ | sam | tvā | martāsaḥ | indhate | atandraḥ | havyā | vahasi | haviḥ-kṛtaḥ | āt | it | deveṣu | rājasi // rv_8,60.15 // //34//. -rv_6:4/35- sapta | hotāraḥ | tam | it | īḷate | tvā | agne | su-tyajam | ahrayam | bhinatsi | adr im | tapasā | vi | śociṣā | pra | agne | tiṣṭha | janān | ati // rv_8,60.16 // agnim-agnim | vaḥ | adhri-gum | huvema | vṛkta-barhiṣaḥ | agnim | hita-prayasaḥ | śaśvatīṣu | ā | hotāram | carṣaṇīnām // rv_8,60.17 // ketena | śarman | sacate | su-sāmani | agne | tubhyam | cikitvanā | iṣaṇyayā | naḥ | puru-rūpam | ā | bhara | vājan | nediṣṭham | ūtaye // rv_8,60.18 // agne | jaritaḥ | viśpatiḥ | tepānaḥ | deva | rakṣasaḥ | aproṣi-vān | gṛha-patiḥ | mahān | asi | divaḥ | pāyuḥ | diroṇa-yuḥ // rv_8,60.19 // mā | naḥ | rakṣaḥ | ā | veśīt | āghṛṇivaso ity āghṛṇi-vaso | mā | yātuḥ | yātu-māvatām | paraḥ-gavyūti | anirām | apa | kṣudham | agne | sedha | rakṣasvinaḥ // rv_8,60.20 // //35//. -rv_6:4/36- (rv_8,61) ubhayam | śṛṇavat | ca | naḥ | indraḥ | arvāk | idam | vacaḥ | satrācyā | magha-vā | soma-pītaye | dhiyā | śaviṣṭhaḥ | ā | gamat // rv_8,61.1 // tam | hi | sva-rājam | vṛṣabham | tam | ojase | dhiṣaṇe | niḥ-tatakṣatuḥ | uta | upa-mānām | prathamaḥ | ni | sīdasi | soma-kāmam | hi | te | manaḥ // rv_8,61.2 // ā | vṛṣasva | puruvaso itipuru-vaso | sutasya | indra | andhasaḥ | vidma | hi | tvā | hari-vaḥ | pṛt-su | sasahim | adhṛṣṭam | cit | dadhṛṣvaṇim // rv_8,61.3 // aprāmi-satya | magha-van | tathā | it | asat | indra | kratvā | yathā | vaśaḥ | sanema | vājam | tava | śiprin | avasā | makṣu | cit | yantaḥ | adri-vaḥ // rv_8,61.4 // śagdhi | oṃ iti | su | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | bhagam | na | hi | tvā | yaśasam | vasu-vidam | anu | śūra | carāmasi // rv_8,61.5 // //36//. -rv_6:4/37- pauraḥ | aśvasya | puru-kṛt | gavām | asi | utsaḥ | deva | hiraṇyayaḥ | nakiḥ | h i | dānam | pari-mardhiṣat | tve iti | yat-yat | yāmi | tat | ā | bhara // rv_8,61.6 // tvam | hi | ā | ihi | cerave | vidāḥ | bhagam | vasuttaye | ut | vavṛṣasva | magha-van | go--iṣṭaye | ut | indra | aśvam-iṣṭaye // rv_8,61.7 // tvam | puru | sahasrāṇi | śatāni | ca | yūthā | dānāya | maṃhase | ā | puram-daram | cakṛma | vipra-vacasaḥ | indram | gāyantaḥ | avase // rv_8,61.8 // avipraḥ | vā | yat | avidhat | vipraḥ | vā | indra | te | vacaḥ | saḥ | pra | mamandat | tvāyā | śatakrato itiśāta-krato | prācāmanyo itiprācāmanyo | aham-sana // rv_8,61.9 // ugra-bāhuḥ | mrakṣa-kṛtvā | puram-daraḥ | yadi | me | śṛṇavat | havam | vasūyavo vasupatiṃ śatakratum stomair indram havāmahe // rv_8,61.10 // //37//. -rv_6:4/38- na | pāpāsaḥ | manāmahe | na | arāyāsaḥ | na | jalhavaḥ | yat | it | nu | indram | vṛṣaṇam | sacā | sute | sakhāyam | kṛṇavāmahai // rv_8,61.11 // ugram | yuyujma | pṛtanāsu | sasahim | ṛṇa-kātim | adābhyam | veda | bhṛmam | cit | sanitā | rathi-tamaḥ | vājinam | yam | it | oṃ iti | naśat // rv_8,61.12 // yataḥ | indra | bhayāmahe | tataḥ | naḥ | abhayam | kṛdhi | magha-van | śagdhi | tava | tam | naḥ | ūti-bhiḥ | vi | dviṣaḥ | vi | mṛdhaḥ | jahi // rv_8,61.13 // tvam | hi | rādhaḥ-pate | rādhasaḥ | mahaḥ | kṣayasya | asi | vidhataḥ | tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe // rv_8,61.14 // indraḥ | spaṭ | uta | vṛtra-hā | paraḥ-pāḥ | naḥ | vareṇyaḥ | saḥ | naḥ | rakṣiṣat | caramam | saḥ | madhyamam | saḥ | paścāt | pātu | naḥ | puraḥ // rv_8,61.15 // //38//. -rv_6:4/39- tvam | naḥ | paścāt | adharāt | uttarāt | puraḥ | indra | ni | pāhi | viśvataḥ | āre | asmat | kṛṇuhi | daivyam | bhayam | āre | hetīḥ | adevīḥ // rv_8,61.16 // adya-adya | śvaḥ-śvaḥ | indras | trāsva | pare | ca | naḥ | viśvā | ca | naḥ | jaritṝn | sat-pate | ahā | divā | naktam | ca | rakṣiṣaḥ // rv_8,61.17 // pra-bhaṅgī | śūraḥ | magha-vā | tuvi-maghaḥ | sam-miślaḥ | vīryāya | kam | ubhā | te | bāhū iti | vṛṣaṇā | śatakrato itiśata-krato | ni | yā | vajram | mimikṣatuḥ // rv_8,61.18 // //39//. -rv_6:4/40- (rv_8,62) pro iti | asmai | upa-stutim | bharata | yat | jujoṣati | ukthaiḥ | indrasya | māhinam | vayaḥ | vardhanti | sominaḥ | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.1 // ayujaḥ | asamaḥ | nṛ-bhiḥ | ekaḥ | kṛṣṭīḥ | ayāsyaḥ | pūrvīḥ | ati | pra | vavṛdhe | viśvā | jātāni | ojasā | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.2 // ahitena | cit | arvatā | jīra-dānuḥ | siṣāsati | pra-vācyam | indra | tat | tava | vīryāṇi | kariṣyataḥ | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.3 // ā | yāhi | kṛṇavāma | te | indra | brahmāṇi | vardhanā | yebhiḥ | śaviṣṭha | cākanaḥ | bhadram | iha | śravasyate | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.4 // dhṛṣataḥ | cit | dhṛṣat | manaḥ | kṛṇoṣi | indra | yat | tvam | tīvraiḥ | somaiḥ | saparyataḥ | namaḥ-bhiḥ | prati-bhūṣataḥ | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.5 // ava | caṣṭe | ṛcīṣamaḥ | avatān-iva | mānuṣaḥ | juṣṭavī | dakṣasya | sominaḥ | sakhāyam | kṛṇute | yujam | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.6 // //40//. -rv_6:4/41- viśve | te | indra | vīryam | devāḥ | anu | kratum | daduḥ | bhuvaḥ | viśvasya | go--patiḥ | puru-stuta | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.7 // gṛṇe | tat | indra | te | śavaḥ | upa-mam | deva-tātaye | yat | haṃsi | vṛtram | ojasā | śacī-pate | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.8 // samanāiva | vapuṣyataḥ | kṛṇavat | mānuṣā | yugā | vide | tat | indraḥ | cetanam | agha | śrutaḥ | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.9 // ut | jātam | indra | te | śavaḥ | ut | tvām | ut | tava | kratum | bhūrigo itibhūri-go | bhūri | vavṛdhuḥ | magha-van | tava | śarmaṇi | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.10 // aham | ca | tvam | ca | vṛtra-han | sam | yujyāva | sani-bhyaḥ | ā | arāti-vā | ci t | adri-vaḥ | anu | nau | śūra | maṃsate | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.11 // satyam | ir | vai | oṃ iti | tam | vayam | indram | stavāma | na | anṛtam | mahān | asunvataḥ | vadhaḥ | bhūri | jyotīṃṣi | sunvataḥ | bhadrāḥ | indrasya | rātayaḥ // rv_8,62.12 // //41//. -rv_6:4/42- (rv_8,63) saḥ | pūrvyaḥ | mahānām | venaḥ | kratu-bhiḥ | ānaje | yasya | dvārā | manuḥ | pitā | deveṣu | dhiyaḥ | ānaje // rv_8,63.1 // divaḥ | mānam | na | ut | sadan | soma-pṛṣṭhāsaḥ | adrayaḥ | ukthā | brahma | ca | śaṃsyā // rv_8,63.2 // saḥ | vidvāṃn | aṅgiraḥ-bhyaḥ | indraḥ | gāḥ | avṛṇot | apa | stuṣe | tat | asya | paiṃsyam // rv_8,63.3 // saḥ | pratna-thā | kavi-vṛdhaḥ | indraḥ | vākasya | vakṣaṇiḥ | śivaḥ | arkasya | homani | asma-trā | gantu | avase // rv_8,63.4 // āt | oṃ iti | nu | te | anu | kratum | svāhā | varasya | yajyavaḥ | śvātram | arkāḥ | anūṣata | indra | gotrasya | dāvane // rv_8,63.5 // indre | viśvāni | vīryā | kṛtāni | kartvāni | ca | yam | arkāḥ | adhvaram | viduḥ // rv_8,63.6 // //42//. -rv_6:4/43- yat | pāñca-janyayā | viśā | indre | ghoṣāḥ | asṛkṣata | astṛṇāt | barhaṇā | vipaḥ | aryaḥ | mānasya | saḥ | kṣayaḥ // rv_8,63.7 // iyam | oṃ iti | te | anu-stutiḥ | cakṛṣe | tāni | paiṃsyā | pra | āvaḥ | cakrasya | vartanim // rv_8,63.8 // asya | vṛṣṇaḥ | vi-odane | uru | kramiṣṭa | jīvase | yavam | na | paśvaḥ | ā | dade // rv_8,63.9 // tat | dadhānāḥ | avasyavaḥ | yuṣmābhiḥ | dakṣa-pitaraḥ | syāma | marutvataḥ | vṛdhe // rv_8,63.10 // baṭ | ṛtviyāya | dhāmnai | ṛkva-bhiḥ | śūra | nonumaḥ | jeṣāma | indra | tvayā | yujā // rv_8,63.11 // asme iti | rudrāḥ | mehanā | parvatāsaḥ | vṛtra-hatye | bhara-hūtau | sa-joṣāḥ | yaḥ | śaṃsate | stuvate | dhāyi | pajraḥ | indra-jyeṣṭāḥ | asmān | avantu | devāḥ // rv_8,63.12 // //43//. -rv_6:4/44- (rv_8,64) ut | tvā | mandantu | stomāḥ | kṛṇuṣva | rādhaḥ | adri-vaḥ | ava | brahma-dviṣaḥ | jahi // rv_8,64.1 // padā | paṇīn | arādhasaḥ | ni | bādhasva | mahān | asi | nahi | tvā | kaḥ | cana | prati // rv_8,64.2 // tvam | īśiṣe | sutānām | indra | tvam | asutānām | tvam | rājā | janānām // rv_8,64.3 // ā | ihi | pra | ihi | kṣayaḥ | divi | āghoṣan | carṣaṇīṇām | ā | ubhe iti | pṛṇāsi | rodasī iti // rv_8,64.4 // tyam | cit | parvatam | girim | śata-vantam | sahasriṇam | vi | stotṛ-bhyaḥ | rurojitha // rv_8,64.5 // vayam | oṃ iti | tvā | divā | sute | vayam | naktam | havāmahe | asmākam | kāmam | ā | pṛṇa // rv_8,64.6 // //44//. -rv_6:4/45- kva | syaḥ | vṛṣabhaḥ | yuvā | tuvi-grīvaḥ | anānataḥ | brahmā | kaḥ | tam | saparyati // rv_8,64.7 // kasya | svit | savanam | vṛṣā | jujuṣvān | ava | gacchati | indram | kaḥ | oṃ iti | svit | ā | cake // rv_8,64.8 // kam | te | dānāḥ | asakṣata | vṛtra-han | kam | su-vīryā | ukthe | kaḥ | oṃ iti | svit | antamaḥ // rv_8,64.9 // ayam | te | mānuṣe | jane | somaḥ | pūruṣu | sūyate | tasya | ā | ihi | pra | drava | p iba // rv_8,64.10 // ayam | te | śaryaṇāvati | su-somāyām | adhi | priyaḥ | ārjīkīye | madin-tamaḥ // rv_8,64.11 // tam | adya | rādhase | mahe | cārum | madāya | ghṛṣvaye | ā | ihi | īm | indra | drava | piba // rv_8,64.12 // //45//. -rv_6:4/46- (rv_8,65) yat | indra | prāk | apāk | udak | nyak | vā | hūyase | nṛ-bhiḥ | ā | yāhi | tūyam | āśu-bhiḥ // rv_8,65.1 // yat | vā | pra-sravaṇe | divaḥ | mādayāse | svaḥ-nare | yat | vā | samudre | andhasaḥ // rv_8,65.2 // ā | tvā | gīḥ-bhiḥ | mahām | urum | huve | gām-iva | bhojase | indra | somasya | pītaye // rv_8,65.3 // ā | te | indra | mahimānam | harayaḥ | deva | te | mahaḥ | rathe | vahantu | bibhrataḥ // rv_8,65.4 // indra | gṛṇīṣe | oṃ iti | stuṣe | mahān | ugraḥ | īśāna-kṛt | ā | ihi | naḥ | sutam | piba // rv_8,65.5 // suta-vantaḥ | tvā | vayam | prayasvantaḥ | havāmahe | idam | naḥ | barhi ḥ | āsade // rv_8,65.6 // //46//. -rv_6:4/47- yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam | tam | tvā | vayam | havāmahe // rv_8,65.7 // idam | te | somyam | madhu | adhukṣan | adri-bhiḥ | naraḥ | juṣāṇaḥ | indra | tat | pi ba // rv_8,65.8 // viśvān | aryaḥ | vipaḥ-citaḥ | ati | khyaḥ | tūyam | ā | gahi | asme iti | dhehi | śravaḥ | bṛhat // rv_8,65.9 // dātā | me | pṛṣatīnām | rājā | hiraṇya-vīnām | mā | devāḥ | magha-vā | riṣat // rv_8,65.10 // sahasre | pṛṣatīnām | adhi | candram | bṛhat | pṛthu | śukram | hiraṇyam | ā | dade // rv_8,65.11 // napātaḥ | duḥ-gahasya | me | sahasreṇa | su-rādhasaḥ | śravaḥ | deveṣu | akrata // rv_8,65.12 // //47//. -rv_6:4/48- (rv_8,66) taraḥ-bhiḥ | vaḥ | vidat-vasum | indram | sa-bādhaḥ | ūtaye | bṛhat | gāyantaḥ | suta-some | adhvare | huve | bharam | na | kāriṇam // rv_8,66.1 // na | yam | dudhrāḥ | varante | na | sthirāḥ | muraḥ | made | su-śipram | andhasaḥ | yaḥ | ādṛtya | śaśamānāya | sunvate | dātā | jaritre | ukthyam // rv_8,66.2 // yaḥ | śakraḥ | mṛkṣaḥ | aśvyaḥ | yaḥ | vā | kījaḥ | hiraṇyayaḥ | saḥ | ūrvasya | rejayati | apa-vṛtim | indraḥ | gavyasya | vṛtra-hā // rv_8,66.3 // nikhātam | cit | yaḥ | puru-sambhṛtam | vasu | ut | it | vapati | dāśuṣe | vajrī | su-śi praḥ | hari-aśvaḥ | it | karat | indraḥ | kratvā | yathā | vaśat // rv_8,66.4 // yat | vavantha | puru-stuta | purā | cit | śūra | nṛṇām | vayam | tat | te | indra | sam | bharāmasi | yajñam | uktham | turam | vacaḥ // rv_8,66.5 // //48//. -rv_6:4/49- sacā | someṣu | puru-hūta | vajri-vaḥ | madāya | dyukṣa | soma-pāḥ | tvam | it | hi | brahma-kṛte | kāmyam | vasu | deṣṭhaḥ | sunvate | bhuvaḥ // rv_8,66.6 // vayam | enam | idā | hyaḥ | apīpema | iha | vajriṇam | tasmai | oṃ iti | adya | samanā | sutam | bhara | ā | nūnam | bhūṣata | śrute // rv_8,66.7 // vṛkaḥ | cit | asya | vāraṇaḥ | urāmathiḥ | ā | vayuneṣu | bhūṣati | saḥ | imam | naḥ | stomam | jujuṣāṇaḥ | ā | gahi | indra | pra | citrayā | dhiyā // rv_8,66.8 // kat | oṃ iti | nu | asya | akṛtam | indrasya | asti | paiṃsyam | keno iti | nu | kam | śromatena | na | śiśruve | januṣaḥ | pari | vṛtra-hā // rv_8,66.9 // kat | oṃ iti | mahīḥ | adhṛṣṭāḥ | asya | taviṣīḥ | kat | oṃ iti | vṛtra-ghnaḥ | astṛtam | indraḥ | viśvān | beka-nāṭān | ahaḥ-dṛṣaḥ | uta | kratvā | paṇīn | abhi // rv_8,66.10 // //49//. -rv_6:4/50- vayam | gha | te | apūrvyā | indra | brahmāṇi | vṛtra-han | puru-tamāsaḥ | puru-hūta | vajri-vaḥ | bhṛtim | na | pra | bharāmasi // rv_8,66.11 // pūrvīḥ | cit | hi | tve iti | tuvi-kūrmin | āśasaḥ | havante | indra | ūtayaḥ | tiraḥ | cit | aryaḥ | savanā | vaso iti | gahi | śaviṣṭha | śrudhi | me | havam // rv_8,66.12 // vayam | gha | te | tve iti | it | oṃ iti | indra | viprāḥ | api | smasi | nahi | tvat | anyaḥ | puru-hūta | kaḥ | cana | magha-van | asti | marḍitā // rv_8,66.13 // tvam | naḥ | asyāḥ | amateḥ | uta | kṣudhaḥ | abhi-śasteḥ | ava | spṛdhi | tvam | naḥ | ūtī | tava | citrayā | dhiyā | śikṣa | śaciṣṭha | gātu-vit // rv_8,66.14 // somaḥ | it | vaḥ | sutaḥ | astu | kalayaḥ | mā | bibhītana | apa | it | eṣaḥ dhvasmā | ayati | svayam | gha | eṣaḥ | apa | ayati // rv_8,66.15 // //50//. -rv_6:4/51- (rv_8,67) tyān | nu | kṣatriyān | avaḥ | ādityān | yāciṣāmahe | su-mṛḷīkān | abhiṣṭaye // rv_8,67.1 // mitraḥ | naḥ | ati | aṃhatim | varuṇaḥ | parṣat | aryamā | ādityāsaḥ | yathā | viduḥ // rv_8,67.2 // teṣām | hi | citram | ukthyam | varūtham | asti | dāśuṣe | ādityānām | aram-kṛte // rv_8,67.3 // mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | aryaman | avāṃsi | ā | vṛṇīmahe // rv_8,67.4 // jīvān | naḥ | abhi | dhetana | ādityāsaḥ | purā | hathāt | kat | ha | stha | havana-śrutaḥ // rv_8,67.5 // //51//. -rv_6:4/52- yat | vaḥ | śrāntāya | sunvate | varūtham | asti | yat | chardiḥ | tena | naḥ | adhi | vocata // rv_8,67.6 // asti | devāḥ | aṃhoḥ | uru | asti | ratnam | anāgasaḥ | ādityāḥ | adbhuta-enasaḥ // rv_8,67.7 // mā | naḥ | setuḥ | siset | ayam | mahe | vṛṇaktu | naḥ | pari | indraḥ | it | hi | śrutaḥ | vaśī // rv_8,67.8 // mā | naḥ | mṛcā | ripūṇām | vṛjinānām | aviṣyavaḥ | devāḥ | abhi | pra | mṛkṣata // rv_8,67.9 // uta | tvām | adite | mahi | aham | devi | upa | bruve | su-mṛḷīkām | abhiṣṭaye // rv_8,67.10 // //52//. -rv_6:4/53- parṣi | dīne | gabhīre | ā | ugra-putre | jighāṃsataḥ | mākiḥ | tokasya | naḥ | riṣat // rv_8,67.11 // anehaḥ | naḥ | uru-vraje | urūci | vi | pra-sartave | kṛdhi | tokāya | jīvase // rv_8,67.12 // ye | mūrdhānaḥ | kṣitīnām | adabdhāsaḥ | sva-yaśasaḥ | vratā | rakṣante | adruhaḥ // rv_8,67.13 // te | naḥ | āsnaḥ | vṛkāṇām | ādityāsaḥ | mumocata | stenam | baddham-iva | adite // rv_8,67.14 // apo iti | su | naḥ | iyam | śaruḥ | ādityāḥ | apa | duḥ-matiḥ | asmat | etu | ajaghnuṣī // rv_8,67.15 // //53//. -rv_6:4/54- śaśvat | hi | vaḥ | su-dānavaḥ | ādityāḥ | ūti-bhiḥ | vayam | purā | nūnam | bubhujmahe // rv_8,67.16 // śaśvantam | hi | pra-cetasaḥ | prati-yantam | cit | enasaḥ | devāḥ | kṛṇutha | jīvase // rv_8,67.17 // tat | su | naḥ | navyam | sanyase | ādityāḥ | yat | mumocati | bandhāt | baddham-iva | adite // rv_8,67.18 // na | asmākam | asti | tat | taraḥ | ādityāsaḥ | ati-skade | yūyam | asmabhyam | mṛḷata // rv_8,67.19 // mā | naḥ | hetiḥ | vivasvataḥ | ādityāḥ | kṛtrimā | śaruḥ | purā | nu | jarasaḥ | vadhīt // rv_8,67.20 // vi | su | dveṣaḥ | vi | aṃhatim | ādityāsaḥ | vi | sam-hitam | viṣvak | vi | vṛhata | rapaḥ // rv_8,67.21 // //54//. -rv_6:5/1- (rv_8,68) ā | tvā | ratham | yathā | ūtaye | sumnāya | vartayāmasi | tuvi-kūrmim | ṛti-saham | indra | śaviṣṭha | sat-pate // rv_8,68.1 // tuvi-śuṣma | tuvikrato itituvi-krato | śacī-vaḥ | viśvayā | mate | ā | paprātha | mahi-tvanā // rv_8,68.2 // yasya | te | mahinā | mahaḥ | pari | jmāyantam | īyatuḥ | hastā | vajram | hiraṇyayam // rv_8,68.3 // viśvānarasya | vaḥ | patim | anānatasya | śavasaḥ | evaiḥ | ca | carṣaṇīnām | ūtī | huve | rathānām // rv_8,68.4 // abhiṣṭaye | sadāvṛdham | svaḥ-mīḷheṣu | yam | naraḥ | nānā | havante | ūtaye // rv_8,68.5 // //1//. -rv_6:5/2- paraḥ-mātram | ṛcīṣamam | indram | ugram | su-rādhasam | īśānam | cit | vasūnām // rv_8,68.6 // tam-tam | it | rādhase | mahe | indram | codāmi | pītaye | yaḥ | pūrvyām | anu-stut im | īśe | kṛṣṭīnām | nṛtuḥ // rv_8,68.7 // na | yasya | te | śavasāna | sakhyam | ānaṃśa | martyaḥ | nakiḥ | śavāṃsi | te | naśat // rv_8,68.8 // tvāūtāsaḥ | tvā | yujā | ap-su | sūrye | mahat | dhanam | jayema | pṛt-su | vajri-vaḥ // rv_8,68.9 // tam | tvā | yajñebhiḥ | īmahe | tam | gīḥ-bhiḥ | girvaṇaḥ-tama | indra | yathā | cit | āvitha | vājeṣu | puru-māyyam // rv_8,68.10 // //2//. -rv_6:5/3- yasya | te | svādu | sakhyam | svādvī | pra-nītiḥ | adri-vaḥ | yajñaḥ | vitantasāyyaḥ // rv_8,68.11 // uru | naḥ | tanve | tane | uru | kṣayāya | naḥ | kṛdhi | uru | naḥ | yandhi | jīvase // rv_8,68.12 // urum | nṛ-bhyaḥ | urum | gave | urum | rathāya | panthām | deva-vītim | manāmahe // rv_8,68.13 // upa | mā | ṣaṭ | dvādvā | naraḥ | somasya | harṣyā | tiṣṭhanti | svādu-rātayaḥ // rv_8,68.14 // ṛjrau | indrote | ā | dade | harī iti | ṛkṣasya | sūnavi | āśva-medhasya | rohitā // rv_8,68.15 // //3//. -rv_6:5/4- su-rathān | ātithi-gve | su-abhīśūn | ārkṣe | āśva-medhe | su-peśasaḥ // rv_8,68.16 // ṣaṭ | aśvān | ātithi-gve | indrote | vadhū-mataḥ | sacā | pūta-kratau | sanam // rv_8,68.17 // ā | eṣu | cetat | vṛṣaṇ-vatī | antaḥ | ṛjreṣu | aruṣī | su-abhīśuḥ | kaśāvatī // rv_8,68.18 // na | yuṣme iti | vāja-bandhavaḥ | ninitsuḥ | cana | martyaḥ | avadyam | adhi | dīdharat // rv_8,68.19 // //4//. -rv_6:5/5- (rv_8,69) pra-pra | vaḥ | tri-stubham | iṣam | mandat-vīrāya | indave | dhiyā | vaḥ | medha-sātaye | puram-dhyā | ā | vivāsati // rv_8,69.1 // nadam | vaḥ | odatīnām | nadam | yoyuvatīnām | patim | vaḥ | aghnyānām | dhenūnām | iṣudhyasi // rv_8,69.2 // tāḥ | asya | sūda-dohasaḥ | somam | śrīṇanti | pṛśnayaḥ | janman | devānām | v iśaḥ | triṣu | ā | rocane | divaḥ // rv_8,69.3 // abhi | pra | go--patim | girā | indram | arca | yathā | vide | sūnum | satyasya | sat-patim // rv_8,69.4 // ā | harayaḥ | sasṛjrire | aruṣīḥ | adhi | barhiṣi | yatra | abhi | sam-navāmahe // rv_8,69.5 // //5//. -rv_6:5/6- indrāya | gāvaḥ | āśiram | duduhre | vajriṇe | madhu | yat | sīm | upa-hvare | vidat // rv_8,69.6 // ut | yat | bradhnasya | viṣṭapam | gṛham | indraḥ | ca | ganvahi | madhvaḥ | pītvā | sacevahi | triḥ | sapta | sakhyuḥ | pade // rv_8,69.7 // arcata | pra | arcata | priya-medhāsaḥ | arcata | arcantu | putrakāḥ | uta | puram | na | dhṛṣṇu | arcata // rv_8,69.8 // ava | svarāti | gargaraḥ | godhā | pari | sanisvanat | piṅgā | pari | caniskadat | indrāya | brahma | ut-yatam // rv_8,69.9 // ā | yat | patanti | enyaḥ | su-dughāḥ | anapa-sphuraḥ | apa-sphuram | gṛbhāyata | somam | indrāya | pātave // rv_8,69.10 // //6//. -rv_6:5/7- apāt | indraḥ | apāt | agniḥ | viśve | devāḥ | amatsata | varuṇaḥ | it | iha | kṣayat | tam | āpaḥ | abhi | anūṣata | vatsam | saṃśiśvarīḥ-iva // rv_8,69.11 // su-devaḥ | asi | varuṇa | yasya | te | sapta | sindhavaḥ | anu-kṣaranti | kākudam | sūrmyam | suṣirām-iva // rv_8,69.12 // yaḥ | vyatīn | aphāṇayat | su-yuktān | upa | dāśuṣe | takvaḥ | netā | tat | it | vapuḥ | upa-mā | yaḥ | amucyata // rv_8,69.13 // ati | it | oṃ iti | śakraḥ | ahate | indraḥ | viśvāḥ | ati | dviṣaḥ | bhinat | kanīnaḥ | odanam | pacyamānam | paraḥ | girā // rv_8,69.14 // arbhakaḥ | na | kumārakaḥ | adhi | tiṣṭhat | navam | ratham | saḥ | pakṣat | mahiṣam | mṛgam | pitre | mātre | vibhu-kratum // rv_8,69.15 // ā | tu | su-śipra | dam-pate | ratham | tiṣṭha | hiraṇyayam | adha | dyukṣam | sacevahi | sahasra-pādam | aruṣam | svasti-gām | anehasam // rv_8,69.16 // tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate | artham | cit | asya | su-dhitam | yat | etave | āvartayanti | dāvane // rv_8,69.17 // anu | pratnasya | okasaḥ | priya-medhāsaḥ | eṣām | pūrvām | anu | pra-yati m | vṛkta-barhiṣaḥ | hita-prayasaḥ | āśata // rv_8,69.18 // //7//. -rv_6:5/8- (rv_8,70) yaḥ | rājā | carṣaṇīnām | yātā | rathebhiḥ | adhri-guḥ | viśvāsām | tarutā | pṛtanānām | jyeṣṭhaḥ | yaḥ | vṛtra-hā | gṛṇe // rv_8,70.1 // indram | tam | śumbha | puru-hanman | avase | yasya | dvitā | vi-dhartari | hastāya | vajraḥ | prati | dhāyi | darśataḥ | mahaḥ | dive | na | sūryaḥ // rv_8,70.2 // nakiḥ | tam | karmaṇā | naśat | yaḥ | cakāra | sadāvṛdham | indram | na | yajñaiḥ | viśva-gūrtam | ṛbhvasam | adhṛṣṭam | dhṛṣṇu-ojasam // rv_8,70.3 // aṣāḷham | ugram | pṛtanāsu | sasahim | yasmin | mahīḥ | uru-jrayaḥ | sam | dhenavaḥ | jāyamāne | anonavuḥ | dyāvaḥ | kṣāmaḥ | anonavuḥ // rv_8,70.4 // yat | dyāvaḥ | indra | te | śatam | śatam | bhūmīḥ | uta | syuritisyuḥ | na | tvā | vajr in | sahasram | sūryāḥ | anu | na | jātam | aṣṭa | rodasī iti // rv_8,70.5 // //8//. -rv_6:5/9- ā | paprātha | mahinā | vṛṣṇyā | vṛṣan | viśvā | śaviṣṭha | śavasā | asmān | ava | magha-van | go--mati | vraje | vajrin | citrābhiḥ | ūti-bhiḥ // rv_8,70.6 // na | sīm | adevaḥ | āpat | iṣam | dīrghāyo itidīrgha-āyo | martyaḥ | eta-gvā | cit | yaḥ | etaśā | yuyojate | harī iti | indraḥ | yuyojate // rv_8,70.7 // tam | vaḥ | mahaḥ | mahāyyam | indram | dānāya | sakṣaṇim | yaḥ | gādheṣu | yaḥ | āaraṇeṣu | havyaḥ | vājeṣu | asti | havyaḥ // rv_8,70.8 // ut | oṃ iti | su | ṇaḥ | vaso iti | mahe | mṛśasva | śūra | rādhase | ut | oṃ iti | su | mahyai | magha-van | maghattaye | ut | indra | śravase | mahe // rv_8,70.9 // tvam | naḥ | indra | ṛta-yuḥ | tvānidaḥ | ni | tṛmpasi | madhye | vasiṣva | tuvi-nṛmṇa | ūrvoḥ | ni | dāsam | śiśnathaḥ | hathaiḥ // rv_8,70.10 // //9//. -rv_6:5/10- anya-vratam | amānuṣam | ayajvānam | adeva-yum | ava | svaḥ | sakhā | dudhuvīta | parvataḥ | su-ghnāya | dasyum | parvataḥ // rv_8,70.11 // tvam | naḥ | indra | āsām | haste | śaviṣṭha | dāvane | dhānānām | na | sam | gṛbhāya | asma-yuḥ | dviḥ | sam | gṛbhāya | asma-yuḥ // rv_8,70.12 // sakhāyaḥ | kratum | icchata | kathā | rādhāma | śarasya | upa-stutim | bhojaḥ | sūriḥ | yaḥ | ahrayaḥ // rv_8,70.13 // bhūri-bhiḥ | samaha | ṛṣi-bhiḥ | barhiṣmat-bhiḥ | staviṣyase | yat | ittham | ekam | ekam | it | śara | vatsān | parādadaḥ // rv_8,70.14 // karṇa-gṛhya | magha-vā | śaura-devyaḥ | vatsam | naḥ | tri-bhyaḥ | ā | anayat | ajām | sūriḥ | na | dhātave // rv_8,70.15 // //10//. -rv_6:5/11- (rv_8,71) tvam | naḥ | agne | mahaḥ-bhiḥ | pāhi | viśvasyāḥ | arāteḥ | uta | dviṣaḥ | martyasya // rv_8,71.1 // nahi | manyuḥ | pauruṣeyaḥ | īśe | hi | vaḥ | priya-jāta | tvam | it | asi | kṣapāvān // rv_8,71.2 // saḥ | naḥ | viśvebhiḥ | devebhiḥ | ūrjaḥ | napāt | bhadra-śoce | rayim | dehi | viśva-vāram // rv_8,71.3 // na | tam | agne | arātayaḥ | martam | yuvanta | rāyaḥ | yam | trāyase | dāśvāṃsam // rv_8,71.4 // yam | tvam | vipra | medha-sātau | agne | hinoṣi | dhanāya | saḥ | tava | ūtī | goṣu | gantā // rv_8,71.5 // //11//. -rv_6:5/12- tvam | rayim | puru-vīram | agne | dāśuṣe | martāya | pra | naḥ | naya | vasyaḥ | accha // rv_8,71.6 // uruṣya | ṇaḥ | mā | parā | dāḥ | agha-yate | jata-vedaḥ | duḥ-ādhye | martāya // rv_8,71.7 // agne | mākiḥ | te | devasya | rātim | adevaḥ | yuyota | tvam | īśiṣe | vasūnām // rv_8,71.8 // saḥ | naḥ | vasvaḥ | upa | māsi | ūrjaḥ | napāt | māhinasya | sakhe | vaso iti | jaritṛ-bhyaḥ // rv_8,71.9 // accha | naḥ | śīra-śociṣam | giraḥ | yantu | darśatam | accha | yajñāsaḥ | namasā | puru-vasum | puru-praśastam | ūtaye // rv_8,71.10 // //12//. -rv_6:5/13- agnim | sūnum | sahasaḥ | jāta-vedasam | dānāya | vāryāṇām | dvitā | yaḥ | bhūt | amṛtaḥ | martyeṣu | ā | hotā | mandra-tamaḥ | viśi // rv_8,71.11 // agnim | vaḥ | deva-yajyayā | agnim | pra-yati | adhvare | agnim | dhīṣu | prathamam | agnim | arvati | agnim | kṣaitrāya | sādhase // rv_8,71.12 // agniḥ | iṣām | sakhye | dadātu | naḥ | īśe | yaḥ | vāryāṇām | agnim | toke | tanaye | śaśvat | īmahe | vasum | santam | tanū-pām // rv_8,71.13 // agnim | īḷiṣva | avase | gāthābhiḥ | śīra-śociṣam | agnim | rāye | puru-mīḷha | śrutam | naraḥ | agnim | su-dītaye | chardhiḥ // rv_8,71.14 // agnim | dveṣaḥ | yotavai | naḥ | gṛṇīmasi | agnim | śam | yoḥ | ca | dātave | viśvāsu | vikṣu | avitāiva | havyaḥ | bhuvat | vastuḥ | ṛṣūṇām // rv_8,71.15 // //13//. -rv_6:5/14- (rv_8,72) haviḥ | kṛṇudhvam | ā | gamat | adhvaryuḥ | vanate | punariti | vidvān | asya | pra-śāsanam // rv_8,72.1 // ni | tigmam | abhi | aṃśum | sīdat | hotā | manau | adhi | juṣāṇaḥ | asya | sakhyam // rv_8,72.2 // antaḥ | icchanti | tam | jane | rudram | paraḥ | manīṣayā | gṛbhṇanti | jihvayā | sasam // rv_8,72.3 // jāmi | atītape | dhanuḥ | vayaḥ-dhāḥ | aruhat | vanam | dṛṣadam | jihvayā | ā | avadhīt // rv_8,72.4 // caran | vatsaḥ | ruśan | iha | ni-dātāram | na | vindate | veti | stotavr | ambyam // rv_8,72.5 // //14//. -rv_6:5/15- uto iti | nu | asya | yat | mahat | aśva-vat | yojanam | bṛhat | dāmā | rathasya | dadṛśe // rv_8,72.6 // duhanti | sapta | ekām | upa | dvā | pañca | sṛjataḥ | tīrthe | sindhoḥ | adhi | svare // rv_8,72.7 // ā | daśa-bhiḥ | vivasvataḥ | indraḥ | kośam | acucyavīt | khedayā | tri-vṛtā | divaḥ // rv_8,72.8 // pari | tri-dhātuḥ | adhvaram | jūrṇiḥ | eti | navīyasī | madhvā | hotāraḥ | añjate // rv_8,72.9 // siñcanti | namasā | avatam | uccācakram | pari-jmānam | nīcīna-bāram | akṣitam // rv_8,72.10 // //15//. -rv_6:5/16- abhi-āram | it | adrayaḥ | ni-siktam | puṣkare | madhu | avatasya | vi-sarjane // rv_8,72.11 // gāvaḥ | upa | avata | avatam | mahī iti | yajñasya | rapsudā | ubhā | karṇā | hiraṇyayā // rv_8,72.12 // ā | sute | siñcata | śriyam | rodasyoḥ | abhi-śriyam | rasā | dadhīta | vṛṣabham // rv_8,72.13 // te | jānata | svam | okyam | sam | vatsāsaḥ | na | mātṛ-bhiḥ | mithaḥ | nasanta | jāmi-bhiḥ // rv_8,72.14 // upa | srakveṣu | bapsataḥ | kṛṇvate | dharuṇam | divi | indre | agnā | namaḥ | svaḥ // rv_8,72.15 // //16//. -rv_6:5/17- adhukṣat | pipyuṣīm | iṣam | ūrjam | sapta-padīm | ariḥ | sūryasya | sapta | raśmi-bhiḥ // rv_8,72.16 // somasya | mitrāvaruṇā | ut-itā | sūre | ā | dade | tat | āturasya | bheṣajam // rv_8,72.17 // uto iti | nu | asya | yat | padam | haryatasya | ni-dhānyam | pari | dyām | jihvayā | atanat // rv_8,72.18 // //17//. -rv_6:5/18- (rv_8,73) ut | īrāthām | ṛta-yate | yuñjāthām | aśvinā | ratham | anti | sat | bhūtu | vām | avaḥ // rv_8,73.1 // nimiṣaḥ | cit | javīyasā | rathena | ā | yātam | aśvinā | anti | sat | bhūtu | vām | avaḥ // rv_8,73.2 // upa | stṛṇītam | atraye | himena | gharmam | aśvinā | anti | sat | bhūtu | vām | avaḥ // rv_8,73.3 // kuha | sthaḥ | kuha | jagmathuḥ | kuha | śyenāiva | petathuḥ | anti | sat | bhūtu | vām | avaḥ // rv_8,73.4 // yat | adya | karhi | karhi | cit | śuśrūyātam | imam | havam | anti | sat | bhūtu | vām | avaḥ // rv_8,73.5 // //18//. -rv_6:5/19- aśvinā | yāma-hūtamā | nediṣṭham | yāmi | āpyam | anti | sat | bhūtu | vām | avaḥ // rv_8,73.6 // avantam | atraye | gṛham | kṛṇutam | yuvam | aśvinā | anti | sat | bhūtu | vām | avaḥ // rv_8,73.7 // varethe | agnim | ātapaḥ | vadate | valgu | atraye | anti | sat | bhūtu | vām | avaḥ // rv_8,73.8 // pra | sapta-vadhriḥ | āśasā | dhārām | agneḥ | aśāyata | anti | sat | bhūtu | vām | avaḥ // rv_8,73.9 // iha | ā | gatam | vṛṣaṇ-vasūitivṛṣaṇ-vasū | śṛṇutam | me | imam | havam | anti | sat | bhūtu | vām | avaḥ // rv_8,73.10 // //19//. -rv_6:5/20- kim | idam | vām | purāṇa-vat | jaratoḥ-iva | śasyate | anti | sat | bhūtu | vām | avaḥ // rv_8,73.11 // samānam | vām | sa-jātyam | samānaḥ | bandhuḥ | aśvinā | anti | sat | bhūtu | vām | avaḥ // rv_8,73.12 // yaḥ | vām | rajāṃsi | aśvinā | rathaḥ | vi-yāti | rodasī iti | anti | sat | bhūtu | vām | avaḥ // rv_8,73.13 // ā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasraiḥ | upa | gacchatam | anti | sat | bhūtu | vām | avaḥ // rv_8,73.14 // mā | naḥ | gavyebhiḥ | aśvyaiḥ | sahasrebhiḥ | ati | khyatam | anti | sat | bhūtu | vām | avaḥ // rv_8,73.15 // aruṇa-psuḥ | uṣāḥ | abhūt | akaḥ | jyotiḥ | ṛta-varī | anti | sat | bhūtu | vām | avaḥ // rv_8,73.16 // aśvinā | su | vi-cākaśat | vṛkṣam | paraśumān-iva | anti | sat | bhūtu | vām | avaḥ // rv_8,73.17 // puram | na | dhṛṣṇo iti | ā | ruja | kṛṣṇayā | bādhitaḥ | viśā | anti | sat | bhūtu | vām | avaḥ // rv_8,73.18 // //20//. -rv_6:5/21- (rv_8,74) viśaḥ-visaḥ | vaḥ | atithim | vāja-yantaḥ | puru-priyam | agnim | vaḥ | duyarm | vacaḥ | stuṣe | śūṣasya | manma-bhiḥ // rv_8,74.1 // yam | janāsaḥ | haviṣmantaḥ | mitram | na | sarpiḥ-āsutim | pra-śaṃsanti | praśasti-bhiḥ // rv_8,74.2 // panyāsam | jāta-vedasam | yaḥ | deva-tāti | ut-yatā | havyāni | airayat | divi // rv_8,74.3 // ā | aganma | vṛtrahan-tamam | jyeṣṭham | agnim | ānavam | yasya | śrutarvā | bṛhan | ārkṣaḥ | anīke | edhate // rv_8,74.4 // amṛtam | jāta-vedasam | tiraḥ | tamāṃsi | darśatam | ghṛta-āhavanam | īḍyam // rv_8,74.5 // //21//. -rv_6:5/22- sa-bādhaḥ | yam | janāḥ | ime | agnim | havyebhiḥ | īḷate | juhvānāsaḥ | yata-srucaḥ // rv_8,74.6 // iyam | te | navyasī | matiḥ | agne | adhāyi | asmat | ā | mandra | su-jāta | sukrato itisu-krato | amūra | dasma | atithe // rv_8,74.7 // sā | te | agne | śam-tamā | caniṣṭhā | bhavatu | priyā | tayā | vardhasva | su-stutaḥ // rv_8,74.8 // sā | dyumnaiḥ | dyumninī | bṛhat | upa-upa | śravasi | śravaḥ | dadhīta | vṛtra-tūrye // rv_8,74.9 // aśvam | it | gām | ratha-prām | tveṣam | indram | na | sat-patim | yasya | śravāṃsi | tūrvatha | panyam-panyam | ca | kṛṣṭayaḥ // rv_8,74.10 // //22//. -rv_6:5/23- yam | tvā | gopavanaḥ | girā | caniṣṭhat | agne | aṅgiraḥ | saḥ | pāvaka | śrudhi | havam // rv_8,74.11 // yam | tvā | janāsaḥ | īḷate | sa-bādhaḥ | vāja-sātaye | saḥ | bodhi | vṛtra-tūrye // rv_8,74.12 // aham | huvānaḥ | ārkṣe | śrutarvaṇi | mada-cyuti | śardhāṃsi-iva | stukāvinām | mṛkṣā | śīrṣā | caturṇām // rv_8,74.13 // mām | catvāraḥ | āśavaḥ | śaviṣṭhasya | dravitnavaḥ | su-rathāsaḥ | abhi | prayaḥ | vakṣan | vayaḥ | na | tugryam // rv_8,74.14 // satyam | it | tvā | mahe--nadi | paruṣṇi | ava | dediśam | na | īm | āpaḥ | aśva-dātaraḥ | śaviṣṭhāt | asti | martyaḥ // rv_8,74.15 // //23//. -rv_6:5/24- (rv_8,75) yukṣva | hi | deva-hūtamān | aśvān | agne | rathīḥ-iva | ni | hotā | pūrvyaḥ | sadaḥ // rv_8,75.1 // uta | naḥ | deva | devān | accha | vocaḥ | viduḥ-taraḥ | śrat | viśvā | vāryā | kṛdhi // rv_8,75.2 // tvam | ha | yat | yaviṣṭhya | sahasaḥ | sūno iti | āhuta | ṛta-vā | yajñiyaḥ | bhuvaḥ // rv_8,75.3 // ayam | agniḥ | sahasriṇaḥ | vājasya | śatinaḥ | patiḥ | mūrdhā | kaviḥ | rayīṇām // rv_8,75.4 // tam | nemim | ṛbhavaḥ | yathā | ā | namasva | sahūti-bhiḥ | nedīyaḥ | yajñam | aṅgiraḥ // rv_8,75.5 // //24//. -rv_6:5/25- tasmai | nūnam | abhi-dyave | vācā | vi-rūpa | nityayā | vṛṣṇe | codasva | su-stuti m // rv_8,75.6 // kam | oṃ iti | svit | asya | senayā | agneḥ | apāka-cakṣasaḥ | paṇim | goṣu | starāmahe // rv_8,75.7 // mā | naḥ | devānām | viśaḥ | prasnātīḥ-iva | usrāḥ | kṛśam | na | hāsuḥ | aghnyāḥ // rv_8,75.8 // mā | naḥ | samasya | duḥ-dhyaḥ | pari-dveṣasaḥ | aṃhatiḥ | ūrmiḥ | na | nāvam | ā | vadhīt // rv_8,75.9 // namaḥ | te | agne | ojase | gṛṇanti | deva | kṛṣṭayaḥ | amaiḥ | amitram | ardaya // rv_8,75.10 // //25//. -rv_6:5/26- kuvit | su | naḥ | go--iṣṭaye | agne | sam-veṣiṣaḥ | rayim | uru-kṛt | uru | naḥ | kṛdhi // rv_8,75.11 // mā | naḥ | asmin | mahādhane | parā | varka | bhāra-bhṛt | yathā | sam-vargam | sam | rayim | jaya // rv_8,75.12 // anyam | asmat | bhiyai | iyam | agne | sisaktu | ducchunā | vardha | naḥ | ama-vat | śavaḥ // rv_8,75.13 // yasya | ajuṣat | namasvinaḥ | śamīm | aduḥ-makhasya | vā | tam | gha | it | agniḥ | vṛdhā | avati // rv_8,75.14 // parasyāḥ | adhi | sam-vataḥ | avarān | abhi | ā | tara | yatra | aham | asmi | tān | ava // rv_8,75.15 // vidma | hi | te | purā | vayam | agne | pituḥ | yathā | avasaḥ | adha | te | sumnam | īmahe // rv_8,75.16 // //26//. -rv_6:5/27- (rv_8,76) imam | nu | māyinam | huve | indram | īśānam | ojasā | marutvantam | na vṛñjase // rv_8,76.1 // ayam | indraḥ | marut-sakhā | vi | vṛtrasya | abhinat | śiraḥ | vajreṇa | śata-parvaṇā // rv_8,76.2 // vavṛdhānaḥ | marut-sakhā | indraḥ | vi | vṛtram | airayat | sṛjan | samudriyāḥ | apaḥ // rv_8,76.3 // ayam | ha | yena | vai | idam | svaḥ | marutvatā | jitam | indreṇa | soma-pītaye // rv_8,76.4 // marutvantam | ṛjīṣiṇam | ojasvantam | vi-rapśinam | indram | gīḥ-bhiḥ | havāmahe // rv_8,76.5 // indram | pratnena | manmanā | marutvantam | havāmahe | asya | somasya | pītaye // rv_8,76.6 // //27//. -rv_6:5/28- marutvān | indra | mīḍhavaḥ | piba | somam | śatakrato itiśata-krato | asmin | yajñe | puru-stuta // rv_8,76.7 // tubhya | it | indra | marutvate | sutāḥ | somāsaḥ | adri-vaḥ | hṛdā | hūyante | ukthinaḥ // rv_8,76.8 // piba | it | indra | marut-sakhā | sutam | somam | diviṣṭiṣu | vajram | śiśānaḥ | ojasā // rv_8,76.9 // ut-tiṣṭhan | ojasā | saha | pītvī | śipreiti | avepayaḥ | somam | indra | camū iti | sutam // rv_8,76.10 // anu | tvā | rodasī iti | ubhe iti | krakṣamāṇam | akṛpetām | indra | yat | dasyu-hā | abhavaḥ // rv_8,76.11 // vācam | aṣṭāpadīm | aham | nava-sraktim | ṛta-spṛśam | indrāt | pari | tanvam | mame // rv_8,76.12 // //28//. -rv_6:5/29- (rv_8,77) jajñānaḥ | nu | śata-kratuḥ | vi | pṛcchat | iti | mātaram | ke | ugrāḥ | ke | ha | śṛṇvire // rv_8,77.1 // āt | īm | śavasī | abravīt | aurṇa-vābham | ahīśuvam | te | putra | santu | niḥ-turaḥ // rv_8,77.2 // sam | it | tān | vṛtra-hā | akhidat | khe | arān-iva | khedayā | pra-vṛddhaḥ | dasyuhā | abhavat // rv_8,77.3 // ekayā | prati-dhā | apibat | sākam | sarāṃsi | triṃśatam | indraḥ | somasya | kāṇukā // rv_8,77.4 // abhi | gandharvam | atṛṇat | abudhneṣu | rajaḥ-su | ā | indraḥ | brahma-bhyaḥ | it | vṛdhe // rv_8,77.5 // //29//. -rv_6:5/30- niḥ | avidhyat | giri-bhyaḥ | ā | dhārayat | pakvam | odanam | indraḥ | bundam | su-ātatam // rv_8,77.6 // śata-bradhnaḥ | iṣuḥ | tava | sahasra-parṇaḥ | ekaḥ | it | yam | indra | cakṛṣe | yujam // rv_8,77.7 // tena | stotṛ-bhyaḥ | ā | bhara | nṛ-bhyaḥ | nāri-bhyaḥ | attave | sadyaḥ | jātaḥ | ṛbhu-sthira // rv_8,77.8 // etā | cyautnāni | te | kṛtā | varṣiṣṭhāni | parīṇasā | hṛdā | vīḷu | adhārayaḥ // rv_8,77.9 // viśvā | it | tā | viṣṇuḥ | ā | abharat | uru-kramaḥ | tvāiṣitaḥ | śatam | mahiṣān | kṣīra-pākam | odanam | varāham | indraḥ | emuṣam // rv_8,77.10 // tuvi-kṣam | te | su-kṛtam | su-mayam | dhanuḥ | sādhuḥ | bundaḥ | hiraṇyayaḥ | ubhā | te | bāhū iti | raṇyā | su-saṃskṛtā | ṛdu-pe | cit | ṛdu-vṛdhā // rv_8,77.11 // //30//. -rv_6:5/31- (rv_8,78) puroḷāśam | naḥ | andhasaḥ | indra | sahasram | ā | bhara | śatā | ca | śūra | gonām // rv_8,78.1 // ā | naḥ | bhara | vi-añjanam | gām | aśvam | abhi-añjanam | sacā | manā | hiraṇyayā // rv_8,78.2 // uta | naḥ | karṇa-śobhanā | purūṇi | dhṛṣṇo iti | ā | bhara | tvam | hi | śṛṇviṣe | vaso iti // rv_8,78.3 // nakīm | vṛdhīkaḥ | indra | te | na | su-sāḥ | na | su-dāḥ | uta | na | anyaḥ | tvat | śūra | vāghataḥ // rv_8,78.4 // nakīm | indraḥ | ni-kartave | na | śakraḥ | pari-śaktave | viśvam | śṛṇoti | paśyati // rv_8,78.5 // //31//. -rv_6:5/32- saḥ | manyum | martyānām | adabdhaḥ | ni | cikīṣate | purā | nidaḥ | cikīṣate // rv_8,78.6 // kratvaḥ | it | pūrṇam | udaram | turasya | asti | vidhataḥ | vṛtra-ghnaḥ | soma-pāvnaḥ // rv_8,78.7 // tve iti | vasūni | sam-gatā | viśvā | ca | soma | saubhagā | su-dātu | apari-hvṛtā // rv_8,78.8 // tvām | it | yava-yuḥ | mama | kāmaḥ | gavyuḥ | hiraṇyayuḥ | tvām | aśva-yuḥ | ā | īṣate // rv_8,78.9 // tava | it | indra | aham | āśasā | haste | dātram | cana | ā | dade | dinasya | vā | magha-van | sam-bhṛtasya | vā | pūrdhi | yavasya | kāśinā // rv_8,78.10 // //32//. -rv_6:5/33- (rv_8,79) ayam | kṛtnuḥ | agṛbhītaḥ | viśva-jit | ut-bhit | it | somaḥ | ṛṣiḥ | vipraḥ | kāvyena // rv_8,79.1 // abhi | ūrṇoti | yat | nagnam | bhiṣakti | viśvam | yat | turam | pra | īm | andhaḥ | khyat | niḥ | śroṇaḥ | bhūt // rv_8,79.2 // tvam | soma | tanūkṛt-bhyaḥ | dveṣaḥ-bhyaḥ | anya-kṛtebhyaḥ | uru | yantā | asi | varūtham // rv_8,79.3 // tvam | cittī | tava | dakṣaiḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | yāvīḥ | aghasya | cit | dveṣaḥ // rv_8,79.4 // arthinaḥ | yanti | ca | it | artham | gacchān | it | daduṣaḥ | rātim | vavṛjyuḥ | tṛṣyataḥ | kāmam // rv_8,79.5 // //33//. -rv_6:5/34- vidat | yat | pūrvyam | naṣṭam | ut | īm | ṛta-yum | īrayat | pra | īm | āyuḥ | tārīt | atīrṇam // rv_8,79.6 // su-śevaḥ | naḥ | mṛḷayākuḥ | adṛpta-kratuḥ | avātaḥ | bhava | naḥ | soma | śam | hṛde // rv_8,79.7 // mā | naḥ | soma | sam | vīvijaḥ | mā | vi | bībhiṣathā | rājan | mā | naḥ | hārdi | tviṣā | vadhīḥ // rv_8,79.8 // ava | yat | sve | sadha-sthe | devānām | duḥ-matīḥ | īkṣe | rājan | apa | dviṣaḥ | sedha | mīḍhavaḥ | apa | sridhaḥ | sedha // rv_8,79.9 // //34//. -rv_6:5/35- (rv_8,80) nahi | anyam | balā | akaram | marḍitāram | śatakrato itiśata-krato | tvam | naḥ | indra | mṛḷaya // rv_8,80.1 // yaḥ | naḥ | śaśvat | purā | āvitha | amṛdhraḥ | vāja-sātaye | saḥ | tvam | naḥ | indra | mṛḷaya // rv_8,80.2 // kim | aṅga | radhra-codanaḥ | sunvānasya | avitā | it | asi | kuvit | su | indra | ṇaḥ | śakaḥ // rv_8,80.3 // indra | pra | naḥ | ratham | ava | paścāt | cit | santam | adri-vaḥ | purastāt | enam | me | kṛdhi // rv_8,80.4 // hanto iti | nu | kim | āsase | prathamam | naḥ | ratham | kṛdhi | upa-mam | vāja-yu | śravaḥ // rv_8,80.5 // //35//. -rv_6:5/36- ava | naḥ | vāja-yum | ratham | su-karam | te | kim | it | pari | asmān | su | jigyuṣaḥ | kṛdhi // rv_8,80.6 // indra | dṛhyasva | pūḥ | asi | bhadrā | te | eti | niḥ-kṛtam | iyam | dhīḥ | ṛtviya-vatī // rv_8,80.7 // mā | sīm | avadye | ā | bhāk | urvī | kāṣṭhā | hitam | dhanam | apa-āvṛktāḥ | aratnayaḥ // rv_8,80.8 // turīyam | nāma | yajñiyam | yadā | karaḥ | tat | uśmasi | āt | it | patiḥ | naḥ | ohase // rv_8,80.9 // avīvṛdhat | vaḥ | amṛtāḥ | amandīt | eka-dyūḥ | devāḥ | uta | yāḥ | ca | devīḥ | tasmai | oṃ iti | rādhaḥ | kṛṇuta | pra-śastam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_8,80.10 // //36//. -rv_6:5/37- (rv_8,81) ā | tu | naḥ | indra | kṣu-mantam | citram | grābham | sam | gṛbhaya | mahāhastī | dakṣiṇena // rv_8,81.1 // vidma | hi | tvā | tuvi-kūrmim | tuvi-deṣṇam | tuvī-magham | tuvi-mātram | avaḥ-bhi ḥ // rv_8,81.2 // nahi | tvā | śūra | devāḥ | na | martāsaḥ | ditsantam | bhīmam | na | gām | vārayante // rv_8,81.3 // eto iti | nu | indram | stavāma | īśānam | vasvaḥ | sva-rājam | na | rādhasā | mardhiṣat | naḥ // rv_8,81.4 // pra | stoṣat | upa | gāsiṣat | śravat | sāma | gīyamānam | abhi | rādhasā | jugurat // rv_8,81.5 // //37//. -rv_6:5/38- ā | naḥ | bhara | dakṣiṇena | abhi | savyena | pra | mṛśa | indra | mā | naḥ | vasoḥ | niḥ | bhāk // rv_8,81.6 // upa | kramasva | ā | bhara | dhṛṣatā | dhṛṣṇo iti | janānām | adāśūḥ-tarasya | vedaḥ // rv_8,81.7 // indra | yaḥ | oṃ iti | nu | te | asti | vājaḥ | viprebhiḥ | sanitvaḥ | asmābhiḥ | su | tam | sanuhi // rv_8,81.8 // sadyaḥ-juvaḥ | te | vājāḥ | asmabhyam | viśva-candrāḥ | vaśaiḥ | ca | makṣu | jarante // rv_8,81.9 // //38//. -rv_6:6/1- (rv_8,82) ā | pra | drava | parāvataḥ | arvāvataḥ | ca | vṛtra-han | madhvaḥ | prati | pra-bharmaṇi // rv_8,82.1 // tīvrāḥ | somāsaḥ | ā | gahi | sutāsaḥ | mādayiṣṇavaḥ | piba | dadhṛk | yathā | ociṣe // rv_8,82.2 // iṣā | mandasva | āt | oṃ iti | te | aram | varāya | manyave | bhuvat | te | indra | śam | hṛde // rv_8,82.3 // ā | tu | asatro iti | ā | gahi | ni | ukthāni | ca | hūyasce | upa-me | rocane | divaḥ // rv_8,82.4 // tubhya | ayam | adri-bhiḥ | sutaḥ | gobhiḥ | śrītaḥ | madāya | kam | pra | somaḥ | indra | hūyate // rv_8,82.5 // //1//. -rv_6:6/2- indra | śrudhi | su | me | havam | asme iti | sutasya | go--mataḥ | vi | pītim | tṛptim | aśnuhi // rv_8,82.6 // yaḥ | indra | camaseṣu | ā | somaḥ | camūṣu | te | sutaḥ | piba | it | asya | tvam | īśiṣe // rv_8,82.7 // yaḥ | ap-su | candramāḥ-iva | somaḥ | camūṣu | dadṛśe | piba | it | asya | tvam | īśiṣe // rv_8,82.8 // yam | te | śyenaḥ | padā | abharat | tiraḥ | rajāṃsi | aspṛtam | piba | it | asya | tvam | īśiṣe // rv_8,82.9 // //2//. -rv_6:6/3- (rv_8,83) devānām | it | avaḥ | mahat | tat | ā | vṛṇīmahe | vayam | vṛṣṇām | asmabhyam | ūtaye // rv_8,83.1 // te | naḥ | santu | yujaḥ | sadā | varuṇaḥ | mitraḥ | aryamā | vṛdhāsaḥ | ca | pra-cetasaḥ // rv_8,83.2 // ati | naḥ | viṣpitā | puru | naubhiḥ | apaḥ | na | parṣatha | yūyam | ṛtasya | rathyśaḥ // rv_8,83.3 // vāmam | naḥ | astu | aryaman | vāmam | varuṇa | śaṃsyam | vāmam | hi | āvṛṇīmahe // rv_8,83.4 // vāmasya | hi | pra-cetasaḥ | īśānāsaḥ | riśādasaḥ | na | īm | ādityāḥ | aghasyayat // rv_8,83.5 // //3//. -rv_6:6/4- vayam | it | vaḥ | su-dānavaḥ | kṣiyantaḥ | yāntaḥ | adhvan | ā | devāḥ | vṛdhāya | hūmahe // rv_8,83.6 // adhi | naḥ | indra | eṣām | viṣṇo iti | sa-jātyānām | ita | marutaḥ | aśvinā // rv_8,83.7 // pra | bhrātṛt-vam | su-dānavaḥ | adha | dvitā | samānyā | mātuḥ | garbhe | bharāmahe // rv_8,83.8 // yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ | adha | cit | vaḥ | uta | bruve // rv_8,83.9 // //4//. -rv_6:6/5- (rv_8,84) preṣṭham | vaḥ | atithim | stuṣe | mitram-iva | priyam | agnim | ratham | na | vedyam // rv_8,84.1 // kavim-iva | pra-cetasam | yam | devāsaḥ | adha | dvitā | ni | martyeṣu | ādadhuḥ // rv_8,84.2 // tvam | yaviṣṭha | dāśuṣaḥ | nṝn | pāhi | śṛṇudhi | giraḥ | rakṣa | tokam | uta | tmanā // rv_8,84.3 // kayā | te | agne | aṅgiraḥ | ūrjaḥ | napāt | upa-stutim | varāya | deva | manyave // rv_8,84.4 // dāśema | kasya | manasā | yajñasya | sahasaḥ | yaho iti | kat | oṃ iti | voce | idam | namaḥ // rv_8,84.5 // //5//. -rv_6:6/6- adha | tvam | hi | naḥ | karaḥ | viśvāḥ | asmabhyam | su-kṣitīḥ | vāja-draviṇasaḥ | giraḥ // rv_8,84.6 // kasya | nūnam | parīṇasaḥ | dhiyaḥ | jinvasi | dam-pate | go--sātā | yasya | te | giraḥ // rv_8,84.7 // tam | marjayanta | su-kratum | puraḥ-yāvānam | ājiṣu | sveṣu | kṣayeṣu | vājinam // rv_8,84.8 // kṣeti | kṣemebhiḥ | sādhu-bhiḥ | nakiḥ | yam | ghnanti | hanti | yaḥ | agne | su-vīraḥ | edhate // rv_8,84.9 // //6//. -rv_6:6/7- (rv_8,85) ā | me | havam | nāsatyā | aśvinā | gacchatam | yuvam | madhvaḥ | somasya | pītaye // rv_8,85.1 // imam | me | stomam | aśvinā | imam | me | śṛṇutam | havam | madhvaḥ | somasya | pītaye // rv_8,85.2 // ayam | vām | kṛṣṇaḥ | aśvinā | havate | vājinīvasūitivājinī-vasū | madhvaḥ | somasya | pītaye // rv_8,85.3 // śṛṇutam | jarituḥ | havam | kṛṣṇasya | stuvataḥ | narā | madhvaḥ | somasya | pītaye // rv_8,85.4 // chardiḥ | yantam | adābhyam | viprāya | stuvate | narā | madhvaḥ | somasya | pītaye // rv_8,85.5 // //7//. -rv_6:6/8- gacchatam | dāśuṣaḥ | gṛham | itthā | stuvataḥ | aśvinā | madhvaḥ | somasya | pītaye // rv_8,85.6 // yuñjāthām | rāsabham | rathe | vīḷu-aṅge | vṛṣaṇvasūitivṛṣaṇ-vasū | madhvaḥ | somasya | pītaye // rv_8,85.7 // tri-vandhureṇa | tri-vṛtā | rathena | ā | yātam | aśvinā | madhvaḥ | somasya | pītaye // rv_8,85.8 // nu | me | giraḥ | nāsatyā | aśvinā | pra | avatam | yuvam | madhvaḥ | somasya | pītaye // rv_8,85.9 // //8//. -rv_6:6/9- (rv_8,86) ubhā | hi | dasrā | bhiṣajā | mayaḥ-bhuvā | ubhā | dakṣasya | vacasaḥ | babhūvathuḥ | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // rv_8,86.1 // kathā | nūnam | vām | vi-manāḥ | upa | stavat | yuvam | dhiyam | dadathuḥ | vasyaḥ-iṣṭaye | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // rv_8,86.2 // yuvam | hi | sma | puru-bhujā | imam | edhatum | viṣṇāpve | dadathuḥ | vasyaḥ-iṣṭaye | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // rv_8,86.3 // uta | tyam | vīram | dhana-sām | ṛjīṣiṇam | dūre | cit | santam | avase | havāmahe | yasya | svādiṣṭhā | su-matiḥ | pituḥ | yathā | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // rv_8,86.4 // ṛtena | devaḥ | savitā | śam-āyate | ṛtasya | śṛṅgam | urviyā | vi | paprathe | ṛtam | sasāha | mahi | cit | pṛtanyataḥ | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam // rv_8,86.5 // //9//. -rv_6:6/10- (rv_8,87) dyumnī | vām | stomaḥ | aśvinā | kriviḥ | na | seke | ā | gatam | madhvaḥ | sutasya | saḥ | divi | priyaḥ | narā | pātam | gaurau-iva | iriṇe // rv_8,87.1 // pibatam | gharmam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | narā | tā | mandasānā | manuṣaḥ | duroṇe | ā | ni | pācam | vedasā | vayaḥ // rv_8,87.2 // ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata | tā | vartiḥ | yātam | upa | vṛkta-barhiṣaḥ | juṣṭam | yajñam | diviṣṭiṣu // rv_8,87.3 // pibatam | somam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | su-mat | tā | vavṛdhānau | upa | su-stutim | divaḥ | gantam | gaurau-iva | iriṇam // rv_8,87.4 // ā | nūnam | yātam | aśvinā | aśvebhiḥ | pruṣitapsu-bhiḥ | dasrā | hiraṇyavartanī itihiraṇya-vartanī | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā // rv_8,87.5 // vayam | hi | vām | havāmahe | vipanyavaḥ | viprāsaḥ | vāja-sātaye | tā | valgū iti | dasrā | puru-daṃsasā | dhiyā | aśvinā | śruṣṭī | ā | gatam // rv_8,87.6 // //10//. -rv_6:6/11- (rv_8,88) tam | vaḥ | dasmam | ṛti-saham | vasoḥ | mandānam | andhasaḥ | abhi | vatsam | na | svasareṣu | dhenavaḥ | indram | gīḥ-bhiḥ | navāmahe // rv_8,88.1 // dyukṣam | su-dānum | taviṣībhiḥ | āvṛtam | girim | na | puru-bhojasam | kṣu-mantam | vājam | śatinam | sahasriṇam | makṣu | go--mantam | īmahe // rv_8,88.2 // na | tvā | bṛhantaḥ | adrayaḥ | varante | indra | vīḷavaḥ | yat | ditsasi | stuvate | māvate | vasu | nakiḥ | tat | ā | mināti | te // rv_8,88.3 // yoddhā | asi | kratvā | śavasā | uta | daṃsanā | viśvā | jātā | abhi | majmanā | ā | tvā | ayam | arkaḥ | ūtaye | vavartati | yam | gotamāḥ | ajījanan // rv_8,88.4 // pra | hi | ririkṣe | ojasā | divaḥ | antebhyaḥ | pari | na | tvā | vivyāca | rajaḥ | indra | pārthivam | anu | svadhām | vavakṣitha // rv_8,88.5 // nakiḥ | pariṣṭiḥ | magha-van | maghasya | te | yat | dāśuṣe | daśasyasi | asmākam | bodhi | ucathasya | coditā | maṃhiṣṭhaḥ | vāja-sātaye // rv_8,88.6 // //11//. -rv_6:6/12- (rv_8,89) bṛhat | indrāya | gāyata | marutaḥ | vṛtraham-tamam | yena | jyotiḥ | ajanayan | ṛta-vṛdhaḥ | devam | devāya | jāgṛvi // rv_8,89.1 // apa | adhamat | abhi-śastīḥ | aśasti-hā | atha | indraḥ | dyumnī | ā | abhavat | devāḥ | te | indra | sakhyāyayemire | bṛhadbhāno itibṛhat-bhāno | marut-gaṇa // rv_8,89.2 // pra | vaḥ | indrāya | bṛhate | marutaḥ | brahma | arcata | vṛtram | hanati | vṛtra-hā | śata-kratuḥ | vajreṇa | śata-parvaṇā // rv_8,89.3 // abhi | pra | bhara | dhṛṣatā | dhṛṣat-manaḥ | śravaḥ | cit | te | asat | bṛhat | arṣantu | āpaḥ | javasā | vi | mātaraḥ | hanaḥ | vṛtram | jaya | svaḥ // rv_8,89.4 // yat | jāyatha | apūrvya | magha-van | vṛtra-hatyāya | tat | pṛthivīm | aprathayaḥ | tat | astabhnāḥ | uta | dyām // rv_8,89.5 // tat | te | yajñaḥ | ajāyata | tat | arkaḥ | uta | haskṛtiḥ | tat | viśvam | abhi-bhūḥ | as i | yat | jātam | yat | ca | jantvam // rv_8,89.6 // āmāsu | pakvam | airayaḥ | ā | sūryam | rohayaḥ | divi | gharmam | na | sāman | tapata | suvṛkti-bhiḥ | juṣṭam | girvaṇase | bṛhat // rv_8,89.7 // //12//. -rv_6:6/13- (rv_8,90) ā | naḥ | viśvāsu | havyaḥ | indraḥ | samat-su | bhūṣatu | upa | brahmāṇi | savanāni | vṛtra-hā | parama-jyāḥ | ṛcīṣamaḥ // rv_8,90.1 // tvam | dātā | prathamaḥ | rādhasām | asi | asi | satyaḥ | īśāna-kṛt | tuvi-dyumnasya | yujyā | ā | vṛṇīmahe | putrasya | śavasaḥ | mahaḥ // rv_8,90.2 // brahma | te | indra | girvaṇaḥ | kriyante | anatidbhutā | imā | juṣasva | hari-aśva | yojanā | indra | yā | te | amanmahi // rv_8,90.3 // tvam | hi | satyaḥ | magha-van | anānataḥ | vṛtrā | bhūri | ni-ṛñjase | saḥ | tvam | śaviṣṭha | vajra-hasta | dāśuṣe | arvāñcam | rayim | ā | kṛdhi // rv_8,90.4 // tvam | indra | yaśāḥ | asi | ṛjīṣī | śavasaḥ | pate | tvam | vṛtrāṇi | haṃsi | apratīni | ekaḥ | it | anuttā | carṣaṇi-dhṛtā // rv_8,90.5 // tam | oṃ iti | tvā | nūnam | asura | pra-cetasam | rādhaḥ | bhāgam-iva | īmahe | mahī-iva | kṛttiḥ | śaraṇā | te | indra | pra | te | sumnā | naḥ | aśnavat // rv_8,90.6 // //13//. -rv_6:6/14- (rv_8,91) kanyā | vāḥ | āva-yatī | somam | api | srutā | avidat | astam | bharantī | abravīt | indrāya | sunavai | tvā | śakrāya | sunavai | tvā // rv_8,91.1 // asau | yaḥ | eṣi | vīrakaḥ | gṛham-gṛham | vi-cākaśat | imam | jambha-sutam | piba | dhānāvantam | karambhiṇam | apūpa-vantam | ukthinam // rv_8,91.2 // ā | cana | tvā | cikitsāmaḥ | adhi | cana | tvā | na | imasi | śanaiḥ-iva | śanakaiḥ-iva | indrāya | indo iti | pari | srava // rv_8,91.3 // kuvit | śakat | kuvit | karat | kuvit | naḥ | vasyasaḥ | karat | kuvit | pati-dviṣaḥ | yatīḥ | indreṇa | sam-gamāmahai // rv_8,91.4 // imāni | trīṇi | viṣṭapā | tāni | indra | vi | rohaya | śiraḥ | tatasya | urvarām | āt | idam | me | upa | udare // rv_8,91.5 // asau | ca | yā | naḥ | urvarā | āt | imām | tanvam | mama | atho iti | tatasya | yat | śiraḥ | sarvā | tā | romaśā | kṛdhi // rv_8,91.6 // khe | rathasya | khe | anasaḥ | khe | yugasya | śatakrato itiśata-krato | apālām | indra | triḥ | pūtvī | akṛṇoḥ | sūrya-tvacam // rv_8,91.7 // //14//. -rv_6:6/15- (rv_8,92) pāntam | ā | vaḥ | andhasaḥ | indram | abhi | pra | gāyata | viśva-saham | śata-kratum | maṃhiṣṭham | carṣaṇīnām // rv_8,92.1 // puru-hūtam | puru-stutam | gāthānyam | sana-śrutam | indraḥ | iti | bravītana // rv_8,92.2 // indraḥ | it | naḥ | mahānām | datā | vājānām | nṛtuḥ | mahān | abhi-jñu | ā | yamat // rv_8,92.3 // apāt | oṃ iti | śiprī | andhasaḥ | su-dakṣasya | pra-hoṣiṇaḥ | indoḥ | indraḥ | yava-āśiraḥ // rv_8,92.4 // tam | oṃ iti | abhi | pra | arcata | indram | somasya | pītaye | tat | it | hi | asya | vardhanam // rv_8,92.5 // //15//. -rv_6:6/16- asya | pītvā | madānām | devaḥ | devasya | ojasā | viśvā | abhi | bhuvanā | bhuvat // rv_8,92.6 // tyam | oṃ iti | vaḥ | satrāsaham | viśvāsu | gīrṣu | āyatam | ā | cyavayasi | ūtaye // rv_8,92.7 // yudhmam | santam | anarvāṇam | soma-pām | anapa-cyutam | naram | avārya-kratum // rv_8,92.8 // śikṣa | naḥ | indra | rāyaḥ | ā | puru | vidvān | ṛcīṣama | ava | naḥ | pārye | dhane // rv_8,92.9 // ataḥ | cit | indra | naḥ | upa | ā | yāhi | śata-vājayā | iṣā | sahasra-vājayā // rv_8,92.10 // //16//. -rv_6:6/17- ayāma | dhī-vataḥ | dhiyaḥ | arvat-bhiḥ | śakra | go--dare | jayema | pṛt-su | vajr i-vaḥ // rv_8,92.11 // vayam | oṃ iti | tvā | śatakrato itiśata-krato | gāvaḥ | na | yavaseṣu | ā | uktheṣu | raṇayāmasi // rv_8,92.12 // viśvā | hi | martya-tvanā | anu-kāmā | śatakrato itiśata-krato | aganma | vajrin | āśasaḥ // rv_8,92.13 // tve iti | su | putra | śavasaḥ | avṛtran | kāma-kātayaḥ | na | tvām | indra | ati | ricyate // rv_8,92.14 // saḥ | naḥ | vṛṣan | saniṣṭhayā | sam | ghorayā | dravitnvā | dhiyā | aviḍḍhi | puram-dhyā // rv_8,92.15 // //17//. -rv_6:6/18- yaḥ | te | nūnam | śatakrato itiśata-krato | indra | dyumni-tamaḥ | madaḥ | tena | nūnam | made | madeḥ // rv_8,92.16 // yaḥ | te | citraśravaḥ-tamaḥ | yaḥ | indra | vṛtrahan-tamaḥ | yaḥ | ojaḥ-dātamaḥ | madaḥ // rv_8,92.17 // vidma | hi | yaḥ | te | adri-vaḥ | tvādattaḥ | satya | soma-pāḥ | viśvāsu | dasma | kṛṣṭiṣu // rv_8,92.18 // indrāya | madvane | sutam | pari | stobhantu | naḥ | giraḥ | arkam | arcantu | kāravaḥ // rv_8,92.19 // yasmin | viśvāḥ | adhi | śriyaḥ | raṇanti | sapta | sam-sadaḥ | indram | sute | havāmahe // rv_8,92.20 // //18//. -rv_6:6/19- tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata | tam | it | vardhantu | naḥ | giraḥ // rv_8,92.21 // ā | tvā | viśantu | indavaḥ | samudram-iva | sindhavaḥ | na | tvām | indra | ati | ricyate // rv_8,92.22 // vivyaktha | mahinā | vṛṣan | bhakṣam | somasya | jāgṛve | yaḥ | indra | jaṭhareṣu | te // rv_8,92.23 // aram | te | indra | kukṣaye | somaḥ | bhavatu | vṛtra-han | aram | dhāma-bhyaḥ | indavaḥ // rv_8,92.24 // aram | aśvāya | gāyati | śruta-kakṣaḥ | aram | gave | aram | indrasya | dhāmne // rv_8,92.25 // aram | hi | sma | suteṣu | naḥ | someṣu | indra | bhūṣasi | aram | te | śakra | dāvane // rv_8,92.26 // //19//. -rv_6:6/20- parākāttāt | cit | adri-vaḥ | tvām | nakṣanta | naḥ | giraḥ | aram | gamāma | te | vayam // rv_8,92.27 // eva | hi | asi | vīra-yuḥ | eva | śūraḥ | uta | sthiraḥ | eva | te | rādhyam | manaḥ // rv_8,92.28 // eva | rātiḥ | tuvi-magha | viśvebhiḥ | dhāyi | dhātṛ-bhiḥ | adha | cit | indra | me | sacā // rv_8,92.29 // mo iti | su | brahmāiva | tandrayuḥ | bhuvaḥ | vājānām | pate | matsva | sutasya | go--mataḥ // rv_8,92.30 // mā | naḥ | indra | abhi | ādiśaḥ | sūraḥ | aktuṣu | ā | yaman | tvā | yujā | vanema | tat // rv_8,92.31 // tvayā | it | indra | yujā | vayam | prati | bruvīmahi | spṛdhaḥ | tvam | asmākam | tava | smasi // rv_8,92.32 // tvām | it | hi | tvāyavaḥ | anu-nonuvataḥ | carān | sakhāyaḥ | indra | kāravaḥ // rv_8,92.33 // //20//. -rv_6:6/21- (rv_8,93) ut | gha | it | abhi | śruta-magham | vṛṣabham | narya-apasam | astāram | eṣi | sūyar // rv_8,93.1 // nava | yaḥ | navatim | puraḥ | bibheda | bāhu-ojasā | ahim | ca | vṛtra-hā | avadhīt // rv_8,93.2 // saḥ | naḥ | indraḥ | śivaḥ | sakhā | aśva-vat | go--mat | yava-mat | urudhārāiva | dohate // rv_8,93.3 // yat | adya | kat | ca | vṛtra-han | ut-agāḥ | abhi | sūrya | sarvam | tat | indra | te | vaśe // rv_8,93.4 // yat | vā | pra-vṛddha | sat-pate | na | marai | iti | manyase | uto iti | tat | satyam | it | tava // rv_8,93.5 // //21//. -rv_6:6/22- ye | somāsaḥ | parāvati | ye | arvāvati | sunvire | sarvān | tān | indra | gacchasi // rv_8,93.6 // tam | indram | vājayāmasi | mahe | vṛtrāya | hantave | saḥ | vṛṣā | vṛṣabhaḥ | bhuvat // rv_8,93.7 // indraḥ | saḥ | dāmane | kṛtaḥ | ojiṣṭhaḥ | saḥ | made | hitaḥ | dyumnī | ślokī | saḥ | somyaḥ // rv_8,93.8 // girā | vajraḥ | na | sam-bhṛtaḥ | sa-balaḥ | anapa-cyutaḥ | vavakṣe | ṛṣvaḥ | astṛtaḥ // rv_8,93.9 // duḥ-ge | cit | naḥ | su-gam | kṛdhi | gṛṇānaḥ | indra | girvaṇaḥ | tvam | ca | magha-van | vaśaḥ // rv_8,93.10 // //22//. -rv_6:6/23- yasya | te | nu | cit | ādiśam | na | minanti | sva-rājyam | na | devaḥ | na | adhri-guḥ | janaḥ // rv_8,93.11 // adha | te | aprati-skutam | devī iti | śuṣmam | saparyataḥ | ubhe iti | su-śipra | rodasiiti // rv_8,93.12 // tvam | etat | adhārayaḥ | kṛṣṇāsu | rohiṇīṣu | ca | paruṣṇīṣu | ruśat | payaḥ // rv_8,93.13 // vi | yat | ahe | adha | tviṣaḥ | viśve | devāsaḥ | akramuḥ | vidat | mṛgasya | tān | amaḥ // rv_8,93.14 // āt | oṃ iti | me | ni-varaḥ | bhuvat | vṛtra-hā | adiṣṭa | paiṃsyam | ajāta-śatruḥ | astṛtaḥ // rv_8,93.15 // //23//. -rv_6:6/24- śrutam | vaḥ | vṛtrahan-tamam pra śardhañ carṣaṇīnām | ā śuṣerādhase mahe // rv_8,93.16 // ayā | dhiyā | ca | gavya-yā | puru-nāman | puru-stuta | yat | some--some | ā | abhavaḥ // rv_8,93.17 // bodhit-manāḥ | it | astu | naḥ | vṛtra-hā | bhūri-āsutiḥ | śṛṇotu | śukraḥ | āśiṣam // rv_8,93.18 // kayā | tvam | naḥ | ūtyā | abhi | pra | mandase | vṛṣan | kayā | stotṛ-bhyaḥ | ā | bhara // rv_8,93.19 // kasya | vṛṣā | sute | sacā | niyutvān | vṛṣabhaḥ | raṇat | vṛtra-hā | soma-pītaye // rv_8,93.20 // //24//. -rv_6:6/25- abhi | su | naḥ | tvam | rayim | mandasānaḥ | sahasriṇam | pra-yantā | bodhi | dāśuṣe // rv_8,93.21 // patnī-vantaḥ | sutāḥ | ime | uśantaḥ | yanti | vītaye | apām | jagmiḥ | ni-cumpuṇaḥ // rv_8,93.22 // iṣṭāḥ | hotrāḥ | asṛkṣata | indram | vṛdhāsaḥ | adhvare | accha | ava-bhṛtham | ojasā // rv_8,93.23 // iha | tyā | sadha-mādyā | harī iti | hiraṇya-keśyā | voḷhām | abhi | prayaḥ | hitam // rv_8,93.24 // tubhyam | somāḥ | sutāḥ | ime | stīrṇam | barhiḥ | vibhāvaso itivibhāvaso | stotṛ-bhyaḥ | indram | ā | vaha // rv_8,93.25 // //25//. -rv_6:6/26- ā | te | dakṣam | vi | rocanā | dadhat | ratnā | vi | dāśuṣe | stotṛ-bhyaḥ | indram | arcata // rv_8,93.26 // ā | te | dadhāmi | indriyam | ukthā | viśvā | śatakrato itiśata-krato | stotṛ-bhyaḥ | indra | mṛḷaya // rv_8,93.27 // bhadram-bhadram | naḥ | ā | bhara | iṣam | ūrjam | śatakrato itiśata-krato | yat | indra | mṛḷayāsi | naḥ // rv_8,93.28 // saḥ | naḥ | viśvāni | ā | bhara | suvitāni | śatakrato itiśata-krato | yat | indra | mṛḷayāsi | naḥ // rv_8,93.29 // tvām | it | vṛtrahan-tama | suta-vantaḥ | havāmahe | yat | indra | mṛḷayāsi | naḥ // rv_8,93.30 // //26//. -rv_6:6/27- upa | naḥ | hari-bhiḥ | sutam | yāhi | madānām | pate | upa | naḥ | hari-bhiḥ | sutam // rv_8,93.31 // dvitā | yaḥ | vṛtrahan-tamaḥ | vide | indraḥ | śata-kratuḥ | upa | naḥ | hari-bhiḥ | sutam // rv_8,93.32 // tvam | hi | vṛtra-han | eṣām | pātā | somānām | asi | upa | naḥ | hari-bhiḥ | sutam // rv_8,93.33 // indraḥ | iṣe | dadātu | naḥ | ṛbhukṣaṇam | ṛbhum | rayim | vājī | dadātu | vājinam // rv_8,93.34 // //27//. -rv_6:6/28- (rv_8,94) gauḥ | dhayati | marutām | śravasyuḥ | matā | maghonām | yuktā | vahniḥ | rathānām // rv_8,94.1 // yasyāḥ | devāḥ | upa-sthe | vratā | viśve | dhārayante | sūryāmāsā | dṛśe | kam // rv_8,94.2 // tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ | marutaḥ | soma-pītaye // rv_8,94.3 // asti | somaḥ | ayam | sutaḥ | pibanti | asya | marutaḥ | uta | sva-rājaḥ | aśvinā // rv_8,94.4 // pibanti | mitraḥ | aryamā | tanā | pūtasya | varuṇaḥ | tri-sadhasthasya | jāvataḥ // rv_8,94.5 // uto iti | nu | asya | joṣam | ā | indraḥ | sutasya | go--mataḥ | prātaḥ | hotāiva | matsati // rv_8,94.6 // //28//. -rv_6:6/29- kat | atviṣanta | sūrayaḥ | tiraḥ | āpaḥ-iva | sridhaḥ | arṣanti | pūta-dakṣasaḥ // rv_8,94.7 // kat | vaḥ | adya | mahānām | devānām | avaḥ | vṛṇe | tmanā | ca | dasma-varcasām // rv_8,94.8 // ā | ye | viśvā | pārthivāni | paprathan | rocanā | divaḥ | marutaḥ | soma-pītaye // rv_8,94.9 // tyān | nu | pūta-dakṣasaḥ | divaḥ | vaḥ | marutaḥ | huve | asya | somasya | pītaye // rv_8,94.10 // tyān | nu | ye | vi | rodasī iti | tastabhuḥ | marutaḥ | huve | asya | somasya | pītaye // rv_8,94.11 // tyam | nu | mārutam | gaṇam | giri-sthām | vṛṣaṇam | huve | asya | somasya | pītaye // rv_8,94.12 // //29//. -rv_6:6/30- (rv_8,95) ā | tvā | giraḥ | rathīḥ-iva | asthuḥ | suteṣu | girvaṇaḥ | abhi | tvā | sam | anūṣata | indra | vatsam | na | mātaraḥ // rv_8,95.1 // ā | tvā | śukrāḥ | acucyavuḥ | sutāsaḥ | indra | girvaṇaḥ | piba | tu | asya | andhasaḥ | indra | viśvāsu | te | hitam // rv_8,95.2 // piba | somam | madāya | kam | indra | śyena-ābhṛtam | sutam | tvam | hi | śaśvatīnām | patiḥ | rājā | viśām | asi // rv_8,95.3 // śrudhi | havam | tiraścyāḥ | indra | yaḥ | tvā | saparyati | su-vīryasya | go--mataḥ | rāyaḥ | pūrdhi | mahān | asi // rv_8,95.4 // indra | yaḥ | te | navīyasīm | giram | mandrām | ajījanat | cikitvit-manasam | dh iyam | pratnām | ṛtasya | pipyuṣīm // rv_8,95.5 // //30//. -rv_6:6/31- tam | oṃ iti | stavāma | yam | giraḥ | indram | ukthāni | vavṛdhuḥ | purūṇi | asya | paiṃsyā | sisāsantaḥ | vanāmahe // rv_8,95.6 // eto iti | nu | indram | stavāma | śuddham | śuddhena | sāmnā | śuddhaiḥ | ukthaiḥ | vavṛdhvāṃsam | śuddhaḥ | āśīḥ-vān | mamattu // rv_8,95.7 // indra | śuddhaḥ | naḥ | ā | gahi | śuddhaḥ | śuddhābhiḥ | ūti-bhiḥ | śuddhaḥ | rayim | ni | dhāraya | śuddhaḥ | mamaddhi | somyaḥ // rv_8,95.8 // indra | śuddhaḥ | hi | naḥ | rayim | śuddhaḥ | ratnāni | dāśuṣe | śuddhaḥ | vṛtrāṇi | jighnase | śuddhaḥ | vājam | sisāsasi // rv_8,95.9 // //31//. -rv_6:6/32- (rv_8,96) asmai | uṣasaḥ | ā | atiranta | yāmam | indrāya | naktam | ūrmyāḥ | su-vācaḥ | asmai | āpaḥ | mātaraḥ | sapta | tasthuḥ | nṛ-bhyaḥ | tarāya | sindhavaḥ | su-pārāḥ // rv_8,96.1 // ati-viddhā | vithureṇa | cit | asrā | triḥ | sapta | sānu | sam-hitā | girīṇām | na | tat | devaḥ | na | martyaḥ | tuturyāt | yāni | pra-vṛddhaḥ | vṛṣabhaḥ | cakāra // rv_8,96.2 // indrasya | vajraḥ | āyasaḥ | ni-miślaḥ | indrasya | bāhvoḥ | bhūyiṣṭham | ojaḥ | śīrṣan | indrasya | kratavaḥ | nireke | āsan | ā | īṣanta | śrutyai | upāke // rv_8,96.3 // manye | tvā | yajñiyam | yajñiyānām | manye | tvā | cyavanam | acyutānām | manye | tvā | satvanām | indra | ketum | manye | tvā | vṛṣabham | carṣaṇīnām // rv_8,96.4 // ā | yat | vajram | bāhvoḥ | indra | dhatse | mada-cyutam | ahaye | hantavai | oṃ iti | pra | parvatāḥ | anavanta | pra | gāvaḥ | pra | brahmāṇaḥ | abhi-nakṣantaḥ | indram // rv_8,96.5 // //32//. -rv_6:6/33- tam | oṃ iti | stavāma | yaḥ | imā | jajāna | viśvā | jātāni | avarāṇi | asmāt | indreṇa | mitram | didhiṣema | gīḥ-bhiḥ | upo iti | namaḥ-bhiḥ | vṛṣabham | viśema // rv_8,96.6 // vṛtrasya | tvā | śvasathāt | īṣamāṇāḥ | viśve | devāḥ | ajahuḥ | ye | sakhāyaḥ | marut-bhiḥ | indra | sakhyam | te | astu | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāsi // rv_8,96.7 // triḥ | ṣaṣṭiḥ | tvā | marutaḥ | vavṛdhānāḥ | usrāḥ-iva | rāśayaḥ | yajñiyāsaḥ | upa | tvā | imaḥ | kṛdhi | naḥ | bhāga-dheyam | śuṣmam | te | enā | haviṣā | vidhema // rv_8,96.8 // tigmam | āyudham | marutām | anīkam | kaḥ | te | indra | prati | vajram | dadharṣa | anāyudhāsaḥ | asurāḥ | adevāḥ | cakreṇa | tān | apa | vapa | ṛjīṣin // rv_8,96.9 // mahe | ugrāya | tavase | su-vṛktim | pra | īraya | śiva-tamāya | paśvaḥ | givārhase | giraḥ | indrāya | pūrvīḥ | dhehi | tanve | kuvit | aṅga | vedat // rv_8,96.10 // //33//. -rv_6:6/34- uktha-vāhase | vi-bhve | manīṣām | druṇā | na | pāram | īraya | nadīnām | ni | spṛśa | dhiyā | tanvi | śrutasya | juṣṭa-tarasya | kuvit | aṅga | vedat // rv_8,96.11 // tat | viviḍḍhi | yat | te | indraḥ | jujoṣat | stuhi | su-stutim | namasā | vivāsa | upa | bhūṣa | jaritaḥ | mā | ruvaṇyaḥ | śrāvayā | vācam | kuvit | aṅga | vedat // rv_8,96.12 // ava | drapsaḥ | aṃśu-matīm | atiṣṭhat | iyānaḥ | kṛṣṇaḥ | daśa-bhiḥ | sahasraiḥ | āvat | tam | indraḥ | śacyā | dhamantam | apa | snehitīḥ | nṛ-manāḥ | adhatta // rv_8,96.13 // drapsam | apaśyam | viṣuṇe | carantam | upa-hvare | nadyaḥ | aṃśu-matyāḥ | nabhaḥ | na | kṛṣṇam | avatasthi-vāṃsam | iṣyāmi | vaḥ | vṛṣaṇaḥ | yudhyata | ājau // rv_8,96.14 // adha | drapsaḥ | aṃśu-matyāḥ | upa-sthe | adhārayat | tanvam | titviṣāṇaḥ | viśaḥ | adevīḥ | abhi | ācarantīḥ | bṛhaspatinā | yujā | indraḥ | sasahe // rv_8,96.15 // //34//. -rv_6:6/35- tvam | ha | tyat | sapta-bhyaḥ | jāyamānaḥ | aśatru-bhyaḥ | abhavaḥ | śatruḥ | indra | gūḷhe | dyāvāpṛthivī iti | anu | avindaḥ | vibhmat-bhyaḥ | bhuvanebhyaḥ | raṇam | dhāḥ // rv_8,96.16 // tvam | ha | tyat | aprati-mānam | ojaḥ | vajreṇa | vajrin | dhṛṣitaḥ | jaghantha | tvam | śuṣṇasya | ava | atiraḥ | vadhatraiḥ | tvam | gāḥ | indra | śacyā | it | avindaḥ // rv_8,96.17 // tvam | ha | tyat | vṛṣabha | carṣaṇīnām | ghanaḥ | vṛtrāṇām | taviṣaḥ | babhūtha | tvam | sindhūn | asṛjaḥ | tastabhānān | tvam | apaḥ | ajayaḥ | dāsa-patnīḥ // rv_8,96.18 // saḥ | su-kratuḥ | raṇitā | yaḥ | suteṣu | anutta-manyuḥ | yaḥ | ahāiva | revān | yaḥ | ekaḥ | it | nari | apāṃsi | kartā | saḥ | vṛtra-hā | prati | it | anyam | āhuḥ // rv_8,96.19 // saḥ | vṛtra-hā | indraḥ | carṣaṇi-dhṛt | tam | su-stutyā | havyam | huvema | saḥ | pra-avitā | magha-vā | naḥ | adhi-vaktā | saḥ | vājasya | śravasyasya | dātā // rv_8,96.20 // saḥ | vṛtra-hā | indraḥ | ṛbhukṣāḥ | sadyaḥ | jajñānaḥ | havyaḥ | babhūva | kṛṇvan | apāṃsi | naryā | purūṇi | somaḥ | na | pītaḥ | havyaḥ | sakhi-bhyaḥ // rv_8,96.21 // //35//. -rv_6:6/36- (rv_8,97) yāḥ | indra | bhujaḥ | ā | abharaḥ | svaḥ-vān | asurebhyaḥ | stotāram | it | magha-van | asya | vardhaya | ye | ca | tve iti | vṛkta-barhiṣaḥ // rv_8,97.1 // yam | indra | dadhiṣe | tvam | aśvam | gām | bhāgam | avyayam | yajamāne | sunvat i | dakṣiṇāvati | tasmin | tam | dhehi | mā | paṇau // rv_8,97.2 // yaḥ | indra | sasti | avrataḥ | anu-svāpam | adeva-yuḥ | svaiḥ | saḥ | evaiḥ | mumurat | poṣyam | rayim | sanutaḥ | dhehi | tam | tataḥ // rv_8,97.3 // yat | śakra | asi | parāvati | yat | arvāvati | vṛtra-han | ataḥ | tvā | gīḥ-bhi ḥ | dyu-gat | indra | keśi-bhiḥ | suta-vān | ā | vivāsati // rv_8,97.4 // yat | vā | asi | rocane | divaḥ | samudrasya | adhi | viṣṭapi | yat | pārthive | sadane | vṛtrahan-tama | yat | antarikṣe | ā | gahi // rv_8,97.5 // //36//. -rv_6:6/37- saḥ | naḥ | someṣu | soma-pāḥ | suteṣu | śavasaḥ | pate | mādayasva | rādhasā | sūnṛtāvatā | indra | rāyā | parīṇasā // rv_8,97.6 // mā | naḥ | indra | parā | vṛṇak | bhava | naḥ | sadha-mādyaḥ | tvam | naḥ | ūtī | tvam | it | naḥ | āpyam | mā | naḥ | indra | parā | vṛṇak // rv_8,97.7 // asme iti | indra | sacā | sute | ni | ṣada | pītaye | madhu | kṛdhi | jaritre | magha-van | avaḥ | mahat | asme iti | indra | sacā | sute // rv_8,97.8 // na | tvā | devāsaḥ | āśata | na | martyāsaḥ | adri-vaḥ | viśvā | jātāni | śavasā | abhi-bhūḥ | asi | na | tvā | devāsaḥ | āśata // rv_8,97.9 // viśvāḥ | pṛtanāḥ | abhi-bhūtaram | naram | sa-jūḥ | tatakṣuḥ | indram | jajanuḥ | ca | rājase | kratvā | variṣṭham | vare | āmurim | uta | ugram | ojiṣṭham | tavasam | tarasvinam // rv_8,97.10 // //37//. -rv_6:6/38- sam | īm | rebhāsaḥ | asvaran | indram | somasya | pītaye | svaḥ-patim | yat | īm | vṛdhe | dhṛta-vrataḥ | hi | ojasā | sam | ūti-bhiḥ // rv_8,97.11 // nemim | namanti | cakṣasā | meṣam | viprāḥ | abhi-svarā | su-dītayaḥ | vaḥ | adruhaḥ | api | karṇe | tarasvinaḥ | sam | ṛkva-bhiḥ // rv_8,97.12 // tam | indram | johavīmi | magha-vānam | ugram | satrā | dadhānam | aprati-skutam | śavāṃsi | maṃhiṣṭhaḥ | gīḥ-bhiḥ | ā | ca | yajñiyaḥ | vavartat | rāye | naḥ | v iśvā | su-pathā | kṛṇotu | vajrī // rv_8,97.13 // tvam | puraḥ | indra | cikit | enāḥ | vi | ojasā | saviṣṭha | śakra | nāśayadhyai | tvat | viśvāni | bhuvanāni | vajrin | dyāvā | rejeteiti | pṛthivī iti | ca | bhīṣā // rv_8,97.14 // tat | mā | ṛtam | indra | śūra | citra | pātu | apaḥ | na | vajrin | duḥ-itā | ati | parṣ i | bhūri | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ | viśva-psnyasya | spṛhayāyyasya | rājan // rv_8,97.15 // //38//. -rv_6:7/1- (rv_8,98) indrāya | sāma | gāyata | viprāya | bṛhate | bṛhat | dharma-kṛte | vipaḥ-cite | panasyave // rv_8,98.1 // tvam | indra | abhi-bhūḥ | asi | tvam | sūryam | arocayaḥ | viśva-karmā | viśva-devaḥ | mahān | asi // rv_8,98.2 // vi-bhrājan | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ | devāḥ | te | indra | sakhyāya | yemire // rv_8,98.3 // ā | indra | naḥ | gadhi | priyaḥ | satrājit | agohyaḥ | giriḥ | na | viśvataḥ | pṛthuḥ | patiḥ | divaḥ // rv_8,98.4 // abhi | hi | satya | soma-pāḥ | ubhe iti | babhūtha | rodasī iti | / indra | asi | sunvataḥ | vṛdhaḥ | patiḥ | divaḥ // rv_8,98.5 // tvam | hi | śaśvatīnām | indra | dartā | purām | asi | hantā | dasyoḥ | manoḥ | vṛdhaḥ | patiḥ | divaḥ // rv_8,98.6 // //1//. -rv_6:7/2- adha | hi | indra | girvaṇaḥ | upa | tvā | kāmān | mahaḥ | sasṛjmahe | ut | eva | yantaḥ | uda-bhiḥ // rv_8,98.7 // vāḥ | na | tvā | yavyābhiḥ | vardhanti | śūra | brahmāṇi | vavṛdhvāṃsam | cit | adri--vaḥ | dive--dive // rv_8,98.8 // yuñjanti | harī iti | iṣirasya | gāthayā | urau | rathe | uru-yuge | indra-vāhā | vacaḥ-yujā // rv_8,98.9 // tvam | naḥ | indra | ā | bhara | ojaḥ | nṛmṇam | śatakrato itiśata-krato | vi-carṣaṇe | ā | vīram | pṛtanāsaham // rv_8,98.10 // tvam | hi | naḥ | pitā | vaso iti | tvam | matā | śatakrato itiśata-krato | babhūvitha | adha | te | sumnam | īmahe // rv_8,98.11 // tvām | śuṣmin | puru-hūta | vājayantam | upa | bruve | śatakrato itiśata-krato | saḥ | naḥ | rāsva | su-vīryam // rv_8,98.12 // //2//. -rv_6:7/3- (rv_8,99) tvām | idā | hyaḥ | naraḥ | apīpyan | vajrin | bhūrṇayaḥ | saḥ | indra | stoma-vāhasām | iha | śrudhi | upa | svasaram | ā | gahi // rv_8,99.1 // matsva | su-śipra | hari-vaḥ | tat | īmahe | tve iti | ā | bhūṣanti | vedhasaḥ | tava | śravāṃsi | upa-māni | ukthyā | suteṣu | indra | girvaṇaḥ // rv_8,99.2 // śrāyantaḥ-iva | sūryam | viśvā | it | indrasya | bhakṣata | vasūni | jāte | janamāne | ojasā | prati | bhāgam | na | dīdhima // rv_8,99.3 // anarśa-rātim | vasu-dām | upa | stuhi | bhadrāḥ | indrasya | rātayaḥ | saḥ | asya | kāmam | vidhataḥ | na | roṣati | manaḥ | dānāya | codayan // rv_8,99.4 // tvam | indra | pra-tūrtiṣu | abhi | viśvāḥ | asi | spṛdhaḥ | aśasti-hā | janitā | vi śva-tūḥ | asi | tvam | tūrya | taruṣyataḥ // rv_8,99.5 // anu | te | śuṣmam | turayantam | īyatuḥ | kṣoṇī iti | śiśum | na | mātarā | viśvāḥ | te | spṛdhaḥ | śnathayanta | manyave | vṛtram | yat | indra | tūrvasi // rv_8,99.6 // itaḥ | ūtī | vaḥ | ajaram | pra-hetāram | apra-hitam | āśum | jetāram | hetāram | rathi-tamam | atūrtam | tugrya-vṛdham // rv_8,99.7 // iṣkartāram | aniḥ-kṛtam | sahaḥ-kṛtam | śatam-ūtim | śata-kratum | samānam | indram | avase | havāmahe | vasavānam | vasu-juvam // rv_8,99.8 // //3//. -rv_6:7/4- (rv_8,100) ayam | te | emi | tanvā | purastāt | viśve | devāḥ | abhi | mā | yanti | paścāt | yadā | mahyam | dīdharaḥ | bhāgam | indra | āt | it | mayā | kṛṇavaḥ | vīryāṇi // rv_8,100.1 // dadhāmi | te | madhunaḥ | bhakṣam | agre | hitaḥ | te | bhāgaḥ | sutaḥ | astu | somaḥ | asaḥ | ca | tvam | dakṣiṇataḥ | sakhā | me | adha | vṛtrāṇi | jaṅghanāva | bhūri // rv_8,100.2 // pra | su | stomam | bharata | vāja-yantaḥ | indrāya | satyam | yadi | satyam | asti | na | indraḥ | asti | iti | nemaḥ | oṃ iti | tvaḥ | āha | kaḥ | īm | dadarśa | kam | abhi | stavāma // rv_8,100.3 // ayam | asti | jaritariti | paśya | mā | iha | viśvā | jātāni | abhi | asmi | mahnā | ṛtasya | mā | pra-diśaḥ | vardhayanti | ādardiraḥ | bhuvanā | dardarīmi // rv_8,100.4 // ā | yat | mā | venāḥ | aruhan | ṛtasya | ekam | āsīnam | haryatasya | pṛṣṭhe | manaḥ | cit | me | hṛde | ā | prati | avocat | acikradan | śiśu-mantaḥ | sakhāyaḥ // rv_8,100.5 // viśvā | it | tā | te | savaneṣu | pra-vācyā | yā | cakartha | magha-van | indra | sunvate | pārāvatam | yat | puru-sambhṛtam | vasu | apa-avṛṇoḥ | śarabhāyaḥ | ṛṣi-bandhave // rv_8,100.6 // //4//. -rv_6:7/5- pra | nūnam | dhāvata | pṛthak | na | iha | yaḥ | vaḥ | avāvarīt | ni | sīm | vṛtrasya | marmaṇi | vajram | indraḥ | apīpatat // rv_8,100.7 // manaḥ-javāḥ | ayamānaḥ | āyasīm | atarat | puram | divam | su-parṇaḥ | gatvāya | somam | vajriṇaḥ | ā | abharat // rv_8,100.8 // samudre | antariti | śayate | udnā | vajraḥ | abhi-vṛtaḥ | bharanti | asmai | sam-yataḥ | puraḥ-prasravaṇāḥ | balim // rv_8,100.9 // yat | vāk | vadantī | avi-cetanāni | rāṣṭrī | devānām | ni-sasāda | mandrā | catasraḥ | ūrjam | duduhe | payāṃsi | kva | svit | asyāḥ | paramam | jagāma // rv_8,100.10 // devīm | vācam | ajanayanta | devāḥ | tām | viśva-rūpāḥ | paśavaḥ | vadanti | sā | naḥ | mandrā | iṣam | ūrjam | duhānā | dhenuḥ | vāk | asmān | upa | su-stutā | etu // rv_8,100.11 // sakhe | viṣṇo iti | vi-taram | vi | kramasva | dyauḥ | dehi | lokam | vajrāya | vi-skabhe | hanāva | vṛtram | riṇacāva | sindhūn | indrasya | yantu | pra-save | vi-sṛṣṭāḥ // rv_8,100.12 // //5//. -rv_6:7/6- (rv_8,101) ṛdhak | itthā | saḥ | martyaḥ | śaśame | deva-tātaye | yaḥ | nūnam | mitrāvaruṇau | abhiṣṭaye | ācakre | havya-dātaye // rv_8,101.1 // varṣiṣṭha-kṣatrau | uru-cakṣasā | narā | rājānā | dīrghaśrut-tamā | tā | bāhutā | na | daṃsanā | ratharyataḥ | sākam | sūryasya | raśmi-bhiḥ // rv_8,101.2 // pra | yaḥ | vām | mitrāvaruṇā | ajiraḥ | dūtaḥ | adravat | ayaḥ-śīrṣā | made--raghuḥ // rv_8,101.3 // na | yaḥ | sam-pṛcche | na | punaḥ | havītave | na | sam-vādāya | ramate | tasmāt | naḥ | adya | sam-ṛteḥ | uruṣyatam | bāhu-bhyām | naḥ | uruṣyatam // rv_8,101.4 // pra | mitrāya | pra | aryamṇe | sacathyam | ṛtavaso ity ṛta-vaso | varūthyam | varuṇe | chandyam | vacaḥ | stotram | rāja-su | gāyata // rv_8,101.5 // //6//. -rv_6:7/7- te | hinvire | aruṇam | jenyam | vasu | ekam | putram | tisṝṇām | te | dhāmāni | amṛtāḥ | martyānām | adabdhāḥ | abhi | cakṣate // rv_8,101.6 // ā | me | vacāṃsi | ut-yatā | dyumat-tamāni | kartvā | ubhā | yātam | nāsatyā | sa-joṣasā | prati | havyāni | vītaye // rv_8,101.7 // rātim | yat | vām | arakṣasam | havāmahe | yuvābhyām | vājinīvasūitivājinī-vasū | prācīm | hotrām | pra-tirantau | itam | narā | gṛṇānā | jamat-agninā // rv_8,101.8 // ā | naḥ | yajñam | divi-spṛśam | vāyo iti | yāhi | sumanma-bhiḥ | antariti | pavitre | upari | śrīṇānaḥ | ayam | śukraḥ | ayāmi | te // rv_8,101.9 // veti | adhvaryuḥ | pathi-bhiḥ | rajiṣṭhaiḥ | prati | havyāni | vītaye | adha | niyutvaḥ | ubhyasya | naḥ | piba | śucim | somam | go--āśiram // rv_8,101.10 // //7//. -rv_6:7/8- baṭ | mahān | asi | sūrya | baṭ | āditya | mahān | asi | mahaḥ | te | sataḥ | mahimā | panasyate | addhā | deva | mahān | asi // rv_8,101.11 // baṭ | sūrya | śravasā | mahān | asi | satrā | deva | mahān | asi | mahnā | devānām | asuryaḥ | puraḥ-hitaḥ | vi-bhu | jyotiḥ | adābhyam // rv_8,101.12 // iyam | yā | nīcī | arkiṇī | rūpā | rohiṇyā | kṛtā | citrāiva | prati | adarśi | āyatī | antaḥ | daśa-su | bāhuṣu // rv_8,101.13 // pra-jāḥ | ha | tisraḥ | ati-āyam | īyuḥ | ni | anyāḥ | arkam | abhitaḥ | viviśre | bṛhat | ha | tasthau bhuvaneṣu | antariti | pavamānaḥ | haritaḥ | ā | viveśa // rv_8,101.14 // mātā | rudrāṇām | duhitā | vasūnām | svasā | ādityānām | amṛtasya | nābhiḥ | pra | nu | vocam | cikituṣe | janāya | mā | gām | anāgām | aditim | vadhiṣṭa // rv_8,101.15 // vacaḥ-vidam | vācam | ut-īrayantīm | viśvābhiḥ | dhībhiḥ | upa-tiṣṭhamānām | devīm | devebhyaḥ | pari | āīyuṣīm | gām | ā | mā | avṛkta | martyaḥ | dabhra-cetāḥ // rv_8,101.16 // //8//. -rv_6:7/9- (rv_8,102) tvam | agne | bṛhat | vayaḥ | dadhāsi | deva | dāśuṣe | kaviḥ | gṛha-patiḥ | yuvā // rv_8,102.1 // saḥ | naḥ | īḷānayā | saha | devān | agne | duvasyuvā | cikit | vibhāno itivi-bhāno | ā | vaha // rv_8,102.2 // tvayā | ha | svit | yujā | vayam | codiṣṭhena | yaviṣṭhya | abhi | smaḥ | vāja-sātaye // rv_8,102.3 // aurvabhṛgu-vat | śucim | apnavāna-vat | ā | huve | agnim | samudra-vāsasam // rv_8,102.4 // huve | vāta-svanam | kavim | parjanya-krandyam | sahaḥ | agnim | samudra-vāsasam // rv_8,102.5 // //9//. -rv_6:7/10- ā | savam | savituḥ | yathā | bhagasya-iva | bhujim | huve | agnim | samudra-vāsasam // rv_8,102.6 // agnim | vaḥ | vṛdhantam | adhvarāṇām | puru-tamam | accha | naptre | sahasvate // rv_8,102.7 // ayam | yathā | naḥ | ābhuvat | tvaṣṭā | rūpāiva | takṣyā | asya | kratvā | yaśasvataḥ // rv_8,102.8 // ayam | viśvāḥ | abhi | śriyaḥ | agniḥ | deveṣu | patyate | ā | vājaiḥ | upa | naḥ | gamat // rv_8,102.9 // viśveṣām | iha | stuhi | hotṛṝṇām | yaśaḥ-tamam | agnim | yajñeṣu | pūrvyam // rv_8,102.10 // //10//. -rv_6:7/11- śīram | pāvaka-śociṣam | jyeṣṭhaḥ | yaḥ | dameṣu | ā | dīdāya | dīrghaśrut-tamaḥ // rv_8,102.11 // tam | arvantam | na | sānasim | gṛṇīhi | vipra | śuṣmiṇam | mitram | na | yātayat-janam // rv_8,102.12 // upa | tvā | jāmayaḥ | giraḥ | dediśatīḥ | haviḥ-kṛtaḥ | vāyoḥ | anīke | asthiran // rv_8,102.13 // yasya | tri-dhātu | avṛtam | barhiḥ | tasthau | asam-dinam | āpaḥ | cit | ni | dadha | padam // rv_8,102.14 // padam | devasya | mīḷhuṣaḥ | anādhṛṣṭābhiḥ | ūti-bhiḥ | bhadrā | sūryaḥ-iva | upa-dṛk // rv_8,102.15 // //11//. -rv_6:7/12- agne | ghṛtasya | dhīti-bhiḥ | tepānaḥ | deva | śociṣā | ā | devān | vakṣi | yakṣi | ca // rv_8,102.16 // tam | tvā | ajananta | mātaraḥ | kavim | devāsaḥ | aṅgiraḥ | havya-vāham | amartyam // rv_8,102.17 // pra-cetasam | tvā | kave | agne | dūtam | vareṇyam | havya-vāham | ni | sedire // rv_8,102.18 // nahi | me | asti | aghnyā | na | sva-dhitiḥ | vanan-vati | atha | etādṛk | bharāmi | te // rv_8,102.19 // yat | agne | kāni | kāni | cit | ā | te | dārūṇi | dadhmasi | tā | juṣasva | yaviṣṭhya // rv_8,102.20 // yat | atti | upa-jihvikā | yat | vamraḥ | ati-sarpati | sarvam | tat | astu | te | ghṛtam // rv_8,102.21 // agnim | indhānaḥ | manasā | dhiyam | saceta | martyaḥ | agnim | īdhe | vivasva-bhiḥ // rv_8,102.22 // //12//. -rv_6:7/13- (rv_8,103) adarśi | gātuvit-tamaḥ | yasmin | vratāni | ādadhuḥ | upo iti | su | jātam | āryasya | vardhanam | agnim | nakṣanta | naḥ | giraḥ // rv_8,103.1 // pra | daivaḥ-dāsaḥ | agniḥ | devān | accha | na | majmanā | anu | mātaram | pṛthivīm | vi | vavṛte | tasthau | nākasya | sānavi // rv_8,103.2 // yasmāt | rejanta | kṛṣṭayaḥ | carkṛtyāni | kṛṇvataḥ | sahasra-sām | medhasātau-iva | tmanā | agnim | dhībhiḥ | saparyata // rv_8,103.3 // pra | yam | rāye | ninīṣasi | martaḥ | yaḥ | te | vaso iti | dāśat | saḥ | vīram | dhatte | agne | uktha-śaṃsinam | tmanā | sahasra-poṣi ṇam // rv_8,103.4 // saḥ | dṛḷhe | cit | abhi | tṛṇatti | vājam | arvatā | saḥ | dhatte | akṣiti | śravaḥ | tve iti | deva-trā | sadā | puruvaso itipuru-vaso | viśvā | vāmāni | dhīmahi // rv_8,103.5 // //13//. -rv_6:7/14- yaḥ | viśvā | dayate | vasu | hotā | mandraḥ | janānām | madhoḥ | na | pātrā | pra-thamāni | asmai | pra | stomāḥ | yanti | agnaye // rv_8,103.6 // aśvam | na | gīḥ-bhiḥ | rathyam | su-dānavaḥ | marmṛjyante | deva-yavaḥ | ubhe iti | toke iti | tanaye | dasma | viśpate | parṣi | rādhaḥ | maghonām // rv_8,103.7 // pra | maṃhiṣṭhāya | gāyata | ṛta-vne | bṛhate | śukra-śociṣe | upa-stutāsaḥ | agnaye // rv_8,103.8 // ā | vaṃsate | magha-vā | vīra-vat | yaśaḥ | sam-iddhaḥ | dyumnī | āhutaḥ | kuv it | naḥ | asya | su-matiḥ | navīyasī | accha | vājebhiḥ | āgamat // rv_8,103.9 // preṣṭham | oṃ iti | priyāṇām | stuhi | āsāva | atithim | agnim | rathānām | yamam // rv_8,103.10 // //14//. -rv_6:7/15- ut-itā | yaḥ | ni-ditā | veditā | vasu | ā | yajñiyaḥ | vavartati | dustarāḥ | yasya | pravaṇe | na | ūrmayaḥ | dhiyā | vājam | sisāsataḥ // rv_8,103.11 // mā | naḥ | haṇītām | atithiḥ | vasuḥ | agniḥ | puru-praśastaḥ | eṣaḥ | yaḥ | su-hotā | su-adhvaraḥ // rv_8,103.12 // mo iti | te | riṣan | ye | acchokti-bhiḥ | vaso iti | agne | kebhiḥ | cit | evaiḥ | kīriḥ | cit | hi | tvām | īṭe | dūtyāya | rāta-havyaḥ | su-adhvaraḥ // rv_8,103.13 // ā | agne | yāhi | marut-sakhā | rudrebhiḥ | soma-pītaye | sobharyāḥ | upa | su-stuti m | mādayasva | svaḥ-nare // rv_8,103.14 // //15//. mandala 9 -rv_6:7/16- (rv_9,1) svādiṣṭhayā | madiṣṭhayā | pavasva | soma | dhārayā | indrāya | pātave | sutaḥ // rv_9,1.1 // rakṣaḥ-hā | viśva-carṣaṇiḥ | abhi | yonim | ayaḥ-hatam | druṇā | sadha-stham | ā | asadat // rv_9,1.2 // varivaḥ-dhātamaḥ | bhava | maṃhiṣṭhaḥ | vṛtrahan-tamaḥ | parṣi | rādhaḥ | maghonām // rv_9,1.3 // abhi | arṣa | mahānām | devānām | vītim | andhasā | abhi | vājam | uta | śravaḥ // rv_9,1.4 // tvām | accha | carāmasi | tat | it | artham | dive-dive | indo iti | tve iti | naḥ | āśasaḥ // rv_9,1.5 // //16//. -rv_6:7/17- punāti | te | pari-srutam | somam | sūryasya | duhitā | vāreṇa | śaśvatā | tanā // rv_9,1.6 // tam | īm | aṇvīḥ | sa-marye | ā | gṛbhṇanti | yoṣaṇaḥ | daśa | svasāraḥ | pārye | divi // rv_9,1.7 // tam | īm | hinvanti | agruvaḥ | dhamanti | bākuram | dṛtim | tri-dhātu | vāraṇam | madhu // rv_9,1.8 // abhi | imam | aghnyāḥ | uta | śrīṇanti | dhenavaḥ | śiśum | somam | indrāya | pātave // rv_9,1.9 // asya | it | indraḥ | madeṣu | ā | viśvā | vṛtrāṇi | jighnate | śūraḥ | maghā | ca | maṃhate // rv_9,1.10 // //17//. -rv_6:7/18- (rv_9,2) pavasva | deva-vīḥ | ati | pavitram | soma | raṃhyā | indram | indo iti | vṛṣā | ā | viśa // rv_9,2.1 // ā | vacyasva | mahi | psaraḥ | vṛṣā | indo iti | dyumnavat-tamaḥ | ā | yonim | dharṇasiḥ | sadaḥ // rv_9,2.2 // adhukṣata | priyam | madhu | dhārā | sutasya | vedhasaḥ | apaḥ | vasiṣṭa | su-kratuḥ // rv_9,2.3 // mahāntam | tvā | mahīḥ | anu | āpaḥ | arṣanti | sindhavaḥ | yat | gobhiḥ | vāsayiṣyase // rv_9,2.4 // samudraḥ | ap-su | mamṛje | viṣṭambhaḥ | dharuṇaḥ | divaḥ | somaḥ | pavitre | asma-yuḥ // rv_9,2.5 // //18//. -rv_6:7/19- acikradat | vṛṣā | hariḥ | mahān | mitraḥ | na | darśataḥ | sam | sūryeṇa | rocate // rv_9,2.6 // giraḥ | te | indo iti | ojasā | marmṛjyante | apasyuvaḥ | yābhiḥ | madāya | śumbhase // rv_9,2.7 // tam | tvā | madāya | ghṛṣvaye | oṃ iti | loka-kṛtnum | īmahe | tava | pra-śastayaḥ | mahīḥ // rv_9,2.8 // asmabhyam | indo iti | indra-yuḥ | madhvaḥ | pavasva | dhārayā | parjanyaḥ | vṛṣṭimān-iva // rv_9,2.9 // go-sāḥ | indo iti | nṛ-sāḥ | asi | aśva-sāḥ | vāja-sāḥ | uta | ātmā | yajñasya | pūrvyaḥ // rv_9,2.10 // //19//. -rv_6:7/20- (rv_9,3) eṣaḥ | devaḥ | amartyaḥ | parṇavīḥ-iva | dīyati | abhi | droṇāni | āsadam // rv_9,3.1 // eṣaḥ | devaḥ | vipā | kṛtaḥ | ati | hvarāṃsi | dhāvati | pavamānaḥ | adābhyaḥ // rv_9,3.2 // eṣaḥ | devaḥ | vipanyu-bhiḥ | pavamānaḥ | ṛtayu-bhiḥ | hariḥ | vājāya | mṛjyate // rv_9,3.3 // eṣaḥ | viśvāni | vāryā | śūraḥ | yan-iva | satva-bhiḥ | pavamānaḥ | sisāsati // rv_9,3.4 // eṣaḥ | devaḥ | ratharyati | pavamānaḥ | daśasyati | āviḥ | kṛṇoti | vagvanum // rv_9,3.5 // //20//. -rv_6:7/21- eṣaḥ | vipraiḥ | abhi-stutaḥ | apaḥ | devaḥ | vi | gāhate | dadhat | ratnāni | dāśuṣe // rv_9,3.6 // eṣaḥ | divam | vi | dhāvati | tiraḥ | rajāṃsi | dhārayā | pavamānaḥ | kanikradat // rv_9,3.7 // eṣaḥ | divam | vi | ā | asarat | tiraḥ | rajāṃsi | aspṛtaḥ | pavamānaḥ | su-adhvaraḥ // rv_9,3.8 // eṣaḥ | pratnena | janmanā | devaḥ | devebhyaḥ | sutaḥ | hariḥ | pavitre | aṣarti // rv_9,3.9 // eṣaḥ | oṃ iti | syaḥ | puru-vrataḥ | jajñānaḥ | janayan | iṣaḥ | dhārayā | pavate | sutaḥ // rv_9,3.10 // //21//. -rv_6:7/22- (rv_9,4) sanā | ca | soma | jeṣi | ca | pavamāna | mahi | śravaḥ | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.1 // sanā | jyotiḥ | sanā | svaḥ | viśvā | ca | soma | saubhagā | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.2 // sanā | dakṣam | uta | kratum | apa | soma | mṛdhaḥ | jahi | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.3 // pavītāraḥ | punītana | somam | indrāya | pātave | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.4 // tvam | sūrye | naḥ | ā | bhaja | tava | kratvā | tava | ūti-bhiḥ | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.5 // //22//. -rv_6:7/23- tava | kratvā | tava | ūti-bhiḥ | jyok | paśyema | sūryam | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.6 // abhi | arṣa | su-āyudha | soma | dvi-barhasam | rayim | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.7 // abhi | arṣa | anapacyutaḥ | rayim | samat-su | sasahiḥ | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.8 // tvām | yajñaiḥ | avīvṛdhan | pavamāna | vi-dharmaṇi | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.9 // rayim | naḥ | citram | aśvinam | indo iti | viśva-āyum | ā | bhara | atha | naḥ | vasyasaḥ | kṛdhi // rv_9,4.10 // //23//. -rv_6:7/24- (rv_9,5) sam-iddhaḥ | viśvataḥ | patiḥ | pavamānaḥ | vi | rājati | prīṇan | vṛṣā | kanikradat // rv_9,5.1 // tanūnapāt | pavamānaḥ | śṛṅgeiti | śiśānaḥ | arṣati | antarikṣeṇa | rārajat // rv_9,5.2 // īḷenyaḥ | pavamānaḥ | rayiḥ | vi | rājati | dyu-mān | madhoḥ | dhārābhiḥ | ojasā // rv_9,5.3 // barhiḥ | prācīnam | ojasā | pavamānaḥ | stṛṇan | hariḥ | deveṣu | devaḥ | īyate // rv_9,5.4 // ut | ātaiḥ | jihate | bṛhat | dvāraḥ | devīḥ | hiraṇyayīḥ | pavamānena | su-stutāḥ // rv_9,5.5 // //24//. -rv_6:7/25- suśilpe itisu-śilpe | bṛhatī iti | mahī iti | pavamānaḥ | vṛṣaṇyati | naktoṣasā | na | darśate iti // rv_9,5.6 // ubhā | devā | nṛ-cakṣasā | hotārā | daivyā | huve | pavamānaḥ | indraḥ | vṛṣā // rv_9,5.7 // bhāratī | pavamānasya | sarasvatī | iḷā | mahī | imam | naḥ | yajñam | ā | gaman | tisraḥ | devīḥ | su-peśasaḥ // rv_9,5.8 // tvaṣṭāram | agra-jām | gopām | puraḥ-yāvānam | ā | huve | induḥ | indraḥ | vṛṣā | hariḥ | pavamānaḥ | prajāpatiḥ // rv_9,5.9 // vanaspatim | pavamāna | madhvā | sam | aṅgdhi | dhārayā | sahasra-valśam | haritam | bhrājamānam | hiraṇyayam // rv_9,5.10 // viśve | devāḥ | svāhā-kṛtim | pavamānasya | ā | gata | vāyuḥ | bṛhaspatiḥ | sūryaḥ | agniḥ | indraḥ | sajoṣasaḥ // rv_9,5.11 // //25//. -rv_6:7/26- (rv_9,6) mandrayā | soma | dhārayā | vṛṣā | pavasva | deva-yuḥ | avyaḥ | vāreṣu | asma-yuḥ // rv_9,6.1 // abhi | tyam | madyam | madam | indo iti | indraḥ | iti | kṣara | abhi | vājinaḥ | arvataḥ // rv_9,6.2 // abhi | tyam | pūrvyam | madam | suvānaḥ | arṣa | pavitre | ā | abhi | vājam | uta | śravaḥ // rv_9,6.3 // anu | drapsāsaḥ | indavaḥ | āpaḥ | na | pravatā | asaran | punānāḥ | indram | āśata // rv_9,6.4 // yam | atyam-iva | vājinam | mṛjanti | yoṣaṇaḥ | daśa | vane | krīḷantam | ati-avim // rv_9,6.5 // //26//. -rv_6:7/27- tam | gobhiḥ | vṛṣaṇam | rasam | madāya | deva-vītaye | sutam | bharāya | sam | sṛja // rv_9,6.6 // devaḥ | devāya | dhārayā | indrāya | pavate | sutaḥ | payaḥ | yat | asya | pīpayat // rv_9,6.7 // ātmā | yajñasya | raṃhyā | susvāṇaḥ | pavate | sutaḥ | pratnam | ni | pāti | kāvyam // rv_9,6.8 // eva | punānaḥ | indra-yuḥ | madam | madiṣṭha | vītaye | guhā | cit | dadhiṣe | giraḥ // rv_9,6.9 // //27//. -rv_6:7/28- (rv_9,7) asṛgram | indavaḥ | pathā | dharman | ṛtasya | su-śriyah | vidānāḥ | asya | yojanam // rv_9,7.1 // pra | dhārā | madhvaḥ | agriyaḥ | mahīḥ | apaḥ | vi | gāhate | haviḥ | haviṣṣu | vandyaḥ // rv_9,7.2 // pra | yujaḥ | vācaḥ | agriyaḥ | vṛṣā | ava | cakradat | vane | sadma | abhi | satyaḥ | adhvaraḥ // rv_9,7.3 // pari | yat | kāvyā | kaviḥ | nṛmṇā | vasānaḥ | arṣati | svaḥ | vājī | sisāsati // rv_9,7.4 // pavamānaḥ | abhi | spṛdhaḥ | viśaḥ | rājā-iva | sīdati | yat | īm | ṛṇvanti | vedhasaḥ // rv_9,7.5 // //28//. -rv_6:7/29- avyaḥ | vāre | pari | priyaḥ | hariḥ | vaneṣu | sīdati | rebhaḥ | vanuṣyate | matī // rv_9,7.6 // saḥ | vāyum | indram | aśvinā | sākam | madena | gacchati | raṇa | yaḥ | asya | dharma-bhiḥ // rv_9,7.7 // ā | mitrāvaruṇā | bhagam | madhvaḥ | pavante | ūrmayaḥ | vidānāḥ | asya | śakma-bhiḥ // rv_9,7.8 // asmabhyam | rodasī iti | rayim | madhvaḥ | vājasya | sātaye | śravaḥ | vasūni | sam | jitam // rv_9,7.9 // //29//. -rv_6:7/30- (rv_9,8) ete | somāḥ | abhi | priyam | indrasya | kāmam | akṣaran | vardhantaḥ | asya | vīryam // rv_9,8.1 // punānāsaḥ | camū-sadaḥ | gacchantaḥ | vāyum | aśvinā | te | naḥ | dhāntu | su-vīryam // rv_9,8.2 // indrasya | soma | rādhase | punānaḥ | hārdi | codaya | ṛtasya | yonim | āsadam // rv_9,8.3 // mṛjanti | tvā | daśa | kṣipaḥ | hinvanti | sapta | dhītayaḥ | anu | viprāḥ | amādi ṣuḥ // rv_9,8.4 // devebhyaḥ | tvā | madāya | kam | sṛjānam | ati | meṣyaḥ | sam | gobhiḥ | vāsayāmasi // rv_9,8.5 // //30//. -rv_6:7/31- punānaḥ | kalaśeṣu | ā | vastrāṇi | aruṣaḥ | hariḥ | pari | gavyāni | avyata // rv_9,8.6 // maghonaḥ | ā | pavasva | naḥ | jahi | viśvāḥ | apa | dviṣaḥ | indo iti | sakhāyam | ā | viśa // rv_9,8.7 // vṛṣṭim | divaḥ | pari | srava | dyumnam | pṛthivyāḥ | adhi | sahaḥ | naḥ | soma | pṛt-su | dhāḥ // rv_9,8.8 // nṛ-cakṣasam | tvā | vayam | indra-pītam | svaḥ-vidam | bhakṣīmahi | pra-jām | iṣam // rv_9,8.9 // //31//. -rv_6:7/32- (rv_9,9) pari | priyā | divaḥ | kaviḥ | vayāṃsi | naptyoḥ | hitaḥ | suvānaḥ | yāti | kavi-kratuḥ // rv_9,9.1 // pra-pra | kṣayāya | panyase | janāya | juṣṭaḥ | adruhe | vītī | arṣa | caniṣṭhayā // rv_9,9.2 // saḥ | sūnuḥ | mātarā | śuciḥ | jātaḥ | jāte iti | arocayat | mahān | mahī | ṛta-vṛdhā // rv_9,9.3 // saḥ | sapta | dhīti-bhiḥ | hitaḥ | nadyaḥ | ajinvat | adruhaḥ | yāḥ | ekam | akṣi | vavṛdhuḥ // rv_9,9.4 // tāḥ | abhi | santam | astṛtam | mahe | yuvānam | ā | dadhuḥ | indum | indra | tava | vrate // rv_9,9.5 // //32//. -rv_6:7/33- abhi | vahniḥ | amartyaḥ | sapta | paśyati | vāvahiḥ | kriviḥ | devīḥ | atarpayat // rv_9,9.6 // ava | kalpeṣu | naḥ | pumaḥ | tamāṃsi | soma | yodhyā | tāni | punāna | jaṅghanaḥ // rv_9,9.7 // nu | navyase | navīyase | su-uktāya | sādhaya | pathaḥ | pratna-vat | rocaya | rucaḥ // rv_9,9.8 // pavamāna | mahi | śravaḥ | gām | aśvam | rāsi | vīra-vat | sanā | medhām | sanā | svaḥ // rv_9,9.9 // //33//. -rv_6:7/34- (rv_9,10) pra | svānāsaḥ | rathāḥ-iva | arvantaḥ | na | śravasyavaḥ | somāsaḥ | rāye | akramuḥ // rv_9,10.1 // hinvānāsaḥ | rathāḥ-iva | dadhanvire | gabhastyoḥ | bharāsaḥ | kāriṇām-iva // rv_9,10.2 // rājānaḥ | na | praśasti-bhiḥ | somāsaḥ | gobhiḥ | añjate | yajñaḥ | na | sapta | dhātṛ-bhiḥ // rv_9,10.3 // pari | suvānāsaḥ | indavaḥ | madāya | barhaṇā | girā | sutāḥ | arṣanti | dhārayā // rv_9,10.4 // āpānāsaḥ | vivasvataḥ | janantaḥ | uṣasaḥ | bhagam | sūrāḥ | aṇvam | vi | tanvate // rv_9,10.5 // //34//. -rv_6:7/35- apa | dvārā | matīnām | pratnāḥ | ṛṇvanti | kāravaḥ | vṛṣṇaḥ | harase | āyavaḥ // rv_9,10.6 // samīcīnāsaḥ | āsate | hotāraḥ | sapta-jāmayaḥ | padam | ekasya | piprataḥ // rv_9,10.7 // nābhā | nābhim | naḥ | ā | dade | cakṣuḥ | cit | sūrye | sacā | kaveḥ | apatyam | ā | duhe // rv_9,10.8 // abhi | priyā | divaḥ | padam | adhvaryu-bhiḥ | guhā | hitam | sūraḥ | paśyati | cakṣasā // rv_9,10.9 // //35//. -rv_6:7/36- (rv_9,11) upa | asmai | gāyata | naraḥ | pavamānāya | indave | abhi | devān | iyakṣate // rv_9,11.1 // abhi | te | madhunā | payaḥ | atharvāṇaḥ | aśiśrayuḥ | devam | devāya | deva-yu // rv_9,11.2 // saḥ | naḥ | pavasva | śam | gave | śam | janāya | śam | arvate | śam | rājan | oṣadhībhyaḥ // rv_9,11.3 // babhrave | nu | sva-tavase | aruṇāya | divi-spṛśe | somāya | gātham | arcata // rv_9,11.4 // hasta-cyutebhiḥ | adri-bhiḥ | sutam | somam | punītana | madhau | ā | dhāvata | madhu // rv_9,11.5 // //36//. -rv_6:7/37- namasā | it | upa | sīdata | dadhnā | it | abhi | śrīṇītana | indum | indre | dadhātana // rv_9,11.6 // amitra-hā | vi-carṣaṇiḥ | pavasva | soma | śam | gave | devebhyaḥ | anukāma-kṛt // rv_9,11.7 // indrāya | soma | pātave | madāya | pari | sicyase | manaḥ-cit | manasaḥ | patiḥ // rv_9,11.8 // pavamāna | su-vīryam | rayim | soma | rirīhi | naḥ | indo iti | indreṇa | naḥ | yujā // rv_9,11.9 // //37//. -rv_6:7/38- (rv_9,12) somāḥ | asṛgram | indavaḥ | sutāḥ | ṛtasya | sadane | indrāya | madhumat-tamāḥ // rv_9,12.1 // abhi | viprāḥ | anūṣata | gāvaḥ | vatsam | na | mātaraḥ | indram | somasya | pītaye // rv_9,12.2 // mada-cyut | kṣeti | sadane | sindhoḥ | ūrmā | vipaḥ-cit | somaḥ | gaurī iti | adhi | śritaḥ // rv_9,12.3 // divaḥ | nābhā | vi-cakṣaṇaḥ | avyaḥ | vāre | mahīyate | somaḥ | yaḥ | su-kratuḥ | kaviḥ // rv_9,12.4 // yaḥ | somaḥ | kalaśeṣu | ā | antariti | pavitre | āhitaḥ | tam | induḥ | pari | sasvaje // rv_9,12.5 // //38//. -rv_6:7/39- pra | vācam | induḥ | iṣyati | samudrasya | adhi | viṣṭapi | jinvan | kośam | madhu-ścutam // rv_9,12.6 // nitya-stotraḥ | vanaspatiḥ | dhīnām | antariti | sabaḥ-dughaḥ | hinvānaḥ | mānuṣā | yugā // rv_9,12.7 // abhi | priyā | divaḥ | padā | somaḥ | hinvānaḥ | arṣati | viprasya | dhārayā | kaviḥ // rv_9,12.8 // ā | pavamāna | dhāraya | rayim | sahasra-varcasam | asme iti | indo iti | su-ābhuvam // rv_9,12.9 // //39//. -rv_6:8/1- (rv_9,13) somaḥ | punānaḥ | arṣati | sahasra-dhāraḥ | ati-aviḥ | vāyoḥ | indrasya | niḥ-kṛtam // rv_9,13.1 // pavamānam | avasyavaḥ | vipram | abhi | pra | gāyata | suṣvāṇam | deva-vītaye // rv_9,13.2 // pavante | vāja-sātaye | somāḥ | sahasra-pājasaḥ | gṛṇānāḥ | deva-vītaye // rv_9,13.3 // uta | naḥ | vāja-sātaye | pavasva | bṛhatīḥ | iṣaḥ | dyu-mat | indo iti | su-vīryam // rv_9,13.4 // te | naḥ | sahasriṇam | rayim | pavantām | ā | su-vīryam | suvānāḥ | devāsaḥ | indavaḥ // rv_9,13.5 // //1//. -rv_6:8/2- atyāḥ | hiyānāḥ | na | hetṛ-bhiḥ | asṛgram | vāja-sātaye | vi | vāram | avyam | āśavaḥ // rv_9,13.6 // vāśrāḥ | arṣanti | indavaḥ | abhi | vatsam | na | dhenavaḥ | dadhanvire | gabhastyoḥ // rv_9,13.7 // juṣṭaḥ | indrāya | matsaraḥ | pavamāna | kanikradat | viśvāḥ | apa | dviṣaḥ | jahi // rv_9,13.8 // apa-ghnantaḥ | arāvṇaḥ | pavamānāḥ | svaḥ-dṛśaḥ | yonau | ṛtasya | sīdata // rv_9,13.9 // //2//. -rv_6:8/3- (rv_9,14) pari | pra | asisyadat | kaviḥ | sindhoḥ | ūrmau | adhi | śritaḥ | kāram | bibhrat | puru-spṛham // rv_9,14.1 // girā | yadi | sa-bandhavaḥ | pañca | vrātāḥ | apasyavaḥ | pari-kṛṇvanti | dharṇasim // rv_9,14.2 // āt | asya | śuṣmiṇaḥ | rase | viśve | devāḥ | amatsata | yadi | gobhiḥ | vasāyate // rv_9,14.3 // ni-riṇānaḥ | vi | dhāvati | jahat | śaryāṇi | tānvā | atra | sam | jighrate | yujā // rv_9,14.4 // naptībhiḥ | yaḥ | vivasvataḥ | śubhraḥ | na | mamṛje | yuvā | gāḥ | kṛṇvānaḥ | na | niḥ-nijam // rv_9,14.5 // //3//. -rv_6:8/4- ati | śritī | tiraścatā | gavyā | jigāti | aṇvyā | vagnum | iyarti | yam | vide // rv_9,14.6 // abhi | kṣipaḥ | sam | agmata | marjayantīḥ | iṣaḥ | patim | pṛṣṭhā | gṛbhṇata | vājinaḥ // rv_9,14.7 // pari | divyāni | marmṛśat | viśvāni | soma | pārthivā | vasūni | yāhi | asma-yuḥ // rv_9,14.8 // //4//. -rv_6:8/5- (rv_9,15) eṣaḥ | dhiyā | yāti | aṇvyā | śūraḥ | rathebhiḥ | āśu-bhiḥ | gacchan | indrasya | niḥ-kṛtam // rv_9,15.1 // eṣaḥ | puru | dhiyāyate | bṛhate | deva-tātaye | yatra | amṛtāsaḥ | āsate // rv_9,15.2 // eṣaḥ | hitaḥ | vi | nīyate | antariti | śubhra-vatā | pathā | yadi | tuñjanti | bhūrṇayaḥ // rv_9,15.3 // eṣaḥ | śṛṅgāṇi | dodhuvat | śiśīte | yūthyaḥ | vṛṣā | nṛmṇā | dadhānaḥ | ojasā // rv_9,15.4 // eṣaḥ | rukmi-bhiḥ | īyate | vājī | śubhrebhiḥ | aṃśu-bhiḥ | patiḥ | sindhūnām | bhavan // rv_9,15.5 // eṣaḥ | vasūni | pibdanā | paruṣā | yayi-vān | ati | ava | śādeṣu | gacchati // rv_9,15.6 // etam | mṛjanti | marjyam | upa | droṇeṣu | āyavaḥ | pra-cakrāṇam | mahīḥ | iṣaḥ // rv_9,15.7 // etam | oṃ iti | tyam | daśa | kṣipaḥ | mṛjanti | sapta | dhītayaḥ | su-āyudham | madin-tamam // rv_9,15.8 // //5//. -rv_6:8/6- (rv_9,16) pra | te | sotāraḥ | oṇyoḥ | rasam | madāya | ghṛṣvaye | sargaḥ | na | takti | etaśaḥ // rv_9,16.1 // kratvā | dakṣasya | rathyam | apaḥ | vasānam | andhasā | go-sām | aṇveṣu | saścima // rv_9,16.2 // anaptam | ap-su | dustaram | somam | pavitre | ā | sṛja | punīhi | indrāya | pātave // rv_9,16.3 // pra | punānasya | cetasā | somaḥ | pavitre | arṣati | kratvā | sadha-stham | ā | asadat // rv_9,16.4 // pra | tvā | namaḥ-bhiḥ | indavaḥ | indra | somāḥ | asṛkṣata | mahe | bharāya | kāriṇaḥ // rv_9,16.5 // punānaḥ | rūpe | avyavye | viśvāḥ | arṣan | abhi | śriyaḥ | śūraḥ | na | goṣu | tiṣṭhati // rv_9,16.6 // divaḥ | na | sānu | pipyuṣī | dhārā | sutasya | vedhasaḥ | vṛthā | pavitre | arṣati // rv_9,16.7 // tvam | soma | vipaḥ-citam | tanā | punānaḥ | āyuṣu | avyaḥ | vāram | vi | dhāvasi // rv_9,16.8 // //6//. -rv_6:8/7- (rv_9,17) pra | nimena-iva | sindhavaḥ | ghnantaḥ | vṛtrāṇi | bhūrṇayaḥ | somāḥ | asṛgram | āśavaḥ // rv_9,17.1 // abhi | suvānāsaḥ | indavaḥ | vṛṣṭayaḥ | pṛthivīm-iva | indram | somāsaḥ | akṣaran // rv_9,17.2 // ati-ūrmiḥ | matsaraḥ | madaḥ | somaḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ // rv_9,17.3 // ā | kalaśeṣu | dhāvati | pavitre | pari | sicyate | ukthaiḥ | yajñeṣu | vardhate // rv_9,17.4 // ati | trī | soma | rocanā | rohan | na | bhrājase | divam | iṣṇan | sūryam | na | codayaḥ // rv_9,17.5 // abhi | viprāḥ | anūṣata | mūrdhan | yajñasya | kāravaḥ | dadhānāḥ | cakṣati | priyam // rv_9,17.6 // tam | oṃ iti | tvā | vājinam | naraḥ | dhībhiḥ | viprāḥ | avasyavaḥ | mṛjanti | deva-tātaye // rv_9,17.7 // madhoḥ | dhārām | anu | kṣara | tīvraḥ | sadha-stham | ā | asadaḥ | cāruḥ | ṛtāya | pītaye // rv_9,17.8 // //7//. -rv_6:8/8- (rv_9,18) pari | suvānaḥ | giri-sthāḥ | pavitre | somaḥ | akṣāriti | madeṣu | sarva-dhāḥ | asi // rv_9,18.1 // tvam | vipraḥ | tvam | kaviḥ | madhu | pra | jātam | andhasaḥ | madeṣu | sarva-dhāḥ | asi // rv_9,18.2 // tava | viśve | sa-joṣasaḥ | devāsaḥ | pītim | āśata | madeṣu | sarva-dhāḥ | asi // rv_9,18.3 // ā | yaḥ | viśvāni | vāryā | vasūni | hastayoḥ | dadhe | madeṣu | sarva-dhāḥ | asi // rv_9,18.4 // yaḥ | ime iti | rodasī iti | mahī iti | sam | mātarā-iva | dohate | madeṣu | sarva-dhāḥ | asi // rv_9,18.5 // pari | yaḥ | rodasī iti | ubhe iti | sadyaḥ | vājebhiḥ | arṣati | madeṣu | sarva-dhāḥ | asi // rv_9,18.6 // saḥ | śuṣmī | kalaśeṣu | ā | punānaḥ | acikradat | madeṣu | sarva-dhāḥ | asi // rv_9,18.7 // //8//. -rv_6:8/9- (rv_9,19) yat | soma | citram | ukthyam | divyam | pārthivam | vasu | tat | naḥ | punanaḥ | ā | bhara // rv_9,19.1 // yuvam | hi | sthaḥ | svarpatī itisvaḥ-patī | indraḥ | ca | soma | gopatī itigo-patī | īśānā | pipyatan | dhiyaḥ // rv_9,19.2 // vṛṣā | punānaḥ | āyuṣu | stanayan | adhi | barhiṣi | hariḥ | san | yonim | ā | asadat // rv_9,19.3 // avāvaśanta | dhītayaḥ | vṛṣabhasya | adhi | retasi | sūnoḥ | vatsasya | mātaraḥ // rv_9,19.4 // kuvit | vṛṣanyantībhyaḥ | punānaḥ | garbham | ādadhat | yāḥ | śukram | duhate | payaḥ // rv_9,19.5 // upa | śikṣa | apa-tasthuṣaḥ | bhiyasam | ā | dhehi | śatruṣu | pavamāna | vidāḥ | rayim // rv_9,19.6 // ni | śatroḥ | soma | vṛṣṇyam | ni | śuṣmam | ni | vayaḥ | tira | dūre | vā | sataḥ | anti | vā // rv_9,19.7 // //9//. -rv_6:8/10- (rv_9,20) pra | kaviḥ | deva-vītaye | avyaḥ | vārebhiḥ | arṣati | sahvān | viśvāḥ | abhi | spṛdhaḥ // rv_9,20.1 // saḥ | hi | sma | jaritṛ-bhyaḥ | ā | vājam | go-mantam | invati | pavamānaḥ | sahasriṇam // rv_9,20.2 // pari | viśvāni | cetasā | mṛśase | pavase | matī | saḥ | naḥ | soma | śravaḥ | vidaḥ // rv_9,20.3 // abhi | arṣa | bṛhat | yaśaḥ | maghavat-bhyaḥ | dhruvam | rayim | iṣam | stotṛ-bhyaḥ | ā | bhara // rv_9,20.4 // tvam | rājā-iva | su-vrataḥ | giraḥ | soma | ā | viveśitha | punānaḥ | vahne | adbhuta // rv_9,20.5 // saḥ | vahniḥ | ap-su | dustaraḥ | mṛjyamānaḥ | gabhastyoḥ | somaḥ | camūṣu | sīdati // rv_9,20.6 // krīḷuḥ | makhaḥ | na | maṃhayuḥ | pavitram | soma | gacchasi | dadhat | stotre | su-vīryam // rv_9,20.7 // //10//. -rv_6:8/11- (rv_9,21) ete | dhāvanti | indavaḥ | somāḥ | indrāya | ghṛṣvayaḥ | matsarāsaḥ | svaḥ-vidaḥ // rv_9,21.1 // pra-vṛṇvantaḥ | abhi-yujaḥ | susvaye | varivaḥ-vidaḥ | svayam | stotre | vayaḥ-kṛtaḥ // rv_9,21.2 // vṛthā | krīḷantaḥ | indavaḥ | sadha-stham | abhi | ekam | it | sindhoḥ | ūrmā | vi | akṣaran // rv_9,21.3 // ete | viśvāni | vāryā | pavamānāsaḥ | āśata | hitāḥ | na | saptayaḥ | rathe // rv_9,21.4 // ā | asmin | piśaṅgam | indavaḥ | dadhāta | venam | ādiśe | yaḥ | asmabhyam | arāvā // rv_9,21.5 // ṛbhuḥ | na | rathyam | navam | dadhāta | ketam | ādiśe | śukrāḥ | pavadhvam | arṇasā // rv_9,21.6 // ete | oṃ iti | tye | avīvaśan | kāṣṭhām | vājinaḥ | akrata | sataḥ | pra | asāviṣuḥ | matim // rv_9,21.7 // //11//. -rv_6:8/12- (rv_9,22) ete | somāsaḥ | āśavaḥ | rathāḥ-iva | pra | vājinaḥ | sargāḥ | sṛṣṭāḥ | aheṣata // rv_9,22.1 // ete | vātāḥ-iva | uravaḥ | parjanyasya-iva | vṛṣṭayaḥ | agneḥ-iva | bhramāḥ | vṛthā // rv_9,22.2 // ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ | vipā | vi | ānaśuḥ | dhiyaḥ // rv_9,22.3 // ete | mṛṣṭāḥ | amartyāḥ | sasṛ-vāṃsaḥ | na | śaśramuḥ | iyakṣantaḥ | pathaḥ | rajaḥ // rv_9,22.4 // ete | pṛṣṭhāni | rodasoḥ | vi-prayantaḥ | vi | ānaśuḥ | uta | idam | ut-tamam | rajaḥ // rv_9,22.5 // tantum | tanvānam | ut-tamam | anu | pra-vataḥ | āśata | uta | idam | uttamāyyam // rv_9,22.6 // tvam | soma | paṇi-bhyaḥ | ā | vasu | gavyāni | dhārayaḥ | tatam | tantum | acikradaḥ // rv_9,22.7 // //12//. -rv_6:8/13- (rv_9,23) somāḥ | asṛgram | āśavaḥ | madhoḥ | madasya | dhārayā | abhi | viśvāni | kāvyā // rv_9,23.1 // anu | pratnāsaḥ | āyavaḥ | padam | navīyaḥ | akramuḥ | ruce | jananta | sūryam // rv_9,23.2 // ā | pavamāna | naḥ | bhara | aryaḥ | adāśuṣaḥ | gayam | kṛdhi | prajāvatīḥ | iṣaḥ // rv_9,23.3 // abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam | abhi | kośam | madhu-ścutam // rv_9,23.4 // somaḥ | arṣati | dharṇasiḥ | dadhānaḥ | indriyam | rasam | su-vīraḥ | abhiśasti-pāḥ // rv_9,23.5 // indrāya | soma | pavase | devebhyaḥ | sadha-mādyaḥ | indo iti | vājam | sisāsasi // rv_9,23.6 // asya | pītvā | madānām | indraḥ | vṛtrāṇi | aprati | jaghāna | jaghanat | ca | nu // rv_9,23.7 // //13//. -rv_6:8/14- (rv_9,24) pra | somāsaḥ | adhanviṣuḥ | pavamānāsaḥ | indavaḥ | śrīṇānāḥ | ap-su | mṛñjata // rv_9,24.1 // abhi | gāvaḥ | adhanviṣuḥ | āpaḥ | na | pra-vatā | yatīḥ | punānāḥ | indram | āśata // rv_9,24.2 // pra | pavamāna | dhanvasi | soma | indrāya | pātave | nṛ-bhiḥ | yataḥ | vi | nīyase // rv_9,24.3 // tvam | soma | nṛ-mādanaḥ | pavasva | carṣaṇi-sahe | sasniḥ | yaḥ | anu-mādyaḥ // rv_9,24.4 // indo iti | yat | adri-bhiḥ | sutaḥ | pavitram | pari-dhāvasi | aram | indrasya | dhāmne // rv_9,24.5 // pavasva | vṛtrahan-tama | ukthebhiḥ | anu-mādyaḥ | śuciḥ | pāvakaḥ | adbhutaḥ // rv_9,24.6 // śuciḥ | pāvakaḥ | ucyate | somaḥ | sutasya | madhvaḥ | deva-avīḥ | aghaśaṃsa-hā // rv_9,24.7 // //14//. -rv_6:8/15- (rv_9,25) pavasva | dakṣa-sādhanaḥ | devebhyaḥ | pītaye | hare | marut-bhyaḥ | vāyave | madaḥ // rv_9,25.1 // pavamāna | dhiyā | hitaḥ | abhi | yonim | kanikradat | dharmaṇā | vāyum | ā | viśa // rv_9,25.2 // sam | devaiḥ | śobhate | vṛṣā | kaviḥ | yonau | adhi | priyaḥ | vṛtra-hā | deva-vītamaḥ // rv_9,25.3 // viśvā | rūpāṇi | ā-viśan | punānaḥ | yāti | haryataḥ | yatra | amṛtāsaḥ | āsate // rv_9,25.4 // aruṣaḥ | janayan | giraḥ | somaḥ | pavate | āyuṣak | indram | gacchan | kavi-kratuḥ // rv_9,25.5 // ā | pavasva | madin-tama | pavitram | dhārayā | kave | arkasya | yonim | āsadam // rv_9,25.6 // //15//. -rv_6:8/16- (rv_9,26) tam | amṛkṣanta | vājinam | upa-sthe | aditeḥ | adhi | viprāsaḥ | aṇvyā | dhiyā // rv_9,26.1 // tam | gāvaḥ | abhi | anūṣata | sahasra-dhāram | akṣitam | indum | dhartāram | ā | divaḥ // rv_9,26.2 // tam | vedhām | medhayā | ahyan | pavamānam | adhi | dyavi | dharṇasim | bhūri-dhāyasam // rv_9,26.3 // tam | ahyan | bhurijoḥ | dhiyā | sam-vasānam | vivasvataḥ | patim | vācaḥ | adābhyam // rv_9,26.4 // tam | sānau | adhi | jāmayaḥ | harim | hinvanti | adri-bhiḥ | haryatam | bhūri-cakṣasam // rv_9,26.5 // tam | tvā | hinvanti | vedhasaḥ | pavamāna | girāvṛdham | indo iti | indrāya | matsaram // rv_9,26.6 // //16//. -rv_6:8/17- (rv_9,27) eṣaḥ | kaviḥ | abhi-stutaḥ | pavitre | adhi | tośate | punānaḥ | ghnan | apa | sridhaḥ // rv_9,27.1 // eṣaḥ | indrāya | vāyave | svaḥ-jit | pari | sicyate | pavitre | dakṣa-sādhanaḥ // rv_9,27.2 // eṣaḥ | nṛ-bhiḥ | vi | nīyate | divaḥ | mūrdhā | vṛṣā | sutaḥ | somaḥ | vaneṣu | viśva-vit // rv_9,27.3 // eṣaḥ | gavyuḥ | acikradat | pavamānaḥ | hiraṇya-yuḥ | induḥ | satrājit | astṛtaḥ // rv_9,27.4 // eṣaḥ | sūryeṇa | hāsate | pavamānaḥ | adhi | dyavi | pavitre | matsaraḥ | madaḥ // rv_9,27.5 // eṣaḥ | śuṣmī | asisyadat | antarikṣe | vṛṣā | hariḥ | punānaḥ | induḥ | indram | ā // rv_9,27.6 // //17//. -rv_6:8/18- (rv_9,28) eṣaḥ | vājī | hitaḥ | nṛ-bhiḥ | viśva-vit | manasaḥ | patiḥ | avyaḥ | vāram | vi | dhāvati // rv_9,28.1 // eṣaḥ | pavitre | akṣarat | somaḥ | devebhyaḥ | sutaḥ | viśvā | dhāmāni | ā-viśan // rv_9,28.2 // eṣaḥ | devaḥ | śubhāyate | adhi | yonau | amartyaḥ | vṛtra-hā | deva-vītamaḥ // rv_9,28.3 // eṣaḥ | vṛṣā | kanikradat | daśa-bhiḥ | jāmi-bhiḥ | yataḥ | abhi | droṇāni | dhāvati // rv_9,28.4 // eṣaḥ | sūryam | arocayat | pavamānaḥ | vi-carṣaṇiḥ | viśvā | dhāmāni | viśva-vit // rv_9,28.5 // eṣaḥ | śuṣmī | adābhyaḥ | somaḥ | punānaḥ | arṣati | deva-avīḥ | aghaśaṃsa-hā // rv_9,28.6 // //18//. -rv_6:8/19- (rv_9,29) pra | asya | dhārāḥ | akṣaran | vṛṣṇaḥ | sutasya | ojasā | devān | anu | pra-bhūṣataḥ // rv_9,29.1 // saptim | mṛjanti | vedhasaḥ | gṛṇantaḥ | kāravaḥ | girā | jyotiḥ | jajñānam | ukthyam // rv_9,29.2 // su-sahā | soma | tāni | te | punānāya | prabhuvaso itiprabhu-vaso | vardha | samudram | ukthyam // rv_9,29.3 // viśvā | vasūni | sam-jayan | pavasva | soma | dhārayā | inu | dveṣāṃsi | sadhryak // rv_9,29.4 // rakṣa | su | naḥ | araruṣaḥ | svanāt | samasya | kasya | cit | nidaḥ | yatra | mumucmahe // rv_9,29.5 // ā | indo iti | pārthivam | rayim | divyam | pavasva | dhārayā | dyu-mantam | śuṣmam | ā | bhara // rv_9,29.6 // //19//. -rv_6:8/20- (rv_9,30) pra | dhārāḥ | asya | śuṣmiṇaḥ | vṛthā | pavitre | akṣaran | punānaḥ | vācam | iṣyati // rv_9,30.1 // induḥ | hiyānaḥ | sotṛ-bhiḥ | mṛjyamānaḥ | kanikradat | iyarti | vagnum | indriyam // rv_9,30.2 // ā | naḥ | śuṣmam | nṛ-sahyam | vīra-vantam | puru-spṛham | pavasva | soma | dhārayā // rv_9,30.3 // pra | somaḥ | ati | dhārayā | pavamānaḥ | asisyadat | abhi | droṇāni | āsadam // rv_9,30.4 // ap-su | tvā | madhumat-tamam | harim | hinvanti | adri-bhiḥ | indo iti | indrāya | pītaye // rv_9,30.5 // sunota | madhumat-tamam | somam | indrāya | vajriṇe | cārum | śardhāya | matsaram // rv_9,30.6 // //20//. -rv_6:8/21- (rv_9,31) pra | somāsaḥ | svādhyaḥ | pavamānāsaḥ | akramuḥ | rayim | kṛṇvanti | cetanam // rv_9,31.1 // divaḥ | pṛthivyāḥ | adhi | bhava | indo iti | dyumna-vardhanaḥ | bhava | vājānām | patiḥ // rv_9,31.2 // tubhyam | vātāḥ | abhi-priyaḥ | tubhyam | arṣanti | sindhavaḥ | soma | vardhanti | te | mahaḥ // rv_9,31.3 // ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam | bhava | vājasya | sam-gathe // rv_9,31.4 // tubhyam | gāvaḥ | ghṛtam | payaḥ | babhro iti | duduhre | akṣitam | varṣiṣṭhe | adhi | sānavi // rv_9,31.5 // su-āyudhasya | te | sataḥ | bhuvanasya | pate | vayam | indo iti | sakhi-tvam | uśmasi // rv_9,31.6 // //21//. -rv_6:8/22- (rv_9,32) pra | somāsaḥ | mada-cyutaḥ | śravase | naḥ | maghonaḥ | sutāḥ | vidathe | akramuḥ // rv_9,32.1 // āt | īm | tritasya | yoṣaṇaḥ | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye // rv_9,32.2 // āt | īm | haṃsaḥ | yathā | gaṇam | viśvasya | avīvaśat | matim | atyaḥ | na | gobhiḥ | ajyate // rv_9,32.3 // ubhe iti | soma | ava-cākaśat | mṛgaḥ | na | taktaḥ | arṣasi | sīdan | ṛtasya | yonim | ā // rv_9,32.4 // abhi | gāvaḥ | anūṣata | yoṣā | jāram-iva | priyam | agan | ājim | yathā | hitam // rv_9,32.5 // asme iti | dhehi | dyu-mat | yaśaḥ | maghavat-bhyaḥ | ca | mahyam | ca | sanim | medhām | uta | śravaḥ // rv_9,32.6 // //22//. -rv_6:8/23- (rv_9,33) pra | somāsaḥ | vipaḥ-citaḥ | apām | na | yanti | ūrmayaḥ | vanāni | mahiṣāḥ-iva // rv_9,33.1 // abhi | droṇāni | babhravaḥ | śukrāḥ | ṛtasya | dhārayā | vājam | go-mantam | akṣaran // rv_9,33.2 // sutāḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ | somāḥ | arṣanti | viṣṇave // rv_9,33.3 // tisraḥ | vācaḥ | ut | īrate | gāvaḥ | mimanti | dhenavaḥ | hariḥ | eti | kanikradat // rv_9,33.4 // abhi | brahmīḥ | anūṣata | yahvīḥ | ṛtasya | mātaraḥ | marmṛjyante | divaḥ | śiśum // rv_9,33.5 // rāyaḥ | samudrān | caturaḥ | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇaḥ // rv_9,33.6 // //23//. -rv_6:8/24- (rv_9,34) pra | suvānaḥ | dhārayā | tanā | induḥ | hinvānaḥ | arṣati | rujat | dṛḷhā | vi | ojasā // rv_9,34.1 // sutaḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ | somaḥ | arṣati | viṣṇave // rv_9,34.2 // vṛṣāṇam | vṛṣa-bhiḥ | yatam | sunvanti | somam | adri-bhiḥ | duhanti | śakmanā | payaḥ // rv_9,34.3 // bhuvat | tritasya | marjyaḥ | bhuvat | indrāya | matsaraḥ | sam | rūpaiḥ | ajyate | hariḥ // rv_9,34.4 // abhi | īm | ṛtasya | viṣṭapam | duhate | pṛśni-mātaraḥ | cāru | priya-tamam | haviḥ // rv_9,34.5 // sam | enam | ahutāḥ | imāḥ | giraḥ | arṣanti | sa-srutaḥ | dhenūḥ | vāśraḥ | avīvaśan // rv_9,34.6 // //24//. -rv_6:8/25- (rv_9,35) ā | naḥ | pavasva | dhārayā | pavamāna | rayim | pṛthum | yayā | jyotiḥ | vidāsi | naḥ // rv_9,35.1 // indo iti | samudram-īṅkhaya | pavasva | viśvam-ejaya | rāyaḥ | dhartā | naḥ | ojasā // rv_9,35.2 // tvayā | vīreṇa | vīra-vaḥ | abhi | syāma | pṛtanyataḥ | kṣara | naḥ | abhi | vāryam // rv_9,35.3 // pra | vājam | induḥ | iṣyati | sisāsan | vāja-sāḥ | ṛṣiḥ | vratā | vidānaḥ | āyudhā // rv_9,35.4 // tam | gīḥ-bhiḥ | vācam-īṅkhayam | punānam | vāsayāmasi | somam | janasya | go-patim // rv_9,35.5 // viśvaḥ | yasya | vrate | janaḥ | dādhāra | dharmaṇaḥ | pateḥ | punānasya | prabhu-vasoḥ // rv_9,35.6 // //25//. -rv_6:8/26- (rv_9,36) asarji | rathyaḥ | yathā | pavitre | camvoḥ | sutaḥ | kārṣman | vājī | ni | akramīt // rv_9,36.1 // saḥ | vahniḥ | soma | jāgṛviḥ | pavasva | deva-vīḥ | ati | abhi | kośam | madhu-ścutam // rv_9,36.2 // saḥ | naḥ | jyotīṃṣi | pūrvya | pavamāna | vi | rocaya | kratve | dakṣāya | naḥ | hinu // rv_9,36.3 // śumbhamānaḥ | ṛtayu-bhiḥ | mṛjyamānaḥ | gabhastyoḥ | pavate | vāre | avyaye // rv_9,36.4 // saḥ | viśvā | dāśuṣe | vasu | somaḥ | divyāni | pārthivā | pavatām | ā | antarikṣyā // rv_9,36.5 // ā | divaḥ | pṛṣṭham | aśva-yuḥ | gavya-yuḥ | soma | rohasi | vīra-yuḥ | śavasaḥ | pate // rv_9,36.6 // //26//. -rv_6:8/27- (rv_9,37) saḥ | sutaḥ | pītaye | vṛṣā | somaḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ // rv_9,37.1 // saḥ | pavitre | vi-cakṣaṇaḥ | hariḥ | arṣati | dharṇasiḥ | abhi | yonim | kanikradat // rv_9,37.2 // saḥ | vājī | rocanā | divaḥ | pavamānaḥ | vi | dhāvati | rakṣaḥ-hā | vāram | avyayam // rv_9,37.3 // saḥ | tritasya | adhi | sānavi | pavamānaḥ | arocayat | jāmi-bhiḥ | sūryam | saha // rv_9,37.4 // saḥ | vṛtra-hā | vṛṣā | sutaḥ | varivaḥ-vit | adābhyaḥ | somaḥ | vājam-iva | asarat // rv_9,37.5 // saḥ | devaḥ | kavinā | iṣitaḥ | abhi | droṇāni | dhāvati | induḥ | indrāya | maṃhanā // rv_9,37.6 // //27//. -rv_6:8/28- (rv_9,38) eṣaḥ | oṃ iti | syaḥ | vṛṣā | rathaḥ | avyaḥ | vārebhiḥ | arṣati | gacchan | vājam | sahasriṇam // rv_9,38.1 // etam | tritasya | yoṣaṇaḥ | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye // rv_9,38.2 // etam | tyam | haritaḥ | daśa | marmṛjyante | apasyuvaḥ | yābhiḥ | madāya | śumbhate // rv_9,38.3 // eṣaḥ | syaḥ | mānuṣīṣu | ā | śyenaḥ | na | vikṣu | sīdati | gacchan | jāraḥ | na | yoṣitam // rv_9,38.4 // eṣaḥ | syaḥ | madyaḥ | rasaḥ | ava | caṣṭe | divaḥ | śiśuḥ | yaḥ | induḥ | vāram | ā | aviśat // rv_9,38.5 // eṣaḥ | syaḥ | pītaye | sutaḥ | hariḥ | arṣati | dharṇasiḥ | krandan | yonim | abhi | priyam // rv_9,38.6 // //28//. -rv_6:8/29- (rv_9,39) āśuḥ | arṣa | bṛhat-mate | pari | priyeṇa | dhāmnā | yatra | devāḥ | iti | bravan // rv_9,39.1 // pari-kṛṇvan | aniḥ-kṛtam | janāya | yātayan | iṣaḥ | vṛṣṭim | divaḥ | pari | srava // rv_9,39.2 // sutaḥ | eti | pavitre | ā | tviṣim | dadhānaḥ | ojasā | vi-cakṣāṇaḥ | vi-rocayan // rv_9,39.3 // ayam | saḥ | yaḥ | divaḥ | pari | raghu-yāmā | pavitre | ā | sindhoḥ | ūrmā | vi | akṣarat // rv_9,39.4 // āvivāsan | parāvataḥ | atho iti | arvāvataḥ | sutaḥ | indrāya | sicyate | madhu // rv_9,39.5 // samīcīnāḥ | anūṣata | harim | hinvanti | adri-bhiḥ | yonau | ṛtasya | sīdata // rv_9,39.6 // //29//. -rv_6:8/30- (rv_9,40) punānaḥ | akramīt | abhi | viśvāḥ | mṛdhaḥ | vi-carṣaṇiḥ | śumbhanti | vipram | dhīti-bhiḥ // rv_9,40.1 // ā | yonim | aruṇaḥ | ruhat | gamat | indram | vṛṣā | sutaḥ | dhruve | sadasi | sīdati // rv_9,40.2 // nu | naḥ | rayim | mahām | indo iti | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇam // rv_9,40.3 // viśvā | soma | pavamāna | dyumnāni | indo iti | ā | bhara | vidāḥ | sahasriṇīḥ | iṣaḥ // rv_9,40.4 // saḥ | naḥ | punānaḥ | ā | bhara | rayim | stotre | su-vīryam | jarituḥ | vardhaya | giraḥ // rv_9,40.5 // punānaḥ | indo iti | ā | bhara | soma | dvi-barhasam | rayim | vṛṣan | indo iti | naḥ | ukthyam // rv_9,40.6 // //30//. -rv_6:8/31- (rv_9,41) pra | ye | gāvaḥ | na | bhūrṇayaḥ | tveṣāḥ | ayāsaḥ | akramuḥ | ghnantaḥ | kṛṣṇām | apa | tvacam // rv_9,41.1 // suvitasya | manāmahe | ati | setum | duḥ-āvyam | sāhvāṃsaḥ | dasyum | avratam // rv_9,41.2 // śṛṇve | vṛṣṭeḥ-iva | svanaḥ | pavamānasya | śuṣmiṇaḥ | caranti | vi-dyutaḥ | divi // rv_9,41.3 // ā | pavasva | mahīm | iṣam | go-mat | indo iti | hiraṇya-vat | aśva-vat | vāja-vat | sutaḥ // rv_9,41.4 // saḥ | pavasva | vi-carṣaṇe | ā | māhī iti | rodasī iti | pṛṇa | uṣāḥ | sūryaḥ | na | raśmi-bhiḥ // rv_9,41.5 // pari | naḥ | śarma-yantyā | dhārayā | soma | viśvataḥ | sara | rasā-iva | viṣṭapam // rv_9,41.6 // //31//. -rv_6:8/32- (rv_9,42) janayan | rocanā | divaḥ | janayan | ap-su | sūryam | vasānaḥ | gāḥ | apaḥ | hariḥ // rv_9,42.1 // eṣaḥ | pratnena | manmanā | devaḥ | devebhyaḥ | pari | dhārayā | pavate | sutaḥ // rv_9,42.2 // vavṛdhānāya | tūrvaye | pavante | vāja-sātaye | somāḥ | sahasra-pājasaḥ // rv_9,42.3 // duhānaḥ | pratnam | it | payaḥ | pavitre | pari | sicyate | krandan | devān | ajījanat // rv_9,42.4 // abhi | viśvāni | vāryā | abhi | devān | ṛta-vṛdhaḥ | somaḥ | punānaḥ | arṣati // rv_9,42.5 // go-mat | naḥ | soma | vīra-vat | aśva-vat | vāja-vat | sutaḥ | pavasva | bṛhatīḥ | iṣaḥ // rv_9,42.6 // //32//. -rv_6:8/33- (rv_9,43) yaḥ | atyaḥ-iva | mṛjyate | gobhiḥ | madāya | haryataḥ | tam | gīḥ-bhiḥ | vāsayāmasi // rv_9,43.1 // tam | naḥ | viśvāḥ | avasyuvaḥ | giraḥ | śumbhanti | pūrva-thā | indum | indrāya | pītaye // rv_9,43.2 // punānaḥ | yāti | haryataḥ | somaḥ | gīḥ-bhiḥ | pari-kṛtaḥ | viprasya | medhya-atitheḥ // rv_9,43.3 // pavamāna | vidāḥ | rayim | asmabhyam | soma | su-śriyam | indo iti | sahasra-varcasam // rv_9,43.4 // induḥ | atyaḥ | na | vāja-sṛt | kanikranti | pavitre | ā | yat | akṣāḥ | ati | deva-yuḥ // rv_9,43.5 // pavasva | vāja-sātaye | viprasya | gṛṇataḥ | vṛdhe | soma | rāsva | su-vīryam // rv_9,43.6 // //33//. -rv_7:1/1- (rv_9,44) pra | naḥ | indo iti | mahe | tane | ūrmim | na | bibhrat | arṣasi | abhi | devān | ayāsyaḥ // rv_9,44.1 // matī | juṣṭaḥ | dhiyā | hitaḥ | somaḥ | hinve | parāvati | viprasya | dhārayā | kaviḥ // rv_9,44.2 // ayam | deveṣu | jāgṛviḥ | sutaḥ | eti | pavitre | ā | somaḥ | yāti | vi-carṣaṇiḥ // rv_9,44.3 // saḥ | naḥ | pavasva | vāja-yuḥ | cakrāṇaḥ | cārum | adhvaram | barhiṣmān | ā | vivāsati // rv_9,44.4 // saḥ | naḥ | bhagāya | vāyave | vipra-vīraḥ | sadāvṛdhaḥ | somaḥ | deveṣu | ā | yamat // rv_9,44.5 // saḥ | naḥ | adya | vasuttaye | kratu-vit | gātuvit-tamaḥ | vājam | jeṣi | śravaḥ | bṛhat // rv_9,44.6 // //1//. -rv_7:1/2- (rv_9,45) saḥ | pavasva | madāya | kam | nṛ-cakṣā | deva-vītaye | indo iti | indrāya | pītaye // rv_9,45.1 // saḥ | naḥ | arṣa | abhi | dūtyam | tvam | indrāya | tośase | devān | sakhi-bhyaḥ | ā | varam // rv_9,45.2 // uta | tvām | aruṇam | vayam | gobhiḥ | añjmaḥ | madāya | kam | vi | naḥ | rāye | duraḥ | vṛdhi // rv_9,45.3 // ati | oṃ iti | pavitram | akramīt | vājī | dhuram | na | yāmani | induḥ | deveṣu | patyate // rv_9,45.4 // sam | īm iti | sakhāyaḥ | asvaran | vane | krīḷantam | ati-avim | indum | nāvāḥ | ānūṣata // rv_9,45.5 // tayā | pavasva | dhārayā | yayā | pītaḥ | vi-cakṣase | indo iti | stotre | su-vīryam // rv_9,45.6 // //2//. -rv_7:1/3- (rv_9,46) asṛgran | deva-vītaye | atyāsaḥ | kṛtvyāḥ-iva | kṣarantaḥ | parvata-vṛdhaḥ // rv_9,46.1 // pari-kṛtāsaḥ | indavaḥ | yoṣā-iva | pitrya-vatī | vāyum | somāḥ | asṛkṣata // rv_9,46.2 // ete | somāsaḥ | indavaḥ | prayasvantaḥ | camū iti | sutāḥ | indram | vardhanti | karma-bhiḥ // rv_9,46.3 // ā | dhāvata | su-hastyaḥ | śukrā | gṛbhṇīta | manthinā | gobhiḥ | śrīṇīta | matsaram // rv_9,46.4 // saḥ | pavasva | dhanam-jaya | pra-yantā | rādhasaḥ | mahaḥ | asmabhyam | soma | gātu-vit // rv_9,46.5 // etam | mṛjanti | marjyam | pavamānam | daśa | kṣipaḥ | indrāya | matsaram | madam // rv_9,46.6 // //3//. -rv_7:1/4- (rv_9,47) ayā | somaḥ | su-kṛtyayā | mahaḥ | cit | abhi | avardhata | mandānaḥ | ut | vṛṣa-yate // rv_9,47.1 // kṛtāni | it | asya | kartvā | cetante | dasyu-tarhaṇā | ṛṇā | ca | dhṛṣṇuḥ | cayate // rv_9,47.2 // āt | somaḥ | indriyaḥ | rasaḥ | vajraḥ | sahasra-sāḥ | bhuvat | uktham | yat | asya | jāyate // rv_9,47.3 // svayam | kaviḥ | vi-dhartari | viprāya | ratnam | icchati | yadi | marmṛjyate | dhiyaḥ // rv_9,47.4 // sisāsatuḥ | rayīṇām | vājeṣu | arvatām-iva | bhareṣu | jigyuṣām | asi // rv_9,47.5 // //4//. -rv_7:1/5- (rv_9,48) tam | tvā | nṛmṇāni | vibhratam | sadha-stheṣu | mahaḥ | divaḥ | cārum | su-kṛtyayā | īmahe // rv_9,48.1 // saṃvṛkta-dhṛṣṇum | ukthyam | mahāmahivratam | madam | śatam | puraḥ | rurukṣaṇim // rv_9,48.2 // ataḥ | tvā | rayim | abhi | rājānam | sukrato itisu-krato | divaḥ | su-parṇaḥ | avyathiḥ | bharat // rv_9,48.3 // viśvasmai | it | svaḥ | dṛśe | sādhāraṇam | rajaḥ-turam | gopām | ṛtasya | viḥ | bharat // rv_9,48.4 // adha | hinvānaḥ | indriyam | jyāyaḥ | mahi-tvam | ānaśe | abhiṣṭi-kṛt | vi-carṣaṇiḥ // rv_9,48.5 // //5//. -rv_7:1/6- (rv_9,49) pavasva | vṛṣṭim | ā | su | naḥ | apām | ūrmim | divaḥ | pari | ayakṣmāḥ | bṛhatīḥ | iṣaḥ // rv_9,49.1 // tayā | pavasva | dhārayā | yayā | gāvaḥ | iha | āgaman | janyāsaḥ | upa | naḥ | gṛham // rv_9,49.2 // ghṛtam | pavasva | dhārayā | yajñeṣu | deva-vītamaḥ | asmabhyam | vṛṣṭim | ā | pava // rv_9,49.3 // saḥ | naḥ | ūrje | vi | avyayam | pavitram | dhāva | dhārayā | devāsaḥ | śṛṇavan | hi | kam // rv_9,49.4 // pavamānaḥ | asisyadat | rakṣāṃsi | apa-jaṅghanat | pratna-vat | rocayan | rucaḥ // rv_9,49.5 // //6//. -rv_7:1/7- (rv_9,50) ut | te | śuṣmāsaḥ | īrate | sindhoḥ | ūrmeḥ-iva | svanaḥ | vāṇasya | codaya | pavim // rv_9,50.1 // pra-save | te | ut | īrate | tisraḥ | vācaḥ | makhasyuvaḥ | yat | avye | eṣi | sānavi // rv_9,50.2 // avyaḥ | vāre | pari | priyam | harim | hinvanti | adri-bhiḥ | pavamānam | madhu-ścutam // rv_9,50.3 // ā | pavasva | madin-tama | pavitram | dhārayā | kave | arkasya | yonim | āsadam // rv_9,50.4 // saḥ | pavasva | madin-tama | gobhiḥ | añjānaḥ | aktu-bhiḥ | indo iti | indrāya | pītaye // rv_9,50.5 // //7//. -rv_7:1/8- (rv_9,51) adhvaryo iti | adri-bhiḥ | sutam | somam | pavitre | ā | sṛja | punīhi | indrāya | pātave // rv_9,51.1 // divaḥ | pīyūṣam | ut-tamam | somam | indrāya | vajriṇe | sunota | madhumat-tamam // rv_9,51.2 // tava | tye | indo iti | andhasaḥ | devāḥ | madhoḥ | vi | aśnate | pavamānasya | marutaḥ // rv_9,51.3 // tvam | hi | soma | vardhayan | sutaḥ | madāya | bhūrṇaye | vṛṣan | stotāram | ūtaye // rv_9,51.4 // abhi | arṣa | vi-cakṣaṇa | pavitram | dhārayā | sutaḥ | abhi | vājam | uta | śravaḥ // rv_9,51.5 // //8//. -rv_7:1/9- (rv_9,52) pari | dyukṣaḥ | sanat-rayiḥ | bharat | vājam | naḥ | andhasā | suvānaḥ | aṣar | pavitre | ā // rv_9,52.1 // tava | pratnebhiḥ | adhva-bhiḥ | avyaḥ | vāre | pari | priyaḥ | sahasra-dhāraḥ | yāt | tanā // rv_9,52.2 // caruḥ | na | yaḥ | tam | īṅkhaya | indo iti | na | dānam | īṅkhaya | vadhaiḥ | vadhasno itivadha-sno | īṅkhaya // rv_9,52.3 // ni | śuṣmam | indo iti | eṣām | puru-hūta | janānām | yaḥ | asmān | ādideśati // rv_9,52.4 // śatam | naḥ | indo iti | ūti-bhiḥ | sahasram | vā | śucīṇām | pavasva | maṃhayat-rayiḥ // rv_9,52.5 // //9//. -rv_7:1/10- (rv_9,53) ut | te | śuṣmāsaḥ | asthuḥ | rakṣaḥ | bhindantaḥ | adri-vaḥ | nudasva | yāḥ | pari-spṛdhaḥ // rv_9,53.1 // ayā | ni-jaghniḥ | ojasā | ratha-saṅge | dhane | hite | stavai | abibhyuṣā | hṛdā // rv_9,53.2 // asya | vratāni | na | ādhṛṣe | pavamānasya | duḥ-dhyā | ruja | yaḥ | tvā | pṛtanyati // rv_9,53.3 // tam | hinvanti | mada-cyutam | harim | nadīṣu | vājinam | indum | indrāya | matsaram // rv_9,53.4 // //10//. -rv_7:1/11- (rv_9,54) asya | pratnām | anu | dyutam | śukram | duduhre | ahrayaḥ | payaḥ | sahasra-sām | ṛṣim // rv_9,54.1 // ayam | sūryaḥ-iva | upa-dṛk | ayam | sarāṃsi | dhāvati | sapta | pra-vataḥ | ā | divam // rv_9,54.2 // ayam | viśvāni | tiṣṭhati | punānaḥ | bhuvanā | upari | somaḥ | divaḥ | na | sūryaḥ // rv_9,54.3 // pari | naḥ | deva-vītaye | vājān | arṣasi | go-mataḥ | punānaḥ | indo iti | indra-yuḥ // rv_9,54.4 // //11//. -rv_7:1/12- (rv_9,55) yavam-yavam | naḥ | andhasā | puṣṭam-puṣtam | pari | srava | soma | viśvā | ca | saubhagā // rv_9,55.1 // indo iti | yathā | tava | stavaḥ | yathā | te | jātam | andhasaḥ | ni | barhiṣi | priye | sadaḥ // rv_9,55.2 // uta | naḥ | go-vit | aśva-vit | pavasva | soma | andhasā | makṣu-tamebhiḥ | aha-bhiḥ // rv_9,55.3 // yaḥ | jināti | na | jīyate | hanti | śatrum | abhi-itya | saḥ | pavasva | sahasra-jit // rv_9,55.4 // //12//. -rv_7:1/13- (rv_9,56) pari | somaḥ | ṛtam | bṛhat | āśuḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ // rv_9,56.1 // yat | somaḥ | vājam | arṣati | śatam | dhārāḥ | apasyuvaḥ | indrasya | sakhyam | ā-viśan // rv_9,56.2 // abhi | tvā | yoṣaṇaḥ | daśa | jāram | na | kanyā | anūṣata | mṛjyase | soma | sātaye // rv_9,56.3 // tvam | indrāya | viṣṇave | svāduḥ | indo iti | pari | srava | nṝn | stotṝn | pāhi | aṃhasaḥ // rv_9,56.4 // //13//. -rv_7:1/14- (rv_9,57) pra | te | dhārāḥ | asaścataḥ | divaḥ | na | yanti | vṛṣṭayaḥ | accha | vājam | sahasriṇam // rv_9,57.1 // abhi | priyāṇi | kāvyā | viśvā | cakṣāṇaḥ | arṣati | hariḥ | tuñjānaḥ | āyudhā // rv_9,57.2 // saḥ | marmṛjānaḥ | āyu-bhiḥ | ibhaḥ | rājā-iva | su-vrataḥ | śyenaḥ | na | vaṃsu | sīdati // rv_9,57.3 // saḥ | naḥ | viśvā | divaḥ | vasu | uto iti | pṛthivyāḥ | adhi | punānaḥ | indo iti | ā | bhara // rv_9,57.4 // //14//. -rv_7:1/15- (rv_9,58) tarat | saḥ | mandī | dhāvati | dhārā | sutasya | andhasaḥ | tarat | saḥ | mandī | dhāvati // rv_9,58.1 // usrā | veda | vasūnām | martasya | devī | avasaḥ | tarat | saḥ | mandī | dhāvati // rv_9,58.2 // dhvasrayoḥ | puru-santyoḥ | ā | sahasrāṇi | dadmahe | tarat | saḥ | mandī | dhāvati // rv_9,58.3 // ā | yayoḥ | triṃśatam | tanā | sahasrāṇi | ca | dadmahe | tarat | saḥ | mandī | dhāvati // rv_9,58.4 // //15//. -rv_7:1/16- (rv_9,59) pavasva | go-jit | aśva-jit | viśva-jit | soma | raṇya-jit | prajāvat | ratnam | ā | bhara // rv_9,59.1 // pavasva | at-bhyaḥ | adābhyaḥ | pavasva | oṣadhībhyaḥ | pavasva | dhiṣaṇābhyaḥ // rv_9,59.2 // tvam | soma | pavamānaḥ | viśvāni | duḥ-itā | tara | kaviḥ | sīda | ni | barhiṣi // rv_9,59.3 // pavamāna | svaḥ | vidaḥ | jāyamānaḥ | abhavaḥ | mahān | indo iti | viśvān | abhi | it | asi // rv_9,59.4 // //16//. -rv_7:1/17- (rv_9,60) pra | gāyatreṇa | gāyata | pavamānam | vi-carṣaṇim | indum | sahasra-cakṣasam // rv_9,60.1 // tvam | tvā | sahasra-cakṣasam | atho iti | sahasra-bharṇasam | ati | vāram | apāviṣuḥ // rv_9,60.2 // ati | vārān | pavamānaḥ | asisyadat | kalaśān | abhi | dhāvati | indrasya | hārdi | ā-viśan // rv_9,60.3 // indrasya | soma | rādhase | śam | pavasva | vi-carṣaṇe | prajāvat | retaḥ | ā | bhara // rv_9,60.4 // //17//. -rv_7:1/18- (rv_9,61) ayā | vītī | pari | srava | yaḥ | te | indo iti | madeṣu | ā | ava-ahan | navatīḥ | nava // rv_9,61.1 // puraḥ | sadyaḥ | ithādhiye | divaḥ-dāsāya | śambaram | adha | tyam | turvaśam | yadum // rv_9,61.2 // pari | naḥ | aśvam | aśva-vit | go-mat | indo iti | hiraṇya-vat | kṣarā | sahasriṇīḥ | iṣaḥ // rv_9,61.3 // pavamānasya | te | vayam | pavitram | abhi-undataḥ | sakhi-tvam | ā | vṛṇīmahe // rv_9,61.4 // ye | te | pavitram | ūrmayaḥ | abhi-kṣaranti | dhārayā | tebhiḥ | naḥ | soma | mṛḷaya // rv_9,61.5 // //18//. -rv_7:1/19- saḥ | naḥ | punānaḥ | ā | bhara | rayim | vīra-vatīm | iṣam | īśānaḥ | soma | viśvataḥ // rv_9,61.6 // etam | oṃ iti | tyam | daśa | kṣipaḥ | mṛjanti | sindhu-mātaram | sam | ādityebhiḥ | akhyata // rv_9,61.7 // sam | indreṇa | uta | vāyunā | sutaḥ | eti | pavitre | ā | sam | sūryasya | raśmi-bhiḥ // rv_9,61.8 // saḥ | naḥ | bhagāya | vāyave | pūṣṇe | pavasva | madhu-mān | cāruḥ | mitre | varuṇe | ca // rv_9,61.9 // uccā | te | jātam | andhasaḥ | divi | sat | bhūmiḥ | ā | dade | ugram | śarma | mahi | śravaḥ // rv_9,61.10 // //19//. -rv_7:1/20- enā | viśvāni | aryaḥ | ā | dyumnāni | mānuṣāṇām | sisāsantaḥ | vanāmahe // rv_9,61.11 // saḥ | naḥ | indrāya | yajyave | varuṇāya | marut-bhyaḥ | varivaḥ-vit | pari | srava // rv_9,61.12 // upo iti | su | jātam | ap-turam | gobhiḥ | bhaṅgam | pari-kṛtam | indum | devāḥ | ayāsiṣuḥ // rv_9,61.13 // tam | it | vardhantu | naḥ | giraḥ | vatsam | saṃśiśvarīḥ-iva | yaḥ | indrasya | hṛdam-saniḥ // rv_9,61.14 // arṣa | naḥ | soma | śam | gave | dhukṣasva | pipyuṣīm | iṣam | vardha | samudram | ukthyam // rv_9,61.15 // //20//. -rv_7:1/21- pavamānaḥ | ajījanat | divaḥ | citram | na | tanyatum | jyotiḥ | vaiśvānaram | bṛhat // rv_9,61.16 // pavamānasya | te | rasaḥ | madaḥ | rājan | aducchunaḥ | vi | vāram | avyam | arṣati // rv_9,61.17 // pavamāna | rasaḥ | tava | dakṣaḥ | vi | rājati | dyu-mān | jyotiḥ | viśvam | svaḥ | dṛśe // rv_9,61.18 // yaḥ | te | madaḥ | vareṇyaḥ | tena | pavasva | andhasā | deva-avīḥ | aghaśaṃsa-hā // rv_9,61.19 // jaghniḥ | vṛtram | amitriyam | sasniḥ | vājam | dive-dive | go-sāḥ | oṃ iti | aśva-sāḥ | asi // rv_9,61.20 // //21//. -rv_7:1/22- sam-miślaḥ | aruṣaḥ | bhava | su-upasthābhiḥ | na | dhenu-bhiḥ | sīdam | śyenaḥ | na | yonim | ā // rv_9,61.21 // saḥ | pavasva | yaḥ | āvitha | indram | vṛtrāya | hantave | vavri-vāṃsam | mahīḥ | apaḥ // rv_9,61.22 // su-vīrāsaḥ | vayam | dhanā | jayema | soma | mīḍhavaḥ | punānaḥ | vardha | naḥ | giraḥ // rv_9,61.23 // tvā-ūtāsaḥ | tava | avasā | syāma | vanvantaḥ | āmuraḥ | soma | vrateṣu | jāgṛhi // rv_9,61.24 // apa-ghnan | pavate | mṛdhaḥ | apa | somaḥ | arāvṇaḥ | gacchan | indrasya | niḥ-kṛtam // rv_9,61.25 // //22//. -rv_7:1/23- mahaḥ | naḥ | rāyaḥ | ā | bhara | pavamāna | jahi | mṛdhaḥ | rāsva | indo iti | vīra-vat | yasaḥ // rv_9,61.26 // na | tvā | śatam | cana | hutaḥ | rādhaḥ | ditsantam | ā | minan | yat | punānaḥ | makhasyase // rv_9,61.27 // pavasva | indo iti | vṛṣā | sutaḥ | kṛdhi | naḥ | yaśasaḥ | jane | viśvāḥ | apa | dviṣaḥ | jahi // rv_9,61.28 // asya | te | sakhye | vayam | tava | indo iti | dyumne | ut-tame | sasahyāma | pṛtanyataḥ // rv_9,61.29 // yā | te | bhīmāni | āyudhā | tigmāni | santi | dhūrvaṇe | rakṣa | samasya | naḥ | nidaḥ // rv_9,61.30 // //23//. -rv_7:1/24- (rv_9,62) ete | asṛgram | indavaḥ | tiraḥ | pavitram | āśavaḥ | viśvāni | abhi | saubhagā // rv_9,62.1 // vi-ghnantaḥ | duḥ-itā | puru | su-gā | tokāya | vājinaḥ | tanā | kṛṇvantaḥ | arvate // rv_9,62.2 // kṛṇvantaḥ | varivaḥ | gave | abhi | arṣanti | su-stutim | iḷām | asmabhyam | sam-yatam // rv_9,62.3 // asāvi | aṃśuḥ | madāya | ap-su | dakṣaḥ | giri-sthāḥ | śyenaḥ | na | yonim | ā | asadat // rv_9,62.4 // śubhram | andhaḥ | deva-vātam | ap-su | dhūtaḥ | nṛ-bhiḥ | sutaḥ | svadanti | gāvaḥ | payaḥ-bhiḥ // rv_9,62.5 // //24//. -rv_7:1/25- āt | īm | aśvam | na | hetāraḥ | aśūśubhan | amṛtāya | madhvaḥ | rasam | sadha-māde // rv_9,62.6 // yāḥ | te | dhārāḥ | madhu-ścutaḥ | asṛgram | indo iti | ūtaye | tābhiḥ | pavitram | ā | asadaḥ // rv_9,62.7 // saḥ | arṣa | indrāya | pītaye | tiraḥ | romāṇi | avyayā | sīdan | yonā | vaneṣu | ā // rv_9,62.8 // tvam | indo iti | pari | srava | svādiṣṭhaḥ | aṅgiraḥ-bhyaḥ | varivaḥ-vit | ghṛtam | payaḥ // rv_9,62.9 // ayam | vi-carṣaṇiḥ | hitaḥ | pavamānaḥ | saḥ | cetati | hinvānaḥ | āpyam | bṛhat // rv_9,62.10 // //25//. -rv_7:1/26- eṣaḥ | vrṣā | vṛṣa-vrataḥ | pavamānaḥ | aśasti-hā | karat | vasūni | dāśuṣe // rv_9,62.11 // ā | pavasva | sahasriṇam | rayim | go-mantam | aśvinam | puru-candram | puru-spṛham // rv_9,62.12 // eṣaḥ | syaḥ | pari | sicyate | marmṛjyamānaḥ | āyu-bhiḥ | uru-gāyaḥ | kavi-kratuḥ // rv_9,62.13 // sahasra-ūtiḥ | śata-maghaḥ | vi-mānaḥ | rajasaḥ | kaviḥ | indrāya | pavate | madaḥ // rv_9,62.14 // girā | jātaḥ | iha | stutaḥ | induḥ | indrāya | dhīyate | viḥ | yonā | vasatau-iva // rv_9,62.15 // //26//. -rv_7:1/27- pavamānaḥ | sutaḥ | nṛ-bhiḥ | somaḥ | vājam-iva | asarcat | camūṣu | śakmanā | āsadam // rv_9,62.16 // tam | tri-pṛṣṭhe | tri-bandhure | rathe | yuñjanti | yātave | ṛṣīṇām | sapta | dhīti-bhiḥ // rv_9,62.17 // tam | sotāraḥ | dhana-spṛtam | āśum | vājāya | yātave | harim | hinota | vājinam // rv_9,62.18 // ā-viśan | kalaśam | sutaḥ | viśvā | arṣan | abhi | śriyaḥ | śūraḥ | na | goṣu | tiṣṭhati // rv_9,62.19 // ā | te | indo iti | madāya | kam | payaḥ | duhanti | āyavaḥ | devāḥ | devebhyaḥ | madhu // rv_9,62.20 // //27//. -rv_7:1/28- ā | naḥ | somam | pavitre | ā | sṛjata | madhumat-tamam | devebhyaḥ | devaśrut-tamam // rv_9,62.21 // ete | somāḥ | asṛkṣata | gṛṇānāḥ | śravase | mahe | madin-tamasya | dhārayā // rv_9,62.22 // abhi | gavyāni | vītaye | nṛmṇā | punānaḥ | arṣasi | sanat-vājaḥ | pari | srava // rv_9,62.23 // uta | naḥ | go-matīḥ | iṣaḥ | viśvāḥ | arṣa | pari-stubhaḥ | gṛṇānaḥ | jamat-agninā // rv_9,62.24 // pavasva | vācaḥ | agniyaḥ | soma | citrābhiḥ | ūti-bhiḥ | abhi | viśvāni | kāvyā // rv_9,62.25 // //28//. -rv_7:1/29- tvam | samudriyāḥ | apaḥ | agriyaḥ | vācaḥ | īrayan | pavasva | viśvam-ejaya // rv_9,62.26 // tubhya | imā | bhuvanā | kave | mahimne | soma | tasthire | tubhyam | arṣanti | sindhavaḥ // rv_9,62.27 // pra | te | divaḥ | na | vṛṣṭayaḥ | dhārāḥ | yanti | asaścataḥ | abhi | śukrām | upa-stiram // rv_9,62.28 // indrāya | indum | punītana | ugram | dakṣāya | sādhanam | īśānam | vīti-rādhasam // rv_9,62.29 // pavamānaḥ | ṛtaḥ | kaviḥ | somaḥ | pavitram | ā | asadat | dadhat | stotre | su-vīryam // rv_9,62.30 // //29//. -rv_7:1/30- (rv_9,63) ā | pavasva | sahasriṇam | rayim | soma | su-vīryam | asme iti | śravāṃsi | dhāraya // rv_9,63.1 // iṣam | ūrjam | ca | pinvasaḥ | indrāya | matsarin-tamaḥ | camūṣu | ā | ni | sīdasi // rv_9,63.2 // sutaḥ | indrāya | viṣṇave | somaḥ | kalaśe | akṣarat | madhu-mān | astu | vāyave // rv_9,63.3 // ete | asṛgram | āśavaḥ | ati | hvarāṃsi | babhravaḥ | somāḥ | ṛtasya | dhārayā // rv_9,63.4 // indram | vardhantaḥ | ap-turaḥ | kṛṇvantaḥ | viśvam | āryam | apa-ghnantaḥ | arāvṇaḥ // rv_9,63.5 // //30//. -rv_7:1/31- sutāḥ | anu | svam | ā | rajaḥ | abhi | arṣanti | babhravaḥ | indram | gacchantaḥ | indavaḥ // rv_9,63.6 // ayā | pavasva | dhārayā | yayā | sūryam | arocayaḥ | hinvānaḥ | mānuṣīḥ | apaḥ // rv_9,63.7 // ayukta | sūraḥ | etaśam | pavamānaḥ | manau | adhi | antarikṣeṇa | yātave // rv_9,63.8 // uta | tyāḥ | haritaḥ | daśa | sūraḥ | ayukta | yātave | induḥ | indraḥ | iti | bruvan // rv_9,63.9 // pari | itaḥ | vāyave | sutam | giraḥ | indrāya | matsaram | avyaḥ | vāreṣu | siñcata // rv_9,63.10 // //31//. -rv_7:1/32- pavamāna | vidāḥ | rayim | asmabhyam | soma | dustaram | yaḥ | duḥ-naśaḥ | vanuṣyatā // rv_9,63.11 // abhi | arṣa | sahasriṇam | rayim | go-mantam | aśvinam | abhi | vājam | uta | śravaḥ // rv_9,63.12 // somaḥ | devaḥ | na | sūryaḥ | adri-bhiḥ | pavate | sutaḥ | dadhānaḥ | kalaśe | rasam // rv_9,63.13 // ete | dhāmāni | āryā | śukrāḥ | ṛtasya | dhārayā | vājam | go-mantam | akṣaran // rv_9,63.14 // sutāḥ | indrāya | vajriṇe | somāsaḥ | dadhi-āśiraḥ | pavitram | ati | akṣaran // rv_9,63.15 // //32//. -rv_7:1/33- pra | soma | madhumat-tamaḥ | rāye | arṣa | pavitre | ā | madaḥ | yaḥ | deva-vītamaḥ // rv_9,63.16 // tam | īm iti | mṛjanti | āyavaḥ | harim | nadīṣu | vājinam | indum | indrāya | matsaram // rv_9,63.17 // ā | pavasva | hiraṇya-vat | aśva-vat | soma | vīra-vat | vājam | go-mantam | ā | bhara // rv_9,63.18 // pari | vāje | na | vāja-yum | avyaḥ | vāreṣu | siñcata | indrāya | madhumat-tamam // rv_9,63.19 // kavim | mṛjanti | marjyam | dhībhiḥ | viprāḥ | avasyavaḥ | vṛṣā | kanikrat | aṣarti // rv_9,63.20 // //33//. -rv_7:1/34- vṛṣaṇam | dhībhiḥ | ap-turam | somam | ṛtasya | dhārayā | matī | viprāḥ | sam | asvaran // rv_9,63.21 // pavasva | deva | āyuṣak | indram | gacchatu | te | madaḥ | vāyum | ā | roha | dharmaṇā // rv_9,63.22 // pavamāna | ni | tośase | rayim | soma | śravāyyam | priyaḥ | samudram | ā | viśa // rv_9,63.23 // apa-ghnan | pāvase | mṛdhaḥ | kratu-vit | soma | matsaraḥ | nudasva | adeva-yum | janam // rv_9,63.24 // pavamānāḥ | asṛkṣata | somāḥ | śukrāsaḥ | indavaḥ | abhi | viśvāni | kāvyā // rv_9,63.25 // //34//. -rv_7:1/35- pavamānāsaḥ | āśavaḥ | śubhrāḥ | asṛgram | indavaḥ | ghnantaḥ | viśvāḥ | apa | dviṣaḥ // rv_9,63.26 // pavamānāḥ | divaḥ | pari | antarikṣāt | asṛkṣata | pṛthivyāḥ | adhi | sānavi // rv_9,63.27 // punānaḥ | soma | dhārayā | indo iti | viśvā | apa | sridhaḥ | jahi | rakṣāṃsi | sukrato itisu-krato // rv_9,63.28 // apa-ghnan | soma | rakṣasaḥ | abhi | ārṣa | kanikradat | dyu-mantam | śuṣmam | ut-tamam // rv_9,63.29 // asme iti | vasūni | dhāraya | soma | divyāni | pārthivā | indo iti | viśvāni | vāryā // rv_9,63.30 // //35//. -rv_7:1/36- (rv_9,64) vṛṣā | soma | dyu-mān | asi | vṛṣā | deva | vṛṣa-vrataḥ | vṛṣā | dharmāṇi | dadhiṣe // rv_9,64.1 // vṛṣṇaḥ | te | vṛṣṇyam | śavaḥ | vṛṣā | vanam | vṛṣā | madaḥ | satyam | vṛṣan | vṛṣā | it | asi // rv_9,64.2 // aśvaḥ | na | cakradaḥ | vṛṣā | sam | gāḥ | indo iti | sam | arvataḥ | vi | naḥ | rāye | duraḥ | vṛdhi // rv_9,64.3 // asṛkṣata | pra | vājinaḥ | gavyā | somāsaḥ | aśva-yā | śukrāsaḥ | vīra-yā | āśavaḥ // rv_9,64.4 // śumbhamānāḥ | ṛtayu-bhiḥ | mṛjyamānāḥ | gabhastyoḥ | pavante | vāre | avyaye // rv_9,64.5 // //36//. -rv_7:1/37- te | viśvā | dāśuṣe | vasu | somāḥ | divyāni | pārthivā | pavantām | ā | antarikṣyā // rv_9,64.6 // pavamānasya | viśva-vit | pra | te | sargāḥ | asṛkṣata | sūryasya-iva | na | raśmayaḥ // rv_9,64.7 // ketum | kṛṇvan | divaḥ | pari | viśvā | rūpā | abhi | ārṣasi | samudraḥ | soma | pinvase // rv_9,64.8 // hinvānaḥ | vācam | iṣyasi | pavamāna | vi-dharmaṇi | akrān | devaḥ | na | sūryaḥ // rv_9,64.9 // induḥ | paviṣṭa | cetanaḥ | priyaḥ | kavīnām | matī | sṛjat | aśvam | rathīḥ-iva // rv_9,64.10 // //37//. -rv_7:1/38- ūrmiḥ | yaḥ | te | pavitre | ā | dava-avīḥ | pari-akṣarat | sīdan | ṛtasya | yonim | ā // rv_9,64.11 // saḥ | naḥ | arṣa | pavitre | ā | madaḥ | yaḥ | deva-vītamaḥ | indo iti | indrāya | pītaye // rv_9,64.12 // iṣe | pavasva | dhārayā | mṛjyamānaḥ | manīṣi-bhiḥ | indo iti | rucā | abhi | gāḥ | ihi // rv_9,64.13 // punānaḥ | varivaḥ | kṛdhi | ūrjam | janāya | girvaṇaḥ | hare | sṛjānaḥ | āśiram // rv_9,64.14 // punānaḥ | deva-vītaye | indrasya | yāhi | niḥ-kṛtam | dyutānaḥ | vāji-bhiḥ | yataḥ // rv_9,64.15 // //38//. -rv_7:1/39- pra | hinvānāsaḥ | indavaḥ | accha | samudram | āśavaḥ | dhiyā | jūtāḥ | asṛkṣata // rv_9,64.16 // marmṛjānāsaḥ | āyavaḥ | vṛthā | samudram | indavaḥ | agman | ṛtasya | yonim | ā // rv_9,64.17 // pari | naḥ | yāhi | asma-yuḥ | viśvā | vasūni | ojasā | pāhi | naḥ | śarma | vīra-vat // rv_9,64.18 // mimāti | vahniḥ | etaśaḥ | padam | yujānaḥ | ṛkva-bhiḥ | pra | yat | samudre | āhitaḥ // rv_9,64.19 // ā | yat | yonim | hiraṇyayam | āśuḥ | ṛtasya | sīdati | jahāti | apra-cetasaḥ // rv_9,64.20 // //39//. -rv_7:1/40- abhi | venāḥ | anūṣata | iyakṣanti | pra-cetasaḥ | majjanti | avi-cetasaḥ // rv_9,64.21 // indrāya | indo iti | marutvate | pavasva | madhumat-tamaḥ | ṛtasya | yonim | āsadam // rv_9,64.22 // tam | tvā | viprāḥ | vacaḥ-vidaḥ | pari | kṛṇvanti | vedhasaḥ | sam | tvā | mṛjanti | āyavaḥ // rv_9,64.23 // rasam | te | mitraḥ | aryamā | pibanti | varuṇaḥ | kave | pavamānasya | marutaḥ // rv_9,64.24 // tvam | soma | vipaḥ-citam | punānaḥ | vācam | iṣyasi | indo iti | sahasra-bharṇasam // rv_9,64.25 // //40//. -rv_7:1/41- uto iti | sahasra-bharṇasam | vācam | soma | makhasyuvam | punānaḥ | indo iti | ā | bhara // rv_9,64.26 // punānaḥ | indo iti | eṣām | puru-hūta | janānām | priyaḥ | samudram | ā | viśa // rv_9,64.27 // davidyutatyā | rucā | pari-stobhantyā | kṛpā | somāḥ | śukrāḥ | go-āśiraḥ // rv_9,64.28 // hinvānaḥ | hetṛ-bhiḥ | yataḥ | ā | vājam | vājī | akramīt | sīdantaḥ | vanuṣaḥ | yathā // rv_9,64.29 // ṛdhak | soma | svastaye | sam-jagmānaḥ | divaḥ | kaviḥ | pavasva | sūryaḥ | dṛśe // rv_9,64.30 // //41//. -rv_7:2/1- (rv_9,65) hinvanti | sūram | usrayaḥ | svasāraḥ | jāmayaḥ | patim | mahām | indum | mahīyuvaḥ // rv_9,65.1 // pavamāna | rucārucā | devaḥ | devebhyaḥ | pari | viśvā | vasūni | ā | viśa // rv_9,65.2 // ā | pavamāna | su-stutim | vṛṣṭim | devebhyaḥ | duvaḥ | iṣe | pavasva | sam-yatam // rv_9,65.3 // vṛṣā | hi | asi | bhānunā | dyu-mantam | tvā | havāmahe | pavamāna | su-ādhyaḥ // rv_9,65.4 // ā | pāvasva | su-vīryam | mandamānaḥ | su-āyudha | iho iti | su | indo iti | ā | gahi // rv_9,65.5 // //1//. -rv_7:2/2- yat | at-bhiḥ | pari-sicyase | mṛjyamānaḥ | gabhastyoḥ | druṇā | sadha-stham | aśnuṣe // rv_9,65.6 // pra | somāya | vyaśva-vat | pavamānāya | gāyata | mahe | sahasra-cakṣase // rv_9,65.7 // yasya | varṇam | madhu-ścutam | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye // rv_9,65.8 // tasya | te | vājinaḥ | vayam | viśvā | dhanāni | jigyuṣaḥ | sakhi-tvam | ā | vṛṇīmahe // rv_9,65.9 // vṛṣā | pavasva | dhārayā | marutvate | ca | matsaraḥ | viśvā | dadhānaḥ | ojasā // rv_9,65.10 // //2//. -rv_7:2/3- tam | tvā | dhartāram | oṇyoḥ | pavamāna | svaḥ-dṛśam | hinve | vājeṣu | vājinam // rv_9,65.11 // ayā | cittaḥ | vipā | anayā | hariḥ | pavasva | dhārayā | yujam | vājeṣu | codaya // rv_9,65.12 // ā | naḥ | indo iti | mahīm | iṣam | pavasva | viśva-darśataḥ | asmabhyam | soma | gātu-vit // rv_9,65.13 // ā | kalaśāḥ | anūṣata | indo iti | dhārābhiḥ | ojasā | ā | indrasya | pītaye | viśa // rv_9,65.14 // yasya | te | madyam | rasam | tīvram | duhanti | adri-bhiḥ | saḥ | pavasva | abhi | māti-hā // rv_9,65.15 // //3//. -rv_7:2/4- rājā | medhābhiḥ | īyate | pavamānaḥ | manau | adhi | antarikṣeṇa | yātave // rv_9,65.16 // ā | naḥ | indo iti | śata-gvinam | gavām | poṣam | su-aśvyam | vaha | bhagattim | ūtaye // rv_9,65.17 // ā | naḥ | soma | sahaḥ | juvaḥ | rūpam | na | varcase | bhara | susvānaḥ | deva-vītaye // rv_9,65.18 // arṣa | soma | dyumat-tamaḥ | abhi | droṇāni | roruvat | sīdan | śyenaḥ | na | yonim | ā // rv_9,65.19 // apsāḥ | indrāya | vāyave | varuṇāya | marut-bhyaḥ | somaḥ | arṣati | viṣṇave // rv_9,65.20 // //4//. -rv_7:2/5- iṣam | tokāya | naḥ | dadhat | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇam // rv_9,65.21 // ye | somāsaḥ | parāvati | ye | arvāvati | sunvire | ye | vādaḥ | śaryaṇāvati // rv_9,65.22 // ye | ārjīkeṣu | kṛtva-su | ye | madhye | pastyānām | ye | vā | janeṣu | pañca-su // rv_9,65.23 // te | naḥ | vṛṣṭim | divaḥ | pari | pavantām | ā | su-vīryam | suvānāḥ | devāsaḥ | indavaḥ // rv_9,65.24 // pavate | haryataḥ | hariḥ | gṛṇānaḥ | jamat-agninā | hinvānaḥ | goḥ | adhi | tvaci // rv_9,65.25 // //5//. -rv_7:2/6- pra | śukrāsaḥ | vayaḥ-juvaḥ | hinvānāsaḥ | na | saptayaḥ | śrīṇānāḥ | ap-su | mṛñjata // rv_9,65.26 // tam | tvā | suteṣu | ābhuvaḥ | hinvire | deva-tātaye | saḥ | pavasva | anayā | rucā // rv_9,65.27 // ā | te | dakṣam | mayaḥ-bhuvam | vahnim | adya | vṛṇīmahe | pāntam | ā | puru-spṛham // rv_9,65.28 // ā | mandram | ā | vareṇyam | ā | vipram | ā | manīṣiṇam | pāntam | ā | puru-spṛham // rv_9,65.29 // ā | rayim | ā | su-cetunam | ā | sukrato itisu-krato | tanūṣu | ā | pāntam | ā | puru-spṛham // rv_9,65.30 // //6//. -rv_7:2/7- (rv_9,66) pavasva | viśva-carṣaṇe | abhi | viśvāni | kāvyā | sakhā | sakhi-bhyaḥ | īḍyaḥ // rv_9,66.1 // tābhyam | viśvasya | rājasi | ye | pavamāna | dhāmanī iti | pratīcī iti | soma | tasthatuḥ // rv_9,66.2 // pari | dhāmāni | yāni | te | tvam | soma | asi | viśvataḥ | pavamāna | ṛtu-bhiḥ | kave // rv_9,66.3 // pavasva | janayan | iṣaḥ | abhi | viśvāni | vāryā | sakhā | sakhi-bhyaḥ | ūtaye // rv_9,66.4 // tava | śukrāsaḥ | arcayaḥ | divaḥ | pṛṣṭhe | vi | tanvate | pavitram | soma | dhāma-bhiḥ // rv_9,66.5 // //7//. -rv_7:2/8- tava | ime | sapta | sindhavaḥ | pra-śiṣam | soma | sisrate | tubhyam | dhāvanti | dhenavaḥ // rv_9,66.6 // pra | sama | yāhi | dhārayā | sutaḥ | indrāya | matsaraḥ | dadhānaḥ | akṣiti | śravaḥ // rv_9,66.7 // sam | oṃ iti | tvā | dhībhiḥ | asvaran | hinvatīḥ | sapta | jāmayaḥ | vipram | ājā | vivasvataḥ // rv_9,66.8 // mṛjanti | tvā | sam | agruvaḥ | avye | jīrau | adhi | svani | rebhaḥ | yat | ajyase | vane // rv_9,66.9 // pavamānasya | te | kave | vājin | sargāḥ | asṛkṣata | arvantaḥ | na | śravasyavaḥ // rv_9,66.10 // //8//. -rv_7:2/9- accha | kośam | madhu-ścutam | asṛgram | vāre | avyaye | avāvaśanta | dhītayaḥ // rv_9,66.11 // accha | samudram | indavaḥ | astam | gāvaḥ | na | dhenavaḥ | agman | ṛtasya | yonim | ā // rv_9,66.12 // pra | naḥ | indo iti | mahe | raṇe | āpaḥ | arṣanti | sindhavaḥ | yat | gobhiḥ | vāsayiṣyase // rv_9,66.13 // asya | te | sakhye | vayam | iyakṣantaḥ | tvā-ūtayaḥ | indo iti | sakhi-tvam | uśmasi // rv_9,66.14 // ā | pāvasva | go-iṣṭaye | mahe | soma | nṛ-cakṣase | ā | indrasya | jaṭhare | viśa // rv_9,66.15 // //9//. -rv_7:2/10- mahān | asi | soma | jyeṣṭhaḥ | ugrāṇām | indo iti | ojiṣṭhaḥ | yudhvā | san | śaśvat | jigetha // rv_9,66.16 // yaḥ | ugrebhyaḥ | cit | ojīyān | śūrebhyaḥ | cit | śūra-taraḥ | bhūri-dābhyaḥ | cit | maṃhīyān // rv_9,66.17 // tvam | soma | sūraḥ | ā | iṣaḥ | tokasya | sātā | tanūnām | vṛṇīmahe | sakhyāya | vṛṇīmahe | yujyāya // rv_9,66.18 // agne | āyūṃṣi | pavase | ā | suva | ūrjam | iṣam | ca | naḥ | āre | bādhasva | ducchunām // rv_9,66.19 // agniḥ | ṛṣiḥ | pavamānaḥ | pāñca-janyaḥ | puraḥ-hitaḥ | tam | īmahe | mahāgayam // rv_9,66.20 // //10//. -rv_7:2/11- agne | pavasva | su-apāḥ | asme iti | varcaḥ | su-vīryam | dadhat | rayim | mayi | poṣam // rv_9,66.21 // pavamānaḥ | ati | sridhaḥ | abhi | arṣati | su-stutim | sūraḥ | na | viśva-darśataḥ // rv_9,66.22 // saḥ | marmṛjānaḥ | āyu-bhiḥ | prayasvān | prayase | hitaḥ | induḥ | atyaḥ | vi-cakṣaṇaḥ // rv_9,66.23 // pavamānaḥ | ṛtam | bṛhat | śukram | jyotiḥ | ajījanat | kṛṣṇā | tamāṃsi | jaṅghanat // rv_9,66.24 // pavamānasya | jaṅghnataḥ | hareḥ | candrāḥ | asṛkṣata | jīrāḥ | ajira-śociṣaḥ // rv_9,66.25 // //11//. -rv_7:2/12- pavamānaḥ | rathi-tamaḥ | śubhrebhiḥ | śubhraśaḥ-tamaḥ | hari-candraḥ | marut-gaṇaḥ // rv_9,66.26 // pavamānaḥ | vi | aśnavat | raśmi-bhiḥ | vāja-sātamaḥ | dadhat | stotre | su-vīryam // rv_9,66.27 // pra | suvānaḥ | induḥ | akṣāriti | pavitram | ati | avyayam | punānaḥ | induḥ | indram | ā // rv_9,66.28 // eṣaḥ | somaḥ | adhi | tvaci | gavām | krīḷati | adri-bhiḥ | indram | madāya | johuvat // rv_9,66.29 // yasya | te | dyumna-vat | payaḥ | pavamāna | ābhṛtam | divaḥ | tena | naḥ | mṛḷa | jīvase // rv_9,66.30 // //12//. -rv_7:2/13- (rv_9,67) tvam | soma | asi | dhārayuḥ | mandraḥ | ojiṣṭhaḥ | adhvare | pavasva | maṃhayat-rayiḥ // rv_9,67.1 // tvam | sutaḥ | nṛ-mādanaḥ | dadhanvān | matsarin-tamaḥ | indrāya | sūriḥ | andhasā // rv_9,67.2 // tvam | susvānaḥ | adri-bhiḥ | abhi | arṣa | kanikradat | dyu-mantam | śuṣmam | ut-tamam // rv_9,67.3 // induḥ | hinvānaḥ | arṣati | tiraḥ | vārāṇi | avyayā | hariḥ | vājam | acikradat // rv_9,67.4 // indo iti | vi | avyam | arṣasi | vi | śravāṃsi | vi | saubhagā | vi | vājān | soma | go-mataḥ // rv_9,67.5 // //13//. -rv_7:2/14- ā | naḥ | indo iti | śata-gvinam | rayim | go-mantam | aśvinam | bhara | soma | sahasriṇam // rv_9,67.6 // pavamānāsaḥ | indavaḥ | tiraḥ | pavitram | āśavaḥ | indram | yāmebhiḥ | āśata // rv_9,67.7 // kakuhaḥ | somyaḥ | rasaḥ | induḥ | indrāya | pūrvyaḥ | āyuḥ | pavate | āyave // rv_9,67.8 // hinvanti | sūram | usrayaḥ | pavamānam | madhu-ścutam | abhi | girā | sam | asvaran // rv_9,67.9 // avitā | naḥ | aja-aśvaḥ | pūṣā | yāmani-yāmani | ā | bhakṣat | kanyāsu | naḥ // rv_9,67.10 // //14//. -rv_7:2/15- ayam | somaḥ | kapardine | ghṛtam | na | pavate | madhu | ā | bhakṣat | kanyāsu | naḥ // rv_9,67.11 // ayam | te | āghṛṇe | sutaḥ | ghṛtam | na | pavate | śuci | ā | bhakṣat | kanyāsu | naḥ // rv_9,67.12 // vācaḥ | jantuḥ | kavīnām | pavasva | soma | dhārayā | deveṣu | ratna-dhāḥ | asi // rv_9,67.13 // ā | kalaśeṣu | dhāvati | śyenaḥ | varma | vi | gāhate | abhi | droṇā | kanikradat // rv_9,67.14 // pari | pra | soma | te | rasaḥ | asarji | kalaśe | sutaḥ | śyenaḥ | na | taktaḥ | arṣati // rv_9,67.15 // //15//. -rv_7:2/16- pavasva | soma | mandayan | indrāya | madhumat-tamaḥ // rv_9,67.16 // asṛgran | deva-vītaye | vāja-yantaḥ | rathāḥ-iva // rv_9,67.17 // te | sutāsaḥ | madin-tamāḥ | śukrāḥ | vāyum | asṛkṣata // rv_9,67.18 // grāvṇā | tunnaḥ | abhi-stutaḥ | pavitram | soma | gacchasi | dadhat | stotre | su-vīryam // rv_9,67.19 // eṣaḥ | tunnaḥ | abhi-stutaḥ | pavitram | ati | gāhate | rakṣaḥ-hā | vāram | avyayam // rv_9,67.20 // //16//. -rv_7:2/17- yat | anti | yat | ca | dūrake | bhayam | vindati | mām | iha | pavamāna | vi | tat | jahi // rv_9,67.21 // pavamānaḥ | saḥ | adya | naḥ | pavitreṇa | vi-carṣaṇiḥ | yaḥ | potā | saḥ | punātu | naḥ // rv_9,67.22 // yat | te | pavitram | arciṣi | agne | vi-tatam | antaḥ | ā | brahma | tena | punīhi | naḥ // rv_9,67.23 // yat | te | pavitram | arci-vat | agne | tena | punīhi | naḥ | brahma-savaiḥ | punīhi | naḥ // rv_9,67.24 // ubhābhyām | deva | savitaḥ | pavitreṇa | savena | ca | mām | punīhi | viśvataḥ // rv_9,67.25 // //17//. -rv_7:2/18- tri-bhiḥ | tvam | deva | savitaḥ | varṣiṣṭhaiḥ | soma | dhāma-bhiḥ | agne | dakṣaiḥ | punīhi | naḥ // rv_9,67.26 // punantu | mām | deva-janāḥ | punantu | vasavaḥ | dhiyā | viśve | devāḥ | punīta | mā | jāta-vedaḥ | punīhi | mā // rv_9,67.27 // pra | pyāyasva | pra | syandasva | soma | viśvebhiḥ | aṃśu-bhiḥ | devebhyaḥ | ut-tamam | haviḥ // rv_9,67.28 // upa | priyam | panipnatam | yuvānam | āhuti-vṛdham | aganma | bibhrataḥ | namaḥ // rv_9,67.29 // alāyyasya | paraśuḥ | nanāśa | tam | ā | pavasva | deva | soma | ākhum | cit | eva | deva | soma // rv_9,67.30 // yaḥ | pāvamānīḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam | sarvam | saḥ | pūtam | aśnāti | svaditam | mātariśvanā // rv_9,67.31 // pāvamānīḥ | yaḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam | tasmai | sarasvatī | duhe | kṣīram | sarpiḥ | madhu | udakam // rv_9,67.32 // //18//. -rv_7:2/19- (rv_9,68) pra | devam | accha | madhu-mantaḥ | indavaḥ | asisyadanta | gāvaḥ | ā | na | dhenavaḥ | barhi-sadaḥ | vacanāvantaḥ | ūdha-bhiḥ | pari-srutam | usriyāḥ | niḥ-nijam | dhire // rv_9,68.1 // saḥ | roruvat | abhi | pūrvāḥ | acikradat | upa-āruhaḥ | śrathayan | svādate | hariḥ | tiraḥ | pavitram | pari-yan | uru | jrayaḥ | ni | śaryāṇi | dadhate | devaḥ | ā | varam // rv_9,68.2 // vi | yaḥ | mame | yamyā | saṃyatī itisam-yatī | madaḥ | sākām-vṛdhā | payasā | pinvat | akṣitā | mahī iti | apāre iti | rajasī iti | vi-vevidat | abhi-vrajan | akṣitam | pājaḥ | ā | dade // rv_9,68.3 // saḥ | mātarā | vi-caran | vāja-yan | apaḥ | pra | medhiraḥ | svadhayā | pinvate | padam | aṃśuḥ | yavena | pipiśe | yataḥ | nṛ-bhiḥ | sam | jāmi-bhiḥ | nasate | rakṣate | śiraḥ // rv_9,68.4 // sam | dakṣeṇa | manasā | jāyate | kaviḥ | ṛtasya | garbhaḥ | ni-hitaḥ | yamā | paraḥ | yūnā | ha | santā | prathamam | vi | jajñatuḥ | guhā | hitam | janima | nemam | ut-yatam // rv_9,68.5 // //19//. -rv_7:2/20- mandrasya | rūpam | vividuḥ | manīṣiṇaḥ | śyenaḥ | yat | andhaḥ | abharat | parāvataḥ | tam | marjayanta | su-vṛdham | nadīṣu | ā | uśantam | aṃśum | pari-yantam | ṛgmiyam // rv_9,68.6 // tvām | mṛjanti | daśa | yoṣaṇaḥ | sutam | soma | ṛṣi-bhiḥ | mati-bhiḥ | dhīti-bhiḥ | hitam | avyaḥ | vārebhiḥ | uta | devahūti-bhiḥ | nṛ-bhiḥ | yataḥ | vājam | ā | darṣi | sātaye // rv_9,68.7 // pari-prayantam | vayyam | su-saṃsadam | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | yaḥ | dhārayā | madhu-mān | ūrmiṇā | divaḥ | iyarti | vācam | rayiṣāṭ | amartyaḥ // rv_9,68.8 // ayam | divaḥ | iyarti | viśvam | ā | rajaḥ | somaḥ | punānaḥ | kalaśeṣu | sīdati | at-bhiḥ | gobhiḥ | mṛjyate | adri-bhiḥ | sutaḥ | punānaḥ | induḥ | varivaḥ | vidat | priyam // rv_9,68.9 // eva | naḥ | soma | pari-sicyamānaḥ | vayaḥ | dadhat | citra-tamam | pavasva | adveṣe | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram // rv_9,68.10 // //20//. -rv_7:2/21- (rv_9,69) iṣuḥ | na | dhanvan | prati | dhīyate | matiḥ | vatsaḥ | na | mātuḥ | upa | sarji | ūrdhani | urudhārā-iva | duhe | agre | āyatī | asya | vrateṣu | api | somaḥ | iṣyate // rv_9,69.1 // upo iti | matiḥ | pṛcyate | siayate | madhu | mandra-ajanī | codate | antaḥ | āsani | pavamānaḥ | sam-taniḥ | praghnatām-iva | madhu-mān | drapsaḥ | pari | vāram | arṣati // rv_9,69.2 // avye | vadhū-yuḥ | pavate | pari | tvaci | śrathnāīte | naptīḥ | aditeḥ | ṛtam | yate | hariḥ | akrān | yajataḥ | sam-yataḥ | madaḥ | nṛmnā | śiśānaḥ | mahiṣaḥ | na | śobhate // rv_9,69.3 // ukṣā | mimāti | prati | yanti | dhenavaḥ | devasya | devīḥ | upa | yanti | niḥ-kṛtam | ati | akramīt | arjunam | vāram | avyayam | atkam | na | niktam | pari | somaḥ | avyata // rv_9,69.4 // amṛktena | ruśatā | vāsasā | hariḥ | amartyaḥ | niḥ-nijānaḥ | pari | vyata | divaḥ | pṛṣṭham | barhaṇā | niḥ-nije | kṛta | upa-staraṇam | camvoḥ | nabhasmayam // rv_9,69.5 // //21//. -rv_7:2/22- sūryasya-iva | raśmayaḥ | dravayitnavaḥ | matsarāsaḥ | pra-supaḥ | sākam | īrate | tantum | tatam | pari | sargāsaḥ | āśavaḥ | na | indrāt | ṛte | pavate | dhāma | kim | cana // rv_9,69.6 // sindhoḥ-iva | pravaṇe | nimne | āśavaḥ | vṛṣa-cyutāḥ | madāsaḥ | gātum | āśata | śam | naḥ | ni-veśe | dvi-pade | catuḥ-pade | asme iti | vājāḥ | soma | tiṣṭhantu | kṛṣṭayaḥ // rv_9,69.7 // ā | naḥ | pavasva | vasu-mat | hiraṇya-vat | aśva-vat | go-mat | yava-mat | su-vīryam | yūyam | hi | soma | pitaraḥ | mama | sthana | divaḥ | mūrdhānaḥ | pra-sthitāḥ | vayaḥ-kṛtaḥ // rv_9,69.8 // ete | somāḥ | pavamānāsaḥ | indram | rathāḥ-iva | pra | yayuḥ | sātim | accha | sutāḥ | pavitram | ati | yanti | avyam | hitvī | vavrim | haritaḥ | vṛṣṭim | accha // rv_9,69.9 // indo iti | indrāya | bṛhate | pavasva | su-mṛḷīkaḥ | anavadyaḥ | riśādāḥ | bhara | candrāṇi | gṛṇate | vasūni | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ // rv_9,69.10 // //22//. -rv_7:2/23- (rv_9,70) triḥ | asmai | sapta | dhenavaḥ | duduhre | satyām | āśiram | pūrvye | vyomani | catvāri | anyā | bhuvanāni | nirṇije | cārūṇi | cakre | yat | ṛtaiḥ | avardhata // rv_9,70.1 // saḥ | bhikṣamāṇaḥ | amṛtasya | cāruṇaḥ | ubhe iti | dyāvā | kāvyena | vi | śaśrathe | tejiṣṭhāḥ | apaḥ | maṃhanā | pari | vyata | yadi | devasya | śravasā | sadaḥ | viduḥ // rv_9,70.2 // te | asya | santu | ketavaḥ | amṛtyavaḥ | adābhyāsaḥ | januṣī iti | ubhe iti | anu | yebhiḥ | nṛmṇā | ca | devyā | ca | punate | āt | it | rājānam | mananāḥ | agṛbhṇata // rv_9,70.3 // saḥ | mṛjyamānaḥ | daśa-bhiḥ | sukarma-bhiḥ | pra | madhyamāsu | mātṛṣu | pra-me | sacā | vratāni | pānaḥ | amṛtasya | cāruṇaḥ | ubhe iti | nṛ-cakṣāḥ | anu | paśyate | viśau // rv_9,70.4 // saḥ | marmṛjānaḥ | indriyāya | dhāyase | ā | ubhe iti | antariti | rodasī iti | harṣate | hitaḥ | vṛṣā | śuṣmeṇa | bādhate | vi | duḥ-matīḥ | ādediśānaḥ | śayarhā-iva | śurudhaḥ // rv_9,70.5 // //23//. -rv_7:2/24- saḥ | mātarā | na | dadṛśānaḥ | usriyaḥ | nānadat | eti | marutām-iva | svanaḥ | jānan | ṛtam | prathamam | yat | svaḥ-naram | pra-śastaye | kam | avṛṇīta | su-kratuḥ // rv_9,70.6 // ruvati | bhīmaḥ | vṛṣabhaḥ | taviṣyayā | śṛṅgeiti | śiśānaḥ | hariṇī iti | vi-cakṣaṇaḥ | ā | yonim | somaḥ | su-kṛtam | ni | sīdati | gavyayī | tvak | bhavati | niḥ-nik | avyayī // rv_9,70.7 // śuciḥ | punānaḥ | tanvam | arepasam | avye | hariḥ | ni | adhāviṣṭa | sānavi | juṣṭaḥ | mitrāya | varuṇāya | vāyave | tri-dhātu | madhu | kriyate | sukarma-bhiḥ // rv_9,70.8 // pavasva | soma | deva-vītaye | vṛṣā | indrasya | hārdi | soma-dhānam | ā | viśa | purā | naḥ | bādhāt | duḥ-itā | ati | pāraya | kṣetra-vit | hi | diśaḥ | āha | vi-pṛcchate // rv_9,70.9 // hitaḥ | na | saptiḥ | abhi | vājam | arṣa | ndrasya | indo iti | jaṭharam | ā | pavasva | nāvā | na | sindhum | ati | parṣi | vidvān | śūraḥ | na | yudhyan | ava | naḥ | nidaḥ | sparitispaḥ // rv_9,70.10 // //24//. -rv_7:2/25- (rv_9,71) ā | dakṣiṇā | sṛjyate | śuṣmī | āsadam | veti | druhaḥ | rakṣasaḥ | pāti | jāgṛviḥ | hariḥ | opaśam | kṛṇute | nabhaḥ | payaḥ | upa-stire | camvoḥ | brahma | niḥ-nije // rv_9,71.1 // pra | kṛṣṭihā-iva | śūṣaḥ | eti | roruvat | asuryam | varṇam | ni | riṇīte | asya | tam | jahāti | vavrim | pituḥ | eti | niḥ-kṛtam | upa-prutam | kṛṇute | niḥ-nijam | tanā // rv_9,71.2 // adri-bhiḥ | sutaḥ | pavate | gabhastyoḥ | vṛṣāyate | nabhasā | vepate | matī | saḥ | modate | nasate | sādhate | girā | nenikte | ap-su | yajate | parīmaṇi // rv_9,71.3 // pari | dyukṣam | sahasaḥ | parvata-vṛdham | madhvaḥ | siñcanti | harmyasya | sakṣaṇim | ā | yasmin | gāvaḥ | suhuta-ādaḥ | ūdhani | mūrdhan | śrīṇanti | agriyam | varīma-bhiḥ // rv_9,71.4 // sam | īm iti | ratham | na | bhurijoḥ | aheṣata | daśa | svasāraḥ | aditeḥ | upa-sthe | ā | jigāt | upa | jrayati | goḥ | apīcyam | padam | yat | asya | matuthāḥ | ajījanan // rv_9,71.5 // //25//. -rv_7:2/26- śyenaḥ | na | yonim | sadanam | dhiyā | kṛtam | hiraṇyayam | āsadam | devaḥ | ā | īṣati | ā | īm iti | riṇanti | barhiṣi | priyam | girā | aśvaḥ | na | devān | api | eti | yajñiyaḥ // rv_9,71.6 // parā | vi-aktaḥ | aruṣaḥ | divaḥ | kaviḥ | vṛṣā | tri-pṛṣṭhaḥ | anaviṣṭa | gāḥ | abhi | sahasra-nītiḥ | yatiḥ | parāyatiḥ | rebhaḥ | na | pūrvīḥ | uṣasaḥ | vi | rājati // rv_9,71.7 // tveṣam | rūpam | kṛṇute | varṇaḥ | asya | saḥ | yatra | aśayat | sam-ṛtā | sedhati | sridhaḥ | apsāḥ | yāti | svadhayā | daivyam | janam | sam | su-stutī | nasate | sam | go-agrayā // rv_9,71.8 // ukṣā-iva | yūthā | pari-yan | arāvīt | adhi | tviṣīḥ | adhita | sūryasya | divyaḥ | su-parṇaḥ | ava | cakṣata | kṣām | somaḥ | pari | kratunā | paśyate | jāḥ // rv_9,71.9 // //26//. -rv_7:2/27- (rv_9,72) harim | mṛjanti | aruṣaḥ | na | yujyate | sam | dhenu-bhiḥ | kalaśe | somaḥ | ajyate | ut | vācam | īrayati | hinvate | matī | puru-stutasya | kati | cit | pari-priyaḥ // rv_9,72.1 // sākam | vadanti | bahavaḥ | manīṣiṇaḥ | indrasya | somam | jaṭhare | yat | āduhuḥ | yadi | mṛjanti | su-gabhastayaḥ | naraḥ | sa-nīḷābhiḥ | daśa-bhiḥ | kāmyam | madhu // rv_9,72.2 // aramamāṇaḥ | ati | eti | gāḥ | abhi | sūryasya | priyam | duhituḥ | tiraḥ | ravam | anu | asmai | joṣam | abharat | vinam-gṛsaḥ | sam | dvayībhiḥ | svasṛ-bhiḥ | kṣeti | jāmi-bhiḥ // rv_9,72.3 // nṛ-dhūtaḥ | adri-sutaḥ | barhiṣi | priyaḥ | patiḥ | gavām | pra-divaḥ | induḥ | ṛtviyaḥ | purandhi-vān | manuṣaḥ | yajña-sādhanaḥ | śuciḥ | dhiyā | pavate | somaḥ | indra | te // rv_9,72.4 // nṛbāhu-bhyām | coditaḥ | dhārayā | sutaḥ | anu-svadham | pavate | somaḥ | indra | te | ā | aprāḥ | kratūn | sam | ajaiḥ | adhvare | matīḥ | veḥ | na | druṣat | camvoḥ | ā | asadat | hariḥ // rv_9,72.5 // //27//. -rv_7:2/28- aṃśum | duhanti | stanayantam | akṣitam | kavim | kavayaḥ | apasaḥ | manīṣiṇaḥ | sam | īm iti | gāvaḥ | matayaḥ | yanti | sam-yataḥ | ṛtasya | yonā | sadane | punaḥ-bhuvaḥ // rv_9,72.6 // nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ | apām | ūrmau | sindhuṣu | antaḥ | ukṣitaḥ | indrasya | vajraḥ | vṛṣabhaḥ | vibhu-vasuḥ | somaḥ | hṛde | pavate | cāru | matsaraḥ // rv_9,72.7 // saḥ | tu | pavasva | pari | pārthivam | rajaḥ | stotre | śikṣan | ādhūnvate | ca | sukrato itisu-krato | mā | naḥ | niḥ | bhāk | vasunaḥ | sādana-spṛśaḥ | rayim | piśaṅgam | bahulam | vasīmahi // rv_9,72.8 // ā | tu | naḥ | indo iti | śata-dātu | aśvyam | sahasra-dātu | paśu-mat | hiraṇya-vat | upa | māsva | bṛhatīḥ | revatīḥ | iṣaḥ | adhi | stotrasya | pavamāna | naḥ | gahi // rv_9,72.9 // //28//. -rv_7:2/29- (rv_9,73) srakve | drapsasya | dhamataḥ | sam | asvaran | ṛtasya | yonā | sam | aranta | nābhayaḥ | trīn | saḥ | mūrdhnaḥ | asuraḥ | cakre | ārabhe | satyasya | nāvaḥ | su-kṛtam | apīparan // rv_9,73.1 // samyak | samyañcaḥ | mahiṣāḥ | aheṣata | sindhoḥ | ūrmau | adhi | venāḥ | avīvipan | madhoḥ | dhārābhiḥ | janayantaḥ | arkam | it | priyām | indrasya | tanvam | avīvṛdhan // rv_9,73.2 // pavitra-vantaḥ | pari | vācam | āsate | pitaā | eṣām | pratnaḥ | abhi | rakṣati | vratam | mahaḥ | samudram | varuṇaḥ | tiraḥ | dadhe | dhīrāḥ | it | śekuḥ | dharuṇeṣu | ārabham // rv_9,73.3 // sahasra-dhāre | ava | te | sam | asaran | divaḥ | nāke | madhu-jihvāḥ | asaścataḥ | asya | spaśaḥ | na | ni | miṣanti | bhūrṇayaḥ | pade-pade | pāśinaḥ | santi | setavaḥ // rv_9,73.4 // pituḥ | mātuḥ | adhi | ā | ye | sam-asvaran | ṛcā | śocantaḥ | sam-dahantaḥ | avratān | indra-dviṣṭām | apa | dhamanti | māyayā | tvacam | asiknīm | bhūmanaḥ | divaḥ | pari // rv_9,73.5 // //29//. -rv_7:2/30- pratnāt | mānāt | adhi | ā | ye | sam-asvaran | śloka-yantrāsaḥ | rabhasasya | mantavaḥ | apa | anakṣāsaḥ | badhirāḥ | ahāsata | ṛtasya | panthām | na | taranti | duḥ-kṛtaḥ // rv_9,73.6 // sahasra-dhāre | vi-tate | pavitre | ā | vācam | punanti | kavayaḥ | manīṣiṇaḥ | rudrāsaḥ | eṣām | iṣirāsaḥ | adruhaḥ | spaśaḥ | su-añcaḥ | su-dṛśaḥ | nṛ-cakṣasaḥ // rv_9,73.7 // ṛtasya | gopāḥ | na | dabhāya | su-kratuḥ | trī | saḥ | pavitrā | hṛdi | antaḥ | ā | dadhe | vidvān | saḥ | viśvā | bhuvanā | abhi | paśyati | ava | ajuṣṭān | vidhyati | karte | avratān // rv_9,73.8 // ṛtasya | tantuḥ | vi-tataḥ | pavitre | ā | jihvāyāḥ | agre | varuṇasya | māyayā | dhīrāḥ | cit | tat | sam-inakṣantaḥ | āśata | atra | kartam | ava | padāti | apra-bhuḥ // rv_9,73.9 // //30//. -rv_7:2/31- (rv_9,74) śiśuḥ | na | jātaḥ | ava | cakradat | vane | svaḥ | yat | vājī | aruṣaḥ | sisāsati | divaḥ | retasā | sacate | payaḥ-vṛdhā | tam | īmahe | su-matī | śarma | sa-prathaḥ // rv_9,74.1 // divaḥ | yaḥ | skambhaḥ | dharuṇaḥ | su-ātataḥ | āpūrṇaḥ | aṃśuḥ | pari-eti | viśvataḥ | saḥ | ime iti | mahī iti | rodasī iti | yakṣat | āvṛtā | samīcīne itisam-īcīne | dāhāra | sam | iṣaḥ | kaviḥ // rv_9,74.2 // mahi | psaraḥ | su-kṛtam | somyam | madhu | urvī | gavyūtiḥ | aditeḥ | ṛtam | yate | īśe | yaḥ | vṛṣṭeḥ | itaḥ | usriyaḥ | vṛṣā | apām | netā | yaḥ | itaḥ-ūtiḥ | ṛgmiyaḥ // rv_9,74.3 // ātman-vat | nabhaḥ | duhyate | ghṛtam | payaḥ | ṛtasya | nābhiḥ | amṛtam | vi | jāyate | samīcīnāḥ | su-dānavaḥ | prīṇanti | tam | naraḥ | hitam | ava | mehanti | peravaḥ // rv_9,74.4 // arāvīt | aṃśuḥ | sacamānaḥ | ūrmiṇā | deva-avyam | manuṣe | pinvati | tvacam | dadhāti | garbham | aditeḥ | upa-sthe | ā | yena | tokam | ca | tanayam | ca | dhāmahe // rv_9,74.5 // //31//. -rv_7:2/32- sahasra-dhāre | ava | tāḥ | asaścataḥ | tṛtīye | santu | rajasi | prajāvatīḥ | catasraḥ | nābhaḥ | ni-hitāḥ | avaḥ | divaḥ | haviḥ | bharanti | amṛtam | ghṛta-ścutaḥ // rv_9,74.6 // śvetam | rūpam | kṛṇute | yat | sisāsati | somaḥ | mīḍhavān | asuraḥ | veda | bhūmanaḥ | dhiyā | śamī | sacate | saḥ | īm | abhi | pra-vat | divaḥ | kavandham | ava | darṣat | udriṇam // rv_9,74.7 // adha | śvetam | kalaśam | gobhiḥ | aktam | kārṣman | ā | vājī | akramīt | sasa-vān | ā | hinvire | manasā | deva-yantaḥ | kakṣīvate | śata-himāya | gonām // rv_9,74.8 // at-bhiḥ | soma | papṛcānasya | te | rasaḥ | avyaḥ | vāram | vi | pavamāna | dhāvati | saḥ | mṛjyamānaḥ | kavi-bhiḥ | madin-tama | svadasva | indrāya | pavamāna | pītaye // rv_9,74.9 // //32//. -rv_7:2/33- (rv_9,75) abhi | priyāṇi | pavate | canaḥ-hitaḥ | nāmāni | yahvaḥ | adhi | yeṣu | vardhate | ā | sūryasya | bṛhataḥ | bṛhan | adhi | ratham | viṣvañcam | aruhat | vi-cakṣaṇaḥ // rv_9,75.1 // ṛtasya | jihvā | pavate | madhu | priyam | vaktā | patiḥ | dhiyaḥ | asyāḥ | adābhyaḥ | dadhāti | putraḥ | pitroḥ | apīcyam | nāma | tṛtīyam | adhi | rocane | divaḥ // rv_9,75.2 // ava | dyutānaḥ | kalaśān | acikradan | nṛ-bhiḥ | vemānaḥ | kośe | ā | hiraṇyaye | abhi | īm | ṛtasya | dohanāḥ | anūṣata | adhi | tri-pṛṣṭhaḥ | uṣasaḥ | vi | rājati // rv_9,75.3 // adri-bhiḥ | sutaḥ | mati-bhiḥ | canaḥ-hitaḥ | pra-rocayan | rodasī iti | mātarā | śuciḥ | romāṇi | avyā | samayā | vi | dhāvati | madhoḥ | dhārā | pinvamānā | dive-dive // rv_9,75.4 // pari | soma | pra | dhanva | svastaye | nṛ-bhiḥ | punānaḥ | abhi | vāsaya | āśiram | ye | te | madāḥ | āhanasaḥ | vi-hāyasaḥ | tebhiḥ | indram | codaya | dātave | magham // rv_9,75.5 // //33//. -rv_7:3/1- (rv_9,76) dhartā | divaḥ | pavate | kṛtvyaḥ | rasaḥ | dakṣaḥ | devānām | anu-mādyaḥ | nṛ-bhiḥ | hariḥ | sṛjānaḥ | atyaḥ | na | satva-bhiḥ | vṛthā | pājāṃsi | kṛṇute | nadīṣu | ā // rv_9,76.1 // śūraḥ | na | dhatte | āyudhā | gabhastyoḥ | svar iti svaḥ | sisāsan | rathiraḥ | go-iṣṭiṣu | indrasya | śuṣmam | īrayan | apasyu-bhiḥ | induḥ | hinvānaḥ | ajyate | manīṣi-bhiḥ // rv_9,76.2 // indrasya | soma | pavamānaḥ | ūrmiṇā | taviṣyamāṇaḥ | jaṭhareṣu | ā | viśa | pra | naḥ | pinva | vi-dyut | abhrā-iva | rodasī iti | dhiyā | na | vājān | upa | māsi | śaśvataḥ // rv_9,76.3 // viśvasya | rājā | pavate | svaḥ-dṛśaḥ | ṛtasya | dhītim | ṛṣiṣāṭ | avīvaśat | yaḥ | sūryasya | asireṇa | mṛjyate | pitā | matīnām | asamaṣṭa-kāvyaḥ // rv_9,76.4 // vṛṣā-iva | yūthā | pari | kośam | arṣasi | apām | upa-sthe | vṛṣabhaḥ | kanikradat | saḥ | indrāya | pavase | matsarin-tamaḥ | yathā | jeṣāma | sam-ithe | tvā-ūtayaḥ // rv_9,76.5 // //1//. -rv_7:3/2- (rv_9,77) eṣaḥ | pra | kośe | madhu-mān | acikradat | indrasya | vajraḥ | vapuṣaḥ | vapuḥ-taraḥ | abhi | īm | ṛtasya | su-dughāḥ | ghṛta-ścutaḥ | vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ // rv_9,77.1 // saḥ | pūrvyaḥ | pavate | yam | divaḥ | pari | śyenaḥ | mathāyat | iṣitaḥ | tiraḥ | rajaḥ | saḥ | madhvaḥ | ā | yuvate | vevijānaḥ | it | kṛśānoḥ | astuḥ | manasā | aha | bibhyuṣā // rv_9,77.2 // te | naḥ | pūrvāsaḥ | uparāsaḥ | indavaḥ | mahe | vājāya | dhanvantu | go-mate | īkṣeṇyāsaḥ | ahyaḥ | na | cāravaḥ | brahma-brahma | ye | jujuṣuḥ | haviḥ-haviḥ // rv_9,77.3 // ayam | naḥ | vidvān | vanavat | vanuṣyataḥ | induḥ | satrācā | manasā | puru-stutaḥ | inasya | yaḥ | sadane | garbham | ādadhe | gavām | urubjam | abhi | aṣarti | vrajam // rv_9,77.4 // cakriḥ | divaḥ | pavate | kṛtvyaḥ | rasaḥ | mahān | adabdhaḥ | varuṇaḥ | huruk | yate | asāvi | mitraḥ | vṛjaneṣu | yajñiyaḥ | atyaḥ | na | yūthe | vṛṣa-yuḥ | kanikradat // rv_9,77.5 // //2//. -rv_7:3/3- (rv_9,78) pra | rājā | vācam | janayan | asisyadat | apaḥ | vasānaḥ | abhi | gāḥ | iyakṣati | gṛbhṇāti | ripram | aviḥ | asya | tānvā | śuddhaḥ | devānām | upa | yāti | niḥ-kṛtam // rv_9,78.1 // indrāya | soma | pari | sicyase | nṛ-bhiḥ | nṛ-cakṣāḥ | ūrmiḥ | kaviḥ | ajyase | vane | pūrvīḥ | hi | te | srutayaḥ | santi | yātave | sahasram | aśvāḥ | harayaḥ | camū-sadaḥ // rv_9,78.2 // samudriyāḥ | apsarasaḥ | manīṣiṇam | āsīnāḥ | antaḥ | abhi | somam | akṣaran | tāḥ | īm | hinvanti | harmyasya | sakṣaṇim | yācante | sumnam | pavamānam | akṣitam // rv_9,78.3 // go-jit | naḥ | somaḥ | ratha-jit | hiraṇya-jit | svaḥ-jit | ap-jit | pavate | sahasra-jit | yam | devāsaḥ | cakrire | pītaye | madam | svādiṣṭham | drapsam | aruṇam | mayaḥ-bhuvam // rv_9,78.4 // etāni | soma | pavamānaḥ | asma-yuḥ | satyāni | kṛṇvan | draviṇāni | arṣasi | jahi | śatrum | antike | dūrake | ca | yaḥ | urvīm | gavyūtim | abhayam | ca | naḥ | kṛdhi // rv_9,78.5 // //3//. -rv_7:3/4- (rv_9,79) acodasaḥ | naḥ | dhanvantu | indavaḥ | pra | suvānāsaḥ | bṛhat-diveṣu | harayaḥ | vi | ca | naśan | naḥ | iṣaḥ | arātayaḥ | aryaḥ | naśanta | saniṣanta | naḥ | dhiyaḥ // rv_9,79.1 // pra | naḥ | dhanvantu | indavaḥ | mada-cyutaḥ | dhanā | vā | yebhiḥ | arvataḥ | junīmasi | tiraḥ | martasya | kasya | cit | pari-hvṛtim | vayam | dhanāni | viśva-dhā | bharemahi // rv_9,79.2 // uta | svasyāḥ | arātyāḥ | ariḥ | hi | saḥ | uta | anyasyāḥ | arātyāḥ | vṛkaḥ | hi | saḥ | dhanvan | na | tṛṣṇā | sam | arīta | tān | abhi | soma | jahi | pavamāna | duḥ-ādhyaḥ // rv_9,79.3 // divi | te | nābhā | paramaḥ | yaḥ | ādade | pṛthivyāḥ | te | ruruhuḥ | sānavi | kṣipaḥ | adrayaḥ | tvā | bapsati | goḥ | adhi | tvaci | ap-su | tvā | hastaiḥ | duduhuḥ | manīṣiṇaḥ // rv_9,79.4 // eva | te | indo iti | su-bhvam | su-peśasam | rasam | tuñjanti | prathamāḥ | abhi-śriyaḥ | nidam-nidam | pavamāna | ni | tāriṣaḥ | āviḥ | te | śuṣmaḥ | bhavatu | priyaḥ | madaḥ // rv_9,79.5 // //4//. -rv_7:3/5- (rv_9,80) somasya | dhārā | pavate | nṛ-cakṣasaḥ | ṛtena | devān | havate | divaḥ | pari | bṛhaspateḥ | ravathena | vi | didyute | samudrāsaḥ | na | savanāni | vivyacuḥ // rv_9,80.1 // yam | tvā | vājin | aghnyāḥ | abhi | anūṣatā | ayaḥ-hatam | yonim | ā | rohasi | dyu-mān | maghonām | āyuḥ | pra-tirat | mahi | śrava | indrāya | soma | pavase | vṛṣā | madaḥ // rv_9,80.2 // ā | indrasya | kukṣā | pavate | madin-tamaḥ | ūrjam | vasānaḥ | śravase | su-maṅgalaḥ | pratyaṅ | saḥ | viśvā | bhuvanā | abhi | paprathe | krīḷan | hariḥ | atyaḥ | syandate | vṛṣā // rv_9,80.3 // tam | tvā | devebhyaḥ | madhumat-tamam | naraḥ | sahasra-dhāram | duhate | daśa | kṣipaḥ | nṛ-bhiḥ | soma | pra-cyutaḥ | grāva-bhiḥ | sutaḥ | viśvān | devān | ā | pavasva | sahasra-jit // rv_9,80.4 // tam | tvā | hastinaḥ | madhu-mantam | adri-bhiḥ | duhanti | ap-su | vṛṣabham | daśa | kṣipaḥ | indram | soma | mādayan | daivyam | janam | sindhoḥ-iva | ūrmiḥ | pavamānaḥ | arṣasi // rv_9,80.5 // //5//. -rv_7:3/6- (rv_9,81) pra | somasya | pavamānasya | ūrmayaḥ | indrasya | yanti | jaṭharam | su-peśasaḥ | dadhnā | yat | īm | ut-nītāḥ | yaśasā | gavām | dānāya | śūram | ut-amandiṣuḥ | sutāḥ // rv_9,81.1 // accha | hi | somaḥ | kalaśān | asisyadat | atyaḥ | na | voḷhā | raghu-vartaniḥ | vṛṣā | atha | devānām | ubhayasya | janmanaḥ | vidvān | aśnoti | amutaḥ | itaḥ | ca | yat // rv_9,81.2 // ā | naḥ | soma | pavamānaḥ | kira | vasu | indo iti | bhava | magha-vā | rādhasaḥ | mahaḥ | śikṣa | vayaḥ-dhaḥ | vasave | su | cetunā | mā | naḥ | gayam | āre | asmat | parā | sicaḥ // rv_9,81.3 // ā | naḥ | pūṣā | pavamānaḥ | su-rātayaḥ | mitraḥ | gacchantu | varuṇaḥ | sa-joṣasaḥ | bṛhaspatiḥ | marutaḥ | vāyuḥ | aśvinā | tvaṣṭā | savitā | su-yamā | sarasvatī // rv_9,81.4 // ubhe iti | dyāvāpṛthivī iti | viśvam-inve | aryamā | devaḥ | aditiḥ | vi-dhātā | bhagaḥ | nṛ-śaṃsaḥ | uru | antarikṣam | viśve | devāḥ | pavamānam | juṣanta // rv_9,81.5 // //6//. -rv_7:3/7- (rv_9,82) asāvi | somaḥ | aruṣaḥ | vṛṣā | hariḥ | rājā-iva | dasmaḥ | abhi | gāḥ | acikradat | punānaḥ | vāram | pari | eti | avyayam | śyenaḥ | na | yonim | ghṛta-vantam | āsadam // rv_9,82.1 // kaviḥ | vedhasyā | pari | eṣi | māhinam | atyaḥ | na | mṛṣṭaḥ | abhi | vājam | arṣasi | apa-sedhan | duḥ-itā | soma | mṛḷaya | ghṛtam | vasānaḥ | pari | yāsi | niḥ-nijam // rv_9,82.2 // parjanyaḥ | pitā | mahiṣasya | parṇinaḥ | nābhā | pṛthivyāḥ | giriṣu | kṣayam | dadhe | svasāraḥ | āpaḥ | abhi | gāḥ | uta | asaran | sam | grāva-bhiḥ | nasate | vīte | adhvare // rv_9,82.3 // jāyā-iva | patyau | adhi | śeva | maṃhase | pajrāyāḥ | garbha | śṛṇuhi | bravīmi | te | antaḥ | vāṇīṣu | pra | cāra | su | jīvase | anindyaḥ | vṛjane | soma | jāgṛhi // rv_9,82.4 // yathā | pūrvebhyaḥ | śata-sāḥ | amṛdhraḥ | sahasra-sāḥ | pari-ayāḥ | vājam | indo iti | eva | pavasva | suvitāya | navyase | tava | vratam | anu | āpaḥ | sacante // rv_9,82.5 // //7//. -rv_7:3/8- (rv_9,83) pavitram | te | vi-tatam | brahmaṇaḥ | pate | pra-bhuḥ | gātrāṇi | pari | eṣi | viśvataḥ | atapta-tanūḥ | na | tat | āmaḥ | aśnute | śṛtāsaḥ | it | vahantaḥ | tat | sam | āśata // rv_9,83.1 // tapoḥ | pavitram | vi-tatam | divaḥ | pade | śocantaḥ | asya | tantavaḥ | vi | asthiran | avanti | asya | pavītāram | āśavaḥ | divaḥ | pṛṣtham | adhi | tiṣṭhanti | cetasā // rv_9,83.2 // arūrucat | uṣasaḥ | pṛśniḥ | agriyaḥ | ukṣā | bibharti | bhuvanāni | vāja-yuḥ | māyāvinaḥ | mamire | asya | māyayā | nṛ-cakṣasaḥ | pitaraḥ | garbham | ā | dadhuḥ // rv_9,83.3 // gandharvaḥ | itthā | padam | asya | rakṣati | pāti | devānām | janimāni | adbhutaḥ | gṛbhṇāti | ripum | ni-dhayā | nidhāpatiḥ | sukṛt-tamāḥ | madhunaḥ | bhakṣam | āśata // rv_9,83.4 // haviḥ | haviṣmaḥ | mahi | sadma | daivyam | nabhaḥ | vasānaḥ | pari | yāsi | adhvaram | rājā | pavitra-rathaḥ | vājam | ā | aruhaḥ | sahasra-bhṛṣṭiḥ | jayasi | śravaḥ | bṛhat // rv_9,83.5 // //8//. -rv_7:3/9- (rv_9,84) pavasva | deva-mādanaḥ | vi-carṣaṇiḥ | apsāḥ | indrāya | varuṇāya | vāyave | kṛdhi | naḥ | adya | varivaḥ | svasti-mat | uru-kṣitau | gṛṇīhi | daivyam | janam // rv_9,84.1 // ā | yaḥ | tasthau | bhuvanāni | amartyaḥ | viśvāni | somaḥ | pari | tāni | arṣati | kṛṇvan | sam-cṛtam | vi-cṛtam | abhiṣṭaye | induḥ | sisakti | uṣasam | na | sūryaḥ // rv_9,84.2 // ā | yaḥ | gobhiḥ | sṛjyate | oṣadhīṣu | ā | devānām | sumne | iṣayan | upa-vasuḥ | ā | vi-dyutā | pavate | dhārayā | sutaḥ | indram | somaḥ | mādayan | daivyam | janam // rv_9,84.3 // eṣaḥ | syaḥ | somaḥ | pavate | sahasra-jit | hinvānaḥ | vācam | iṣirām | uṣaḥ-budham | induḥ | samudram | ut | iyarti | vāyu-bhiḥ | ā | indrasya | hārdi | kalaśeṣu | sīdati // rv_9,84.4 // abhi | tyam | gāvaḥ | payasā | payaḥ-vṛdham | somam | śrīṇanti | mati-bhiḥ | svaḥ-vidam | dhanam-jayaḥ | pavate | kṛtvyaḥ | rasaḥ | vipraḥ | kaviḥ | kāvyena | svaḥ-canāḥ // rv_9,84.5 // //9//. -rv_7:3/10- (rv_9,85) indrāya | soma | su-sutaḥ | pari | srava | apa | amīvā | bhavatu | rakṣasā | saha | mā | te | rasasya | matsata | dvayāvinaḥ | draviṇasvantaḥ | iha | santu | indavaḥ // rv_9,85.1 // asmān | sa-marye | pavamāna | codaya | dakṣaḥ | devānām | asi | hi | priyaḥ | madaḥ | jahi | śatrūn | abhi | ā | bhandanāyataḥ | piba | indra | somam | ava | naḥ | mṛdhaḥ | jahi // rv_9,85.2 // adabdhaḥ | indo iti | pavase | madin-tamaḥ | ātmā | indrasya | bhavasi | dhāsiḥ | ut-tamaḥ | abhi | svaranti | bahavaḥ | manīṣiṇaḥ | rājānam | asya | bhuvanasya | niṃsate // rv_9,85.3 // sahasra-nīthaḥ | śata-dhāraḥ | adbhutaḥ | indrāya | induḥ | pavate | kāmyam | madhu | jayan | kṣetram | abhi | arṣa | jayan | apa | urum | naḥ | gātum | kṛṇu | soma | mīḍhavaḥ // rv_9,85.4 // kanikradat | kalaśe | gobhiḥ | ajyase | vi | avyayam | samayā | vāram | arṣasi | marmṛjyamānaḥ | atyaḥ | na | sānasiḥ | indrasya | soma | jaṭhare | sam | akṣaraḥ // rv_9,85.5 // svāduḥ | pavasva | divyāya | janmane | svāduḥ | indrāya | suhavītu-nāmne | svāduḥ | mitrāya | varuṇāya | vāyave | bṛhaspataye | madhu-mān | adābhyaḥ // rv_9,85.6 // //10//. -rv_7:3/11- atyam | mṛjanti | kalaśe | daśa | kṣipaḥ | pra | viprāṇām | matayaḥ | vācaḥ | īrate | pavamānāḥ | abhi | arṣanti | su-stutim | ā | indram | viśanti | madirāsaḥ | indavaḥ // rv_9,85.7 // pavamānaḥ | abhi | arṣa | su-vīryam | urvīm | gavyūtim | mahi | śarma | sa-prathaḥ | mākiḥ | naḥ | asya | pari-sūtiḥ | īśata | indo iti | jayema | tvayā | dhanam-dhanam // rv_9,85.8 // adhi | dyām | asthāt | vṛṣabhaḥ | vi-cakṣaṇaḥ | arūrucāt | vi | divaḥ | rocanā | kaviḥ | rājā | pavitram | ati | eti | roruvat | divaḥ | pīyūṣam | duhate | nṛ-cakṣasaḥ // rv_9,85.9 // divaḥ | nāke | madhu-jihvāḥ | asaścataḥ | venāḥ | duhanti | ukṣaṇam | giri-sthām | ap-su | drapsam | vavṛdhānam | samudre | ā | sindhoḥ | ūrmā | madhu-mantam | pavitre | ā // rv_9,85.10 // nāke | su-parṇam | upapapti-vāṃsam | giraḥ | venānām | akṛpanta | pūrvīḥ | śiśum | rihanti | matayaḥ | panipnatam | hiraṇyayam | śakunam | kṣāmaṇi | sthām // rv_9,85.11 // ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | viśvā | rūpā | prcati-cakṣāṇaḥ | asya | bhānuḥ | śukreṇa | śociṣā | vi | adyaut | pra | arūrucat | rodasī iti | mātarā | śuciḥ // rv_9,85.12 // //11//. -rv_7:3/12- (rv_9,86) pra | te | āśavaḥ | pavamāna | dhī-javaḥ | madāḥ | arṣanti | raghujāḥ-iva | tmanā | divyāḥ | su-parṇāḥ | madhu-mantaḥ | indavaḥ | madin-tamāsaḥ | pari | kośam | āsate // rv_9,86.1 // pra | te | madāsaḥ | madirāsaḥ | āśavaḥ | asṛkṣata | rathyāsaḥ | yathā | pṛthak | dhenuḥ | na | vatsam | payasā | abhi | vajriṇam | indram | indavaḥ | madhu-mantaḥ | ūrmayaḥ // rv_9,86.2 // atyaḥ | na | hiyānaḥ | abhi | vājam | arṣa | svaḥ-vit | kośam | divaḥ | adri-mātaram | vṛṣā | pavitre | adhi | sānau | avyaye | somaḥ | punānaḥ | indriyāya | dhāyase // rv_9,86.3 // pra | te | āśvinīḥ | pavamāna | dhī-juvaḥ | divyāḥ | asṛgran | payasā | dharīmaṇi | pra | antaḥ | ṛṣayaḥ | sthāvirīḥ | asṛkṣata | ye | tvā | mṛjanti | ṛṣi-sāṇa | vedhasaḥ // rv_9,86.4 // viśvā | dhāmāni | viśva-cakṣaḥ | ṛbhvasaḥ | pra-bhoḥ | te | sataḥ | pari | yanti | ketavaḥ | vi-ānaśiḥ | pavase | soma | dharma-bhiḥ | patiḥ | viśvasya | bhuvanasya | rājasi // rv_9,86.5 // //12//. -rv_7:3/13- ubhayataḥ | pavamānasya | raśmayaḥ | dhruvasya | sataḥ | pari | yanti | ketavaḥ | yadi | pavitre | adhi | mṛjyate | hariḥ | sattā | ni | yonā | kalaśeṣu | sīdati // rv_9,86.6 // yajñasya | ketuḥ | pavate | su-adhvaraḥ | somaḥ | devānām | upa | yāti | niḥ-kṛtam | sahasra-dhāraḥ | pari | kośam | arṣati | vṛṣā | pavitram | ati | eti | roruvat // rv_9,86.7 // rājā | samudram | nadyaḥ | vi | gāhate | apām | ūrmim | sacate | sindhuṣu | śritaḥ | adhi | asthāṭ | sānu | pavamānaḥ | avyayam | nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ // rv_9,86.8 // divaḥ | na | sānu | stanayan | acikradat | dyauḥ | ca | yasya | pṛthivī | ca | dharma-bhiḥ | indrasya | sakhyam | pavate | vi-vevidat | somaḥ | punānaḥ | kalaśeṣu | sīdati // rv_9,86.9 // jyotiḥ | yajñasya | pavate | madhu | priyam | pitā | devānām | janitā | vibhu-vasuḥ | dadhāti | ratnam | svadhayoḥ | apīcyam | madin-tamaḥ | matsaraḥ | indriyaḥ | rasaḥ // rv_9,86.10 // //13//. -rv_7:3/14- abhi-krandan | kalaśam | vājī | arṣati | patiḥ | divaḥ | śata-dhāraḥ | vi-cakṣaṇaḥ | hariḥ | mitrasya | sadaneṣu | sīdati | marmṛjānaḥ | avi-bhiḥ | sindhu-bhiḥ | vṛṣā // rv_9,86.11 // agre | sindhūnām | pavamānaḥ | arṣati | agre | vācaḥ | agriyaḥ | goṣu | gacchati | agre | vājasya | bhajate | mahādhanam | su-āyudhaḥ | sotṛ-bhiḥ | pūyate | vṛṣā // rv_9,86.12 // ayam | mata-vān | śakunaḥ | yathā | hitaḥ | avye | sasāra | pavamānaḥ | ūrmiṇā | tava | kratvā | rodasī iti | antarā | kave | śuciḥ | dhiyā | pavate | soma | indra | te // rv_9,86.13 // drāpim | vasānaḥ | yajataḥ | divi-spṛśam | antarikṣa-prāḥ | bhuvaneṣu | arpitaḥ | svaḥ | jajñānaḥ | nabhasā | abhi | akramīt | pratnam | asya | pitaram | ā | vivāsati // rv_9,86.14 // saḥ | asya | viśe | mahi | śarma | yacchati | yaḥ | asya | dhāma | prathamam | vi-ānaśe | padam | yat | asya | parame | vi-omani | ataḥ | viśvāḥ | abhi | sam | yāti | sam-yataḥ // rv_9,86.15 // //14//. -rv_7:3/15- pro iti | ayāsīt | induḥ | indrasya | niḥ-kṛtam | sakhā | sakhyuḥ | na | pra | mināti | sam-giram | maryaḥ-iva | yuvati-bhiḥ | sam | arṣati | somaḥ | kalaśe | śata-yāmnā | pathā // rv_9,86.16 // pra | vaḥ | dhiyaḥ | mandra-yuvaḥ | vipanyuvaḥ | panasyuvaḥ | sam-vasaneṣu | akramuḥ | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | abhi | dhenavaḥ | payasā | īm | aśiśrayuḥ // rv_9,86.17 // ā | naḥ | soma | sam-yatam | pipyuṣīm | iṣam | indo iti | pavasva | pavamānaḥ | asridham | yā | naḥ | dohate | triḥ | ahan | asaścuṣī | kṣu-mat | vāja-vat | madhu-mat | su-vīryam // rv_9,86.18 // vṛṣā | matīnām | pavate | vi-cakṣaṇaḥ | somaḥ | ahnaḥ | pra-tarītā | uṣasaḥ | divaḥ | krāṇā | sindhūnām | kalaśān | avīvaśat | indrasya | hārdi | ā-viśan | manīṣi-bhiḥ // rv_9,86.19 // manīṣi-bhiḥ | pavate | pūrvyaḥ | kaviḥ | nṛ-bhiḥ | yataḥ | pari | kośān | acikradat | tritasya | nāma | janayan | madhu | kṣarat | indrasya | vāyoḥ | sakhyāya | kartave // rv_9,86.20 // //15//. -rv_7:3/16- ayam | punānaḥ | uṣasaḥ | vi | rocayat | ayam | sindhu-bhyaḥ | abhavat | oṃ iti | loka-kṛt | ayam | triḥ | sapta | duduhānaḥ | āśiram | somaḥ | hṛde | pavate | cāru | matsaraḥ // rv_9,86.21 // pavasva | soma | divyeṣu | dhāma-su | sṛjānaḥ | indo iti | kalaśe | pavitre | ā | sīdan | indrasya | jaṭhare | kanikradat | nṛ-bhiḥ | yataḥ | sūryam | ā | arohayaḥ | divi // rv_9,86.22 // adri-bhiḥ | sutaḥ | pavase | pavitre | ā | indo iti | indrasya | jaṭhareṣu | ā-viśan | tvam | nṛ-cakṣāḥ | abhavaḥ | vi-cakṣaṇa | soma | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa // rv_9,86.23 // tvām | soma | pavamānam | su-ādhyaḥ | anu | viprāsaḥ | amadan | avasyavaḥ | tvām | su-parṇaḥ | ā | abharat | divaḥ | pari | indo iti | viśvābhiḥ | mati-bhiḥ | pari-kṛtam // rv_9,86.24 // avye | punānam | pari | vāre | ūrmiṇā | harim | navante | abhi | sapta | dhenavaḥ | apām | upa-sthe | adhi | āyavaḥ | kavim | ṛtasya | yonā | mahiṣāḥ | aheṣata // rv_9,86.25 // //16//. -rv_7:3/17- induḥ | punānaḥ | ati | gāhate | mṛdhaḥ | viśvāni | kṛṇvan | su-pathāni | yajyave | gāḥ | kṛṇvānaḥ | niḥ-nijam | haryataḥ | kaviḥ | atyaḥ | na | krīḷan | pari | vāram | arṣati // rv_9,86.26 // asaścataḥ | śata-dhārāḥ | abhi-śriyaḥ | harim | navante | ava | tāḥ | udanyuvaḥ | kṣipaḥ | mṛjanti | pari | gobhiḥ | āvṛtam | tṛtīye | pṛṣṭhe | adhi | rocane | divaḥ // rv_9,86.27 // tava | imāḥ | pra-jāḥ | divyasya | retasaḥ | tvam | viśvasya | bhuvanasya | rājasi | atha | idam | viśvam | pavamāna | te | vaśe | tvam | indo iti | prathamaḥ | dhāma-dhāḥ | asi // rv_9,86.28 // tvam | samudraḥ | asi | viśva-vit | kave | tava | imāḥ | pañca | pra-diśaḥ | vi-dharmaṇi | tvam | dyām | ca | pṛthivīm | ca | ati | jabhriṣe | tava | jyotīṃṣi | pavamāna | sūryaḥ // rv_9,86.29 // tvam | pavitre | rajasaḥ | vi-dharmaṇi | devebhyaḥ | soma | pavamāna | pūyase | tvām | uśijaḥ | prathamāḥ | agṛbhṇata | tubhya | imā | viśvā | bhuvanāni | yemire // rv_9,86.30 // //17//. -rv_7:3/18- pra | rebhaḥ | eti | ati | vāram | avyayam | vṛṣā | vaneṣu | ava | cakradat | hariḥ | sam | dhītayaḥ | vāvaśānāḥ | anūṣata | śiśum | rihanti | matayaḥ | panipnatam // rv_9,86.31 // saḥ | sūryasya | raśmi-bhiḥ | pari | vyata | tantum | tanvānaḥ | tri-vṛtam | yathā | vide | nayan | ṛtasya | pra-śiṣaḥ | navīyasīḥ | patiḥ | janīnām | upa | yāti | niḥ-kṛtam // rv_9,86.32 // rājā | sindhūnām | pavate | patiḥ | divaḥ | ṛtasya | yāti | pathi-bhiḥ | kanikradat | sahasra-dhāraḥ | pari | sicyate | hariḥ | punānaḥ | vācam | janayan | upa-vasuḥ // rv_9,86.33 // pavamāna | mahi | arṇaḥ | vi | dhāvasi | sūraḥ | na | citraḥ | avyayāni | pavyayā | gabhasti-pūtaḥ | nṛ-bhiḥ | adri-bhiḥ | sutaḥ | mahe | vājāya | dhanyāya | dhanvasi // rv_9,86.34 // iṣam | ūrjam | pavamāna | abhi | arṣasi | śyenaḥ | na | vaṃsu | kalaśeṣu | sīdasi | indrāya | madvā | madyaḥ | madaḥ | sutaḥ | divaḥ | viṣṭambhaḥ | upamaḥ | vi-cakṣaṇaḥ // rv_9,86.35 // //18//. -rv_7:3/19- sapta | svasāraḥ | abhi | mātaraḥ | śiśum | navam | jajñānam | jenyam | vipaḥ-citam | apām | gandharvam | divyam | nṛ-cakṣasam | somam | viśvasya | bhuvanasya | rājase // rv_9,86.36 // īśānaḥ | imā | bhuvanāni | vi | īyase | yujānaḥ | indo iti | haritaḥ | su-parṇyaḥ | tāḥ | te | kṣarantu | madhu-mat | ghṛtam | payaḥ | tava | vrate | soma | tiṣṭhantu | kṛṣṭayaḥ // rv_9,86.37 // tvam | nṛ-cakṣāḥ | asi | soma | viśvataḥ | pavamāna | vṛṣabha | tā | vi | dhāvasi | saḥ | naḥ | pavasva | vasu-mat | hiraṇya-vat | vayam | syāma | bhuvaneṣu | jīvase // rv_9,86.38 // go-vit | pavasva | vasu-vit | hiraṇya-vit | retaḥ-dhāḥ | indo iti | bhuvaneṣu | arpitaḥ | tvam | su-vīraḥ | asi | soma | viśva-vit | tam | tvā | viprāḥ | upa | girā | ume | āsate // rv_9,86.39 // ut | madhvaḥ | ūrmiḥ | vananāḥ | atisthipat | apaḥ | vasānaḥ | mahiṣaḥ | vi | gāhate | rājā | pavitra-rathaḥ | vājam | ā | aruhat | sahasra-bhṛṣṭiḥ | jayati | śravaḥ | bṛhat // rv_9,86.40 // //19//. -rv_7:3/20- saḥ | bhandanāḥ | ut | iyarti | prajāvatīḥ | viśva-āyuḥ | viśvāḥ | su-bharāḥ | ahaḥ-divi | brahma | prajāvat | rayim | aśva-pastyam | pītaḥ | indo iti | indram | asmabhyam | yācatāt // rv_9,86.41 // saḥ | agre | ahnām | hariḥ | haryataḥ | madaḥ | pra | cetasā | cetayate | anu | dyu-bhiḥ | dvā | janā | yātayan | antaḥ | īyate | narā | ca | śaṃsam | daivyam | ca | dhartari // rv_9,86.42 // añjate | vi | añjate | sam | añjate | kratum | rihanti | madhunā | abhi | añjate | sindhoḥ | ut-śvāse | patayantam | ukṣaṇam | hiraṇya-pāvāḥ | paśum | āsu | gṛbhṇate // rv_9,86.43 // vipaḥ-cite | pavamānāya | gāyata | mahī | na | dhārā | ati | andhaḥ | arṣati | ahiḥ | na | jūṇām | ati | sarpati | tvacam | atyaḥ | na | krīḷan | asarat | vṛṣā | hariḥ // rv_9,86.44 // agre-gaḥ | rājā | āpyaḥ | taviṣyate | vi-mānaḥ | ahnām | bhuvaneṣu | arpitaḥ | hariḥ | ghṛta-snuḥ | su-dṛśīkaḥ | arṇavaḥ | jyotiḥ-rathaḥ | pavate | rāye | okyaḥ // rv_9,86.45 // //20//. -rv_7:3/21- asarji | skambhaḥ | divaḥ | ut-yataḥ | madaḥ | pari | tri-dhātuḥ | bhuvanāni | arṣati | aṃśum | rihanti | matayaḥ | panipnatam | girā | yadi | niḥ-nijam | ṛgmiṇaḥ | yayuḥ // rv_9,86.46 // pra | te | dhārāḥ | ati | aṇvāni | meṣyaḥ | punānasya | sam-yataḥ | yanti | raṃhayaḥ | yat | go-bhiḥ | indo iti | camvoḥ | sam-ajyase | ā | suvānaḥ | soma | kalaśeṣu | sīdasi // rv_9,86.47 // pavasva | soma | kratu-vit | naḥ | ukthyaḥ | avyaḥ | vāre | pari | dhāva | madhu | priyam | jahi | viśvān | rakṣasaḥ | indo iti | atriṇaḥ | bṛhat | vadema | vidathe | su-vīrāḥ // rv_9,86.48 // //21//. -rv_7:3/22- (rv_9,87) pra | tu | drava | pari | kośam | ni | sīda | nṛ-bhiḥ | punānaḥ | abhi | vājam | arṣa | aśvam | na | tvā | vājinam | marjayantaḥ | accha | barhiḥ | raśanābhiḥ | nayanti // rv_9,87.1 // su-āyudhaḥ | pavate | devaḥ | induḥ | aśasti-hā | vṛjanam | rakṣamāṇaḥ | pitā | devānām | janitā | su-dakṣaḥ | viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ // rv_9,87.2 // ṛṣiḥ | vipraḥ | puraḥ-etā | janānām | ṛbhuḥ | dhīraḥ | uśanā | kāvyena | saḥ | cit | viveda | ni-hitam | yat | āsām | apīcyam | guhyam | nāma | gonām // rv_9,87.3 // eṣaḥ | syaḥ | te | madhu-mān | indra | somaḥ | vṛṣā | vṛṣṇe | pari | pavitre | akṣāriti | sahasra-sāḥ | śata-sāḥ | bhūri-dāvā | śaśvat-tamam | barhiḥ | ā | vājī | asthāt // rv_9,87.4 // ete | somāḥ | abhi | gavyā | sahasrā | mahe | vājāya | amṛtāya | śravāṃsi | pavitrebhiḥ | pavamānāḥ | asṛgran | śravasyavaḥ | na | pṛtanājaḥ | atyāḥ // rv_9,87.5 // //22//. -rv_7:3/23- pari | hi | sma | puru-hūtaḥ | janānām | viśvā | asarat | bhojanā | pūyamānaḥ | atha | ā | bhara | śyena-bhṛta | prayāṃsi | rayim | tuñjānaḥ | abhi | vājam | arṣa // rv_9,87.6 // eṣaḥ | sivānaḥ | pari | somaḥ | pavitre | sargaḥ | na | sṛṣṭaḥ | adadhāvat | arvā | tigme | śiśānaḥ | mahiṣaḥ | na | śṛṅge | gāḥ | gavyan | abhi | śūraḥ | na | satvā // rv_9,87.7 // eṣā | ā | yayau | paramāt | antaḥ | adreḥ | kū-cit | satīḥ | ūrve | gāḥ | viveda | divaḥ | na | vi-dyut | stanayantī | abhraiḥ | somasya | te | pavate | indra | dhārā // rv_9,87.8 // uta | sma | rāśim | pari | yāsi | gonām | indreṇa | soma | sa-ratham | punānaḥ | pūrvīḥ | iṣaḥ | bṛhatīḥ | jīradāno itijīra-dāno | śikṣa | sacī-vaḥ | tava | tāḥ | upa-stut // rv_9,87.9 // //23//. -rv_7:3/24- (rv_9,88) ayam | somaḥ | indra | tubhyam | sunve | tubhyam | pavate | tvam | asya | pāhi | tvam | ha | yam | cakṛṣe | tvam | vavṛṣe | indum | madāya | yujyāya | somam // rv_9,88.1 // saḥ | īm iti | rathaḥ | na | bhuriṣāṭ | ayoji | mahaḥ | purūṇi | sātaye | vasūni | āt | īm iti | viśvā | nahuṣyāṇi | jātā | svaḥ-sātā | vane | ūrdhvā | navanta // rv_9,88.2 // vāyuḥ | na | yaḥ | niyutvān | iṣṭa-yāmā | nāsatyā-iva | have | ā | śam-bhaviṣṭhaḥ | viśva-vāraḥ | draviṇodāḥ-iva | tman | pūṣā-iva | dhī-javanaḥ | asi | soma // rv_9,88.3 // indraḥ | na | yaḥ | mahā | karmāṇi | cakriḥ | hantā | vṛtrāṇām | asi | soma | pūḥ-bhit | paidvaḥ | na | hi | tvam | ahi-nāmnām | hantā | viśvasya | asi | soma | dasyoḥ // rv_9,88.4 // agniḥ | na | yaḥ | vane | ā | sṛjyamānaḥ | vṛthā | pājāṃsi | kṛṇute | nadīṣu | janaḥ | na | yudhvā | mahataḥ | upabdiḥ | iyarti | somaḥ | pavamānaḥ | ūrmim // rv_9,88.5 // ete | somāḥ | ati | vārāṇi | avyā | divyā | na | kośāsaḥ | abhra-varṣāḥ | vṛthā | samudram | sindhavaḥ | na | nīcīḥ | sutāsaḥ | abhi | kalaśān | asṛgran // rv_9,88.6 // śuṣmī | śardhaḥ | na | mārutam | pavasva | anabhi-śastā | divyā | yathā | viṭ | āpaḥ | na | makṣu | su-matiḥ | bhava | naḥ | sahasra-apsāḥ | pṛtanāṣāṭ | na | yajñaḥ // rv_9,88.7 // rājñaḥ | nu | te | varuṇasya | vratāni | bṛhat | gabhīram | tava | soma | dhāma | śuciḥ | tvam | asi | priyaḥ | na | mitraḥ | dakṣāyyaḥ | aryamā-iva | asi | soma // rv_9,88.8 // //24//. -rv_7:3/25- (rv_9,89) pro iti | syaḥ | vahniḥ | pathyābhiḥ | asyān | divaḥ | na | vṛṣṭiḥ | pavamānaḥ | akṣāḥ | sahasra-dhāraḥ | asadat | ni | asme iti | mātuḥ | upa-sthe | vane | ā | ca | somaḥ // rv_9,89.1 // rājā | sindhūnām | avasiṣṭa | vāsaḥ | ṛtasya | nāvam | ā | aruhat | rajiṣṭhām | ap-su | drapsaḥ | vavṛdhe | śyena-jūtaḥ | duhe | īm | pitā | duhe | īm | pituḥ | jām // rv_9,89.2 // siṃham | nasanta | madhvaḥ | ayāsam | harim | aruṣam | divaḥ | asya | patim | śūraḥ | yut-su | prathamaḥ | pṛcchate | gāḥ | asya | cakṣasā | pari | pāti | ukṣā // rv_9,89.3 // madhu-pṛṣṭham | ghoram | ayāsam | aśvam | rathe | yuñjanti | uru-cakre | ṛṣvam | svasāraḥ | īm | jāmayaḥ | marjayanti | sa-nābhayaḥ | vājinam | ūrjayanti // rv_9,89.4 // catasraḥ | īm | ghṛta-duhaḥ | sacante | samāne | antaḥ | dharuṇe | ni-sattāḥ | tāḥ | īm | arṣanti | namasā | punānāḥ | tāḥ | īm | viśvataḥ | pari | santi | pūrvīḥ // rv_9,89.5 // viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ | viśvāḥ | uta | kṣitayaḥ | haste | asya | asat | te | utsaḥ | gṛṇate | niyutvān | madhvaḥ | aṃśuḥ | pavate | indriyāya // rv_9,89.6 // vanvan | avātaḥ | abhi | deva-vītim | indrāya | soma | vṛtra-hā | pavasva | śagdhi | mahaḥ | puru-candrasya | rāyaḥ | su-vīryasya | patayaḥ | syāma // rv_9,89.7 // //25//. -rv_7:3/26- (rv_9,90) pra | hinvānaḥ | janitā | rodasyoḥ | rathaḥ | na | vājam | saniṣyan | cayāsīt | indram | gacchan | āyudhā | sam-śiśānaḥ | viśvā | vasu | hastayoḥ | ādadhānaḥ // rv_9,90.1 // abhi | tri-pṛṣṭham | vṛṣaṇam | vayaḥ-dhām | āṅgūṣāṇām | avāvaśanta | vāṇīḥ | vanā | vasānaḥ | varuṇaḥ | na | sindhūn | vi | ratna-dhāḥ | dayate | vāryāṇi // rv_9,90.2 // śūra-grāmaḥ | sarva-vīraḥ | sahāvān | jetā | pavasva | sanitā | dhanāni | tigma-āyudhaḥ | kṣipra-dhanvā | samat-su | aṣāḷhaḥ | sahvān | pṛtanāsu | śatrūn // rv_9,90.3 // uru-gavyūtiḥ | abhayāni | kṛṇvan | samīcīne itisam-īcīne | ā | pavasva | purandhī itipuram-dhī | apaḥ | sisāsan | uṣasaḥ | svaḥ | gāḥ | sam | cikradaḥ | mahaḥ | asmabhyam | vājān // rv_9,90.4 // matsi | soma | varuṇam | matsi | mitram | matsi | indram | indo iti | pavamāna | viṣṇum | matsi | śardhaḥ | mārutam | matsi | devān | matsi | mahām | indram | indo iti | madāya // rv_9,90.5 // eva | rājā-iva | kratu-mān | amena | viśvā | ghanighnat | duḥ-itā | pavasva | indo iti | su-uktāya | vacase | vayaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_9,90.6 // //26//. -rv_7:4/1- (rv_9,91) asarji | vakvā | rathye | yathā | ājau | dhiyā | manotā | prathamaḥ | manīṣī | daśa | svasāraḥ | adhi | sānau | avye | ajanti | vahnim | sadanāni | accha // rv_9,91.1 // vītī | janasya | divyasya | kavyaiḥ | adhi | suvānaḥ | nahuṣyebhiḥ | induḥ | pra | yaḥ | nṛ-bhiḥ | amṛtaḥ | martyebhiḥ | marmṛjānaḥ | avi-bhiḥ | gobhiḥ | at-bhiḥ // rv_9,91.2 // vṛṣā | vṛṣṇe | roruvat | aṃśuḥ | asmai | pavamānaḥ | ruśat | īrte | payaḥ | goḥ | sahasram | ṛkvā | pathi-bhiḥ | vacaḥ-vit | adhvasma-bhiḥ | sūraḥ | aṇvam | vi | yāti // rv_9,91.3 // rujā | dṛḷhā | cit | rakṣasaḥ | sadāṃsi | punānaḥ | indo iti | ūrṇuhi | vi | vājān | vṛśca | upariṣṭāt | tujatā | vadhena | ye | anti | dūrāt | upa-nāyam | eṣām // rv_9,91.4 // saḥ | pratna-vat | navyase | viśva-vāra | su-uktāya | pathaḥ | kṛṇuhi | prācaḥ | ye | duḥ-sahāsaḥ | vanuṣā | bṛhantaḥ | tān | te | aśycāma | puru-kṛt | purukṣo itipuru-kṣo // rv_9,91.5 // eva | punānaḥ | apaḥ | svaḥ | gāḥ | asmabhyam | tokā | tanayāni | bhūri | śam | naḥ | kṣetram | uru | jyotīṃṣi | soma | jyok | naḥ | sūryam | dṛśaye | rirīhi // rv_9,91.6 // //1//. -rv_7:4/2- (rv_9,92) pari | suvānaḥ | hariḥ | aṃśuḥ | pavitre | rathaḥ | na | sarji | sanaye | hiyānaḥ | āpat | ślokam | indriyam | pūyamānaḥ | prati | devān | ajuṣata | prayaḥ-bhiḥ // rv_9,92.1 // accha | nṛ-cakṣāḥ | asarat | pavitre | nāma | dadhānaḥ | kaviḥ | asya | yonau | sīdan | hotā-iva | sadane | camūṣu | upa | īm | agman | ṛṣayaḥ | sapta | viprāḥ // rv_9,92.2 // pra | su-medhāḥ | gātu-vit | viśva-devaḥ | somaḥ | punānaḥ | sadaḥ | eti | nityam | bhuvat | viśveṣu | kāvyeṣu | rantā | anu | janān | yatate | pañca | dhīraḥ // rv_9,92.3 // tava | tye | soma | pavamāna | niṇye | viśve | devāḥ | trayaḥ | ekādaśāsaḥ | daśa | svadhābhiḥ | adhi | sānau | avye | mṛjanti | tvā | nadyaḥ | sapta | yahvīḥ // rv_9,92.4 // tat | nu | satyam | pavamānasya | astu | yatra | viśve | kāravaḥ | sam-nasanta | jyotiḥ | yat | ahne | akṛṇot | oṃ iti | lokam | pra | āvat | manum | dasyave | kaḥ | abhīkam // rv_9,92.5 // par | sadma-iva | paśu-manti | hotā | rājā | na | satyaḥ | sam-itīḥ | iyānaḥ | somaḥ | punānaḥ | kalaśān | ayāsīt | sīdan | mṛgaḥ | na | mahiṣaḥ | vaneṣu // rv_9,92.6 // //2//. -rv_7:4/3- (rv_9,93) sākam-ukṣaḥ | marjayanta | svasāraḥ | daśa | dhīrasya | dhītayaḥ | dhanutrīḥ | hariḥ | pari | adravat | jāḥ | sūryasya | droṇam | nanakṣe | atyaḥ | na | vājī // rv_9,93.1 // sam | mātṛ-bhiḥ | na | śiśuḥ | vāvaśānaḥ | vṛṣā | dadhanve | puru-vāraḥ | at-bhiḥ | maryaḥ | na | yoṣām | abhi | niḥ-kṛtam | yan | sam | gacchate | kalaśe | usriyābhiḥ // rv_9,93.2 // uta | pra | pipye | ūdhaḥ | aghnyāyāḥ | induḥ | dhārābhiḥ | sacate | su-medhāḥ | mūdhārnam | gāvaḥ | payasā | camūṣu | abhi | śrīṇanti | vasu-bhiḥ | na | niktaiḥ // rv_9,93.3 // saḥ | naḥ | devebhiḥ | pavamāna | rada | indo iti | rayim | aśvinam | vāvaśānaḥ | rathirāyatām | uśatī | puram-dhiḥ | asmadryak | ā | dāvane | vasūnām // rv_9,93.4 // nu | naḥ | rayim | upa | māsva | nṛ-vantam | punānaḥ | vātāpyam | viśva-candram | pra | vandituḥ | indo iti | tāri | āyuḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt // rv_9,93.5 // //3//. -rv_7:4/4- (rv_9,94) adhi | yat | asmin | vājini-iva | śubhaḥ | spardhante | dhiyaḥ | sūrye | na | viśaḥ | apaḥ | vṛṇānaḥ | pavate | kavi-yan | vrajam | na | paśu-vardhanāya | manma // rv_9,94.1 // dvitā | vi-ūrṇvan | amṛtasya | dhāma | svaḥ-vide | bhuvanāni | prathanta | dhiyaḥ | pinvānāḥ | svasare | na | gāvaḥ | ṛta-yantīḥ | abhi | vavaśre | indum // rv_9,94.2 // pari | yat | kaviḥ | kāvyā | bharate | śūraḥ | na | rathaḥ | bhuvanāni | viśvā | deveṣu | yaśaḥ | martāya | bhūṣan | dakṣāya | rāyaḥ | puru-bhūṣu | navyaḥ // rv_9,94.3 // śriye | jātaḥ | śriye | ā | niḥ | iyāya | śriyam | vayaḥ | jaritṛ-bhyaḥ | dadhāti | śriyam | vasānāḥ | amṛta-tvam | āyan | bhavanti | satyā | sam-ithā | mita-drau // rv_9,94.4 // iṣam | ūrjam | abhi | arṣa | aśvam | gām | uru | jyotiḥ | kṛṇuhi | matsi | devān | viśvāni | hi | su-sahā | tāni | tubhyam | pavamāna | bādhase | soma | śatrūn // rv_9,94.5 // //4//. -rv_7:4/5- (rv_9,95) kanikranti | hariḥ | ā | sṛjyamānaḥ | sīdan | vanasya | jaṭhare | punānaḥ | nṛ-bhiḥ | yataḥ | kṛṇute | niḥ-nijam | gāḥ | ataḥ | matīḥ | janayata | svadhābhiḥ // rv_9,95.1 // hariḥ | sṛjānaḥ | pathyām | ṛtasya | iyarti | vācam | aritā-iva | nāvam | devaḥ | devānām | guhyāni | nāma | āviḥ | kṛṇoti | barhiṣi | pra-vāce // rv_9,95.2 // apām-iva | it | ūrmayaḥ | tarturāṇāḥ | pra | manīṣāḥ | īrate | somam | accha | namasyantīḥ | upa | ca | yanti | sam | ca | ā | ca | viśanti | uśatīḥ | uśantam // rv_9,95.3 // tam | marmṛjānam | mahiṣam | na | sānau | aṃśum | duhanti | ukṣaṇam | giri-sthām | tam | vāvaśānam | matayaḥ | sacante | tritaḥ | bibharti | varuṇam | samudre // rv_9,95.4 // iṣyan | vācam | upavaktā-iva | hotuḥ | punānaḥ | indo iti | vi | sya | manīṣām | indraḥ | ca | yat | kṣayathaḥ | saubhagāya | su-vīryasya | patayaḥ | syāma // rv_9,95.5 // //5//. -rv_7:4/6- (rv_9,96) pra | senānīḥ | śūraḥ | agre | rathānām | gavyan | eti | harṣate | asya | senā | bhadrān | kṛṇvan | indra-havān | sakhi-bhyaḥ | ā | somaḥ | vastrā | rabhasāni | datte // rv_9,96.1 // sam | asya | harim | harayaḥ | mṛjanti | aśva-hayaiḥ | asni-śitam | namaḥ-bhiḥ | ā | tiṣṭhati | ratham | indrasya | sakhā | vidvān | ena | su-matim | yāti | accha // rv_9,96.2 // saḥ | naḥ | deva | deva-tāte | pavasva | mahe | soma | psarase | indra-pānaḥ | kṛṇvan | apaḥ | varṣayan | dyām | uta | imām | uroḥ | ā | naḥ | varivasya | punānaḥ // rv_9,96.3 // ajītaye | ahataye | pavasva | svastaye | sarva-tātaye | bṛhate | tat | uśanti | viśve | ime | sakhāyaḥ | tat | aham | vaśmi | pavamāna | soma // rv_9,96.4 // somaḥ | pavate | janitā | matīnām | janitā | divaḥ | janitā | pṛthivyāḥ | janitā | agneḥ | janitā | sūryasya | janitā | indrasya | janitā | uta | viṣṇoḥ // rv_9,96.5 // //6//. -rv_7:4/7- brahmā | devānām | pada-vīḥ | kavīnām | ṛṣiḥ | viprāṇām | mahiṣaḥ | mṛgāṇām | śyenaḥ | gṛdhrāṇām | sva-dhitiḥ | vanānām | somaḥ | pavitram | ati | eti | rebhan // rv_9,96.6 // pra | avīvipat | vācaḥ | ūrmim | na | sindhuḥ | giraḥ | somaḥ | pavamānaḥ | manīṣāḥ | antariti | paśyan | vṛjanā | imā | avarāṇi | ā | tiṣṭhati | vṛṣabhaḥ | goṣu | jānan // rv_9,96.7 // saḥ | matsaraḥ | pṛt-su | vanvan | avātaḥ | sahasra-retāḥ | abhi | vājam | arṣa | indrāya | indo iti | pavamānaḥ | manīṣī | aṃśoḥ | ūrmim | īraya | gāḥ | iṣaṇyan // rv_9,96.8 // pari | priyaḥ | kalaśe | deva-vātaḥ | indrāya | somaḥ | raṇyaḥ | madāya | sahasra-dhāraḥ | śata-vājaḥ | induḥ | vājī | na | saptiḥ | samanā | jigāti // rv_9,96.9 // saḥ | pūrvyaḥ | vasu-vit | jāyamānaḥ | mṛjānaḥ | ap-su | duduhānaḥ | adrau | abhiśasti-pāḥ | bhuvanasya | rājā | vidat | gātum | brahmaṇe | pūyamānaḥ // rv_9,96.10 // //7//. -rv_7:4/8- tvayā | hi | naḥ | pitaraḥ | soma | pūrve | karmāṇi | cakruḥ | pavamāna | dhīrāḥ | vanvan | avātaḥ | pari-dhīn | apa | ūrṇu | vīre-bhiḥ | aśvaiḥ | magha-vā | bhava | naḥ // rv_9,96.11 // yathā | apavathāḥ | manave | vayaḥ-dhāḥ | amitra-hā | varivaḥ-vit | haviṣmān | eva | pavasva | draviṇam | dadhānaḥ | indre | sam | tiṣṭha | janaya | āyudhāni // rv_9,96.12 // pavasva | soma | madhu-mān | ṛta-vā | apaḥ | vasānaḥ | adhi | sānau | avye | ava | droṇāni | ghṛta-vanti | sīda | madin-tamaḥ | matsaraḥ | indra-pānaḥ // rv_9,96.13 // vṛṣṭim | divaḥ | śata-dhāraḥ | pavasva | sahasra-sāḥ | vāja-yuḥ | deva-vītau | sam | sindhu-bhiḥ | kalaśe | vāvaśānaḥ | sam | usriyābhiḥ | pra-tiran | naḥ | āyuḥ // rv_9,96.14 // eṣaḥ | syaḥ | somaḥ | mati-bhiḥ | punānaḥ | atyaḥ | na | vājī | tarati | it | arātīḥ | payaḥ | na | dugdham | aditeḥ | iṣiram | uru-iva | gātuḥ | su-yamaḥ | na | voḷhā // rv_9,96.15 // //8//. -rv_7:4/9- su-āyudhaḥ | sotṛ-bhiḥ | pūyamānaḥ | abhi | arṣa | guhyam | cāru | nāma | abhi | vājam | saptiḥ-iva | śravasyā | abhi | vāyum | abhi | gāḥ | deva | soma // rv_9,96.16 // śiśum | jajñānam | haryatam | mṛjanti | śumbhanti | vahnim | marutaḥ | gaṇena | kaviḥ | gīḥ-bhiḥ | kāvyena | kaviḥ | san | somaḥ | pavitram | ati | eti | rebhan // rv_9,96.17 // ṛṣi-manāḥ | yaḥ | ṛṣi-kṛt | svaḥ-sāḥ | sahasra-nīthaḥ | pada-vīḥ | kavīnām | tṛtīyam | dhāma | mahiṣaḥ | sisāsan | somaḥ | vi-rājam | anu | rājati | stup // rv_9,96.18 // camū-sat | śyenaḥ | śakunaḥ | vi-bhṛtvā | go-vinduḥ | drapsaḥ | āyudhāni | bibhrat | apām | ūrmim | sacamānaḥ | samudram | turīyam | dhāma | mahiṣaḥ | vivakti // rv_9,96.19 // maryaḥ | na | śubhraḥ | tanvam | mṛjānaḥ | atyaḥ | na | sṛtvā | sanaye | dhanānām | vṛṣā-iva | yūthā | pari | kośam | arṣan | kanikradat | camvoḥ | ā | viveśa // rv_9,96.20 // //9//. -rv_7:4/10- pavasva | indo iti | pavamānaḥ | mahaḥ-bhiḥ | kanikradat | pari | vārāṇi | arṣa | krīḷan | camvoḥ | ā | viśa | pūyamānaḥ | indram | te | rasaḥ | madiraḥ | mamattu // rv_9,96.21 // pra | asya | dhārāḥ | bṛhatīḥ | asṛgran | aktaḥ | gobhiḥ | kalaśān | ā | viveśa | sāma | kṛṇvan | sāmanyaḥ | vipaḥ-cit | krandan | eti | abhi | sakhyuḥ | na | jāmim // rv_9,96.22 // apa-ghnan | eṣi | pavamāna | śatrūn | priyām | na | jāraḥ | abhi-gītaḥ | induḥ | sīdan | vaneṣu | śakunaḥ | na | patvā | somaḥ | punānaḥ | kalaśeṣu | sattā // rv_9,96.23 // ā | te | rucaḥ | pavamānasya | soma | yoṣā-iva | yanti | su-dughāḥ | su-dhārāḥ | hariḥ | ānītaḥ | puru-vāraḥ | ap-su | acikradat | kalaśe | deva-yūnām // rv_9,96.24 // //10//. -rv_7:4/11- (rv_9,97) asya | preṣā | hemanā | pūyamānaḥ | devaḥ | devebhiḥ | sam | apṛkta | rasam | sutaḥ | pavitram | pari | eti | rebhan | mitā-iva | sadma | paśu-manti | hotā // rv_9,97.1 // bhadrā | vastrā | samanyā | vasānaḥ | mahān | kaviḥ | ni-vacanāni | śaṃsan | ā | vacyasva | camvoḥ | pūyamānaḥ | vi-cakṣaṇaḥ | jāgṛviḥ | deva-vītau // rv_9,97.2 // sam | oṃ iti | priyaḥ | mṛjyate | sānau | avye | yaśaḥ-taraḥ | yaśasām | kṣaitaḥ | asme iti | abhi | svara | dhanva | pūyamānaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_9,97.3 // pra | gāyata | abhi | arcāma | devān | somam | hinota | mahate | dhanāya | svāduḥ | pavāte | ati | vāram | avyam | ā | sīdāti | kalaśam | deva-yuḥ | naḥ // rv_9,97.4 // induḥ | devānām | upa | sakhyam | āyan | sahasra-dhāraḥ | pavate | madāya | nṛ-bhiḥ | stavānaḥ | anu | dhāma | pūrvam | agan | indram | mahate | saubhagāya // rv_9,97.5 // //11//. -rv_7:4/12- stotre | rāye | hariḥ | arṣa | punānaḥ | indram | madaḥ | gacchatu | te | bharāya | devaiḥ | yāhi | sa-ratham | rādhaḥ | accha | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_9,97.6 // pra | kāvyam | uśanā-iva | bruvāṇaḥ | devaḥ | devānām | janima | vivakti | mahi-vrataḥ | śuci-bandhuḥ | pāvakaḥ | padā | varāhaḥ | abhi | eti | rebhan // rv_9,97.7 // pra | haṃsāsaḥ | tṛpalam | manyum | accha | amāt | astam | vṛṣa-gaṇāḥ | ayāsuḥ | āṅgūṣyam | pavamānam | sakhāyaḥ | duḥ-marṣam | sākam | pra | vadanti | vāṇam // rv_9,97.8 // saḥ | raṃhate | uru-gāyasya | jūtim | vṛthā | krīḷantam | mimate | na | gāvaḥ | parīṇasam | kṛṇute | tigma-śṛṅgaḥ | divā | hariḥ | dadṛśe | naktam | ṛjraḥ // rv_9,97.9 // induḥ | vājī | pavate | go-nyoghāḥ | indre | somaḥ | saha | invan | madāya | hanti | rakṣaḥ | bādhate | pari | arātīḥ | varivaḥ | kṛṇvan | vṛjanasya | rājā // rv_9,97.10 // //12//. -rv_7:4/13- adha | dhārayā | madhvā | pṛcānaḥ | tiraḥ | roma | pavate | adri-dugdhaḥ | induḥ | indrasya | sakhyam | juṣāṇaḥ | devaḥ | devasya | matsaraḥ | madāya // rv_9,97.11 // abhi | priyāṇi | pavate | punānaḥ | devaḥ | devān | svena | rasena | pṛñcan | induḥ | dharmāṇi | ṛtu-thā | vasānaḥ | daśa | kṣipaḥ | avyata | sānau | avye // rv_9,97.12 // vṛṣā | śoṇaḥ | abhi-kanikradat | gāḥ | nadayan | eti | pṛthivīm | uta | dyām | indrasya-iva | vagnuḥ | ā | śṛṇve | ājau | pra-cetayan | arṣati | vācam | ā | imām // rv_9,97.13 // rasāyyaḥ | payasā | pinvamānaḥ | īrayan | eṣi | madhu-mantam | aṃśum | pavamānaḥ | sam-tanim | eṣi | kṛṇvan | indrāya | soma | pari-sicyamānaḥ // rv_9,97.14 // eva | pavasva | madiraḥ | madāya | uda-grābhasya | namayan | vadha-snaiḥ | pari | varṇam | bharamāṇaḥ | ruśantam | gavyuḥ | naḥ | arṣa | pari | soma | siktaḥ // rv_9,97.15 // //13//. -rv_7:4/14- juṣṭavī | naḥ | indo iti | su-pathā | su-gāni | urau | pavasva | varivāṃsi | kṛṇvan | ghanā-iva | viṣvak | duḥ-itāni | vi-ghnan | adhi | snunā | dhanva | sānau | avye // rv_9,97.16 // vṛṣṭim | naḥ | arṣa | divyām | jigatnum | iḷāvatīm | śam-gayīm | jīra-dānum | stukā-iva | vītā | dhanva | vi-cinvan | bandhūn | imān | avarān | indo iti | vāyūn // rv_9,97.17 // granthim | na | vi | sya | grathitam | punānaḥ | ṛjum | ca | gātum | vṛjinam | ca | soma | atyaḥ | na | kradaḥ | hariḥ | ā | sṛjānaḥ | maryaḥ | deva | dhanva | pastya-vān // rv_9,97.18 // juṣṭaḥ | madāya | deva-tāte | indo iti | pari | snunā | dhanva | sānau | avye | sahasra-dhāraḥ | su-rabhiḥ | adabdhaḥ | pari | srava | vāja-sātau | nṛ-sahye // rv_9,97.19 // araśmānaḥ | ye | arathāḥ | ayuktāḥ | atyāsaḥ | na | sasṛjānāsaḥ | ājau | ete | śukrāsaḥ | dhanvanti | somāḥ | devāsaḥ | tān | upa | yāta | pibadhyai // rv_9,97.20 // //14//. -rv_7:4/15- eva | naḥ | indo iti | abhi | deva-vītim | pari | srava | nabhaḥ | arṇaḥ | camūṣu | somaḥ | asmabhyam | kāmyam | bṛhantam | rayim | dadātu | vīra-vantam | ugram // rv_9,97.21 // takṣat | yadi | manasaḥ | venataḥ | vāk | jyeṣṭhasya | vā | dharmaṇi | kṣoḥ | anīke | āt | īm | āyan | varam | ā | vāvaśānāḥ | juṣṭam | patim | kalaśe | gāvaḥ | indum // rv_9,97.22 // pra | dānu-daḥ | divyaḥ | dānu-pinvaḥ | ṛtam | ṛtāya | pavate | su-medhāḥ | dharmā | bhuvat | vṛjanyasya | rājā | pra | rāsmi-bhiḥ | daśa-bhiḥ | bhāri | bhūma // rv_9,97.23 // pavitrebhiḥ | pavamānaḥ | nṛ-cakṣā | rājā | devānām | uta | martyānām | dvitā | bhuvat | rayi-patiḥ | rayīṇām | ṛtam | bharat | su-bhṛtam | cāru | induḥ // rv_9,97.24 // arvān-iva | śravase | sātim | accha | indrasya | vāyoḥ | abhi | vītim | arṣa | saḥ | naḥ | sahasrā | bṛhatīḥ | iṣaḥ | dāḥ | bhava | soma | draviṇaḥ-vit | punānaḥ // rv_9,97.25 // //15//. -rv_7:4/16- deva-avyaḥ | naḥ | pari-sicyamānāḥ | kṣayam | su-vīram | dhanvantu | somāḥ | āyajyavaḥ | su-matim | viśva-vārāḥ | hotāraḥ | na | divi-yajaḥ | mandra-tamāḥ // rv_9,97.26 // eva | deva | deva-tāte | pavasva | mahe | soma | psarase | deva-pānaḥ | mahaḥ | cit | hi | smasi | hitāḥ | sa-marye | kṛdhi | su-sthāne | rodasī iti | punānaḥ // rv_9,97.27 // aśvaḥ | na | kradaḥ | vṛṣa-bhiḥ | yujānaḥ | siṃhaḥ | na | bhīmaḥ | manasaḥ | javīyān | arvācīnaiḥ | pathi-bhiḥ | ye | rajiṣṭhāḥ | ā | pavasva | saumanasam | naḥ | indo iti // rv_9,97.28 // śatam | dhārāḥ | deva-jātāḥ | asṛgran | sahasram | enāḥ | kavayaḥ | mṛjanti | indo iti | sanitram | divaḥ | ā | pavasva | puraḥ-etā | asi | mahataḥ | dhanasya // rv_9,97.29 // divaḥ | na | sargāḥ | asasṛgram | ahnām | rājā | na | mitram | pra | mināti | dhīraḥ | pituḥ | na | putraḥ | kratu-bhiḥ | yatānaḥ | ā | pavasva | viśe | asyai | ajītim // rv_9,97.30 // //16//. -rv_7:4/17- pra | te | dhārāḥ | madhu-matīḥ | asṛgran | vārān | yat | pūtaḥ | ati-eṣi | avyān | pavamāna | pavase | dhāma | gonām | jajñānaḥ | sūryam | apinvaḥ | arkaiḥ // rv_9,97.31 // kanikradat | anu | panthām | ṛtasya | śukraḥ | vi | bhāsi | amṛtasya | dhāma | saḥ | indrāya | pavase | matsara-vān | hinvānaḥ | vācam | mati-bhiḥ | kavīnām // rv_9,97.32 // divyaḥ | su-parṇaḥ | ava | cakṣi | soma | pinvan | dhārāḥ | karmaṇā | deva-vītau | ā | indo iti | viśa | kalaśam | soma-dhānam | krandan | ihi | sūryasya | upa | raśmim // rv_9,97.33 // tisraḥ | vācaḥ | īrayati | pra | vahniḥ | ṛtasya | dhītim | brahmaṇaḥ | manīṣām | gāvaḥ | yanti | go-patim | pṛcchamānāḥ | somam | yanti | matayaḥ | vāvaśānāḥ // rv_9,97.34 // somam | gāvaḥ | dhenavaḥ | vāvaśānāḥ | somam | viprāḥ | mati-bhiḥ | pṛcchamānāḥ | somaḥ | sutaḥ | pūyate | ajyamānaḥ | some | arkāḥ | tri-stubhaḥ | sam | navante // rv_9,97.36 // //17//. -rv_7:4/18- eva | naḥ | soma | pari-sicyamānaḥ | ā | pavasva | pūyamānaḥ | svasti | indram | ā | viśa | bṛhatā | raveṇa | vardhaya | vācam | janaya | puram-dhim // rv_9,97.36 // ā | jāgṛviḥ | vipraḥ | ṛtā | matīnām | somaḥ | punānaḥ | asadat | camūṣu | sapanti | yam | mithunāsaḥ | ni-kāmāḥ | adhvaryavaḥ | rathirāsaḥ | su-hastāḥ // rv_9,97.37 // saḥ | punānaḥ | upa | sūre | na | dhātā | ā | ubhe iti | aprāḥ | rodasī iti | vi | saḥ | āvar ity āvaḥ | priyā | cit | yasya | priyasāsaḥ | ūtī | saḥ | tu | dhanam | kāriṇe | na | pra | yaṃsat // rv_9,97.38 // saḥ | vardhitā | vardhanaḥ | pūyamānaḥ | somaḥ | mīḍhavān | abhi | naḥ | jyotiṣā | āvīt | yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ | svaḥ-vidaḥ | abhi | gāḥ | adrim | uṣṇan // rv_9,97.39 // akrān | samudraḥ | prathame | vi-dharman | janayan | pra-jāḥ | bhuvanasya | rājā | vṛṣā | pavitre | adhi | sānau | avye | bṛhat | somaḥ | vavṛdhe | suvānaḥ | induḥ // rv_9,97.40 // //18//. -rv_7:4/19- mahat | tat | somaḥ | mahiṣaḥ | cakāra | apām | yat | garbhaḥ | avṛṇīta | devān | adadhāt | indre | pavamānaḥ | ojaḥ | ajanayat | sūrye | jyotiḥ | induḥ // rv_9,97.41 // matsi | vāyum | iṣṭaye | rādhase | ca | matsi | mitrāvaruṇā | pūyamānaḥ | matsi | śardhaḥ | mārutam | matsi | devān | matsi | dyāvāpṛthivī iti | deva | soma // rv_9,97.42 // ṛjuḥ | pavasva | vṛjinasya | hantā | apa | amīvām | bādhamānaḥ | mṛdhaḥ | ca | abhi-śrīṇan | payaḥ | payasā | abhi | gonām | indrasya | tvam | tava | vayam | sakhāyaḥ // rv_9,97.43 // madhvaḥ | sūdam | pavasva | vasvaḥ | utsam | vīram | ca | naḥ | ā | pavasva | bhagam | ca | svadasva | indrāya | pavamānaḥ | indo iti | rayim | ca | naḥ | ā | pavasva | samudrāt // rv_9,97.44 // somaḥ | sutaḥ | dhārayā | atyaḥ | na | hitvā | sindhuḥ | na | nimnam | abhi | vājī | akṣāriti | ā | yonim | vanyam | asadat | punānaḥ | sam | induḥ | gobhiḥ | asarat | sam | at-bhiḥ // rv_9,97.45 // //19//. -rv_7:4/20- eṣaḥ | syaḥ | te | pavate | indra | somaḥ | camūṣu | dhīraḥ | uśate | tavasvān | svaḥ-cakṣāḥ | rathiraḥ | satya-śuṣmaḥ | kāmaḥ | na | yaḥ | deva-yatām | asarji // rv_9,97.46 // eṣaḥ | pratnena | vayasā | punānaḥ | tiraḥ | varpāṃsi | duhituḥ | dadhānaḥ | vasānaḥ | śarma | tri-varūtham | ap-su | hotā-iva | yāti | samaneṣu | rebhan // rv_9,97.47 // nu | naḥ | tvam | rathiraḥ | deva | soma | pari | srava | camvoḥ | pūyamānaḥ | ap-su | svādiṣṭhaḥ | madhu-mān | ṛta-vā | devaḥ | na | yaḥ | savitā | satya-manmā // rv_9,97.48 // abhi | vāyum | vītī | arṣa | gṛṇānaḥ | abhi | mitrāvaruṇā | pūyamānaḥ | abhi | naram | dhī-javanam | rathe-sthām | abhi | indram | vṛṣaṇam | vajra-bāhum // rv_9,97.49 // abhi | vastrā | su-vasanāni | arṣa | abhi | dhenūḥ | su-dughāḥ | pūyamānaḥ | abhi | candrā | bhartave | naḥ | hiraṇyā | abhi | aśvān | rathinaḥ | deva | soma // rv_9,97.50 // //20//. -rv_7:4/21- abhi | naḥ | arṣa | divyā | vasūni | abhi | viśvā | pārthivā | pūyamānaḥ | abhi | yena | draviṇam | aśnavāma | abhi | ārṣeyam | jamadagni-vat | naḥ // rv_9,97.51 // ayā | pavā | pavasva | enā | vasūni | māṃścatve | indo iti | sarasi | pra | dhanva | bradhnaḥ | cit | atra | vātaḥ | na | jūtaḥ | puru-medhaḥ | cit | takave | naram | dāt // rv_9,97.52 // uta | naḥ | enā | pavayā | pavasva | adhi | śrute | śravāyyasya | tīrthe | ṣaṣṭim | sahasrā | naigutaḥ | vasūni | vṛkṣam | na | pakvam | dhūnavat | raṇāya // rv_9,97.53 // mahi | ime iti | asya | vṛṣanāma | śūṣe iti | māṃścatve | vā | pṛśane | vā | vadhatreiti | asvāpayat | ni-gutaḥ | snehayat | ca | apa | amitrān | apa | acitaḥ | aca | itaḥ // rv_9,97.54 // sam | trī | pavitrā | vi-tatāni | eṣi | anu | ekam | dhāvasi | pūyamānaḥ | asi | bhagaḥ | asi | dātrasya | dātā | asi | magha-vā | maghavat-bhyaḥ | indo iti // rv_9,97.55 // //21//. -rv_7:4/22- eṣaḥ | viśva-vit | pavate | manīṣī | somaḥ | viśvasya | bhuvanasya | rājā | drapsān | īrayan | vidatheṣu | induḥ | vi | vāram | avyam | samayā | ati | yāti // rv_9,97.56 // indum | rihanti | mahiṣāḥ | adabdhāḥ | pade | rebhanti | kavayaḥ | na | gṛdhrāḥ | hinvanti | dhīrāḥ | daśa-bhiḥ | kṣipābhiḥ | sam | āñjate | rūpam | apām | rasena // rv_9,97.57 // tvayā | vayam | pavamānena | soma | bhare | kṛtam | vi | cinuyāma | śaśvat | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ // rv_9,97.58 // //22//. -rv_7:4/23- (rv_9,98) abhi | naḥ | vāja-sātamam | rayim | arṣa | puru-spṛham | indo iti | sahasra-bharṇasam | tuvi-dyumnam | vibhva-saham // rv_9,98.1 // pari | syaḥ | suvānaḥ | avyayam | rathe | na | varma | avyata | induḥ | abhi | drūṇā | hitaḥ | hiyānaḥ | dhārābhiḥ | akṣāriti // rv_9,98.2 // pari | syaḥ | suvānaḥ | akṣāriti | induḥ | avye | mada-cyutaḥ | dhārā | yaḥ | ūrdhvaḥ | adhvare | bhrājā | na | eti | gavya-yuḥ // rv_9,98.3 // saḥ | hi | tvam | deva | śaśvate | vasu | martāya | dāśuṣe | indo iti | sahasriṇam | rayim | śata-ātmānam | vivāsasi // rv_9,98.4 // vayam | te | asya | vṛtra-han | vaso iti | vasvaḥ | puru-spṛhaḥ | ni | nediṣṭha-tamāḥ | iṣaḥ | syāma | sumnasya | adhrigo ity adhri-go // rv_9,98.5 // dviḥ | yam | pañca | sva-yaśasam | svasāraḥ | adri-saṃhatam | priyam | indrasya | kāmyam | pra-snāpayanti | ūrmiṇam // rv_9,98.6 // //23//. -rv_7:4/24- pari | tyam | haryatam | harim | babhrum | punanti | vāreṇa | yaḥ | devān | viśvān | it | pari | madena | saha | gacchati // rv_9,98.7 // asya | vaḥ | hi | avasā | pāntaḥ | dakṣa-sādhanam | yaḥ | sūriṣu | śravah | bṛhat | dadhe | svaḥ | na | haryataḥ // rv_9,98.8 // saḥ | vām | yajñeṣu | mānavī iti | induḥ | janiṣṭa | rodasī iti | devaḥ | devī iti | giri-sthāḥ | asredhan | tam | tuvi-svani // rv_9,98.9 // indrāya | soma | pātave | vṛtra-ghne | pari | sicyase | nare | ca | dakṣiṇāvate | devāya | sadana-sade // rv_9,98.10 // te | pratnāsaḥ | vi-uṣṭiṣu | somāḥ | pavitre | akṣaran | apa-prothantaḥ | sanutaḥ | huraḥ-citaḥ | prātariti | tān | apra-cetasaḥ // rv_9,98.11 // tam | sakhāyaḥ | puraḥ-rucam | yūyam | vayam | ca | sūrayaḥ | aśyāma | vāja-gandhyam | sanema | vāja-pastyam // rv_9,98.12 // //24//. -rv_7:4/25- (rv_9,99) ā | haryatāya | dhṛṣṇave | dhanuḥ | tanvanti | paiṃsyam | śukrām | vayanti | asurāya | niḥ-nijam | vipām | agre | mahīyuvaḥ // rv_9,99.1 // adha | kṣapā | pari-kṛtaḥ | vājān | abhi | pra | gāhate | yadi | vivasvataḥ | dhiyaḥ | harim | hinvanti | yātave // rv_9,99.2 // tam | asya | marjayāmasi | madaḥ | yaḥ | indra-pātamaḥ | yam | gāvaḥ | āsa-bhiḥ | dadhuḥ | purā | nūnam | ca | sūrayaḥ // rv_9,99.3 // tam | gāthayā | purāṇyā | punānam | abhi | anūṣata | uto iti | kṛpanta | dhītayaḥ | devānām | nāma | bibhratīḥ // rv_9,99.4 // tam | ukṣamāṇam | avyaye | vāre | punanti | dharṇasim | dūtam | na | pūrva-cittaye | ā | śāsate | manīṣiṇaḥ // rv_9,99.5 // //25//. -rv_7:4/26- saḥ | punānaḥ | madin-tamaḥ | somaḥ | camūṣu | sīdati | paśau | na | retaḥ | ādadhat | patiḥ | vacasyate | dhiyaḥ // rv_9,99.6 // saḥ | mṛjyate | sukarma-bhiḥ | devaḥ | devebhyaḥ | sutaḥ | vide | yat | āsu | sam-dadiḥ | mahīḥ | apaḥ | vi | gāhate // rv_9,99.7 // sutaḥ | indo iti | pavitre | ā | nṛ-bhiḥ | yataḥ | vi | nīyase | indrāya | matsarin-tamaḥ | camūṣu | ā | ni | sīdasi // rv_9,99.8 // //26//. -rv_7:4/27- (rv_9,100) abhi | navante | adruhaḥ | priyam | indrasya | kāmyam | vatsam | na | pūrve | āyuni | jātam | rihanti | mātaraḥ // rv_9,100.1 // punānaḥ | indo iti | ā | bhara | soma | dvi-barhasam | rayim | tvam | vasūni | puṣyasi | viśvāni | dāśuṣaḥ | gṛhe // rv_9,100.2 // tvam | dhiyam | manaḥ-yujam | sṛja | vṛṣṭim | na | tanyatuḥ | tvam | vasūni | pārthivā | divyā | ca | soma | puṣyasi // rv_9,100.3 // pari | te | jigyuṣaḥ | yathā | dhārā | sutasya | dhāvati | raṃhamāṇā | vi | avyayam | vāram | vājī-iva | sānasiḥ // rv_9,100.4 // kratve | dakṣāya | naḥ | kave | pavasva | soma | dhārayā | indrāya | pātave | sutaḥ | mitrāya | varuṇāya | ca // rv_9,100.5 // //27//. -rv_7:4/28- pavasva | vāja-sātamaḥ | pavitre | dhārayā | sutaḥ | indrāya | soma | viṣṇave | devebhyaḥ | madhumat-tamaḥ // rv_9,100.6 // tvām | rihanti | mātaraḥ | harim | pavitre | adruhaḥ | vatsam | jātam | na | dhenavaḥ | pavamāna | vi-dharmaṇi // rv_9,100.7 // pavamāna | mahi | śravaḥ | citrebhiḥ | yāsi | raśmi-bhiḥ | śardhan | tamāṃsi | jighnase | viśvāni | dāśuṣaḥ | gṛhe // rv_9,100.8 // tvam | dyām | ca | mahi-vrata | pṛthivīm | ca | ati | jabhriṣe | prati | drāpim | amuñcathāḥ | pavamāna | mahi-tvanās // rv_9,100.9 // //28//. -rv_7:5/1- (rv_9,101) puraḥ-jitī | vaḥ | andhasaḥ | sutāya | mādayitnave | apa | śvānam | śnathiṣṭana | sakhāyaḥ | dīrgha-jihvyam // rv_9,101.1 // yaḥ | dhārayā | pāvakayā | pari-prasyandate | sutaḥ | induḥ | aśvaḥ | na | kṛtvyaḥ // rv_9,101.2 // tam | duroṣam | abhi | naraḥ | somam | viśvācyā | dhiyā | yajñam | hinvanti | adri-bhiḥ // rv_9,101.3 // sutāsaḥ | madhumat-tamāḥ | somāḥ | indrāya | mandinaḥ | pavitra-vantaḥ | akṣaran | devān | gacchantu | vaḥ | madāḥ // rv_9,101.4 // induḥ | indrāya | pavate | iti | devāsaḥ | abruvan | vācaḥ | patiḥ | makhasyate | viśvasya | īśānaḥ | ojasā // rv_9,101.5 // //1//. -rv_7:5/2- sahasra-dhāraḥ | pavate | samudraḥ | vācam-īṅkhayaḥ | somaḥ | patiḥ | rayīṇām | sakhā | indrasya | dive-dive // rv_9,101.6 // ayam | pūṣā | rayiḥ | bhagaḥ | somaḥ | punānaḥ | arṣati | patiḥ | viśvasya | bhūmanaḥ | vi | akhyat | rodasī iti | ubhe iti // rv_9,101.7 // sam | oṃ iti | priyāḥ | anūṣata | gāvaḥ | madāya | ghṛṣvayaḥ | somāsaḥ | kṛṇvate | pathaḥ | pavamānāsaḥ | indavaḥ // rv_9,101.8 // yaḥ | ojiṣṭhaḥ | tam | ā | bhara | pavamāna | śravāyyam | yaḥ | pañca | carṣaṇīḥ | abhi | rayim | yena | vanāmahai // rv_9,101.9 // somāḥ | pavante | indavaḥ | asmabhyam | gātuvit-tamāḥ | mitrāḥ | suvānāḥ | arepasaḥ | su-ādhyaḥ | svaḥ-vidaḥ // rv_9,101.10 // //2//. -rv_7:5/3- susvāṇāsaḥ | vi | adri-bhiḥ | citānāḥ | goḥ | adhi | tvaci | iṣam | asmabhyam | abhitaḥ | sam | asvaran | vasu-vidaḥ // rv_9,101.11 // ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ | sūryāsaḥ | na | darśatāsaḥ | jigatnavaḥ | dhruvāḥ | ghṛte // rv_9,101.12 // pra | sunvānasya | andhasaḥ | martaḥ | na | vṛta | tat | vacaḥ | apa | śvānam | arādhasam | hata | makham | na | bhṛgavaḥ // rv_9,101.13 // ā | jāmiḥ | atke | avyata | bhuje | na | putraḥ | oṇyoḥ | sarat | jāraḥ | na | yoṣaṇām | varaḥ | na | yonim | āsadam // rv_9,101.14 // saḥ | vīraḥ | dakṣa-sādhanaḥ | vi | yaḥ | tastambha | rodasī iti | hariḥ | pavitre | avyata | vedhāḥ | na | yonim | āsadam // rv_9,101.15 // avyaḥ | vārebhiḥ | pavate | somaḥ | gavye | adhi | tvaci | kanikradat | vṛṣā | hariḥ | indrasya | abhi | eti | niḥ-kṛtam // rv_9,101.16 // //3//. -rv_7:5/4- (rv_9,102) krāṇā | śiśuḥ | mahīnām | hinvan | ṛtasya | dīdhitim | viśvā | pari | priyā | bhuvat | adha | dvitā // rv_9,102.1 // upa | tritasya | pāṣyoḥ | abhakta | yat | guhā | padam | yajñasya | sapta | dhāma-bhiḥ | adha | priyam // rv_9,102.2 // trīṇi | tritasya | dhārayā | pṛṣṭheṣu | ā | īraya | rayim | mimīte | asya | yojanā | vi | su-kratuḥ // rv_9,102.3 // jajñānam | sapta | mātaraḥ | vedhām | aśāsata | śriye | ayam | dhruvaḥ | rayīṇām | ciketa | yat // rv_9,102.4 // asya | vrate | sa-joṣasaḥ | viśve | devāsaḥ | adruhaḥ | spārhāḥ | bhavanti | rantayaḥ | juṣanta | yat // rv_9,102.5 // //4//. -rv_7:5/5- yam | īm iti | garbham | ṛta-vṛdhaḥ | dṛśe | cārum | ajījanan | kavim | maṃhiṣṭham | adhvare | puru-spṛham // rv_9,102.6 // samīcīne itisam-īcīne | abhi | tmanā | yahvī | ṛtasya | mātarā | tanvānāḥ | yajñam | ānuṣak | yat | añjate // rv_9,102.7 // kratvā | śukrebhiḥ | akṣa-bhiḥ | ṛṇoḥ | apa | vrajam | divaḥ | hinvan | ṛtasya | dīditim | pra | adhvare // rv_9,102.8 // //5//. -rv_7:5/6- (rv_9,103) pra | punānāya | vedhase | somāya | vacaḥ | ut-yatam | bhṛtim | na | bhara | mati-bhiḥ | jujoṣate // rv_9,103.1 // pari | vārāṇi | avyayā | gobhiḥ | añjānaḥ | arṣati | trī | sadha-sthā | punānaḥ | kṛṇute | hariḥ // rv_9,103.2 // pari | kośam | madhu-ścutam | avyaye | vāre | arṣati | abhi | vāṇīḥ | ṛṣīṇām | sapta | nūṣata // rv_9,103.3 // pari | netā | matīnām | viśva-devaḥ | adābhyaḥ | somaḥ | punānaḥ | camvoḥ | viśat | hariḥ // rv_9,103.4 // pari | daivīḥ | anu | svadhāḥ | indreṇa | yāhi | sa-ratham | punānaḥ | vāghat | vāghat-bhiḥ | amartyaḥ // rv_9,103.5 // pari | saptiḥ | na | vāja-yuḥ | devaḥ | devebhyaḥ | sutaḥ | vi-ānaśiḥ | pavamānaḥ | vi | dhāvati // rv_9,103.6 // //6//. -rv_7:5/7- (rv_9,104) sakhāyaḥ | ā | ni | sīdata | punānāya | pra | gāyata | śiśum | na | yajñaiḥ | pari | bhūṣata | śriye // rv_9,104.1 // sam | īm iti | vatsam | na | mātṛ-bhiḥ | sṛjata | gaya-sādhanam | deva-avyam | madam | abhi | dvi-śavasam // rv_9,104.2 // punāta | dakṣa-sādhanam | yathā | śardhāya | vītaye | yathā | mitrāya | varuṇāya | śam-tamaḥ // rv_9,104.3 // asmabhyam | tvā | vasu-vidam | abhi | vāṇīḥ | anūṣata | gobhiḥ | te | varṇam | abhi | vāsayāmasi // rv_9,104.4 // saḥ | naḥ | madānām | pate | indo iti | deva-psarāḥ | asi | sakhā-iva | sakhye | gātuvit-tamaḥ | bhava // rv_9,104.5 // sanemi | kṛdhi | asmat | ā | rakṣasam | kam | cit | atriṇam | apa | adevam | dvayum | aṃhaḥ | yuyodhi | naḥ // rv_9,104.6 // //7//. -rv_7:5/8- (rv_9,105) tam | vaḥ | sakhāyaḥ | madāya | punānam | abhi | gāyata | śiśum | na | yajñaiḥ | svadayanta | gūrti-bhiḥ // rv_9,105.1 // sam | vatsaḥ-iva | mātṛ-bhiḥ | induḥ | hinvānaḥ | ajyate | deva-avīḥ | madaḥ | mati-bhiḥ | pari-kṛtaḥ // rv_9,105.2 // ayam | dakṣāya | sādhanaḥ | ayam | śardhāya | vītaye | ayam | devebhyaḥ | madhumat-tamaḥ | sutaḥ // rv_9,105.3 // go-mat | naḥ | indo iti | aśva-vat | sutaḥ | su-dakṣa | dhanva | śucim | te | varṇam | adhi | goṣu | dīdharam // rv_9,105.4 // saḥ | naḥ | harīṇām | pate | indo iti | devapsaraḥ-tamaḥ | sakhā-iva | sakhye | naryaḥ | ruce | bhava // rv_9,105.5 // sanemi | tvam | asmat | ā | adevam | kam | cit | atriṇam | sāhvān | indo iti | pari | bādhaḥ | apa | dvayum // rv_9,105.6 // //8//. -rv_7:5/9- (rv_9,106) indram | accha | sutāḥ | ime | vṛṣaṇam | yantu | harayaḥ | śruṣṭī | jātāsaḥ | indavaḥ | svaḥ-vidaḥ // rv_9,106.1 // ayam | bharāya | sānasiḥ | indrāya | pavate | sutaḥ | somaḥ | jaitrasya | cetati | yathā | vide // rv_9,106.2 // asya | it | indraḥ | madeṣu | ā | grābham | gṛbhṇīta | sānasim | vajram | ca | vṛṣaṇam | bharat | sam | apsu-jit // rv_9,106.3 // pra | dhanva | soma | jāgṛviḥ | indrāya | indo iti | pari | srava | dyu-mantam | śuṣmam | ā | bhara | svaḥ-vidam // rv_9,106.4 // indrāya | vṛṣaṇam | madam | pavasva | viśva-darśataḥ | sahasra-yāmā | pathi-kṛt | vi-cakṣaṇaḥ // rv_9,106.5 // //9//. -rv_7:5/10- asmabhyam | gātuvit-tamaḥ | devebhyaḥ | madhumat-tamaḥ | sahasram | yāhi | pathi-bhiḥ | kanikradat // rv_9,106.6 // pavasva | deva-vītaye | indo iti | dhārābhiḥ | ojasā | ā | kalaśam | madhu-mān | soma | naḥ | sadaḥ // rv_9,106.7 // tava | drapsāḥ | uda-prutaḥ | indram | madāya | vavṛdhuḥ | tvām | devāsaḥ | amṛtāya | kam | papuḥ // rv_9,106.8 // ā | naḥ | sutāsaḥ | indavaḥ | punānāḥ | dhāvata | rayim | vṛṣṭi-dyāvaḥ | rīti-āpaḥ | svaḥ-vidaḥ // rv_9,106.9 // somaḥ | punānaḥ | ūrmiṇā | avyaḥ | vāram | vi | dhāvati | agre | vācaḥ | pavamānaḥ | kanikradat // rv_9,106.10 // //10//. -rv_7:5/11- dhībhiḥ | hinvanti | vājinam | vane | krīḷantam | ati-avim | abhi | tri-pṛṣṭham | matayaḥ | sam | asvaran // rv_9,106.11 // asarji | kalaśān | abhi | mīḷhe | saptiḥ | na | vāja-yuḥ | punānaḥ | vācam | janayan | asisyadat // rv_9,106.12 // pavate | haryataḥ | hariḥ | ati | hvarāṃsi | raṃhyā | abhi-arṣan | stotṛ-bhyaḥ | vīra-vat | yaśaḥ // rv_9,106.13 // ayā | pavasva | deva-yuḥ | madhoḥ | dhārāḥ | asṛkṣata | rebhan | pavitram | pari | eṣi | viśvataḥ // rv_9,106.14 // //11//. -rv_7:5/12- (rv_9,107) pari | itaḥ | siñcata | sutam | somaḥ | yaḥ | ut-tamam | haviḥ | dadhanvān | yaḥ | naryaḥ | ap-su | antaḥ | ā | susāva | somam | adri-bhiḥ // rv_9,107.1 // nūnam | punānaḥ | avi-bhiḥ | pari | srava | adabdhaḥ | surabhim-taraḥ | sute | cit | tvā | ap-su | mādāmaḥ | andhasā | śrīṇantaḥ | gobhiḥ | ut-taram // rv_9,107.2 // pari | suvānaḥ | cakṣase | deva-mādanaḥ | kratuḥ | induḥ | vi-cakṣaṇaḥ // rv_9,107.3 // punānaḥ | soma | dhārayā | apaḥ | vasānaḥ | arṣasi | ā | ratna-dhāḥ | yonim | ṛtasya | sīdasi | utsaḥ | deva | hiraṇyayaḥ // rv_9,107.4 // duhānaḥ | ūdhaḥ | divyam | madhu | priyam | pratnam | sadha-stham | ā | asadat | āpṛcchyam | dharuṇam | vājī | arṣati | nṛ-bhiḥ | dhūtaḥ | vi-cakṣaṇaḥ // rv_9,107.5 // //12//. -rv_7:5/13- punānaḥ | soma | jāgṛviḥ | avyaḥ | vāre | pari | priyaḥ | tvam | vipraḥ | abhavaḥ | aṅgiraḥ-tamaḥ | madhvā | yajñam | mimikṣa | naḥ // rv_9,107.6 // somaḥ | mīḍhavān | pavate | gātuvit-tamaḥ | ṛṣiḥ | vipraḥ | vi-cakṣaṇaḥ | tvam | kaviḥ | abhavaḥ | deva-vītamaḥ | ā | sūryam | rohayaḥ | divi // rv_9,107.7 // somaḥ | oṃ iti | suvānaḥ | sotṛ-bhiḥ | adhi | snu-bhiḥ | avīnām | aśvayā-iva | haritā | yāti | dhārayā | mandrayā | yāti | dhārayā // rv_9,107.8 // anūpe | go-mān | gobhiḥ | akṣāriti | somaḥ | dugdhābhiḥ | akṣāriti | samudram | na | sam-varaṇāni | agman | mandī | madāya | tośate // rv_9,107.9 // ā | soma | suvānaḥ | adri-bhiḥ | tiraḥ | vārāṇi | avyayā | janaḥ | na | puri | camvoḥ | viśat | hariḥ | sadaḥ | vaneṣu | dadhiṣe // rv_9,107.10 // //13//. -rv_7:5/14- saḥ | mamṛje | tiraḥ | aṇvāni | meṣyaḥ | mīḷhe | saptiḥ | na | vāja-yuḥ | anu-mādyaḥ | pavamānaḥ | manīṣi-bhiḥ | somaḥ | viprebhiḥ | ṛkva-bhiḥ // rv_9,107.11 // pra | soma | deva-vītaye | sindhuḥ | na | pipye | arṇasā | aṃśoḥ | payasā | madi raḥ | na | jāgṛviḥ | acchā | kośam | madhu-ścutam // rv_9,107.12 // ā | haryataḥ | arjune | atke | avyata | priyaḥ | sūnuḥ | na | marjyaḥ | tam | īm | hinvanti | apasaḥ | yathā | ratham | nadīṣu | ā | gabhastyoḥ // rv_9,107.13 // abhi | somāsaḥ | āyavaḥ | pavante | madyam | madam | samudrasya | adhi | viṣṭapi | manīṣiṇaḥ | matsarāsaḥ | svaḥ-vidaḥ // rv_9,107.14 // tarat | samudram | pavamānaḥ | ūrmiṇā | rājā | devaḥ | ṛtam | bṛhat | arṣat | mitrasya | varuṇasya | dharmaṇā | pra | hinvānaḥ | ṛtam | bṛhat // rv_9,107.15 // //14//. -rv_7:5/15- nṛ-bhiḥ | yemānaḥ | haryataḥ | vi-cakṣaṇaḥ | rājā | devaḥ | samudriyaḥ // rv_9,107.16 // indrāya | pavate | madaḥ | somaḥ | marutvate | sutaḥ | sahasra-dhāraḥ | ati | avyam | arṣati | tam | īm iti | mṛjanti | āyavaḥ // rv_9,107.17 // punānaḥ | camū iti | janayan | matim | kaviḥ | somaḥ | deveṣu | raṇyati | apaḥ | vasānaḥ | pari | gobhiḥ | ut-taraḥ | sīdan | vaneṣu | avyata // rv_9,107.18 // tava | aham | soma | raraṇa | sakhye | indo iti | dive-dive | purūṇi | babhro iti | ni | caranti | mām | ava | pari-dhīn | ati | tān | ihi // rv_9,107.19 // uta | aham | naktam | uta | soma | te | divā | sakhyāya | babhro iti | ūdhani | ghṛṇā | tapantam | ati | sūryam | paraḥ | śakunāḥ-iva | paptima // rv_9,107.20 // //15//. -rv_7:5/16- mṛjyamānaḥ | su-hastya | samudre | vācam | invasi | rayim | piśaṅgam | bahulam | puru-spṛham | pavamāna | abhi | arṣasi // rv_9,107.21 // mṛjānaḥ | vāre | pavamānaḥ | avyaye | vṛṣā | ava | cakradaḥ | vane | devānām | soma | pavamāna | niḥ-kṛtam | gobhiḥ | añjānaḥ | arṣasi // rv_9,107.22 // pavasva | vāja-sātaye | abhi | viśvāni | kāvyā | tvam | samudram | prathamaḥ | vi | dhārayaḥ | devebhyaḥ | soma | matsaraḥ // rv_9,107.23 // saḥ | tu | pavasva | pari | pārthivam | rajaḥ | divyā | ca | soma | dharma-bhiḥ | tvām | viprāsaḥ | mati-bhiḥ | vi-cakṣaṇa | śubhram | hinvanti | dhīti-bhiḥ // rv_9,107.24 // pavamānāḥ | asṛkṣata | pavitram | ati | dhārayā | marutvantaḥ | matsarāḥ | indriyāḥ | hayāḥ | medhām | abhi | prayāṃsi | ca // rv_9,107.25 // apaḥ | vasānaḥ | pari | kośam | arṣati | induḥ | hiyānaḥ | sotṛ-bhiḥ | janayan | jyotiḥ | mandanāḥ | avīvaśat | gāḥ | kṛṇvānaḥ | na | niḥ-nijam // rv_9,107.26 // //16//. -rv_7:5/17- (rv_9,108) pavasva | madhumat-tamaḥ | indrāya | soma | kratuvit-tamaḥ | madaḥ | mahi | dyukṣa-tamaḥ | madaḥ // rv_9,108.1 // yasya | te | pītvā | vṛṣabhaḥ | vṛṣa-yate | asya | pītā | svaḥ-vidaḥ | saḥ | su-praketaḥ | abhi | akramīt | iṣaḥ | accha | vājam | na | etaśaḥ // rv_9,108.2 // tvam | hi | aṅga | daivyā | pavamāna | janimāni | dyumat-tamaḥ | amṛta-tvāya | ghoṣayaḥ // rv_9,108.3 // yena | nava-gvaḥ | dadhyaṅ | apa-ūrṇute | yena | viprāsaḥ | āpire | devānām | sumne | amṛtasya | cāruṇaḥ | yena | śravāṃsi | ānaśuḥ // rv_9,108.4 // eṣaḥ | syaḥ | dhārayā | sutaḥ | avyaḥ | vārebhiḥ | pavate | madin-tamaḥ | krīḷan | ūrmiḥ | apām-iva // rv_9,108.5 // //17//. -rv_7:5/18- yaḥ | usriyāḥ | apyāḥ | antaḥ | aśmanaḥ | niḥ | gāḥ | akṛṇtat | ojasā | abhi | vrajam | tatniṣe | gavyam | aśvyam | varmī-iva | dhṛṣṇo iti | ā | ruja // rv_9,108.6 // ā | sota | pari | siñcata | aśvam | na | stomam | ap-turam | rajaḥ-turam | vana-krakṣam | uda-prutam // rv_9,108.7 // sahasra-dhāram | vṛṣabham | payaḥ-vṛdham | priyam | devāya | janmane | ṛtena | yaḥ | ṛta-jātaḥ | vi-vavṛdhe | rājā | devaḥ | ṛtam | bṛhat // rv_9,108.8 // abhi | dyumnam | bṛhat | yaśaḥ | iṣaḥ | pate | didīhi | deva | deva-yuḥ | vi | kośam | madhyamam | yuva // rv_9,108.9 // ā | vacyasva | su-dakṣa | camvoḥ | sutaḥ | viśām | vahniḥ | na | viśpatiḥ | vṛṣṭim | divaḥ | pavasva | rītim | apām | jinva | go-iṣṭaye | dhiyaḥ // rv_9,108.10 // //18//. -rv_7:5/19- etam | oṃ iti | tyam | mada-cyutam | sahasra-dhāram | vṛṣabham | divaḥ | duhuḥ | viśvā | vasūni | bibhratam // rv_9,108.11 // vṛṣā | vi | jajñe | janayan | amartyaḥ | pra-tapan | jyotiṣā | tamaḥ | saḥ | su-stutaḥ | kavi-bhiḥ | niḥ-nijam | dadhe | tri-dhātu | asya | daṃsasā // rv_9,108.12 // saḥ | sunve | yaḥ | vasūnām | yaḥ | rāyām | ānetā | yaḥ | iḷānām | somaḥ | yaḥ | su-kṣitīnām // rv_9,108.13 // yasya | naḥ | indraḥ | pibāt | yasya | marutaḥ | yasya | vā | aryamaṇā | bhagaḥ | ā | yena | mitrāvaruṇā | karāmahe | ā | indram | avase | mahe // rv_9,108.14 // indrāya | soma | pātave | nṛ-bhiḥ | yataḥ | su-āyudhaḥ | madin-tamaḥ | pavasva | madhumat-tamaḥ // rv_9,108.15 // indrasya | hārdi | soma-dhānam | ā | viśa | samudram-iva | sindhavaḥ | juṣṭaḥ | mitrāya | varuṇāya | vāyave | divaḥ | viṣṭambhaḥ | ut-tamaḥ // rv_9,108.16 // //19//. -rv_7:5/20- (rv_9,109) pari | pra | dhanva | indrāya | soma | svāduḥ | mitrāya | pūṣṇe | bhagāya // rv_9,109.1 // indraḥ | te | soma | sutasya | peyāḥ | kratve | dakṣāya | viśve | ca | devāḥ // rv_9,109.2 // eva | amṛtāya | mahe | kṣayāya | saḥ | śukraḥ | arṣa | divyaḥ | pīyūṣaḥ // rv_9,109.3 // pavasva | soma | mahān | samudraḥ | pitā | devānām | viśvā | abhi | dhāma // rv_9,109.4 // śukraḥ | pavasva | devebhyaḥ | soma | dive | pṛthivyai | śam | ca | pra-jāyai // rv_9,109.5 // divaḥ | dhartā | asi | śukraḥ | pīyūṣaḥ | satye | vi-dharman | vājī | pavasva // rv_9,109.6 // pavasva | soma | dyumnī | su-dhāraḥ | mahām | avīnām | anu | pūrvyaḥ // rv_9,109.7 // nṛ-bhiḥ | yemānaḥ | jajñānaḥ | pūtaḥ | kṣarat | viśvāni | mandraḥ | svaḥ-vit // rv_9,109.8 // induḥ | punānaḥ | pra-jām | urāṇaḥ | karat | viśvāni | draviṇāni | naḥ // rv_9,109.9 // pavasva | soma | kratve | dakṣāya | aśvaḥ | na | niktaḥ | vājī | dhanāya // rv_9,109.10 // //20//. -rv_7:5/21- tam | te | sotāraḥ | rasam | madāya | punanti | somam | mahe | dyumnāya // rv_9,109.11 // śiśum | jajñānam | harim | mṛjanti | pavitre | somam | devebhyaḥ | indum // rv_9,109.12 // induḥ | paviṣṭa | cāruḥ | madāya | apām | upa-sthe | kaviḥ | bhagāya // rv_9,109.13 // bibharti | cāru | indrasya | nāma | yena | viśvāni | vṛtrā | jaghāna // rv_9,109.14 // pibanti | asya | viśve | devāsaḥ | gobhiḥ | śrītasya | nṛ-bhiḥ | sutasya // rv_9,109.15 // pra | suvānaḥ | akṣāriti | sahasra-dhāraḥ | tiraḥ | pavitram | vi | vāram | avyam // rv_9,109.16 // saḥ | vājī | akṣāriti | sahasra-retāḥ | at-bhiḥ | mṛjānaḥ | gobhiḥ | śrīṇānaḥ // rv_9,109.17 // pra | soma | yāhi | indrasya | kukṣā | nṛ-bhiḥ | yemānaḥ | adri-bhiḥ | sutaḥ // rv_9,109.18 // asarji | vājī | tiraḥ | pavitram | indrāya | somaḥ | sahasra-dhāraḥ // rv_9,109.19 // añjanti | enam | madhvaḥ | rasena | indrāya | vṛṣṇe | indum | madāya // rv_9,109.20 // devebhyaḥ | tvā | vṛthā | pājase | apaḥ | vasānam | harim | mṛjanti // rv_9,109.21 // induḥ | indrāya | tośate | ni | tośate | śrīṇan | ugraḥ | riṇan | apaḥ // rv_9,109.22 // //21//. -rv_7:5/22- (rv_9,110) pari | oṃ iti | su | pra | dhanva | vāja-sātaye | pari | vṛtrāṇi | sakṣaṇiḥ | dviṣaḥ | taradhyai | ṛṇa-yāḥ | naḥ | īyase // rv_9,110.1 // anu | hi | tvā | sutam | soma | madāmasi | mahe | samarya-rājye | vājān | abhi | pavamāna | pra | gāhase // rv_9,110.2 // ajījanaḥ | hi | pavamāna | sūryam | vi-dhāre | śakmanā | payaḥ | go-jīrayā | raṃhamāṇaḥ | purandhyā // rv_9,110.3 // ajījanaḥ | amṛta | martyeṣu | ā | ṛtasya | dharman | amṛtasya | cāruṇaḥ | sadā | asaraḥ | vājam | accha | sanisyadat // rv_9,110.4 // abhi-abhi | hi | śravasā | tatarditha | utsam | na | kam | cit | jana-pānam | akṣitam | śaryābhiḥ | na | bharamāṇaḥ | gabhastyoḥ // rv_9,110.5 // āt | īm | ke | cit | paśyamānāsaḥ | āpyam | vasu-rucaḥ | divyāḥ | abhi | anūṣata | vāram | na | devaḥ | savitā | vi | ūrṇute // rv_9,110.6 // //22//. -rv_7:5/23- tve iti | soma | prathamāḥ | vṛkta-barhiṣaḥ | mahe | vājāya | śravase | dhiyam | dadhuḥ | saḥ | tvam | naḥ | vīra | vīryāya | codaya // rv_9,110.7 // divaḥ | pīyūṣam | pūrvyam | yat | ukthyam | mahaḥ | gāhāt | divaḥ | ā | niḥ | adhukṣata | indram | abhi | jāyamānam | sam | asvaran // rv_9,110.8 // adha | yat | ime iti | pavamāna | rodasī iti | imā | ca | viśvā | bhuvanā | abhi | jajmanā | yūthe | na | niḥ-sthāḥ | vṛṣabhaḥ | vi | tiṣṭhase // rv_9,110.9 // somaḥ | punānaḥ | avyaye | vāre | śiśuḥ | na | krīḷan | pavamānaḥ | akṣāriti | sahasra-dhāraḥ | śata-vājaḥ | induḥ // rv_9,110.10 // eṣaḥ | punānaḥ | madhu-mān | ṛta-vā | indrāya | induḥ | pavate | svāduḥ | ūrmiḥ | vāja-saniḥ | varivaḥ-vit | vayaḥ-dhāḥ // rv_9,110.11 // saḥ | pavasva | sahamānaḥ | pṛtanyūn | sedhan | rakṣāṃsi | apa | duḥ-gahāṇi | su-āyudhaḥ | sasahvān | soma | śatrūn // rv_9,110.12 // //23//. -rv_7:5/24- (rv_9,111) ayā | rucā | hariṇyā | punānaḥ | viśvā | dveṣāṃsi | tarati | svayugva-bhiḥ | sūraḥ | na | svayugva-bhiḥ | dhārā | sutasya | rocate | punānaḥ | aruṣaḥ | hariḥ | viśvā | yat | rūpā | pari-yāti | ṛkva-bhiḥ | sapta-āsyebhiḥ | ṛkva-bhiḥ // rv_9,111.1 // tvam | tyat | paṇīnām | vidaḥ | vasu | sam | mātṛ-bhiḥ | marjayasi | sve | ā | dame | ṛtasya | dhīti-bhiḥ | dame | parāvataḥ | na | sāma | tat | yatra | raṇanti | dhītayaḥ | tridhātu-bhiḥ | aruṣībhiḥ | vayaḥ | dadhe | rocamānaḥ | vayaḥ | dadhe // rv_9,111.2 // pūrvām | anu | pra-diśam | yāti | cekitat | sam | raśmi-bhiḥ | yatate | darśataḥ | rathaḥ | daivyaḥ | darśataḥ | rathaḥ | agman | ukthāni | paiṃsyā | indram | jaitrāya | harṣayan | vajraḥ | ca | yat | bhavathaḥ | anapa-cyutā | samat-su | anapa-cyutā // rv_9,111.3 // //24//. -rv_7:5/25- (rv_9,112) nānānam | vai | oṃ iti | naḥ | dhiyaḥ | vi | vratāni | janānām | takṣā | riṣṭam | rutam | bhiṣak | brahmā | sunvantam | icchati | indrāya | indo iti | pari | srava // rv_9,112.1 // jaratībhiḥ | oṣadhībhiḥ | parṇebhiḥ | śakunānām | kārmāraḥ | aśma-bhiḥ | dyu-bhiḥ | hiraṇya-vantam | icchati | indrāya | indo iti | pari | srava // rv_9,112.2 // kāruḥ | aham | tataḥ | bhiṣak | upala-prakṣiṇī | nanā | nānādhiyaḥ | vasu-yavaḥ | anu | gāḥ-iva | tasthima | indrāya | indo iti | pari | srava // rv_9,112.3 // aśvaḥ | voḷhā | sukham | ratham | hasanām | upa-mantriṇaḥ | śepaḥ | romaṇ-vantau | bhedau | vāḥ | it | maṇḍūkaḥ | icchati | indrāya | indo iti | pari | srava // rv_9,112.4 // //25//. -rv_7:5/26- (rv_9,113) śaryaṇāvati | somam | indraḥ | pibatu | vṛtra-hā | balam | dadhānaḥ | ātmani | kariṣyan | vīryam | mahat | indrāya | indo iti | pari | srava // rv_9,113.1 // ā | pavasva | diśām | pate | ārjīkāt | soma | mīḍhavaḥ | ṛta-vākena | satyena | śraddhayā | tapasā | sutaḥ | indrāya | indo iti | pari | srava // rv_9,113.2 // parjanya-vṛddham | mahiṣam | tam | sūryasya | duhitā | ā | abharat | tam | gandharvāḥ | prati | agṛbhṇan | tam | some | rasam | ā | dadhuḥ | indrāya | indo iti | pari | srava // rv_9,113.3 // ṛtam | vadan | ṛta-dyumna | satyam | vadan | satya-karman | śraddhām | vadan | soma | rājan | dhātrā | soma | pari-kṛta | indrāya | indo iti | pari | srava // rv_9,113.4 // satyam-ugrasya | bṛhataḥ | sam | sravanti | sam-sravāḥ | sam | yanti | rasinaḥ | rasāḥ | punānaḥ | brahmaṇā | hare | indrāya | indo iti | pari | srava // rv_9,113.5 // //26//. -rv_7:5/27- yatra | brahmā | pavamāna | chandasyām | vācam | vadan | grāvṇā | some | mahīyate | somena | ānandam | janayan | indrāya | indo iti | pari | srava // rv_9,113.6 // yatra | jyotiḥ | ajasram | yasmin | loke | svaḥ | hitam | tasmin | mām | dhehi | pavamāna | amṛte | loke | akṣite | indrāya | indo iti | pari | srava // rv_9,113.7 // yatra | rājā | vaivasvataḥ | yatra | ava-rodhanam | divaḥ | yatra | amūḥ | yahvatīḥ | āpaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // rv_9,113.8 // yatra | anu-kāmam | caraṇam | tri-nāke | tri-dive | divaḥ | lokāḥ | yatra | jyotiṣmantaḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // rv_9,113.9 // yatra | kāmāḥ | ni-kāmāḥ | ca | yatra | bradhnasya | viṣṭapam | svadhā | ca | yatra | tṛptiḥ | ca | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // rv_9,113.10 // yatra | ānandāḥ | ca | modāḥ | ca | mudaḥ | pra-mudaḥ | āsate | kāmasya | yatra | āptāḥ | kāmāḥ | tatra | mām | amṛtam | kṛdhi | indrāya | indo iti | pari | srava // rv_9,113.11 // //27//. -rv_7:5/28- (rv_9,114) yaḥ | indoḥ | pavamānasya | anu | dhāmāni | akramīt | tam | āhuḥ | su-prajāḥ | iti | yaḥ | te | soma | avindhat | manaḥ | indrāya | indo iti | pari | srava // rv_9,114.1 // ṛṣe | mantra-kṛtām | stomaiḥ | kaśyapa | ut-vardhayan | giraḥ | somam | namasya | rājānam | yaḥ | jajñe | vīrudhām | patiḥ | indrāya | indo iti | pari | srava // rv_9,114.2 // sapta | diśaḥ | nānāsūryāḥ | sapta | hotāraḥ | ṛtvijaḥ | devāḥ | ādityāḥ | ye | sapta | tebhiḥ | soma | abhi | rakṣa | naḥ | indrāya | indo iti | pari | srava // rv_9,114.3 // yat | te | rājan | śṛtam | haviḥ | tena | soma | abhi | rakṣa | naḥ | arāti-vā | mā | naḥ | tārīt | mo iti | ca | naḥ | kim | cana | āmamat | indrāya | indo iti | pari | srava // rv_9,114.4 // //28//. mandala 10 -rv_7:5/29- (rv_10,1) agne | bṛhan | uṣasām | ūrdhvaḥ | asthāt | niḥ-jaganvān | tamasaḥ | jyotiṣā | ā | agāt | agniḥ | bhānunā | ruśatā | su-aṅgaḥ | ā | jātaḥ | viśvā | sadmāni | aprāḥ // rv_10,1.1 // saḥ | jātaḥ | garbhaḥ | asi | rodasyoḥ | agne | cāruḥ | vi-bhṛtaḥ | oṣadhīṣu | citraḥ | śiśuḥ | pari | tamāṃsi | aktūn | pra | mātṛ-bhyaḥ | adhi | kanikradat | gāḥ // rv_10,1.2 // viṣṇuḥ | itthā | paramam | asya | vidvān | jātaḥ | bṛhan | abhi | pāti | tṛtīyam | āsā | yat | asya | payaḥ | akrata | svam | sa-cetasaḥ | abhi | arcanti | atra // rv_10,1.3 // ataḥ | oṃ iti | tvā | pitu-bhṛtaḥ | janitrīḥ | anna-vṛdham | prati | caranti | annaiḥ | tāḥ | īm | prati | eṣi | punaḥ | anya-rūpāḥ | asi | tvam | vikṣu | mānuṣīṣu | hotā // rv_10,1.4 // hotāram | citra-ratham | adhvarasya | yajñasya-yajñasya | ketum | ruśantam | prati-ardhim | devasya-devasya | mahnā | śriyā | tvam | agnim | atithim | janānām // rv_10,1.5 // saḥ | tu | vastrāṇi | adha | peśanāni | vasānaḥ | agniḥ | nābhā | pṛthivyāḥ | aruṣaḥ | jātaḥ | pade | iḷāyāḥ | puraḥ-hitaḥ | rājan | yakṣi | iha | devān // rv_10,1.6 // ā | hi | dyāvāpṛthivī iti | agne | ubhe iti | sadā | putraḥ | na | mātarā | tatantha | pra | yāhi | accha | uśataḥ | yaviṣṭha | atha | ā | vaha | sahasya | iha | devān // rv_10,1.7 // //29//. -rv_7:5/30- (rv_10,2) piprīhi | devān | uśataḥ | yaviṣṭha | vidvān | ṛtūn | ṛtu-pate | yaja | iha | ye | daivyāḥ | ṛtvijaḥ | tebhiḥ | agne | tvam | hotṛṝṇām | asi | āyajiṣṭhaḥ // rv_10,2.1 // veṣi | hotram | uta | potram | janānām | mandhātā | asi | draviṇaḥ-dāḥ | ṛta-vā | svāhā | vayam | kṛṇavāma | havīṃṣi | devaḥ | devān | yajatu | agniḥ | arhan // rv_10,2.2 // ā | devānām | api | panthām | aganma | yat | śaknavāma | tat | anu | pra-voḷhum | agniḥ | vidvān | saḥ | yajat | saḥ | it | oṃ iti | hotā | saḥ | adhvarān | saḥ | ṛtūn | kalpayāti // rv_10,2.3 // tat | vaḥ | vayam | pra-mināma | vratāni | viduṣām | devāḥ | aviduḥ-tarāsaḥ | agniḥ | tat | viśvam | ā | pṛṇāti | vidvān | yebhiḥ | devān | ṛtu-bhiḥ | kalpayāti // rv_10,2.4 // yat | pāka-trā | manasā | dīna-dakṣāḥ | na | yajñasya | manvate | martyāsaḥ | agniḥ | tat | hotā | kratu-vit | vi-jānan | yajiṣṭhaḥ | devān | ṛtu-śaḥ | yajāti // rv_10,2.5 // viśveṣām | hi | adhvarāṇām | anīkam | citram | ketum | janitā | tvā | jajāna | saḥ | ā | yajasva | nṛ-vatīḥ | anu | kṣāḥ | spārhāḥ | iṣaḥ | kṣu-matīḥ | visva-janyāḥ // rv_10,2.6 // yam | tvā | dyāvāpṛthivī iti | yam | tvā | āpaḥ | tvaṣṭā | yam | tvā | su-jamimā | jajāna | panthām | anu | pra-vidvān | pitṛ-yānam | dyu-mat | agne | sam-idhānaḥ | vi | bhāhi // rv_10,2.7 // //30//. -rv_7:5/31- (rv_10,3) inaḥ | rājan | aratiḥ | sam-iddhaḥ | raudraḥ | dakṣāya | susu-mān | adarśi | cikit | vi | bhāti | bṛhatā | asiknīm | eti | ruśatīm | apa-ajan // rv_10,3.1 // kṛṣṇām | yat | enīm | abhi | varpasā | bhūt | janayan | yoṣām | bṛhataḥ | pituḥ | jām | ūrdhvam | bhānum | sūryasya | stabhāyan | divaḥ | vasu-bhiḥ | aratiḥ | vi | bhāti // rv_10,3.2 // bhadraḥ | bhadrayā | sacamānaḥ | ā | agāt | svasāram | jāraḥ | abhi | eti | paścāt | su-praketaiḥ | dyu-bhiḥ | agniḥ | vi-tiṣṭhan | ruśat-bhiḥ | varṇaiḥ | abhi | rāmam | asthāt // rv_10,3.3 // asya | yāmāsaḥ | bṛhataḥ | na | vagnūn | indhānāḥ | agneḥ | sakhyuḥ | śivasya | īḍyasya | vṛṣṇaḥ | bṛhataḥ | su-āsaḥ | bhāmāsaḥ | yāman | aktavaḥ | cikitre // rv_10,3.4 // svanāḥ | na | yasya | bhāmāsaḥ | pavante | rocamānasya | bṛhataḥ | su-divaḥ | jyeṣṭhebhiḥ | yaḥ | tejiṣṭhaiḥ | krīḷumat-bhiḥ | varṣiṣṭhebhiḥ | bhānu-bhiḥ | nakṣati | dyām // rv_10,3.5 // asya | śuṣmāsaḥ | dadṛśāna-paveḥ | jehamānasya | svanayan | niyut-bhiḥ | pratnebhiḥ | yaḥ | ruśat-bhiḥ | deva-tamaḥ | vi | rebhat-bhiḥ | aratiḥ | bhāti | v i-bhvā // rv_10,3.6 // saḥ | ā | vakṣi | mahi | naḥ | ā | ca | satsi | divaḥpṛthivyoḥ | aratiḥ | yuvatyoḥ | agniḥ | su-tukaḥ | sut-ukebhiḥ | aśvaiḥ | rabhasvat-bhiḥ | rabhasvān | ā | iha | gamyāḥ // rv_10,3.7 // //31//. -rv_7:5/32- (rv_10,4) pra | te | yakṣi | pra | te | iyarmi | manma | bhuvaḥ | yathā | vandyaḥ | naḥ | haveṣu | dhanvan-iva | pra-pā | asi | tvam | agne | iyakṣave | pūrave | pratna | rājan // rv_10,4.1 // yam | tvā | janāsaḥ | abhi | sam-caranti | gāvaḥ | uṣṇam-iva | vrajam | yaviṣṭha | dūtaḥ | devānām | asi | martyānām | antaḥ | mahān | carasi | rocanena // rv_10,4.2 // śiśum | na | tvā | jenyam | vardhayantī | mātā | bibharti | sacanasyamānā | dhanoḥ | adhi | pra-vatā | yāsi | haryam | jagīṣase | paśuḥ-iva | ava-sṛṣṭaḥ // rv_10,4.3 // mūrāḥ | amūra | na | vayam | cikitvaḥ | mahi-tvam | agne | tvam | aṅga | vitse | śaye | vavriḥ | carati | jihvayā | adan | rerihyate | yuvatim | viśpatiḥ | san // rv_10,4.4 // kū-cit | jāyate | sanayāsu | navyaḥ | vane | tasthau | palitaḥ | dhūma-ketuḥ | asnātā | āpaḥ | vṛṣabhaḥ | na | pra | veti | sa-cetasaḥ | yam | pra-nayanta | matārḥ // rv_10,4.5 // tanūtyajāiva | taskarā | vanargū iti | raśanābhiḥ | daśa-bhiḥ | abhi | adhītām | iyam | te | agne | navyasī | manīṣā | yukṣva | ratham | na | śucayat-bhiḥ | aṅgaiḥ // rv_10,4.6 // brahma | ca | te | jāta-vedaḥ | namaḥ | ca | iyam | ca | gīḥ | sadam | it | vardhanī | bhūt | rakṣa | naḥ | agne | tanayāni | tokā | rakṣa | uta | naḥ | tanvaḥ | apra-yucchan // rv_10,4.7 // //32//. -rv_7:5/33- (rv_10,5) ekaḥ | samudraḥ | dharuṇaḥ | rayīṇām | asmat | hṛdaḥ | bhūri-janmā | vi | caṣṭe | si sakti | ūdhaḥ | niṇyoḥ | upa-sthe | utsasya | madhye | ni-hitam | padam | veritiveḥ // rv_10,5.1 // samānam | nīḷam | vṛṣaṇaḥ | vasānāḥ | sam | jagmire | mahiṣāḥ | arvatībhiḥ | ṛtasya | padam | kavayaḥ | ni | pānti | guhā | nāmāni | dadhire | parāṇi // rv_10,5.2 // ṛtayinī ity ṛṛta-yinī | māyinī iti | sam | dadhāteiti | mitvā | śiśum | jajñatuḥ | vardhayantī iti | viśvasya | nābhim | carataḥ | dhruvasya | kaveḥ | cit | tantum | manasā | vi-yantaḥ // rv_10,5.3 // ṛtasya | hi | vartanayaḥ | su-jātam | iṣaḥ | vājāya | pra-divaḥ | sacante | adhīvāsam | rodasī iti | vavasāne iti | ghṛtaiḥ | annaiḥ | vavṛdhāteiti | madhūnām // rv_10,5.4 // sapta | svasṛṝḥ | aruṣīḥ | vāvaśānaḥ | vidvān | madhvaḥ | ut | jabhāra | dṛśe | kam | antaḥ | yeme | antarikṣe | purājāḥ | icchan | vavrim | avidat | pūṣaṇasya // rv_10,5.5 // sapta | maryādāḥ | kavayaḥ | tatakṣuḥ | tāsām | ekām | it | abhi | aṃhuraḥ | gāt | āyoḥ | ha | skambhaḥ | upa-masya | nīḷe | pathām | vi-sarge | dharuṇeṣu | tasthau // rv_10,5.6 // asat | ca | sat | ca | parame | vi-oman | dakṣasya | janman | aditeḥ | upa-sthe | agniḥ | ha | naḥ | prathama-jāḥ | ṛtasya | pūrve | āyuni | vṛṣabhaḥ | ca | dhenuḥ // rv_10,5.7 // //33//. -rv_7:6/1- (rv_10,6) ayam | saḥ | yasya | śarman | avaḥ-bhiḥ | agneḥ | edhate | jaritā | abhiṣṭau | jyeṣṭhebhiḥ | yaḥ | bhānu-bhiḥ | ṛṣūṇām | pari-eti | pari-vītaḥ | vibhāvā // rv_10,6.1 // yaḥ | bhānu-bhiḥ | vibhāvā | vi-bhāti | agniḥ | devebhiḥ | ṛta-vā | ajasraḥ | ā | yaḥ | vivāya | sakhyā | sakhi-bhyaḥ | pari-hvṛtaḥ | atyaḥ | na | saptiḥ // rv_10,6.2 // īśe | yaḥ | viśvasyāḥ | deva-vīteḥ | īśe | viśva-āyuḥ | uṣasaḥ | vi-uṣṭau | ā | yasmin | manā | havīṃṣi | agnau | ariṣṭa-rathaḥ | skabhnāti | śūṣaiḥ // rv_10,6.3 // śūṣebhiḥ | vṛdhaḥ | juṣāṇaḥ | arkaiḥ | devān | accha | raghu-patvā | jagāti | mandraḥ | hotā | saḥ | juhvā | yajiṣṭhaḥ | sam-miślaḥ | agniḥ | ā | jigharti | devān // rv_10,6.4 // tam | usrām | indram | na | rejamānam | agnim | gīḥ-bhiḥ | namaḥ-bhiḥ | ā | kṛṇudhvam | ā | yam | viprāsaḥ | mati-bhiḥ | gṛṇanti | jāta-vedasam | juhvam | sahānām // rv_10,6.5 // sam | yasmin | viśvā | vasūni | jagmuḥ | vāje | na | aśvāḥ | sapti-vantaḥ | evaiḥ | asme iti | ūtīḥ | indravāta-tamāḥ | arvācīnāḥ | agne | ā | kṛṇuṣva // rv_10,6.6 // adha | hi | agne | mahnā | ni-sadya | sadyaḥ | jajñānaḥ | havyaḥ | babhūtha | tam | te | devāsaḥ | anu | ketam | āyan | adha | avardhanta | prathamāsaḥ | ūmāḥ // rv_10,6.7 // //1//. -rv_7:6/2- (rv_10,7) svasti | naḥ | divaḥ | agne | pṛthivyāḥ | viśva-āyuḥ | dhehi | yajathāya | deva | sacemahi | tava | dasma | pra-ketaiḥ | uruṣya | naḥ | uru-bhiḥ | deva | śaṃsaiḥ // rv_10,7.1 // imāḥ | agne | matayaḥ | tubhyam | jātāḥ | gobhiḥ | aśvaiḥ | abhi | gṛṇanti | rādhaḥ | yadā | te | martaḥ | anu | bhogam | ānaṭ | vaso iti | dadhānaḥ | mati-bhiḥ | su-jāta // rv_10,7.2 // agnim | manye | pitaram | agnim | āpim | agnim | bhrātaram | sadam | it | sakhāyam | agneḥ | anīkam | bṛhataḥ | saparyan | divi | śukram | yajatam | sūryasya // rv_10,7.3 // sidhrāḥ | agne | dhiyaḥ | asme iti | sanutrīḥ | yam | trāyase | dame | ā | nitya-hotā | ṛta-vā | saḥ | rohit-aśvaḥ | puru-kṣuḥ | dyu-bhiḥ | asmai | aha-bhiḥ | vāmam | astu // rv_10,7.4 // dyu-bhiḥ | hitam | mitram-iva | pra-yogam | pratnam | ṛtvijam | adhvarasya | jāram | bāhu-bhyām | agnim | āyavaḥ | ajananta | vikṣu | hotāram | ni | asādayanta // rv_10,7.5 // svayam | yajasva | divi | deva | devān | kim | te | pākaḥ | kṛṇavat | apra-cetāḥ | yathā | ayajaḥ | ṛtu-bhiḥ | deva | devān | eva | yajasva | tanvam | su-jāta // rv_10,7.6 // bhava | naḥ | agne | avitā | uta | gopāḥ | bhava | vayaḥ-kṛt | uta | naḥ | vayaḥ-dhāḥ | rāsva | ca | naḥ | su-mahaḥ | havya-dātim | trāsva | uta | naḥ | tanvaḥ | apra-yucchan // rv_10,7.7 // //2//. -rv_7:6/3- (rv_10,8) pra | ketunā | bṛhatā | yāti | agniḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti | divaḥ | cit | antān | upa-mān | ut | ānaṭ | apām | upa-sthe | mahiṣaḥ | vavardha // rv_10,8.1 // mumoda | garbhaḥ | vṛṣabhaḥ | kakut-mān | asremā | vatsaḥ | śimī-vān | arāvīt | saḥ | deva-tāti | ut-yatāni | kṛṇvan | sveṣu | kṣayeṣu | prathamaḥ | jigāti // rv_10,8.2 // ā | yaḥ | mūrdhānam | pitroḥ | arabdha | ni | adhvare | dadhire | sūraḥ | arṇaḥ | asya | patman | aruṣīḥ | aśva-budhnāḥ | ṛtasya | yonau | tanvaḥ | juṣanta // rv_10,8.3 // uṣaḥ-uṣaḥ | hi | vaso iti | agram | eṣi | tvam | yamayoḥ | abhavaḥ | vibhāvā | ṛtāya | sapta | dadhiṣe | padāni | janayan | mitram | tanve | svāyai // rv_10,8.4 // bhuvaḥ | cakṣuḥ | mahaḥ | ṛtasya | gopāḥ | bhuvaḥ | varuṇaḥ | yat | ṛtāya | veṣi | bhuvaḥ | apām | napāt | jāta-vedaḥ | bhuvaḥ | dūtaḥ | yasya | havyam | jujoṣaḥ // rv_10,8.5 // //3//. -rv_7:6/4- bhuvaḥ | yajñasya | rajasaḥ | ca | netā | yatra | niyut-bhiḥ | sacase | śivābhiḥ | d ivi | mūrdhānam | dadhiṣe | svaḥ-sām | jihvām | agne | cakṛṣe | havya-vāham // rv_10,8.6 // asya | tritaḥ | kratunā | vavre | antaḥ | icchan | dhītim | pituḥ | evaiḥ | parasya | sacasyamānaḥ | pitroḥ | upa-sthe | jāmi | bruvāṇaḥ | āyudhāni | veti // rv_10,8.7 // saḥ | pitryāṇi | āyudhāni | vidvān | indra-iṣitaḥ | āptyaḥ | abhi | ayudhyat | tri-śīrṣāṇam | sapta-raśmim | jaghanvān | tvāṣṭrasya | cit | niḥ | sasṛje | tritaḥ | gāḥ // rv_10,8.8 // bhūri | it | indraḥ | ut-inakṣantam | ojaḥ | ava | abhinat | sat-patiḥ | manyamānam | tvāṣṭrasya | cit | viśva-rūpasya | gonām | ācakrāṇaḥ | trīṇi | śīrṣā | parā | varka // rv_10,8.9 // //4//. -rv_7:6/5- (rv_10,9) āpaḥ | hi | stha | mayaḥ-bhuvaḥ | tāḥ | naḥ | ūrje | dadhātana | mahe | raṇāya | cakṣase // rv_10,9.1 // yaḥ | vaḥ | śiva-tamaḥ | rasaḥ | tasya | bhājayata | iha | naḥ | uśatīḥ-iva | mātaraḥ // rv_10,9.2 // tasmai | aram | gamāma | vaḥ | yasya | kṣayāya | jinvatha | āpaḥ | janayatha | ca | naḥ // rv_10,9.3 // śam | naḥ | devīḥ | abhiṣṭaye | āpaḥ | bhavantu | pītaye | śam | yoḥ | abhi | sravantu | naḥ // rv_10,9.4 // īśānāḥ | vāryāṇām | kṣayantīḥ | carṣaṇīnām | apaḥ | yācāmi | bheṣajam // rv_10,9.5 // ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā | agnim | ca | viśva-śambhuvam // rv_10,9.6 // āpaḥ | pṛṇīta | bheṣajam | varūtham | tanve | mama | jyok | ca | sūryam | dṛśe // rv_10,9.7 // idam | āpaḥ | pra | vahata | yat | kim | ca | duḥ-itam | mayi | yat | vā | aham | abhi--dudroha | yat | vā | śepe | uta | anṛtam // rv_10,9.8 // āpaḥ | adya | anu | acāriṣam | rasena | sam | agasmahi | payasvān | agne | ā | gahi | tam | mā | sam | sṛja | varcasā // rv_10,9.9 // //5//. -rv_7:6/6- (rv_10,10) o iti | cit | sakhāyam | sakhyā | vavṛtyām | tiraḥ | puru | cit | arṇavam | jaganvān | pituḥ | napātam | ā | dadhīta | vedhāḥ | adhi | kṣami | pra-taram | dīdhyānaḥ // rv_10,10.1 // na | te | sakhā | sakhyam | vaṣti | etat | sa-lakṣmā | yat | viṣu-rūpā | bhavāti | mahaḥ | putrāsaḥ | asurasya | vīrāḥ | divaḥ | dhartāraḥ | urviyā | pari | khyan // rv_10,10.2 // uśanti | gha | te | amṛtāsaḥ | etat | ekasya | cit | tyajasam | martyasya | ni | te | manaḥ | manasi | dhāyi | asme iti | janyuḥ | patiḥ | tanvam | ā | viviśyāḥ // rv_10,10.3 // na | yat | purā | cakṛma | kat | ha | nūnam | ṛtā | vadantaḥ | anṛtam | rapema | gandharvaḥ | ap-su | apyā | ca | yoṣā | sā | naḥ | nābhiḥ | paramam | jāmi | tat | nau // rv_10,10.4 // garbhe | nu | nau | janitā | dampatī itidam-patī | kaḥ | devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ | nakiḥ | asya | pra | minanti | vratāni | veda | nau | asya | pṛthivī | uta | dyauḥ // rv_10,10.5 // //6//. -rv_7:6/7- kaḥ | asya | veda | prathamasya | ahnaḥ | kaḥ | īm | dṛrśa | kaḥ | iha | pra | vocat | bṛhat | mitrasya | varuṇasya | dhāma | kat | oṃ iti | bravaḥ | āhanaḥ | vīcyā | nṝn // rv_10,10.6 // yamasya | mā | yamyam | kāmaḥ | ā | agan | samāne | yonau | saha-śeyyāya | jāyāiva | patye | tanvam | riricyām | vi | cit | vṛheva | rathyāiva | cakrā // rv_10,10.7 // na | tiṣṭhanti | na | ni | miṣanti | ete | devānām | spaśaḥ | iha | ye | caranti | anyena | mat | āhanaḥ | yāhi | tūyam | tena | vi | vṛheva | rathyāiva | cakrā // rv_10,10.8 // rātrībhiḥ | asmai | aha-bhiḥ | daśasyet | sūryasya | cakṣuḥ | muhuḥ | ut | mimīyāt | divā | pṛthivyā | mithunā | sabandhūitisa-bandhū | yamīḥ | yamasya | bibhṛyāt | ajāmi // rv_10,10.9 // ā | gha | tā | gacchān | ut-tarā | yugāni | yatra | jāmayaḥ | kṛṇavan | ajāmi | upa | barbṛhi | vṛṣabhāya | bāhum | anyam | icchasva | su-bhage | patim | mat // rv_10,10.10 // //7//. -rv_7:6/8- kim | bhrātā | asat | yat | anātham | bhavāti | kim | oṃ iti | svasā | yat | niḥ-ṛtiḥ | ni-gacchāt | kāma-mūtā | bahu | etat | rapāmi | tanvā | me | tanvam | sam | pipṛgdhi // rv_10,10.11 // na | vai | oṃ iti | te | tanvā | tanvam | sam | papṛcyām | pāpam | āhuḥ | yaḥ | svasāram | ni-gacchāt | anyena | mat | pra-mudaḥ | kalpayasva | na | te | bhrātā | su-bhage | vaṣṭi | etat // rv_10,10.12 // bataḥ | bata | asi | yama | na | eva | te | manaḥ | hṛdayam | ca | avidāma | anyā | k ila | tvām | kakṣyāiva | yuktam | pari | svajāte | libujāiva | vṛkṣam // rv_10,10.13 // anyam | oṃ iti | su | tvam | yami | anyaḥ | oṃ iti | tvām | pari | svajāte | libujāiva | vṛkṣam | tasya | vā | tvam | manaḥ | icchā | saḥ | vā | tava | adha | kṛṇuṣva | sam-vidam | su-bhadrām // rv_10,10.14 // //8//. -rv_7:6/9- (rv_10,11) vṛṣā | vṛṣṇe | duduhe | dohasā | divaḥ | payāṃsi | yahvaḥ | aditeḥ | adābhyaḥ | viśvam | saḥ | veda | varuṇaḥ | yathā | dhiyā | saḥ | yajñiyaḥ | yajatu | yajñiyān | ṛtūn // rv_10,11.1 // rapat | gandharvīḥ | apyā | ca | yoṣaṇā | nadasya | nāde | pari | pātu | me | manaḥ | iṣṭasya | madhye | aditiḥ | ni | dhātu | naḥ | bhrātā | naḥ | jyeṣṭhaḥ | prathamaḥ | v i | vocati // rv_10,11.2 // so iti | cit | nu | bhadrā | kṣu-matī | yaśasvatī | uṣāḥ | uvāsa | manave | svaḥ-vatī | yat | īm | uśantam | uśatām | anu | ṛtum | agnim | hotāram | vidathāya | jījanan // rv_10,11.3 // adha | tyam | drapsam | vibhvam | vi-cakṣaṇam | viḥ | ā | abharat | iṣitaḥ | śyenaḥ | adhvare | yadi | viśaḥ | vṛṇate | dasmam | āryāḥ | agnim | hotāram | adha | dhīḥ | ajāyata // rv_10,11.4 // sadā | asi | raṇvaḥ | yavasāiva | puṣyate | hotrābhiḥ | agne | manuṣaḥ | su-adhvaraḥ | viprasya | vā | yat | śaśamānaḥ | ukthyam | vājam | sasa-vān | upa-yāsi | bhūri-bhiḥ // rv_10,11.5 // //9//. -rv_7:6/10- ut | īraya | pitarā | jāraḥ | ā | bhagam | iyakṣati | haryataḥ | hṛttaḥ | iṣyati | v ivakti | vahniḥ | su-apasyate | makhaḥ | taviṣyate | asuraḥ | vepate | matī // rv_10,11.6 // yaḥ | te | agne | su-matim | martaḥ | akṣat | sahasaḥ | sūno iti | ati | saḥ | pra | śṛṇve | iṣam | dadhānaḥ | vahamānaḥ | aśvaiḥ | ā | saḥ | dyu-mān | ama-vān | bhūṣati | dyūn // rv_10,11.7 // yat | agne | eṣā | sam-itiḥ | bhavāti | devī | deveṣu | yajatā | yajatra | ratnā | ca | yat | vi-bhajāsi | svadhāvaḥ | bhāgam | naḥ | atra | vasu-mantam | vītāt // rv_10,11.8 // śrudhi | naḥ | agne | sadane | sadha-sthe | yukṣva | ratham | amṛtasya | dravitnum | ā | naḥ | vaha | rodasī iti | devaputreitideva-putre | mākiḥ | devānām | apa | bhūḥ | iha | syāḥ // rv_10,11.9 // //10//. -rv_7:6/11- (rv_10,12) dyāvā | ha | kṣāmā | prathame iti | ṛtena | abhi-śrāve | bhavataḥ | satya-vācā | devaḥ | yat | martān | yajathāya | kṛṇvan | sīdat | hotā | pratyaṅ | svam | asum | yan // rv_10,12.1 // devaḥ | devān | pari-bhūḥ | ṛtena | vaha | naḥ | havyam | prathamaḥ | cikitvān | dhūma-ketuḥ | sam-idhā | bhāḥ-ṛjīkaḥ | mandraḥ | hotā | nityaḥ | vācā | yajīyān // rv_10,12.2 // svāvṛk | devasya | amṛtam | yadi | goḥ | ataḥ | jātāsaḥ | dhārayante | urvī iti | viśve | devāḥ | anu | tat | te | yajuḥ | guḥ | duhe | yat | enī | divyam | ghṛtam | vārit ivāḥ // rv_10,12.3 // arcāmi | vām | vardhāya | apaḥ | ghṛtasnūitighṛta-snū | dyāvābhūmī iti | śṛṇutam | rodasī iti | me | ahā | yat | dyāvaḥ | asu-nītim | ayan | madhvā | naḥ | atra | pitarā | śiśītām // rv_10,12.4 // kim | svit | naḥ | rājā | jagṛhe | kat | asya | ati | vratam | cakṛma | kaḥ | vi | veda | mi traḥ | cit | hi | sma | juhurāṇaḥ | devān | ślokaḥ | na | yātām | api | vājaḥ | asti // rv_10,12.5 // //11//. -rv_7:6/12- duḥ-mantu | atra | amṛtasya | nāma | sa-lakṣmā | yat | viṣu-rūpā | bhavāti | yamasya | yaḥ | manavate | su-mantu | agne | tam | ṛṣva | pāhi | apra-yucchan // rv_10,12.6 // yasmin | devāḥ | vidathe | mādayante | vivasvataḥ | sadane | dhārayante | sūrye | jyotiḥ | adadhuḥ | māsi | aktūn | pari | dyotanim | carataḥ | ajasrā // rv_10,12.7 // yasmin | devāḥ | manmani | sam-caranti | apīcye | na | vayam | asya | vidma | mitraḥ | naḥ | atra | aditiḥ | anāgān | savitā | devaḥ | varuṇāya | vocat // rv_10,12.8 // śrudhi | naḥ | agne | sadane | sadha-sthe | yukṣva | ratham | amṛtasya | dravitnum | ā | naḥ | vaha | rodasī iti | devaputreitideva-putre | mākiḥ | devānām | apa | bhūḥ | iha | syāḥ // rv_10,12.9 // //12//. -rv_7:6/13- (rv_10,13) yuje | vām | brahma | pūrvyam | namaḥ-bhiḥ | vi | ślokaḥ | etu | pathyāiva | sūreḥ | śṛṇvantu | viśve | amṛtasya | putrāḥ | ā | ye | dhāmāni | divyāni | tasthuḥ // rv_10,13.1 // yame ivetiyame--iva | yatamāneiti | yat | aitam | pra | vām | bharan | mānuṣāḥ | deva-yantaḥ | ā | sīdatam | svam | oṃ iti | lokam | vidāneiti | svāsasthe itisu-āsasthe | bhavatam | indave | naḥ // rv_10,13.2 // pañca | padāni | rupaḥ | anu | aroham | catuḥ-padīm | anu | emi | vratena | akṣareṇa | prati | mime | etām | ṛtasya | nābhau | adhi | sam | punāmi // rv_10,13.3 // devebhyaḥ | kam | avṛṇīta | mṛtyum | pra-jāyai | kam | amṛtam | na | avṛṇīta | bṛhaspatim | yajñam | akṛṇvata | ṛṣim | priyām | yamaḥ | tanvam | pra | arirecīt // rv_10,13.4 // sapta | kṣaranti | śiśave | marutvate | pitre | putrāsaḥ | api | avīvatan | ṛtam | ubhe iti | it | asya | ubhayasya | rājataḥ | ubhe iti | yateteiti | ubhayasya | puṣyataḥ // rv_10,13.5 // //13//. -rv_7:6/14- (rv_10,14) pareyi-vāṃsam | pra-vataḥ | mahīḥ | anu | bahu-bhyaḥ | panthām | anu-paspaśānam | vaivasvatam | sam-gamanam | janānām | yamam | rājānam | haviṣā | duvasya // rv_10,14.1 // yamaḥ | naḥ | gātum | prathamaḥ | viveda | na | eṣā | gavyūtir apa-bhartavai | oṃ iti | yatra | naḥ | pūrve | pitaraḥ | parāīyuḥ | enā | jajñānāḥ | pathyāḥ | anu | svāḥ // rv_10,14.2 // mātalī | kavyaiḥ | yamaḥ | aṅgiraḥ-bhiḥ | bṛhaspatiḥ | ṛkva-bhiḥ | vavṛdhānaḥ | yān | ca | devāḥ | vavṛdhuḥ | ye | ca | devān | svāhā | anye | svadhayā | anye | madanti // rv_10,14.3 // imam | yama | pra-staram | ā | hi | sīda | aṅgiraḥ-bhiḥ | pitṛ-bhiḥ | sam-vidānaḥ | ā | tvā | mantrāḥ | kavi-śastāḥ | vahantu | enā | rājan | haviṣā | mādayasva // rv_10,14.4 // aṅgiraḥ-bhiḥ | ā | gahi | yajñiyebhiḥ | yama | vairūpaiḥ | iha | mādayasva | vivasvantam | huve | yaḥ | pitā | te | asmin | yajñe | barhiṣi | ā | ni-sadya // rv_10,14.5 // //14//. -rv_7:6/15- aṅgirasaḥ | naḥ | pitaraḥ | nava-gvāḥ | atharvāṇaḥ | bhṛgavaḥ | somyāsaḥ | teṣām | vayam | su-matau | yajñiyānām | api | bhadre | saumanase | syāma // rv_10,14.6 // pra | ihi | pra | ihi | pathi-bhiḥ | pūrvyebhiḥ | yatra | naḥ | pūrve | pitaraḥ | parāīyuḥ | ubhā | rājānā | svadhayā | madantā | yamam | paśyāsi | varuṇam | ca | devam // rv_10,14.7 // sam | gacchasva | pitṛ-bhiḥ | sam | yamena | iṣṭāpūrtena | parame | vi-oman | h itvāya | avadyam | punaḥ | astam | ā | ihi | sam | gacchasva | tanvā | su-varcāḥ // rv_10,14.8 // apa | ita | vi | ita | vi | ca | sarpata | ataḥ | asmai | etam | pitaraḥ | lokam | akran | ahaḥ-bhiḥ | at-bhiḥ | aktu-bhiḥ | vi-aktam | yamaḥ | dadāti | ava-sānam | asmai // rv_10,14.9 // ati | drava | sārameyau | śvānau | catuḥ-akṣau | śabalau | sādhunā | pathā | atha | pitṝn | su-vidatrān | upa | ihi | yamena | ye | sadha-mādam | madanti // rv_10,14.10 // //15//. -rv_7:6/16- yau | te | śvānau | yama | rakṣitārau | catuḥ-akṣau | pathirakṣī itipathi-rakṣī | nṛ-cakṣasau | tābhyām | enam | pari | dehi | rājan | svasti | ca | asmai | anamīvam | ca | dhehi // rv_10,14.11 // uru-nasau | asu-tṛpau | udumbalau | yamasya | dūtau | carataḥ | janān | anu | tau | asmabhyam | dṛśaye | sūryāya | punaḥ | dātām | asum | adya | iha | bhadram // rv_10,14.12 // yamāya | somam | sunuta | yamāya | juhuta | haviḥ | yamam | ha | yajñaḥ | gacchat i | agni-dūtaḥ | aram-kṛtaḥ // rv_10,14.13 // yamāya | ghṛta-vat | haviḥ | juhota | pra | ca | tiṣṭhata | saḥ | naḥ | deveṣu | ā | yamat | dīrgham | āyuḥ | pra | jīvase // rv_10,14.14 // yamāya | madhumat-tamam | rājñe | havyam | juhotana | idam | namaḥ | ṛṣi-bhyaḥ | pūrva-jebhyaḥ | pūrvebhyaḥ | pathikṛt-bhyaḥ // rv_10,14.15 // tri-kadrukebhiḥ | patati | ṣaṭ | urvīḥ | ekam | it | bṛhat | tri-stup | gāyatrī | chandāṃsi | sarvā | tā | yame | āhitā // rv_10,14.16 // //16//. -rv_7:6/17- (rv_10,15) ut | īratām | avare | ut | parāsaḥ | ut | madhyamāḥ | pitaraḥ | somyāsaḥ | asum | ye | īyuḥ | avṛkāḥ | ṛta-jñāḥ | te | naḥ | avantu | pitaraḥ | haveṣu // rv_10,15.1 // idam | pitṛ-bhyaḥ | namaḥ | astu | adya | ye | pūrvāsaḥ | ye | uparāsaḥ | īyuḥ | ye | pārthive | rajasi | ā | ni-sattāḥ | ye | vā | nūnam | su-vṛjanāsu | vikṣu // rv_10,15.2 // ā | aham | pitṝn | su-vidatrān | avitsi | napātam | ca | vi-kramaṇam | ca | viṣṇoḥ | barhi-sadaḥ | ye | svadhayā | sutasya | bhajanta | pitvaḥ | te | iha | āgamiṣṭhāḥ // rv_10,15.3 // barhi-sadaḥ | pitaraḥ | ūtī | arvāk | imā | vaḥ | havyā | cakṛma | juṣadhvam | te | ā | gata | avasā | śam-tamena | atha | naḥ | śam | yoḥ | arapaḥ | dadhāta // rv_10,15.4 // upa-hūtāḥ | pitaraḥ | somyāsaḥ | barhiṣyeṣu | ni-dhiṣu | priyeṣu | te | ā | gamantu | te | iha | śrivantu | adhi | bruvantu | te | avantu | asmān // rv_10,15.5 // //17//. -rv_7:6/18- ācya | jānu | dakṣiṇataḥ | ni-sadya | imam | yajñam | abhi | gṛṇīta | viśve | mā | hi ṃsiṣṭa | pitaraḥ | kena | cit | naḥ | yat | vaḥ | āgaḥ | puruṣatā | karāma // rv_10,15.6 // āsīnāsaḥ | aruṇīnām | upa-sthe | rayim | dhatta | dāśuṣe | martyāya | putrebhyaḥ | pitaraḥ | tasya | vasvaḥ | pra | yacchata | te | iha | ūrjam | dadhāta // rv_10,15.7 // ye | naḥ | pūrve | pitaraḥ | somyāsaḥ | anu-ūhire | soma-pītham | vasiṣṭhāḥ | tebhiḥ | yamaḥ | sam-rarāṇaḥ | havīṃṣi | uśan | eśat-bhiḥ | prati-kāmam | attu // rv_10,15.8 // ye | tatṛṣuḥ | devatrā | jehamānāḥ | hotrāvidaḥ | stoma-taṣṭāsaḥ | arkaiḥ | ā | agne | yāhi | su-vidatrebhiḥ | arvāṅ | satyaiḥ | kavyaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ // rv_10,15.9 // ye | satyāsaḥ | haviḥ-adaḥ | haviḥ-pāḥ | indreṇa | devaiḥ | sa-ratham | dadhānāḥ | ā | agne | yāhi | sahasram | deva-vandaiḥ | paraiḥ | pūrvaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ // rv_10,15.10 // //18//. -rv_7:6/19- agni-svāttāḥ | pitaraḥ | ā | iha | gacchata | sadaḥ-sadaḥ | sadata | su-pranītayaḥ | atta | havīṃṣi | pra-yatāni | barhiṣi | atha | rayim | sarva-vīram | dadhātana // rv_10,15.11 // tvam | agne | īḷitaḥ | jāta-vedaḥ | avāṭ | havyāni | surabhīṇi | kṛtvī | pra | adāḥ | p itṛ-bhyaḥ | svadhayā | te | akṣan | addhi | tvam | deva | pra-yatā | havīṃṣi // rv_10,15.12 // ye | ca | iha | pitaraḥ | ye | ca | na | iha | yān | ca | vidma | yān | oṃ iti | ca | na | pra-vidma | tvam | vettha | yati | te | jāta-vedaḥ | svadhābhiḥ | yajñam | su-kṛtam | juṣasva // rv_10,15.13 // ye | agni-dagdhāḥ | ye | anagni-dagdhāḥ | madhye | divaḥ | svadhayā | mādayante | tebhiḥ | sva-rāṭ | asu-nītim | etām | yathāvaśam | tanvam | kalpayasva // rv_10,15.14 // //19//. -rv_7:6/20- (rv_10,16) mā | enam | agne | vi | dahaḥ | mā | abhi | śocaḥ | mā | asya | tvacam | cikṣipaḥ | mā | śarīram | yadā | śṛtam | kṛṇavaḥ | jāta-vedaḥ | atha | īm | enam | pra | hiṇutāt | pitṛ-bhyaḥ // rv_10,16.1 // śṛtam | yadā | karasi | jāta-vedaḥ | atha | īm | enam | pari | dattāt | pitṛ-bhyaḥ | yadā | gacchāti | asu-nītim | etām | atha | devānām | vaśa-nīḥ | bhavāti // rv_10,16.2 // sūryam | cakṣuḥ | gacchatu | vātam | ātmā | dyām | ca | gaccha | pṛthivīm | ca | dharmaṇā | apaḥ | vā | gaccha | yadi | tatra | te | hitam | oṣadhīṣu | prati | tiṣṭha | śarīraiḥ // rv_10,16.3 // ajaḥ | bhāgaḥ | tapasā | tam | tapasva | tam | te | śociḥ | tapatu | tam | te | arciḥ | yāḥ | te | śivāḥ | tanvaḥ | jāta-vedaḥ | tābhiḥ | vaha | enam | su-kṛtām | oṃ iti | lokam // rv_10,16.4 // ava | sṛja | punaḥ | agne | pitṛ-bhyaḥ | yaḥ | te | āhutaḥ | carati | svadhābhiḥ | āyuḥ | vasānaḥ | upa | vetu | śeṣaḥ | sam | gacchatām | tanvā | jāta-vedaḥ // rv_10,16.5 // //20//. -rv_7:6/21- yat | te | kṛṣṇaḥ | śakunaḥ | ātutoda | pipīlaḥ | sarpaḥ | uta | vā | śvāpadaḥ | agniḥ | tat | viśva-at | agadam | kṛṇotu | somaḥ | ca | yaḥ | brāhmaṇān | āviveśa // rv_10,16.6 // agneḥ | varma | pari | gobhiḥ | vyayasva | sam | pra | ūṇuṣva | pīvasā | medasā | ca | na | it | tvā | dhṛṣṇuḥ | harasā | jarhṛṣāṇaḥ | dadhṛk | vi-dhakṣyan | pari-aṅkhayāte // rv_10,16.7 // imam | agne | camasam | mā | vi | jihvaraḥ | priyaḥ | devānām | uta | somyānām | eṣaḥ | yaḥ | camasaḥ | deva-pānaḥ | tasmin | devāḥ | amṛtāḥ | mādayante // rv_10,16.8 // kravya-adam | agnim | pra | hiṇomi | dūram | yama-rājñaḥ | gacchatu | ripra-vāhaḥ | iha | eva | ayam | itaraḥ | jāta-vedāḥ | devebhyaḥ | havyam | vahatu | pra-jānan // rv_10,16.9 // yaḥ | agniḥ | kravya-at | pra-viveśa | vaḥ | gṛham | imam | paśyan | itaram | jāta-vedasam | tam | harāmi | pitṛ-yajñāya | devam | saḥ | gharmam | invāt | parame | sadha-sthe // rv_10,16.10 // //21//. -rv_7:6/22- yaḥ | agniḥ | kravya-vāhanaḥ | pitṝn | yakṣat | ṛta-vṛdhaḥ | pra | it | oṃ iti | havyāni | vocati | devebhyaḥ | ca | pitṛ-bhyaḥ | ā // rv_10,16.11 // uśantaḥ | tvā | ni | dhīmahi | uśantaḥ | sam | idhīmahi | uśan | uśataḥ | ā | vaha | pitṝn | haviṣe | attave // rv_10,16.12 // yam | tvam | agne | sam-adahaḥ | tam | oṃ iti | niḥ | vāpaya | punariti | kiyāmbu | atra | rohatu | pāka-dūrvā | vi-alkaśā // rv_10,16.13 // śītike | śītikāvati | hrādike | hrādikāvati | maṇḍūkyā | su | sam | gamaḥ | imam | su | agnim | harṣaya // rv_10,16.14 // //22//. -rv_7:6/23- (rv_10,17) tvaṣṭā | duhitre | vahatum | kṛṇoti | iti | idam | viśvam | bhuvanam | sam | eti | yamasya | mātā | pari-uhyamānā | mahaḥ | jāyā | vivavasvataḥ | nanāśa // rv_10,17.1 // apa | agūhan | amṛtām | martyebhyaḥ | kṛtvī | sa-varṇām | adaduḥ | vivasvate | uta | aśvinau | abharat | yat | tat | āsīt | ajahāt | oṃ iti | dvā | mithunā | saraṇyūḥ // rv_10,17.2 // pūṣā | tvā | itaḥ | cyavayatu | pra | vidvān | anaṣṭa-paśuḥ | bhuvanasya | gopāḥ | saḥ | tvā | etebhyaḥ | pari | dadat | pitṛ-bhyaḥ | agniḥ | devebhyaḥ | su-vidatr iyebhyaḥ // rv_10,17.3 // āyuḥ | viśva-āyuḥ | pari | pāsati | tvā | pūṣā | tvā | pātu | pra-pathe | purastāt | yatra | āsate | su-kṛtaḥ | yatra | te | yayuḥ | tatra | tvā | devaḥ | savitā | dadhātu // rv_10,17.4 // pūṣā | imāḥ | āśāḥ | anu | veda | sarvāḥ | saḥ | asmān | abhaya-tamena | neṣat | svasti-dāḥ | āghṛṇiḥ | sarva-vīraḥ | apra-yucchan | puraḥ | etu | pra-jānan // rv_10,17.5 // //23//. -rv_7:6/24- pra-pathe | pathām | ajaniṣṭa | pūṣā | pra-pathe | divaḥ | pra-pathe | pṛthivyāḥ | ubhe iti | abhi | priya-tame | sadha-sthe | ā | ca | parā | ca | carati | pra-jānan // rv_10,17.6 // sarasvatīm | deva-yantaḥ | havante | sarasvatīm | adhvare | tāyamāne | sarasvatīm | su-kṛtaḥ | ahvayanta | sarasvatī | dāśuṣe | vāryam | dāt // rv_10,17.7 // sarasvati | yā | sa-ratham | yayātha | svadhābhiḥ | devi | pitṛ-bhiḥ | madantī | āsadya | asmin | barhiṣi | mādayasva | anamīvāḥ | iṣaḥ | ā | dhehi | asme iti // rv_10,17.8 // sarasvatīm | yām | pitaraḥ | havante | dakṣiṇā | yajñam | abhi-nakṣamāṇāḥ | sahasra-argham | iḷaḥ | atra | bhāgam | rāyaḥ | poṣam | yajamāneṣu | dhehi // rv_10,17.9 // āpaḥ | asmān | mātaraḥ | śundhayantu | ghṛtena | naḥ | ghṛta-pvaḥ | punantu | vi śvam | hi | ripram | pra-vahanti | devīḥ | ut | it | ābhyaḥ | śuciḥ | ā | pūtaḥ | emi // rv_10,17.10 // //24//. -rv_7:6/25- drapsaḥ | caskanda | prathamām | anu | dyūn | imam | ca | yonim | anu | yaḥ | ca | pūrvaḥ | samānam | yonim | anu | sam-carantam | drapsam | juhomi | anu | sapta | hotrāḥ // rv_10,17.11 // yaḥ | te | drapsaḥ | skandati | yaḥ | te | aṃśuḥ | bāhu-cyutaḥ | dhiṣaṇāyāḥ | upa-sthāt | adhvaryoḥ | vā | pari | vā | yaḥ | pavitrāt | tam | te | juhomi | manasā | vaṣaṭ-kṛtam // rv_10,17.12 // yaḥ | te | drapsaḥ | skannaḥ | yaḥ | te | aṃśuḥ | avaḥ | ca | yaḥ | paraḥ | srucā | ayam | devaḥ | bṛhaspatiḥ | sam | tam | siñcatu | rādhase // rv_10,17.13 // payasvatīḥ | oṣadhayaḥ | payasvat | māmakam | vacaḥ | apām | payasvat | it | payaḥ | tena | mā | saha | śundhata // rv_10,17.14 // //25//. -rv_7:6/26- (rv_10,18) param | mṛtyo iti | anu | parā | ihi | panthām | yaḥ | te | svaḥ | itaraḥ | deva-yānāt | cakṣuṣmate | śṛṇvate | te | bravīmi | mā | naḥ | pra-jām | ririṣaḥ | mā | uta | vīrān // rv_10,18.1 // mṛtyoḥ | padam | yopayantaḥ | yat | aita | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ | āpyāyamānāḥ | pra-jayā | dhanena | śuddhāḥ | pūtāḥ | bhavata | yajñiyāsaḥ // rv_10,18.2 // ime | jīvāḥ | vi | mṛtaiḥ | ā | avavṛtran | abhūt | bhadrā | deva-hūtiḥ | naḥ | adya | prāñcaḥ | agāma | nṛtaye | hasāya | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ // rv_10,18.3 // imam | jīvebhyaḥ | pari-dhim | dādhāmi | mā | eṣām | nu | gāt | aparaḥ | artham | etam | śatam | jīvantu | śaradaḥ | purūcīḥ | antaḥ | mṛtyum | dadhatām | parvatena // rv_10,18.4 // yathā | ahāni | anu-pūrvam | bhavanti | yathā | ṛtavaḥ | ṛtu-bhiḥ | yanti | sādhu | yathā | na | pūrvam | aparaḥ | jahāti | eva | dhātaḥ | āyūṃṣi | kalpaya | eṣām // rv_10,18.5 // //26//. -rv_7:6/27- ā | rahata | āyuḥ | jarasam | vṛṇānāḥ | anu-pūrvam | yatamānāḥ | yati | stha | iha | tvaṣṭā | su-janimā | sa-joṣāḥ | dīrgham | āyuḥ | karati | jīvase | vaḥ // rv_10,18.6 // imāḥ | nārīḥ | avidhavāḥ | su-patnīḥ | āñjanena | sarpiṣā | sam | viśantu | anaśravaḥ | anamīvāḥ | su-ratnāḥ | ā | rohantu | janayaḥ | yonim | agre // rv_10,18.7 // ut | īrṣva | nāri | abhi | jīva-lokam | gata-asum | etam | upa | śeṣe | ā | ihi | hasta-grābhasya | didhiṣoḥ | tava | idam | patyuḥ | jani-tvam | abhi | sam | babhūtha // rv_10,18.8 // dhanuḥ | hastāt | ādadānaḥ | mṛtasya | asme iti | kṣatrāya | varcase | balāya | atra | eva | tvam | iha | vayam | su-vīrāḥ | viśvāḥ | spṛdhaḥ | abhi-mātīḥ | jayema // rv_10,18.9 // upa | sarpa | mātaram | bhūmim | etām | uru-vyacasam | pṛthivīm | su-śevām | ūrṇa-mradāḥ | yuvatiḥ | dakṣiṇāvate | eṣā | tvā | pātu | niḥ-ṛteḥ | upa-sthāt // rv_10,18.10 // //27//. -rv_7:6/28- ut | śvañcasva | pṛthivi | mā | ni | bādhathāḥ | su-upāyanā | asmai | bhava | su-upavañcanā | mātā | putram | yathā | sicā | abhi | enam | bhūme | ūrṇuhi // rv_10,18.11 // ut-śvañcamānā | pṛthivī | su | tiṣṭhatu | sahasram | mitaḥ | upa | hi | śrayantām | te | gṛhāsaḥ | ghṛta-ścutaḥ | bhavantu | viśvāhā | asmai | śaraṇāḥ | santu | atra // rv_10,18.12 // ut | te | stabhnāmi | pṛthivīm | tvat | pari | imam | logam | ni-dadhat | mo iti | aham | riṣam | etām | sthūṇām | pitaraḥ | dhārayantu | te | atra | yamaḥ | sadanā | te | minotu // rv_10,18.13 // pratīcīne | mām | ahani | iṣvāḥ | parṇam-iva | ā | dadhuḥ | pratīcīm | jagrabha | vācam | aśvam | raśanayā | yathā // rv_10,18.14 // //28//. -rv_7:7/1- (rv_10,19) ni | vartadhvam | mā | anu | gāta | asmān | sisakta | revatīḥ | agnīṣomā | punarvasūitipunaḥ-vasū | asme iti | dhārayatam | rayim // rv_10,19.1 // punaḥ | enāḥ | ni | vartaya | punaḥ | enāḥ | ni | ā | kuru | indra | enāḥ | ni | yacchatu | agniḥ | enāḥ | upa-ājatu // rv_10,19.2 // punaḥ | etāḥ | ni | vartantām | asmin | puṣyantu | go--patau | iha | eva | agne | ni | dhāraya | iha | tiṣṭhatu | yā | rayiḥ // rv_10,19.3 // yat | ni-yānam | ni-ayanam | sam-jñānam | yat | parāyanam | āvartanan | ni-vartanam | yaḥ | gopāḥ | api | tam | huve // rv_10,19.4 // yaḥ | ut-ānaṭ | vi-ayanam | yaḥ | ut-ānaṭ | parāyanam | āvartanam | n i-vartanam | api | gopāḥ | ni | vartatām // rv_10,19.5 // ā | ni-varta | ni | vartaya | punaḥ | naḥ | indra | gāḥ | dehi | jīvābhiḥ | bhunajāmahai // rv_10,19.6 // pari | vaḥ | viśvataḥ | dadhe | ūrjā | ghṛtena | payasā | ye | devāḥ | ke | ca | yajñiyāḥ | te | rayyā | sam | sṛjantu | naḥ // rv_10,19.7 // ā | ni-vartana | vartaya | ni | ni-vartana | vartaya | bhūmyāḥ | catasraḥ | pra-diśaḥ | tābhyaḥ | enāḥ | ni | vartaya // rv_10,19.8 // //1//. -rv_7:7/2- (rv_10,20) bhadram | naḥ | api | vātaya | manaḥ // rv_10,20.1 // agnim | īḷe | bhujām | yaviṣṭham | śāsā | mitram | duḥ-dharītum | yasya | dharman | svaḥ | enīḥ | saparyanti | mātuḥ | ūdhaḥ // rv_10,20.2 // yam | āsāḥ | kṛpa-nīḷam | bhāsāketum | vardhayanti | bhrājate | śreṇi-dan // rv_10,20.3 // aryaḥ | viśām | gātuḥ | eti | pra | yat | ānaṭ | divaḥ | antān | kaviḥ | abhram | dīdyānaḥ // rv_10,20.4 // juṣat | havyā | mānuṣasya | ūrdhvaḥ | tasthau | ṛbhvā | yajñe | minvan | sadma | puraḥ | eti // rv_10,20.5 // saḥ | hi | kṣemaḥ | haviḥ | yajñaḥ | śruṣṭī | it | asya | gātuḥ | eti | agnim | devāḥ | vāśī-mantam // rv_10,20.6 // //2//. -rv_7:7/3- yajña-saham | duvaḥ | iṣe | agnim | pūrvasya | śevasya | adreḥ | sūnum | āyum | āhuḥ // rv_10,20.7 // naraḥ | ye | ke | ca | asmat | ā | viśvā | it | te | vāme | ā | syuritisyuḥ | agnim | haviṣā | vardhantaḥ // rv_10,20.8 // kṛṣṇaḥ | śvetaḥ | aruṣaḥ | yāmaḥ | asya | bradhnaḥ | ṛjraḥ | uta | śoṇaḥ | yaśasvān | hiraṇya-rūpam | janitā | jajāna // rv_10,20.9 // eva | te | agne | vi-madaḥ | manīṣām | ūrjaḥ | napāt | amṛtebhiḥ | sa-joṣāḥ | giraḥ | ā | vakṣat | su-matīḥ | iyānaḥ | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhār ity abhāḥ // rv_10,20.10 // //3//. -rv_7:7/4- (rv_10,21) ā | agnim | na | svavṛkti-bhiḥ | hotāram | tvā | vṛṇīmahe | yajñāya | stīrṇa-barhi ṣe | vi | vaḥ | made | śīram | pāvaka-śociṣam | vivakṣase // rv_10,21.1 // tvām | oṃ iti | te | su-ābhuvaḥ | śumbhanti | aśva-rādhasaḥ | veti | tvām | upa-secanī | vi | vaḥ | made | ṛjītiḥ | agne | āhutiḥ | vivakṣase // rv_10,21.2 // tve iti | dharmāṇaḥ | āsate | juhūbhiḥ | siñcatīḥ-iva | kṛṣṇā | rūpāṇi | arjunā | vi | vaḥ | made | viśvāḥ | adhi | śriyaḥ | dhiṣe | vivakṣase // rv_10,21.3 // yam | agne | manyase | rayim | sahasāvan | amartya | tam | ā | naḥ | vāja-sātaye | vi | vaḥ | made | yajñeṣu | citram | ā | bhara | vivakṣase // rv_10,21.4 // agniḥ | jātaḥ | atharvaṇā | vidat | viśvāni | kāvyā | bhuvat | dūtaḥ | vivasvataḥ | v i | vaḥ | made | priyaḥ | yamasya | kāmyaḥ | vivakṣase // rv_10,21.5 // //4//. -rv_7:7/5- tvām | yajñeṣu | īḷate | agne | pra-yati | adhvare | tvam | vasūni | kāmyā | vi | vaḥ | made | viśvā | dadhāsi | dāśuṣe | vivakṣase // rv_10,21.6 // tvām | yajñeṣu | ṛtvijam | cārum | agne | ni | sedire | ghṛta-pratīkam | manuṣaḥ | vi | vaḥ | made | śukam | cetiṣṭham | akṣa-bhiḥ | vivakṣase // rv_10,21.7 // agne | śukreṇa | śociṣā | uru | prathayase | bṛhat | abhi-krandan | vṛṣa-yase | vi | vaḥ | made | garbham | dadhāsi | jāmiṣu | vivakṣase // rv_10,21.8 // //5//. -rv_7:7/6- (rv_10,22) kuha | śrutaḥ | indraḥ | kasmin | adya | jane | mitraḥ | na | śrūyate | ṛṣīṇām | vā | yaḥ | kṣaye | guhā | vā | carkṛṣe | girā // rv_10,22.1 // iha | śrutaḥ | indraḥ | asme iti | adya | stave | vajrī | ṛcīṣamaḥ | mitraḥ | na | yaḥ | janeṣu | ā | yaśaḥ | cakre | asāmi | ā // rv_10,22.2 // mahaḥ | yaḥ | patiḥ | śavasaḥ | asāmi | ā | mahaḥ | nṛmṇasya | tūtujiḥ | bhartā | vajrasya | dhṛṣṇoḥ | pitā | putram-iva | priyam // rv_10,22.3 // yujānaḥ | aśvā | vātasya | dhunī iti | devaḥ | devasya | vajri-vaḥ | syantā | pathā | virukmatā | sṛjānaḥ | stoṣi | adhvanaḥ // rv_10,22.4 // tvam | tyā | cit | vātasya | aśvā | ā | agāḥ | ṛjrā | tmanā | vahadhyai | yayoḥ | devaḥ | na | martyaḥ | yantā | nakiḥ | vidāyyaḥ // rv_10,22.5 // //6//. -rv_7:7/7- adha | gmantā | uśanā | pṛcchate | vām | kat-arthā | naḥ | ā | gṛham | ā | jagmathuḥ | parākāt | divaḥ | ca | gmaḥ | ca | martyam // rv_10,22.6 // ā | naḥ | indra | pṛkṣase | asmākam | brahma | ut-yatam | tat | tvā | yācāmahe | avaḥ | śuṣṇam | yat | han | amānuṣam // rv_10,22.7 // akarmā | dasuḥ | abhi | naḥ | amantuḥ | anya-vrataḥ | amānuṣaḥ | tvam | tasya | amitra-han | vadhaḥ | dāsasya | dambhaya // rv_10,22.8 // tvam | naḥ | indra | śūra | śūraiḥ | uta | tvāūtāsaḥ | barhanā | puru-trā | te | vi | pūrtayaḥ | navanta | kṣoṇayaḥ | yathā // rv_10,22.9 // tvam | tān | vṛtra-hatye | codayaḥ | nṝn | kārpāṇe | śūra | vajri-vaḥ | guhā | yadi | kavīnām | viśām | nakṣatra-śavasām // rv_10,22.10 // //7//. -rv_7:7/8- makṣu | tā | te | indra | dāna-apnasaḥ | ākṣāṇe | śūra | vajri-vaḥ | yat | ha | śuṣṇasya | dambhayaḥ | jātam | viśvam | sayāva-bhiḥ // rv_10,22.11 // mā | akudhryak | indra | śūra | vasvīḥ | asme iti | bhūvan | abhiṣṭayaḥ | vayam-vayam | te | āsām | sumne | syāma | vajri-vaḥ // rv_10,22.12 // asme iti | tā | te | indra | santu | satyā | ahiṃsantīḥ | upa-spṛṣaḥ | vidyāma | yāsām | bhujaḥ | dhenūnām | na | vajri-vaḥ // rv_10,22.13 // ahastā | yat | apadī | vardhata | kṣāḥ | śacībhiḥ | vedyānām | śuṣṇam | pari | pra-dakṣiṇit | viśva-āyave | ni | śiśnathaḥ // rv_10,22.14 // piba-piba | it | indra | śūra | somam | mā | riṣaṇyaḥ | vasavāna | vasuḥ | san | uta | trāyasva | gṛṇataḥ | maghonaḥ | mahaḥ | ca | rāyaḥ | revataḥ | kṛdhi | naḥ // rv_10,22.15 // //8//. -rv_7:7/9- (rv_10,23) yajāmahe | indram | vajra-dakṣiṇam | harīnām | rathyam | vi-vratānām | pra | śmaśru | dodhuvat | ūrdhva-thā | bhūt | vi | senābhiḥ | dayamānaḥ | vi | rādhasā // rv_10,23.1 // harī iti | nu | asya | yā | vane | vide | vasu | indraḥ | maghaiḥ | magha-vā | vṛtra-hā | bhuvat | ṛbhuḥ | vājaḥ | ṛbhukṣāḥ | patyate | śavaḥ | ava | kṣṇaumi | dāsasya | nāma | c it // rv_10,23.2 // yadā | vajram | hiraṇyam | it | atha | ratham | harī iti | yam | asya | vahataḥ | vi | sūri-bhiḥ | ā | tiṣṭhati | magha-vā | sana-śrutaḥ | indraḥ | vājasya | dīrgha-śravasaḥ | patiḥ // rv_10,23.3 // so iti | cit | nu | vṛṣṭiḥ | yūthyā | svā | sacā | indraḥ | śmaśrūṇi | haritā | abhi | pruṣṇute | ava | veti | su-kṣayam | sute | madhu | ut | it | dhūnoti | vātaḥ | yathā | vanam // rv_10,23.4 // yaḥ | vācā | vi-vācaḥ | mṛdhra-vācaḥ | puru | sahasrā | asivā | jaghāna | tat-tat | it | asya | paiṃsyam | gṛṇīmasi | pitāiva | yaḥ | taviṣīm | vavṛdhe | śavaḥ // rv_10,23.5 // stomam | te | indra | vi-madāḥ | ajījanan | apūrvyam | puru-tamam | su-dānave | vidma | hi | asya | bhojanam | inasya | yat | ā | paśum | na | gopāḥ | karāmahe // rv_10,23.6 // mākiḥ | naḥ | enā | sakhyā | vi | yauṣuḥ | tava | ca | indra | vi-madasya | ca | ṛṣeḥ | vidma | hi | te | pra-matim | deva | jāmi-vat | asme iti | te | santu | sakhyā | śivāni // rv_10,23.7 // //9//. -rv_7:7/10- (rv_10,24) indra | somam | imam | piba | madhu-mantam | camū iti | sutam | asme iti | rayim | ni | dhāraya | vi | vaḥ | made | sahasriṇam | puruvaso itipuru-vaso | vivakṣase // rv_10,24.1 // tvām | yajñebhiḥ | ukthaiḥ | upa | havyebhiḥ | īmahe | śacī-pate | śacīnam | vi | vaḥ | made | śreṣṭham | naḥ | dhehi | vāryam | vivakṣase // rv_10,24.2 // yaḥ | patim | vāryāṇām | asi | radhrasya | coditā | indra | stotṝṇām | avitā | vi | vaḥ | made | dviṣaḥ | naḥ | pāhi | aṃhasaḥ | vivakṣase // rv_10,24.3 // yuvam | śakrā | māyāvinā | samīcī itisam-īcī | niḥ | amanthatam | vi-madena | yat | īḷitā | nāsatyā | nir- amanthatam // rv_10,24.4 // viśve | devāḥ | akṛpanta | sam-īcyoḥ | niḥ-patantyoḥ | nāsatyau | abruvan | devāḥ | punaḥ | ā | vahatāt | iti // rv_10,24.5 // madhu-mat | me | parāyaṇam | madhu-mat | punaḥ | āyanam | tā | naḥ | devā | devatayā | yuvam | madhu-mataḥ | kṛtam // rv_10,24.6 // //10//. -rv_7:7/11- (rv_10,25) bhadram | naḥ | api | vātaya | manaḥ | dakṣam | uta | kratum | adha | te | sakhye | andhasaḥ | vi | vaḥ | made | raṇan | gāvaḥ | na | yavase | vivakṣase // rv_10,25.1 // hṛdi-spṛśaḥ | te | āsate | viśveṣu | soma | dhāma-su | adha | kāmāḥ | ime | mama | vi | vaḥ | made | vi | tiṣṭhante | vasu-yavaḥ | vivakṣase // rv_10,25.2 // uta | vratāni | soma | te | pra | aham | mināmi | pākyā | adha | pitāiva | sūnave | vi | vaḥ | made | mṛḷa | naḥ | abhi | cit | vadhāt | vivakṣase // rv_10,25.3 // sam | oṃ iti | pra | yanti | dhītayaḥ | sargāsaḥ | avatān-iva | kratum | naḥ | soma | jīvase | vi | vaḥ | made | dhāraya | camasān-iva | vivakṣase // rv_10,25.4 // tava | tye | soma | śakti-bhiḥ | ni-kāmāsaḥ | vi | ṛṇvire | gṛtsasya | dhīrāḥ | tavasaḥ | vi | vaḥ | made | vrajam | go--mantam | aśvinam | vivakṣase // rv_10,25.5 // //11//. -rv_7:7/12- paśum | naḥ | soma | rakṣasi | puru-trā | vi-sthitam | jagat | sam-ākṛṇoṣi | jīvase | vi | vaḥ | made | viśvā | sam-paśyan | bhuvanā | vivakṣase // rv_10,25.6 // tvam | naḥ | soma | viśvataḥ | gopāḥ | adābhyaḥ | bhava | sedha | rājan | apa | sridhaḥ | vi | vaḥ | made | mā | naḥ | duḥ-śaṃsaḥ | īśata | vivakṣase // rv_10,25.7 // tvam | naḥ | soma | su-kratuḥ | vayaḥ-dheyāya | jāgṛhi | kṣetravit-taraḥ | manuṣaḥ | vi | vaḥ | made | druhaḥ | naḥ | pāhi | aṃhasaḥ | / vivakṣase // rv_10,25.8 // tvam | naḥ | vṛtrahan-tama | indrasya | indo iti | śivaḥ | sakhā | yat | sīm | havante | sam-ithe | vi | vaḥ | made | yudhyamānāḥ | toka-sātau | vivakṣase // rv_10,25.9 // ayam | gha | saḥ | turaḥ | madaḥ | indrasya | vardhata | priyaḥ | ayam | kakṣīvataḥ | mahaḥ | vi | vaḥ | made | matim | viprasya | vardhayat | vivakṣase // rv_10,25.10 // ayam | viprāya | dāśuṣe | vājān | iyarti | go--mataḥ | ayam | sapta-bhyaḥ | ā | varam | vi | vaḥ | made | pra | andham | śroṇam | ca | tāriṣat | vivakṣase // rv_10,25.11 // //12//. -rv_7:7/13- (rv_10,26) pra | hi | accha | manīṣāḥ | spārhāḥ | yanti | ni-yutaḥ | pra | dasrā | niyut-rathaḥ | pūṣā | aviṣṭu | māhinaḥ // rv_10,26.1 // yasya | tyat | mahi-tvam | vātāpyam | ayam | janaḥ | vipraḥ | ā | vaṃsat | dhīti-bhiḥ | ciketa | su-stutīnām // rv_10,26.2 // saḥ | veda | su-stutīnām | induḥ | na | pūṣā | vṛṣā | abhi | psuraḥ | pruṣāyati | vrajam | naḥ | ā | pruṣāyati // rv_10,26.3 // maṃsīmahi | tvā | vayam | asmākam | deva | pūṣan | matīnām | ca | sādhanam | viprāṇām | ca | ādhavam // rv_10,26.4 // prati-ardhiḥ | yajñānām | aśva-hayaḥ | rathānām | ṛṣiḥ | saḥ | yaḥ | manuḥ-h itaḥ | viprasya | yavayat-sakhaḥ // rv_10,26.5 // //13//. -rv_7:7/14- ādhīṣamāṇāyāḥ | patiḥ | śucāyāḥ | ca | śucasya | ca | vāsaḥ-vāyaḥ | avīnām | ā | vāsāṃsi | marmṛjat // rv_10,26.6 // inaḥ | vājānām | patiḥ | inaḥ | puṣṭīnām | sakhā | pra | śmaśru | haryataḥ | dūdhot | vi | vṛthā | yaḥ | adābhyaḥ // rv_10,26.7 // ā | te | rathasya | pūṣan | ajāḥ | dhuram | vavṛtyuḥ | viśvasya | arthinaḥ | sakhā | sanaḥ-jāḥ | anapa-cyutaḥ // rv_10,26.8 // asmākam | ūrjā | ratham | pūṣā | aviṣṭu | māhinaḥ | bhuvat | vājānām | vṛdhaḥ | imam | naḥ | śṛṇavat | havam // rv_10,26.9 // //14//. -rv_7:7/15- (rv_10,27) asat | su | me | jaritariti | saḥ | abhi-vegaḥ | yat | sunvate | yajamānāya | śikṣam | anāśīḥ-dām | aham | asmi | pra-hantā | satya-dhvṛtam | vṛjina-yantam | ābhum // rv_10,27.1 // yadi | it | aham | yudhaye | sam-nayāni | adeva-yūn | tanvā | śūśujānān | amā | te | tumram | vṛṣabham | pacāni | tīvram | sutam | pañca-daśam | ni | siñcam // rv_10,27.2 // na | aham | tam | veda | yaḥ | iti | bravīti | adeva-yūn | sam-araṇe | jaghanvān | yadā | ava-akhyat | sam-araṇam | ṛghāvat | āt | it | ha | me | vṛṣabhā | pra | bruvant i // rv_10,27.3 // yat | ajñāteṣu | vṛjaneṣu | āsam | viśve | sataḥ | magha-vānaḥ | me | āsan | jināmi | vā | it | kṣeme | ā | santam | ābhum | pra | tam | kṣiṇām | parvate | pāda-gṛhya // rv_10,27.4 // na | vai | oṃ iti | mām | vṛjane | vārayante | na | parvatāsaḥ | yat | aham | manasye | mama | svanāt | kṛdhu-karṇaḥ | bhayāte | eva | it | anu | dyūn | kiraṇaḥ | sam | ejāt // rv_10,27.5 // //15//. -rv_7:7/16- darśan | nu | atra | śṛta-pān | anindrān | bāhu-kṣadaḥ | śarave | patyamānān | ghṛṣum | vā | ye | niniduḥ | sakhāyam | adhi | oṃ iti | nu | eṣu | pavayaḥ | vavṛtyuḥ // rv_10,27.6 // abhūḥ | oṃ iti | aukṣīḥ | vi | oṃ iti | āyuḥ | ānaṭ | darṣat | nu | pūrvaḥ | aparaḥ | nu | darṣat | dve iti | pavasteiti | pari | tam | na | bhūtaḥ | yaḥ | asya | pāre | rajasaḥ | viveṣa // rv_10,27.7 // gāva | yavam | pra-yutāḥ | aryaḥ | akṣan | tāḥ | apaśyam | saha-gopāḥ | carantīḥ | havāḥ | it | aryaḥ | abhitaḥ | sam | āyan | kiyat | āsu | sva-patiḥ | chandayāte // rv_10,27.8 // sam | yat | vayam | yavasa-adaḥ | janānām | aham | yava-adaḥ | uru-ajre | antariti | atra | yuktaḥ | ava-sātāram | icchāt | atho iti | ayuktam | yunajat | vavanvān // rv_10,27.9 // atra | it | oṃ iti | me | maṃsase | satyam | uktam | dvi-pāt | ca | yat | catuḥ-pāt | sam-sṛjāni | strī-bhiḥ | yaḥ | atra | vṛṣaṇam | pṛtanyāt | ayuddhaḥ | asya | vi | bhajāni | vedaḥ // rv_10,27.10 // //16//. -rv_7:7/17- yasya | anakṣā | duhitā | jātu | āsa | kaḥ | tām | vidvān | abhi | manyāte | andhām | kataraḥ | menim | prati | tam | mucāte | yaḥ | īm | vahāte | yaḥ | īm | vā | vare--yāt // rv_10,27.11 // kiyatī | yoṣā | maryataḥ | vadhū-yoḥ | pari-prītā | panyasā | vāryeṇa | bhadrā | vadhūḥ | bhavati | yat | su-peśāḥ | svayam | sā | mitram | vanutejanecit // rv_10,27.12 // pattaḥ | jagāra | pratyañcam | atti | śīrṣṇā | śiraḥ | prati | dadhau | varūtham | āsīnaḥ | ūrdhvām | upasi | kṣiṇāti | nyaṅ | uttānām | anu | eti | bhūmim // rv_10,27.13 // bṛhan | acchāyaḥ | apalāśaḥ | arvā | tasthau | mātā | vi-sitaḥ | atti | garbhaḥ | anyasyāḥ | vatsam | rihatī | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ // rv_10,27.14 // sapta | vīrāsaḥ | adharāt | ut | āyan | aṣṭa | uttarāttāt | sam | ajagmiran | te | nava | paścātāt | sthivi-mantaḥ | āyan | daśa | prāk | sānu | vi | tiranti | aśnaḥ // rv_10,27.15 // //17//. -rv_7:7/18- daśānām | ekam | kapilam | samānam | tam | hinvanti | kratave | pāryāya | gabharm | mātā | su-dhitam | vakṣaṇāsu | avenantam | tuṣayantī | bibharti // rv_10,27.16 // pīvānam | meṣam | apacanta | vīrāḥ | ni-uptāḥ | akṣāḥ | anu | dīve | āsan | dvā | dhanum | bṛhatīm | ap-su | antariti | pavitra-vantā | carataḥ | punantā // rv_10,27.17 // vi | krośanāsaḥ | viṣvañcaḥ | āyan | pacāti | nemaḥ | nahi | pakṣat | ardhaḥ | ayam | me | devaḥ | savitā | tat | āha | dru-annaḥ | it | vanavat | sarpiḥ-annaḥ // rv_10,27.18 // apaśyam | grāmam | vahamānam | ārāt | acakrayā | svadhayā | vartamānam | sisakti | aryaḥ | pra | yugā | janānām | sadyaḥ | śiśnā | pra-minānaḥ | navīyān // rv_10,27.19 // etau | me | gāvau | pra-marasya | yuktau | mo iti | su | pra | sedhīḥ | muhuḥ | it | mamandhi | āpaḥ | cit | asya | vi | naśanti | atharm | sūraḥ | ca | markaḥ | uparaḥ | babhūvān // rv_10,27.20 // //18//. -rv_7:7/19- ayam | yaḥ | vajraḥ | purudhā | vi-vṛttaḥ | avaḥ | sūryasya | bṛhataḥ | purīṣāt | śravaḥ | it | enā | paraḥ | anyat | asti | tat | avyathī | jarimāṇaḥ | taranti // rv_10,27.21 // vṛkṣe--vṛkṣe | ni-yatā | mīmayat | gauḥ | tataḥ | vayaḥ | pra | patān | puruṣa-adaḥ | atha | idam | viśvam | bhuvanam | bhayāte | indrāya | sunvat | ṛṣaye | ca | śikṣat // rv_10,27.22 // devānām | māne | prathamāḥ | atiṣṭhan | kṛntatrāt | eṣām | uparāḥ | ut | āyan | trayaḥ | tapanti | pṛthivīm | anūpāḥ | dvā | bṛbūkam | vahataḥ | purīṣam // rv_10,27.23 // sā | te | jīvātuḥ | uta | tasya | viddhi | mā | sma | etādṛk | apa | gūhaḥ | samarye | āviḥ | svar itisvaḥ | kṛṇute | gūhate | busam | saḥ | pāduḥ | asya | niḥ-nijaḥ | na | mucyate // rv_10,27.24 // //19//. -rv_7:7/20- (rv_10,28) viśvaḥ | hi | anyaḥ | ariḥ | ājagāma | mama | it | aha | śvaśuraḥ | na | ā | jagāma | jakṣīyāt | dhānāḥ | uta | somam | papīyāt | su-āśitaḥ | punaḥ | astam | jagāyāt // rv_10,28.1 // saḥ | roruvat | vṛṣabhaḥ | tigma-śṛṅgaḥ | varṣman | tasthau | variman | ā | pṛthivyāḥ | viśveṣu | enam | vṛjaneṣu | pāmi | yaḥ | me | kukṣī iti | suta-somaḥ | pṛṇāti // rv_10,28.2 // adriṇā | te | mandinaḥ | indra | tūyān | sunvanti | somān | pibasi | tvam | eṣām | pacanti | te | vṛṣabhān | atsi | teṣām | pṛkṣeṇa | yat | magha-van | hūyamānaḥ // rv_10,28.3 // idam | su | me | jaritaḥ | ā | cikiddhi | prati-īpam | śāpam | nadyaḥ | vahanti | lopāśaḥ | siṃham | pratyañcam | atsāriti | kroṣṭā | varāham | niḥ | atakta | kakṣāt // rv_10,28.4 // kathā | te | etat | aham | ā | ciketam | gṛtsasya | pākaḥ | tavasaḥ | manīṣām | tvam | naḥ | vidvān | ṛtu-thā | vi | vocaḥ | yam | ardham | te | magha-van | kṣemyā | dhūḥ // rv_10,28.5 // eva | hi | mām | tavasam | vardhayanti | divaḥ | cit | me | bṛhataḥ | ut-tarā | dhūḥ | puru | sahasrā | ni | śiśāmi | sākam | aśatrum | hi | mā | janitā | jajāna // rv_10,28.6 // //20//. -rv_7:7/21- eva | hi | mām | tavasam | jajñuḥ | ugram | karman-karman | vṛṣaṇam | indra | devāḥ | vadhīm | vṛtram | vajreṇa | mandasānaḥ | apa | vrajam | mahinā | dāśuṣe | vam // rv_10,28.7 // devāsaḥ | āyan | paraśūn | abibhran | vanā | vṛścantaḥ | abhi | viṭ-bhiḥ | āyan | ni | su-dram | dadhataḥ | vakṣaṇāsu | yatra | kṛpīṭam | anu | tat | dahanti // rv_10,28.8 // śaśaḥ | kṣuram | pratyañcam | jagāra | adrim | logena | vi | abhedam | ārāt | bṛhantam | cit | ṛhate | randhayāni | vayat | vatsaḥ | vṛṣabham | śūśuvānaḥ // rv_10,28.9 // su-parṇaḥ | itthā | nakham | ā | sisāya | ava-ruddhaḥ | pari-padam | na | siṃhaḥ | ni-ruddhaḥ | cit | mahiṣaḥ | tarṣyāvān | godhā | tasmai | ayatham | karṣat | etat // rv_10,28.10 // tebhyaḥ | godhāḥ | ayatham | karṣat | etat | ye | brahmaṇaḥ | prati-pīyanti | annaiḥ | simaḥ | ukṣṇaḥ | ava-sṛṣṭān | adanti | svayam | balāni | tanvaḥ | śṛṇānāḥ // rv_10,28.11 // ete | śamībhiḥ | su-śamī | abhūvan | ye | hinvire | tanvaḥ | some | ukthaiḥ | nṛ-vat | vadan | upa | naḥ | māhi | vājān | divi | śravaḥ | dadhiṣe | nāma | vīraḥ // rv_10,28.12 // //21//. -rv_7:7/22- (rv_10,29) vane | na | vā | yaḥ | ni | adhāyi | cākan | śuciḥ | vām | stomaḥ | bhuraṇau | ajīgariti | yasya | it | indraḥ | puru-dineṣu | hotā | nṛṇām | naryaḥ | nṛ-tamaḥ | kṣapāvān // rv_10,29.1 // pra | te | asyāḥ | uṣasaḥ | pra | aparasyāḥ | nṛtau | syāma | nṛ-tamasya | nṛṇām | anu | tri-śokaḥ | śatam | ā | avahan | nṝn | kutsena | rathaḥ | yaḥ | asat | sasa-vān // rv_10,29.2 // kaḥ | te | madaḥ | indra | rantyaḥ | bhūt | duraḥ | giraḥ | abhi | ugraḥ | vi | dhāva | kat | vāhaḥ | arvāk | upa | mā | manīṣā | ā | tvā | śakyām | upa-mam | rādhaḥ | annaiḥ // rv_10,29.3 // kat | oṃ iti | dyumnam | indra | tvāvataḥ | nṝn | kayā | dhiyā | karase | kat | naḥ | ā | agan | mitraḥ | na | satyaḥ | uru-gāya | bhṛtyai | anne | samasya | yat | asan | manīṣāḥ // rv_10,29.4 // pra | īraya | sūraḥ | artham | na | pāram | ye | asya | kāmam | janidhāḥ-iva | gman | giraḥ | ca | ye | te | tuvi-jāta | pūrvīḥ | naraḥ | indra | prati-śikṣanti | annaiḥ // rv_10,29.5 // //22//. -rv_7:7/23- mātreiti | nu | te | sumiteitisu-mite | indra | pūrvī iti | dyauḥ | majmanā | pṛthivī | kāvyena | varāya | te | ghṛta-vantaḥ | sutāsaḥ | svādman | bhavantu | pītaye | madhūni // rv_10,29.6 // ā | madhvaḥ | asmai | asican | amatram | indrāya | pūrṇam | saḥ | hi | satya-rādhāḥ | saḥ | vavṛdhe | variman | ā | pṛthivyāḥ | abhi | kratvā | naryaḥ | paiṃsyaiḥ | ca // rv_10,29.7 // vi | ānaṭ | indraḥ | pṛtanāḥ | su-ojāḥ | ā | asmai | yatante | sakhyāya | pūrvīḥ | ā | sma | ratham | na | pṛtanāsu | tiṣṭha | yam | bhadrayā | su-matyā | codayāse // rv_10,29.8 // //23//. -rv_7:7/24- (rv_10,30) pra | deva-trā | brahmaṇe | gātuḥ | etu | apaḥ | accha | manasaḥ | na | pra-yukti | mahīm | mitrasya | varuṇasya | dhāsim | pṛthu-jrayase | rīradha | su-vṛktim // rv_10,30.1 // adhvaryavaḥ | haviṣmantaḥ | hi | bhūta | accha | apaḥ | ita | uśatīḥ | uśantaḥ | ava | yāḥ | caṣte | aruṇaḥ | su-parṇaḥ | tam | ā | asyadhvam | ūrmim | adya | su-hastāḥ // rv_10,30.2 // adhvaryavaḥ | apaḥ | ita | samudram | apām | napātam | haviṣā | yajadhvam | saḥ | vaḥ | dadat | ūrmim | adya | su-pūtam | tasmai | somam | madhu-mantam | sunota // rv_10,30.3 // yaḥ | anidhmaḥ | dīdayat | ap-su | antaḥ | yam | viprāsaḥ | īḷate | adhvareṣu | apām | napāt | madhu-matīḥ | apaḥ | dāḥ | yābhiḥ | indraḥ | vavṛdhe | vīryāya // rv_10,30.4 // yābhiḥ | somaḥ | modate | harṣate | ca | kalyāṇībhiḥ | yuvati-bhiḥ | na | maryaḥ | tāḥ | adhvaryo iti | apaḥ | accha | parā | ihi | yat | āsiñcāḥ | oṣadhībhiḥ | punītāt // rv_10,30.5 // //24//. -rv_7:7/25- eva | it | yūne | yuvatayaḥ | namanta | yat | īm | uśan | uṣatīḥ | eti | accha | sam | jānate | manasā | sam | cikitre | adhvaryavaḥ | dhiṣaṇā | āpaḥ | ca | devīḥ // rv_10,30.6 // yaḥ | vaḥ | vṛtābhyaḥ | akṛṇot | oṃ iti | lokam | yaḥ | vaḥ | mahyāḥ | abhi-śasteḥ | amuñcat | tasmai | indrāya | madhu-mantam | ūrmim | deva-mādanam | pra | hiṇotana | āpaḥ // rv_10,30.7 // pra | asmai | hinota | madhu-mantam | ūrmim | garbhaḥ | yaḥ | vaḥ | sindhavaḥ | madhvaḥ | utsaḥ | ghṛta-pṛṣṭham | īḍyam | adhvareṣu | āpaḥ | revatīḥ | śṛṇuta | havam | me // rv_10,30.8 // tam | sindhavaḥ | matsaram | indra-pānam | ūrmim | pra | heta | yaḥ | ubhe iti | iyarti | mada-cyutam | auśānam | nabhaḥ-jām | pari | tri-tantum | vi-carantam | utsam // rv_10,30.9 // āvarvṛtatīḥ | adha | nu | dvi-dhārāḥ | goṣu-yudhaḥ | na | ni-yavam | carantīḥ | ṛṣe | janitrīḥ | bhuvanasya | patnīḥ | apaḥ | vandasva | sa-vṛdhaḥ | sa-yonīḥ // rv_10,30.10 // //25//. -rv_7:7/26- hinota | naḥ | adhvaram | deva-yajyā | hinota | brahma | sanaye | dhanānām | ṛtasya | yoge | vi | syadhvam | ūdhaḥ | śruṣṭī-varīḥ | bhūtana | asmabhyam | āpaḥ // rv_10,30.11 // āpaḥ | revatīḥ | kṣayatha | hi | vasvaḥ | kratum | ca | bhadram | bibhṛthām | ṛtam | ca | rāyaḥ | ca | stha | su-apatyasya | patnīḥ | sarasvatī | tat | gṛṇate | vayaḥ | dhāt // rv_10,30.12 // prati | yat | āpaḥ | adṛśram | āyatīḥ | ghṛtam | payāṃsi | bibhratīḥ | madhūni | adhvaryu-bhiḥ | manasā | sam-vidānāḥ | indrāya | somam | su-sutam | bharantīḥ // rv_10,30.13 // ā | imāḥ | agman | revatīḥ | jīva-dhanyāḥ | adhvaryavaḥ | sādayata | sakhāyaḥ | ni | barhiṣi | dhattana | somyāsaḥ | apām | naptrā | sam-vidānāsaḥ | enāḥ // rv_10,30.14 // ā | agman | āpaḥ | uśatīḥ | barhiḥ | ā | idam | ni | adhvare | asadan | deva-yantīḥ | adhvaryavaḥ | sunuta | indrāya | somam | abhūt | oṃ iti | vaḥ | su-śakā | deva-yajyā // rv_10,30.15 // //26//. -rv_7:7/27- (rv_10,31) ā | naḥ | devānām | upa | vetu | śaṃsaḥ | viśvebhiḥ | turaiḥ | avase | yajatraḥ | tebh iḥ | vayam | su-sakhāyaḥ | bhavema | tarantaḥ | viśvā | duḥ-itā | syāma // rv_10,31.1 // pari | cit | martaḥ | draviṇam | mamanyāt | ṛtasya | pathā | namasā | vivāset | uta | svena | kratunā | sam | vadeta | śreyāṃsam | dakṣam | manasā | jagṛbhyāt // rv_10,31.2 // adhāyi | dhītiḥ | asasṛgram | aṃśāḥ | tīrthe | na | dasmam | upa | yanti | ūmāḥ | abhi | ānaśma | suvitasya | śūṣam | navedasaḥ | amṛtānām | abhūma // rv_10,31.3 // nityaḥ | cākanyāt | sva-patiḥ | damūnāḥ | yasmai | oṃ iti | devaḥ | savitā | jajāna | bhagaḥ | vā | gobhiḥ | aryamā | īm | anajyāt | saḥ | asmai | cāruḥ | chadayat | uta | syāt // rv_10,31.4 // iyam | sā | bhūyāḥ | uṣasām-iva | kṣāḥ | yat | ha | kṣu-mantaḥ | śavasā | sam-āyan | asya | stutim | jarituḥ | bhikṣamāṇāḥ | ā | naḥ | śagmāsaḥ | upa | yantu | vājāḥ // rv_10,31.5 // //27//. -rv_7:7/28- asya | it | eṣā | su-matiḥ | paprathānā | abhavat | pūrvyā | bhūmanā | gauḥ | asya | sa-nīḷāḥ | asurasya | yonau | samāne | ā | bharaṇe | bibhramāṇāḥ // rv_10,31.6 // kim | svit | vanam | kaḥ | oṃ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ | santasthāne itisam-tasthāne | ajareiti | itaūtī itītaḥ-ūtī | ahāni | pūrvīḥ | uṣasaḥ | jaranta // rv_10,31.7 // na | etāvat | enā | paraḥ | anyat | asti | ukṣā | saḥ | dyāvāpṛthivī iti | bibharti | tvacam | pavitram | kṛṇuta | svadhāvān | yat | īm | sūryam | na | haritaḥ | vahanti // rv_10,31.8 // stegaḥ | na | kṣam | ati | eti | pṛthvīm | miham | na | vātaḥ | vi | ha | vāti | bhūma | mitraḥ | yatra | varuṇaḥ | ajyamānaḥ | agniḥ | vane | na | vi | asṛṣṭa | śokam // rv_10,31.9 // starīḥ | yat | sūta | sadyaḥ | ajyamānā | vyathiḥ | avyathīḥ | kṛṇuta | sva-gopā | putraḥ | yat | pūrvaḥ | pitroḥ | janiṣṭa | śamyām | gauḥ | jagāra | yat | ha | pṛcchān // rv_10,31.10 // uta | kaṇvam | nṛ-sadaḥ | putram | āhuḥ | uta | śyāvaḥ | dhanam | ā | adatta | vājī | pra | kṛṣṇāya | ruśat | apinvata | ūdhaḥ | ṛtam | atra | nakiḥ | asmai | apīpet // rv_10,31.11 // //28//. -rv_7:7/29- (rv_10,32) pra | su | gmantā | dhiyasānasya | sakṣaṇi | varebhiḥ | varān | abhi | su | pra-sīdataḥ | asmākam | indraḥ | ubhayam | jujoṣati | yat | somyasya | andhasaḥ | bubodhati // rv_10,32.1 // vi | indra | yāsi | divyāni | rocanā | vi | pārthivāni | rajasā | puru-stuta | ye | tvā | vahanti | muhuḥ | adhvarān | upa | te | su | vanvantu | vagvanān | arādhasaḥ // rv_10,32.2 // tat | it | me | chantsat | vapuṣaḥ | vapuḥ-taram | putraḥ | yat | jānam | pitroḥ | adhi-iyati | jāyā | patim | vahati | vanunā | su-mat | puṃsaḥ | it | bhadraḥ | vahatuḥ | pari-kṛtaḥ // rv_10,32.3 // tat | it | sadha-stham | abhi | cāru | dīdhaya | gāvaḥ | yat | śāsan | vahatum | na | dhenavaḥ | mātā | yat | mantuḥ | yūthasya | pūrvyā | abhi | vāṇasya | sapta-dhātuḥ | it | janaḥ // rv_10,32.4 // pra | vaḥ | accha | ririce | deva-yuḥ | padam | ekaḥ | rudrebhiḥ | yāti | turvaṇiḥ | jarā | vā | yeṣu | amṛteṣu | dāvane | pari | vaḥ | ūmebhyaḥ | siñcata | madhu // rv_10,32.5 // //29//. -rv_7:7/30- ni-dhīyamānam | apa-gūḷham | ap-su | pra | me | devānām | vrata-pāḥ | uvāca | indraḥ | vidvān | anu | hi | tvā | cacakṣa | tena | aham | agne | anu-śiṣṭaḥ | ā | agām // rv_10,32.6 // akṣetra-vit | kṣetra-vidam | hi | aprāṭ | saḥ | pra | eti | kṣetra-vidā | anu-śiṣṭaḥ | etat | vai | bhadram | anu-śāsanasya | uta | srutim | vindati | añjasīnām // rv_10,32.7 // adya | it | oṃ iti | pra | āṇīt | amaman | imā | ahā | api-vṛtaḥ | adhayat | mātuḥ | ūdhaḥ | ā | īm | enam | āpa | jarimā | yuvānam | aheḷan | vasuḥ | su-manāḥ | babhūva // rv_10,32.8 // etāni | bhadrā | kalaśa | kriyāma | kuru-śravaṇa | dadataḥ | maghāni | dānaḥ | it | vaḥ | magha-vānaḥ | saḥ | astu | ayam | ca | somaḥ | hṛdi | yam | bibharmi // rv_10,32.9 // //30//. -rv_7:8/1- (rv_10,33) pra | mā | yuyujre | pra-yujaḥ | janānām | vahāmi | sma | pūṣaṇam | antareṇa | vi śve | devāsaḥ | adha | mām | arakṣan | duḥ-śāsuḥ | ā | agāt | iti | ghoṣaḥ | āsīt // rv_10,33.1 // sam | mā | tapanti | abhitaḥ | sapatnīḥ-iva | parśavaḥ | ni | bādhate | amatiḥ | nagnatā | jasuḥ | veḥ | na | vevīyate | matiḥ // rv_10,33.2 // mūṣaḥ | na | śiśnā | vi | adanti | mā | ādhyaḥ | stotāram | te | śatakrato itiśata-krato | sakṛt | su | naḥ | magha-van | indra | mṛḷaya | adha | pitāiva | naḥ | bhava // rv_10,33.3 // kuru-śravaṇam | avṛṇi | rājānam | trāsadasyavam | maṃhiṣṭham | vāghatām | ṛṣiḥ // rv_10,33.4 // yasya | mā | haritaḥ | rathe | tisraḥ | vahanti | sādhu-yā | stavai | sahasra-dakṣiṇe // rv_10,33.5 // //1//. -rv_7:8/2- yasya | pra-svādasaḥ | giraḥ | upama-śravasaḥ | pituḥ | kṣetram | na | raṇvam | ūcuṣe // rv_10,33.6 // adhi | putra | upama-śravaḥ | napāt | mitra-atitheḥ | ihi | pituḥ | te | asmi | vand itā // rv_10,33.7 // yat | īśīya | amṛtānām | uta | vā | martyānām | jīvet | it | magha-vā | mama // rv_10,33.8 // na | devānām | ati | vratam | śata-ātmā | cana | jīvati | tathā | yujā | vi | vavṛte // rv_10,33.9 // //2//. -rv_7:8/3- (rv_10,34) prāvepāḥ | mā | bṛhataḥ | mādayanti | pravāte--jāḥ | iriṇe | varvṛtānāḥ | somasya-iva | mauja-vatasya | bhakṣaḥ | vi-bhīdakaḥ | jāgṛviḥ | mahyam | acchān // rv_10,34.1 // na | mā | mimetha | na | jihīḷe eṣā | śivā | sakhi-bhyaḥ | uta | mahyam | āsīt | akṣasya | aham | eka-parasya | hetoḥ | anu-vratām | apa | jāyām | arodham // rv_10,34.2 // dveṣṭi | śvaśrūḥ | apa | jāyā | ruṇaddhi | na | nāthitaḥ | vindate | marḍitāram | aśvasya-iva | jarataḥ | vasnyasya | na | aham | vindāmi | kitavasya | bhogam // rv_10,34.3 // anye | jāyām | pari | mṛśanti | asya | yasya | agṛdhat | vedane | vājī | akṣaḥ | pitā | mātā | bhrātaraḥ | enam | āhuḥ | na | jānīmaḥ | nayata | baddham | etam // rv_10,34.4 // yat | ādīdhye | na | daviṣāṇi | ebhiḥ | parāyat-bhyaḥ | ava | hīye | sakhi-bhyaḥ | ni-uptāḥ | ca | babhravaḥ | vācam | akrata | emi | it | eṣām | niḥ-kṛtam | jāriṇī-iva // rv_10,34.5 // //3//. -rv_7:8/4- sabhām | eti | kitavaḥ | pṛcchamānaḥ | jeṣyāmi | iti | tanvā | śūśujānaḥ | akṣāsaḥ | asya | vi | tiranti | kāmam | prati-dīvne | dadhataḥ | ā | kṛtāni // rv_10,34.6 // akṣāsaḥ | it | aṅkuśinaḥ | ni-todinaḥ | ni-kṛtvānaḥ | tapanāḥ | tāpayiṣṇavaḥ | kumāra-deṣṇāḥ | jayataḥ | punaḥ-hanaḥ | madhvā | sam-pṛktāḥ | kitavasya | barhaṇā // rv_10,34.7 // tri-pañcāśaḥ | krīḷati | vrātaḥ | eṣām | devaḥ-iva | savitā | satya-dharmā | ugrasya | cit | manyave | na | namante | rājā | cit | ebhyaḥ | namaḥ | it | kṛṇomi // rv_10,34.8 // nīcāḥ | vartante | upari | sphuranti | ahastāsaḥ | hasta-vantam | sahante | divyāḥ | aṅgārāḥ | iriṇe | ni-uptāḥ | śītāḥ | santaḥ | hṛdayam | niḥ | dahanti // rv_10,34.9 // jāyā | tapyate | kitavasya | hīnā | mātā | putrasya | carataḥ | kva | svit | ṛṇa-vā | bibhyat | dhanam | icchamānaḥ | anyeṣām | astam | upa | naktam | eti // rv_10,34.10 // //4//. -rv_7:8/5- striyam | dṛṣṭavāya | kitavam | tatāpa | anyeṣām | jāyām | su-kṛtam | ca | yonim | pūrvāhṇe | aśvān | yuyuje | hi | babhrūn | saḥ | agneḥ | ante | vṛṣalaḥ | papāda // rv_10,34.11 // yaḥ | vaḥ | senānīḥ | mahataḥ | gaṇasya | rājā | vrātasya | prathamaḥ | babhūva | tasmai | kṛṇomi | na | dhanā | ruṇadhmi | daśa | aham | prācīḥ | tat | ṛtam | vadāmi // rv_10,34.12 // akṣaiḥ | mā | dīvyah | kṛṣim | it | kṛṣasva | vitte | ramasva | bahu | manyamānaḥ | tattra | gāvaḥ | kitava | tatra | jāyā | tat | me | vi | caṣṭe | savitā | ayam | aryaḥ // rv_10,34.13 // mitram | kṛṇudhvam | khalu | mṛḷata | naḥ | mā | naḥ | ghoreṇa | carata | abhi | dhṛṣṇu | ni | vaḥ | nu | manyuḥ | viśatām | arātiḥ | anyaḥ | babhrūṇām | pra-sitau | nu | astu // rv_10,34.14 // //5//. -rv_7:8/6- (rv_10,35) abudhram | oṃ iti | tye | indra-vantaḥ | agnayaḥ | jyotiḥ | bharantaḥ | uṣasaḥ | vi-uṣṭiṣu | mahī iti | dyāvāpṛthivī iti | cetatām | apaḥ | adya | devānām | avaḥ | ā | vṛṇīmahe // rv_10,35.1 // divaḥpṛthivyoḥ | avaḥ | ā | vṛṇīmahe | mātṝn | sindhūn | parvatān | śaryaṇāvataḥ | anāgāḥ-tvam | sūryam | uṣasam | īmahe | bhadram | somaḥ | suvānaḥ | adya | kṛṇotu | naḥ // rv_10,35.2 // dyāvā | naḥ | adya | pṛthivī iti | anāgasaḥ | mahī iti | trāyetām | suvitāya | mātarā | uṣāḥ | ucchantī | apa | bādhatām | agham | svasti | agnim | sam-idhānam | īmahe // rv_10,35.3 // iyam | naḥ | usrā | prathamā | su-devyam | revat | sani-bhyaḥ | revatī | vi | ucchatu | āre | manyum | duḥ-vidatrasya | dhīmahi | svasti | agnim | sam-idhānam | īmahe // rv_10,35.4 // pra | yāḥ | sisrate | sūryasya | raśmi-bhiḥ | jyotiḥ | bharantīḥ | uṣasaḥ | vi-uṣṭiṣu | bhadrāḥ | naḥ | adya | śravase | vi | ucchata | svasti | agnim | sam-idhānam | īmahe // rv_10,35.5 // //6//. -rv_7:8/7- anamīvāḥ | uṣasaḥ | ā | carantu | naḥ | ut | agnayaḥ | jihatām | jyotiṣā | bṛhat | ayukṣātām | aśvinā | tūtujim | ratham | svasti | agnim | sam-idhānam | īmahe // rv_10,35.6 // śreṣṭham | naḥ | adya | savitaḥ | vareṇyam | bhāgam | ā | suva | saḥ | hi | ratna-dhāḥ | asi | rāyaḥ | janitrīn | dhiṣaṇām | upa | bruve | svasti | agnim | sam-idhānam | īmahe // rv_10,35.7 // pipartu | mā | tat | ṛtasya | pra-vācanam | devānām | yat | manuṣyāḥ | amanmahi | viśvāḥ | it | usrāḥ | spaṭ | ut | eti | sūryaḥ | svasti | agnim | sam-idhānam | īmahe // rv_10,35.8 // adveṣaḥ | adya | barhiṣaḥ | starīmaṇi | grāvṇām | yoge | manmanaḥ | sādhe | īmahe | ādityānām | śarmaṇi | sthāḥ | bhuraṇyasi | svasti | agnim | sam-idhānam | īmahe // rv_10,35.9 // ā | naḥ | barhiḥ | sadha-māde | bṛhat | divi | devān | īḷe | sādaya | sapta | hotṛṝn | indram | mitram | varuṇam | sātaye | bhagam | svasti | agnim | sam-idhānam | īmahe // rv_10,35.10 // //7//. -rv_7:8/8- te | ādityāḥ | ā | gata | sarvatātaye | vṛdhe | naḥ | yajñam | avata | sa-joṣasaḥ | bṛhaspatim | pūṣaṇam | aśvinā | bhagam | svasti | agnim | sam-idhānam | īmahe // rv_10,35.11 // tat | naḥ | devāḥ | yacchata | su-pravācanam | chardiḥ | ādityāḥ | su-bharam | nṛ-pāyyam | paśve | tokāya | tanayāya | jīvase | svasti | agnim | sam-idhānam | īmahe // rv_10,35.12 // viśve | adya | marutaḥ | viśve | ūtī | viśve | bhavantu | agnayaḥ | sam-iddhāḥ | vi śve | naḥ | devāḥ | avasā | ā | gamantu | viśvam | astu | draviṇam | vājaḥ | asme iti // rv_10,35.13 // yam | devāsaḥ | avatha | vāja-sātau | yam | trāyadhve | yam | pipṛtha | ati | aṃhaḥ | yaḥ | vaḥ | go--pīthe | na | bhayasya | veda | te | syāma | deva-vītaye | turāsaḥ // rv_10,35.14 // //8//. -rv_7:8/9- (rv_10,36) uṣasānaktā | bṛhatī iti | su-peśasā | dyāvākṣāmā | varuṇaḥ | mitraḥ | aryamā | indram | huve | marutaḥ | parvatān | apaḥ | ādityān | dyāvāpṛthivī iti | apaḥ | svar iti svaḥ // rv_10,36.1 // dyauḥ | ca | naḥ | pṛthivī | ca | pra-cetasā | ṛtavarī ity ṛta-varī | rakṣatām | aṃhasaḥ | riṣaḥ | mā | duḥ-vidatrā | nr-ṛtiḥ | naḥ | īśata | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.2 // viśvasmāt | naḥ | aditiḥ | pātu | aṃhasaḥ | mātā | mitrasya | varuṇasya | revataḥ | svaḥ-vat | jyotiḥ | avṛkam | naśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.3 // grāvā | vadan | apa | rakṣāṃsi | sedhatu | duḥ-svapnyam | niḥ-ṛtim | viśvam | atriṇam | ādityam | śarma | marutām | aśīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.4 // ā | indraḥ | barhiḥ | sīdatu | pinvatām | iḷā | bṛhaspatiḥ | sāma-bhiḥ | ṛkvaḥ | arcatu | su-praketam | jīvase | manma | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.5 // //9//. -rv_7:8/10- divi-spṛśam | yajñam | asmākam | aśvinā | jīra-adhvaram | kṛṇutam | sumnam | iṣṭaye | prācīna-raśmim | āhutam | ghṛtena | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.6 // upa | hvaye | su-havam | mārutam | gaṇam | pāvakam | ṛṣvam | sakhyāya | śam-bhuvam | rāyaḥ | poṣam | sauśravasāya | dhīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.7 // apām | perum | jīva-dhanyam | bharāmahe | deva-avyam | su-havam | adhvara-śriyam | su-raśmim | somam | indriyam | yamīmahi | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.8 // sanema | tat | su-sanitā | sanitva-bhiḥ | vayam | jīvāḥ | jīva-putrāḥ | anāgasaḥ | brahma-dviṣaḥ | viṣvak | enaḥ | bharerata | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.9 // ye | sthāḥ | manoḥ | yajñiyāḥ | te | śṛṇotana | yat | vaḥ | devāḥ | īmahe | tat | dadātana | jaitram | kratum | rayimat | vīra-vat | yaśaḥ | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.10 // //10//. -rv_7:8/11- mahat | adya | mahatām | ā | vṛṇīmahe | avaḥ | devānām | bṛhatām | anarvaṇām | yathā | vasu | vīra-jātam | naśāmahai | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.11 // mahaḥ | agneḥ | sam-idhānasya | śarmaṇi | anāgāḥ | mitre | varuṇe | svastaye | śreṣṭhe | syāma | savituḥ | savīmani | tat | devānām | avaḥ | adya | vṛṇīmahe // rv_10,36.12 // ye | savituḥ | satya-savasya | viśve | mitrasya | vrate | varuṇasya | devāḥ | te | saubhagam | vīra-vat | go--mat | apnaḥ | dadhātana | draviṇam | citram | asme iti // rv_10,36.13 // savitā | paścātāt | savitā | purastāt | savitā | uttarāttāt | savitā | adharāttāt | sav itā | naḥ | suvatu | sarva-tātim | savitā | naḥ | rāsatām | dīrgham | āyuḥ // rv_10,36.14 // //11//. -rv_7:8/12- (rv_10,37) namaḥ | mitrasya | varuṇasya | cakṣase | mahaḥ | devāya | tat | ṛtam | saparyata | dūre--dṛśe | deva-jātāya | ketave | divaḥ | putrāya | sūryāya | śaṃsata // rv_10,37.1 // sā | mā | satya-uktiḥ | pari | pātu | viśvataḥ | dyāvā | ca | yatra | tatanan | ahān i | ca | viśvam | anyat | ni | viśate | yat | ejati | viśvahā | apaḥ | viśvāhā | ut | et i | sūryaḥ // rv_10,37.2 // na | te | adevaḥ | pra-divaḥ | ni | vāsate | yat | etaśebhiḥ | pataraiḥ | ratharyasi | prācīnam | anyat | anu | vartate | rajaḥ | ut | anyena | jyotiṣā | yāsi | sūrya // rv_10,37.3 // yena | sūrya | jyotiṣā | bādhase | tamaḥ | jagat | ca | viśvam | ut-iyarṣi | bhānunā | tena | asmat | viśvām | anirām | anāhutim | apa | amīvām | apa | duḥ-svapnyam | suva // rv_10,37.4 // viśvasya | hi | pra-iṣitaḥ | rakṣasi | vratam | aheḷayan | ut-carasi | svadhāḥ | anu | yat | adya | tvā | sūrya | upa-bravāmahai | tat | naḥ | devāḥ | anu | maṃsīrata | kratum // rv_10,37.5 // tam | naḥ | dyāvāpṛthivī iti | tat | naḥ | āpaḥ | indraḥ | śṛṇvantu | marutaḥ | havam | vacaḥ | mā | śūne | bhūma | sūryasya | sam-dṛśi | bhadram | jīvantaḥ | jaraṇām | aśīmahi // rv_10,37.6 // //12//. -rv_7:8/13- viśvāhā | tvā | su-manasaḥ | su-cakṣasaḥ | prajāvantaḥ | anamīvāḥ | anāgasaḥ | ut-yantam | tvā | mitra-mahaḥ | dive--dive | jyok | jīvāḥ | prati | paśyema | sūrya // rv_10,37.7 // mahi | / jyotiḥ | bibhratam | tvā | vi-cakṣaṇa | bhāsvantam | cakṣuṣe--cakṣuṣe | mayaḥ | ārohantam | bṛhataḥ | pājasaḥ | pari | vayam | jīvāḥ | prati | paśyema | sūrya // rv_10,37.8 // yasya | te | viśvā | bhuvanāni | ketunā | pra | ca | īrate | ni | ca | viśante | aktu-bhiḥ | anāgāḥ-tvena | hari-keśa | sūrya | ahnā ahnā | naḥ | vasyasāvasyasā | ut | ihi // rv_10,37.9 // śam | naḥ | bhava | cakṣasā | sam | naḥ | ahnā | śam | bhānunā | śam | himāḥ | śam | ghṛṇena | yathā | śam | adhvan | śam | asat | duroṇe | tat | sūrya | draviṇam | dhehi | citram // rv_10,37.10 // asmākam | devāḥ | ubhayāya | janmane | śarma | yacchata | dvi-pade | catuḥ-pade | adat | pibat | ūrjayamānam | āśitam | tat | asme iti | śam | yoḥ | arapaḥ | dadhātana // rv_10,37.11 // yat | vaḥ | devāḥ | cakṛma | jihvayā | guru | manasaḥ | vā | pra-yutī | deva-heḷanam | arāvā | yaḥ | naḥ | abhi | ducchuna-yate | tasmin | tat | enaḥ | vasavaḥ | ni | dhetana // rv_10,37.12 // //13//. -rv_7:8/14- (rv_10,38) asmin | naḥ | indra | pṛtsutau | yaśasvati | śimī-vati | krandasi | pra | ava | sātaye | yatra | go--sātā | dhṛṣiteṣu | khādiṣu | viṣvak | patanti | didyavaḥ | nṛ-sahye // rv_10,38.1 // saḥ | naḥ | kṣu-mantam | sadane | vi | ūrṇuhi | go--arṇasam | rayim | indra | śravāyyam | syāma | te | jayataḥ | śakra | medinaḥ | yathā | vayam | uśmasi | tat | vaso iti | kṛdhi // rv_10,38.2 // yaḥ | naḥ | dāsaḥ | āryaḥ | vā | puru-stuta | adevaḥ | indra | yudhaye | ciketati | asmābhiḥ | te | su-sahāḥ | santu | śatravaḥ | tvayā | vayam | tān | vanuyāma | sam-game // rv_10,38.3 // yaḥ | dabhrebhiḥ | havyaḥ | yaḥ | ca | bhūri-bhiḥ | yaḥ | abhīke | varivaḥ-vit | nṛ-sahye | tam | vi-khāde | sasnim | adya | śrutam | naram | arvāñcam | indram | avase | karāmahe // rv_10,38.4 // sva-vṛjam | hi | tvām | aham | indra | śuśrava | ananu-dam | vṛṣabha | radhra-codanam | pra | muñcasva | pari | kutsāt | iha | ā | gahi | kim | oṃ iti | tvāvān | muṣkayoḥ | baddhaḥ | āsate // rv_10,38.5 // //14//. -rv_7:8/15- (rv_10,39) yaḥ | vām | pari-jmā | su-vṛt | aśvinā | rathaḥ | doṣām | uṣasaḥ | havyaḥ | hav iṣmatā | śaśvat-tamāsaḥ | tam | oṃ iti | vām | idam | vayam | pituḥ | na | nāma | su-havam | havāmahe // rv_10,39.1 // codayatam | sūnṛtāḥ | pinvatam | dhiyaḥ | ut | puram-dhīḥ | īrayatam | tat | uśmasi | yaśasam | bhāgam | kṛṇutam | naḥ | aśvinā | somam | na | cārum | maghavat-su | naḥ | kṛtam // rv_10,39.2 // amājuraḥ | cit | bhavathaḥ | yuvam | bhagaḥ | anāśoḥ | cit | avitārā | apamasya | ci t | andhasya | cit | nāsatyā | kṛśasya | cit | yuvām | it | āhuḥ | bhiṣajā | rutasya | ci t // rv_10,39.3 // yuvam | cyavānam | sanayam | yathā | ratham | punaḥ | yuvānam | carathāya | takṣathuḥ | niḥ | taugryam | ūhathuḥ | at-bhyaḥ | pari | viśvā | it | tā | vām | savaneṣu | pra-vācyā // rv_10,39.4 // purāṇā | vām | vīryā | pra | brava | jane | atho iti | ha | āsathuḥ | bhiṣajā | mayaḥ-bhuvā | tā | vām | nu | navyau | / avase | karāmahe | ayam | nāsatyā | śrat | ariḥ | yathā | dadhat // rv_10,39.5 // //15//. -rv_7:8/16- iyam | vām | ahve | śṛṇutam | me | aśvinā | putrāya-iva | pitarā | mahyam | śikṣatam | anāpiḥ | ajñāḥ | asajātyā | amatiḥ | purā | tasyāḥ | abhi-śasteḥ | ava | spṛtam // rv_10,39.6 // yuvam | rathena | vi-madāya | śundhyuvam | ni | ūhathuḥ | puru-mitrasya | yoṣaṇam | yuvam | havam | vadhri-matyāḥ | agacchatam | yuvam | su-sutim | cakrathuḥ | puram-dhaye // rv_10,39.7 // yuvam | viprasya | jaraṇām | upa-īyuṣaḥ | punariti | kaleḥ | akṛṇutam | yuvat | vayaḥ | yuvam | vandanam | ṛśya-dāt | ut | ūpathuḥ | yuvam | sadyaḥ | viśpalām | etave | kṛthaḥ // rv_10,39.8 // yuvam | ha | rebham | vṛṣaṇā | guhā | hitam | ut | airayatam | mamṛ-vāṃsam | aśvinā | yuvam | ṛbīsam | uta | taptam | atraye | oman-vantam | cakrathuḥ | sapta-vadhraye // rv_10,39.9 // yuvam | śvetam | pedave | aśvinā | aśvam | nava-bhiḥ | vājaiḥ | navatī | ca | vāji nam | carkṛtyam | dadathuḥ | dravayat-sakham | bhagam | na | nṛ-bhyaḥ | havyam | mayaḥ-bhuvam // rv_10,39.10 // //16//. -rv_7:8/17- na | tam | rājānau | adite | kutaḥ | cana | na | aṃhaḥ | aśnoti | duḥ-itam | nakiḥ | bhayam | yam | aśvinā | su-havā | rudravartanī itirudra-vartanī | puraḥ-ratham | kṛṇuthaḥ | patnyā | saha // rv_10,39.11 // ā | tena | yātam | manasaḥ | javīyasā | ratham | yam | vām | ṛbhavaḥ | cakruḥ | aśvi nā | yasya | yoge | duhitā | jāyate | divaḥ | ubhe iti | ahanī iti | sudineitisu-dine | vivasvataḥ // rv_10,39.12 // tā | vartiḥ | yātam | jayuṣā | vi | parvatam | apinvatam | śayave | dhenum | aśvinā | vṛkasya | cit | varikām | antaḥ | āsyāt | yuvam | śacībhiḥ | grasitām | amuñcatam // rv_10,39.13 // etam | vām | stomam | aśvinau | akarma | aatakṣāma | bhṛgavaḥ | na | ratham | ni | amṛkṣāma | yoṣaṇām | na | marye | nityam | na | sūnum | tanayam | dadhānāḥ // rv_10,39.14 // //17//. -rv_7:8/18- (rv_10,40) ratham | yāntam | kuha | kaḥ | ha | vām | narā | prati | dyu-mantam | su-vitāya | bhūṣati | prātaḥ-yāvāṇam | vi-bhvam | viśe--viśe | vastoḥ-vastoḥ | vahamānam | dhiyā | śami // rv_10,40.1 // kuha | svit | doṣā | kuha | vastoḥ | aśvinā | kuha | abhi-pitvam | karataḥ | kuha | ūṣatuḥ | kaḥ | vām | śayu-trā | vidhavāiva | devaram | maryam | na | yoṣā | kṛṇute | sadha-sthe | ā // rv_10,40.2 // prātaḥ | jaretheiti | jaraṇāiva | kāpayā | vastoḥ-vastoḥ | yajatā | gacchathaḥ | gṛham | kasya | dhvasrā | bhavathaḥ | kasya | vā | narā | rāja-putrāiva | savanā | ava | gacchathaḥ // rv_10,40.3 // yuvām | mṛgāiva | vāraṇā | mṛgaṇyavaḥ | doṣā | vastoḥ | haviṣā | ni | hvayāmahe | yuvam | hotrām | ṛtu-thā | juhvate | narā | iṣam | janāya | vahathaḥ | śubhaḥ | patī iti // rv_10,40.4 // yuvā | ha | ghoṣā | pari | aśvinā | yatī | rājñaḥ | ūce | duhitā | pṛcche | vām | narā | bhūtam | me | ahne | uta | bhūtam | aktave | aśva-vate | rathine | śaktam | arvate // rv_10,40.5 // //18//. -rv_7:8/19- yuvam | kavī iti | sthaḥ | pari | aśvinā | ratham | viśaḥ | na | kutsaḥ | jarituḥ | naśāyathaḥ | yuvoḥ | ha | makṣā | pari | aśvinā | madhu | āsā | bharata | niḥ | kṛtam | na | yoṣaṇā // rv_10,40.6 // yuvam | ha | bhujyum | yuvam | aśvinā | vaśam | yuvam | śiñjāram | uśanām | upa | ārathuḥ | yuvaḥ | rarāvā | pari | sakhyam | āsate | yuvoḥ | aham | avasā | sumnam | ā | cake // rv_10,40.7 // yuvam | ha | kṛśam | yuvam | aśvinā | śayum | yuvam | vidhantam | vidhavām | uruṣyathaḥ | yuvam | sani-bhyaḥ | stanayantam | aśvinā | apa | vrajam | ūrṇuthaḥ | sapta-āsyam // rv_10,40.8 // janiṣṭha | yoṣā | patayat | kanīnakaḥ | vi | ca | aruham | vīrudhaḥ | daṃsanāḥ | anu | ā | asmai | rīyante | nivanāiva | sindhavaḥ | asmai | ahne | bhavati | tat | pati-tvanam // rv_10,40.9 // jīvam | rudanti | vi | mayante | adhvare | dīrghām | anu | pra-sitim | dīdhiyuḥ | naraḥ | vāmam | pitṛ-bhyaḥ | ye | idam | sam-erire | mayaḥ | pati-bhyaḥ | janayaḥ | pari-svaje // rv_10,40.10 // //19//. -rv_7:8/20- na | tasya | vidma | tat | oṃ iti | su | pra | vocata | yuvā | ha | yat | yuvatyāḥ | kṣeti | yoniṣu | priya-usriyasya | vṛṣabhasya | retinaḥ | gṛham | gamema | aśvinā | tat | uśmasi // rv_10,40.11 // ā | vām | agan | su-matiḥ | vājinīvasūitivājinī-vasū | ni | aśvinā | hṛt-su | kāmāḥ | ayaṃsata | abhūtam | gopā | mithunā | śubhaḥ | patī iti | priyāḥ | aryamṇaḥ | duryān | aśīmahi // rv_10,40.12 // tā | mandasānā | manuṣaḥ | duroṇe | ā | dhattam | rayim | saha-vīram | vacasyave | kṛtam | tīrtham | su-prapānam | śubhaḥ | patī iti | sthāṇum | pathe--sthām | apa | duḥ-matim | hatam // rv_10,40.13 // kva | svit | adya | katamāsu | aśvinā | vikṣu | dasrā | mādayeteiti | śubhaḥ | patī iti | kaḥ | īm | ni | yeme | katamasya | jagmatuḥ | viprasya | vā | yajamānasya | vā | gṛham // rv_10,40.14 // //20//. -rv_7:8/21- (rv_10,41) samānam | oṃ iti | tyam | puru-hūtam | ukthyam | ratham | tri-cakram | savanā | ganigmatam | pari-jmānam | vidathyam | suvṛkti-bhiḥ | vayam | vi-uṣṭau | uṣasaḥ | havāmahe // rv_10,41.1 // prātaḥ-yujam | nāsatyā | adhi | tiṣṭhathaḥ | prātaḥ-yāvānam | madhu-vāhanam | ratham | viśaḥ | yena | gacchataḥ | yajvarīḥ | narā | kīreḥ | cit | yajñam | hotṛ-mantam | aśvinā // rv_10,41.2 // adhvaryum | vā | madhu-pāṇim | su-hastyam | agnidham | vā | dhṛta-dakṣam | damūnasam | viprasya | vā | yat | savanāni | gacchathaḥ | ataḥ | ā | yātam | madhu-peyam | aśvincā // rv_10,41.3 // //21//. -rv_7:8/22- (rv_10,42) astāiva | su | pra-taram | lāyam | asyan | bhūṣan-iva | pra | bhara | stomam | asmai | vācā | viprāḥ | tarata | vācam | aryaḥ | ni | ramaya | jaritariti | some | indram // rv_10,42.1 // dohena | gām | upa | śikṣa | sakhāyam | pra | bodhaya | jaritaḥ | jāram | indram | kośam | na | pūrṇam | vasunā | ni-ṛṣṭam | ā | cyavaya | magha-deyāya | śūram // rv_10,42.2 // kim | aṅga | tvā | magha-van | bhojam | āhuḥ | śiśīhi | mā | śiśayam | tvā | śṛṇomi | apnasvatī | mama | dhīḥ | astu | śakra | vasu-vidam | bhagam | indra | ā | bhara | naḥ // rv_10,42.3 // tvām | janāḥ | mama-satyeṣu | indra | sam-tasthānāḥ | vi | hvayante | sam-īke | atra | yujam | kṛṇute | yaḥ | haviṣmān | na | asunvatā | sakhyam | vaṣṭi | śūraḥ // rv_10,42.4 // dhanam | na | spandram | bahulam | yaḥ | asmai | tīvrān | somān | āsunoti | prayasvān | tasmai | śatrūn | su-tukān | prātaḥ | ahnaḥ | ni | su-aṣṭrān | yuvati | hanti | vṛtram // rv_10,42.5 // //22//. -rv_7:8/23- yasmin | vayam | dadhima | śaṃsam | indre | yaḥ | śiśrāya | magha-vā | kāmam | asme iti | ārāt | cit | san | bhayatām | asya | śatruḥ | ni | asmai | dyumnā | janyā | namantām // rv_10,42.6 // ārāt | śatrum | apa | bādhasva | dūram | ugraḥ | yaḥ | śambaḥ | puru-hūta | tena | asme iti | dhehi | yava-mat | go--mat | indra | kṛdhi | dhiyam | jaritre | vāja-ratnām // rv_10,42.7 // pra | yam | antaḥ | vṛṣa-savāsaḥ | agman | tīvrāḥ | somāḥ | bahula-antāsaḥ | indram | na | aha | dāmānam | magha-vā | ni | yaṃsat | ni | sunvate | vahati | bhūri | vāmam // rv_10,42.8 // uta | pra-hām | ati-dīvya | jayāti | kṛtam | yat | śva-ghnī | vi-cinoti | kāle | yaḥ | deva-kāmaḥ | na | dhanā | ruṇaddhi | sam | it | tam | rāyā | sṛjati | svadhāvān // rv_10,42.9 // gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema // rv_10,42.10 // bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu // rv_10,42.11 // //23//. -rv_7:8/24- (rv_10,43) accha | me | indram | matayaḥ | svaḥ-vidaḥ | sadhrīcīḥ | viśvāḥ | uśatīḥ | anūṣata | pari | svajante | janayaḥ | yathā | patim | maryam | na | śundhyum | magha-vānam | ūtaye // rv_10,43.1 // na | gha | tvadrik | apa | veti | me | manaḥ | tve iti | it | kāmam | puru-hūta | śiśraya | rājāiva | dasma | ni | sadaḥ | adhi | barhi ṣi | asmin | su | some | ava-pānam | astu | te // rv_10,43.2 // viṣu-vṛt | indraḥ | amateḥ | ut | kṣudhaḥ | saḥ | it | rāyaḥ | magha-vā | vasvaḥ | īśate | tasya | ime | pravaṇe | sapta | sindhavaḥ | vayaḥ | vardhanti | vṛṣabhasya | śuṣmiṇaḥ // rv_10,43.3 // vayaḥ | na | vṛkṣam | su-palāśam | ā | asadan | somāsaḥ | indram | mandinaḥ | camū-sadaḥ | pra | eṣām | anīkam | śavasā | davidyutat | vidat | svaḥ | manave | jyotiḥ | āryam // rv_10,43.4 // kṛtam | na | śva-ghnī | vi | cinoti | devane | sam-vargam | yat | magha-vā | sūryam | jayat | na | tat | te | anyaḥ | anu | vīryam | śakat | na | purāṇaḥ | magha-van | na | uta | nūtanaḥ // rv_10,43.5 // //24//. -rv_7:8/25- viśam-viśam | magha-vā | pari | aśāyata | janānām | dhenāḥ | ava-cākaśat | vṛṣā | yasya | aha | śakraḥ | savaneṣu | raṇyati | saḥ | tīvraiḥ | somaiḥ | sahate | pṛtanyataḥ // rv_10,43.6 // āpaḥ | na | sindhum | abhi | yat | sam-akṣaran | somāsaḥ | indram | kulyāḥ-iva | hradam | vardhanti | viprāḥ | mahaḥ | asya | sādane | yavam | na | vṛṣṭiḥ | divyena | dānunā // rv_10,43.7 // vṛṣā | na | kruddhaḥ | patayat | rajaḥ-su | ā | yaḥ | arya-patnīḥ | akṛṇot | imāḥ | apaḥ | saḥ | sunvate | magha-vā | jīra-dānave | avindat | jyotiḥ | manave | haviṣmate // rv_10,43.8 // ut | jāyatām | paraśuḥ | jyotiṣā | saha | bhūyāḥ | ṛtasya | su-dughā | purāṇa-vat | vi | rocatām | aruṣaḥ | bhānunā | śuciḥ | svaḥ | ṇa | śukram | śuśucīta | sat-patiḥ // rv_10,43.9 // gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema // rv_10,43.10 // bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu // rv_10,43.11 // //25//. -rv_7:8/26- (rv_10,44) ā | yātu | indraḥ | sva-patiḥ | madāya | yaḥ | dharmaṇā | tūtujānaḥ | tuviṣmān | pra-tvakṣāṇaḥ | ati | viśvā | sahāṃsi | apāreṇa | mahatā | vṛṣṇyena // rv_10,44.1 // su-sthāmā | rathaḥ | su-yamā | harī iti | te | mimyakṣa | vajraḥ | nṛ-pate | gabhastau | śībham | rājan | su-pathā | ā | yāhi | arvāṅ | vardhāma | te | papuṣaḥ | vṛṣṇyāni // rv_10,44.2 // ā | indra-vāhaḥ | nṛ-patim | vajra-bāhum | ugram | ugrāsaḥ | taviṣāsaḥ | enam | pra-tvakṣasam | vṛṣabham | satya-śuṣmam | ā | īm | asma-trā | sadha-mādaḥ | vahantu // rv_10,44.3 // eva | patim | droṇa-sācam | sa-cetasam | ūrjaḥ | skambham | dharuṇe | ā | vṛṣa-yase | ojaḥ | kṛṣva | sam | gṛbhāya | tve iti | api | asaḥ | yathā | ke--nipānām | inaḥ | vṛdhe // rv_10,44.4 // gaman | asme iti | vasūni | ā | hi | śaṃsiṣam | su-āśiṣam | bharam | ā | yāhi | sominaḥ | tvam | īśiṣe | saḥ | asmin | ā | satsi | barhiṣi | anādhṛṣyā | tava | pātrāṇi | dharmaṇā // rv_10,44.5 // //26//. -rv_7:8/27- pṛthak | pra | āyan | prathamāḥ | deva-hūtayaḥ | akṛṇvata | śravasyāni | dustarā | na | ye | śekuḥ | yajñiyām | nāvam | āruham | īrmā | eva | te | ni | aviśanta | kepayaḥ // rv_10,44.6 // eva | eva | apāk | apare | santu | duḥ-dhyaḥ | aśvāḥ | yeṣām | duḥ-yujaḥ | āyuyujre | itthā | ye | prāk | upare | santi | dāvane | purūṇi | yatra | vayunāni | bhojanā // rv_10,44.7 // girīn | ajrān | rejamānān | adhārayat | dyauḥ | krandat | antarikṣāṇi | kopayat | samīcīne itisam-īcīne | dhiṣaṇeiti | vi | skabhāyati | vṛṣṇaḥ | pītvā | made | ukthāni | śaṃsati // rv_10,44.8 // imam | bibharmi | su-kṛtam | te | aṅkuśam | yena | ārujāsi | magha-van | śapha-ārujaḥ | asmin | su | te | savane | astu | okyam | sute | iṣṭau | magha-van | bodhi | ābhagaḥ // rv_10,44.9 // gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema // rv_10,44.10 // bṛhaspatiḥ | naḥ | pari | pātu | paścāt | uta | ut-tarasmāt | adharāt | agha-yoḥ | indraḥ | purastāt | uta | madhyataḥ | naḥ | sakhā | sakhi-bhyaḥ | vari-vaḥ | kṛṇotu // rv_10,44.11 // //27//. -rv_7:8/28- (rv_10,45) divaḥ | pari | prathamam | jajñe | agniḥ | asmat | dvitīyam | pari | jāta-vedāḥ | tṛtīyam | ap-su | nṛ-manāḥ | ajasram | indhānaḥ | enam | jarate | su-ādhīḥ // rv_10,45.1 // vidma | te | agne | tredhā | trayāṇi | vidma | te | dhāma | vi-bhṛtā | puru-trā | vidma | te | nāma | paramam | guhā | yat | vidma | tam | utsam | yataḥ | ājagantha // rv_10,45.2 // samudre | tvā | nṛ-manāḥ | ap-su | antaḥ | nṛ-cakṣāḥ | īdhe | divaḥ | agne | ūdhan | tṛtīye | tvā | rajasi | tasthi-vāṃsam | apām | upa-sthe | mahiṣāḥ | avardhan // rv_10,45.3 // akrandat | agniḥ | stanayan-iva | dyauḥ | kṣāma | rerihat | vīrudhaḥ | sam-añjan | sadyaḥ | jajñānaḥ | vi | hi | īm | iddhaḥ | akhyat | ā | rodasī iti | bhānunā | bhāti | antariti // rv_10,45.4 // śrīṇām | ut-āraḥ | dharuṇaḥ | rayīṇām | manīṣāṇām | pra-arpaṇaḥ | soma-gopāḥ | vasuḥ | sūnuḥ | sahasaḥ | ap-su | rājā | vi | bhāti | agre | uṣasām | idhānaḥ // rv_10,45.5 // viśvasya | ketuḥ | bhuvanasya | garbhaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ | vīḷum | cit | adrim | abhinat | parāyan | janāḥ | yat | agni m | ayajanta | pañca // rv_10,45.6 // //28//. -rv_7:8/29- uśik | pāvakaḥ | aratiḥ | su-medhāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi | iyarti | dhūmam | aruṣam | bharibhrat | ut | śukreṇa | śociṣā | dyām | inakṣan // rv_10,45.7 // dṛśānaḥ | rukmaḥ | urviyā | vi | adyaut | duḥ-marṣam | āyuḥ | śriye | rucānaḥ | agniḥ | amṛtaḥ | abhavat | vayaḥ-bhiḥ | yat | enam | dyauḥ | janayat | su-retāḥ // rv_10,45.8 // yaḥ | te | adya | kṛṇavat | bhadra-śoce | apūpam | deva | ghṛta-vantam | agne | pra | tam | naya | pra-taram | vasyaḥ | accha | abhi | sumnam | deva-bhaktam | yaviṣṭha // rv_10,45.9 // ā | tam | bhaja | sauśravaseṣu | agne | ukthe--ukthe | ā | bhaja | śasyamāne | priyaḥ | sūrye | priyaḥ | agnā | bhavāti | ut | jātena | bhinadat | ut | jani-tvaiḥ // rv_10,45.10 // tvām | agne | yajamānāḥ | anu | dyūn | viśvā | vasu | dadhire | vāryāṇi | tvayā | saha | draviṇam | icchamānāḥ | vrajam | go--mantam | uśijaḥ | vi | vavruḥ // rv_10,45.11 // astāvi | agniḥ | narām | su-śevaḥ | vaiśvānaraḥ | ṛṣi-bhiḥ | soma-gopāḥ | adveṣe | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram // rv_10,45.12 // //29//. -rv_8:1/1- (rv_10,46) pra | hotā | jātaḥ | mahān | nabhaḥ-vit | nṛ-sadvā | sīdat | apām | upa-stheḥdadhi ḥḥyaḥḥdhāyiḥsaḥḥteḥvayāṃsiḥyantāḥvasūniḥvidhateḥtanū-pāḥ // rv_10,46.1 // imam | vidhantaḥ | apām | sadha-sthe | paśum | na | naṣṭam | padaiḥ | anu | gman | guhā | catantam | uśijaḥ | namaḥ-bhiḥ | icchantaḥ | dhīrāḥ | bhṛgavaḥ | avindan // rv_10,46.2 // imam | tritaḥ | bhūri | avindat | icchan | vaibhu-vasaḥ | mūrdhani | aghnyāyāḥ | saḥ | śevṛdhaḥ | jātaḥ | ā | harmyeṣu | nābhiḥ | yuvā | bhavati | rocanasya // rv_10,46.3 // mandram | hotāram | uśijaḥ | namaḥ-bhiḥ | prāñcam | yajñam | netāram | adhvarāṇām | viśām | akṛṇvan | aratim | pāvakam | havya-vāham | dadhataḥ | mānuṣeṣu // rv_10,46.4 // pra | bhūḥ | jayantam | mahān | vipaḥ-dhām | mūrāḥ | amūram | purām | darmāṇam | nayantaḥ | garbham | vanām | dhiyam | dhuḥ | hiri-śmaśrum | na | arvāṇam | dhana-arcam // rv_10,46.5 // //1//. -rv_8:1/2- ni | pastyāsu | tritaḥ | stabhu-yan | pari-vītaḥ | yonau | sīdat | antariti | ataḥ | sam-gṛbhya | viśām | damūnā | vi-dharmaṇā | ayantraiḥ | īyate | nṝn // rv_10,46.6 // asya | ajarāsaḥ | damām | aritrāḥ | arcat-dhūmāsaḥ | agnayaḥ | pāvakāḥ | śvitīcayaḥ | śvātrāsaḥ | bhuraṇyavaḥ | vana-sadaḥ | vāyavaḥ | na | somāḥ // rv_10,46.7 // pra | jihvayā | bharate | vepaḥ | agniḥ | pra | vayunāni | cetasā | pṛthivyāḥ | tam | āyavaḥ | śucayantam | pāvakam | mandram | hotāram | dadhire | yajiṣṭham // rv_10,46.8 // dyāvā | yam | agnim | pṛthivī iti | janiṣṭām | āpaḥ | tvaṣṭā | bhṛgavaḥ | yam | sahaḥ-bhiḥ | īḷenyam | prathamam | mātariśvā | devāḥ | tatakṣuḥ | manave | yajatram // rv_10,46.9 // yam | tvā | devāḥ | dadhire | havya-vāham | puru-spṛhaḥ | mānuṣāsaḥ | yajatram | saḥ | yāman | agne | stuvate | vayaḥ | dhāḥ | pra | deva-yan | yaśasaḥ | sam | hi | pūrvīḥ // rv_10,46.10 // //2//. -rv_8:1/3- (rv_10,47) jagṛbhma | te | dakṣiṇam | indra | hastam | vasu-yavaḥ | vasu-pate | vasūnām | vidma | hi | tvā | go--patim | śūra | gonām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.1 // su-āyudham | su-avasam | su-nītham | catuḥ-samudram | dharuṇam | rayīṇām | carkṛtyam | śaṃsyam | bhūri-vāram | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.2 // su-brahmāṇam | deva-vantam | bṛhantam | urum | gabhīram | pṛthu-budhnam | indra | śruta-ṛṣim | ugram | abhimāti-saham | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.3 // sanat-vājam | vipra-vīram | tarutram | dhana-spṛtam | śūśu-vāṃsam | su-dakṣam | dasyuhanam | pūḥ-bhidam | indra | satyam | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.4 // aśva-vantam | rathinam | sahasriṇam | śatinam | vājam | indra | bhadra-vrātam | vipra-vīram | svaḥ-sām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.5 // //3//. -rv_8:1/4- pra | sapta-gum | ṛta-dhītim | su-medhām | bṛhaspatim | matiḥ | accha | jigāti | yaḥ | āṅgirasaḥ | namasā | upa-sadyaḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.6 // vanīvānaḥ | mama | dūtāsaḥ | indram | somāḥ | caranti | su-matīḥ | iyānāḥ | hṛdi-spṛśaḥ | manasā | vacyamānāḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.7 // yat | tvā | yāmi | daddhi | tat | naḥ | indra | bṛhantam | kṣayam | asamam | janānām | abhi | tat | dyāvāpṛthivī iti | gṛṇītām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ // rv_10,47.8 // //4//. -rv_8:1/5- (rv_10,48) aham | bhuvam | vasunaḥ | pūrvyaḥ | patiḥ | aham | dhanāni | sam | jajāmi | śaśvataḥ | mām | havante | pitaram | na | jantavaḥ | aham | dāśuṣe | vi | bhajāmi | bhojanam // rv_10,48.1 // aham | indraḥ | rodhaḥ | vakṣaḥ | atharvaṇaḥ | tritāyaḥ | gāḥ | ajanayam | aheḥ | adhi | aham | dasyu-bhyaḥ | pari | nṛmṇam | ā | dade | gotrā | śikṣan | dadhīce | mātariśvane // rv_10,48.2 // mahyam | tvaṣṭā | vajram | atakṣat | āyasam | mayi | devāsaḥ | avṛjan | api | kratum | mama | anīkam | sūryasya-iva | dustaram | mām | āryanti | kṛtena | kartvena | ca // rv_10,48.3 // aham | etam | gavyayam | aśvyam | paśum | purīṣiṇam | sāyakena | hiraṇyayam | puru | sahasrā | ni | śiśāmi | dāśuṣe | yat | mā | somāsaḥ | ukthinaḥ | amandiṣuḥ // rv_10,48.4 // aham | indraḥ | na | parā | jigye | it | dhanam | na | mṛtyave | ava | tasthe | kadā | cana | somam | it | mā | sunvantaḥ | yācata | vasu | na | me | pūravaḥ | sakhye | ri ṣāthana // rv_10,48.5 // //5//. -rv_8:1/6- aham | etān | śāśvasataḥ | dvādvā | indram | ye | vajram | yudhaye | akṛṇvata | āhvayamānān | ava | hanmanā | ahanam | dṛḷhā | vadan | anamasyuḥ | namasvinaḥ // rv_10,48.6 // abhi | idam | ekam | ekaḥ | asmi | niṣṣāṭ | abhi | dvā | kim | oṃ iti | trayaḥ | karanti | khale | na | parṣān | prati | hanmi | bhūri | kim | mā | nindantiśatravo--nindrāḥ // rv_10,48.7 // aham | guṅgu-bhyaḥ | atithi-gvam | iṣkaram | iṣam | na | vṛtra-turam | vikṣu | dhārayam | yat | parṇaya-ghne | uta | vā | karañja-he | pra | aham | mahe | vṛtra-hatye | aśuśravi // rv_10,48.8 // pra | me | namī | sāpyaḥ | iṣe | bhuje | bhūt | gavām | eṣe | sakhyā | kṛṇuta | dvitā | didyum | yat | asya | samitheṣu | maṃhayam | āt | it | enam | śaṃsyam | ukthyam | karam // rv_10,48.9 // pra | nemasmin | dadṛśe | somaḥ | antaḥ | gopāḥ | nemam | āviḥ | asthā | kṛṇoti | saḥ | tigma-śṛṅgam | vṛṣabham | yuyutsan | druhaḥ | tasthau | bahule | baddhaḥ | antariti // rv_10,48.10 // ādityānām | vasūnām | rudriyāṇām | devaḥ | devānām | na | mināmi | dhāma | te | mā | bhadrāya | śavase | tatakṣuḥ | aparājitam | astṛtam | aṣāḷham // rv_10,48.11 // //6//. -rv_8:1/7- (rv_10,49) aham | dām | gṛṇate | pūrvyam | vasu | aham | brahma | kṛṇavam | mahyam | vadharnam | aham | bhuvam | yajamānasya | coditā | ayajvanaḥ | sākṣi | viśvasmin | bhare // rv_10,49.1 // mām | dhuḥ | indram | nāma | devatā | divaḥ | ca | gmaḥ | ca | apām | ca | jantavaḥ | aham | harī iti | vṛṣaṇā | vi-vratā | raghū iti | aham | vajram | śavase | dhṛṣṇu | ā | dade // rv_10,49.2 // aham | atkam | kavaye | śiśnatham | hathaiḥ | aham | kutsam | āvam | ābhiḥ | ūti-bhiḥ | aham | śuṣṇasya | śnathitā | vadhaḥ | yamam | na | yaḥ | rare | āryam | nāma | dasyave // rv_10,49.3 // aham | pitāiva | vetasūn | abhiṣṭaye | tugram | kutsāya | smat-ibham | ca | randhayam | aham | bhuvam | yajamānasya | rājani | pra | yat | bhare | tujaye | na | priyā | ādhṛṣe // rv_10,49.4 // aham | radhayam | mṛgayam | śrutarvaṇe | yat | mā | ajihīta | vayunā | cana | ānuṣak | aham | veśam | namram | āyave | akaram | aham | savyāya | paṭ-gṛbhim | arandhayam // rv_10,49.5 // //7//. -rv_8:1/8- aham | saḥ | yaḥ | nava-vāstvam | bṛhat-ratham | sam | vṛtrāiva | dāsam | vṛtra-hā | arujam | yat | vardhayantam | prathayantam | ānuṣak | dūre | pāre | rajasaḥ | rocanā | akaram // rv_10,49.6 // aham | sūryasya | pari | yāmi | āśu-bhiḥ | pra | etaśebhiḥ | vahamānaḥ | ojasā | yat | mā | sāvaḥ | manuṣaḥ | āha | niḥ-nije | ṛdhak | kṛṣe | dāsam | kṛtvyam | hathaiḥ // rv_10,49.7 // aham | sapta-hā | nahuṣaḥ | nahuḥ-taraḥ | pra | aśravayam | śavasā | turvaśam | yadum | aham | ni | anyam | sahasā | sahaḥ | karam | nava | vrādhataḥ | navatim | ca | vakṣayam // rv_10,49.8 // aham | sapta | sravataḥ | dhārayam | vṛṣā | dravitnvaḥ | pṛthivyām | sīrāḥ | adhi | aham | arṇāṃsi | vi | tirāmi | su-kratuḥ | yudhā | vidam | manave | gātum | iṣṭaye // rv_10,49.9 // aham | tat | āsu | dhārayam | yat | āsu | na | devaḥ | cana | tvaṣṭā | adhārayat | ruśat | spārham | gavām | ūdhaḥ-su | vakṣaṇāsu | ā | madhoḥ | madhu | śvātryam | somam | āśiram // rv_10,49.10 // eva | devān | indraḥ | vivye | nṝn | pra | cyautnena | magha-vā | satya-rādhāḥ | v iśvā | it | tā | te | hari-vaḥ | śacī-vaḥ | abhi | turāsaḥ | sva-yaśaḥ | gṛṇanti // rv_10,49.11 // //8//. -rv_8:1/9- (rv_10,50) pra | vaḥ | mahe | mandamānāya | andhasaḥ | arca | viśvānarāya | viśva-bhuve | indrasya | yasya | su-makham | sahaḥ | mahi | śravaḥ | nṛmṇam | ca | rodasī iti | saparyataḥ // rv_10,50.1 // saḥ | cit | nu | sakhyā | naryaḥ | inaḥ | stutaḥ | carkṛtyaḥ | indraḥ | māvate | nare | viśvāsu | dhūḥ-su | vāja-kṛtyeṣu | sat-pate | vṛtre | vā | ap-su | abhi | śūra | mandase // rv_10,50.2 // ke | te | naraḥ | indra | ye | te | iṣe | ye | te | sumnam | sa-dhanyam | iyakṣān | ke | te | vājāya | asuryāya | hinvire | ke | ap-su | svāsu | urvarāsu | paiṃsye // rv_10,50.3 // bhuvaḥ | tvam | indra | brahmaṇā | mahān | bhuvaḥ | viśveṣu | savaneṣu | yajñiyaḥ | bhuvaḥ | nṝn | cyautnaḥ | viśvasmin | bhare | jyeṣṭhaḥ | ca | mantraḥ | viśva-carṣaṇe // rv_10,50.4 // ava | nu | kam | jyāyān | yajña-vanasaḥ | mahīm | te | omātrām | kṛṣṭayaḥ | viduḥ | asaḥ | nu | kam | ajaraḥ | vardhāḥ | ca | viśvā | it | etā | savanā | tūtumā | kṛṣe // rv_10,50.5 // etā | viśvā | savanā | tūtumā | kṛṣe | svayam | sūno iti | sahasaḥ | yāni | dadhiṣe | varāya | te | pātram | dharmaṇe | tanā | yajñaḥ | mantraḥ | brahma | ut-yatam | vacaḥ // rv_10,50.6 // ye | te | vipra | brahma-kṛtaḥ | sute | sacā | vasūnām | ca | vasunaḥ | ca | dāvane | pra | te | sumnasya | manasā | pathā | bhuvan | made | sutasya | somyasya | andhasaḥ // rv_10,50.7 // //9//. -rv_8:1/10- (rv_10,51) mahat | tat | ulbam | sthaviram | tat | āsīt | yena | āviṣṭitaḥ | pra-viveśitha | apaḥ | viśvāḥ | apaśyat | bahudhā | te | agne | jāta-vedaḥ | tanvaḥ | devaḥ | ekaḥ // rv_10,51.1 // kaḥ | mā | dṛrśa | katamaḥ | saḥ | devaḥ | yaḥ | me | tanvaḥ | bahudhā | pari-apaśyat | kva | aha | mitrāvaruṇā | kṣiyanti | agneḥ | viśvāḥ | sam-idhaḥ | deva-yānīḥ // rv_10,51.2 // aicchāma | tvā | bahudhā | jāta-vedaḥ | pra-viṣṭam | agne | ap-su | oṣadhīṣu | tam | tvā | yamaḥ | acciket | citrabhāno iticitra-bhāno | daśa-antaruṣyāt | ati-rocamānam // rv_10,51.3 // hotrāt | aham | varuṇa | bibhyat | āyam | na | it | eva | mā | yunajan | atra | devāḥ | tasya | me | tanvaḥ | bahudhā | ni-viṣṭāḥ | etam | artham | na | ciketa | aham | agni ḥ // rv_10,51.4 // ehi | manuḥ | deva-yuḥ | yajña-kāmaḥ | aram-kṛtya | tamasi | kṣeṣi | agne | su-gān | pathaḥ | kṛṇuhi | deva-yānān | vaha | havyāni | su-manasyamānaḥ // rv_10,51.5 // //10//. -rv_8:1/11- agneḥ | pūrve | bhrātaraḥ | artham | etam | rathī-iva | adhvānam | anu | ā | avarīvuriti | tasmāt | bhiyā | varuṇa | dūram | āyam | gauraḥ | na | kṣepnoḥ | āvije | jyāyāḥ // rv_10,51.6 // kurmaḥ | te | āyuḥ | ajaram | yat | agne | yathā | yuktaḥ | jāta-vedaḥ | na | riṣyāḥ | atha | vahāsi | su-manasyamānaḥ | bhāgam | devebhyaḥ | haviṣaḥ | su-jāta // rv_10,51.7 // pra-yājān | me | anu-yājān | ca | kevalān | ūrjasvantam | haviṣaḥ | datta | bhāgam | ghṛtam | ca | apām | puruṣam | ca | oṣadhīnām | agneḥ | ca | dīrgham | āyuḥ | astu | devāḥ // rv_10,51.8 // tava | pra-yājāḥ | anu-yājāḥ | ca | kevale | ūrjasvantaḥ | haviṣaḥ | santu | bhāgāḥ | tava | agne | yajñaḥ | ayam | astu | sarvaḥ | tubhyam | namantām | pra-d iśaḥ | catasraḥ // rv_10,51.9 // //11//. -rv_8:1/12- (rv_10,52) viśve | devāḥ | śāstana | mā | yathā | iha | hotā | vṛtaḥ | manavai | yat | ni-sadya | pra | me | brūta | bhāga-dheyam | yathā | vaḥ | yena | pathā | havyam | ā | vaḥ | vahāni // rv_10,52.1 // aham | hotā | ni | asīdam | yajīyān | viśve | devāḥ | marutaḥ | mā | junanti | ahaḥ-ahaḥ | aśvinā | ādhvaryavam | vām | brahmā | sam-it | bhavati | sā | āhutiḥ | vām // rv_10,52.2 // ayam | yaḥ | hotā | kiḥ | oṃ iti | saḥ | yamasya | kam | api | ūhe | yat | sam-añjanti | devāḥ | ahaḥ-ahaḥ | jāyate | māsi-māsi | atha | devāḥ | dadhire | havya-vāham // rv_10,52.3 // mām | devāḥ | dadhire | havya-vāham | apa-mluktam | bahu | kṛcchrā | carantam | agniḥ | vidvān | yajñam | naḥ | kalpayāti | pañca-yāmam | tri-vṛtam | sapta-tantum // rv_10,52.4 // ā | vaḥ | yakṣi | amṛta-tvam | su-vīram | yathā | vaḥ | devāḥ | varivaḥ | karāṇi | ā | bāhvoḥ | vajram | indrasya | dheyām | atha | imāḥ | viśvāḥ | pṛtanāḥ | jayāti // rv_10,52.5 // trīṇi | śatā | trī | sahasrāṇi | agnim | triṃśat | ca | devāḥ | nava | ca | asaparyan | aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta // rv_10,52.6 // //12//. -rv_8:1/13- (rv_10,53) yam | aicchāma | manasā | saḥ | ayam | ā | agāt | yajñasya | vidvān | paruṣaḥ | ciki tvān | saḥ | naḥ | yakṣat | deva-tātā | yajīyān | ni | hi | satsat | antaraḥ | pūrvaḥ | asmat // rv_10,53.1 // arādhi | hotā | ni-sadā | yajīyān | abhi | prayāṃsi | su-dhitāni | hi | khyat | yajāmahai | yajñiyān | hanta | devān | īḷāmahai | īḍyān | ājyena // rv_10,53.2 // sādhvīm | akaḥ | deva-vītim | naḥ | adya | yajñasya | jihvām | avidāma | guhyām | saḥ | āyuḥ | ā | agāt | surabhiḥ | vasānaḥ | bhadrām | akaḥ | deva-hūtim | naḥ | adya // rv_10,53.3 // tat | adya | vāca | prathamam | masīya | yena | asurān | abhi | devāḥ | asāma | ūrja-adaḥ | uta | yajñiyāsaḥ | pañca | janāḥ | mama | hotram | juṣadhvam // rv_10,53.4 // pañca | janāḥ | mama | hotram | juṣantām | go--jātāḥ | uta | ye | yajñiyāsaḥ | pṛthivī | naḥ | pārthivāt | pātu | aṃhasaḥ | antarikṣam | divyāt | pātu | asmān // rv_10,53.5 // //13//. -rv_8:1/14- tantum | tanvan | rajasaḥ | bhānum | anu | ihi | jyotiṣmataḥ | pathaḥ | rakṣa | dhi yā | kṛtān | anulbaṇam | vayata | joguvām | apaḥ | manuḥ | bhava | janaya | daivyam | janam // rv_10,53.6 // akṣa-nahaḥ | nahyatana | uta | somyāḥ | iṣkṛṇudhvam | raśanāḥ | ā | uta | piṃ śata | aṣṭāvandhuram | vahata | abhitaḥ | ratham | yena | devāsaḥ | anayan | abhi | priyam // rv_10,53.7 // aśman-vatī | rīyate | sam | rabhadhvam | ut | tiṣṭhata | pra | tarata | sakhāyaḥ | atra | jahāma | ye | asan | aśevāḥ | śivān | vayam | ut | tarema | abhi | vājān // rv_10,53.8 // tvaṣṭā | māyā | vet | apasām | apaḥ-tamaḥ | bibhrat | pātrā | deva-pānāni | śam-tamā | śiśīte | nūnam | paraśum | su-āyasam | yena | vṛścāt | etaśaḥ | brahmaṇaḥ | patiḥ // rv_10,53.9 // sataḥ | nūnam | kavayaḥ | sam | śiśīta | vāśībhiḥ | yābhiḥ | amṛtāya | takṣatha | vidvāṃsaḥ | padā | guhyāni | kartana | yena | devāsaḥ | amṛta-tvam | ānaśuḥ // rv_10,53.10 // garbhe | yoṣām | adadhuḥ | vatsam | āsani | apīcyena | manasā | uta | jihvayā | saḥ | viśvāhā | su-manāḥ | yogyāḥ | abhi | sasāsaniḥ | vanate | kāraḥ | it | jitim // rv_10,53.11 // //14//. -rv_8:1/15- (rv_10,54) tām | su | te | kīrtim | magha-van | mahi-tvā | yat | tvā | bhīte iti | rodasī iti | ahvayetām | pra | āvaḥ | devān | ā | atiraḥ | dāsam | ojaḥ | pra-jāyai | tvasyai | yat | aśikṣaḥ | indra // rv_10,54.1 // yat | acaraḥ | tanvā | vavṛdhānaḥ | balāni | indra | pra-bruvāṇaḥ | janeṣu | māyā | it | sā | te | yāni | yuddhāni | āhuḥ | na | adya | śatrum | nanu | purā | vivitse // rv_10,54.2 // ke | oṃ iti | nu | te | mahimanaḥ | samasya | asmat | pūrve | ṛṣayaḥ | antam | āpuḥ | yat | mātaram | ca | pitaram | ca | sākam | ajanayathāḥ | tanvaḥ | svāyāḥ // rv_10,54.3 // catvāri | te | asuryāṇi | nāma | adābhyāni | mahiṣasya | santi | tvam | aṅga | tāni | v iśvāni | vitse | yebhiḥ | karmāṇi | magha-van | cakartha // rv_10,54.4 // tvam | viśvā | dadhiṣe | kevalāni | yāni | āviḥ | yā | ca | guhā | vasūni | kāmam | it | me | magha-van | mā | vi | tārīḥ | tvam | ājñātā | tvam | indra | asi | dātā // rv_10,54.5 // yaḥ | adadhāt | jyotiṣi | jyotiḥ | antaḥ | yaḥ | asṛjat | madhunā | sam | madhūni | adha | priyam | śūṣam | indrāya | manma | brahma-kṛtaḥ | bṛhat-ukthāt | avāci // rv_10,54.6 // //15//. -rv_8:1/16- (rv_10,55) dūre | tat | nāma | guhyam | parācaiḥ | yat | tvā | bhīte iti | ahvayetām | vayaḥ-dhai | ut | astabhnāḥ | pṛthivīm | dyām | abhīke | bhrātuḥ | putrān | magha-van | titviṣāṇaḥ // rv_10,55.1 // mahat | tat | nāma | guhyam | puru-spṛk | yena | bhūtam | janayaḥ | yena | bhavyam | pratnam | jātam | jyotiḥ | yat | asya | priyam | priyāḥ | sam | aviśanta | pañca // rv_10,55.2 // ā | rodasī iti | apṛṇāt | ā | uta | madhyam | pañca | devān | ṛtu-śaḥ | sapta-sapta | catuḥ-tri ṃśatā | purudhā | vi | caṣṭe | sa-rūpeṇa | jyotiṣā | vi-vratena // rv_10,55.3 // yat | uṣaḥ | aucchaḥ | prathamā | vi-bhānām | ajanayaḥ | yena | puṣṭasya | puṣṭam | yat | te | jāmi-tvam | avaram | parasyāḥ | mahat | mahatyāḥ | asura-tvam | ekam // rv_10,55.4 // vidhum | dadrāṇam | samane | bahūnām | yuvānam | santam | palitaḥ | jagāra | devasya | paśya | kāvyam | mahi-tvā | adya | mamāra | saḥ | hyaḥ | sam | āna // rv_10,55.5 // //16//. -rv_8:1/17- śākmanā | śākaḥ | aruṇaḥ | su-parṇaḥ | ā | yaḥ | mahaḥ | śūraḥ | sanāt | anīḷaḥ | yat | ciketa | satyam | it | tat | na | mogham | vasu | spārham | uta | jetā | uta | dātā // rv_10,55.6 // ā | ebhiḥ | dade | vṛṣṇyā | paiṃsyāni | yebhiḥ | aukṣat | vṛtra-hatyāya | vajrī | ye | karmaṇaḥ | kriyamāṇasya | mahnā | ṛte--karmam | ut-ajāyanta | devāḥ // rv_10,55.7 // yujā | karmāṇi | janayan | viśvāojāḥ | aśasti-hā | viśva-manāḥ | turāṣāṭ | pītvī | somasya | divaḥ | ā | vṛdhānaḥ | śūraḥ | niḥ | yudhā | adhamat | dasyūn // rv_10,55.8 // //17//. -rv_8:1/18- (rv_10,56) idam | te | ekam | paraḥ | oṃ iti | te | ekam | tṛtīyena | jyotiṣā | sam | viśasva | sam-veśane | tanvaḥ | cāruḥ | edhi | priyaḥ | devānām | parame | janitre // rv_10,56.1 // tanūḥ | te | vājin | tanvam | nayantī | vāmam | asmabhyam | dhātu | śarma | tubhyam | ahrutaḥ | mahaḥ | dharuṇāya | devān | divi-iva | jyotiḥ | svam | ā | mimīyāḥ // rv_10,56.2 // vājī | asi | vājinena | su-venīḥ | suvitaḥ | stomam | suvitaḥ | divam | gāḥ | suvitaḥ | dharma | prathamā | anu | satyā | suvitaḥ | devān | suvitaḥ | anu | patma // rv_10,56.3 // mahimnaḥ | eṣām | pitaraḥ | cana | īśire | devāḥ | deveṣu | adadhuḥ | api | kratum | sam | avivyacuḥ | uta | yāni | atviṣuḥ | ā | eṣām | tanūṣu | ni | viviśuḥ | punarit i // rv_10,56.4 // sahaḥ-bhiḥ | viśvam | pari | cakramuḥ | rajaḥ | pūrvā | dhāmāni | amitā | mimānāḥ | tanūṣu | viśvā | bhuvanā | ni | yemire | pra | asārayanta | purudha | pra-jāḥ | anu // rv_10,56.5 // dvidhā | sūnavaḥ | asuram | svaḥ-vidam | ā | asthāpayanta | tṛtīyena | karmaṇā | svām | pra-jām | pitaraḥ | pitryam | sahaḥ | ā | avareṣu | adadhuḥ | tantum | ātatam // rv_10,56.6 // nāvā | na | kṣodaḥ | pra-diśaḥ | pṛthivyāḥ | svasti-bhiḥ | ati | duḥ-gāni | viśvā | svām | pra-jām | bṛhat-ukthaḥ | mahi-tvā | avareṣu | adadhāt | ā | pareṣu // rv_10,56.7 // //18//. -rv_8:1/19- (rv_10,57) mā | pra | gāma | pathaḥ | vayam | mā | yajñāt | indra | sominaḥ | mā | antariti | sthuḥ | naḥ | arātayaḥ // rv_10,57.1 // yaḥ | yajñasya | pra-sādhanaḥ | tantuḥ | deveṣu | ātataḥ | tam | āhutam | naśīmahi // rv_10,57.2 // manaḥ | nu | ā | huvāmahe | nārāśaṃsena | somena | pitṝṇām | ca | manma-bhiḥ // rv_10,57.3 // ā | te | etu | manaḥ | punariti | kratve | dakṣāya | jīvase | jyok | ca | sūryam | dṛśe // rv_10,57.4 // punaḥ | naḥ | pitaraḥ | manaḥ | dadātu | daivyaḥ | janaḥ | jīvam | vrātam | sacemahi // rv_10,57.5 // vayam | soma | vrate | tava | manaḥ | tanūṣu | bibhrataḥ | prajāvantaḥ | sacemahi // rv_10,57.6 // //19//. -rv_8:1/20- (rv_10,58) yat | te | yamam | vaivasvatam | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.1 // yat | te | divam | yat | pṛthivīm | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.2 // yat | te | bhūmim | catuḥ-bhṛṣṭim | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // rv_10,58.3 // yat | te | catasraḥ | pra-diśaḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.4 // yat | te | samudram | arṇavam | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // rv_10,58.5 // yat | te | marīcīḥ | pra-vataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.6 // //20//. -rv_8:1/21- yat | te | apaḥ | yat | oṣadhīḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // rv_10,58.7 // yat | te | sūryam | yat | uṣasam | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.8 // yat | te | parvatān | bṛhataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.9 // yat | te | viśvam | idam | jagat | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmas i | iha | kṣayāya | jīvase // rv_10,58.10 // yat | te | parāḥ | parāvataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.11 // yat | te | bhūtam ca | bhavyam | ca | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase // rv_10,58.12 // //21//. -rv_8:1/22- (rv_10,59) pra | tāri | āyuḥ | pra-taram | navīyaḥ | sthātārāiva | kratu-matā | rathasya | adha | cyavānaḥ | ut | tavīti | artham | parātaram | su | niḥ-ṛtiḥ | jihītām // rv_10,59.1 // sāman | nu | rāye | nidhi-mat | nu | annam | karāmahe | su | purudha | śravāṃsi | tā | naḥ | viśvāni | jaritā | mamattu | parātaram | su | niḥ-ṛtiḥ | jihītām // rv_10,59.2 // abhi | su | aryaḥ | paiṃsyaiḥ | bhavema | dyauḥ | na | bhūmim | girayaḥ | na | ajrān | tā | naḥ | viśvāni | jaritā | ciketa | parātaram | su | niḥ-ṛtiḥ | jihītām // rv_10,59.3 // mo iti | su | ṇaḥ | soma | mṛtyave | parā | dāḥ | paśyema | nu | sūryam | ut-carantam | dyu-bhiḥ | hitaḥ | jarimā | su | naḥ | astu | parātaram | su | niḥ-ṛtiḥ | jihītām // rv_10,59.4 // asu-nīte | manaḥ | asmāsu | dhāraya | jīvātave | su | pra | tira | naḥ | āyuḥ | rarandhi | naḥ | sūryasya | sam-dṛśi | ghṛtena | tvam | tanvam | vardhayasva // rv_10,59.5 // //22//. -rv_8:1/23- asu-nīte | punaḥ | asmāsu | cakṣuḥ | punariti | prāṇam | iha | naḥ | dhehi | bhogam | jyok | paśyema | sūryam | ut-carantam | anu-mate | mṛḷaya | naḥ | svasti // rv_10,59.6 // punaḥ | naḥ | asum | pṛthivī | dadātu | punaḥ | dyauḥ | devī | punaḥ | antarikṣam | punaḥ | naḥ | somaḥ | tanvam | dadātu | punariti | pūṣā | pathyām | yā | svastiḥ // rv_10,59.7 // śam | rodasī iti | su-bandhave | yahvī iti | ṛtasya | mātarā | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat // rv_10,59.8 // ava | dvake iti | ava | trikā | divaḥ | caranti | bheṣajā | kṣamā | cariṣṇuekakam | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat // rv_10,59.9 // sam | indra | īraya | gām | anaḍavaḍhabadabadrahṇāham | yaḥ | ā | svahat | uśīnarāṇyāḥ | anaḥ | bharatām | apa | yat | rapaḥ | dyauḥ | pṛthivi | kṣamā | rapaḥ | mo iti | su | te | kim | cana | āmamat // rv_10,59.10 // //23//. -rv_8:1/24- (rv_10,60) ā | janam | tveṣa-sandṛśam | māhīnānām | upa-stutam | aganma | bibhrataḥ | namaḥ // rv_10,60.1 // asamātim | ni-tośanam | tveṣam | ni-yayinam | ratham | bhaje--rathasya | sat-patim // rv_10,60.2 // yaḥ | janān | mahiṣān-iva | ati-tasthau | pavīravān | uta | apavīravān | yudhā // rv_10,60.3 // yasya | ikṣvākuḥ | upa | vrate | revān | marāyī | edhate | divi-iva | pañca | kṛṣṭayaḥ // rv_10,60.4 // indra | kṣatrā | asamātiṣu | ratha-proṣṭheṣu | dhāraya | divi-iva | sūryam | dṛśe // rv_10,60.5 // agastyasya | nat-bhyaḥ | saptī iti | yunakṣi | rohitā | paṇīn | ni | akramīḥ | abhi | viśvān | rājan | arādhasaḥ // rv_10,60.6 // //24//. -rv_8:1/25- ayam | mātā | ayam | pitā | ayam | jīvātuḥ | ā | agamat | idam | tava | pra-sarpaṇam | subandho itisu-bandho | ā | ihi | niḥ | ihi // rv_10,60.7 // yathā | yugam | varatrayā | nahyanti | dharuṇāya | kam | eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye // rv_10,60.8 // yathā | iyam | pṛthivī | mahī | dādhāra | imān | vanaspatīn | eva | dādhāra | te | manaḥ | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye // rv_10,60.9 // yamāt | aham | vaivasvatāt | su-bandhoḥ | manaḥ | ā | abharam | jīvātave | na | mṛtyave | atho iti | ariṣṭa-tātaye // rv_10,60.10 // nyak | vātaḥ | ava | vāti | nyak | tapati | sūryaḥ | nīcīnam | aghnyā | duhe | nyak | bhavatu | te | rapaḥ // rv_10,60.11 // ayam | me | hastaḥ | bhaga-vān | ayam | me | bhagavat-taraḥ | ayam | me | viśva-bheṣajaḥ | ayam | śiva-abhimarśanaḥ // rv_10,60.12 // //25//. -rv_8:1/26- (rv_10,61) idam | itthā | raudram | gūrta-vacāḥ | brahma | kratvā | śacyām | antaḥ | ājau | krāṇā | yat | asya | pitarā | maṃhane--sthāḥ | parṣat | pakthe | ahan | ā | sapta | hotāṛn // rv_10,61.1 // saḥ | it | dānāya | dabhyāya | vanvan | cyavānaḥ | sūdaiḥ | amimīta | vedim | tūvaryāṇaḥ | gūrtavacaḥ-tamaḥ | kṣodaḥ | na | retaḥ | itaḥ-ūti | siñcat // rv_10,61.2 // manaḥ | na | yeṣu | havaneṣu | tigmam | vipaḥ | śacyā | vanuthaḥ | dravantā | ā | yaḥ | śaryābhiḥ | tuvi-nṛmṇaḥ | asya | aśrīṇīta | ādiśam | gabhastau // rv_10,61.3 // kṛṣṇā | yat | goṣu | aruṇīṣu | sīdat | divaḥ | napātā | aśvinā | huve | vām | vītam | me | yajñam | ā | gatam | me | annam | vavanvāṃsā | na | iṣam | asmṛtadhrūity asmṛta-dhrū // rv_10,61.4 // prathiṣṭa | yasya | vīra-karmam | iṣṇat | anu-sthitam | nu | naryaḥ | apa | auhat | punariti | tat | ā | vṛhati | yat | kanāyāḥ | duhituḥ | āḥ | anu-bhṛtam | anarvā // rv_10,61.5 // //26//. -rv_8:1/27- madhyā | yat | kartvam | abhavat | abhīke | kāmam | kṛṇvāne | pitari | yuvatyām | manānak | retaḥ | jahatuḥ | vi-yantā | sānau | ni-siktam | su-kṛtasya | yonau // rv_10,61.6 // pitā | yat | svām | duhitaram | adhi-skan | kṣmayā | retaḥ | sam-jagmānaḥ | ni | s iñcat | su-ādhyaḥ | ajanayan | brahma | devāḥ | vāstoḥ | patim | vrata-pām | ni ḥ | atakṣan // rv_10,61.7 // saḥ | īm | vṛṣā | na | phenam | asyat | ājau | smat | ā | parā | ait | apa | dabhra-cetāḥ | sarat | padā | na | dakṣiṇā | parāvṛk | na | tāḥ | nu | me | pṛśanyaḥ | jagṛbhre // rv_10,61.8 // makṣu | na | vahniḥ | pra-jāyāḥ | upabdiḥ | agnim | na | nagnaḥ | upa | sīdat | ūdhaḥ | sanitā | idhmam | sanitā | uta | vājam | saḥ | dhartā | jajñe | sahasā | yav i-yut // rv_10,61.9 // makṣu | kanāyāḥ | sakhyam | nava-gvāḥ | ṛtam | vadantaḥ | ṛta-yuktim | agman | dvi-barhasaḥ | ye | upa | gopam | ā | aguḥ | adakṣiṇāsaḥ | acyutā | dudukṣan // rv_10,61.10 // //27//. -rv_8:1/28- makṣu | kanāyāḥ | sakhyam | navīyaḥ | rādhaḥ | na | retaḥ | ṛtam | it | turaṇyan | śuci | yat | te | rekṇaḥ | ā | ayajanta | sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ // rv_10,61.11 // paśvā | yat | paścā | vi-yutā | bdhanta | iti | bravīti | vaktari | rarāṇaḥ | vasoḥ | vasu-tvā | kāravaḥ | anehā | viśvam | viveṣṭi | draviṇam | upa | kṣu // rv_10,61.12 // tat | it | nu | asya | pari-sadvānaḥ | agman | puru | sadantaḥ | nārsadam | bibh itsan | vi | śuṣṇasya | sam-grathitam | anarvā | vidat | puru-prajātasya | guhā | yat // rv_10,61.13 // bhargaḥ | ha | nāma | uta | yasya | devāḥ | svaḥ | na | ye | tri-sadhasthe | ni-seduḥ | agniḥ | ha | nāma | uta | jāta-vedāḥ | śrudhi | naḥ | hotaḥ | ṛtasya | hotā | adhruk // rv_10,61.14 // uta | tyā | me | raudrau | arci-mantā | nāsatyau | indra | gṛtaye | yajadhyai | manuṣvat | vṛkta-barhiṣe | rarāṇā | mandū iti | hita-prayasā | vikṣu | yajyūiti // rv_10,61.15 // //28//. -rv_8:1/29- ayam | stutaḥ | rājā | vandi | vedhāḥ | apaḥ | ca | vipraḥ | tarati | sva-setuḥ | saḥ | kakṣīvantam | rejayat | saḥ | agnim | nemim | na | cakram | arvataḥ | raghu-dru // rv_10,61.16 // saḥ | dvi-bandhuḥ | vaitaraṇaḥ | yaṣṭā | sabaḥ-dhum | dhenum | asvam | duhadhyai | sam | yat | mitrāvaruṇā | vṛñje | ukthaiḥ | jyeṣṭhebhiḥ | aryamaṇam | varūthaiḥ // rv_10,61.17 // tat-bandhuḥ | sūriḥ | divi | te | dhiyam-dhāḥ | nābhānediṣṭhaḥ | rapati | pra | venan | sā | naḥ | nābhiḥ | paramā | asya | vā | gha | aham | tat | paścā | katithaḥ | cit | āsa // rv_10,61.18 // iyam | me | nābhiḥ | iha | me | sadha-stham | ime | me | devāḥ | ayam | asmi | sarvaḥ | dvi-jāḥ | aha | prathama-jāḥ | ṛtasya | idam | dhenuḥ | aduhat | jāyamānā // rv_10,61.19 // adha | āsu | mandraḥ | aratiḥ | vibhāvā | ava | syati | dvi-vartaniḥ | vaneṣāṭ | ūrdhvā | yat | śreṇiḥ | na | śiśuḥ | dan | makṣu | sthiram | śe--vṛdham | sūta | mātā // rv_10,61.20 // //29//. -rv_8:1/30- adha | gāvaḥ | upa-mātim | kanāyāḥ | anu | śvāntasya | kasya | cit | parā | īyuḥ | śrudhi | tvam | su-draviṇaḥ | naḥ | tvam | yāṭ | āśva-ghnasya | vavṛdhe | sūnṛtābhiḥ // rv_10,61.21 // adha | tvam | indra | viddhi | asmān | mahaḥ | rāye | nṛ-pate | vajra-bāhuḥ | rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn | anehasaḥ | te | hari-vaḥ | abhiṣṭau // rv_10,61.22 // adha | yat | rājānā | go--iṣṭau | sarat | saraṇyuḥ | kārave | jaraṇyuḥ | vipraḥ | preṣṭhaḥ | saḥ | hi | eṣām | babhūva | parā | ca | vakṣat | uta | parṣat | enān // rv_10,61.23 // adha | nu | asya | jenyasya | puṣṭau | vṛthā | rebhantaḥ | īmahe | tat | oṃ iti | nu | saraṇyuḥ | asya | sūnuḥ | aśvaḥ | vipraḥ | ca | asi | śravasaḥ | ca | sātau // rv_10,61.24 // yuvoḥ | yadi | sakhyāya | asme iti | śardhāya | stomam | jujuṣe | namasvān | viśvatra | yasmin | ā | giraḥ | sam-īcīḥ | pūrvī-iva | gātuḥ | dāśat | sūnṛtāyai // rv_10,61.25 // saḥ | gṛṇānaḥ | at-bhiḥ | deva-vān | iti | su-bandhuḥ | namasā | su-uktaiḥ | vardhat | ukthaiḥ | vacaḥ-bhiḥ | ā | hi | nūnam | vi | adhvā | eti | payasaḥ | usriyāyāḥ // rv_10,61.26 // te | oṃ iti | su | naḥ | mahaḥ | yajatrāḥ | bhūta | devāsaḥ | ūtaye | sa-joṣāḥ | ye | vājān | anayata | vi-yantaḥ | ye | stha | ni-cetāraḥ | amūrāḥ // rv_10,61.27 // //30//. -rv_8:2/1- (rv_10,62) ye | yajñena | dakṣiṇayā | sam-aktāḥ | indrasya | sakhyam | amṛta-tvam | ānaśa | tebhyaḥ | bhadram | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // rv_10,62.1 // ye | ut-ājan | pitaraḥ | go--mayam | vasu | ṛtena | abhindan | pari-vatsare | valam | dīrghāyu-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // rv_10,62.2 // ye | ṛtena | sūryam | ā | arohayan | divi | aprathayan | pṛthivīm | mātaram | vi | suprajāḥ-tvam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // rv_10,62.3 // ayam | nābhā | vadati | valgu | vaḥ | gṛhe | deva-putrāḥ | ṛṣayaḥ | tat | śṛṇotana | su-brahmaṇyam | aṅgirasaḥ | vaḥ | astu | prati | gṛbhṇīta | mānavam | su-medhasaḥ // rv_10,62.4 // vi-rūpāsaḥ | it | ṛṣayaḥ | te | it | gambhīra-vepasaḥ | te | aṅgirasaḥ | sūnavaḥ | te | agneḥ | pari | jajñire // rv_10,62.5 // //1//. -rv_8:2/2- ye | agneḥ | pari | jajñire | vi-rūpāsaḥ | divaḥ | pari | nava-gvaḥ | nu | daśa-gvaḥ | aṅgiraḥ-tamaḥ | sacā | deveṣu | maṃhate // rv_10,62.6 // indreṇa | yujā | niḥ | sṛjanta | vāghataḥ | vrajam | go--mantam | aśvinam | sahasram | me | dadataḥ | aṣṭa-karṇyaḥ | śravaḥ | deveṣu | akrata // rv_10,62.7 // pra | nūnam | jāyatām | ayam | manuḥ | tokma-iva | rohatu | yaḥ | sahasram | śata-aśvam | sadyaḥ | dānāya | maṃhate // rv_10,62.8 // na | tam | aśnoti | kaḥ | cana | divaḥ-iva | sānu | ārabham | sāvarṇyasya | dakṣiṇā | vi | sindhuḥ-iva | paprathe // rv_10,62.9 // uta | dāsā | pari-viṣe | smaddiṣṭī itismat-diṣṭī | go--parīṇasā | yaduḥ | turvaḥ | ca | māmahe // rv_10,62.10 // sahasra-dāḥ | grāma-nīḥ | mā | riṣat | manuḥ | sūryeṇa | asya | yatamānā | etu | dakṣiṇā | sāvarṇeḥ | devāḥ | pra | tirantu | āyuḥ | yasmin | asrāntāḥ | asanāma | vājam // rv_10,62.11 // //2//. -rv_8:2/3- (rv_10,63) parāvataḥ | ye | didhiṣante | āpyam | manu-prītāsaḥ | janima | vivasvataḥ | yayāteḥ | ye | nahuṣyasya | barhiṣi | devāḥ | āsate | te | adhi | bruvantu | naḥ // rv_10,63.1 // viśvā | hi | vaḥ | namasyāni | vandyā | nāmāni | devāḥ | uta | yajñiyāni | vaḥ | ye | stha | jātāḥ | aditeḥ | at-bhyaḥ | pari | ye | pṛthivyāḥ | te | me | iha | śruta | havam // rv_10,63.2 // yebhyaḥ | mātā | madhu-mat | pinvate | payaḥ | pīyūṣam | dyauḥ | aditiḥ | adri-barhāḥ | uktha-śuṣmān | vṛṣa-bharān | svapnasaḥ | tān | ādityān | anu | mada | svastaye // rv_10,63.3 // nṛ-cakṣasaḥ | ani-miṣantaḥ | arhaṇā | bṛhat | devāsaḥ | amṛta-tvam | ānaśuḥ | jyotiḥ-rathāḥ | ahi-māyāḥ | anāgasaḥ | divaḥ | varṣmāṇam | vasate | svastaye // rv_10,63.4 // sam-rājaḥ | ye | su-vṛdhaḥ | yajñam | āyayuḥ | apari-hvṛtāḥ | dadhire | divi | kṣayam | tān | ā | vivāsa | namasā | suvṛkti-bhiḥ | mahaḥ | ādityān | aditim | svastaye // rv_10,63.5 // //3//. -rv_8:2/4- kaḥ | vaḥ | stomam | rādhati | yam | jujoṣatha | viśve | devāsaḥ | manuṣaḥ | yati | sthana | kaḥ | vaḥ | adhvaram | tuvi-jātāḥ | aram | karat | yaḥ | naḥ | parṣat | at i | aṃhaḥ | svastaye // rv_10,63.6 // yebhyaḥ | hotrām | prathamām | āyeje | manuḥ | samiddha-agniḥ | manasā | sapta | hotṛ-bhiḥ | te | ādityāḥ | abhayam | śarma | yacchata | su-gā | naḥ | karta | su-pathā | svastaye // rv_10,63.7 // ye | īśire | bhuvanasya | pra-cetasaḥ | viśvasya | sthātuḥ | jagataḥ | ca | mantavaḥ | te | naḥ | kṛtāt | akṛtāt enasaḥ | pari | adya | devāsaḥ | pipṛta | svastaye // rv_10,63.8 // bhareṣu | indram | su-havam | havāmahe | aṃhaḥ-mucam | su-kṛtam | daivyam | janam | agnim | mitram | varuṇam | sātaye | bhagam | dyāvāpṛthivī iti | marutaḥ | svastaye // rv_10,63.9 // su-trāmāṇam | pṛthivīm | dyām | anehasam | su-śarmāṇam | aditim | su-pranītim | daivīm | nāvam | su-aritrām | anāgasam | asravantīm | ā | ruhema | svastaye // rv_10,63.10 // //4//. -rv_8:2/5- viśve | yajatrāḥ | adhi | vocata | ūtaye | trāyadhvam | naḥ | duḥ-evāyāḥ | abhi-hrutaḥ | satyayā | vaḥ | deva-hūtyā | huvema | śṛṇvataḥ | devāḥ | avase | svastaye // rv_10,63.11 // apa | amīvām | apa | viśvām | anāhutim | apa | arātim | duḥ-vidatrām | agha-yataḥ | āre | devāḥ | dveṣaḥ | asmat | yuyotana | uru | naḥ | śarma | yacchata | svastaye // rv_10,63.12 // ariṣṭaḥ | saḥ | martaḥ | viśvaḥ | edhate | pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari | yam | ādityāsaḥ | nayatha | sunīti-bhiḥ | ati | viśvāni | duḥ-itā | svastaye // rv_10,63.13 // yam | devāsaḥ | avatha | vāja-sātau | yam | śūra-sātā | marutaḥ | hite | dhane | prātaḥ-yāvānam | ratham | indra | sānasim | ariṣyantam | ā | ruhema | svastaye // rv_10,63.14 // svasti | naḥ | pathyāsu | dhanva-su | svasti | ap-su | vṛjane | svaḥ-vati | svasti | naḥ | putra-kṛtheṣu | yoniṣu | svasti | rāye | marutaḥ | dadhātana // rv_10,63.15 // svastiḥ | it | hi | pra-pathe | śreṣṭhā | rekṇasvatī | abhi | yā | vāmam | eti | sā | naḥ | amā | so iti | araṇe | ni | pātu | su-āveśā | bhavatu | deva-gopā // rv_10,63.16 // eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī | īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena // rv_10,63.17 // //5//. -rv_8:2/6- (rv_10,64) kathā | devānām | katamasya | yāmani | su-mantu | nāma | śṛṇvatām | manāmahe | kaḥ | mṛḷāti | katamaḥ | naḥ | mayaḥ | karat | katamaḥ | ūtī | abhi | ā | vavartati // rv_10,64.1 // ṛtu-yanti | kratavaḥ | hṛt-su | dhītayaḥ | venanti | venāḥ | patayanti | ā | diśaḥ | na | marḍitā | vidyate | anyaḥ | ebhyaḥ | deveṣu | me | adhi | kāmāḥ | ayaṃsata // rv_10,64.2 // narāśaṃsam | vā | pūṣaṇam | agohyam | agnim | deva-iddham | abhi | arcase | girā | sūryāmāsā | candramasā | yamam | divi | tritam | vātam | uṣasam | aktum | aśvinā // rv_10,64.3 // kathā | kaviḥ | tuvi-ravān | kayā | girā | bṛhaspatiḥ | vavṛdhate | suvṛkti-bhiḥ | ajaḥ | eka-pāt | su-havebhiḥ | ṛkva-bhiḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani // rv_10,64.4 // dakṣasya | vā | adite | janmani | vrate | rājānā | mitrāvaruṇā | vivāsasi | atūrta-panthāḥ | puru-rathaḥ | aryamā | sapta-hotā | viṣu-rūpeṣu | janma-su // rv_10,64.5 // //6//. -rv_8:2/7- te | naḥ | arvantaḥ | havana-śrutaḥ | havam | viśve | śṛṇvantu | vājinaḥ | mi ta-dravaḥ | sahasra-sāḥ | medhasātau-iva | tmanā | mahaḥ | ye | dhanam | sam-itheṣu | jabhrire // rv_10,64.6 // pra | vaḥ | vāyum | ratha-yujam | puram-dhim | stomaiḥ | kṛṇudhvam | sakhyāya | pūṣaṇam | te | hi | devasya | savituḥ | savīmani | kratum | sacante | sa-citaḥ | sa-cetasaḥ // rv_10,64.7 // triḥ | sapta | sasrāḥ | nadyaḥ | mahīḥ | apaḥ | vanaspatīn | parvatān | agnim | ūtaye | kṛśānum | astṛṝn | tiṣyam | sadha-sthe | ā | rudram | rudreṣu | rudriyam | havāmahe // rv_10,64.8 // sarasvatī | sarayuḥ | sindhuḥ | ūrmi-bhiḥ | mahaḥ | mahīḥ | avasā | yantu | vakṣaṇīḥ | devīḥ | āpaḥ | mātaraḥ | sūdayitnvaḥ | ghṛta-vat | payaḥ | madhu-mat | naḥ | arcata // rv_10,64.9 // uta | mātā | bṛhat-divā | śṛṇotu | naḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | pitā | vacaḥ | ṛbhukṣāḥ | vājaḥ | rathaḥ-patiḥ | bhagaḥ | raṇvaḥ | śaṃsaḥ | śaśamānasya | pātu | naḥ // rv_10,64.10 // //7//. -rv_8:2/8- raṇvaḥ | sam-dṛṣṭau | pitumān-iva | kṣayaḥ | bhadrā | rudrāṇām | marutām | upa-stutiḥ | gobhiḥ | syāma | yaśasaḥ | janeṣu | ā | sadā | devāsaḥ | iḷayā | sacemahi // rv_10,64.11 // yam | me | dhiyam | marutaḥ | indra | devāḥ | adadāta | varuṇa | mitra | yūyam | tām | pīpayata | payasāiva | dhenum | kuvit | giraḥ | adhi | rathe | vahātha // rv_10,64.12 // kuvit | aṅga | prati | yathā | cit | asya | naḥ | sa-jātyasya | marutaḥ | bubodhatha | nābhā | yatra | prathamam | sam-nasāmahe | tatra | jāmi-tvam | aditiḥ | dadhātu | naḥ // rv_10,64.13 // te | hi | dyāvāpṛthivī iti | mātarā | mahī | devī | devān | janmanā | yajñiyeiti | itaḥ | ubhe iti | bibhṛtaḥ | ubhayam | bharīma-bhiḥ | puru | retāṃsi | pitṛ-bhiḥ | ca | siñcataḥ // rv_10,64.14 // vi | sā | hotrā | viśvam | aśnoti | vāryam | bṛhaspatiḥ | aramatiḥ | panīyasī | grāvā | yatra | madhu-sut | ucyate | bṛhat | avīvaśanta | mati-bhiḥ | manīṣiṇaḥ // rv_10,64.15 // eva | kaviḥ | tuvi-ravān | ṛta-jñāḥ | draviṇasyuḥ | draviṇasaḥ | cakānaḥ | ukthebhiḥ | atra | mati-bhiḥ | ca | vipraḥ | apīpayat | gayaḥ | divyāni | janma // rv_10,64.16 // eva | plateḥ | sūnuḥ | avīvṛdhat | vaḥ | viśve | ādityāḥ | adite | manīṣī | īśānāsaḥ | naraḥ | amartyena | astāvi | janaḥ | divyaḥ | gayena // rv_10,64.17 // //8//. -rv_8:2/9- (rv_10,65) agniḥ | indraḥ | varuṇaḥ | mitraḥ | āryamā | vāyuḥ | pūṣā | sarasvatī | sa-joṣasaḥ | ādityāḥ | viṣṇuḥ | marutaḥ | svaḥ | bṛhat | somaḥ | rudraḥ | aditiḥ | brahmaṇaḥ | patiḥ // rv_10,65.1 // indrāgnī iti | vṛtra-hatyeṣu | satpatī itisat-patī | mithaḥ | hinvānā | tanvā | sam-okasā | antarikṣam | mahi | ā | papruḥ | ojasā | somaḥ | ghṛta-śrīḥ | mahimānam | īrayan // rv_10,65.2 // teṣām | hi | mahnā | māhatām | anarvaṇām | stomān | iyarmi | ṛta-jñāḥ | ṛta-vṛdhām | ye | apsavam | arṇavam | citra-rādhasaḥ | te | naḥ | rāsantām | mahaye | su-mitryāḥ // rv_10,65.3 // svaḥ-naram | antarikṣāṇi | rocanā | dyāvābhūmī iti | pṛthivīm | skambhuḥ | ojasā | pṛkṣāḥ-iva | mahayantaḥ | su-rātayaḥ | devāḥ | stavante | manuṣāya | sūrayaḥ // rv_10,65.4 // mitrāya | śikṣa | varuṇāya | dāśuṣe | yā | sam-rājā | manasā | na | pra-yucchataḥ | yayoḥ | dhāma | dharmaṇā | rocate | bṛhat | yayoḥ | ubhe iti | rodasī iti | nādhasī iti | vṛtau // rv_10,65.5 // //9//. -rv_8:2/10- yā | gauḥ | vartanim | pari-eti | niḥ-kṛtam | payaḥ | duhānā | vrata-nīḥ | avārataḥ | sā | pra-bruvāṇā | varuṇāya | dāśuṣe | devebhyaḥ | dāśat | haviṣā | vivasvate // rv_10,65.6 // divakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | ṛtasya | yonim | vi-mṛśantaḥ | āsate | dyām | skabhitvī | apaḥ | ā | cakruḥ | ojasā | yajñam | janitvī | tanvi | ni | mamṛjuḥ // rv_10,65.7 // pari-kṣitā | pitarā | pūrvajāvarī itipūrva-jāvarī | ṛtasya | yonā | kṣayataḥ | sam-okasā | dyāvāpṛthivī iti | varuṇāya | savrateitisa-vrate | ghṛta-vat | payaḥ | mahiṣāya | pinvataḥ // rv_10,65.8 // parjanyāvātā | vṛṣabhā | purīṣiṇā | indravāyū iti | varuṇaḥ | mitraḥ | aryamā | devān | ādityān | aditim | havāmahe | ye | pārthivāsaḥ | divyāsaḥ | ap-su | ye // rv_10,65.9 // tvaṣṭāram | vāyum | ṛbhavaḥ | yaḥ | ohate | daivyā | hotārau | uṣasam | svastaye | bṛhaspatim | vṛtra-khādam | su-medhasam | indriyam | somam | dhana-sāḥ | oṃ iti | īmahe // rv_10,65.10 // //10//. -rv_8:2/11- brahma | gām | aśvam | janayantaḥ | oṣadhīḥ | vanaspatīn | pṛthivīm | parvatān | apaḥ | sūrya | divi | rohayantaḥ | su-dānavaḥ | āryā | vratā | vi-sṛjantaḥ | adhi | kṣami // rv_10,65.11 // bhujyum | aṃhasaḥ | pipṛthaḥ | niḥ | aśvinā | śyāvam | putram | vadhri-matyāḥ | ajinvatam | kama-dyuvam | vi-madāya | ūhathuḥ | yuvam | viṣṇāpvam | viśvakāya | ava | sṛjathaḥ // rv_10,65.12 // pāvīravī | tanyatuḥ | eka-pāt | ajaḥ | divaḥ | dhartā | sindhuḥ | āpaḥ | samudriyaḥ | viśve | devāsaḥ | śṛṇavan | vacāṃsi | me | sarasvatī | saha | dhībhiḥ | puram-dhyā // rv_10,65.13 // viśve | devāḥ | saha | dhībhiḥ | puram-dhyā | manoḥ | yajatrāḥ | amṛtāḥ | ṛta-jñāḥ | rāti-sācaḥ | abhi-sācaḥ | svaḥ-vidaḥ svaḥ | giraḥ | brahma | su-uktam | juṣerata // rv_10,65.14 // devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_10,65.15 // //11//. -rv_8:2/12- (rv_10,66) devān | huve | bṛhat-śravasaḥ | svastaye | jyotiḥ-kṛtaḥ | adhvarasya | pra-cetasaḥ | ye | vavṛdhuḥ | pra-taram | viśva-vedasaḥ | indra-jyeṣṭhāsaḥ | amṛtāḥ | ṛta-vṛdhaḥ // rv_10,66.1 // indra-prasūtāḥ | varuṇa-praśiṣṭāḥ | ye | sūryasya | jyotiṣaḥ | bhāgam | ānaśuḥ | marut-gaṇe | vṛjane | manma | dhīmahi | māghone | yajñam | janayanta | sūrayaḥ // rv_10,66.2 // indraḥ | vasu-bhiḥ | pari | pātu | naḥ | gayam | ādityaiḥ | naḥ | aditiḥ | śarma | yacchatu | rudraḥ | rudrebhiḥ | devaḥ | mṛḷayāti | naḥ | tvaṣṭā | naḥ | gnābhiḥ | suvitāya | jinvatu // rv_10,66.3 // aditiḥ | dyāvāpṛthivī iti | ṛtam | mahat | indrāviṣṇūiti | marutaḥ | svaḥ | bṛhat | devān | ādityān | avase | havāmahe | vasūn | rudrān | savitāram | su-daṃsasam // rv_10,66.4 // sarasvān | dhībhiḥ | varuṇaḥ | dhṛta-vrataḥ | pūṣā | viṣṇuḥ | mahimā | vāyuḥ | aśvinā | brahma-kṛtaḥ | amṛtāḥ | viśva-vedasaḥ | śarma | naḥ | yaṃsan | tri-varūtham | aṃhasaḥ // rv_10,66.5 // //12//. -rv_8:2/13- vṛṣā | yajñaḥ | vṛṣaṇaḥ | santu | yajñiyāḥ | vṛṣaṇaḥ | devāḥ | vṛṣaṇaḥ | haviḥ-kṛtaḥ | vṛṣaṇā | dyāvāpṛthivī iti | ṛta-varī ity ṛta-varī | vṛṣā | parjanyaḥ | vṛṣaṇaḥ | vṛṣa-stubhaḥ // rv_10,66.6 // agnīṣomā | vṛṣaṇā | vāja-sātaye | puru-praśastā | vṛṣaṇau | upa | bruve | yau | ījire | vṛṣaṇaḥ | deva-yajyayā | tā | naḥ | śarma | tri-varūtham | vi | yāṃsataḥ // rv_10,66.7 // dhṛta-vratāḥ | kṣatriyāḥ | yajñaniḥ-kṛtaḥ | bṛhat-divāḥ | adhvarāṇām | abhi-śri yaḥ | agni-hāotāraḥ | ṛta-sāpaḥ | adruhaḥ | apaḥ | asṛjan | anu | vṛtra-tūyer // rv_10,66.8 // dyāvāpṛthivī iti | janayan | abhi | vratā | āpaḥ | oṣadhīḥ | vanināni | yajñiyā | antarikṣam | svaḥ | ā | papruḥ | ūtaye | vaśam | devāsaḥ | tanvi | ni | mamṛjuḥ // rv_10,66.9 // dhartāraḥ | divaḥ | ṛbhavaḥ | su-hastāḥ | vātāparjanyā | mahiṣasya | tanyatoḥ | āpaḥ | oṣadhīḥ | pra | tirantu | naḥ | giraḥ | bhagaḥ | rātiḥ | vājinaḥ | yantu | me | havam // rv_10,66.10 // //13//. -rv_8:2/14- samudraḥ | sindhuḥ | rajaḥ | antarikṣam | ajaḥ | eka-pāt | tanayitnuḥ | arṇavaḥ | ahiḥ | budhnyaḥ | śṛṇavat | vacāṃsi | me | viśve | devāsaḥ | uta | sūrayaḥ | mama // rv_10,66.11 // syāma | vaḥ | manavaḥ | deva-vītaye | prāñcam | naḥ | yajñam | pra | nayata | sādhu-yā | ādītyāḥ | rudrāḥ | vasavaḥ | su-dānavaḥ | imā | brahma | śasyamānāni | jinvata // rv_10,66.12 // daivyāḥ | hotārā | prathamā | puraḥ-hitā | ṛtasya | panthām | anu | emi | sādhu-yā | kṣetrasya | patim | prati-veśam | īmahe | viśvān | devān | amṛtān | apra-yucchataḥ // rv_10,66.13 // vasiṣṭhāsaḥ | pitṛ-vat | vācam | akrata | devān | īḷānāḥ | ṛṣi-vat | svastaye | prītāḥ-iva | jñātayaḥ | kāmam | āitya | asme iti | devāsaḥ | ava | dhūnuta | vasu // rv_10,66.14 // devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_10,66.15 // //14//. -rv_8:2/15- (rv_10,67) imām | dhiyam | sapta-śīrṣṇīm | pitā | naḥ | ṛta-prajātām | bṛhatīm | avindat | turīyam | svit | janayat | viśva-janyaḥ | ayāsyaḥ | uktham | indrāya | śaṃsan // rv_10,67.1 // ṛtam | śaṃsantaḥ | ṛju | dīdhyānāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ | vipram | padam | aṅgirasaḥ | dadhānāḥ | yajñasya | dhāma | prathamam | mananta // rv_10,67.2 // haṃsaiḥ-iva | sakhi-bhiḥ | vāvadat-bhiḥ | aśman-mayāni | nahanā | vi-asyan | bṛhaspatiḥ | abhi-kanikradat | gāḥ | uta | pra | astaut | ut | ca | vidvān | agāyat // rv_10,67.3 // avaḥ | dvābhyām | paraḥ | ekayā | gāḥ | guhā | tiṣṭhantīḥ | anṛtasya | setau | bṛhaspatiḥ | tamasi | jyotiḥ | icchan | ut usrāḥ | ā | akaḥ | vi | hi | tiśraḥ | āvar ity āvaḥ // rv_10,67.4 // vi-bhidya | puram | śayathā | īm | apācīm | niḥ | trīṇi | sākam | uda-dheḥ | akṛntat | bṛhaspatiḥ | uṣasam | sūryam | gām | arkam | viveda | stanayan-iva | dyauḥ // rv_10,67.5 // indraḥ | valam | rakṣitāram | dughānām | kareṇa-iva | vi | cakarta | raveṇa | svedāñji-bhiḥ | āśiram | icchamānaḥ | arodayat | paṇim | ā | gāḥ | amuṣṇāt // rv_10,67.6 // //15//. -rv_8:2/16- saḥ | īm | satyebhiḥ | sakhi-bhiḥ | śucat-bhiḥ | go--dhāyasam | vi | dhana-saiḥ | adardar ity adardaḥ | brahmaṇaḥ | patiḥ | vṛṣa-bhiḥ | varāhaiḥ | gharma-svedebhiḥ | draviṇam | vi | ānaṭ // rv_10,67.7 // te | satyena | manasā | go--patim | gāḥ | iyānāsaḥ | iṣaṇayanta | dhībhiḥ | bṛhaspatiḥ | mithaḥ-avadyapebhiḥ | ut | usriyāḥ | asṛjata | svayuk-bhiḥ // rv_10,67.8 // tam | vardhayantaḥ | mati-bhiḥ | śivābhiḥ | siṃham-iva | nānadatam | sadha-sthe | bṛhaspatim | vṛṣaṇam | śūra-sātau | bhare--bhare | anu | madema | jiṣṇum // rv_10,67.9 // yadā | vājam | asanat | viśva-rūpam | ā | dyām | arukṣat | ut-tarāṇi | sadma | bṛhaspatim | vṛṣaṇam | vardhayantaḥ | nānā | santaḥ | bibhrataḥ | jyotiḥ | āsā // rv_10,67.10 // satyām | āśiṣam | kṛṇuta | vayaḥ-dhai | kīrim | cit | hi | avatha | svebhiḥ | evaiḥ | paścā | mṛdhaḥ | apa | bhavantu | viśvāḥ | tat | rodasī iti | śṛṇutam | viśvaminve itiviśvam-inve // rv_10,67.11 // indraḥ | mahnā | mahataḥ | arṇavasya | vi | mūrdhānam | abhinat | arbudasya | ahan | ahim | ariṇāt | sapta | sindhūn | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ // rv_10,67.12 // //16//. -rv_8:2/17- (rv_10,68) uda-prutaḥ | na | vayaḥ | rakṣamāṇāḥ | vāvadataḥ | abhriyasya-iva | ghoṣāḥ | giri-bhrajaḥ | na | ūrmayaḥ | madantaḥ | bṛhaspatim | abhi | arkāḥ | anāvan // rv_10,68.1 // sam | gobhiḥ | āṅgirasaḥ | nakṣamāṇaḥ | bhagaḥ-iva | it | aryamaṇam | nināya | jane | mitraḥ | na | dampatī itidam-patī | anakti | bṛhaspate | vājaya | āśūn-iva | ājau // rv_10,68.2 // sādhu-aryāḥ | atithinīḥ | iṣirāḥ | spārhāḥ | su-varṇāḥ | anavadya-rūpāḥ | bṛhaspatiḥ | parvatebhyaḥ | vi-tūrya | niḥ | gāḥ | ūpe | yavam-iva | sthivi-bhyaḥ // rv_10,68.3 // āpruṣāyan | madhunā | ṛtasya | yonim | ava-kṣipan | arkaḥ | ulkām-iva | dyoḥ | bṛhaspatiḥ | uddharan | aśmanaḥ | gāḥ | bhūmyāḥ | udnāiva | vi | tvacam | bibheda // rv_10,68.4 // apa | jyotiṣā | tamaḥ | antarikṣāt | udnaḥ | śīpālam-iva | vātaḥ | ājat | bṛhaspatiḥ | anu-mṛśya | valasya | abhram-iva | vātaḥ | ā | cakre | ā | gāḥ // rv_10,68.5 // yadā | valasya | pīyataḥ | jasum | bhet | bṛhaspatiḥ | agnitapaḥ-bhiḥ | arkaiḥ | dat-bhiḥ | na | jihvā | pari-viṣṭam | ādat | āviḥ | nidhīn | akṛṇot | usriyāṇām // rv_10,68.6 // //17//. -rv_8:2/18- bṛhaspatiḥ | amata | hi | tyat | āsām | nāma | svarīṇām | sadane | guhā | yat | āṇḍāiva | bhittvā | śakunasya | garbham | ut | usriyāḥ | parvatasya | tmanā | ājat // rv_10,68.7 // aśnā | api-naddham | madhu | pari | apaśyat | matsyam | na | dīne | udani | kṣiyantam | niḥ | tat | jabhāra | camasam | na | vṛkṣāt | bṛhaspatiḥ | vi-raveṇa | vi-kṛtya // rv_10,68.8 // saḥ | uṣām | avindat | saḥ | svar iti svaḥ | saḥ | agnim | saḥ | arkeṇa | vi | babādhe | tamāṃsi | bṛhaspatiḥ | go--vapuṣaḥ | valasya | niḥ | majjānam | na | parvaṇaḥ | jabhāra // rv_10,68.9 // himāiva | parṇā | muṣitā | vanāni | bṛhaspatinā | akṛpayat | valaḥ | gāḥ | ananu-kṛtyam | apunariti | cakāra | yāt | sūryāmāsā | mithaḥ | ut-carātaḥ // rv_10,68.10 // abhi | śyāvam | na | kṛśanebhiḥ | aśvam | nakṣatrebhiḥ | pitaraḥ | dyām | apiṃśan | rātryām | tamaḥ | adadhuḥ | jyotiḥ | ahan | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ // rv_10,68.11 // idam | akarma | namaḥ | abhriyāya | yaḥ | pūrvīḥ | anu | ānonavīti | bṛhaspatiḥ | saḥ | hi | gobhiḥ | saḥ | aśvaḥ | saḥ | vīrebhiḥ | saḥ | nṛ-bhiḥ | naḥ | vayaḥ | dhāt // rv_10,68.12 // //18//. -rv_8:2/19- (rv_10,69) bhadrāḥ | agneḥ | vadhri-aśvasya | sam-dṛśaḥ | vāmī | pra-ṇītiḥ | su-raṇāḥ | upa-itayaḥ | yat | īm | su-mitrāḥ | viśaḥ | agre | indhate | ghṛtena | āhutaḥ | jarate | davidyutat // rv_10,69.1 // ghṛtam | agneḥ | vadhri-aśvasya | vardhanam | ghṛtam | annam | ghṛtam | oṃ iti | asya | bhedanam | ghṛtena | āhutaḥ | urviyā | vi | paprathe | sūryaḥ-iva | rocate | sarpiḥ-āsutiḥ // rv_10,69.2 // yat | te | manuḥ | yat | anīkam | su-mitraḥ | sam-īdhe | agne | tat | idam | navīyaḥ | saḥ | revat | śoca | saḥ | giraḥ | juṣasva | saḥ | vājam | darṣi | saḥ | iha | śravaḥ | dhāḥ // rv_10,69.3 // yam | tvā | pūrvam | īḷitaḥ | vadhri-aśvaḥ | sam-īdhe | agne | saḥ | idam | juṣasva | saḥ | naḥ | sti-pāḥ | uta | bhava | tanū-pāḥ | dātram | rakṣasva | yat | idam | te | asme iti // rv_10,69.4 // bhava | dyumnī | vādhri-aśva | uta | gopāḥ | mā | tvā | tārīt | abhi-mātiḥ | janānām | śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | su-mitraḥ | pra | nu | vocam | vādhri-aśvasya | nāma // rv_10,69.5 // sam | ajryā | parvatyā | vasūni | dāsā | vṛtrāṇi | āryā | jigetha | śūraḥ-iva | ghṛṣṇuḥ | cyavanaḥ | janānām | tvam | agne | pṛtanāyūn | abhi | syāḥ // rv_10,69.6 // //19//. -rv_8:2/20- dīrgha-tantuḥ | bṛhat-ukṣā | ayam | agniḥ | sahasra-starīḥ | śata-nīthaḥ | ṛbhvā | dyu-mān | dyumat-su | nṛ-bhiḥ | mṛjyamānaḥ | su-mitreṣu | dīdayaḥ | devayat-su // rv_10,69.7 // tve iti | dhenuḥ | su-dughā | jātavedaḥ | asaścatāiva | samanā | sabaḥ-dhuk | tvam | nṛ-bhiḥ | dakṣiṇāvat-bhiḥ | agne | su-mitrebhiḥ | idhyase | devayat-bhiḥ // rv_10,69.8 // devāḥ | cit | te | amṛtāḥ | jāta-vedaḥ | mahimānam | vādhi-aśva | pra | vocan | yat | sam-pṛccham | mānuṣīḥ | viśaḥ | āyan | tvam | nṛ-bhiḥ | ajayaḥ | tvāvṛdhebhiḥ // rv_10,69.9 // pitāiva | putram | abhibhaḥ | upa-sthe | tvām | agne | vadhri-aśvaḥ | saparyan | juṣāṇaḥ | asya | sam-idham | yaviṣṭha | uta | pūrvān | avanoḥ | vrādhataḥ | cit // rv_10,69.10 // śaśvat | agniḥ | vadhri-aśvasya | śatrūn | nṛ-bhiḥ | jigāya | sutasomavat-bhiḥ | samanam | cit | adahaḥ | citrabhāno iticitra-bhāno | ava | vrādhantam | abhinat | vṛdhaḥ | cit // rv_10,69.11 // ayam | agniḥ | vadhri-aśvasya | vṛtra-hā | sanakāt | pra-iddhaḥ | namasā | upa-vākyaḥ | saḥ | naḥ | ajāmīn | uta | vā | vi-jāmīn | abhi | tiṣṭha | śardhataḥ | vādhri-aśva // rv_10,69.12 // //20//. -rv_8:2/21- (rv_10,70) imām | me | agne | sam-idham | juṣasva | iḷaḥ | pade | prati | harya | ghṛtācīm | varṣman | pṛthivyāḥ | sudina-tve | ahnām | ūrdhvaḥ | bhava | sukrato itisu-krato | deva-yajyā // rv_10,70.1 // ā | devānām | agra-yāvā | iha | yātu | narāśaṃsaḥ | viśva-rūpebhiḥ | aśvaiḥ | ṛtasya | pathā | namasā | miyedhaḥ | devebhyaḥ | deva-tamaḥ | susūdat // rv_10,70.2 // śaśvat-tamam | īḷate | dūtyāya | haviṣmantaḥ | manuṣyāsaḥ | agnim | vahiṣṭhaiḥ | aśvaiḥ | su-vṛtā | rathena | ā | devān | vakṣi | ni | sada | iha | hotā // rv_10,70.3 // vi | prathatām | deva-juṣṭam | tiraścā | dīrgham | drāghmā | surabhi | bhūtu | asme iti | aheḷata | manasā | deva | barhiḥ | indra-jyeṣṭhān | uśataḥ | yakṣi | devān // rv_10,70.4 // divaḥ | vā | sānu | spṛśata | varīyaḥ | pṛthivyā | vā | mātrayā | vi | śrayadhvam | uśatīḥ | dvāraḥ | mahinā | mahat-bhiḥ | devam | ratham | ratha-yuḥ | dhārayadhvam // rv_10,70.5 // //21//. -rv_8:2/22- devī iti | divaḥ | duhitarā | suśilpe itisu-śilpe | uṣasānaktā | sadatām | ni | yonau | ā | vām | devāsaḥ | uśatī iti | uśantaḥ | urau | sīdantu | subhageitisu-bhage | upa-sthe // rv_10,70.6 // ūrdhvaḥ | grāvā | bṛhat | agniḥ | sam-iddhaḥ | priyā | dhāmāni | aditeḥ | upa-sthe | puraḥ-hitau | ṛtvijā | yajñe | asmin | viduḥ-tarā | draviṇam | ā | yajethām // rv_10,70.7 // tisraḥ | devīḥ | barhiḥ | idam | varīyaḥ | ā | sīdata | cakṛma | vaḥ | syonam | manuṣvat | yajñam | su-dhitā | havīṃṣi | iḷā | devī | ghṛta-padī | juṣanta // rv_10,70.8 // deva | tvaṣṭaḥ | yat | ha | cāru-tvam | ānaṭ | yat | aṅgirasām | abhavaḥ | sacābhūḥ | saḥ | devānām | pāthaḥ | upa | pra | vidvān | uśan | yakṣi | draviṇaḥ-daḥ | su-ratnaḥ // rv_10,70.9 // vanaspate | raśanayā | ni-yūya | devānām | pāthaḥ | upa | vakṣi | vidvān | svadāti | devaḥ | kṛṇavat | havīṃṣi | avatām | dyāvāpṛthivī iti | havam | me // rv_10,70.10 // ā | agne | vaha | varuṇam | iṣṭaye | naḥ | indram | divaḥ | marutaḥ | antarikṣāt | sīdantu | barhiḥ | viśve | ā | yajatrāḥ | svāhā | devāḥ | amṛtāḥ | mādayantām // rv_10,70.11 // //22//. -rv_8:2/23- (rv_10,71) bṛhaspate | prathamam | vācaḥ | agram | yat | pra | airata | nāma-dheyam | dadhānāḥ | yat | eṣām | śreṣṭham | yat | aripram | āsīt | preṇā | tat | eṣām | ni-hitam | guhā | āviḥ // rv_10,71.1 // saktum-iva | tita-unā | punantaḥ | yatra | dhīrāḥ | manasā | vācam | akrata | atra | sakhāyaḥ | sakhyāni | jānate | bhadrā | eṣām | lakṣmīḥ | nihitā | adhi | vāci // rv_10,71.2 // yajñena | vācaḥ | pada-vīyam | āyan | tām | anu | avindan | ṛṣiṣu | pra-viṣṭām | tām | ābhṛtya | vi | adadhuḥ | puru-trā | tām | sapta | rebhāḥ | abhi | sam | navante // rv_10,71.3 // uta | tvaḥ | paśyan | na | dadarśa | vācam | uta | tvaḥ | śṛṇvan | na | śṛṇoti | enām | uto iti | tvasmai | tanvam | vi | sasre | jāyāiva | patye | uśatī | su-vāsāḥ // rv_10,71.4 // uta | tvam | sakhye | sthira-pītam | āhuḥ | na | enam | hinvanti | api | vājineṣu | adhenvā | carati | māyayā | eṣaḥ | vācam | śuśru-vān | aphalām | āpuṣpām // rv_10,71.5 // //23//. -rv_8:2/24- yaḥ | tityāja | saci-vidam | sakhāyam | na | tasya | vāci | api | bhāgaḥ | asti | yat | īm | śṛṇoti | alakam | śṛṇoti | nahi | pra-veda | su-kṛtasya | panthām // rv_10,71.6 // akṣaṇ-vantaḥ | karṇa-vantaḥ | sakhāyaḥ | manaḥ-javeṣu | asamāḥ | babhūvuḥ | ādaghnāsaḥ | upa-kakṣāsaḥ | oṃ iti | tve | hradāḥ-iva | snātvāḥ | oṃ iti | tve | dadṛśre // rv_10,71.7 // hṛdā | taṣṭeṣu | manasaḥ | javeṣu | yat | brāhmaṇāḥ | sam-yajante | sakhāyaḥ | atra | aha | tvam | vi | jahuḥ | vedyābhiḥ | oha-brahmāṇaḥ | vi | caranti | oṃ iti | tve // rv_10,71.8 // ime | ye | na | arvāk | na | paraḥ | caranti | na | brāhmaṇāsaḥ | na | sute--karāsaḥ | te | ete | vācam | abhi-padya | pāpayā | sirīḥ | tantram | tanvate | apra-jajñayaḥ // rv_10,71.9 // sarve | nandanti | yaśasā | āgatena | sabhāsāhena | sakhyā | sakhāyaḥ | kilbiṣa-spṛt | pitu-saṇiḥ | hi | eṣām | aram | hitaḥ | bhavati | vājināya // rv_10,71.10 // ṛcām | tvaḥ | poṣam | āste | pupuṣvān | gāyatram | tvaḥ | gāyati | śakvarīṣu | brahmā | tvaḥ | vadati | jāta-vidyām | yajñasya | mātrām | vi | mimīte | oṃ iti | tvaḥ // rv_10,71.11 // //24//. -rv_8:3/1- (rv_10,72) devānām | nu | vayam | jānā | pra | vocāma | vipanyayā | uktheṣu | śasyamāneṣu | yaḥ | paśyāt | ut-tare | yuge // rv_10,72.1 // brahmaṇaḥ | patiḥ | etā | sam | karmāraḥ-iva | adhamat | devānām | pūrvye | yuge | asataḥ | sat | ajāyata // rv_10,72.2 // devānām | pūrvye | yuge | asataḥ | sat | ajāyata | tat | āśāḥ | anu | ajāyanta | tat | uttāna-padaḥ | pari // rv_10,72.3 // bhūḥ | jajñe | uttāna-padaḥ | bhuvaḥ | āśāḥ | ajāyanta | aditeḥ | dakṣaḥ | ajāyata | dakṣāt | oṃ iti | aditiḥ | pari // rv_10,72.4 // aditiḥ | hi | ajaniṣṭa | dakṣa | yā | duhitā | tava | tām | devāḥ | anu | ajāyanta | bhadrāḥ | amṛta-bandhavaḥ // rv_10,72.5 // //1//. -rv_8:3/2- yat | devāḥ | adaḥ | salile | su-saṃrabdhāḥ | atiṣṭhata | atra | vaḥ | nṛtyatām-iva | tīvraḥ | reṇuḥ | apa | āyata // rv_10,72.6 // yat | devāḥ | yatayaḥ | yathā | bhuvanāni | apinvata | atra | samudre | ā | gūḷham | ā | sūryam | ajabhartana // rv_10,72.7 // aṣṭau | putrāsaḥ | aditeḥ | ye | jātāḥ | tanvaḥ | pari | devān | upa | pra | ait | sapta-bhiḥ | parā | mārtāṇḍam | āsyat // rv_10,72.8 // sapta-bhiḥ | putraiḥ | aditiḥ | upa | pra | ait | pūrvyam | yugam | pra-jāyai | mṛtyave | tvat | punaḥ | mārtāṇḍam | ā | abharat // rv_10,72.9 // //2//. -rv_8:3/3- (rv_10,73) janiṣṭhāḥ | ugraḥ | sahase | turāya | mandraḥ | ojiṣṭhaḥ | bahula-abhimānaḥ | avardhan | indram | marutaḥ | cit | atra | mātā | yat | vīram | dadhanat | dhaniṣṭhā // rv_10,73.1 // druhaḥ | ni-sattā | pṛśanī | cit | evaiḥ | puru | śaṃsena | vavṛdhuḥ | te | indram | abhivṛtāiva | tā | mahāpadena | dhvāntāt | pra-pitvāt | ut | aranta | garbhāḥ // rv_10,73.2 // ṛṣvā | te | pādā | pra | yat | jigāsi | avardhan | vājāḥ | uta | ye | cit | atra | tvam | indra | sālāvṛkān | sahasram | āsan | dadhiṣe | aśvinā | ā | vavṛtyāḥ // rv_10,73.3 // samanā | tūrṇiḥ | upa | yāsi | yajñam | ā | nāsatyā | sakhyāya | vakṣi | vasāvyām | indra | dhārayaḥ | sahasrā | aśvinā | śūra | dadatuḥ | maghāni // rv_10,73.4 // mandamānaḥ | ṛtāt | adhi | pra-jāyai | sakhi-bhiḥ | indraḥ | iṣirebhiḥ | artham | ābhiḥ | hi | māyāḥ | upa | dasyum | ā | agāt | mihaḥ | pra | tamrāḥ | avapat | tamāṃsi // rv_10,73.5 // //3//. -rv_8:3/4- sa-nāmānā | cit | dhvasayaḥ | ni | asmai | ava | ahan | indraḥ | uṣasaḥ | yathā | anaḥ | ṛṣvaiḥ | agacchaḥ | sakhi-bhiḥ | ni-kāmaiḥ | sākam | prati-sthā | hṛdyā | jaghantha // rv_10,73.6 // tvam | jāghantha | namucim | makhasyum | dāsam | kṛṇvānaḥ | ṛṣaye | vi-māyam | tvam | cakartha | manave | syonān | pathaḥ | deva-trā | añjasāiva | yānān // rv_10,73.7 // tvam | etāni | papriṣe | vi | nāma | īśānaḥ | indra | dadhiṣe | gabhastau | anu | tvā | devāḥ | śavasā | madanti | upari-budhnān | vaninaḥ | cakartha // rv_10,73.8 // cakram | yat | asya | ap-su | ā | ni-sattam | uto iti | tat | asmai | madhu | it | cacchadyāt | pṛthivyām | ati-sitam | yat | ūdhaḥ | payaḥ | goṣu | adadhāḥ | oṣadhīṣu // rv_10,73.9 // aśvāt | iyāya | iti | yat | vadanti | ojasaḥ | jātam | uta | manye | enam | manyoḥ | iyāya | harmyeṣu | tasthau | yataḥ | pra-jajñe | indraḥ | asya | veda // rv_10,73.10 // vayaḥ | su-parṇāḥ | upa | seduḥ | indram | priya-medhāḥ | ṛṣayaḥ | nādhamānāḥ | apa | dhvāntam | ūrṇuhi | pūrdhi | cakṣuḥ | mumugdhi | asmān | nidhayāiva | baddhān // rv_10,73.11 // //4//. -rv_8:3/5- (rv_10,74) vasūnām | vā | carkṛṣe | iyakṣan | dhiyā | vā | yajñaiḥ | vā | rodasyoḥ | arvantaḥ | vā | ye | rayi-mantaḥ | sātau | vanum | vā | ye | su-śruṇam | su-śrutaḥ | dhuritidhuḥ // rv_10,74.1 // havaḥ | eṣām | asuraḥ | nakṣata | dyām | śravasyatā | manasā | niṃsata | kṣām | cakṣāṇāḥ | yatra | suvitāya | devāḥ | dyauḥ | na | vārebhiḥ | kṛṇavanta | svaiḥ // rv_10,74.2 // iyam | eṣām | amṛtānām | gīḥ | sarva-tātā | ye | kṛpaṇanta | ratnam | dhiyam | ca | yajñam | ca | sādhantaḥ | te | naḥ | dhāntu | vasavyam | asāmi // rv_10,74.3 // ā | tat | te | indra | āyavaḥ | pananta | abhi | ye | ūrvam | go--mantam | titṛtsān | sakṛt-svam | ye | puru-putrām | mahīm | sahasra-dhārām | bṛhatīm | dudhukṣan // rv_10,74.4 // śacī-vaḥ | indram | avase | kṛṇudhvam | anānatam | damayantam | pṛtanyūn | ṛbhukṣaṇam | magha-vānam | su-vṛktim | bhartā | yaḥ | vajram | naryam | puru-kṣuḥ // rv_10,74.5 // yat | vavāna | puru-tamam | purāṣāṭ | ā | vṛtra-hā | indraḥ | nāmāni | aprāḥ | aceti | pra-sahaḥ | patiḥ | tuviṣmān | yat | īm | uśmasi | kartave | karat | tat // rv_10,74.6 // //5//. -rv_8:3/6- (rv_10,75) pra | su | vaḥ | āpaḥ | mahimānam | ut-tamam | kāruḥ | vocāti | sadane | vivasvataḥ | pra | sapta-sapta | tredhā | hi | cakramuḥ | pra | sṛtvarīṇām | ati | sindhuḥ | ojasā // rv_10,75.1 // pra | te | aradat | varuṇaḥ | yātave | pathaḥ | sindho iti | yat | vājān | abhi | adravaḥ | tvam | bhūmyāḥ | adhi | pra-vatā | yāsi | sānunā | yat | eṣām | agram | jagatām | irajyasi // rv_10,75.2 // divi | svanaḥ | yatate | bhūmyā | upari | anantam | śuṣmam | ut | iyarti | bhānunā | abhrāt-iva | pra | stanayanti | vṛṣṭayaḥ | sindhuḥ | yat | eti | vṛṣabhaḥ | na | roruvat // rv_10,75.3 // abhi | tvā | sindho iti | śiśum | it | na | mātaraḥ | vāśrāḥ | arṣanti | payasāiva | dhenavaḥ | rājāiva | yudhvā | nayasi | tvam | it | sicau | yat | āsām | agram | pra-vatām | inakṣasi // rv_10,75.4 // imam | me | gaṅge | yamune | sarasvati | śutudri | stomam | sacata | paruṣṇi | ā | asiknyā | marut-vṛdhe | vitastayā | ājrjīkīye | śṛṇuhi | ā | su-somayā // rv_10,75.5 // //6//. -rv_8:3/7- tṛṣṭa-amayā | prathamam | yātave | sa-jūḥ | su-sartvā | rasayā | śvetyā | tyā | tvam | sindho iti | kubhayā | go--matīm | krumum | mehatnvā | sa-ratham | yābhiḥ | īyase // rv_10,75.6 // ṛjītī | enī | ruśatī | mahi-tvā | pari | jrayāṃsi | bharate | rajāṃsi | adabdhā | sindhuḥ | apasām | apaḥ-tamā | aśvā | na | citrā | vapuṣī-iva | darśatā // rv_10,75.7 // su-aśvā | sindhuḥ | su-rathā | su-vāsāḥ | hiraṇyayī | su-kṛtā | vājinī-vatī | ūrṇāvatī | yuvatiḥ | sīlamāvatī | uta | adhi | vaste | su-bhagā | madhu-vṛdham // rv_10,75.8 // sukham | ratham | yuyuje | sindhuḥ | aśvinam | tena | vājam | saniṣat | asmin | ājau | mahān | hi | asya | mahimā | panasyate | adabdhasya | sva-yaśasaḥ | vi-rapśinaḥ // rv_10,75.9 // //7//. -rv_8:3/8- (rv_10,76) ā | vaḥ | ṛñjase | ūrjām | vi-uṣṭiṣu | indram | marutaḥ | rodasī iti | anaktana | ubhe iti | yathā | naḥ | ahanī iti | sacābhuvā | sadaḥ-sadaḥ | varivasyātaḥ | ut-bhidā // rv_10,76.1 // tat | oṃ iti | śreṣṭham | savanam | sunotana | atyaḥ | na | hasta-yataḥ | adriḥ | sotar i | vidat | hi | aryaḥ | abhi-bhūti | paiṃsyam | mahaḥ | rāye | cit | tarute | yat | arvataḥ // rv_10,76.2 // tat | it | hi | asya | savanam | viveḥ | apaḥ | yathā | purā | manave | gātum | aśret | go--arṇasi | tvāṣṭre | aśva-nirniji | pra | īm | adhvareṣu | adhvarān | aśiśrayuḥ // rv_10,76.3 // apa | hata | rakṣasaḥ | bhaṅgura-vataḥ | skabhāyata | niḥ-ṛtim | sedhata | amatim | ā | naḥ | rayim | sarva-vīram | sunotana | deva-avyam | bharata | ślokam | adrayaḥ // rv_10,76.4 // divaḥ | cit | ā | vaḥ | amavat-tarebhyaḥ | vi-bhvanā | cit | āśvapaḥ-tarebhyaḥ | vāyoḥ | cit | ā | somarabhaḥ-tarebhyaḥ | agneḥ | cit | arca | pitukṛt-tarebhyaḥ // rv_10,76.5 // //8//. -rv_8:3/9- bhurantu | naḥ | yaśasaḥ | sotu | andhasaḥ | grāvāṇaḥ | vācā | divitā | divitmatā | naraḥ | yatra | duhate | kāmyam | madhu | āghoṣayantaḥ | abhitaḥ | mithaḥ-turaḥ // rv_10,76.6 // sunvanti | somam | rathirāsaḥ | adrayaḥ | niḥ | asya | rasam | go--iṣaḥ | duhanti | te | duhanti | ūdhaḥ | upa-secanāya | kam | naraḥ | havyā | na | marjayante | āsa-bhiḥ // rv_10,76.7 // ete | naraḥ | su-apasaḥ | abhūtana | ye | indrāya | sunutha | somam | adrayaḥ | vāmam-vāmam | vaḥ | divyāya | dhāmne | vasu-vasu | vaḥ | pārthivāya | sunvate // rv_10,76.8 // //9//. -rv_8:3/10- (rv_10,77) abhra-pruṣaḥ | na | vācā | pruṣa | vasu | haviṣmantaḥ | na | yajñāḥ | vi-jānuṣaḥ | su-mārutam | na | brahmāṇam | arhase | gaṇam | astoṣi | eṣām | na | śobhase // rv_10,77.1 // śriye | maryāsaḥ | añjīn | akṛṇvata | su-mārutam | na | pūrvīḥ | ati | kṣapaḥ | di vaḥ | putrāsaḥ | etāḥ | na | yetire | ādityāsaḥ | te | akrāḥ | na | vavṛdhuḥ // rv_10,77.2 // pra | ye | divaḥ | pṛthivyāḥ | na | barhaṇā | tmanā | riricre | abhrāt | na | sūryaḥ | pājasvantaḥ | na | vīrāḥ | panasyavaḥ | riśādasaḥ | na | maryāḥ | abhi-dyavaḥ // rv_10,77.3 // yuṣmākam | budhne | apām | na | yāmani | vithuryati | na | mahī | śratharyati | viśva-psuḥ | yajñaḥ | arvāk | ayam | su | vaḥ | prayasvantaḥ | na | satrācaḥ | ā | gata // rv_10,77.4 // yūyam | dhūḥ-su | pra-yujaḥ | na | raśmi-bhiḥ | jyotiṣmantaḥ | na | bhāsā | vi-uṣṭiṣu | śyenāsaḥ | na | sva-yaśasaḥ | riśādasaḥ | pravāsaḥ | na | pra-sitāsaḥ | pari-pruṣaḥ // rv_10,77.5 // //10//. -rv_8:3/11- pra | yat | vahadhve | marutaḥ | parākāt | yūyam | mahaḥ | sam-varaṇasya | vasvaḥ | vidānāsaḥ | vasavaḥ | rādhyasya | ārāt | cit | dveṣaḥ | sanutaḥ | yuyota // rv_10,77.6 // yaḥ | ut-ṛci | yajñe | adhvare--sthāḥ | marut-bhyaḥ | na | mānuṣaḥ | dadāśat | revat | saḥ | vayaḥ | dadhate | su-vīram | saḥ | devānām | api | go--pīthe | astu // rv_10,77.7 // te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | ādityena | nāmnā | śam-bhaviṣṭhāḥ | te | naḥ | avantu | ratha-tūḥ | manīṣām | mahaḥ | ca | yāman | adhvare | cakānāḥ // rv_10,77.8 // //11//. -rv_8:3/12- (rv_10,78) viprāsaḥ | na | manma-bhiḥ | su-ādhyaḥ | deva-avyaḥ | na | yajñaiḥ | su-apnasaḥ | rājānaḥ | na | citrāḥ | su-sandṛśaḥ | kṣitīnām | na | maryāḥ | arepasaḥ // rv_10,78.1 // agniḥ | na | ye | bhrājasā | rukma-vakṣasaḥ | vātāsaḥ | na | sva-yujaḥ | sadyaḥ-ūtayaḥ | pra-jñātāraḥ | na | jyeṣṭhāḥ | su-nītayaḥ | su-śarmāṇaḥ | na | somāḥ | ṛtam | yate // rv_10,78.2 // vātāsaḥ | na | ye | dhunayaḥ | jigatnavaḥ | agnīnām | na | jihvāḥ | vi-rokiṇaḥ | varmaṇ-vantaḥ | na | yodhāḥ | śimī-vantaḥ | pitṝṇām | na | śaṃsāḥ | su-rātayaḥ // rv_10,78.3 // rathānām | na | ye | arāḥ | sa-nābhayaḥ | jigīvāṃsaḥ | na | śūrāḥ | abhi-dyavaḥ | vare--yavaḥ | na | maryāḥ | ghṛta-pruṣaḥ | abhi-svartāraḥ | arkam | na | su-stubhaḥ // rv_10,78.4 // aśvāsaḥ | na | ye | jyeṣṭhāsaḥ | āśavaḥ | didhiṣavaḥ | na | rathyaḥ | su-dānavaḥ | āpaḥ | na | nimnaiḥ | uda-bhiḥ | jigatnavaḥ | viśva-rūpāḥ | aṅgirasaḥ | na | sāma-bhiḥ // rv_10,78.5 // //12//. -rv_8:3/13- grāvāṇaḥ | na | sūrayaḥ | sindhu-mātaraḥ | ādardirāsaḥ | adrayaḥ | na | viśvahā | śiśūlāḥ | na | krīḷayaḥ | su-mātaraḥ | mahāgrāmaḥ | na | yāman | uta | tv iṣā // rv_10,78.6 // uṣasām | na | ketavaḥ | adhvara-śriyaḥ | śubham-yavaḥ | na | añji-bhiḥ | vi | aśvitan | sindhavaḥ | na | yayiyaḥ | bhrājat-ṛṣṭayaḥ | parāvataḥ | na | yojanāni | mamire // rv_10,78.7 // su-bhāgān | naḥ | devāḥ | kṛṇuta | su-ratnān | asmān | stotṝn | marutaḥ | vavṛdhānāḥ | adhi | stotrasya | sakhyasya | gāta | sanāt | hi | vaḥ | ratna-dheyāni | santi // rv_10,78.8 // //13//. -rv_8:3/14- (rv_10,79) apaśyam | asya | mahataḥ | mahi-tvam | amartyasya | martyāsu | vikṣu | nānā | hanūiti | vibhṛteitivi-bhṛte | sam | bhareteiti | asinvatī iti | bapsatī iti | bhūri | attaḥ // rv_10,79.1 // guhā | śiraḥ | ni-hitam | ṛdhak | akṣī iti | asinvan | atti | jihvayā | vanāni | atrāṇi | asmai | paṭ-bhiḥ | sam | bharanti | uttāna-hastāḥ | namasā | adhi | vikṣu // rv_10,79.2 // pra | mātuḥ | pra-taram | guhyam | icchan | kumāraḥ | na | vīrudhaḥ | sarpat | urvīḥ | samam | na | pakvam | avidat | śucantam | ririhvāṃsam | ripaḥ | upa-sthe | antariti // rv_10,79.3 // tat | vām | ṛtam | rodasī iti | pra | bravīmi | jāyamānaḥ | mātarā | garbhaḥ | atti | na | aham | devasya | martyaḥ | ciketa | agniḥ | aṅga | vi-cetāḥ | saḥ | pra-cetāḥ // rv_10,79.4 // yaḥ | asmai | annamḥtṛṣuḥādadhātiḥājyaiḥḥghṛtaiḥḥjuhotiḥpuṣyatiḥtasmaiḥsahasramḥakṣa-bhiḥḥviḥcakṣeḥagneḥviśvataḥḥpratyaṅḥasiḥtvam // rv_10,79.5 // kim | deveṣu | tyajaḥ | enaḥ | cakartha | agne | pṛcchāmi | nu | tvām | avidvān | akrīḷan | krīḷan | hariḥ | attave | adan | vi | parva-śaḥ | cakarta | gām-iva | asiḥ // rv_10,79.6 // viṣūcaḥ | aśvān | yuyuje | vane--jāḥ | ṛjīti-bhiḥ | raśanābhiḥ | gṛbhītān | cakṣade | m itraḥ | vasu-bhiḥ | su-jātaḥ | sam | ānṛdhe | parva-bhiḥ | vavṛdhānaḥ // rv_10,79.7 // //14//. -rv_8:3/15- (rv_10,80) agniḥ | saptim | vājam-bharam | dadāti | agniḥ | vīram | śrutyam | karmaniḥ-sthām | agniḥ | rodasī iti | vi | carat | sam-añjan | agniḥ | nārīm | vīra-kukṣim | puram-dhim // rv_10,80.1 // agneḥ | apnasaḥ | sam-it | astu | bhadrā | agniḥ | mahī iti | rodasī iti | ā | viveśa | agniḥ | ekam | codayat | samat-su | agniḥ | vṛtrāṇi | dayate | purūṇ i // rv_10,80.2 // agniḥ | ha | tyam | jarataḥ | karṇam | āva | agniḥ | at-bhyaḥ | niḥ | adahat | jarūtham | agniḥ | atrim | gharme | uruṣyat | antaḥ | agniḥ | nṛ-medham | pra-jayā | asṛjat | sam // rv_10,80.3 // agniḥ | dāt | draviṇam | vīra-peśāḥ | agniḥ | ṛṣim | yaḥ | sahasrā | sanoti | agniḥ | divi | havyam | ā | tatāna | agneḥ | dhāmāni | vi-bhṛtā | puru-trā // rv_10,80.4 // agnim | ukthaiḥ | ṛṣayaḥ | vi | hvayante | agnim | naraḥ | yāmani | bādhitāsaḥ | agnim | vayaḥ | antarikṣe | patantaḥ | agniḥ | sahasrā | pari | yāti | gonām // rv_10,80.5 // agnim | viśaḥ | īḷate | mānuṣīḥ | yāḥ | agnim | manuṣaḥ | nahuṣaḥ | vi | jātāḥ | agn iḥ | gāndharvīm | pathyām | ṛtasya | agneḥ | gavyūtiḥ | ghṛte | ā | ni-sattā // rv_10,80.6 // agnaye | brahma | ṛbhavaḥ | tatakṣuḥ | agnim | mahām | avocāma | su-vṛktim | agne | pra | ava | jaritāram | yaviṣṭha | agne | mahi | draviṇam | ā | yajasva // rv_10,80.7 // //15//. -rv_8:3/16- (rv_10,81) yaḥ | imā | viśvā | bhuvanāni | juhvat | ṛṣiḥ | hotā | ni | asīdat | pitā | naḥ | saḥ | āśiṣā | draviṇam | icchamānaḥ | prathama-cchat | avarān | ā | viveśa // rv_10,81.1 // kim | svit | āsīt | adhi-sthānam | ārambhaṇam | katamat | svit | kathā | āsīt | yataḥ | bhūmim | janayan | viśva-karmā | vi | dyām | aurṇot | mahinā | viśva-cakṣāḥ // rv_10,81.2 // viśvataḥ-cakṣuḥ | uta | viśvataḥ-mukhaḥ | viśvataḥ-bāhuḥ | uta | viśvataḥ-pāt | sam | bāhu-bhyām | dhamati | sam | patatraiḥ | dyāvābhūmī iti | janayan | devaḥ | ekaḥ // rv_10,81.3 // kim | svit | vanam | kaḥ | oṃ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ | manīṣiṇaḥ | manasā | pṛcchata | it | oṃ iti | tat | yat | adhi-atiṣṭhat | bhuvanāni | dhārayan // rv_10,81.4 // yā | te | dhāmāni | paramāṇi | yā | avamā | yā | madhyamā | viśva-karman | uta | imā | śikṣa | sakhi-bhyaḥ | haviṣi | svadhāvaḥ | svayam | yajasva | tanvam | vṛdhānaḥ // rv_10,81.5 // viśva-karman | haviṣā | vavṛdhānaḥ | svayam | yajasva | pṛthivīm | uta | dyām | muhyantu | anye | abhitaḥ | janāsaḥ | iha | asmākam | magha-vā | sūriḥ | astu // rv_10,81.6 // vācaḥ | patim | viśva-karmāṇam | ūtaye | manaḥ-juvam | vāje | adya | huvema | saḥ | naḥ | viśvāni | havanāni | joṣat | viśva-śambhūḥ | avase | sādhu-karmā // rv_10,81.7 // //16//. -rv_8:3/17- (rv_10,82) cakṣuṣaḥ | pitā | manasā | hi | dhīraḥ | ghṛtam | ene | ajanat | namnamāneiti | yadā | it | antāḥ | adadṛhanta | pūrve | āt | it | dyāvāpṛthivī iti | aprathetām // rv_10,82.1 // viśva-karmā | vi-manāḥ | āt | vi-hāyāḥ | dhātā | vi-dhātā | paramā | uta | sam-dṛk | teṣām | iṣṭāni | sam | iṣā | madanti | yatra | sapta-ṛṣīn | paraḥ | ekam | āhuḥ // rv_10,82.2 // yaḥ | naḥ | pitā | janitā | yaḥ | vi-dhātā | dhāmāni | veda | bhuvanāni | viśvā | yaḥ | devānām | nāma-dhāḥ | ekaḥ | eva | tam | sam-praśnam | bhuvanā | yanti | anyā // rv_10,82.3 // te | ā | ayajanta | draviṇam | sam | asmai | ṛṣayaḥ | pūrve | jaritāraḥ | na | bhūnā | asūrte | sūrte | rajasi | ni-satte | ye | bhūtāni | sam-akṛṇvan | imāni // rv_10,82.4 // paraḥ | divā | paraḥ | enā | pṛthivyā | paraḥ | devebhiḥ | asuraiḥ | yat | asti | kam | svit | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-apaśyanta | v iśve // rv_10,82.5 // tam | it | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-agacchanta | vi śve | ajasya | nābhau | adhi | ekam | arpitam | yasmin | viśvāni | bhuvanāni | tasthuḥ // rv_10,82.6 // na | tam | vidātha | yaḥ | imā | jajāna | anyat | yuṣmākam | antaram | babhūva | nīhāreṇa | prāvṛtāḥ | jalpyā | ca | asu-tṛpaḥ | uktha-śāsaḥ | caranti // rv_10,82.7 // //17//. -rv_8:3/18- (rv_10,83) yaḥ | te | manyo iti | avidhat | vajra | sāyaka | sahaḥ | ojaḥ | puṣyati | viśvam | ānuṣak | sāhyāma | dāsam | āryam | tvayā | yujā | sahaḥ-kṛtena | sahasā | sahasvatā // rv_10,83.1 // manyuḥ | indraḥ | manyuḥ | eva | āsa | devaḥ | manyuḥ | hotā | varuṇaḥ | jāta-vedāḥ | manyum | viśaḥ | īḷate | mānuṣīḥ | yāḥ | pāhi | naḥ | manyo iti | tapasā | sa-joṣāḥ // rv_10,83.2 // abhi | ihi | manyo iti | tavasaḥ | tavīyān | tapasā | yujā | vi | jahi | śatrūn | amitra-hā | vṛtra-hā | dasyu-hā | ca | viśvā | vasūni | ā | bhara | tvam | naḥ // rv_10,83.3 // tvam | hi | manyo iti | abhibhūti-ojāḥ | svayam-bhūḥ | bhāmaḥ | abhimāti-sahaḥ | viśva-carṣaṇiḥ | sahuriḥ | sahāvān | asmāsu | ojaḥ | pṛtanāsu | dhehi // rv_10,83.4 // abhāgaḥ | san | apa | parāitaḥ | asmi | tava | kratvā | taviṣasya | pracetait ipra-cetaḥ | tam | tvā | manyo iti | akratuḥ | jihīḷa | aham | svā | tanūḥ | bala-deyāya | mā | ā | ihi // rv_10,83.5 // ayam | te | asmi | upa | mā | ā | ihi | arvāṅ | pratīcīnaḥ | sahure | viśva-dhāyaḥ | manyo iti | vajrin | abhi | mām | ā | vavṛtsva | hanāva | dasyūn | uta | bodhi | āpeḥ // rv_10,83.6 // abhi | pra | ihi | dakṣiṇataḥ | bhava | me | adha | vṛtrāṇi | jaṅghanāva | bhūri | juhomi | te | dharuṇam | madhvaḥ | agram | ubhau | upa-aṃśu | prathamā | pibāva // rv_10,83.7 // //18//. -rv_8:3/19- (rv_10,84) tvayā | manyo iti | sa-ratham | ārujantaḥ | harṣamānāsaḥ | dhṛṣitāḥ | marutvaḥ | tigma-iṣavaḥ | āyudhā | sam-śiśānāḥ | abhi | pra | yantu | naraḥ | agni-rūpāḥ // rv_10,84.1 // agniḥ-iva | manyo iti | tviṣitaḥ | sahasva | senānīḥ | naḥ | sahure | hūtaḥ | edhi | hatvāya | śatrūn | vi | bhajasva | vedaḥ | ojaḥ | mimānaḥ | vi | mṛdhaḥ | nudasva // rv_10,84.2 // sahasva | manyo iti | abhi-mātim | asme iti | rujan | mṛṇan | pra-mṛṇan | pra | ihi | śatrūn | ugram | te | pājaḥ | nanu | ā | rurudhre | vaśī | vaśam | nayase | eka-ja | tvam // rv_10,84.3 // ekaḥ | bahūnām | asi | manyo iti | īḷitaḥ | viśam-viśam | yudhaye | sam | śiśādhi | akṛtta-ruk | tvayā | yujā | vayam | dyu-mantam | ghoṣam | vi-jayāya | kṛṇmahe // rv_10,84.4 // vijeṣa-kṛt | indraḥ-iva | anava-bravaḥ | asmākam | manyo iti | adhi-pāḥ | bhava | iha | priyam | te | nāma | sahure | gṛṇīmasi | vidma | tam | utsam | yataḥ | ābabhūtha // rv_10,84.5 // ābhūtyā | saha-jāḥ | vajra | sāyaka | sahaḥ | bibharṣi | abhi-bhūte | ut-taram | kratvā | naḥ | manyo iti | saha | medī | edhi | mahādhanasya | puru-hūta | sam-sṛji // rv_10,84.6 // sam-sṛṣṭam | dhanam | ubhayam | sam-ākṛtam | asmabhyam | dattām | varuṇaḥ | ca | manyuḥ | bhiyam | dadhānāḥ | hṛdayeṣu | śatravaḥ | parājitāsaḥ | apa | ni | layantām // rv_10,84.7 // //19//. -rv_8:3/20- (rv_10,85) satyena | uttabhitā | bhūmiḥ | sūryeṇa | uttabhitā | dyauḥ | ṛtena | ādityāḥ | tiṣṭhanti | d ivi | somaḥ | adhi | śritaḥ // rv_10,85.1 // somena | ādityāḥ | balinaḥ | somena | pṛthivī | mahī | atho iti | nakṣatrāṇām | eṣām | upa-sthe | somaḥ | āhitaḥ // rv_10,85.2 // somam | manyate | papi-vān | yat | sam-piṃṣanti | oṣadhim | somam | yam | brahmāṇaḥ | viduḥ | na | tasya | aśnāti | kaḥ | cana // rv_10,85.3 // ācchat-vidhānaiḥ | gupitaḥ | bārhataiḥ | soma | rakṣitaḥ | grāvṇām | it | śṛṇvan | tiṣṭhasi | na | te | aśnāti | pārthivaḥ // rv_10,85.4 // yat | tvā | deva | pra-pibanti | tataḥ | ā | pyāyase | punariti | vāyuḥ | somasya | rakṣitā | samānām | māsaḥ | ākṛtiḥ // rv_10,85.5 // //20//. -rv_8:3/21- raibhī | āsīt | anu-deyī | nārāśaṃsī | ni-ocanī | sūryāyāḥ | bhadram | it | vāsaḥ | gāthayā | eti | pari-kṛtam // rv_10,85.6 // cittiḥ | āḥ | upa-barhaṇam | cakṣuḥ | āḥ | abhi-añjanam | dyauḥ | bhūmiḥ | kośaḥ | āsīt | yat | ayāt | sūryā | patim // rv_10,85.7 // stomāḥ | āsan | prati-dhayaḥ | kurīram | chandaḥ | opaśaḥ | sūryāyāḥ | aśvinā | varā | agniḥ | āsīt | puraḥ-gavaḥ // rv_10,85.8 // somaḥ | vadhū-yuḥ | abhavat | aśvinā | āstām | ubhā | varā | sūryām | yat | patye | śaṃsantīm | manasā | savitā | adadāt // rv_10,85.9 // manaḥ | asyāḥ | anaḥ | āsīt | dyauḥ | āsīt | uta | chadiḥ | śukrau | anaḍavaḍhabadabadrahṇāhau | āstām | yat | ayāt | sūryā | gṛham // rv_10,85.10 // //21//. -rv_8:3/22- ṛk-sāmābhyām | abhi-hitau | gāvau | te | sāmanau | itaḥ | śrotram | te | cakre iti | āstām | divi | panthāḥ | carācaraḥ // rv_10,85.11 // śucī | te | cakre iti | yātyāḥ | vi-ānaḥ | akṣaḥ | āhataḥ | anaḥ | manasmayam | sūryā | ā | arohat | pra-yatī | patim // rv_10,85.12 // sūryāyāḥ | vahatuḥ | pra | agāt | savitā | yam | ava-asṛjat | aghāsu | hanyante | gāvaḥ | arjunyoḥ | pari | uhyate // rv_10,85.13 // yat | aśvinā | pṛcchamānau | ayātam | tri-cakreṇa | vahatum | sūryāyāḥ | viśve | devāḥ | anu | tat | vām | ajānan | putraḥ | pitarau | avṛṇīta | pūṣā // rv_10,85.14 // yat | ayātam | śubhaḥ | patī iti | vare--yam | sūryām | upa | kva | ekam | cakram | vām | āsīt | kva | deṣṭrāya | tasthathuḥ // rv_10,85.15 // //22//. -rv_8:3/23- dve iti | te | cakre iti | sūrye | brahmāṇaḥ | ṛtu-thā | viduḥ | atha | ekam | cakram | yat | guhā | tat | addhātayaḥ | it | viduḥ // rv_10,85.16 // sūryāyai | devebhyaḥ | mitrāya | varuṇāya | ca | ye | bhūtasya | pra-cetasaḥ | idam | tebhyaḥ | akaram | namaḥ // rv_10,85.17 // pūrva-aparam | carataḥ | māyayā | etau | śiśūiti | krīḷantau | pari | yātaḥ | adhvaram | viśvāni | anyaḥ | bhuvanā | abhi-caṣṭe | ṛtūn | anyaḥ | vi-dadhat | jāyate | punariti // rv_10,85.18 // navaḥ-navaḥ | bhavati | jāyamānaḥ | ahnām | ketuḥ | uṣasām | eti | agram | bhāgam | devebhyaḥ | vi | dadhāti | āyan | pra | candramāḥ | tirate | dīrgham | āyuḥ // rv_10,85.19 // su-kiṃśukam | śalmalim | viśva-rūpam | hiraṇya-varṇam | su-vṛtam | su-cakram | ā | roha | sūrye | amṛtasya | lokam | syonam | patye | vahatum | kṛṇuṣva // rv_10,85.20 // //23//. -rv_8:3/24- ut | īrṣva | ataḥ | pati-vatī | hi | eṣā | viśva-vasum | namasā | gīḥ-bhiḥ | īḷe | anyām | iccha | pitṛ-sadam | vi-aktām | saḥ | te | bhāgaḥ | januṣā | tasya | viddhi // rv_10,85.21 // ut | īrṣva | ataḥ | viśvavaso itiviśva-vaso | namasā | īḷāmahe | tvā | anyām | iccha | pra-pharvyam | sam | jāyām | patyā | sṛja // rv_10,85.22 // anṛkṣarāḥ | ṛjavaḥ | santu | panthāḥ | yebhiḥ | sakhāyaḥ | yanti | naḥ | vare--yam | sam | aryamā | sam | bhagaḥ | naḥ | ninīyāt | sam | jāḥ-patyam | su-yamam | astu | devāḥ // rv_10,85.23 // pra | tvā | muñcāmi | varuṇasya | pāśāt | yena | tvā | abadhnāt | savitā | su-śevaḥ | ṛtasya | yonau | su-kṛtasya | loke | ariṣṭām | tvā | saha | patyā | dadhāmi // rv_10,85.24 // pra | itaḥ | muñcāmi | na | amutaḥ | su-baddhām | amutaḥ | karam | yathā | iyam | indra | mīḍhavaḥ | su-putrā | su-bhagā | asati // rv_10,85.25 // //24//. -rv_8:3/25- pūṣā | tvā | itaḥ | nayatu | hasta-gṛhya | aśvinā | tvā | pra | vahatām | rathena | gṛhān | gaccha | gṛha-patnī | yathā | asaḥ | vaśinī | tvam | vidatham | ā | vadāsi // rv_10,85.26 // iha | priyam | pra-jayā | te | sam | ṛdhyatām | asmin | gṛhe | gārha-patyāya | jāgṛhi | enā | patyā | tanvam | sam | sṛjasva | adha | jivrī iti | vidatham | ā | vadāthaḥ // rv_10,85.27 // nīla-lohitam | bhavati | kṛtyā | āsaktiḥ | vyajyate | edhante | asyāḥ | jñātayaḥ | patiḥ | bandheṣu | badhyate // rv_10,85.28 // parā | dehi | śāmulyam | brahma-bhyaḥ | vi | bhaja | vasu | kṛtyā | eṣā | pat-vatī | bhūtvī | ā | jāyā | viśate | patim // rv_10,85.29 // aśrīrā | tanūḥ | bhavati | ruśatī | pāpayā | amuyā | patiḥ | yat | vadhvaḥ | vāsasā | svam | aṅgam | abhi-dhitsate // rv_10,85.30 // //25//. -rv_8:3/26- ye | vadhvaḥ | candram | vahatum | yakṣmāḥ | yanti | janāt | anu | punariti | tān | yajñiyāḥ | devāḥ | nayantu | yataḥ | āgatāḥ // rv_10,85.31 // mā | vidan | pari-panthinaḥ | ye | āsīt | anti | dampatī itidam-patī | su-gebhiḥ | duḥ-gam | ati | itām | apa | drāntu | arātayaḥ // rv_10,85.32 // su-maṅgalīḥ | iyam | vadhūḥ | imām | sam-eta | paśyata | saubhāgyam | asyai | dattvāya | atha | astam | vi | parā | itana // rv_10,85.33 // tṛṣṭam | etat | kaṭukam | etat | apāṣṭha-vat | viṣa-vat | na | etat | attave | sūryām | yaḥ | brahmā | vidyāt | saḥ | it | vādhū-yam | arhati // rv_10,85.34 // āśasanam | vi-śasanam | atho iti | adhi-vikartanam | sūryāyāḥ | paśya | rūpāṇi | tāni | brahmā | tu | śundhati // rv_10,85.35 // //26//. -rv_8:3/27- gṛbhṇāmi | te | saubhaga-tvāya | hastam | mayā | patyā | jarat-aṣṭiḥ | yathā | asaḥ | bhagaḥ | aryamā | savitā | puram-dhiḥ | mahyam | tvā | aduḥ | gārha-patyāya | devāḥ // rv_10,85.36 // tām | pūṣan | śiva-tamām | ā | īrayasva | yasyām | bījam | manuṣyāḥ | vapanti | yā | naḥ | ūrū iti | uśatī | vi-śrayāte | yasyām | uśantaḥ | pra-harāmaḥśepam // rv_10,85.37 // tubhyam | agre | pari | avahan | sūryām | vahatunā | saha | punariti | pati-bhyaḥ | jāyām | dāḥ | agne | pra-jayā | saha // rv_10,85.38 // punariti | patnīm | agniḥ | adāt | āyuṣā | saha | varcasā | dīrgha-āyuḥ | asyāḥ | yaḥ | patiḥ | jīvāti | śaradaḥ | śatam // rv_10,85.39 // somaḥ | prathamaḥ | vivide | gandharvaḥ | vivide | ut-taraḥ | tṛtīyaḥ | agniḥ | te | patiḥ | turīyaḥ | te | manuṣya-jāḥ // rv_10,85.40 // //27//. -rv_8:3/28- somaḥ | dadat | gandharvāya | gandharvaḥ | dadat | agnaye | rayim | ca | putrān | ca | adāt | agniḥ | mahyam | atho iti | imām // rv_10,85.41 // iha | eva | stam | mā | vi | yauṣṭam | viśvam | āyuḥ | vi | aśnutam | krīḷantau | putraiḥ | naptṛ-bhiḥ | modamānau | sve | gṛhe // rv_10,85.42 // ā | naḥ | pra-jām | janayatu | prajāpatiḥ | ājarasāya | sam | anaktu | aryamā | aduḥ-maṅgalīḥ | pati-lokam | ā | viśa | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade // rv_10,85.43 // aghora-cakṣuḥ | apati-ghnī | edhi | śivā | paśu-bhyaḥ | su-manāḥ | su-varcāḥ | vīra-sūḥ | deva-kāmā | syonā | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade // rv_10,85.44 // imām | tvam | indra | mīḍhavaḥ | su-putrām | su-bhagām | kṛṇu | daśa | asyām | putrān | ā | dhehi | patim | ekādaśam | kṛdhi // rv_10,85.45 // sam-rājñī | śvaśure | bhava | sam-rājñī | śvaśrvām | bhava | nanāndari | sam-rājñī | bhava | sam-rājñī | adhi | devṛṣu // rv_10,85.46 // sam | añjantu | viśve | devāḥ | sam | āpaḥ | hṛdayāni | nau | sam | mātariśvā | sam | dhātā | sam | oṃ iti | deṣṭrī | dadhātu | nau // rv_10,85.47 // //28//. -rv_8:4/1- (rv_10,86) vi | hi | sotoḥ | asṛkṣata | na | indram | devam | amaṃsata | yatra | amadat | vṛṣākapiḥ | aryaḥ | puṣṭeṣu | mat-sakhā | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.1 // parā | hi | indra | dhāvasi vṛṣākapeḥ | ati | vyathiḥ | naḥ | aha | pra | vindasi | anyatra | soma-pītaye | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.2 // kim | ayam | tvām | vṛṣākapiḥ | cakāra | haritaḥ | mṛgaḥ | yasmai | irasyasi | it | oṃ iti | nu | aryaḥ | vā | puṣṭi-mat | vasu | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.3 // yam | imam | tvam | vṛṣākapim | priyam | indra | abhi-rakasi | śvā | nu | asya | jambhiṣat | api | karṇe | varāha-yuḥ | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.4 // priyā | taṣṭāni | me | kapiḥ | vi-aktā | vi | adūduṣat | śiraḥ | nu | asya | rāviṣam | na | su-gam | duḥ-kṛte | bhuvam | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.5 // //1//. -rv_8:4/2- na | mat | strī | subhasat-tarā | na | suyāśu-tarā | bhuvat | na | mat | prati-cyavīyasī | na | sakthi | ut-yamīyasī | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.6 // suve | amba | sulābhike | yathāiva | aṅga | bhaviṣyati | bhasat | me | amba | sakthi | me | śiraḥ | me | vi-iva | hṛṣyati | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.7 // kim | subāho itisu-bāho | su-aṅgure | pṛthusto itipṛthu-sto | pṛthu-jaghane | kim | śūra-patni | naḥ | tvam | abhi | amīṣi | vṛṣākapim | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.8 // avīrām-iva | mām | ayam | śarāruḥ | abhi | manyate | uta | aham | asmi | vīriṇī | indra-patnī | marut-sakhā | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.9 // sam-hotram | sma | purā | nārī | samanam | vā | ava | gacchati | vedhāḥ | ṛtasya | vīriṇī | indra-patnī | mahīyate | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.10 // //2//. -rv_8:4/3- indrāṇīm | āsu | nāriṣu | su-bhagām | aham | aśravam | nahi | asyāḥ | aparam | cana | jarasā | marate | patiḥ | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.11 // na | aham | indrāṇi | raraṇa | sakhyuḥ | vṛṣākapeḥ | ṛte | yasya | idam | apyam | haviḥ | priyam | deveṣu | gacchati | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.12 // vṛṣākapāyi | revati | su-putre | āt | oṃ iti | su-snuṣe | ghasat | te | indraḥ | ukṣaṇaḥ | priyam | kācit-karam | haviḥ | vi śvasmāt | indraḥ | ut-taraḥ // rv_10,86.13 // ukṣṇaḥ | hi | me | pañca-daśa | sākam | pacanti | viṃśatim | uta | aham | admi | pīvaḥ | it | ubhā | kukṣī iti | pṛṇanti | me | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.14 // vṛṣabhaḥ | na | tigma-śṛṅgaḥ | antaḥ | yūtheṣu | roruvat | manthaḥ | te | indra | śam | hṛde | yam | te | sunoti | bhāvayuḥ | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.15 // //3//. -rv_8:4/4- na | saḥ | īśe | yasya | rambate | antarā | sakthyā | kapṛt | saḥ | it | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.16 // na | saḥ | īśe | yasya | romaśam | ni-seduṣaḥ | vi-jṛmbhate | saḥ | it | īśe | yasya | rambate | antarā | sakthyā | kapṛt | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.17 // ayam | indra | vṛṣākapiḥ | parasvantam hatam | vidat | asim | sūnām | navam | carum | āt | edhasya | anaḥ | ācitam | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.18 // ayam | emi | vi-cākaśat | vi-cinvan | dāsam | āryam | pibāmi | pāka-sutvanaḥ | abhi | dhīram | acākaśam | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.19 // dhanva | ca | yat | kṛntatram | ca | kati | svit | tā | vi | yojanā | nedīyasaḥ | vṛṣākape | astam | ā | ihi | gṛhān | upa | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.20 // punaḥ | ā | ihi | vṛṣākape | suvitā | kalpayāvahai | yaḥ | eṣaḥ | svapna-naṃśanaḥ | astam | eṣi | pathā | punaḥ | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.21 // yat | udañcaḥ | vṛṣākape | gṛham | indra | ajagantana | kva | syaḥ | pulvaghaḥ | mṛgaḥ | kam | agan | jana-yopanaḥ | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.22 // paśuḥ | ha | nāma | mānavī | sākam | sasūva | viṃśatim | bhadram | bhala | tyasyai | abhūt | yasyāḥ | udaram | āmayat | viśvasmāt | indraḥ | ut-taraḥ // rv_10,86.23 // //4//. -rv_8:4/5- (rv_10,87) rakṣaḥ-hanam | vājinam | ā | jigharmi | mitram | prathiṣṭham | upa | yāmi | śarma | śiśānaḥ | agniḥ | kratu-bhiḥ | sam-iddhaḥ | saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam // rv_10,87.1 // ayaḥ-daṃṣṭraḥ | arciṣā | yātu-dhānān | upa | spṛśa | jāta-vedaḥ | sam-iddhaḥ | ā | jihvayā | mūra-devān | rabhasva | kravya-adaḥ | vṛktvī | api | dhatsva | āsan // rv_10,87.2 // ubhā | ubhayāvin | upa | dhehi | daṃṣṭrā | hiṃsraḥ | śiśānaḥ | avaram | param | ca | uta | antarikṣe | pari | yāhi rājan | jambhaiḥ | sam | dhehi | abhi | yātu-dhānān // rv_10,87.3 // yajñaiḥ | iṣūḥ | sam-namamānaḥ | agne | vācā | śalyān | aśani-bhiḥ | dihānaḥ | tābhiḥ | vidhya | hṛdaye | yātu-dhānān | pratīcaḥ | bāhūn | prati | bhaṅdhi | eṣām // rv_10,87.4 // agne | tvacam | yātu-dhānasya | bhindhi | hiṃsrā | aśaniḥ | harasā | hantu | enam | pra | parvāṇi | jāta-vedaḥ | śṛṇīhi | kravyāt | kraviṣṇuḥ | vi | cinotu | vṛkṇam // rv_10,87.5 // //5//. -rv_8:4/6- yatra | idānīm | paśyasi | jāta-vedaḥ | tiṣṭhantam | agne | uta | vā | carantam | yat | vā | antarikṣe | pathi-bhiḥ | patantam | tam | astā | vidhya | śarvā | śiśānaḥ // rv_10,87.6 // uta | ālabdham | spṛṇuhi | jāta-vedaḥ | ālebhānāt | ṛṣṭi-bhiḥ | yātu-dhānāt | agne | pūrvaḥ | ni | jahi | śośucānaḥ | āma-adaḥ | kṣviṅkāḥ | tam | adantu | enīḥ // rv_10,87.7 // iha | pra | brūhi | yatamaḥ | saḥ | agne | yaḥ | yātu-dhānaḥ | yaḥ | idam | kṛṇoti | tam | ā | rabhasva | sam-idhā | yaviṣṭha | nṛ-cakṣasaḥ | cakṣuṣe | randhaya | enam // rv_10,87.8 // tīkṣṇena | agne | cakṣuṣā | rakṣa | yajñam | prāñcam | vasu-bhyaḥ | pra | naya | pra-cetaḥ | hiṃsram | rakṣāṃsi | abhi | śośucānam | mā | tvā | dabhan | yātu-dhānāḥ | nṛ-cakṣaḥ // rv_10,87.9 // nṛ-cakṣāḥ | rakṣaḥ | pari | paśya | vikṣu | tasya | trīṇi | prati | śṛṇīhi | agrā | tasya | agne | pṛṣṭīḥ | harasā | śṛṇīhi | tredhā | mūlam | yātu-dhānasya | vṛśca // rv_10,87.10 // //6//. -rv_8:4/7- triḥ | yātu-dhānaḥ | pra-sitim | te | etu | ṛtam | yaḥ | agne | anṛtena | hanti | tam | arciṣā | sphūrjayan | jāta-vedaḥ | sam-akṣam | enam | gṛṇate | ni | vṛṅdhi // rv_10,87.11 // tat | agne | cakṣuḥ | prati | dhehi | rebhe | śapha-ārujam | yena | paśyasi | yātu-dhānam | atharva-vat | jyotiṣā | daivyena | satyam | dhūrvantam | acitam | ni | oṣa // rv_10,87.12 // yat | agne | adya | mithunā | śapātaḥ | yat | vācaḥ | tṛṣṭam | janayanta | rebhāḥ | manyoḥ | manasaḥ | śaravyā | jāyate | yā | tayā | vidhya | hṛdaye | yātu-dhānān // rv_10,87.13 // parā | śṛṇīhi | tapasā | yātu-dhānān | parā | agne | rakṣaḥ | harasā | śṛṇīhi | parā | arciṣā | mūra-devān | śṛṇīhi | parā | asu-tṛpaḥ | abhi | śośucānaḥ // rv_10,87.14 // parā | adya | devāḥ | vṛjinam | śṛṇantu | pratyak | enam | śapathāḥ | yantu | tṛṣṭāḥ | vācāstenam | śaravaḥ | ṛcchantu | marman | viśvasya | etu | pra-sitim | yātu-dhānaḥ // rv_10,87.15 // //7//. -rv_8:4/8- yaḥ | pauruṣeyeṇa | kraviṣā | sam-aṅkte | yaḥ | aśvyena | paśunā | yātu-dhānaḥ | yaḥ | aghnyāyāḥ | bharati | kṣīram | agne | teṣām | śīrṣāṇi | harasā | api | vṛśca // rv_10,87.16 // saṃvatsarīṇam | payaḥ | usriyāyāḥ | tasya | mā | aśīt | yātu-dhānaḥ | nṛ-cakṣaḥ | pīyūṣam | agne | yatamaḥ | titṛpsāt | tam | pratyañcam | arciṣā | vidhya | marman // rv_10,87.17 // viṣam | gavām | yātu-dhānāḥ | pibantu | ā | vṛścyantām | aditaye | duḥ-evāḥ | parā | enān | devaḥ | savitā | dadātu | parā | bhāgam | oṣadhīnām | jayantām // rv_10,87.18 // sanāt | agne | mṛṇasi | yātu-dhānān | na | tvā | rakṣāṃsi | pṛtanāsu | jigyuḥ | anu | daha | saha-mūrān | kravya-adaḥ | mā | te | hetyāḥ | mukṣata | daivyāyāḥ // rv_10,87.19 // tvam | naḥ | agne | adharāt | udaktāt | tvam | paścāt | uta | rakṣa | purastāt | prati | te | te | ajarāsaḥ | tapiṣṭhāḥ | agha-śaṃsam | śośucataḥ | dahantu // rv_10,87.20 // //8//. -rv_8:4/9- paścāt | purastāt | adharāt | udaktāt | kaviḥ | kāvyena | pari | pāhi | rājan | sakhe | sakhāyam | ajaraḥ | jarimṇe | agne | martān | amartyaḥ | tvam | naḥ // rv_10,87.21 // pari | tvā | agne | puram | vayam | vipram | sahasya | dhīmahi | dhṛṣat-varṇam | dive--dive | hantāram | bhaṅgura-vatām // rv_10,87.22 // viṣeṇa | bhaṅgura-vataḥ | prati | sma | rakṣasaḥ | daha | agne | tigmena | śociṣā | tapuḥ-agrābhiḥ | ṛṣṭi-bhiḥ // rv_10,87.23 // prati | agne | mithunā | daha | yātu-dhānā | kimīdinā | sam | tvā | śiśāmi | jāgṛhi | adabdham | vipra | manma-bhiḥ // rv_10,87.24 // prati | agne | harasā | haraḥ | śṛṇīhi | viśvataḥ | prati | yātu-dhānasya | rakṣasaḥ | balam | vi | ruja | vīryam // rv_10,87.25 // //9//. -rv_8:4/10- (rv_10,88) haviḥ | pāntam | ajaram | svaḥ-vidi | divi-spṛśi | āhutam | juṣṭam | agnau | tasya | bharmaṇe | bhuvanāya | devāḥ | dharmaṇe | kam | svadhayā | paprathanta // rv_10,88.1 // gīrṇam | bhuvanam | tamasā | apa-gūḷham | āviḥ | svaḥ | abhavat | jāte | agnau | tasya | devāḥ | pṛthivī | dyauḥ | uta | āpaḥ | araṇayan | oṣadhīḥ | sakhye | asya // rv_10,88.2 // devebhiḥ | nu | iṣitaḥ | yajñiyebhiḥ | agnim | stoṣāṇi | ajaram | bṛhantam | yaḥ | bhānunā | pṛthivīm | dyām | uta | imām | ātatāna | rodasī iti | antarikṣam // rv_10,88.3 // yaḥ | hotā | āsīt | prathamaḥ | deva-juṣṭaḥ | yam | sam-āñjan | ājyena | vṛṇānāḥ | saḥ | patatri | itvaram | sthāḥ | jagat | yat | śvātram | agniḥ | akṛṇot | jāta-vedāḥ // rv_10,88.4 // yat | jāta-vedaḥ | bhuvanasya | mūrdhan | atiṣṭhaḥ | agne | saha | rocanena | tam | tvā | ahema | mati-bhiḥ | gīḥ-bhiḥ | ukthaiḥ | saḥ | yajñiyaḥ | abhavaḥ | rodasi-prāḥ // rv_10,88.5 // //10//. -rv_8:4/11- mūrdhā | bhuvaḥ | bhavati | naktam | agniḥ | tataḥ | sūryaḥ | jāyate | prātaḥ | ut-yan | māyām | oṃ iti | tu | yajñiyānām | etām | apaḥ | yat | tūrṇiḥ | carati | pra-jānan // rv_10,88.6 // dṛśenyaḥ | yaḥ | mahinā | sam-iddhaḥ | arocata | divi-yoniḥ | vibhāvā | tasmi n | agnau | sūkta-vākena | devāḥ | haviḥ | viśve | ā | ajuhavuḥ | tanū-pāḥ // rv_10,88.7 // sūkta-vākam | prathamam | āt | it | agnim | āt | it | haviḥ | ajanayanta | devāḥ | saḥ | eṣām | yajñaḥ | abhavat | tanū-pāḥ | tam | dyauḥ | veda | tam | pṛthivī | tam | āpaḥ // rv_10,88.8 // yam | devāsaḥ | ajanayanta | agnim | yasmin | ā | ajuhavuḥ | bhuvanāni | viśvā | saḥ | arciṣā | pṛthivīm | dyām | uta | imām | ṛju-yamānaḥ | atapat | mahi-tvā // rv_10,88.9 // stomena | hi | divi | devāsaḥ | agnim | ajījanan | śakti-bhiḥ | rodasi-prām | tam | oṃ iti | akṛṇvan | tredhā | bhuve | kam | saḥ | oṣadhīḥ | pacati | viśva-rūpāḥ // rv_10,88.10 // //11//. -rv_8:4/12- yadā | it | enam | adadhuḥ | yajñiyāsaḥ | divi | devāḥ | sūryam | āditeyam | yadā | cariṣṇū iti | mithunau | abhūtām | āt | it | pra | apaśyan | bhuvanāni | viśvā // rv_10,88.11 // viśvasmai | agnim | bhuvanāya | devāḥ | vaiśvānaram | ketum | ahnām | akṛṇvan | ā | yaḥ | tatāna | uṣasaḥ | vi-bhātīḥ | apo iti | ūrṇoti | tamaḥ | arciṣā | yan // rv_10,88.12 // vaiśvānaram | kavayaḥ | yajñiyāḥ | agnim | devāḥ | ajanayan | arjuryam | nakṣatram | pratnam | aminat | cariṣṇu | yakṣasya | adhi-akṣam | taviṣam | bṛhantam // rv_10,88.13 // vaiśvānaram | viśvahā | dīdi-vāṃsam | mantraiḥ | agnim | kavim | accha | vadāmaḥ | yaḥ | mahimnā | pari-babhūva | urvī iti | uta | avastāt | uta | devaḥ | parastāt // rv_10,88.14 // dve iti | srutī iti | aśṛṇavam | pitṝṇām | aham | devānām | uta | martyānām | tābhyām | idam | viśvam | ejat | sam | eti | yat | antarā | pitaram | mātaram | ca // rv_10,88.15 // //12//. -rv_8:4/13- dve iti | samīcī itisam-īcī | bibhṛtaḥ | carantam | śīrṣataḥ | jātam | manasā | vi-mṛṣṭam | saḥ | pratyaṅ | viśvā | bhuvanāni | tasthau | apra-yucchan | taraṇiḥ | bhrājamānaḥ // rv_10,88.16 // yatra | vadeteiti | avaraḥ | paraḥ | ca | yajña-nyoḥ | kataraḥ | nau | vi | veda | ā | śekuḥ | it | sadha-mādam | sakhāyaḥ | nakṣanta | yajñam | kaḥ | idam | vi | vocat // rv_10,88.17 // kati | agnayaḥ | kati | sūryāsaḥ | kati | uṣasaḥ | kati | oṃ iti | svit | āpaḥ | na | upa-spijam | vaḥ | pitaraḥ | vadāmi | pṛcchāmi | vaḥ | kavayaḥ | vidmane | kam // rv_10,88.18 // yāvat-mātram | uṣasaḥ | na | pratīkam | su-parṇyaḥ | vasate | mātariśvaḥ | tāvat | dadhāti | upa | yajñam | āyan | brāhmaṇaḥ | hotuḥ | avaraḥ | ni-sīdan // rv_10,88.19 // //13//. -rv_8:4/14- (rv_10,89) indram | stava | nṛ-tamam | yasya | mahnā | vi-babādhe | rocanā | vi | jmaḥ | antān | ā | yaḥ | paprau | carṣaṇi-dhṛt | varaḥ-bhiḥ | pra | sindhu-bhyaḥ | riricānaḥ | mahi-tvā // rv_10,89.1 // saḥ | sūryaḥ | pari | uru | varāṃsi | ā | indraḥ | vavṛtyāt | rathyāiva | cakrā | atiṣṭhantam | apasyam | na | sargam | kṛṣṇā | tamāṃsi | tviṣyā | jaghāna // rv_10,89.2 // samānam | asmai | anapa-vṛt | arca | kṣmayā | divaḥ | asamam | brahma | navyam | vi | yaḥ | pṛṣṭhāiva | janimāni | aryaḥ | indraḥ | cikāya | na | sakhāyam | īṣe // rv_10,89.3 // indrāya | giraḥ | aniśita-sargāḥ | apaḥ | pra | īrayam | sagarasya | budhnāt | yaḥ | akṣeṇa-iva | cakriyā | śacībhiḥ | viṣvak | tastambha | pṛthivīm | uta | dyām // rv_10,89.4 // āpānta-manyuḥ | tṛpala-prabharmā | dhuniḥ | śimī-vān | śaru-mān | ṛjīṣī | somaḥ | viśvāni | atasā | vanāni | na | arvāk | indram | prati-mānāni | debhuḥ // rv_10,89.5 // //14//. -rv_8:4/15- na | yasya | dyāvāpṛthivī iti | na | dhanva | na | antarikṣam | na | adrayaḥ | somaḥ | akṣāriti | yat | asya | manyuḥ | adhi-nīyamānaḥ | śṛṇāti | vīḷu | rujati | sthirāṇi // rv_10,89.6 // jaghāna | vṛtram | sva-dhitiḥ | vanāiva | ruroja | puraḥ | aradat | na | sindhūn | bibheda | girim | navam | it | na | kumbham | ā | gāḥ | indraḥ | akṛṇuta | svayuk-bhiḥ // rv_10,89.7 // tvam | ha | tyat | ṛṇa-yāḥ | indra | dhīraḥ | asiḥ | na | parva | vṛjinā | śṛṇāsi | pra | ye | mitrasya | varuṇasya | dhāma | yujam | na | janāḥ | minanti | mitram // rv_10,89.8 // pra | ye | mitram | pra | aryamaṇam | duḥ-evāḥ | pra | sam-giraḥ | pra | varuṇam | minanti | ni | amitreṣu | vadham | indra | tumram | vṛṣan | vṛṣāṇam | aruṣam | śiśīhi // rv_10,89.9 // indraḥ | divaḥ | indraḥ | īśe | pṛthivyāḥ | indraḥ | apām | indraḥ | it | parvatānām | indraḥ | vṛdhām | indraḥ | it | medhirāṇām | indraḥ | kṣeme | yoge | havyaḥ | indraḥ // rv_10,89.10 // //15//. -rv_8:4/16- pra | aktu-bhyaḥ | indraḥ | pra | vṛdhaḥ | aha-bhyaḥ | pra | antarikṣāt | pra | samudrasya | dhāseḥ | pra | vātasya | prathasaḥ | pra | jmaḥ | antāt | pra | sindhu-bhyaḥ | ririce | pra | kṣiti-bhyaḥ // rv_10,89.11 // pra | śośucatyāḥ | uṣasaḥ | na | ketuḥ | asinvā | te | vartatām | indra | hetiḥ | aśmāiva | vidhya | divaḥ | ā | sṛjānaḥ | tapiṣṭhena | heṣasā | drogha-mitrān // rv_10,89.12 // anu | aha | māsāḥ | anu | it | vanāni | anu | oṣadhīḥ | anu | parvatāsaḥ | anu | indram | rodasī iti | vāvaśāne iti | anu | āpaḥ | ajihata | jāyamānam // rv_10,89.13 // karhi | svit | sā | te | indra | cetyā | asat | aghasya | yat | bhinadaḥ | rakṣaḥ | āīṣat | mitra-kruvaḥ | yat | śasane | na | gāvaḥ | pṛthivyāḥ | āpṛk | amuyā | śayante // rv_10,89.14 // śatru-yantaḥ | abhi | ye | naḥ | tatasre | mahi | vrādhantaḥ | ogaṇāsaḥ | indra | andhena | amitrāḥ | tamasā | sacantām | su-jyotiṣaḥ | aktavaḥ | tān | abhi | syuri tisyuḥ // rv_10,89.15 // purūṇi | hi | tvā | savanā | janānām | brahmāṇi | mandan | gṛṇatām | ṛṣīṇām | imām | āghoṣan | avasā | sa-hūtim | tiraḥ | viśvān | arcataḥ | yāhi | arvāṅ // rv_10,89.16 // eva | te | vayam | indra | bhuñjatīnām | vidyāma | su-matīnām | navānām | vidyāma | vastoḥ | avasā | gṛṇantaḥ | viśvāmitrāḥ | uta | te | indra | nūnam // rv_10,89.17 // śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_10,89.18 // //16//. -rv_8:4/17- (rv_10,90) sahasra-śīrṣā | puruṣaḥ | sahasra-akṣaḥ | sahasra-pāt | saḥ | bhūmim | viśvataḥ | vṛtvā | ati | atiṣṭhat | daśa-aṅgulam // rv_10,90.1 // puruṣaḥ | eva | idam | sarvam | yat | bhūtam | yat | ca | bhavyam | uta | amṛta-tvasya | īśānaḥ | yat | annena | ati-rohati // rv_10,90.2 // etāvān | asya | mahimā | ataḥ | jyāyān | ca | puruṣaḥ | pādaḥ | asya | viśvā | bhūtāni | tri-pāt | asya | amṛtam | divi // rv_10,90.3 // tri-pāt | ūrdhva | ut | ait | puruṣaḥ | pādaḥ | asya | iha | abhavat | punariti | tataḥ | viṣvaṅ | vi | akrāmat | sāśanānaśane iti | abhi // rv_10,90.4 // tasmāt | virāṭ | ajāyata | vi-rājaḥ | adhi | puruṣaḥ | saḥ | jātaḥ | ati | aricyata | paścāt | bhūmim | atho iti | puraḥ // rv_10,90.5 // //17//. -rv_8:4/18- yat | puruṣeṇa | haviṣā | devāḥ | yajñam | atanvata | vasantaḥ | asya | āsīt | ājyam | grīṣmaḥ | idmaḥ | śarat | haviḥ // rv_10,90.6 // tam | yajñam | barhiṣi | pra | aukṣan | puruṣam | jātam | agrataḥ | tena | devāḥ | ayajanta | sādhyāḥ | ṛṣayaḥ | ca | ye // rv_10,90.7 // tasmāt | yajñāt | sarva-hutaḥ | sam-bhṛtam | pṛṣat-ājyam | paśūn | tān | cakre | vāyavyān | āraṇyān | grāmyāḥ | ca | ye // rv_10,90.8 // tasmāt | yajñāt | sarva-hutaḥ | ṛcaḥ | sāmāni | jajñire | chandāṃsi | jajñire | tasmāt | yajuḥ | tasmāt | ajāyata // rv_10,90.9 // tasmāt | aśvāḥ | ajāyanta | ye | ke | ca | ubhayādataḥ | gāvaḥ | ha | jajñire | tasmāt | tasmāt | jātāḥ | ajāvayaḥ // rv_10,90.10 // //18//. -rv_8:4/19- yat | puruṣam | vi | adadhuḥ | katidhā | vi | akalpayan | mukham | kim | asya | kau | bāhū iti | kau | ūrū iti | pādau | ucyeteiti // rv_10,90.11 // brāhmaṇaḥ | asya | mukham | āsīt bāhū iti | rājanyaḥ | kṛtaḥ | ūrū iti | tat | asya | yat | vaiśyaḥ | pat-bhyām | śūdraḥ | ajāyata // rv_10,90.12 // candramā | manasaḥ | jātaḥ | cakṣoḥ | sūryaḥ | ajāyata | mukhāt | indraḥ | ca | agni ḥ | ca | prāṇāt | vāyuḥ | ajāyata // rv_10,90.13 // nābhyāḥ | āsīt | antarikṣam | śīrṣṇaḥ | dyauḥ | sam | avartata | pat-bhyām | bhūmiḥ | diśaḥ | śrotrāt | tathā | lokān | akalpayan // rv_10,90.14 // sapta | asya | āsan | pari-dhayaḥ | triḥ | sapta | sam-idhaḥ | kṛtāḥ | devāḥ | yat | yajñam | tanvānāḥ | abadhnan | puruṣam | paśum // rv_10,90.15 // yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan | te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ // rv_10,90.16 // //19//. -rv_8:4/20- (rv_10,91) sam | jāgṛvat-bhiḥ | jaramāṇaḥ | idyate | dame | damūnāḥ | iṣayan | iḷaḥ | pade | v iśvasya | hotā | haviṣaḥ | vareṇyaḥ | vi-bhuḥ | vibhāvā | su-sakhā | sakhi-yate // rv_10,91.1 // saḥ | darśata-śrīḥ | atithiḥ | gṛhe--gṛhe | vane--vane | śiśriye | takvavīḥ-iva | janam-janam | janyaḥ | na | ati | manyate | viśaḥ | ā | kṣeti | viśyaḥ | viśam-viśam // rv_10,91.2 // su-dakṣaḥ | dakṣaḥ | kratunā | asi | su-kratuḥ | agne | kaviḥ | kāvyena | asi | viśva-vit | vasuḥ | vasūnām | kṣayasi | tvam | ekaḥ | it | dyāvā | ca | yāni | pṛthivī iti | ca | puṣyataḥ // rv_10,91.3 // pra-jānan | agne | tava | yonim | ṛtviyam | iḷāyāḥ | pade | ghṛta-vantam | ā | asadaḥ | ā | te | cikitre | uṣasām-iva | etayaḥ | arepasaḥ | sūryasya-iva | raśmayaḥ // rv_10,91.4 // tava | śriyaḥ | varṣyasya-iva | vi-dyutaḥ | citrāḥ | cikitre | uṣasām | na | ketavaḥ | yat | oṣadhīḥ | abhi-sṛṣṭaḥ | vanāni | ca | pari | svayam | cinuṣe | annam | āsye // rv_10,91.5 // //20//. -rv_8:4/21- tam | oṣadhīḥ | dadhire | garbham | ṛtviyam | tam | āpaḥ | agnim | janayanta | mātaraḥ | tam | it | samānam | vaninaḥ | ca | vīrudhaḥ | antaḥ-vatīḥ | ca | suvate | ca | viśvahā // rv_10,91.6 // vāta-upadhūtaḥ | iṣitaḥ | vaśān | anu | tṛṣu | yat | annā | veviṣat | v-tiṣṭhase | ā | te | yatante | rathyāḥ | yathā | pṛthak | śardhāṃsi | agne | ajarāṇi | dhakṣataḥ // rv_10,91.7 // medhākāram | vidathasya | pra-sādhanam | agnim | hotāram | pari-bhūtamam | matim | tam | it | arbhe | haviṣi | ā | samānam | it | tam | it | mahe | vṛṇate | na | anyam | tvat // rv_10,91.8 // tvām | it | atra | vṛṇate | tvāyavaḥ | hotāram | agne | vidatheṣu | vedhasaḥ | yat | deva-yantaḥ | dadhati | prayāṃsi | te | haviṣmantaḥ | manavaḥ | vṛkta-barh iṣaḥ // rv_10,91.9 // tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnid | ṛta-yataḥ | tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛha-patiḥ | ca | naḥ | dame // rv_10,91.10 // //21//. -rv_8:4/22- yaḥ | tubhyam | agne | amṛtāya | martyaḥ | sam-idhā | dāśat | uta | vā | haviḥ-kṛti | tasya | hotā | bhavasi | yāsi | dūtyam | upa | brūṣe | yajasi | adhvari-yasi // rv_10,91.11 // imāḥ | asmai | matayaḥ | vācaḥ | asmat | ā | ṛcaḥ | giraḥ | su-stutayaḥ | sam | agmata | vasu-yavaḥ | vasave | jāta-vedaḥ | vṛddhāsu | cit | vardhanaḥ | yāsu | cākanat // rv_10,91.12 // imām | pratnāya | su-stutim | navīyasīm | voceyam | asmai | uśate | śṛṇotu | naḥ | bhūyāḥ | antarā | hṛdi | asya | ni-spṛśe | jāyāiva | patye | uśatī | su-vāsāḥ // rv_10,91.13 // yasmin | aśvāsaḥ | ṛṣabhāsaḥ | ukṣaṇaḥ | vaśāḥ | meṣāḥ | ava-sṛṣṭāsaḥ | āhutāḥ | kīlāla-pe | soma-pṛṣṭhāya | vedhase | hṛdā | matim | janaye | cārum | agnaye // rv_10,91.14 // ahāvi | agne | haviḥ | āsye | te | sruci-iva | ghṛtam | camvi-iva | somaḥ | vāja-sanim | rayim | asme iti | su-vīram | pra-śastam | dhehi | yaśasam | bṛhantam // rv_10,91.15 // //22//. -rv_8:4/23- (rv_10,92)yajñasya | vaḥ | rathyam | viśpatim | viśām | hotāram | aktoḥ | atithim | vibhāvasum | śocan | śuṣkāsu | hariṇīṣu | jarbhurat | vṛṣā | ketuḥ | yajataḥ | dyām | aśāyata // rv_10,92.1 // imam | añjaḥ-pām | ubhaye | akṛṇvata | dharmāṇam | agnim | vidathasya | sādhanam | aktum | na | yahvam | uṣasaḥ | puraḥ-hitam | tanū-napātam | aruṣasya | niṃsate // rv_10,92.2 // baṭ | asya | nīthā | vi | paṇeḥ | ca | manmahe | vayāḥ | asya | pra-hutāḥ | āsuḥ | attave | yadā | ghorāsaḥ | amṛta-tvam | āśata | āt | it | janasya | daivyasya | carkiran // rv_10,92.3 // ṛtasya | hi | pra-sitiḥ | dyauḥ | uru | vyacaḥ | namaḥ | mahī | aramatiḥ | panāyasī | indraḥ | mitraḥ | varuṇaḥ | sam | cikitrire | atho iti | bhagaḥ | savitā | pūta-dakṣasaḥ // rv_10,92.4 // pra | rudreṇa | yayinā | yanti | sindhavaḥ | tiraḥ | mahīm | aramatim | dadhanvire | yebhiḥ | pari-jmā | pari-yan | uru | jrayaḥ | vi | roruvat | jaṭhare | viśvam | ukṣate // rv_10,92.5 // //23//. -rv_8:4/24- krāṇāḥ | rudrāḥ | marutaḥ | viśva-kṛṣṭayaḥ | divaḥ | śyenāsaḥ | asurasya | nīḷayaḥ | tebhiḥ | caṣṭe | varuṇaḥ | mitraḥ | aryamā | indraḥ | devebhiḥ | arvaśebhiḥ | arvaśaḥ // rv_10,92.6 // indre | bhujam | śaśamānāsaḥ | āśata | sūraḥ | dṛśīke | vṛṣaṇaḥ | ca | paiṃsye | pra | ye | nu | asya | arhaṇā | tatakṣire | yujam | vajram | nṛ-sadaneṣu | kāravaḥ // rv_10,92.7 // sūraḥ | cit | ā | haritaḥ | asya | rīramat | indrāt | ā | kaḥ | cit | bhayate | tavīyasaḥ | bhīmasya | vṛṣṇaḥ | jaṭharāt | abhi-śvasaḥ | dive--dive | sahuriḥ | stan | abādhitaḥ // rv_10,92.8 // stomam | vaḥ | adya | rudrāya | śikvase | kṣayat-vīrāya | namasā | didiṣṭana | yebhiḥ | śivaḥ | sva-vān | evayāva-bhiḥ | divaḥ | sisakti | sva-yaśāḥ | nikāma-bhiḥ // rv_10,92.9 // te | hi | pra-jāyāḥ | abharanta | vi | śravaḥ | bṛhaspatiḥ | vṛṣabhaḥ | soma-jāmayaḥ | yajñaiḥ | atharvā | prathamaḥ | vi | dhārayat | devāḥ | dakṣaiḥ | bhṛgavaḥ | sam | cikitrire // rv_10,92.10 // //24//. -rv_8:4/25- te | hi | dyāvāpṛthivī iti | bhūri-retasā | narāśaṃsaḥ | catuḥ-aṅgaḥ | yamaḥ | aditiḥ | devaḥ | tvaṣṭā | draviṇaḥ-dāḥ | ṛbhukṣaṇaḥ | pra | rodasī iti | marutaḥ | viṣṇuḥ | arhire // rv_10,92.11 // uta | syaḥ | naḥ | uśijām | urviyā | kaviḥ | ahiḥ | śṛṇotu | budhnyaḥ | havīmani | sūryāmāsā | vi-carantā | divi-kṣitā | dhiyā | śamīnahuṣī iti | asya | bodhatam // rv_10,92.12 // pra | naḥ | pūṣā | caratham | viśva-devyaḥ | apām | napāt | avatu | vāyuḥ | iṣṭaye | ātmānam | vasyaḥ | abhi | vātam | arcata | tat | aśvinā | su-havā | yāmani | śrutam // rv_10,92.13 // viśām | āsām | abhayānām | adhi-kṣitam | gīḥ-bhiḥ | oṃ iti | sva-yaśasam | gṛṇīmasi | gnābhiḥ | viśvābhiḥ | aditim | anarvaṇam | aktoḥ | yuvānam | nṛ-manāḥ | / adha | patim // rv_10,92.14 // rebhat | atra | januṣā | pūrvaḥ | aṅgirāḥ | grāvāṇaḥ | ūrdhvāḥ | abhi | cakṣuḥ | adhvaram | yebhiḥ | vi-hāyāḥ | abhavat | vi-cakṣaṇaḥ | pāthaḥ | su-mekam | sva-dhitiḥ | vanan-vati // rv_10,92.15 // //25//. -rv_8:4/26- (rv_10,93) mahi | dyāvāpṛthivī iti | bhūtam | urvī iti | nārī iti | yahvī iti | na | rodasī iti | sadam | naḥ | tebhiḥ | naḥ | pātam | sahyasaḥ | ebhiḥ | naḥ | pātam | śūṣaṇi // rv_10,93.1 // yajñe--yajñe | saḥ | martyaḥ | devān | saparyati | yaḥ | sumnaiḥ | dīrghaśrut-tamaḥ | āvivāsāti | enān // rv_10,93.2 // viśveṣām | irajyavaḥ | devānām | vāḥ | mahaḥ | viśve | hi | viśva-mahasaḥ | viśve | yajñeṣu | yajñiyāḥ // rv_10,93.3 // te | gha | rājānaḥ | amṛtasya | mandrāḥ | aryamā | mitraḥ | varuṇaḥ | pari-jmā | kat | rudraḥ | nṛṇām | stutaḥ | marutaḥ | pūṣaṇaḥ | bhagaḥ // rv_10,93.4 // uta | naḥ | naktam | apām | vṛṣaṇvasūitivṛṣaṇ-vasū | sūryāmāsā | sadanāya | sa-dhanyā | sacā | yat | sādi | eṣām | ahiḥ | budhneṣu | budhnyaḥ // rv_10,93.5 // //26//. -rv_8:4/27- uta | naḥ | devau | aśvinā | śubhaḥ | patī iti | dhāma-bhiḥ | mitrāvaruṇau | uruṣyatām | mahaḥ | saḥ | rāyaḥ | ā | īṣate | ati | dhanvāiva | duḥ-itā // rv_10,93.6 // uta | naḥ | rudrā | cit | mṛḷatām | aśvinā | viśve | devāsaḥ | rathaḥpatiḥ | bhagaḥ | ṛbhuḥ | vājaḥ | ṛbhukṣaṇaḥ | pari-jmā | viśva-vedasaḥ // rv_10,93.7 // ṛbhuḥ | ṛbhukṣāḥ | ṛbhuḥ | vidhataḥ | madaḥ | ā | te | harī iti | jūjuvānasya | vājinā | dustaram | yasya | sāma | cit | ṛdhak | yajñaḥ | na | mānuṣaḥ // rv_10,93.8 // kṛdhi | naḥ | ahrayaḥ | deva | savitariti | saḥ | ca | stuṣe | maghonām | sahaḥ | naḥ | indraḥ | vahni-bhiḥ | ni | eṣām | carṣaṇīnām | cakram | raśmim | na | yoyuve // rv_10,93.9 // ā | eṣu | dyāvāpṛthivī iti | dhātam | mahat | asme iti | vīreṣu | viśva-carṣaṇi | śravaḥ | pṛkṣam | vājasya | sātaye | pṛkṣam | rāyā | uta | turvaṇe // rv_10,93.10 // //27//. -rv_8:4/28- etam | śaṃsam | indra | asma-yuḥ | tvam | kū-cit | santam | sahasāvan | abhi ṣṭaye | sadā | pāhi | abhiṣṭaye | medatām | vedatā | vaso iti // rv_10,93.11 // etam | me | stomam | tanā | na | sūrye | dyutat-yāmānam | vavṛdhanta | nṛṇām | sam-vananam | na | asvyam | taṣṭāiva | anapa-cyutam // rv_10,93.12 // vavarta | yeṣām | rāyā | yuktā | eṣām | hiraṇyayī | nema-dhitā | na | paiṃsyā | vṛthāiva | viṣṭa-antā // rv_10,93.13 // pra | tat | duḥ-śīme | pṛthavāne | vene | pra | rāme | vocam | asure | maghavat-su | ye | yuktvāya | pañca | śatā | asma-yu | pathā | vi-śrāvi | eṣām // rv_10,93.14 // adhiit | nu | atra | saptatim | ca | sapta | ca | sadyaḥ | didiṣṭa | tānvaḥ | sadyaḥ | didiṣṭa | pārthyaḥ | sadyaḥ | didiṣṭa | māyavaḥ // rv_10,93.15 // //28//. -rv_8:4/29- (rv_10,94) pra | ete | vadantu | pra | vayam | vadāma | grāva-bhyaḥ | vācam | vadata | vadat-bhyaḥ | yat | adrayaḥ | parvatāḥ | sākam | āśavaḥ | ślokam | ghoṣam | bharatha | indrāya | sominaḥ // rv_10,94.1 // ete | vadanti | śata-vat | sahasra-vat | abhi | krandanti | haritebhiḥ | āsa-bhi ḥ | viṣṭavī | grāvāṇaḥ | su-kṛtaḥ | su-kṛtyayā | hotuḥ | cit | pūrve | haviḥ-adyam | āśata // rv_10,94.2 // ete | vadanti | avidan | anā | madhu | ni | ūṅkhayante | adhi | pakve | āmiṣi | vṛkṣasya | śākhām | aruṇasya | bapsataḥ | te | sūbharvāḥ | vṛṣabhāḥ | pra | īm | arāviṣuḥ // rv_10,94.3 // bṛhat | vadanti | madireṇa | mandinā | indram | krośantaḥ | avidan | anā | madhu | sam-rabhya | dhīrāḥ | svasṛ-bhiḥ | anartiṣuḥ | āghoṣayantaḥ | pṛthivīm | upabdi-bhiḥ // rv_10,94.4 // su-parṇāḥ | vācam | akrata | upa | dyavi | ākhare | kṛṣṇāḥ | iṣirāḥ | anartiṣuḥ | nyak | ni | yanti | uparasya | niḥ-kṛtam | puru | retaḥ | dadhire | sūrya-śvitaḥ // rv_10,94.5 // //29//. -rv_8:4/30- ugrāḥ-iva | pra-vahantaḥ | sam-āyamuḥ | sākam | yuktāḥ | vṛṣaṇaḥ | bibhrataḥ | dhuraḥ | yad | śvasantaḥ | jagrasānāḥ | arāviṣuḥ | śṛṇve | eṣām | prothathaḥ | arvatām-iva // rv_10,94.6 // daśāvani-bhyaḥ | daśakakṣyebhyaḥ | daśa-yoktrebhyaḥ | daśa-yojanebhyaḥ | daśābhīśu-bhyaḥ | arcata | ajarebhyaḥ | daśa | dhuraḥ | daśa | yuktāḥ | vahat-bhyaḥ // rv_10,94.7 // te | adrayaḥ | daśa-yantrāsaḥ | āśavaḥ | teṣām | ādhānam | pari | eti | haryatam | te | oṃ iti | sutasya | somyasya | andhasaḥ | aṃśoḥ | pīyūṣam | prathamasya | bhejire // rv_10,94.8 // te | soma-adaḥ | harī iti | indrasya | niṃsate | aṃśum | duhantaḥ | adhi | āsate | gavi | tebhiḥ | dugdham | papi-vān | somyam | madhu | indraḥ | vardhate | prathate | vṛṣa-yate // rv_10,94.9 // vṛṣā | vaḥ | aṃśuḥ | na | kila | riṣāthana | iḷāvantaḥ | sadam | it | sthana | āśi tāḥ | raivatyāiva | mahasā | cāravaḥ | sthana | yasya | grāvāṇaḥ | ajuṣadhvam | adhvaram // rv_10,94.10 // //30//. -rv_8:4/31- tṛdilāḥ | atṛdilāsaḥ | adrayaḥ | aśramaṇāḥ | aśṛthitāḥ | amṛtyavaḥ | anāturāḥ | ajarāḥ | stha | amaviṣṇavaḥ | su-pīvasaḥ | atṛṣitāḥ | atṛṣṇa-jaḥ // rv_10,94.11 // dhruvāḥ | eva | vaḥ | pitaraḥ | yuge--yuge | kṣema-kāmāsaḥ | sadasaḥ | na | yuñjate | ajuryāsaḥ | hari-sācaḥ | haridravaḥ | ā | dyām | raveṇa | pṛthivīm | aśuśravuḥ // rv_10,94.12 // tat | it | vadanti | adrayaḥ | vi-mocane | yāman | añjaḥpāḥ-iva | gha | it | upabdi--bhiḥ | vapantaḥ | bījam-iva | dhānya-kṛtaḥ | pṛñcanti | somam | na | minanti | bapsataḥ // rv_10,94.13 // sute | adhvare | adhi | vācam | akrata | / ā | krīḷayaḥ | na | mātaram | tudantaḥ | vi | su | muñca | susu-vuṣaḥ | manīṣām | v i | vartantām | adrayaḥ | cāyamānāḥ // rv_10,94.14 // //31//. -rv_8:5/1- (rv_10,95) haye | jāye | manasā | tiṣṭha | ghore | vacāṃsi | miśrā | kṛṇavāvahai | nu | na | nau | mantrāḥ | anuditāsaḥ | ete | mayaḥ | karan | para-tare | cana | ahan // rv_10,95.1 // kim | etā | vācā | kṛṇava | tava | aham | pra | akramiṣam | uṣasām | agriyāiva | purūravaḥ | punaḥ | astam | parā | ihi | duḥ-āpanā | vātaḥ-iva | aham | asmi // rv_10,95.2 // iṣuḥ | na | śṛiye | iṣu-dheḥ | asanā | go--sāḥ | śatasā | na | raṃhiḥ | avīre | kratau | vi | davidyutat | na | urā | na | māyum | citayanta | dhunayaḥ // rv_10,95.3 // sā | vasu | dadhatī | śvaśurāya | vayaḥ | uṣaḥ | yadi | vaṣṭi | anti-gṛhāt | astam | nanakṣe | yasmim | cākan | divā | naktam | śnathitā | vaitasena // rv_10,95.4 // triḥ | sma | māhnaḥ | śnathayaḥ | vaitasena | uta | sma | me | avyatyai pṛṇāsi | purūravaḥ | anu | te | ketam | āyam | rājā | me | vīra | tanvaḥ | tat | āsīḥ // rv_10,95.5 // //1//. -rv_8:5/2- yā | su-jūrṇiḥ | śreṇiḥ | sumne--āpiḥ | hrade--cakṣuḥ | na | granthināī | caraṇyuḥ | tāḥ | añjayaḥ | aruṇayaḥ | na | sasruḥ | śriye | gāvaḥ | na | dhenavaḥ | anavanta // rv_10,95.6 // sam | asmin | jāyamāne | āsata | gnāḥ | uta | īm | avardhan | nadyaḥ | sva-gūrtāḥ | mahe | yat | tvā | purūravaḥ | raṇāya | avardhayan | dasyu-hatyāya | devāḥ // rv_10,95.7 // sacā | yat | āsu | jahatīṣu | atkam | amānuṣīṣu | mānuṣaḥ | ni-seve | apa | sma | mat | tarasantī | na | bhujyuḥ | tāḥ | atrasan | ratha-spṛśaḥ | na | aśvāḥ // rv_10,95.8 // yat | āsu | martaḥ | amṛtāsu | ni-spṛk | sam | kṣoṇībhiḥ | kratu-bhiḥ | na | pṛṅkte | tāḥ | ātayaḥ | na | tanvaḥ | śumbhata | svāḥ | aśvāsaḥ | na | krīḷayaḥ | dandaśānāḥ // rv_10,95.9 // vi-dyut | na | yā | patantī | davidyot | bharantī | me | apyā | kāmyāni | janiṣṭo iti | apaḥ | naryaḥ | su-jātaḥ | pra | urvaśī | tirata | dīrgham | āyuḥ // rv_10,95.10 // //2//. -rv_8:5/3- jajñiṣe | itthā | go--pīthyāya | hi | dadhātha | tat | purūravaḥ | me | ojaḥ | aśāsam | tvā | viduṣī | sasmin | ahan | na | me | ā | aśṛṇoḥ | kim | abhuk | vadāsi // rv_10,95.11 // kadā | sūnuḥ | pitaram | jātaḥ | icchāt | cakran | na | aśru | vartayat | vi-jānan | kaḥ | dampatī itidam-patī | sa-manasā | vi | yūyot | adha | yat | agniḥ | śvaśureṣu | dīdayat // rv_10,95.12 // prati | bravāṇi | vartayate | aśru | cakran | na | krandat | ādhye | śivāyai | pra | tat | te | hinava | yat | te | asme iti | parā | ihi | astam | nahi | mūra | mā | āpaḥ // rv_10,95.13 // su-devaḥ | adya | pra-patet | anāvṛt | parāvatam | paramām | gantavai | oṃ iti | adha | śayīta | niḥ-ṛteḥ | upa-sthe | adha | enam | vṛkāḥ | rabhasāsaḥ | adyuḥ // rv_10,95.14 // purūravaḥ | mā | mṛthāḥ | mā | pra | paptaḥ | mā | tvā | vṛkāsaḥ | aśivāsaḥ | oṃ iti | kṣan | na | vai | straiṇāni | sakhyāni | santi | sālāvṛkāṇām | hṛdayāni | etā // rv_10,95.15 // //3//. -rv_8:5/4- yat | vi-rūpā | acaram | martyeṣu | avasam | rātrīḥ | śaradaḥ | catasraḥ | ghṛtasya | stokam | sakṛt | ahnaḥ | āśnām | tāt | eva | idam | tatṛpāṇā | carāmi // rv_10,95.16 // antarikṣa-prām | rajasaḥ | vi-mānīm | upa | śikṣāmi | urvaśīm | vasiṣṭhaḥ | upa | tvā | rātiḥ | su-kṛtasya | tiṣṭhāt | ni | vartasva | hṛdayam | tapyate | me // rv_10,95.17 // iti | tvā | devāḥ | ime | āhuḥ | aiḷa | yathā | īm | etat | bhavasi | mṛtyu-bandhuḥ | pra-jā | te | devān | haviṣā | yajāti | svaḥ-ge | oṃ iti | tvam | api | mādayāse // rv_10,95.18 // //4//. -rv_8:5/5- (rv_10,96) pra | te | mahe | vidatheśamsiṣam | harī iti | pra | te | vanve | vanuṣaḥ | haryatam | madam | ghṛtam | na | yaḥ | hari-bhi ḥ | cāru | secata | ā | tvā | viśantu | hari-varpasam | giraḥ // rv_10,96.1 // harim | hi | yonim | abhi | ye | sam-asvaran | hinvantaḥ | harī iti | divyam | yathā | sadaḥ | ā | yam | pṛṇanti | hari-bhiḥ | na | dhenavaḥ | indrāya | śūṣam | hari-vantam | arcata // rv_10,96.2 // saḥ | asya | vajraḥ | haritaḥ | yaḥ | āyasaḥ | hariḥ | ni-kāmaḥ | hariḥ | ā | gabhastyoḥ | dyumnī | su-śipraḥ | harimanyu-sāyakaḥ | indre | ni | rūpā | har itā | mimikṣire // rv_10,96.3 // divi | na | ketuḥ | adhi | dhāyi | haryataḥ | vivyacat | vajraḥ | haritaḥ | na | raṃhyā | tudat | ahim | hari-śipraḥ | yaḥ | āyasaḥ | sahasra-śokāḥ | abhavat | harim-bharaḥ // rv_10,96.4 // tvam-tvam | aharyathāḥ | upa-stutaḥ | pūrvebhiḥ | indra | hari-keśa | yajva-bhiḥ | tvam | haryasi | tava | viśvam | ukthyam | asāmi | rādhaḥ | hari-jāta | haryatam // rv_10,96.5 // //5//. -rv_8:5/6- tā | vajriṇam | mandinam | stomyam | made | indram | rathe | vahataḥ | haryatā | harī iti | purūṇi | asmai | savanāni | haryate | indrāya | somāḥ | harayaḥ | dadhanvire // rv_10,96.6 // aram | kāmāya | harayaḥ | dadhanvire | sthirāya | hinvan | harayaḥ | harī iti | turā | arvat-bhiḥ | yaḥ | hari-bhiḥ | joṣam | īyate | saḥ | asya | kāmam | har i-vantam | ānaśe // rv_10,96.7 // hari-śmaśāruḥ | hari-keśaḥ | āyasaḥ | turaḥ-peye | yaḥ | hari-pāḥ | avadharta | arvat-bhiḥ | yaḥ | hari-bhiḥ | vājinī-vasuḥ | ati | viśvā | duḥ-itā | pāriṣat | harī iti // rv_10,96.8 // sruvāiva | yasya | hariṇī iti | vi-petatuḥ | śipreiti | vājāya | hariṇī iti | davidhvataḥ | pra | yat | kṛte | camase | marmṛjat | harī iti | pītvā | madasya | haryatasya | andhasaḥ // rv_10,96.9 // uta | sma | sadma | haryatasya | pastyoḥ | atyaḥ | na | vājam | hari-vān | ac ikradat | mahī | cit | hi | dhiṣaṇā | aharyat | ojasā | bṛhat | vayaḥ | dadhiṣe | hayartaḥ | cit | ā // rv_10,96.10 // //6//. -rv_8:5/7- ā | rodasī iti | haryamāṇaḥ | mahi-tvā | navyam-navyam | haryasi | manma | nu | priyam | pra | pastyam | asura | haryatam | goḥ | āviḥ | kṛdhi | haraye | sūryāya // rv_10,96.11 // ā | tvā | haryantam | pra-yujaḥ | janānām | rathe | vahantu | hari-śipram | indra | piba | yathā | prati-bhṛtasya | madhvaḥ | haryan | yajñam | sadha-māde | daśa-oṇim // rv_10,96.12 // apāḥ | pūrveṣām | hari-vaḥ | sutānām | atho iti | idam | savanam | kevalam | te | mamaddhi | somam | madhu-mantam | indra | satrā | vṛṣan | jaṭhare | ā | vṛṣasva // rv_10,96.13 // //7//. -rv_8:5/8- (rv_10,97) yāḥ | oṣadhīḥ | pūrvā | jātā | devebhyaḥ | tri-yugam | purā | manai | nu | babhrūṇām | aham | śatam | dhāmāni | sapta | ca // rv_10,97.1 // śatam | vaḥ | amba | dhāmāni | sahasram | uta | vaḥ | ruhaḥ | adha | śata-kratvaḥ | yūyam | imam | me | agadam | kṛta // rv_10,97.2 // oṣadhīḥ | prati | modadhvam | puṣpa-vatīḥ | pra-sūvarīḥ | aśvāḥ-iva | sa-jitvarīḥ | vīrudhaḥ | pārayiṣṇvaḥ // rv_10,97.3 // oṣadhīḥ | iti | mātaraḥ | tat | vaḥ | devīḥ | upa | bruve | saneyam | aśvam | gām | vāsaḥ | ātmānam | tava | puruṣa // rv_10,97.4 // aśvatthe | vaḥ | ni-sadanam | parṇe | vaḥ | vasatiḥ | kṛtā | go--bhājaḥ | it | kila | asatha | yat | sanavatha | puruṣam // rv_10,97.5 // //8//. -rv_8:5/9- yatra | oṣadhīḥ | sam-agmata | rājānaḥ | samitau-iva | / vipraḥ | saḥ | ucyate | bhiṣak | rakṣaḥ-hā | amīva-cātanaḥ // rv_10,97.6 // aśva-vatīm | sama-vatīm | ūrjayantīm | ut-ojasam | ā | avitsi | sarvāḥ | oṣadhīḥ | asmai | ariṣṭa-tātaye // rv_10,97.7 // ut | śuṣmāḥ | oṣadhīnām | gāvaḥ | goṣṭhāt-iva | īrate | dhanam | saniṣyantīnām | ātmānam | tava | puruṣa // rv_10,97.8 // iṣkṛtiḥ | nāma | vaḥ | mātā | atho iti | yūyam | stha | niḥ-kṛtīḥ | sīrāḥ | patatriṇīḥ | sthana | yat | āmayati | niḥ | kṛtha // rv_10,97.9 // ati | viśvāḥ | pari-sthāḥ | stenaḥ-iva | vrajam | akramuḥ | oṣadhīḥ | pra | acucyavuḥ | yat | kim | ca | tanvaḥ | rapaḥ // rv_10,97.10 // //9//. -rv_8:5/10- yat | imāḥ | vājayan | aham | oṣadhīḥ | haste | ādadhe | ātmā | yakṣmasya | naśyati | purā | jīva-gṛbhaḥ | yathā // rv_10,97.11 // yasya | oṣadhīḥ | pra-sarpatha | aṅgam-aṅgam | paruḥ-paruḥ | tataḥ | yakṣmam | vi | bādhadhve | ugraḥ | madhyamaśīḥ-iva // rv_10,97.12 // sākam | yakṣma | pra | pata | cāṣeṇa | kikidīvinā | sākam | vātasya | dhrājyā | sākam | naśya | ni-hākayā // rv_10,97.13 // anyā | vaḥ | anyām | avatu | anyā | anyasyāḥ | upa | avata | tāḥ | sarvāḥ | sam-vidānāḥ | idam | me | pra | avata | vacaḥ // rv_10,97.14 // yāḥ | phalinīḥ | yāḥ | aphalāḥ | apuṣpāḥ | yāḥ | ca | puṣpiṇīḥ | bṛhaspati-prasūtāḥ | tāḥ | naḥ | muñcantu | aṃhasaḥ // rv_10,97.15 // //10//. -rv_8:5/11- muñcantu | mā | śapathyāt | atho iti | varuṇyāt | uta | atho iti | yamasya | paḍabaḍhabadabadrahṇīśāt | sarvasmāt | deva-kilbiṣāt // rv_10,97.16 // ava-patantīḥ | avadan | divaḥ | oṣadhayaḥ | pari | yam | jīvam | aśnavāmahai | na | saḥ | riṣyāti | puruṣaḥ // rv_10,97.17 // yāḥ | oṣadhīḥ | soma-rājñīḥ | bahvīḥ | śata-vicakṣaṇāḥ | tāsām | tvam | asi | ut-tamā | aram | kāmāya | śam | hṛde // rv_10,97.18 // yāḥ | oṣadhīḥ | soma-rājñīḥ | vi-sthitāḥ | pṛthivīm | anu | bṛhaspati-prasūtāḥ | asyai | sam | datta | vīryam // rv_10,97.19 // mā | vaḥ | riṣat | khanitā | yasmai | ca | aham | khanāmi | vaḥ | dvi-pat | catuḥ-pat | asmākam | sarvam | astu | anāturam // rv_10,97.20 // yāḥ | ca | idam | upa-śṛṇvanti | yāḥ | ca | dūram | parāgatāḥ | sarvāḥ | sam-gatya | vīrudhaḥ | asyai | sam | datta | vīryam // rv_10,97.21 // oṣadhayaḥ | sam | vadante | somena | saha | rājñā | yasmai | kṛṇoti | brāhmaṇaḥ | tam | rājan | pārayāmasi // rv_10,97.22 // tvam | ut-tamā | asi | oṣadhe | tava | vṛkṣāḥ | upastayaḥ | upastiḥ | astu | saḥ | asmākam | yaḥ | asmān | abhi-dāsati // rv_10,97.23 // //11//. -rv_8:5/12- (rv_10,98) bṛhaspate | prati | me | devatām | ihi | mitraḥ | vā | yat | varuṇaḥ | vā | asi | pūṣā | ādityaiḥ | vā | yat | vasu-bhiḥ | marutvān | saḥ | parjanyam | śam-tanave | vṛṣaya // rv_10,98.1 // ā | devaḥ | dūtaḥ | ajiraḥ | cikitvān | tvat | deva-āpe | abhi | mām | agacchat | pratīcīnaḥ | prati | mām | ā | vavṛtsva | dadhāmi | te | dyu-matīm | vācam | āsan // rv_10,98.2 // asme iti | dhehi | dyu-matīm | vācam | āsan | bṛhaspate | anamīvām | iṣirām | yayā | vṛṣṭim | śam-tanave | vanāva | divaḥ | drapsaḥ | madhu-mān | ā | viveśa // rv_10,98.3 // ā | naḥ | drapsāḥ | madhu-mantaḥ | viśantu | indra | dehi | adhi-ratham | sahasram | ni | sīda | hotram | ṛtu-thā | yajasva | devān | deva-āpe | haviṣā | sapayar // rv_10,98.4 // ārṣṭiṣeṇaḥ | hotram | ṛṣiḥ | ni-sīdan | deva-āpiḥ | deva-sumatim | cikitvān | saḥ | ut-tarasmāt | adharam | samudram | apaḥ | divyāḥ | asṛjat | varṣyāḥ | abhi // rv_10,98.5 // asmin | samudre | adhi | ut-tarasmin | āpaḥ | devebhiḥ | ni-vṛtāḥ | atiṣṭhan | tāḥ | adravan | āṛṣṭiṣeṇena | sṛṣṭāḥ | deva-āpinā | pra-iṣitāḥ | mṛkṣiṇīṣu // rv_10,98.6 // //12//. -rv_8:5/13- yat | deva-āpiḥ | śam-tanave | puraḥ-hitaḥ | hotrāya | vṛtaḥ | kṛpayan | adīdhet | deva-śrutam | vṛṣṭi-vanim | rarāṇaḥ | bṛhaspatiḥ | vācam | asmai | ayacchat // rv_10,98.7 // yam | tvā | deva-āpiḥ | śuśucānaḥ | agne | ārṣṭiṣeṇaḥ | manuṣyaḥ | sam-īdhe | vi śvebhiḥ | devaiḥ | anu-madyamānaḥ | pra | parjanyam | īraya | vṛṣṭi-mantam // rv_10,98.8 // tvām | pūrve | ṛṣayaḥ | gīḥ-bhiḥ | āyan | tvām | adhvareṣu | puru-hūta | viśve | sahasrāṇi | adhi-rathāni | asme iti | ā | naḥ | yajñam | rihit-aśvā | upa | yāhi // rv_10,98.9 // etāni | agne | navatiḥ | nava | tve iti | āhutāni | adhi-rathā | sahasrā | tebhiḥ | vardhasva | tanvaḥ | śūra | pūrvīḥ | divaḥ | naḥ | vṛṣṭim | iṣitaḥ | rirīhi // rv_10,98.10 // etāni | agne | navatim | sahasrā | sam | pra | yaccha | vṛṣṇe | indrāya | bhāgam | vi dvān | pathaḥ | ṛtu-śaḥ | deva-yānān | api | aulānam | divi | deveṣu | dhehi // rv_10,98.11 // agne | bādhasva | vi | mṛdhaḥ | vi | duḥ-gahā | apa | amīvām | apa | rakṣāṃsi | sedha | asmāt | samudrāt | bṛhataḥ | divaḥ | naḥ | apām | bhūmānam | upa | naḥ | sṛja | iha // rv_10,98.12 // //13//. -rv_8:5/14- (rv_10,99) kam | naḥ | citram | iṣaṇyasi | cikitvān | pṛthu-gmānam | vāśram | vavṛdhadhyai | kat | tasya | dātu | śavasaḥ | vi-uṣṭau | takṣat | vajram | vṛtra-turam | apinvat // rv_10,99.1 // saḥ | hi | dyutā | vi-dyutā | veti | sāma | pṛthum | yonim | asura-tvā | sasāda | saḥ | sa-nīḷebhiḥ | pra-sahānaḥ | asya | bhrātuḥ | na | ṛte | saptathasya | māyāḥ // rv_10,99.2 // saḥ | vājam | yātā | apaduḥ-padā | yan | svaḥ-sātā | pari | sadat | saniṣyan | anarvā | yat | śata-durasya | vedaḥ | ghnan | śiśna-devān | abhi | varpasā | bhūt // rv_10,99.3 // saḥ | yahvyaḥ | avanīḥ | goṣu | arvā | ā | juhoti | pra-dhanyāsu | sasriḥ | apādaḥ | yatra | yujyāsaḥ | arathāḥ | droṇi-aśvāsaḥ | īrate | ghṛtam | vāḥ // rv_10,99.4 // saḥ | rudrebhiḥ | aśasta-vāraḥ | ṛbhvā | hitvī | gayam | āre--avadyaḥ | ā | agāt | vamrasya | manye | mithunā | vivavrī itivi-vavrī | annam | abhi-itya | arodayat | muṣāyan // rv_10,99.5 // saḥ | it | dāsam | tuvi-ravam | patiḥ | dan ṣaṭ--akṣam | tri-śīrṣāṇam | damanyat | asya | tritaḥ | nu | ojasā | vṛdhānaḥ | vipā | varāham | ayaḥ-agrayā | hannitihan // rv_10,99.6 // //14//. -rv_8:5/15- saḥ | druhvaṇe | manuṣe | ūrdhvasānaḥ | ā | sāviṣat | arśasānāya | śarum | saḥ | nṛ-tamaḥ | nahuṣaḥ | asmat | su-jātaḥ | puraḥ | abhinat | arhan | dasyu-hatye // rv_10,99.7 // saḥ | abhriyaḥ | na | yavase | udanyan | kṣayāya | gātum | vidat | naḥ | asme iti | upa | yat | sīdat | indum | śarīraiḥ | śyenaḥ | ayaḥ-apāṣṭiḥ | hanti | dasyūn // rv_10,99.8 // saḥ | vrādhataḥ | śavasānebhiḥ | asya | kutsāya | śuṣṇam | kṛpaṇe | parā | adāt | ayam | kavim | anayat | śasyamānam | atkam | yaḥ | asya | sanitā | uta | nṛṇām // rv_10,99.9 // ayam | daśasyan | naryebhiḥ | asya | dasmaḥ | devebhiḥ | varuṇaḥ | na | māyī | ayam | kanīnaḥ | ṛtu-pāḥ | avedi | amimīta | ararum | yaḥ | catuḥ-pāt // rv_10,99.10 // asya | stomebhiḥ | auśijaḥ | ṛjiśvā | vrajam | darayat | vṛṣabheṇa | piproḥ | sutvā | yat | yajataḥ | dīdayat | gīḥ | puraḥ | iyānaḥ | abhi | varpasā | bhūt // rv_10,99.11 // eva | mahaḥ | asura | vakṣathāya | vamrakaḥ | paṭ-bhiḥ | upa | sarpat | indram | saḥ | iyānaḥ | karati | svastim | asmai | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhār ity abhāḥ // rv_10,99.12 // //15//. -rv_8:5/16- (rv_10,100) indra | dṛhya | magha-van | tvāvat | it | bhuje | iha | stutaḥ | suta-pāḥ | bodhi | naḥ | vṛdhe | devebhiḥ | naḥ | savitā | pra | avatu | śrutam | ā | sarva-tātim | adi tim | vṛṇīmahe // rv_10,100.1 // bharāya | su | bharata | bhāgam | ṛtviyam | pra | vāyave | śuci-pe | krandat-iṣṭaye | gaurasya | yaḥ | payasaḥ | pītim | ānaśe | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.2 // ā | naḥ | devaḥ | savitā | sāviṣat | vayaḥ | ṛju-yate | yajamānāya | sunvate | yathā | devān | prati-bhūṣema | pāka-vat | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.3 // indraḥ | asme iti | su-manāḥ | astu | viśvahā | rājā | somaḥ | suvitasya | adhi | etu | naḥ | yathāyathā | mitra-dhitāni | sam-dadhuḥ | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.4 // indraḥ | ukthena | śavasā | paruḥ | dadhe | bṛhaspate | pra-tarītā | asi | āyuṣaḥ | yajñaḥ | manuḥ | pra-matiḥ | naḥ | pitā | hi | kam | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.5 // indrasya | nu | su-kṛtam | daivyam | sahaḥ | agniḥ | gṛhe | jaritā | medhiraḥ | kavi ḥ | yajñaḥ | ca | bhūt | vidathe | cāruḥ | antamaḥ | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.6 // //16//. -rv_8:5/17- na | vaḥ | guhā | cakṛma | bhūri | duḥ-kṛtam | na | āviḥ-tyam | vasavaḥ | deva-heḷanam | mākiḥ | naḥ | devāḥ | anṛtasya | varpasaḥ | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.7 // apa | amīvām | savitā | sāviṣat | nyak | varīyaḥ | it | apa | sedhantu | adrayaḥ | grāvā | yatramadhu-sut | ucyate | bṛhat | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.8 // ūrdhvaḥ | grāvā | vasavaḥ | astu | sotari | viśvā | dveṣāṃsi | sanutaḥ | yuyota | saḥ | naḥ | devaḥ | savitā | pāyuḥ | īḍyaḥ | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.9 // ūrjam | gāvaḥ | yavase | pīvaḥ | attana | ṛtasya | yāḥ | sadane | kośe | aṅdhve | tanūḥ | eva | tanvaḥ | astu | bheṣajam | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.10 // kratu-prāvā | jaritā | śaśvatām | avaḥ | indraḥ | it | bhadrā | pra-matiḥ | suta-vatām | pūrṇam | ūdhaḥ | divyam | yasya | siktaye | ā | sarva-tātim | aditim | vṛṇīmahe // rv_10,100.11 // citraḥ | te | bhānuḥ | kratu-prāḥ | abhiṣṭiḥ | santi | spṛdhaḥ | jaraṇi-prāḥ | adhṛṣṭāḥ | rajiṣṭayā | rajyā | paśvaḥ | ā | goḥ | tūtūrṣati | pari | agram | duvasyuḥ // rv_10,100.12 // //17//. -rv_8:5/18- (rv_10,101) ut | budhyadhvam | sa-manasaḥ | sakhāyaḥ | sam | agnim | indhvam | bahavaḥ | sa-nīḷāḥ | dadhi-kṛām | agnim | uṣasam | ca | devīm | indra-vataḥ | avase | ni | hvaye | vaḥ // rv_10,101.1 // mandrā | kṛṇudhvam | dhiyaḥ | ā | tanudhvam | nāvam | aritra-paraṇīm | kṛṇudhvam | iṣkṛṇudhvam | āyudhā | aram | kṛṇudhvam | prāñcam | yajñam | pra | nayata | sakhāyaḥ // rv_10,101.2 // yunakta | sīrā | vi | yugā | tanudhvam | kṛte | yonau | vapata | iha | bījam | girā | ca | śruṣṭiḥ | sa-bharāḥ | asat | naḥ | nedīyaḥ | it | sṛṇyaḥ | pakvam | ā | iyāt // rv_10,101.3 // sīrā | yuñjanti | kavayaḥ | yugā | vi | tanvate | pṛthak | dhīrāḥ | deveṣu | sumna-yā // rv_10,101.4 // niḥ | āhāvān | kṛṇotana | sam | varatrāḥ | dadhātana | siñcāmahai | avatam | udriṇam | vayam | su-sekam | anupa-kṣitam // rv_10,101.5 // iṣkṛta-āhāvam | avatam | su-varatram | su-secanam | udriṇam | siñce | akṣitam // rv_10,101.6 // //18//. -rv_8:5/19- prīṇīta | aśvān | hitam | jayātha | svasti-vāham | ratham | it | kṛṇudhvam | droṇa-āhāvam | avatam | aśma-cakram | aṃsatra-kośam | siñcata | nṛ-pānam // rv_10,101.7 // vrajam | kṛṇudhvam | saḥ | hi | vaḥ | nṛ-pānaḥ | varma | sīvyadhvam | bahulā | pṛthūni | puraḥ | kṛṇudhvam | āyasīḥ | adhṛṣṭāḥ | mā | vaḥ | susrot | camasaḥ | dṛṃhata | tam // rv_10,101.8 // ā | vaḥ | dhiyam | yajñiyām | varte | ūtaye | devāḥ | devīm | yajatām | yajñiyām | iha | sā | naḥ | duhīyat | yavasāiva | gatvī | sahasra-dhārā | payasā | mahī | gauḥ // rv_10,101.9 // ā | tu | siñca | harim | īm | droḥ | upa-sthe | vāśībhiḥ | takṣata | aśman-mayībhiḥ | pari | svajadhvam | daśa | kakṣyābhiḥ | ubhe iti | dhurau | prati | vahnim | yunakta // rv_10,101.10 // ubhe iti | dhurau | vahniḥ | āpibdamānaḥ | antaḥ | yonāiva | carati | dvi-jāniḥ | vanaspatim | vane | ā | asthāpayadhvam | ni | su | dadhidhvam | akhanantaḥ | utsam // rv_10,101.11 // kapṛt | naraḥ | kapṛtham | ut | dadhātana | codayata | khudata | vāja-sātaye | niṣṭigryaḥ | putram | ā | cyāvaya | ūtaye | indram | sa-bādhaḥ | iha | soma-pītaye // rv_10,101.12 // //19//. -rv_8:5/20- (rv_10,102) pra | te | ratham | mithu-kṛtam | indraḥ | avatu | dhṛṣṇu-yā | asmin | ājau | puru-hūta | śravāyye | dhana-bhakṣeṣu | naḥ | ava // rv_10,102.1 // ut | sma | vātaḥ | vahati | vāsaḥ | asyāḥ | adhi-ratham | yat | ajayat | sahasram | rathīḥ | abhūt | mudgalānī | gaviṣṭau | bhare | kṛtam | vi | acet | indra-senā // rv_10,102.2 // antaḥ | yaccha | jighāṃsataḥ | vajram | indra | abhi-dāsataḥ | dāsasya | vā | magha-van | āryasya | vā | sanutaḥ | yavaya | vadham // rv_10,102.3 // udnaḥ | hradam | apibat | jarhṛṣāṇaḥ | kūṭam | sma | tṛṃhat | abhi-mātim | eti | pra | muṣka-bhāraḥ | śravaḥ | icchamānaḥ | ajiram | bāhū iti | abharat | sisāsan // rv_10,102.4 // ni | akrandayan | upa-yantaḥ | enam | amehayan | vṛṣabham | madhye | ājeḥ | tena | sūbharvam | śata-vat | sahasram | gavām | mudgalaḥ | pra-dhane | jigāya // rv_10,102.5 // karka-deve | vṛṣabhaḥ | āsīt | avāvacīt | sārathiḥ | asya | keśī | dudheḥ | yuktasya | dravataḥ | saha | anasā | ṛcchanti | sma | niḥ-padaḥ | mudgalānīm // rv_10,102.6 // //20//. -rv_8:5/21- uta | pra-dhim | ut | ahan | asya | vidvān | upa | ayunak | vaṃsagam | atra | śikṣan | indraḥ | ut | āvat | patim | aghnyānām | araṃhata | padyābhiḥ | kakut-mān // rv_10,102.7 // śunam | aṣṭrāvī | acarat | kapardī | varatrāyām | dāru | ānahyamānaḥ | nṛmnāni | kṛṇvan | bahave | janāya | gāḥ | paspaśānaḥ | taviṣīḥ | adhatta // rv_10,102.8 // imam | tam | paśya | vṛṣabhasya | yuñjam | kāṣṭhāyāḥ | madhye | dru-ghaṇam | śayānam | yena | jigāya | sata-vat | sahasram | gavām | mudgalaḥ | pṛtanājyeṣu // rv_10,102.9 // āre | aghā | kaḥ | nu | itthā | dadarśa | yam | yuñjanti | tam | oṃ iti | ā | sthāpayanti | na | asmai | tṛṇam | na | udakam | ā | bharanti | ut-taraḥ | dhuraḥ | vahati | pra-dediśat // rv_10,102.10 // parivṛktāiva | pati-vidyam | ānaṭ | pīpyānā | kūcakreṇa-iva | siñcan | eṣa-eṣyā | cit | rathyā | jayema | su-maṅgalam | sina-vat | astu | sātam // rv_10,102.11 // tvam | viśvasya | jagataḥ | cakṣuḥ | indra | asi | cakṣuṣaḥ | vṛṣā | yat | ājim | vṛṣaṇā | sisāsasi | codayan | vadhriṇā | yujā // rv_10,102.12 // //21//. -rv_8:5/22- (rv_10,103) āśuḥ | śiśānaḥ | vṛṣabhaḥ | na | bhīmaḥ | ghanāghanaḥ | kṣobhaṇaḥ | carṣaṇīnām | sam-krandanaḥ | ani-miṣaḥ | eka-vīraḥ | śatam | senāḥ | ajayat | sākam | indraḥ // rv_10,103.1 // sam-krandanena | ani-miṣeṇa | jiṣṇunā | yut-kāreṇa | duḥ-cyavanena | dhṛṣṇunā | tat | indreṇa | jayata | tat | sahadhvam | yudhaḥ | naraḥ | iṣu-hastena | vṛṣṇā // rv_10,103.2 // saḥ | iṣu-hastaiḥ | saḥ | niṣaṅgi-bhiḥ | vaśī | sam-sraṣṭā | saḥ | yudhaḥ | indraḥ | gaṇena | saṃsṛṣṭa-jit | soma-pāḥ | bāhu-śardhī | ugra-dhanvā | prati-hitābhiḥ | astā // rv_10,103.3 // bṛhaspate | pari | dīya | rathena | rakṣaḥ-hā | amitrān | apa-bādhamānaḥ | pra-bhañjan | senāḥ | pra-mṛṇaḥ | yudhā | jayan | asmākam | edhi | avitā | rathānām // rv_10,103.4 // bala-vijñāyaḥ | sthaviraḥ | pra-vīraḥ | sahasvān | vājī | sahamānaḥ | ugraḥ | abhi-vīraḥ | abhi-satvā | sahaḥ-jāḥ | jaitram | indra | ratham | ā | tiṣṭha | go--vit // rv_10,103.5 // gotra-bhidam | go--vidam | vajra-bāhum | jayantam | ajma | pra-mṛṇantam | ojasā | imam | sa-jātāḥ | anu | vīrayadhvam | indram | sakhāyaḥ | anu | sam | rabhadhvam // rv_10,103.6 // //22//. -rv_8:5/23- abhi | gotrāṇi | sahasā | gāhamānaḥ | adayaḥ | vīraḥ | śata-manyuḥ | indraḥ | duḥ-cyavanaḥ | pṛtanāṣāṭ | ayudhyaḥ | asmākam | senāḥ | avatu | pra | yut-su // rv_10,103.7 // indraḥ | āsām | netā | bṛhaspatiḥ | dakṣiṇā | yajñaḥ | puraḥ | etu | somaḥ | deva-senānām | abhi-bhañjatīnām | jayantīnām | marutaḥ | yantu | agram // rv_10,103.8 // indrasya | vṛṣṇaḥ | varuṇasya | rājñaḥ | ādityānām | marutām | śardhaḥ | ugram | mahāmanasām | bhuvana-cyavānām | ghoṣaḥ | devānām | jayatām | ut | asthāt // rv_10,103.9 // ut | harṣaya | magha-van | āyudhāni | ut | satvanām | māmakānām | manāṃsi | ut | vṛtra-han | vājinām | vājināni | ut | rathānām | jayatām | yantu | ghoṣāḥ // rv_10,103.10 // asmākam | indraḥ | sam-ṛteṣu | dhvajeṣu | asmākam | yāḥ | iṣavaḥ | tāḥ | jayantu | asmākam | vīrāḥ | ut-tare | bhavantu | asmān | oṃ iti | devāḥ | avata | haveṣu // rv_10,103.11 // amīṣām | cittam | prati-lobhayantī | gṛhāṇa | aṅgāni | apve | parā | ihi | abhi | pra | ihi | niḥ | daha | hṛt-su | śokaiḥ | andhena | amitrāḥ | tamasā | sacantām // rv_10,103.12 // pra | ita | jayata | naraḥ | indraḥ | vaḥ | śarma | yacchatu | ugrāḥ | vaḥ | santu | bāhavaḥ | anādhṛṣyāḥ | yathā | asatha // rv_10,103.13 // //23//. -rv_8:5/24- (rv_10,104) asāvi | somaḥ | puru-hūta | tubhyam | hari-bhyām | yajñam | upa | yāhi | tūyam | tubhyam | giraḥ | vipra-vīrāḥ | iyānāḥ | dadhanvire | indra | piba | sutasya // rv_10,104.1 // ap-su | dhūtasya | hari-vaḥ | piba | iha | nṛ-bhiḥ | sutasya | jaṭharam | pṛṇasva | mimikṣuḥ | yam | adrayaḥ | indra | tubhyam | tebhiḥ | vardhasva | madam | uktha-vāhaḥ // rv_10,104.2 // pra | ugrām | pītim | vṛṣṇe | iyarmi | satyām | pra-yai | sutasya | hari-aśva | tubhyam | indra | dhenābhiḥ | iha | mādayasva | dhībhiḥ | viśvābhiḥ | śacyā | gṛṇānaḥ // rv_10,104.3 // ūtī | śacī-vaḥ | tava | vīryeṇa | vayaḥ | dadhānāḥ | uśijaḥ | ṛta-jñāḥ | prajāvat | indra | manuṣaḥ | duroṇe | tasthuḥ | gṛṇantaḥ | sadha-mādyāsaḥ // rv_10,104.4 // pranīti-bhiḥ | te | hari-aśva | su-stoḥ | susumnasya | puru-rucaḥ | janāsaḥ | maṃhiṣṭhām | ūtim | vi-tire | dadhānāḥ | stotāraḥ | indra | tava | sūnṛtābhiḥ // rv_10,104.5 // //24//. -rv_8:5/25- upa | brahmāṇi | hari-vaḥ | hari-bhyām | somasya | yāhi | pītaye | sutasya | indra | tvā | yajñaḥ | kṣamamāṇam | ānaṭ | dāśvān | asi | adhvarasya | pra-ketaḥ // rv_10,104.6 // sahasra-vājam | abhimāti-saham | sute--raṇam | magha-vānam | su-vṛktim | upa | bhūṣanti | giraḥ | aprati-itam | indram | namasyāḥ | jarituḥ | pananta // rv_10,104.7 // sapta | āpaḥ | devīḥ | su-raṇāḥ | amṛktāḥ | yābhiḥ | sindhum | ataraḥ | indra | pūḥ-bhit | navatim | srotyāḥ | nava | ca | sravantīḥ | devebhyaḥ | gātum | manuṣe | ca | vindaḥ // rv_10,104.8 // apaḥ | mahīḥ | abhi-śasteḥ | amuñcaḥ | ajāgaḥ | āsu | adhi | devaḥ | ekaḥ | indra | yāḥ | tvam | vṛtra-tūrye | cakartha | tābhiḥ | viśva-āyuḥ | tanvam | pupuṣyāḥ // rv_10,104.9 // vīreṇyaḥ | kratuḥ | indraḥ | su-śastiḥ | uta | api | dhenā | puru-hūtam | īṭe | ādaryat | vṛtram | akṛṇot | oṃ iti | lokam | sasahe | śakraḥ | pṛtanāḥ | abhiṣṭiḥ // rv_10,104.10 // śunam | huvema | magha-vānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām // rv_10,104.11 // //25//. -rv_8:5/26- (rv_10,105) kadā | vaso iti | stotram | haryate | ā | ava | śmaśā | rudhat | vāritivāḥ | dīrgham | sutam | vātāpyāya // rv_10,105.1 // harī iti | yasya | su-yujā | vi-vratā | veḥ | arvantā | anu | śepā | ubhā | rajī iti | na | keśinā | patiḥ | dan // rv_10,105.2 // apa | yoḥ | indraḥ | pāpaje | ā | martaḥ | na | śaśramāṇaḥ | bibhīvān | śubhe | yat | yuyuje | taviṣī-vān // rv_10,105.3 // sacā | āyoḥ | indraḥ | carkṛṣe | ā | upānasaḥ | saparyan | nadayoḥ | vi-vratayoḥ | śūraḥ | indraḥ // rv_10,105.4 // adhi | yaḥ | tasthau | keṣa-vantā | vyacasvantā | na | puṣṭyai | vanoti | śiprābhyām | śipriṇī-vān // rv_10,105.5 // //26//. -rv_8:5/27- pra | astaut | ṛṣva-ojāḥ | ṛṣvebhiḥ | tatakṣa | śūraḥ | śavasā | ṛbhuḥ | na | kratu-bhiḥ | mātariśvā // rv_10,105.6 // vajram | yaḥ | cakre | su-hanāya | dasyave | hirīmaśaḥ | harīmān | aruta-hanuḥ | adbhutam | na | rajaḥ // rv_10,105.7 // ava | naḥ | vṛjinā | śiśīhi | ṛcā | vanema | anṛcaḥ | na | abrahmā | yajñaḥ | ṛdhak | joṣati | tve iti // rv_10,105.8 // ūrdhvā | yat | te | tretinī | bhūt | yajñasya | dhūḥ-su | sadman | sa-jūḥ | nāvam | sva-yaśasam | sacā | āyoḥ // rv_10,105.9 // śriye | te | pṛśniḥ | upa-secanī | bhūt | śriye | darviḥ | arepāḥ | yayā | sve | pātre | siñcase | ut // rv_10,105.10 // śatam | vā | yat | asurya | prati | tvā | su-mitraḥ | itthā | astaut | duḥ-mitraḥ | itthā | astaut | āvaḥ | yat | dasyu-hatye | kutsa-putram | pra | āvaḥ | yat | dasyu-hatye | kutsa-vatsam // rv_10,105.11 // //27//. -rv_8:6/1- (rv_10,106) ubhau | oṃ iti | nūnam | tat | it | arthayetheiti | vi | tanvātheiti | dhiyaḥ | vastrā | apasāiva | sadhrīcīnā | yātave | pra | īm | ajīgaḥ | sudināiva | pṛkṣaḥ | ā | taṃsayetheiti // rv_10,106.1 // uṣṭārāiva | pharvareṣu | śrayetheiti | prāyogāiva | śvātryā | śāsuḥ | ā | ithaḥ | dūtāiva | hi | sthaḥ | yaśasā | janeṣu | mā | apa | sthātam | mahiṣāiva | ava-pānāt // rv_10,106.2 // sākam-yujā | śakunasya-iva | pakṣā | paśvāiva | citrā | yajuḥ | ā | gamiṣṭam | agniḥ-iva | deva-yoḥ | dīdi-vāṃsā | parijmānāiva | yajathaḥ | puru-trā // rv_10,106.3 // āpī iti | vaḥ | asme iti | pitarāiva | putrā | ugrāiva | rucā | nṛpatīivetinṛpatī-iva | turyai | iryāiva | puṣṭyai | kiraṇāiva | bhujyai | śruṣṭīvānāiva | havam | ā | gamiṣṭam // rv_10,106.4 // vaṃsagāiva | pūṣaryā | śimbātā | mitrāiva | ṛtā | śatarā | śātapantā | vājāiva | uccā | vayasā | gharmye--sthā | meṣāiva | iṣā | saparyā | purīṣā // rv_10,106.5 // //1//. -rv_8:6/2- sṛṇyāiva | jarbharī iti | turpharītūiti | naitośāiva | turpharī iti | parpharīkā | udanyajāiva | jemanā | maderū iti | tā | me | jarāyu | ajaram | marāyu // rv_10,106.6 // pajrāiva | carcaram | jāram | marāyu | kṣadma-iva | artheṣu | tartarīthaḥ | ugrā | ṛbhū iti | na | āpat | kharamajrā | khara-jruḥ | vāyuḥ | na | parpharat | kṣayat | rayīṇām // rv_10,106.7 // gharmāiva | madhu | jaṭhare | sanerūiti | bhage--avitā | turpharī iti | phārivā | aram | patarāiva | cacarā | candra-nirnik | manaḥ-ṛṅgā | mananyā | na | jagmī iti // rv_10,106.8 // bṛhantāiva | gambhareṣu | prati-sthām | pādāiva | gādham | tarate | vidāthaḥ | karṇāiva | śāsuḥ | anu | hi | smarāthaḥ | aṃśāiva | naḥ | bhajatam | citram | apnaḥ // rv_10,106.9 // āraṅgarāiva | madhu | ā | īrayetheiti | sāraghāiva | gavi | nīcīna-bāre | kīnārāiva | svedam | āsisvidānā | kṣāma-iva | ūrjā | suyavasa-at | sacetheitis // rv_10,106.10 // ṛdhyāma | stomam | sanuyāma | vājam | ā | naḥ | mantram | sa-rathā | iha | upa | yātam | yaśaḥ | na | pakvam | madhu | goṣu | antaḥ | ā | bhūta-aṃśaḥ | aśvinoḥ | kāmam | aprāḥ // rv_10,106.11 // //2//. -rv_8:6/3- (rv_10,107) āviḥ | abhūt | mahi | māghonam | eṣām | viśvam | jīvam | tamasaḥ | niḥ | amoci | mahi | jyotiḥ | pitṛ-bhiḥ | dattam | ā | agāt | uruḥ | panthāḥ | dakṣiṇāyāḥ | adarśi // rv_10,107.1 // uccā | divi | dakṣiṇāvantaḥ | asthuḥ | ye | aśva-dāḥ | saha | te | sūryeṇa | hiraṇya-dāḥ | amṛta-tvam | bhajante | vāsaḥ-dāḥ | soma | pra | tirante | āyuḥ // rv_10,107.2 // daivī | pūrtiḥ | dakṣiṇā | deva-yajyā | na | kava-aribhyaḥ | nahi | te | pṛṇanti | atha | naraḥ | prayata-dakṣiṇāsaḥ | avadya-bhiyā | bahavaḥ | pṛṇanti // rv_10,107.3 // śata-dhāram | vāyum | arkam | svaḥ-vidam | nṛ-cakṣasaḥ | te | abhi | cakṣate | haviḥ | ye | pṛṇanti | pra | ca | yacchanti | sam-game | te | dakṣiṇām | duhate | sapta-mātaram // rv_10,107.4 // dakṣiṇāvān | prathamaḥ | hūtaḥ | eti | dakṣiṇāvān | grāma-nīḥ | agram | eti | tam | eva | manye | nṛ-patim | janānām | yaḥ | prathamaḥ | dakṣiṇām | āvivāya // rv_10,107.5 // //3//. -rv_8:6/4- tam | eva | ṛṣim | tam | oṃ iti | brahmāṇam | āhuḥ | yajña-nyam | sāma-gām | uktha-śāsam | saḥ | śukrasya | tanvaḥ | veda | tisraḥ | yaḥ | prathamaḥ | dakṣiṇayā | rarādha // rv_10,107.6 // dakṣiṇā | aśvam | dakṣiṇā | gām | dadāti | dakṣiṇā | candram | uta | yat | hiraṇyam | dakṣi ṇā | annam | vanute | yaḥ | naḥ | ātmā | dakṣiṇām | varma | kṛṇute | vi-jānan // rv_10,107.7 // na | bhojāḥ | mamruḥ | na | ni-artham | īyuḥ | na | riṣyanti | na | vyathante | ha | bhojāḥ | idam | yat | viśvam | bhuvanam | svaḥ | ca | etat | sarvam | dakṣiṇā | ebhyaḥ | dadāti // rv_10,107.8 // bhojāḥ | jigyuḥ | surabhim | yonim | agre | bhojāḥ | jigyuḥ | vadhvam | yā | su-vāsāḥ | bhojāḥ | jigyuḥ | antaḥ-peyam | surāyāḥ | bhojāḥ | jigyuḥ | ye | ahūtāḥ | pra-yanti // rv_10,107.9 // bhojāya | aśvam | sam | mṛjanti | āśum | bhojāya | āste | kanyā | śumbhamānā | bhojasya | idam | puṣkariṇī-iva | veśma | pari-kṛtam | devamānāiva | citram // rv_10,107.10 // bhojam | aśvāḥ | suṣṭhu-vāhaḥ | vahanti | su-vṛt | rathaḥ | vartate | dakṣiṇāyāḥ | bhojam | devāsaḥ | avata | bhareṣu | bhojaḥ | śatrūn | sam-anīkeṣu | jetā // rv_10,107.11 // //4//. -rv_8:6/5- (rv_10,108) kim | icchantī | saramā | pra | idam | ānaṭ | dūre | hi | adhvā | jaguriḥ | parācaiḥ | kā | asme--hitiḥ | kā | pari-takmyā | āsīt | katham | rasāyāḥ | ataraḥ | payāṃsi // rv_10,108.1 // indrasya | dūtīḥ | iṣitā | carāmi | mahaḥ | icchantī | paṇayaḥ | ni-dhīn | vaḥ | ati-skadaḥ | bhiyasā | tam | naḥ | āvat | tathā | rasāyāḥ | ataram | payāṃsi // rv_10,108.2 // kīdṛk | indraḥ | sarame | kā | dṛśīkā | yasya | idam | dūtīḥ | asaraḥ | parākāt | ā | ca | gacchāt | mitram | ena | dadhāma | atha | gavām | go--patiḥ | naḥ | bhavāti // rv_10,108.3 // na | aham | tam | veda | dabhyam | dabhat | saḥ | yasya | idam | dūtīḥ | asaram | parākāt | na | tam | gūhanti | sravataḥ | gabhīrāḥ | hatāḥ | indreṇa | paṇayaḥ | śayadhve // rv_10,108.4 // imāḥ | gāvaḥ | sarame | yāḥ | aicchaḥ | pari | divaḥ | antān | su-bhage | patantī | kaḥ | te | enāḥ | ava | sṛjāt | ayudhvī | uta | asmākam | āyudhā | santi | tigmā // rv_10,108.5 // //5//. -rv_8:6/6- asenyāḥ | vaḥ | paṇayaḥ | vacāṃmsi | aniṣavyāḥ | tanvaḥ | santu | pāpīḥ | adhṛṣṭaḥ | vaḥ | etavai | astu | panthāḥ | bṛhaspatiḥ | vaḥ | ubhayā | na | mṛḷāt // rv_10,108.6 // ayam | ni-dhiḥ | sarame | adri-budhnaḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | ni-ṛṣṭaḥ | rakṣanti | tam | paṇayaḥ | ye | su-gopāḥ | reku | padam | alakam | ā | jagantha // rv_10,108.7 // ā | iha | gāman | ṛṣayaḥ | soma-śitāḥ | ayāsyaḥ | aṅgirasaḥ | nava-gvāḥ | te | etam | ūrvam | vi | bhajanta | gonām | atha | etat | vacaḥ | paṇayaḥ | vaman | it // rv_10,108.8 // eva | ca | tvam | sarame | ājagantha | pra-bādhitā | sahasā | daivyena | svasāram | tvā | kṛṇavai | mā | punaḥ | gāḥ | apa | te | gavām | su-bhage | bhajāma // rv_10,108.9 // na | aham | veda | bhrātṛ-tvam | no iti | svasṛ-tvam | indraḥ | viduḥ | aṅgirasaḥ | ca | ghorāḥ | go--kāmāḥ | me | acchadayan | yat | āyam | apa | ataḥ | ita | paṇayaḥ | varīyaḥ // rv_10,108.10 // dūram | ita | paṇayaḥ | varīyaḥ | ut | gāvaḥ | yantu | minatīḥ | ṛtena | bṛhaspatiḥ | yāḥ | avindat | ni-gūḷhāḥ | somaḥ | grāvānaḥ | ṛṣayaḥ | ca | viprāḥ // rv_10,108.11 // //6//. -rv_8:6/7- (rv_10,109) te | avadan | prathamāḥ | brahma-kilbiṣe | akūpāraḥ | salilaḥ | mātariśvā | vīḷu-harāḥ | tapaḥ | ugraḥ | mayaḥ-bhūḥ | āpaḥ | devīḥ | prathama-jāḥ | ṛtena // rv_10,109.1 // somaḥ | rājā | prathamaḥ | brahma-jāyām | punariti | pra | ayacchat | ahṛṇīyamānaḥ | anu-artitā | varuṇaḥ | mitraḥ | āsīt | agniḥ | hotā | hasta-gṛhya | ā | nināya // rv_10,109.2 // hastena | eva | grāhyaḥ | ādhiḥ | asyāḥ | brahma-jāyā | iyam | iti | ca | it | avocat | na | dūtāya | pra-hye | tasthe | eṣā | tathā | rāṣṭram | gupitam | kṣatriyasya // rv_10,109.3 // devāḥ | etasyām | avadanta | pūrve | sapta-ṛṣayaḥ | tapase | ye | ni-seduḥ | bhīmā | jāyā | brāhmaṇasya | upa-nītā | duḥ-dhām | dadhāti | parame | vi-oman // rv_10,109.4 // brahma-cārī | carati | veviṣat | viṣaḥ | saḥ | devānām | bhavati | ekam | aṅgam | tena | jāyām | anu | avindat | bṛhaspatiḥ | somena | nītām | juhvam | na | devāḥ // rv_10,109.5 // punaḥ | vai | devāḥ | adaduḥ | punaḥ | manuṣyāḥ | uta | rājānaḥ | satyam | kṛṇvānāḥ | brahma-jāyām | punaḥ | daduḥ // rv_10,109.6 // punaḥ-dāya | brahma-jāyām | kṛtvī | devaiḥ | ni-kilbiṣam | ūrjam | pṛthivyāḥ | bhaktvāya | uru-gāyam | upa | āsate // rv_10,109.7 // //7//. -rv_8:6/8- (rv_10,110) sam-iddhaḥ | adya | manuṣaḥ | duroṇe | devaḥ | devān | yajasi | jāta-vedaḥ | ā | ca | vaha | mitra-mahaḥ | cikitvān | tvam | dūtaḥ | kaviḥ | asi | pra-cetāḥ // rv_10,110.1 // tanū-napāt | pathaḥ | ṛtasya | yānān | madhvā | sam-añjan | svadaya | su-jihva | manmāni | dhībhiḥ | uta | yajñam | ṛndhan | deva-trā | ca | kṛṇuhi | adhvaram | naḥ // rv_10,110.2 // ājuhvānaḥ | īḍyaḥ | vandyaḥ | ca | ā | yāhi | agne | vasu-bhiḥ | sa-joṣāḥ | tvam | devānām | asi | yahva | hotā | saḥ | etān | yakṣi | iṣitaḥ | yajīyān // rv_10,110.3 // prācīnam | barhiḥ | pra-diśā | pṛthivyāḥ | vastoḥ | asyāḥ | vṛjyate | agre | ahnām | vi | oṃ iti | prathate | vi-taram | varīyaḥ | devebhyaḥ | aditaye | syonam // rv_10,110.4 // vyacasvatīḥ | urviyā | vi | śrayantām | pati-bhyaḥ | na | janayaḥ | śumbhamānāḥ | devīḥ | dvāraḥ | bṛhatīḥ | viśvam-invāḥ | devebhyaḥ | bhavata | supra-ayaṇāḥ // rv_10,110.5 // //8//. -rv_8:6/9- ā | susvayantī iti | yajate iti | upāke iti | uṣasānaktā | sadatām | ni | yonau | divye | yoṣaṇeiti | bṛhatī iti | surukme itisu-rukme | adhi | śriyam | śukra-piśam | dadhāne // rv_10,110.6 // daivyā | hotārā | prathamā | su-vācā | mimānā | yajñam | manuṣaḥ | yajadhyai | pra-codayantā | vidatheṣu | kārū iti | prācīnam | jyotiḥ | pra-diśā | diśantā // rv_10,110.7 // ā | naḥ | yajñam | bhāratī | tūyam | etu | iḷā | manuṣvat | iha | cetayantī | tisraḥ | devīḥ | barhiḥ | ā | idam | syonam | sarasvatī | su-apasaḥ | sadantu // rv_10,110.8 // yaḥ | ime iti | dyāvāpṛthivī iti | janitrī iti | rūpaiḥ | apiṃśat | bhuvanāni | viśvā | tam | adya | hotaḥ | iṣitaḥ | yajīyān | devam | tvaṣṭāram | iha | yakṣi | vidvān // rv_10,110.9 // upa-avasṛja | tmanyā | sam-añjan | devānām | pāthaḥ | ṛtu-thā | havīṃṣi | vanaspatiḥ | śamitā | devaḥ | agniḥ | svadantu | havyam | madhunā | ghṛtena // rv_10,110.10 // sadyaḥ | jātaḥ | vi | amimīta | yajñam | agniḥ | devānām | abhavat | puraḥ-gāḥ | asya | hotuḥ | pra-diśi | ṛtasya | vāci | svāhākṛtam | haviḥ | adantu | devāḥ // rv_10,110.11 // //9//. -rv_8:6/10- (rv_10,111) manīṣiṇaḥ | pra | bharadhvam | manīṣām | yathāyathā | matayaḥ | santi | nṛṇām | indram | satyaiḥ | ā | īrayāma | kṛtebhiḥ | saḥ | hi | vīraḥ | girvaṇasyuḥ | vidānaḥ // rv_10,111.1 // ṛtasya | hi | sadasaḥ | dhītiḥ | adyaut | sam | gāṛṣṭeyaḥ | vṛṣabhaḥ | gobhiḥ | ānaṭ | ut | atiṣṭhat | taviṣeṇa | raveṇa | mahānti | cit | sam | vivyāca | rajāṃsi // rv_10,111.2 // indraḥ | kila | śrutyai | asya | veda | saḥ | hi | jiṣṇuḥ | pathi-kṛt | sūryāya | āt | menām | kṛṇvan | acyutaḥ | bhuvat | goḥ | patiḥ | divaḥ | sana-jāḥ | aprati-itaḥ // rv_10,111.3 // indraḥ | mahnā | mahataḥ | arṇavasya | vratā | amināt | aṅgiraḥ-bhiḥ | gṛṇānaḥ | purūṇi | cit | ni | tatāna | rajāṃsi | dādhāra | yaḥ | dharuṇam | satya-tātā // rv_10,111.4 // indraḥ | divaḥ | prati-mānam | pṛthivyāḥ | viśvā | veda | savanā | hanti | śuṣṇam | mahīm | cit | dyām | ā | atanot | sūryeṇa | cāskambha | cit | kambhanena | skabhīyān // rv_10,111.5 // //10//. -rv_8:6/11- vajreṇa | hi | vṛtra-hā | vṛtram | astaḥ | adevasya | śūśuvānasya | māyāḥ | vi | dhṛṣṇo iti | atra | dhṛṣatā | jaghantha | atha | abhavaḥ | magha-van | bāhvu-ojāḥ // rv_10,111.6 // sacanta | yat | uṣasaḥ | sūryeṇa | citrām | asya | ketavaḥ | rām | avindan | ā | yat | nakṣatram | dadṛśe | divaḥ | na | punaḥ | yataḥ | nakiḥ | addhā | nu | veda // rv_10,111.7 // dūram | kila | prathamāḥ | jagmuḥ | āsām | indrasya | yāḥ | pra-save | sasruḥ | āpaḥ | kva | svit | agram | kva | budhnaḥ | āsām | āpaḥ | madhyam | kva | vaḥ | nūnam | antaḥ // rv_10,111.8 // sṛjaḥ | sindhūn | ahinā | jagrasānān | āt | it | etāḥ | pra | vivijre | javena | mumukṣamāṇāḥ | uta | yāḥ | mumucre | adha | it | etāḥ | na | ramante | ni-tiktāḥ // rv_10,111.9 // sadhrīcīḥ | sindhum | uśatīḥ-iva | āyan | sanāt | jāraḥ | āritaḥ | pūḥ-bhit | āsām | astam | ā | te | pārthivā | vasūni | asme iti | jagmuḥ | sūnṛtāḥ | indra | pūrvīḥ // rv_10,111.10 // //11//. -rv_8:6/12- (rv_10,112) indra | piba | prati-kāmam | sutasya | prātaḥ-sāvaḥ | tava | hi | pūrva-pītiḥ | harṣasva | hantave | śūra | śatrūn | ukthebhiḥ | te | vīryā | pra | bravāma // rv_10,112.1 // yaḥ | te | rathaḥ | manasaḥ | javīyān | ā | indra | tena | soma-peyāya | yāhi | tūyam | ā | te | harayaḥ | pra | dravantu | yebhiḥ | yāsi | vṛṣa-bhiḥ | mandamānaḥ // rv_10,112.2 // haritvatā | varcasā | sūryasya | śreṣṭhaiḥ | rūpaiḥ | tanvam | sparśayasva | asmābhiḥ | indra | sakhi-bhiḥ | huvānaḥ | sadhrīcīnaḥ | mādayasva | ni-sadya // rv_10,112.3 // yasya | tyat | te | mahimānam | madeṣu | ime iti | mahī iti | rodasī iti | na | aviviktām | tat | okaḥ | ā | hari-bhiḥ | indra | yuktaiḥ | priyebhiḥ | yāhi | pr iyam | annam | accha // rv_10,112.4 // yasya | śaśvat | papi-vān | indra | śatrūn | ananu-kṛtyā | raṇyā | cakartha | saḥ | te | puram-dhim | taviṣīm | iyarti | saḥ | te | madāya | sutaḥ | indra | somaḥ // rv_10,112.5 // //12//. -rv_8:6/13- idam | te | pātram | sana-vittam | indra | piba | somam | enā | śatakrato itiśata-krato | pūrṇaḥ | āhāvaḥ | madirasya | madhvaḥ | yam | viśve | it | abhi--haryanti | devāḥ // rv_10,112.6 // vi | hi | tvām | indra | purudhā | janāsaḥ | hita-prayasaḥ | vṛṣabha | hvayante | asmākam | te | madhumat-tamāni | imā | bhuvan | savanā | teṣu | harya // rv_10,112.7 // pra | te | indra | pūrvyāṇi | pra | nūnam | vīryā | vocam | prathamā | kṛtāni | satīna-manyuḥ | aśrathayaḥ | adrim | su-vedanām | akṛṇoḥ | brahmaṇe | gām // rv_10,112.8 // ni | su | sīda | gaṇa-pate | gaṇeṣu | tvām | āhuḥ | vipra-tamam | kavīnām | na | ṛte | tvat | kriyate | kim | cana | āre | mahām | arkam | magha-van | citram | arca // rv_10,112.9 // abhi-khyā | naḥ | magha-van | nādhamānān | sakhe | bodhi | vasu-pate | sakhīnām | raṇam | kṛdhi | raṇa-kṛt | satya-śuṣma | abhakte | cit | ā | bhaja | rāye | asmān // rv_10,112.10 // //13//. -rv_8:6/14- (rv_10,113) tam | asya | dyāvāpṛthivī iti | sa-cetasā | viśvebhiḥ | devaiḥ | anu | śuṣmam | āvatām | yat | ait | kṛṇvānaḥ | mahimānam | indriyam | pītvī | somasya | kratu-mān | avardhata // rv_10,113.1 // tam | asya | viṣṇuḥ | mahimānam | ojasā | aṃśum | dadhanvān | madhunaḥ | vi | rapśate | devebhiḥ | indraḥ | magha-vā | sayāva-bhiḥ | vṛtram | jaghanvān | abhavat | vareṇyaḥ // rv_10,113.2 // vṛtreṇa | yat | ahinā | bibhrat | āyudhā | sam-asthithāḥ | yudhaye | śaṃsam | āvide | viśve | te | atra | marutaḥ | saha | tmanā | avardhan | ugra | mahimānam | indriyam // rv_10,113.3 // jajñānaḥ | eva | vi | abādhata | spṛdhaḥ | pra | apaśyat | vīraḥ | abhi | paiṃsyam | raṇam | avṛścat | adrim | ava | sa-syadaḥ | sṛjat | astabhnāt | nākam | su-apasyayā | pṛthum // rv_10,113.4 // āt | indraḥ | satrā | taviṣīḥ | apatyata | varīyaḥ | dyāvāpṛthivī iti | abādhata | ava | abharat | dhṛṣitaḥ | vajram | āyasam | śevam | mitrāya | varuṇāya | dāśuṣe // rv_10,113.5 // //14//. -rv_8:6/15- indrasya | atra | taviṣībhyaḥ | vi-rapśinaḥ | ṛghāyataḥ | araṃhayanta | manyave | vṛtram | yat | ugraḥ | vi | avṛścat | ojasā | apaḥ | bibhratam | tamasā | pari-vṛtam // rv_10,113.6 // yā | vīryāṇi | prathamāni | kartvā | mahi-tvebhiḥ | yatamānau | sam-īyatuḥ | dhvāntam | tamaḥ | ava | dadhvase | hataḥ | indraḥ | mahnā | pūrva-hūtau | apatyata // rv_10,113.7 // viśve | devāsaḥ | adha | vṛṣṇyāni | te | avardhayan | soma-vatyā | vacasyayā | raddham | vṛtram | ahim | indrasya | hanmanā | agniḥ | na | jambhaiḥ | tṛṣu | annam | āvayat // rv_10,113.8 // bhūri | dakṣebhiḥ | vacanebhiḥ | ṛkva-bhiḥ | sakhyebhiḥ | sakhyāni | pra | vocata | indraḥ | dhunim | ca | cumurim | ca | dambhayan | śraddhāmanasyā | śṛṇute | dabhītaye // rv_10,113.9 // tvam | purūṇi | ā | bhara | su-aśvyā | yebhiḥ | maṃsai | ni-vacanāni | śaṃsan | su-gebhiḥ | viśvā | duḥ-itā | tarema | vidaḥ | su | naḥ | urviyā | gādham | adya // rv_10,113.10 // //15//. -rv_8:6/16- (rv_10,114) gharmā | sam-antā | tri-vṛtam | vi | āpatuḥ | tayoḥ | juṣṭim | mātariśvā | jagāma | di vaḥ | payaḥ | didhiṣāṇāḥ | aveṣan | viduḥ | devāḥ | saha-sāmānam | arkam // rv_10,114.1 // tisraḥ | deṣṭrāya | niḥ-ṛtīḥ | upa | āsate | dīrgha-śrutaḥ | vi | hi | jānanti | vahnayaḥ | tāsām | ni | cikyuḥ | kavayaḥ | ni-dānam | pareṣu | yāḥ | guhyeṣu | vrateṣu // rv_10,114.2 // catuḥ-kapardā | yuvatiḥ | su-peśāḥ | ghṛta-pratīkā | vayunāni | vaste | tasyām | su-parṇā | vṛṣaṇā | ni | sedatuḥ | yatra | devāḥ | dadhire | bhāga-dheyam // rv_10,114.3 // ekaḥ | su-parṇaḥ | saḥ | samudram | ā | viveśa | saḥ | idam | viśvam | bhuvanam | vi | caṣṭe | tam | pākena | manasā | apaśyam | antitaḥ | tam | mātā | reḷhi | saḥ | oṃ iti | reḷhi | mātaram // rv_10,114.4 // su-parṇam | viprā | kavayaḥ | vacaḥ-bhiḥ | ekam | santam | bahudhā | kalpayanti | chandāṃsi | ca | dadhataḥ | adhvareṣu | grahān | somasya | mimate | dvādaśa // rv_10,114.5 // //16//. -rv_8:6/17- ṣaṭ-triṃśān | ca | caturaḥ | kalpayantaḥ | chandāṃsi | ca | dadhataḥ | ādvādaśam | yajñam | vi-māya | kavayaḥ | manīṣā | ṛk-sāmābhyām | pra | ratham | vartayanti // rv_10,114.6 // catuḥ-daśa | anye | mahimānaḥ | asya | tam | dhīrāḥ | vācā | pra | nayanti | sapta | āpnānam | tīrtham | kaḥ | iha | pra | vocat | yena | pathā | pra-pibante | sutasya // rv_10,114.7 // sahasradhā | pañca-daśāni | ukthā | yāvat | dyāvāpṛthivī iti | tāvat | it | tat | sahasradhā | mahimānaḥ | sahasram | yāvat | brahma | vi--sthitam | tāvatī | vāk // rv_10,114.8 // kaḥ | chandasām | yogam | ā | veda | dhīraḥ | kaḥ | dhiṣṇyām | prati | vācam | papāda | kam | ṛtvijām | aṣṭamam | śūram | āhuḥ | harī iti | indrasya | ni | cikāya | kaḥ | svit // rv_10,114.9 // bhūmyāḥ | antam | pari | eke | caranti | rathasya | dhūḥ-su | yuktāsaḥ | asthuḥ | śramasya | dāyam | vi | bhajanti | ebhyaḥ | yadā | yamaḥ | bhavati | harmye | hitaḥ // rv_10,114.10 // //17//. -rv_8:6/18- (rv_10,115) citraḥ | it | śiśoḥ | taruṇasya | vakṣathaḥ | na | yaḥ | mātarau | api-eti | dhātave | anūdhāḥ | yadi | jījanat | adhā | ca | nu | vavakṣa | sadyaḥ | mahi | dūtyam | caran // rv_10,115.1 // agniḥ | ha | nāma | dhāyi | dan | apaḥ-tamaḥ | sam | yaḥ | vanā | yuvate | bhasmanā | datā | abhi-pramurā | juhvā | su-adhvaraḥ | inaḥ | na | prothamānaḥ | yavase | vṛṣā // rv_10,115.2 // tam | vaḥ | vim | na | dru-sadam | devam | andhasaḥ | indum | prothantam | pra-vapantam | arṇavam | āsā | vahnim | na | śociṣā | vi-rapśinam | mahi-vratam | na | sarajantam | adhvanaḥ // rv_10,115.3 // vi | yasya | te | jrayasānasya | ajara | dhakṣoḥ | na | vātāḥ | pari | santi | acyutāḥ | ā | raṇvāsaḥ | yuyudhayaḥ | na | satvanam | tritam | naśanta | pra | śiṣantaḥ | iṣṭaye // rv_10,115.4 // saḥ | it | agniḥ | kaṇva-tamaḥ | kaṇva-sakhā | aryaḥ | parasya | antarasya | taruṣaḥ | agniḥ | pātu | gṛṇataḥ | agniḥ | sūrīn | agniḥ | dadātu | teṣām | avaḥ | naḥ // rv_10,115.5 // //18//. -rv_8:6/19- vājin-tamāya | sahyase | su-pitrya | tṛṣu | cyavānaḥ | anu | jāta-vedase | anudre | cit | yaḥ | dhṛṣatā | varam | sate | mahin-tamāya | dhanvanā | it | aviṣyate // rv_10,115.6 // eva | agniḥ | martaiḥ | saha | sūri-bhiḥ | vasuḥ | stave | sahasaḥ | sūnaraḥ | nṛ-bhiḥ | mitrāsaḥ | na | ye | su-dhitāḥ | ṛta-yavaḥ | dyāvaḥ | na | dyumnaiḥ | abhi | santi | mānuṣān // rv_10,115.7 // ūrjaḥ | napāt | sahasāvan | iti | tvā | upa-stutasya | vandate | vṛṣā | vāk | tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ // rv_10,115.8 // iti | tvā | agne | vṛṣṭi-havyasya | putrāḥ | upa-stutāsaḥ | ṛṣayaḥ | avocan | tān | ca | pāhi | gṛṇataḥ | ca | sūrīn | vaṣaṭ | vaṣaṭ | iti | ūrdhvāsaḥ | anakṣan | namaḥ | namaḥ | iti | ūrdhvāsaḥ | anakṣan // rv_10,115.9 // //19//. -rv_8:6/20- (rv_10,116) piba | somam | mahate | indriyāya | piba | vṛtrāya | hantave | śaviṣṭha | piba | rāye | śavase | hūyamānaḥ | piba | madhvaḥ | tṛpat | indra | ā | vṛṣasva // rv_10,116.1 // asya | piba | kṣu-mataḥ | pra-sthitasya | indra | somasya | varam | ā | sutasya | svasti-dāḥ | manasā | mādayasva | arvācīnaḥ | revate | saubhagāya // rv_10,116.2 // mamattu | tvā | divyaḥ | somaḥ | indra | mamattu | yaḥ | sūyate | pārthiveṣu | mamattu | yena | vari-vaḥ | cakartha | mamattu | yena | ni-riṇāsi | śatrūn // rv_10,116.3 // ā | dvi-barhāḥ | aminaḥ | yātu | indraḥ | vṛṣā | hari-bhyām | pari-siktam | andhaḥ | gavi | ā | sutasya | pra-bhṛtasya | madhvaḥ | satrā | khedām | aruśa-hā | vṛṣasva // rv_10,116.4 // ni | tigmāni | bhrāśayan | bhrāśyāni | ava | sthirā | tanuhi | yātu-jūnām | ugrāya | te | sahaḥ | balam | dadāmi | prati-itya | śatrūn | vi-gadeṣu | vṛśca // rv_10,116.5 // //20//. -rv_8:6/21- vi | aryaḥ | indra | tanuhi | śravāṃsi | ojaḥ | sthirāiva | dhanvanaḥ | abhi-mātīḥ | asmadryak | vavṛdhānaḥ | sahaḥ-bhiḥ | ani-bhṛṣṭaḥ | tanvam | vavṛdhasva // rv_10,116.6 // idam | haviḥ | magha-van | tubhyam | rātam | prati | sam-rāṭ | ahṛṇānaḥ | gṛbhāya | tubhyam | sutaḥ | magha-van | tubhyam | pakvaḥ | addhi | indra | piba | ca | pra-sth itasya // rv_10,116.7 // addhi | indra | pra-sthitā | imā | havīṃṣi | canaḥ | dadhiṣva | pacatā | uta | somam | prayasvantaḥ | prati | haryāmasi | tvā | satyāḥ | santu | yajamānasya | kāmāḥ // rv_10,116.8 // pra | indrāgni-bhyām | su-vacasyām | iyarmi | sindhau-iva | pra | īrayam | nāvam | arkaiḥ | ayāḥ-iva | pari | caranti | devāḥ | ye | asmabhyam | dhana-dāḥ | ut-bhidaḥ | ca // rv_10,116.9 // //21//. -rv_8:6/22- (rv_10,117) na | vai | oṃ iti | devāḥ | kṣudham | it | vadham | daduḥ | uta | āśitam | upa | gacchanti | mṛtyavaḥ | uto iti | rayiḥ | pṛṇataḥ | na | upa | dasyati | uta | apṛṇan | marḍitāram | na | vindate // rv_10,117.1 // yaḥ | ādhrāya | cakamānāya | pitvaḥ | anna-vān | san | raphitāya | upa-jagmuṣe | sthiram | manaḥ | kṛṇute | sevate | purā | uto iti | cit | saḥ | marḍitāram | na | vindate // rv_10,117.2 // saḥ | it | bhojaḥ | yaḥ | gṛhave | dadāti | anna-kāmāya | carate | kṛśāya | aram | asmai | bhavati | yāma-hūtau | uta | aparīṣu | kṛṇute | sakhāyam // rv_10,117.3 // na | saḥ | sakhā | yaḥ | na | dadāti | sakhye | sacābhuve | sacamānāya | pitvaḥ | apa | asmāt | pra | iyāt | na | tat | okaḥ | asti | pṛṇantam | anyam | araṇam | cit | icchet // rv_10,117.4 // pṛṇīyāt | it | nādhamānāya | tavyān | drāghīyāṃsam | anu | paśyeta | panthām | o iti | hi | vartante | rathyāiva | cakrā | anyam-anyam | upa | tiṣṭhanta | rāyaḥ // rv_10,117.5 // //22//. -rv_8:6/23- mogham | annam | vindate | apra-cetāḥ | satyam | bravīmi | vadhaḥ | it | saḥ | tasya | na | aryamaṇam | puṣyati | no iti | sakhāyam | kevala-aghaḥ | bhavati | kevala-ādī // rv_10,117.6 // kṛṣan | it | phālaḥ | āśitam | kṛṇoti | yan | adhvānam | apa | vṛṅkte | caritraiḥ | vadan | brahmā | avadataḥ | vanīyān | pṛṇan | āpiḥ | apṛṇantam | abhi | syāt // rv_10,117.7 // eka-pāt | bhūyaḥ | dvi-padaḥ | vi | cakrame | dvi-pāt | tri-pādam | abhi | eti | paścāt | catuḥ-pāt | eti | dvi-padām | abhi-svare | sam-paśyan | paṅktīḥ | upa-tiṣṭhamānaḥ // rv_10,117.8 // samau | cit | hastau | na | samam | viviṣṭaḥ | sam-mātarā | cit | na | samam | duhāteiti | yamayoḥ | cit | na | samā | vīryāṇi | jñātī iti | cit | santau | na | samam | pṛṇītaḥ // rv_10,117.9 // //23//. -rv_8:6/24- (rv_10,118) agne | haṃsi | ni | atriṇam | dīdyat | martyeṣu | ā | sve | kṣaye | śuci-vrata // rv_10,118.1 // ut | tiṣṭhasi | su-āhutaḥ | ghṛtāni | prati | modase | yat | tvā | srucaḥ | sam-asthiran // rv_10,118.2 // saḥ | āhutaḥ | vi | rocate | agniḥ | īḷenyaḥ | girā | srucā | pratīkam | ajyate // rv_10,118.3 // ghṛtena | agniḥ | sam | ajyate | madhu-pratīkaḥ | āhutaḥ | rocamānaḥ | vibhāvasuḥ // rv_10,118.4 // jaramāṇaḥ | sam | idhyase | devebhyaḥ | havya-vāhana | tam | tvā | havanta | martyāḥ // rv_10,118.5 // //24//. -rv_8:6/25- tam | martāḥ | amartyam | ghṛtena | agnim | saparyata | adābhyam | gṛha-patim // rv_10,118.6 // adābhyena | śociṣā | agne | rakṣaḥ | tvam | daha | gopāḥ | ṛtasya | dīdihi // rv_10,118.7 // saḥ | tvam | agne | pratīkena | prati | oṣa | yātu-dhānyaḥ | uru-kṣayeṣu | dīdyat // rv_10,118.8 // tam | tvā | gīḥ-bhiḥ | uru-kṣayāḥ | havya-vāham | sam | īdhire | yajiṣṭham | mānuṣe | jane // rv_10,118.9 // //25//. -rv_8:6/26- (rv_10,119) iti | vai | iti | me | manaḥ | gām | aśvam | sanuyām | iti | kuvit | somasya | apām | iti // rv_10,119.1 // pra | vātāḥ-iva | dodhataḥ | ut | mā | pītāḥ | ayaṃsata | kuvit | somasya | apām | iti // rv_10,119.2 // ut | mā | pītāḥ | ayaṃsata | ratham | aśvāḥ-iva | āśavaḥ | kuvit | somasya | apām | iti // rv_10,119.3 // upa | mā | matiḥ | asthita | vāśrā | putram-iva | priyam | kuvit | somasya | apām | iti // rv_10,119.4 // aham | taṣṭāiva | vandhuram | pari | acāmi | hṛdā | matim | kuvit | somasya | apām | iti // rv_10,119.5 // nahi | me | akṣipat | cana | acchāntsuḥ | pañca | kṛṣṭayaḥ | kuvit | somasya | apām | iti // rv_10,119.6 // //26//. -rv_8:6/27- nahi | me | rodasī iti | ubhe iti | anyam | pakṣam | cana | prati | kuvit | somasya | apām | iti // rv_10,119.7 // abhi | dyām | mahinā | bhuvam | abhi | imām | pṛthivīm | mahīm | kuvit | somasya | apām | iti // rv_10,119.8 // hanta | aham | pṛthivīm | imām | ni | dadhāni | iha | vā | iha | vā | kuvit | somasya | apām | iti // rv_10,119.9 // oṣam | it | pṛthivīm | aham | jaṅghanāni | iha | vā | iha | vā | kuvit | somasya | apām | iti // rv_10,119.10 // divi | me | anyaḥ | pakṣaḥ | adhaḥ | anyam | acīkṛṣam | kuvit | somasya | apām | iti // rv_10,119.11 // aham | asmi | mahāmahaḥ | / abhi-nabhyam | ut-āṣitaḥ | kuvit | somasya | apām | iti // rv_10,119.12 // gṛhaḥ | yāmi | aram-kṛtaḥ | devebhyaḥ | havya-vāhanaḥ | kuvit | somasya | apām | iti // rv_10,119.13 // //27//. -rv_8:7/1- (rv_10,120) tat | it | āsa | bhuvaneṣu | jyeṣṭham | yataḥ | jajñe | ugraḥ | tveṣa-nṛmṇaḥ | sadyaḥ | jajñānaḥ | ni | riṇāti | śatrūn | anu | yam | viśve | madanti | ūmāḥ // rv_10,120.1 // vavṛdhānaḥ | śavasā | bhūri-ojāḥ | śatruḥ | dāsāya | bhiyasam | dadhāti | avi-anat | ca | vi-anat | ca | sasni | sam | te | navanta | pra-bhṛtā | madeṣu // rv_10,120.2 // tve iti | kratum | api | vṛñjanti | viśve | dviḥ | yat | ete | triḥ | bhavanti | ūmāḥ | svādoḥ | svādīyaḥ | svādunā | sṛja | sam | adaḥ | su | madhu | madhunā | abhi | yodhīḥ // rv_10,120.3 // iti | cit | hi | tvā | dhanā | jayantam | made--made | anu-madanti | viprāḥ | ojīyaḥ | dhṛṣṇo iti | sthiram | ā | tanuṣva | mā | tvā | dabhan | yātu-dhānāḥ | duḥ-evāḥ // rv_10,120.4 // tvayā | vayam | śāśadmahe | raṇeṣu | pra-paśyantaḥ | yudhenyāni | bhūri | codayāmi | te | āyudhā | vacaḥ-bhiḥ | sam | te | śiśāmi | brahmaṇā | vayāṃsi // rv_10,120.5 // //1//. -rv_8:7/2- stuṣeyyam | puru-varpasam | ṛbhvam | ina-tamam | āptyam | āptyānām | ā | darṣate | śavasā | sapta | dānūn | pra | sākṣate | prati-mānāni | bhūri // rv_10,120.6 // ni | tat | dadhiṣe | avaram | param | ca | yasmin | āvitha | avasā | duroṇe | ā | mātarā | sthāpayase | jigatnū iti | ataḥ | inoṣi | karvarā | purūṇi // rv_10,120.7 // imā | brahma | bṛhat-divaḥ | vivakti | indrāya | śūṣam | agriyaḥ | svaḥ-sāḥ | mahaḥ | gotrasya | kṣayati | sva-rājaḥ | duraḥ | ca | viśvāḥ | avṛṇot | apa | svāḥ // rv_10,120.8 // eva | mahān | bṛhat-divaḥ | atharvā | avocat | svām | tanvam | indram | eva | svasāraḥ | mātaribhvarīḥ | ariprāḥ | hinvanti | ca | śavasā | vardhayanti ca // rv_10,120.9 // //2//. -rv_8:7/3- (rv_10,121) hiraṇya-garbhaḥ | sam | avartata | agre | bhūtasya | jātaḥ | patiḥ | ekaḥ | āsīt | saḥ | dādhāra | pṛthivīm | dyām | uta | imām | kasmai | devāya | haviṣā | vidhema // rv_10,121.1 // yaḥ | ātma-dāḥ | bala-dāḥ | yasya | viśve | upa-āsate | pra-śiṣam | yasya | devāḥ | yasya | chāyām | ṛtam | yasya | mṛtyuḥ | kasmai | devāya | haviṣā | vidhema // rv_10,121.2 // yaḥ | prāṇataḥ | ni-miṣataḥ | mahi-tvā | ekaḥ | it | rājā | jagataḥ | babhūva | yaḥ | īśe | asya | dvi-padaḥ | catuḥ-padaḥ | kasmai | devāya | haviṣā | vidhema // rv_10,121.3 // yasya | ime | hima-vantaḥ | mahi-tvā | yasya | samudram | rasayā | saha | āhuḥ | yasya | imāḥ | pra-diśaḥ | yasya | bāhū iti | kasmai | devāya | haviṣā | vidhema // rv_10,121.4 // yena | dyauḥ | ugrā | pṛthivī | ca | dṛḷhā | yena | svar iti svaḥ | stabhitam | yena | nākaḥ | yaḥ | antarikṣe | rajasaḥ | vi-mānaḥ | kasmai | devāya | haviṣā | vidhema // rv_10,121.5 // //3//. -rv_8:7/4- yam | krandasī iti | avasā | tastabhāne iti | abhi | aikṣetām | manasā | rejamāne | yatra | adhi | sūraḥ | ut-itaḥ | vi-bhāti | kasmai | devāya | haviṣā | vidhema // rv_10,121.6 // āpaḥ | ha | yat | bṛhatīḥ | viśvam | āyan | garbham | dadhānāḥ | janayantīḥ | agn im | tataḥ | devānām | sam | avartata | asuḥ | ekaḥ | kasmai | devāya | haviṣā | vidhema // rv_10,121.7 // yaḥ | cit | āpaḥ | mahinā | pari-apaśyat | dakṣam | dadhānāḥ | janayantīḥ | yajñam | yaḥ | deveṣu | adhi | devaḥ | ekaḥ | āsīt | kasmai | devāya | haviṣā | vidhema // rv_10,121.8 // mā | naḥ | hiṃsīt | janitā | yaḥ | pṛthivyāḥ | yaḥ | vā | divam | satya-dharmā | jajāna | yaḥ | ca | apaḥ | candrāḥ | bṛhatīḥ | jajāna | kasmai | devāya | haviṣā | vidhema // rv_10,121.9 // prajāpatena tvad etāny anyo viśvājatāniparitā babhūva | yatkāmās te juhumas tan noastu vayaṃ syāmapatayo rayīṇām // rv_10,121.10 // //4//. -rv_8:7/5- (rv_10,122) vasum | na | citra-mahasam | gṛṇīṣe | vāmam | śevam | atithim | adri-ṣeṇyam | saḥ | rāsate | śurudhaḥ | viśva-dhāyasaḥ | agniḥ | hotā | gṛha-patiḥ | su-vīryam // rv_10,122.1 // juṣāṇaḥ | agne | prati | harya | me | vacaḥ | viśvāni | vidvān | vayunāni | sukrato itisu-krato | ghṛta-nirnik | brahmaṇe | gātum | ā | īraya | tava | devāḥ | ajanayan | anu | vratam // rv_10,122.2 // sapta | dhāmāni | pari-yan | amartyaḥ | dāśat | dāśuṣe | su-kṛte | mamahasva | su-vīreṇa | rayiṇā | agne | su-ābhuvā | yaḥ | te | ānaṭ | sam-idhā | tam | juṣasva // rv_10,122.3 // yajñasya | ketum | prathamam | puraḥ-hitam | haviṣmantaḥ | īḷate | sapta | vājinam | śṛṇvantam | agnim | ghṛta-pṛṣṭham | ukṣaṇam | pṛṇantam | devam | pṛṇate | su-vīryam // rv_10,122.4 // tvam | dūtaḥ | prathamaḥ | vareṇyaḥ | saḥ | hūyamānaḥ | amṛtāya | matsva | tvām | marjayan | marutaḥ | dāśuṣaḥ | gṛhe | tvām | stomebhiḥ | bhṛgavaḥ | vi | rirucuḥ // rv_10,122.5 // //5//. -rv_8:7/6- iṣam | duhan | su-dughām | viśva-dhāyasam | yajña-priye | yajamānāya | sukrato itisu-krato | agre | ghṛta-snuḥ | triḥ | ṛtāni | dīdyat | vartiḥ | yajñam | pari-yan | sukratu-yase // rv_10,122.6 // tvām | it | asyāḥ | uṣasaḥ | vi-uṣṭiṣu | dūtam | kṛṇvānāḥ | ayajanta | mānuṣāḥ | tvām | devāḥ | mahayāyyāya | vavṛdhuḥ | ājyam | agne | ni-mṛjantaḥ | adhvare // rv_10,122.7 // ni | tvā | vasiṣṭhāḥ | ahvanta | vājinam | gṛṇantaḥ | agne | vidatheṣu | vedhasaḥ | rāyaḥ | poṣam | yajamāneṣu | dhāraya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ // rv_10,122.8 // //6//. -rv_8:7/7- (rv_10,123) ayam | venaḥ | codayat | pṛśni-garbhāḥ | jyotiḥ-jarāyuḥ | rajasaḥ | vi-māne | imam | apām | sam-game | sūryasya | śiśum | na | viprāḥ | mati-bhiḥ | rihanti // rv_10,123.1 // samudrāt | ūrmim | ut | iyarti | venaḥ | nabhaḥ-jāḥ | pṛṣṭham | haryatasya | darśi | ṛtasya | sānau | adhi | viṣṭapi | bhrāṭ | samānam | yonim | abhi | ānūṣata | vrāḥ // rv_10,123.2 // samānam | pūrvīḥ | abhi | vavaśānāḥ | tiṣṭhan | vatsasya | mātaraḥ | sa-nīḷāḥ | ṛtasya | sānau | adhi | cakramāṇāḥ | rihanti | madhvaḥ | amṛtasya | vāṇīḥ // rv_10,123.3 // jānantaḥ | rūpam | akṛpanta | viprāḥ | mṛgasya | ghoṣam | mahiṣasya | hi | gman | ṛtena | yantaḥ | adhi | sindhum | asthuḥ | vidat | gandharvaḥ | amṛtāni | nāma // rv_10,123.4 // apsarāḥ | jāram | upa-siṣmiyāṇā | yoṣā | bibharti | parame | vi-oman | carat | pri yasya | yoniṣu | priyaḥ | san | sīdat | pakṣe | hiraṇyaye | saḥ | venaḥ // rv_10,123.5 // //7//. -rv_8:7/8- nāke | su-parṇam | upa | yat | patantam | hṛdā | venantaḥ | abhi | acakṣata | tvā | hiraṇya-pakṣam | varuṇasya | dūtam | yamasya | yonau | śakunam | bhuraṇyum // rv_10,123.6 // ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | pratyaṅ | citrā | bibhrat | asya | āyudhāni | vasānaḥ | atkam | su-rabhim | dṛśe | kam | svaḥ | ṇa | nāma | janata | priyāṇi // rv_10,123.7 // drapsaḥ | samudram | abhi | yat | jigāti | paśyan | gṛdhrasya | cakṣasā | vi-dhamarn | bhānuḥ | śukreṇa | śociṣā | cakānaḥ | tṛtīye | cakre | rajasi | priyāṇi // rv_10,123.8 // //8//. -rv_8:7/9- (rv_10,124) imam | naḥ | agne | upa | yajñam | ā | ihi | pañca-yāmam | tri-vṛtam | sapta-tantum | asaḥ | havya-vāṭ | uta | naḥ | puraḥ-gāḥ | jyok | eva | dīrgham | tamaḥ | ā | aśayiṣṭhāḥ // rv_10,124.1 // adevāt | devaḥ | pra-catā | guhā | yan | pra-paśyamānaḥ | amṛta-tvam | emi | śi vam | yat | santam | aśivaḥ | jahāmi | svāt | sakhyāt | araṇīm | nābhim | emi // rv_10,124.2 // paśyan | anyasyāḥ | atithim | vayāyāḥ | ṛtasya | dhāma | vi | mime | purūṇi | śaṃsāmi | pitre | asurāya | śevam | ayajñiyāt | yajñiyam | bhāgam | emi // rv_10,124.3 // bahvīḥ | samāḥ | akaram | antaḥ | asmin | indram | vṛṇānaḥ | pitaram | jahāmi | agniḥ | somaḥ | varuṇaḥ | te | cyavante | pari-āvarta | rāṣṭram | tat | avāmi | āyan // rv_10,124.4 // niḥ-māyāḥ | oṃ iti | tye | asurāḥ | abhūvan | tvam | ca | mā | varuṇa | kāmayāse | ṛtena | rājan | anṛtam | vi-viñcan | mama | rāṣṭrasya | adhi-patyam | ā | ihi // rv_10,124.5 // //9//. -rv_8:7/10- idam | svaḥ | idam | it | āsa | vāmam | ayam | pra-kāśaḥ | uru | antarikṣam | hanāva | vṛtram | niḥ-ehi | soma | haviḥ | tvā | santam | haviṣā | yajāma // rv_10,124.6 // kaviḥ | kavi-tvā | divi | rūpam | ā | asajat | apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sṛjat | kṣemam | kṛṇvānāḥ | janayaḥ | na | sindhavaḥ | tāḥ | asya | varṇam | śucayaḥ | bharibhrati // rv_10,124.7 // tāḥ | asya | jyeṣṭham | indriyam | sacante | tāḥ | īm | ā | kṣeti | svadhayā | madantīḥ | tāḥ | īm | viśaḥ | na | rājānam | vṛṇānāḥ | bībhatsuvaḥ | apa | vṛtrāt | atiṣṭhan // rv_10,124.8 // bībhatsūnām | sa-yujam | haṃsam | āhuḥ | apām | divyānām | sakhye | carantam | anu-stubham | anu | carcūryamāṇam | indram | ni | cikyuḥ | kavayaḥ | manīṣā // rv_10,124.9 // //10//. -rv_8:7/11- (rv_10,125) aham | rudrebhiḥ | vasu-bhiḥ | carāmi | aham | ādityaiḥ | uta | viśva-devaiḥ | aham | mitrāvaruṇā | ubhā | bibharmi | aham | indrāgnī iti | aham | aśvinā | ubhā // rv_10,125.1 // aham | somam | āhanasam | bibharmi | aham | tvaṣṭāram | uta | pūṣaṇam | bhagam | aham | dadhāmi | draviṇam | haviṣmate | supra-avye | yajamānāya | sunvate // rv_10,125.2 // aham | rāṣṭrī | sam-gamanī | vasūnām | cikituṣī | prathamā | yajñiyānām | tām | mā | devāḥ | vi | adadhuḥ | puru-trā | bhūri-sthātrām | bhūri | āveśayantīm // rv_10,125.3 // mayā | saḥ | annam | atti | yaḥ | vi-paśyati | yaḥ | prāṇiti | yaḥ | īm | śṛṇoti | uktam | amantavaḥ | mām | te | upa | kṣiyanti | śrudhi | śruta | śraddhi-vam | te | vadām i // rv_10,125.4 // aham | eva | svayam | idam | vadāmi | juṣṭam | devebhiḥ | uta | mānuṣebhiḥ | yam | kāmaye | tam-tam | ugram | kṛṇomi | tam | brahmāṇam | tam | ṛṣim | tam | su-medhām // rv_10,125.5 // //11//. -rv_8:7/12- aham | rudrāya | dhanuḥ | ā | tanomi | brahma-dviṣe | śarave | hantavai | oṃ iti | aham | janāya | sa-madam | kṛṇomi | aham | dyāvāpṛthivī iti | ā | viveśa // rv_10,125.6 // aham | suve | pitaram | asya | mūrdhan | mama | yoniḥ | ap-su | antariti | samudre | tataḥ | vi | tiṣṭhe | bhuvanā | anu | viśvā | uta | amūm | dyām | varṣmaṇā | upa | spṛśāmi // rv_10,125.7 // aham | eva | vātaḥ-iva | pra | vāmi | ārabhamāṇā | bhuvanāni | viśvā | paraḥ | divā | paraḥ | enā | pṛthivyā | etāvatī | mahinā | sam | babhūva // rv_10,125.8 // //12//. -rv_8:7/13- (rv_10,126) na | tam | aṃhaḥ | na | duḥ-itam | devāsaḥ | aṣṭa | martyam | sa-joṣasaḥ | yam | aryamā | mitraḥ | nayanti | varuṇaḥ | ati | dviṣaḥ // rv_10,126.1 // tat | hi | vayam | vṛṇīmahe | varuṇa | mitra | aryaman | yena | niḥ | aṃhasaḥ | yūyam | pātha | netha | ca | martyam | ati | dviṣaḥ // rv_10,126.2 // te | nūnam | naḥ | ayam | ūtaye | varuṇaḥ | mitraḥ | aryamā | nayiṣṭhāḥ | oṃ iti | naḥ | neṣaṇi | parṣiṣṭhāḥ | oṃ iti | naḥ | parṣaṇi | ati | dviṣaḥ // rv_10,126.3 // yūyam | viśvam | pari | pātha | varuṇaḥ | mitraḥ | aryamā | yuṣmākam | śarmaṇi | pr iye | syāma | su-pranītayaḥ | ati | dviṣaḥ // rv_10,126.4 // ādityāsaḥ | ati | sridhaḥ | varuṇaḥ | mitraḥ | aryamā | ugram | marut-bhiḥ | rudram | huvema | indram | agnim | svastaye | ati | dviṣaḥ // rv_10,126.5 // netāraḥ | oṃ iti | su | naḥ | tiraḥ | varuṇaḥ | mitraḥ | aryamā | ati | viśvāni | duḥ-itā | rājānaḥ | carṣaṇīnām | ati | dviṣaḥ // rv_10,126.6 // śunam | asmabhyam | ūtaye | varuṇaḥ | mitraḥ | aryamā | śarma | yacchantu | sa-prathaḥ | ādityāsaḥ | yat | īmahe | ati | dviṣaḥ // rv_10,126.7 // yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ | evo iti | su | asmat | muñcata | vi | aṃhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ // rv_10,126.8 // //13//. -rv_8:7/14- (rv_10,127) rātrī | vi | akhyat | āyatī | puru-trā | devī | akṣa-bhiḥ | viśvāḥ | adhi | śriyaḥ | adhi ta // rv_10,127.1 // ā | uru | aprāḥ | amartyāḥ | ni-vataḥ | devī | ut-vataḥ | jyotiṣā | bādhate | tamaḥ // rv_10,127.2 // niḥ | oṃ iti | svasāram | akṛta | uṣasam | devī | āyatī | apa | it | oṃ iti | hāsate | tamaḥ // rv_10,127.3 // sā | naḥ | adya | yasyāḥ | vayam | ni | te | yāman | avikṣmahi | vṛkṣe | na | vcasatim | vayaḥ // rv_10,127.4 // ni | grāmāsaḥ | avikṣata | ni | pat-vantaḥ | ni | pakṣiṇaḥ | ni | śyenāsaḥ | cit | arthinaḥ // rv_10,127.5 // yavaya | vṛkyam | vṛkam | yavaya | stenam | ūrmye | atha | naḥ | su-tarā | bhava // rv_10,127.6 // upa | mā | pepiśat | tamaḥ | kṛṣṇam | vi-aktam | asthita | uṣaḥ | ṛṇā-iva | yātaya // rv_10,127.7 // upa | te | gāḥ-iva | akaram | vṛṇīṣva | duhitaḥ | divaḥ | rātri | stomam | na | jigyuṣe // rv_10,127.8 // //14//. -rv_8:7/15- (rv_10,128) mama | agne | varcaḥ | vi-haveṣu | astu | vayam | tvā | indhānāḥ | tanvam | puṣema | mahyam | namantām | pra-diśaḥ | catasraḥ | tvayā | adhi-akṣeṇa | pṛtanāḥ | jayema // rv_10,128.1 // mama | devāḥ | vi-have | santu | sarve | indra-vantaḥ | marutaḥ | viṣṇuḥ | agniḥ | mama | antarikṣam | uru-lokam | astu | mahyam | vātaḥ | pavatām | kāme | asmin // rv_10,128.2 // mayi | devāḥ | draviṇam | ā | yajantām | mayi | āśīḥ | astu | mayi | deva-hūtiḥ | daivyāḥ | hotāraḥ | vanuṣanta | pūrve | ariṣṭāḥ | syāma | tanvā | su-vīrāḥ // rv_10,128.3 // mahyam | yajantu | mama | yāni | havyā | ākūtiḥ | satyā | manasaḥ | me | astu | enaḥ | mā | ni | gām | katamat | cana | aham | viśve | devāsaḥ | adhi | vocata | naḥ // rv_10,128.4 // devīḥ | ṣaṭ | urvīḥ | uru | naḥ | kṛṇota | viśve | devāsaḥ | iha | vīrayadhvam | mā | hāsmahi | pra-jayā | mā | tanūbhiḥ | mā | radhāma | dviṣate | soma | rājan // rv_10,128.5 // //15//. -rv_8:7/16- agne | manyum | prati-nudan | pareṣām | adabdhaḥ | gopāḥ | pari | pāhi | naḥ | tvam | pratyañcaḥ | yantu | ni-gutaḥ | punariti | te | amā | eṣām | cittam | pra-budhām | neśat // rv_10,128.6 // dhātā | dhātṝṇām | bhuvanasya | yaḥ | patiḥ | devam | trātāram | abhimāti-saham | imam | yajñam | aśvinā | ubhā | bṛhaspatiḥ | devāḥ | pāntu | yajamānam | ni-arthāt // rv_10,128.7 // uru-vyacāḥ | naḥ | mahiṣaḥ | śarma | yaṃsat | asmin | have | puru-hūtaḥ | puru-kṣuḥ | saḥ | naḥ | pra-jāyai | hari-aśva | mṛḷaya | indra | mā | naḥ | ririṣaḥ | mā | parā | dāḥ // rv_10,128.8 // ye | naḥ | sa-patnāḥ | apa | te | bhavantu | indrāgni-bhyām | ava | bādhāmahe | tān | vasavaḥ | rudrāḥ | ādityāḥ | upari-spṛśam | mā | ugram | cettāram | adhi-rājam | akran // rv_10,128.9 // //16//. -rv_8:7/17- (rv_10,129) na | asat | āsīt | no iti | sat | āsīt | tadānīm | na | āsīt | rajaḥ | no iti | vi-oma | paraḥ | yat | kim | ā | avarīvariti | kuha | kasya | śarman | ambhaḥ | kim | āsīt | gahanam | gabhīram // rv_10,129.1 // na | mṛtyuḥ | āsīt | amṛtam | na | tarhi | na | rātryāḥ | ahnaḥ | āsīt | pra-ketaḥ | ānīt | avātam | svadhayā | tat | ekam | tasmāt | ha | anyat | na | paraḥ | kim | cana | āsa // rv_10,129.2 // tamaḥ | āsīt | tamasā | gūḷham | agre | apra-ketam | salilam | sarvam | āḥ | idam | tucchyena | ābhu | api-hitam | yat | āsīt | tapasaḥ | tat | mahinā | ajāyata | ekam // rv_10,129.3 // kāmaḥ | tat | agre | sam | avartata | adhi | manasaḥ | retaḥ | prathamam | yat | āsīt | sataḥ | bandhum | asati | niḥ | avindan | hṛdi | pratīṣyā | kavayaḥ | manīṣā // rv_10,129.4 // tiraścīnaḥ | vi-tataḥ | raśmiḥ | eṣām | adhaḥ | svit | āsī3t | upari | svit | āsī3t | retaḥ-dhāḥ | āsan | mahimānaḥ | āsan | svadhā | avastāt | pra-yatiḥ | parastāt // rv_10,129.5 // kaḥ | addhā | veda | kaḥ | iha | pra | vocat | kutaḥ | ājātā | kutaḥ | iyam | vi-sṛṣṭiḥ | arvāk | devāḥ | asya | vi-sarjanena | atha | kaḥ | veda | yataḥ | ābabhūva // rv_10,129.6 // iyam | vi-sṛṣṭiḥ | yataḥ | ābabhūva | yadi | vā | dadhe | yadi | vā | na | yaḥ | asya | adhi-akṣaḥ | parame | vi-oman | saḥ | aṅga | veda | yadi | vā | na | veda // rv_10,129.7 // //17//. -rv_8:7/18- (rv_10,130) yaḥ | yajñaḥ | viśvataḥ | tantu-bhiḥ | tataḥ | eka-śatam | deva-karmebhiḥ | āyataḥ | ime | vayanti | pitaraḥ | ye | āyayuḥ | pra | vaya | apa | vaya | iti | āsate | tate // rv_10,130.1 // pumān | enam | tanute | ut | kṛṇatti | pumān | vi | tatne | adhi | nāke | asmin | ime | mayūkhāḥ | upa | seduḥ | oṃ iti | sadaḥ | sāmāni | cakruḥ | tasarāṇi | otave // rv_10,130.2 // kā | āsīt | pra-mā | prati-mā | kim | ni-dānam | ājyam | kim | āsīt | pari-dhiḥ | kaḥ | āsīt | chandaḥ | kim | āsīt | praugam | kim | uktham | yat | devāḥ | devam | ayajanta | viśve // rv_10,130.3 // agneḥ | gāyatrī | abhavat | sa-yugvā | uṣṇihayā | savitā | sam | babhūva | anu-stubhā | somaḥ | ukthaiḥ | mahasvān | bṛhaspateḥ | bṛhatī | vācam | āvat // rv_10,130.4 // virāṭ | mitrāvaruṇayoḥ | abhi-śrīḥ | indrasya | tri-stup | iha | bhāgaḥ | ahnaḥ | viśvān | devān | jagatī | ā | viveśa | tena | cākḷpre | ṛṣayaḥ | manuṣyāḥ // rv_10,130.5 // cākepre | tena | ṛṣayaḥ | manuṣyāḥ | yajñe | jāte | pitaraḥ | naḥ | purāṇe | paśyan | manye | manasā | cakṣasā | tān | ye | imam | yajñam | ayajanta | pūrve // rv_10,130.6 // saha-stomāḥ | saha-chandasaḥ | āvṛtaḥ | saha-pramāḥ | ṛṣayaḥ | sapta | daivyāḥ | pūrveṣām | panthām | anu-dṛśya | dhīrāḥ | anu-ālebhire | rathyaḥ | na | raśmīn // rv_10,130.7 // //18//. -rv_8:7/19- (rv_10,131) apa | prācaḥ | indra | viśvān | amitrān | apa | apācaḥ | abhi-bhūte | nudasva | apa | udīcaḥ | apa | śūra | adharācaḥ | urau | yathā | tava | śarman | madema // rv_10,131.1 // kuvit | aṅga | yava-mantaḥ | yavam | cit | yathā | dānti | anu-pūrvam | vi-yūya | iha-iha | eṣām | kṛṇuhi | bhojanāni | ye | barhiṣaḥ | namaḥ-vṛktim | na | jagmuḥ // rv_10,131.2 // nahi | sthūri | ṛtu-thā | yātam | asti | na | uta | śravaḥ | vivide | sam-gameṣu | gavyantaḥ | indram | sakhyāya | viprāḥ | aśva-yantaḥ | vṛṣaṇam | vāja-yantaḥ // rv_10,131.3 // yuvam | surāmam | aśvinā | namucau | āsure | sacā | vi-pipānā | śubhaḥ | patī iti | indram | karma-su | āvatam // rv_10,131.4 // putram-iva | pitarau | aśvinā | ubhā | indra | āvathuḥ | kāvyaiḥ | daṃsanābhiḥ | yat | surāmam | vi | apibaḥ | śacībhiḥ | sarasvatī | tvā | magha-van | abhiṣṇak // rv_10,131.5 // indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḷīkaḥ | bhavatu | viśva-vedāḥ | bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma // rv_10,131.6 // tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma | saḥ | sutrāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanuta | yuyotu // rv_10,131.7 // //19//. -rv_8:7/20- (rv_10,132) ījānam | it | dyauḥ | gūrta-vasuḥ | ījānam | bhūmiḥ | abhi | pra-bhūṣaṇi | ījānam | devau | aśvinau | abhi | sumnaiḥ | avardhatām // rv_10,132.1 // tā | vām | mitrāvaruṇā | dhārayatkṣitī itidhārayat-kṣitī | su-sumnā | iṣitatvatā | yajāmasi | yuvoḥ | krāṇāya | sakhyaiḥ | abhi | syāma | rakṣasaḥ // rv_10,132.2 // adha | cit | nu | yat | dadhiṣāmahe | vām | abhi | priyam | rekṇaḥ | patyamānāḥ | dadvān | vā | yat | puṣyati | rekṇaḥ | sam | oṃ iti | āran | nakiḥ | asya | maghāni // rv_10,132.3 // asau | anyaḥ | asura | sūyata | dyauḥ | tvam | viśveṣām | varuṇa | asi | rājā | mūrdhā | rathasya | cākan | na | etāvatā | enasā | antaka-dhruk // rv_10,132.4 // asmin | su | etat | śaka-pūte | enaḥ | hite | mitre | ni-gatān | hanti | vīrān | avoḥ | vā | yat | dhāt | tanūṣu | avaḥ | priyāsuyajñiyāsv arvā // rv_10,132.5 // yuvoḥ | hi | mātā | aditiḥ | vi-cetasā | dyauḥ | na | bhūmiḥ | payasā | pupūtani | ava | priyā | didiṣṭana | sūraḥ | ninikta | raśmi-bhiḥ // rv_10,132.6 // yuvam | hi | apna-rājau | asīdatam | tiṣṭhat | ratham | na | dhūḥ-sadam | vana-sadam | tāḥ | naḥ | kaṇūka-yantīḥ | nṛ-medhaḥ | tatre | aṃhasaḥ | su-medhaḥ | tatre | aṃhasaḥ // rv_10,132.7 // //20//. -rv_8:7/21- (rv_10,133) pro iti | su | asmai | puraḥ-ratham | indrāya | śūṣam | arcata | abhīke | cit | oṃ iti | loka-kṛt | sam-ge | samat-su | vṛtra-hā | asmākam | bodhi | coditā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // rv_10,133.1 // tvam | sindhūn | ava | asṛjaḥ | adharācaḥ | ahan | ahim | aśatruḥ | indra | jajñiṣe | viśvam | puṣyasi | vāryam | tam | tvā | pari | svajāmahe | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // rv_10,133.2 // vi | su | viśvā | arātayaḥ | aryaḥ | naśanta | naḥ | dhiyaḥ | astā | asi | śatrave | vadham | yaḥ | naḥ | indra | jighāṃsati | yā | te | rātiḥ | dadiḥ | vasu | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // rv_10,133.3 // yaḥ | naḥ | indra | abhitaḥ | janaḥ | vṛka-yuḥ | ādideśati | adhaḥ-padam | tam | īm | kṛdhi | vi-bādhaḥ | asi | sasahiḥ | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // rv_10,133.4 // yaḥ | naḥ | indra | abhi-dāsati | sa-nābhiḥ | yaḥ | ca | niṣṭyaḥ | ava | tasya | balam | tira | mahī-iva | dyauḥ | adha | tmanā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // rv_10,133.5 // vayam | indra | tvāyavaḥ | sakhi-tvam | ā | rabhāmahe | ṛtasya | naḥ | pathā | nayāti | viśvāni | duḥ-itā | nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su // rv_10,133.6 // asmabhyam | su | tvam | indra | tām | śikṣa | yā | dohate | prati | varam | jaritre | acch idra-ūghnī | pīpayat | yathā | naḥ | sahasra-dhārā | payasā | mahī | gauḥ // rv_10,133.7 // //21//. -rv_8:7/22- (rv_10,134) ubhe iti | yat | indra | rodasī iti | āpaprātha | uṣāḥ-iva | mahāntam | tvā | mahīnām | sam-rājam | carṣaṇīnām | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // rv_10,134.1 // ava | sma | duḥ-hanāyataḥ | martasya | tanuhi | sthiram | adhaḥ-padam | tam | īm | kṛdhi | yaḥ | asmān | ādideśati | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // rv_10,134.2 // ava | tyāḥ | bṛhatīḥ | iṣaḥ | viśva-candrāḥ | amitra-han | śacībhiḥ | śakra | dhūnuhi | indra | viśvābhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // rv_10,134.3 // ava | yat | tvam | śata-krato itiśata-krato | indra | viśvāni | dhūnuṣe | rayam | ni | sunvate | sacā | sahasriṇībhiḥ | ūti-bhiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // rv_10,134.4 // ava | svedāḥ-iva | abhitaḥ | viṣvak | patantu | didyavaḥ | dūrvāyāḥ-iva | tantavaḥ | vi | asmat | etu | duḥ-matiḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // rv_10,134.5 // dīrgham | hi | aṅkuśam | yathā | śaktim | bibharṣi | mantu-maḥ | pūrveṇa | magha-van | padā | ajaḥ | vayām | yathā | yamaḥ | devī | janitrī | ajījanat | bhadrā | janitrī | ajījanat // rv_10,134.6 // nakiḥ | devāḥ | minīmasi | nakiḥ | ā | yopayāmasi | mantra-śrutyam | carāmasi | pakṣebhiḥ | apikakṣebhiḥ | atra | abhi | sam | rabhāmahe // rv_10,134.7 // //22//. -rv_8:7/23- (rv_10,135) yasmin | vṛkṣe | su-palāśe | devaiḥ | sam-pibate | yamaḥ | atra | naḥ | viśpat iḥ | pitā | purāṇān | anu | venati // rv_10,135.1 // purāṇān | anu-venantam | carantam | pāpayā | amuyā | asūyan | abhi | acākaśam | tasmai | aspṛhayam | punariti // rv_10,135.2 // yam | kumāra | navam | ratham | acakram | manasā | akṛṇoḥ | eka-īṣam | viśvataḥ | prāñcam | apaśyan | adhi | tiṣṭhasi // rv_10,135.3 // yam | kumāra | pra | avartayaḥ | ratham | viprebhyaḥ | pari | tam | sāma | anu | pra | avartata | sam | itaḥ | nāvi | āhitam // rv_10,135.4 // kaḥ | kumāram | ajanayat | ratham | kaḥ | niḥ | avartayat | kaḥ | svit | tat | adya | naḥ | brūyāt | anu-deyī | yathā | abhavat // rv_10,135.5 // yathā | abhavat | anu-deyī | tataḥ | agram | ajāyata | purastāt | budhnaḥ | ātataḥ | paścāt | niḥ-ayanam | kṛtam // rv_10,135.6 // idam | yamasya | sadanam | deva-mānam | yat | ucyate | iyam | asya | dhamyate | nāḷīḥ | ayam | gīḥ-bhiḥ | pari-kṛtaḥ // rv_10,135.7 // //23//. -rv_8:7/24- (rv_10,136) keśī | agnim | keśī | viṣam | keśī | bibharti | rodasī iti | keśī | viśvam | svaḥ | dṛśe | keśī | idam | jyotiḥ | ucyate // rv_10,136.1 // munayaḥ | vāta-raśaṇāḥ | piśaṅgāḥ | vasate | malā | vātasya | ana | dhrājim | yanti | yat | devāsaḥ | avikṣata // rv_10,136.2 // ut-maditā | mauneyena | vātān | ā | tasthima | vayam | śarīrā | it | asmākam | yūyam | martāsaḥ | abhi | paśyatha // rv_10,136.3 // antarikṣeṇa | patati | viśvā | rūpā | ava-cākaśat | muniḥ | devasya-devasya | saukṛtyāya | sakhā | hitaḥ // rv_10,136.4 // vātasy a | aśvaḥ | vāyoḥ | sakhā | atho iti | deva-iṣitaḥ | muniḥ | ubhau | samudrau | ā | kṣeti | yaḥ | ca | pūrvaḥ | uta | aparaḥ // rv_10,136.5 // apsarasām | gandharvāṇām | mṛgāṇām | caraṇe | caran | keśī | ketasya | vidvān | sakhā | svāduḥ | madin-tamaḥ // rv_10,136.6 // vāyur | asmai | upa | amanthat | pinaṣṭi | sma | kunannamā | keśī | viṣasya | pātreṇa | yat | rudreṇa | apibat | saha // rv_10,136.7 // //24//. -rv_8:7/25- (rv_10,137) uta | devāḥ | ava-hitam | devāḥ | ut | nayatha | punariti | uta | āgaḥ | cakruṣam | devaḥ | devāḥ | jīvayatha | punariti // rv_10,137.1 // dvau | imau | vātau | vātaḥ | ā | sindhoḥ | ā | parāvataḥ | dakṣam | te | anyaḥ | ā | vātu | parā | anyaḥ | vātu | yat | rapaḥ // rv_10,137.2 // ā | vāta | vāhi | bheṣajam | vi | vāta | vāhi | yat | rapaḥ | tvam | hi | viśva-bheṣajaḥ | devānām | dūtaḥ | īyase // rv_10,137.3 // ā | tvā | agamam | śantāti-bhiḥ | atho iti | ariṣṭatāti-bhiḥ | dakṣam | te | bhadram | ā | abharṣam | parā | yakṣmam | suvām ite // rv_10,137.4 // trāyantām | iha | devāḥ | trāyatām | marutām | gaṇaḥ | trāyantām | viśvā | bhūtāni | yathā | ayam | arapāḥ | asat // rv_10,137.5 // āpaḥ | it | vā | oṃ iti | bheṣajīḥ | āpaḥ | amīva-cātanīḥ | āpaḥ | sarvasya | bheṣajīḥ | tāḥ | te | kṛṇvantu | bheṣajam // rv_10,137.6 // hastābhyām | daśa-śākhābhyām | jihvā | vācaḥ | puraḥ-gavī | anāmayitnu-bhyām | tvā | tābhyām | tvā | upa | spṛśāmasi // rv_10,137.7 // //25//. -rv_8:7/26- (rv_10,138) tava | tye | indra | sakhyeṣu | vahnayaḥ | ṛtam | manvānāḥ | vi | adardiruḥ | valam | yatra | daśasyan | uṣasaḥ | riṇan | āpaḥ | kutsāya | manman | ahyaḥ | ca | daṃsayaḥ // rv_10,138.1 // ava | asṛjaḥ | pra-svaḥ | śvañcayaḥ | girīn | ut | ājaḥ | usrāḥ | apibaḥ | madhu | priyam | avardhayaḥ | vaninaḥ | asya | daṃsasā | śuśoca | sūryaḥ | ṛta-jātayā | girā // rv_10,138.2 // vi | sūryaḥ | madhye | amucat | ratham | divaḥ | vidat | dāsāya | prati-mānam | āyarḥ | dṛḷhāni | piproḥ | asurasya | māyinaḥ | indraḥ | vi | āsyat | cakṛ-vān | ṛjiśvanā // rv_10,138.3 // anādhṛṣṭāni | dhṛṣitaḥ | vi | āsyat | ni-dhīn | adevān | amṛṇat | ayāsyaḥ | māsāiva | sūryaḥ | vasu | puryam | ā | dade | gṛṇānaḥ | śatrūn | aśṛṇāt | vi-rukmatā // rv_10,138.4 // ayuddha-senaḥ | vi-bhvā | vi-bhindatā | dāśat | vṛtra-hā | tujyāni | tejate | indrasya | vajrāt | abibhet | abhi-śnathaḥ | pra | akrāmat | śundhyūḥ | ajahāt | uṣāḥ | anaḥ // rv_10,138.5 // etā | tyā | te | śrutyāni | kevalā | yat | ekaḥ | ekam | akṛṇoḥ | ayajñam | māsām | vi-dhānam | adadhāḥ | adhi | dyavi | tvayā | vi-bhinnam | bharati | pra-ghim | pitā // rv_10,138.6 // //26//. -rv_8:7/27- (rv_10,139) sūrya-raśmiḥ | hari-keśaḥ | purastāt | savitā | jyotiḥ | ut | ayān | ajasram | tasya | pūṣā | pra-save | yāti | vidvān | sam-paśyan | viśvā | bhuvanāni | gopāḥ // rv_10,139.1 // nṛ-cakṣāḥ | eṣaḥ | divaḥ | madhye | āste | āpapri-vān | rodasī iti | antarikṣam | saḥ | viśvācīḥ | abhi | caṣṭi | ghṛtācīḥ | antarā | pūrvam | aparam | ca | ketum // rv_10,139.2 // rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām | viśvā | rūpā | abhi | caṣṭe | śacībhiḥ | devaḥ-iva | savitā | satya-dharmā | indraḥ | na | tasthau | sam-are | dhanānām // rv_10,139.3 // viśva-vasum | soma | gandharvam | āpaḥ | dadṛśuṣīḥ | tat | ṛtena | vi | āyan | tat | anu-avait | indraḥ | rarahāṇaḥ | āsām | pari | sūryasya | pari-dhīn | apaśyat // rv_10,139.4 // viśva-vasuḥ | abhi | tat | naḥ | gṛṇātu | divyaḥ | gandharvaḥ | rajasaḥ | vi-mānaḥ | yat | vā | gha | satyam | uta | yat | na | vidma | dhiyaḥ | hinvānaḥ | dhiyaḥ | it | naḥ | avyāḥ // rv_10,139.5 // sasnim | avindat | caraṇe | nadīnām | apa | avṛṇot | duraḥ | aśma-vrajānām | pra | āsām | gandharvaḥ | amṛtāni | vocat | indraḥ | dakṣam | pari | jānāt | ahīnām // rv_10,139.6 // //27//. -rv_8:7/28- (rv_10,140) agne | tava | śravaḥ | vayaḥ | mahi | bhrājante | arcayaḥ | vibhāvaso itivibhāvaso | bṛhadbhāno itibṛhat-bhāno | śavasā | vājam | ukthyṛam | dadhāsi | dāśuṣe | kave // rv_10,140.1 // pāvaka-varcāḥ | śukra-varcāḥ | anūna-varcāḥ | ut | iyarṣi | bhānunā | putraḥ | mātarā | vi-caran | upa | avasi | pṛṇakṣi | rodasī iti | ubhe iti // rv_10,140.2 // ūrjaḥ | napāt | jāta-vedaḥ | suśasti-bhiḥ | mandasva | dhīti-bhiḥ | hitaḥ | tve iti | iṣaḥ | sam | dadhuḥ | bhūri-varpasaḥ | citra-ūtayaḥ | vāma-jātāḥ // rv_10,140.3 // irajyan | agne | prathayasva | jantu-bhiḥ | asme iti | rāyaḥ | amartya | saḥ | darśatasya | vapuṣaḥ | vi | rājasi | pṛṇakṣi | sānasim | kratum // rv_10,140.4 // iṣkartāram | adhvarasya | pra-cetasam | kṣayantam | rādhasaḥ | mahaḥ | rātim | vāmasya | su-bhagām | mahīm | iṣam | dadhāsi | sānasim | rayim // rv_10,140.5 // ṛta-vānam | mahiṣam | viśva-darśatam | agnim | sumnāya | dadhire | puraḥ | janāḥ | śrut-karṇam | saprathaḥ-tamam | tvā | girā | daivyam | mānuṣā | yugā // rv_10,140.6 // //28//. -rv_8:7/29- (rv_10,141) agne | accha | vada | iha | naḥ | pratyaṅ | naḥ | su-manāḥ | bhava | pra | naḥ | yaccha | viśaḥ | pate | dhana-dāḥ | asi | naḥ | tvam // rv_10,141.1 // pra | naḥ | yacchatu | aryamā | pra | bhagaḥ | pra | bṛhaspatiḥ | pra | devāḥ | pra | uta | sūnṛtā | rāyaḥ | devī | dadātu | naḥ // rv_10,141.2 // somam | rājānam | avase | agnim | gīḥ-bhiḥ | havāmahe | ādityān | viṣṇum | sūryam | brahmāṇam | ca | bṛhaspatim // rv_10,141.3 // indravāyū iti | bṛhaspatim | su-havā | iha | havāmahe | yathā | naḥ | sarvaḥ | it | janaḥ | sam-gatyām | su-manāḥ | asat // rv_10,141.4 // aryamaṇam | bṛhaspatim | indram | dānāya | codaya | vātam | viṣṇum | sarasvatīm | savitāram | ca | vājinam // rv_10,141.5 // tvam | naḥ | agne | agni-bhiḥ | brahma | yajñam | ca | vardhaya | tvam | naḥ | deva-tātaye | rāyaḥ | dānāya | codaya // rv_10,141.6 // //29//. -rv_8:7/30- (rv_10,142) ayam | agne | jaritā | tve iti | abhūt | api | sahasaḥ | sūno iti | nahi | anyat | asti | āpyam | bhadram | hi | śarma | tri-varāūtham | asti | te | āre | hiṃsānām | apa | didyum | ā | kṛdhi // rv_10,142.1 // pra-vat | te | agne | janima | pitu-yataḥ | sācī-iva | viśvā | bhuvanā | ni | ṛñjase | pra | saptayaḥ | pra | saniṣanta | naḥ | dhiyaḥ | puraḥ | caranti | paśu-pāḥ-iva | tmanā // rv_10,142.2 // uta | vā | oṃ iti | pari | vṛṇakṣi | bapsat | bahoḥ | agne | ulapasya | svadhāvaḥ | uta | khilyāḥ | urvarāṇām | bhavanti | mā | te | hetim | taviṣīm | cukrudhāma // rv_10,142.3 // yat | ut-vataḥ | ni-vataḥ | yāsi | bapsat | pṛthak | eṣi | pragardhinī-iva | senā | yadā | te | vātaḥ | anu-vāti | śociḥ | vaptāiva | śmaśru | vapasi | pra | bhūma // rv_10,142.4 // prati | asya | śreṇayaḥ | dadṛśre | ekam | ni-yānam | bahavaḥ | rathāsaḥ | bāhū iti | yat | agne | anu-marmṛjānaḥ | nyaṅ | attānām | anu-eṣi | bhūmim // rv_10,142.5 // ut | te | śuṣmāḥ | jihatām | ut | te | agne | śaśamānasya | vājāḥ | ut | śvañcasva | ni | namaḥ | vardhamānaḥ | ā | tvā | adya | viśve | vasavaḥ | sadantu // rv_10,142.6 // apām | idam | ni-ayanam | samudrasya | ni-veśanam | anyaṅm | kṛṇuṣva | itaḥ | panthām | tena | yāhi | vaśān | anu // rv_10,142.7 // āyane | te | parāyane | dūrvāḥ | rohantu | puṣpiṇīḥ | hradāḥ | ca | puṇḍarīkāṇi | samudrasya | gṛhāḥ | ime // rv_10,142.8 // //30//. -rv_8:8/1- (rv_10,143) tyam | cit | atrim | ṛta-juram | artham | aśvam | na | yātave | kakṣīvantam | yadi punariti | ratham | na | kṛṇuthaḥ | navam // rv_10,143.1 // tyam | cit | aśvam | na | vājinam | areṇavaḥ | yam | atnata | dṛḷham | granthim | na | vi | syatam | atrim | yaviṣṭham | ā | rajaḥ // rv_10,143.2 // narā | daṃsiṣṭhau | atraye | śubhrā | sisāsatam | dhiyaḥ | atha | hi | vām | divaḥ | narā | punariti | stomaḥ | na | viśase // rv_10,143.3 // cite | tat | vām | su-rādhasā | rātiḥ | su-matiḥ | aśvinā | ā | yat | naḥ | sadane | pṛthau | samane | parṣathaḥ | narā // rv_10,143.4 // yuvam | bhujyum | samudre | ā | rajasaḥ | pāre | īṅkhitam | yātam | accha | patatri-bhiḥ | nāsatyā | sātaye | kṛtam // rv_10,143.5 // ā | vām | sumnaiḥ | śaṃyūivetiśaṃyū-iva | maṃhiṣṭhā | viśva-vedasā | sam | asme iti | bhūṣatam | narā | utsam | na | pipyuṣīḥ | iṣaḥ // rv_10,143.6 // //1//. -rv_8:8/2- (rv_10,144) ayam | hi | te | amartyaḥ | induḥ | atyaḥ | na | patyate | dakṣaḥ | viśva-āyuḥ | vedhase // rv_10,144.1 // ayam | asmāsu | kāvyaḥ | ṛbhuḥ | vajraḥ | dāsvate | ayam | bibharti | ūrdhva-kṛśanam | madam | ṛbhuḥ | na | kṛtvyam | madam // rv_10,144.2 // ghṛṣuḥ | śyenāya | kṛtvane | āsu | svāsu | vaṃsagaḥ | ava | dīdhet | ahīśuvaḥ // rv_10,144.3 // yam | su-parṇaḥ | parāvataḥ | śyenasya | putraḥ | ā | abharat | śata-cakram | yaḥ | ahyaḥ | vartaniḥ // rv_10,144.4 // yam | te | śyenaḥ | cārum | avṛkam | padā | ā | abharat | aruṇam | mānam | andhasaḥ | enā | vayaḥ | vi | tāri | āyuḥ | jīvase | enā | jāgāra | bandhutā // rv_10,144.5 // eva | tat | indraḥ | indunā | deveṣu | cit | dhārayāte | mahi | tyajaḥ | kratvā | vayaḥ | vi | tāri | āyuḥ | sukrato itisu-krato | kratvā | ayam | asmat | ā | sutaḥ // rv_10,144.6 // //2//. -rv_8:8/3- (rv_10,145) imām | khanāmi | oṣadhim | vīrudham | balavat-tamām | yayā | sa-patnīm | bādhate | yayā | sam-vindate | patim // rv_10,145.1 // uttāna-parṇe | su-bhage | deva-jūte | sahasvati | sa-patnīm | me | parā | dhama | patim | me | kevalam | kuru // rv_10,145.2 // ut-tarā | aham | ut-tare | ut-tarā | it | ut-tarābhyaḥ | atha | sa-patnī | yā | mama | adharā | sā | adharābhyaḥ // rv_10,145.3 // nahi | asyāḥ | nāma | gṛbhṇāmi | no iti | asmin | ramate | jane | parām | eva | parāvatam | sa-patnīm | gamayāmasi // rv_10,145.4 // aham | asmi | sahamānā | atha | tvam | asi | sasahiḥ | ubhe iti | sahasvatī iti | bhūtvī | sa-ptnīm | me | sahāvahai // rv_10,145.5 // upa | te | adhām | sahamānām | abhi | tvā | adhām | sahīyasā | mām | anu | pra | te | manaḥ | vatsam | gauḥ-iva | dhāvatu | pathā | vāḥ-iva | dhāvatu // rv_10,145.6 // //3//. -rv_8:8/4- (rv_10,146) araṇyāni | araṇyānyi | asau | yā | pra-iva | naśyasi | kathā | grāmam | na | pṛcchasi | na | tvā | bhīḥ-iva | vindataiṃśn // rv_10,146.1 // vṛṣāravāya | vadate | yat | upa-avati | ciccikaḥ | āghāṭibhiḥ-iva | dhāvayan | araṇyāniḥ | mahīyate // rv_10,146.2 // uta | gāvaḥ-iva | adanti | uta | veśma-ivadṛśyate | uto iti | araṇyāniḥ | sāyam | śakaṭīḥ-iva | sarjati // rv_10,146.3 // gām | aṅga | eṣaḥ | ā | hvayati | dāru | aṅga | eṣaḥ | apa | avadhīt | vasan | araṇyānyām | sāyam | akrukṣat | iti | manyate // rv_10,146.4 // na | vai | araṇyāniḥ | hanti | anyaḥ | ca | it | na | abhi-gacchati | svādoḥ | phalasya | jagdhvāya | yathākāmam | ni | padyate // rv_10,146.5 // āñjana-gandhim | surabhim | bahu-annām | akṛṣi-valām | pra | aham | mṛgāṇām | mātaram | araṇyānim | aśaṃsiṣam // rv_10,146.6 // //4//. -rv_8:8/5- (rv_10,147) śrat | te | dadhāmi | prathamāya | manyave | ahan | yat | vṛtram | naryam | viveḥ | apaḥ | ubhe iti | yat | tvā | bhavataḥ | rodasī iti | anu | rejate | śuṣmāt | pṛthivī | cit | adri-vaḥ // rv_10,147.1 // tvam | māyābhiḥ | anavadya | māyinam | śravasyatā | manasā | vṛtram | ardaya | tvām | it | naraḥ | vṛṇate | gaviṣṭiṣu | tvām | viśvāsu | havyāsu | iṣṭiṣu // rv_10,147.2 // ā | eṣu | cākandhi | puru-hūta | sūriṣu | vṛdhāsaḥ | ye | magha-van | ānaśuḥ | magham | arcanti | toke | tanaye | pariṣṭiṣu | medha-sātā | vājinam | ahvaye | dhane // rv_10,147.3 // saḥ | it | nu | rāyaḥ | su-bhṛtasya | cākanat | madam | yaḥ | asya | raṃhyam | ciketati | tvāvṛdhaḥ | magha-van | dāśu-adhvaraḥ | makṣu | saḥ | vājam | bharate | dhanā | nṛ-bhiḥ // rv_10,147.4 // tvam | śardhāya | mahinā | gṛṇānaḥ | uru | kṛdhi | magha-van | śagdhi | rāyaḥ | tvam | naḥ | mitraḥ | varuṇaḥ | na | māyī | pitvaḥ | na | dasma | dayase | vi-bhaktā // rv_10,147.5 // //5//. -rv_8:8/6- (rv_10,148) susvānāsaḥ | indra | stumasi | tvā | sasa-vāṃsaḥ | ca | tuvi-nṛmṇa | vājam | ā | naḥ | bhara | suvitam | yasya | cākan | tmanā | tanā | sanuyāma | tvāūtāḥ // rv_10,148.1 // ṛṣvaḥ | tvam | indra | śūra | jātaḥ | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ | guhā | hitam | guhyam | gūḷham | ap-su | bibhṛmasi | pra-sravaṇe | na | somam // rv_10,148.2 // aryaḥ | vā | giraḥ | abhi | arca | vidvān | ṛṣīṇām | vipraḥ | su-matim | cakānaḥ | te | syāma | ye | raṇayanta | somaiḥ | enā | uta | tubhyam | ratha-oḷha | bhakṣaiḥ // rv_10,148.3 // imā | brahma | indra | tubhyam | śaṃsi | dāḥ | nṛ-bhyaḥ | nṛṇām | śūra | śavaḥ | tebhi ḥ | bhava | sa-kratuḥ | yeṣu | cākan | uta | trāyasva | gṛṇataḥ | uta | stīn // rv_10,148.4 // śrudhi | havam | indra | śūra | pṛthyāḥ | uta | stavate | venyasya | arkaiḥ | ā | yaḥ | te | yonim | ghṛta-vantam | asvāḥ | ūrmiḥ | na | nimnaiḥ | dravayanta | vakvāḥ // rv_10,148.5 // //6//. -rv_8:8/7- (rv_10,149) savitā | yantraiḥ | pṛthivīm | aramṇāt | askambhane | savitā | dyām | adṛṃhat | aśvam-iva | adhukṣat | dhunim | antarikṣam | atūrte | baddham | savitā | samudram // rv_10,149.1 // yatra | samudraḥ | skabhitaḥ | vi | aunat | apām | napāt | savitā | tasya | veda | ataḥ | bhūḥ | ataḥ | āḥ | utthitam | rajaḥ | ataḥ | dyāvāpṛthivī iti | aprathetām // rv_10,149.2 // paścā | idam | anyat | abhavat | yajatram | amartyasya | bhuvanasya | bhūnā | su-parṇaḥ | aṅga | savituḥ | garutmān | pūrvaḥ | jātaḥ | saḥ | oṃ iti | asya | anu | dharma // rv_10,149.3 // gāvaḥ-iva | grāmam | yūyudhiḥ-iva | aśvān | vāśrāiva | vatsam | su-manāḥ | duhānā | patiḥ-iva | jāyām | abhi | naḥ | ni | etu | dhartā | divaḥ | savitā | viśva-vāraḥ // rv_10,149.4 // hiraṇya-stūpaḥ | savitaḥ | yathā | tvā | āṅgirasaḥ | juhve | vāje | asmin | eva | tvā | arcan | avase | vandamānaḥ | somasya-iva | aṃśum | prati | jāgara | aham // rv_10,149.5 // //7//. -rv_8:8/8- (rv_10,150) sam-iddhaḥ | cit | sam | idhyase | devebhyaḥ | havya-vāhan | ādityaiḥ | rudraiḥ | vasu-bhiḥ | naḥ | ā | gahi | mṛḷīkāya | naḥ | ā | gahi // rv_10,150.1 // imam | yajñam | idam | vacaḥ | jujuṣāṇaḥ | upa-āgahi | martāsaḥ | tvā | sam-idhāna | havāmahe | mṛḷīkāya | havāmahe // rv_10,150.2 // tvām | oṃ iti | jāta-vedasam | viśva-vāram | gṛṇe | dhiyā | agne | devān | ā | vaha | naḥ | priya-vratān | mṛḷīkāya | priya-vratān // rv_10,150.3 // agniḥ | devaḥ | devānām | abhavat | puraḥ-hitaḥ | agnim | manuṣyāḥ | ṛṣayaḥ | sam | īdhire | agnim | mahaḥ | dhana-sātau | aham | huve | mṛḷīkam | dhana-sātaye // rv_10,150.4 // agniḥ | atrim | bharat-vājam | gaviṣṭhiram | pra | āvat | naḥ | kaṇvam | trasadasyum | āhave | agnim | vasiṣṭhaḥ | havate | puraḥ-hitaḥ | mṛḷīkāya | puraḥ-hitaḥ // rv_10,150.5 // //8//. -rv_8:8/9- (rv_10,151) śraddhayā | agniḥ | sam | idhyate | śraddhayā | hūyate | haviḥ | śraddhām | bhagasya | mūrdhani | vacasā | ā | vedayāmasi // rv_10,151.1 // priyam | śraddhe | dadataḥ | priyam | śraddhe | didāsataḥ | priyam | bhojeṣu | yajvasu | idam | me | uditam | kṛdhi // rv_10,151.2 // yathā | devāḥ | asureṣu | śraddhām | ugreṣu | cakrire | evam | bhojeṣu | yajva-su | asmākam | uditam | kṛdhi // rv_10,151.3 // śraddhām | devāḥ | yajamānāḥ | vāyu-gopāḥ | upa | āsate | śraddhām | hṛdayyayā | ākūtyā | śraddhayā | vindate | vasu // rv_10,151.4 // śraddhām | prātaḥ | havāmahe | śraddhām | madhyandinam | pari | śraddhām | sūryasya | ni-mruci | śraddhe | śrat | dhāpaya | iha | naḥ // rv_10,151.5 // //9//. -rv_8:8/10- (rv_10,152) śāsaḥ | itthā | mahān | asi | amitra-khādaḥ | adbhutaḥ | na | yasya | hanyate | sakhā | na | jīyate | kadā | cana // rv_10,152.1 // svasti-dāḥ | viśaḥ | patiḥ | vṛtra-hā | vi-mṛdhaḥ | vaśī | vṛṣā | indraḥ | puraḥ | etu | naḥ | soma-pāḥ | abhayam-karaḥ // rv_10,152.2 // vi | rakṣaḥ | vi | mṛdhaḥ | jahi | vi | vṛtrasya | hanūiti | ruja | vi | manyum | indra | vṛtra-han | amitrasya | abhi-dāsataḥ // rv_10,152.3 // vi | naḥ | indra | mṛdhaḥ | jahi | nīcā | yaccha | pṛtanyataḥ | yaḥ | asmān | abhi-dāsati | adharam | gamaya | tamaḥ // rv_10,152.4 // apa | indra | dviṣataḥ | manaḥ | apa | jijyāsataḥ | vadham | vi | manyoḥ | śarma | yaccha | varīyaḥ | yavaya | vadham // rv_10,152.5 // //10//. -rv_8:8/11- (rv_10,153) īṅkhayantīḥ | apasyuvaḥ | indram | jātam | upa | āsate | bhejānāsaḥ | su-vīryam // rv_10,153.1 // tvam | indra | balāt | adhi | sahasaḥ | jātaḥ | ojasaḥ | tvavm | vṛṣan | vṛṣā | it | asi // rv_10,153.2 // tvam | indra | asi | vṛtra-hā | vi | antarikṣam | atiraḥ | ut | dyām | astabhnāḥ | ojasā // rv_10,153.3 // tvam | indra | sa-joṣasam | arkam | bibharṣi | bāhvoḥ | vajram | śiśānaḥ | ojasā // rv_10,153.4 // tvam | indra | abhi-bhūḥ | asi | viśvā | jātāni | ojasā | saḥ | viśvā | bhuvaḥ | ā | abhavaḥ // rv_10,153.5 // //11//. -rv_8:8/12- (rv_10,154) somaḥ | ekebhyaḥ | pavate | ghṛtam | eke | upa | āsate | yebhyaḥ | madhu | pra-dhāvati | tān | cit | eva | api | gacchatāt // rv_10,154.1 // tapasā | ye | ānādhṛṣyāḥ | tapasā | ye | svaḥ | yayuḥ | tapaḥ | ye | cakrire | mahaḥ | tān | cit | eva | api | gacchatāt // rv_10,154.2 // ye | yudhyante | pra-dhaneṣu | śūrāsaḥ | ye | tanū-tyajaḥ | ye | vā | sahasra-dakṣiṇāḥ | tān | cit | eva | api | gacchatāt // rv_10,154.3 // ye | cit | pūrve | ṛta-sāpaḥ | ṛta-vānaḥ | ṛtā-vṛdhaḥ | pitṝn | tapasvataḥ | yama | tān | cit | eva | api | gacchatāt // rv_10,154.4 // sahasra-nīthāḥ | kavayaḥ | ye | gopāyanti | sūryam | ṛṣīn | tapasvataḥ | yama | tapaḥ-jān | api | gacchatāt // rv_10,154.5 // //12//. -rv_8:8/13- (rv_10,155) arāyi | kāṇe | vi-kaṭe | girim | gaccha | sadānve | śirimbiṭhasya | satva-bhiḥ | tebhiḥ | tvā | cātayāmasi // rv_10,155.1 // catto iti | itaḥ | cattā | amutaḥ | sarvā | bhrūṇānyi | āruṣī | arāyyam | brahmaṇaḥ | pate | tīkṣṇa-śṛṅga | ut-ṛṣan | ihi // rv_10,155.2 // adaḥ | yat | dāru | plavate | sindhoḥ | pāre | apuruṣam | tat | ā | rabhasva | durhano itiduḥ-hano | tena | gaccha | paraḥ-taram // rv_10,155.3 // yat | ha | prācīḥ | ajaganta | uraḥ | maṇḍūra-dhāṇikīḥ | hatāḥ | indrasya | śatravaḥ | sarve | budbuda-yāśavaḥ // rv_10,155.4 // pari | ime | gām | aneṣata | pari | agnim | ahṛṣata | deveṣu | akrata | śravaḥ | kaḥ | imān | ā | dadharṣati // rv_10,155.5 // //13//. -rv_8:8/14- (rv_10,156) agnim | hinvantu | naḥ | dhiyaḥ | saptim | āśum-iva | ājiṣu | tena | jeṣma | dhanam-dhanam // rv_10,156.1 // yayā | gāḥ | ākarāmahe | senayā | agne | tava | ūtyā | tām | naḥ | hinva | maghattaye // rv_10,156.2 // ā | agne | sthūram | rayim | bhara | pṛthum | go--mantam | aśvinam | aṅdhi | kham | vartaya | paṇim // rv_10,156.3 // agne | nakṣatram | ajaram | ā | sūryam | rohayaḥ | divi | dadhat | jyotiḥ | janebhyaḥ // rv_10,156.4 // agne | ketuḥ | viśām | asi | preṣṭhaḥ | śreṣṭhaḥ | upastha-sat | bodha | stotre | vayaḥ | dadhat // rv_10,156.5 // //14//. -rv_8:8/15- (rv_10,157) imā | nu | kam | bhuvanā | sīsadhāma | indraḥ | ca | viśve | ca | devāḥ // rv_10,157.1 // yajñam | ca | naḥ | tanvam | ca | pra-jām | ca | ādityaiḥ | indraḥ | saha | cīkḷpāti // rv_10,157.2 // ādityaiḥ | indraḥ | sa-gaṇaḥ | marut-bhiḥ | asmākam | bhūtu | avitā | tanūnām // rv_10,157.3 // hatvāya | devāḥ | asurān | yat | āyan | devāḥ | deva-tvam | abhi-rakṣamāṇāḥ // rv_10,157.4 // pratyañcam | arkam | anayan | śacībhiḥ | āt | it | svadhām | iṣirām | pari | apaśyan // rv_10,157.5 // //15//. -rv_8:8/16- (rv_10,158) sūryaḥ | naḥ | divaḥ | pātu | vātaḥ | antarikṣāt | agniḥ | naḥ | pārthivebhyaḥ // rv_10,158.1 // joṣa | savitaḥ | yasya | te | haraḥ | śatam | savān | arhati | pāhi | naḥ | didyutaḥ | patantyāḥ // rv_10,158.2 // cakṣuḥ | naḥ | devaḥ | savitā | cakṣuḥ | naḥ | uta | parvataḥ | cakṣuḥ | dhātā | dadhātu | naḥ // rv_10,158.3 // cakṣuḥ | naḥ | dhehi | cakṣuṣe | cakṣuḥ | vi-khyai | tanūbhyaḥ | sam | ca | idam | vi | ca | paśyema // rv_10,158.4 // su-sandṛśam | tvā | vayam | prati | paśyema | sūrya | vi | paśyema | nṛ-cakṣasaḥ // rv_10,158.5 // //16//. -rv_8:8/17- (rv_10,159) ut | asau | sūryaḥ | agāt | ut | ayam | māmakaḥ | bhagaḥ | aham | tat | vidvalā | patim | abhi | āsākṣi | vi-sasahiḥ // rv_10,159.1 // aham | ketuḥ | aham | mūrdhā | aham | ugrā | vi-vācanī | mama | it | anu | kratum | patiḥ | sehānāyāḥ | upa-ācaret // rv_10,159.2 // mama | putrāḥ | śatru-hanaḥ | atho iti | me | duhitā | virāṭ | uta | aham | asmi | sam-jayā | patyau | me | ślokaḥ ut-tamaḥ // rv_10,159.3 // yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ | idanm | tat | akri | devāḥ | asapatnā | kila | abhuvam // rv_10,159.4 // asapatnā | sapatna-ghnī | jayantī | abhi-bhūvarī | ā | avṛkṣam | anyāsām | vacarḥ | rādhaḥ | astheyasām-iva // rv_10,159.5 // sam | ajaiṣam | imāḥ | aham | sa-patnīḥ | abhi-bhūvarī | yathā | aham | asya | vīrasya | vi-rājāni | janasya | ca // rv_10,159.6 // //17//. -rv_8:8/18- (rv_10,160) tīvrasya | abhi-vayasaḥ | asya | pāhi | sarva-rathā | vi | harī iti | iha | muñca | indra | mā | tvā | yajamānāsaḥ | anye | ni | rīraman | tubhyam | ime | sutāsaḥ // rv_10,160.1 // tubhyam | sutāḥ | tubhyam | oṃ iti | sotvāsaḥ | tvām | giraḥ | śvātryāḥ | ā | hvayanti | indra | idam | adya | savanam | juṣāṇaḥ | viśvasya | vidvān | iha | pāhi | somam // rv_10,160.2 // yaḥ | uśatā | manasā | somam | asmai | sarva-hṛdā | deva-kāmaḥ | sunoti | na | gāḥ | indraḥ | tasya | parā | dadāti | pra-śastam | it | cārum | asmai | kṛṇoti // rv_10,160.3 // anu-spaṣṭaḥ | bhavati | eṣaḥ | asya | yaḥ | asmai | revān | na | sunoti | somam | niḥ | aratnau | magha-vā | tam | dadhāti | brahma-dviṣaḥ | hanti | ananu-diṣṭaḥ // rv_10,160.4 // aśvayantaḥ | gavyantaḥ | vājayantaḥ | havāmahe | tvā | upa-gantavai | oṃ iti | ābhūṣantaḥ | te | su-matau | navāyām | vayam | indra | tvā | śunam | huvema // rv_10,160.5 // //18//. -rv_8:8/19- (rv_10,161) muñcāmi | tvā | haviṣā | jīvanāya | kam | ajñāta-yakṣmāt | uta | rāja-yakṣmāt | grāhi ḥ | jagrāha | yadi | vā | etat | enam | tasyāḥ | indrāgnī iti | pra | mumuktam | enam // rv_10,161.1 // yadi | kṣita-āyuḥ | yadi | vā | parāitaḥ | yadi | mṛtyoḥ | antikam | ni-itaḥ | eva | tam | ā | harāmi | niḥ-ṛteḥ | upa-sthāt | aspārṣam | enam | śata-śāradāya // rv_10,161.2 // sahasra-akṣeṇa | śata-śāradena | śata-āyuṣā | haviṣā | ā | ahārṣam | enam | śatam | yathā | imam | śaradaḥ | nayāti | indraḥ | viśvasya | duḥ-itasya | pāram // rv_10,161.3 // śatam | jīva | śaradaḥ | vardhamānaḥ | śatam | hemantān | śatam | oṃ iti | vasantān | śatam | indrāgnī iti | savitā | bṛhaspatiḥ | śata-āyuṣā | haviṣā | imam | punaḥ | duḥ // rv_10,161.4 // ā | ahārṣam | tvā | avidam | tvā | punaḥ | ā | agāḥ | punaḥ-nava | sarva-aṅga | sarvam | te | cakṣuḥ | sarvam | āyuḥ | ca | te | avidam // rv_10,161.5 // //19//. -rv_8:8/20- (rv_10,162) brahmaṇā | agniḥ | sām-vidānaḥ | rakṣaḥ-hā | bādhatām | itaḥ | amīvā | yaḥ | te | garbham | duḥ-nāmā | yonim | āśaye // rv_10,162.1 // yaḥ | te | garbham | amīvā | duḥ-nāmā | yonim | āśaye | agniḥ | tam | brahmaṇā | saha | niḥ | kravya-adam | anīnaśat // rv_10,162.2 // yaḥ | te | hanti | patayantam | ni-satsnum | yaḥ | sarīsṛpam | jātam | yaḥ | te | jighāṃsati | tam | itaḥ | nāśayāmasi // rv_10,162.3 // yaḥ | te | ūrū iti | vi-harati | antarā | dampatī itidam-patī | śaye | yonim | yaḥ | antaḥ | āreḷhi | tam | itaḥ | nāśayāmasi // rv_10,162.4 // yaḥ | tvā | bhrātā | patiḥ | bhūtvā | jāraḥ | bhūtvā | ni-padyate | pra-jām | yaḥ | te | j ighāṃsati | tam | itaḥ | nāśayāmasi // rv_10,162.5 // yaḥ | tvā | svapnena | tamasā | mohayitvā | ni-padyate | pra-jām | yaḥ | te | ji ghāṃsati | tam | itaḥ | nāśayāmasi // rv_10,162.6 // //20//. -rv_8:8/21- (rv_10,163) akṣībhyām | te | nāsikābhyām | karṇābhyām | chubukāt | adhi | yakṣmam | śīrṣaṇyam | mastiṣkāt | jihvāyāḥ | vi | vṛhāmi | te // rv_10,163.1 // grīvābhyaḥ | te | uṣṇihābhyaḥ | kīkasābhyaḥ | anūkyāt | yakṣmam | doṣaṇyam | aṃsābhyām | bāhu-bhyām | vi | vṛhāmi | te // rv_10,163.2 // āntrebhyaḥ | te | gudābhyaḥ | vaniṣṭhoḥ | hṛdayāt | adhi | yakṣmam | matasnābhyām | yaknaḥ | plāśi-bhyaḥ | vi | vṛhāmi | te // rv_10,163.3 // ūru-bhyām | te | aṣṭhīvat-bhyām | pārṣṇi-bhyām | pra-padābhyām | yakṣmam | śroṇi-bhym | bhāsadāt | bhaṃsasaḥ | vi | vṛhāmi | te // rv_10,163.4 // mehanāt | vanam-karaṇāt | loma-bhyaḥ | te | nakhebhyaḥ | yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te // rv_10,163.5 // aṅgāt-aṅgāt | lomnaḥ-lomnaḥ | jātam | parvaṇi-parvaṇi | yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te // rv_10,163.6 // //21//. -rv_8:8/22- (rv_10,164) apa | ihi | manasaḥ | pate | apa | krāma | paraḥ | cara | paraḥ | niḥ-ṛtyai | ā | cakṣva | bahudhā | jīvataḥ | manaḥ // rv_10,164.1 // bhadram | vai | varam | vṛṇate | bhadram | yuñjanti | dakṣiṇam | bhadram | vaivasvate | cakṣuḥ | bahu-trā | jīvataḥ | manaḥ // rv_10,164.2 // yat | āśasā | niḥ-śasā | abhi-śasā | upa-ārima | jāgrataḥ | yat | svapantaḥ | agniḥ | viśvāni | apa | duḥ-kṛtāni | ajuṣṭāni | āre | asmat | dādhātu // rv_10,164.3 // yat | indra | brahmaṇaḥ | pate | abhi-droham | carāmasi | pra-cetāḥ | naḥ | āṅgirasaḥ | dviṣatām | pātu | aṃhasaḥ // rv_10,164.4 // ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam | jāgrat-svapnaḥ | sam-kalpaḥ | pāpaḥ | yam | dviṣmaḥ | tam | saḥ | ṛcchatu | yaḥ | naḥ | dveṣṭi | tam | ṛcchatu // rv_10,164.5 // //22//. -rv_8:8/23- (rv_10,165) devāḥ | kapotaḥ | iṣitaḥ | yat | icchan | dūtaḥ | niḥ-ṛtyāḥ | idam | ājagāma | tasmai | arcāma | kṛṇavāma | niḥ-kṛtim | śam | naḥ | astu | dvi-pade | śam | catuḥ-pade // rv_10,165.1 // śivaḥ | kapotaḥ | iṣitaḥ | naḥ | astu | anāgāḥ | devāḥ | śakunaḥ | gṛheṣu | agniḥ | hi | vipraḥ | juṣatām | haviḥ | naḥ | pari | hetiḥ | pakṣiṇī | naḥ | vṛṇaktu // rv_10,165.2 // hetiḥ | pakṣiṇī | na | dabhāti | asmān | āṣṭryām | padam | kṛṇute | agni-dhāne | śam | naḥ | gobhyaḥ | ca | puruṣebhyaḥ | ca | astu | mā | naḥ | hiṃsīt | iha | devāḥ | kapotaḥ // rv_10,165.3 // yat | ulūkaḥ | vadati | mogham | etat | yat | kapotaḥ | padam | agnau | kṛṇoti | yasya | dūtaḥ | pra-hitaḥ | eṣaḥ | etat | tasmai | yamāya | namaḥ | astu | mṛtyave // rv_10,165.4 // ṛcā | kapotam | nudata | pra-nodam | iṣam | madantaḥ | pari | gām | nayadhvam | sam-yopayantaḥ | duḥ-itāni | viśvā | hitvā | naḥ | ūrjam | pra | patāt | patiṣṭhaḥ // rv_10,165.5 // //23//. -rv_8:8/24- (rv_10,166) ṛṣabham | mā | samānānām | sa-patnānām | vi-sasahim | hantāram | śatrūṇām | kṛdhi | vi-rājam | go--patim | gavām // rv_10,166.1 // aham | asmi | sapatna-hā | indraḥ-iva | ariṣṭaḥ | akṣataḥ | adhaḥ | sa-patnāḥ | me | padoḥ | ime | sarve | abhi-sthitāḥ // rv_10,166.2 // atra | eva | vaḥ | api | nahyāmi | ubhe iti | ātnīrivetyātnīr-iva | jyayā | vācaḥ | pate | ni | sedha | imān | yathā | mat | adharam | vadān // rv_10,166.3 // abhi-bhūḥ | aham | ā | agamam | viśva-karmeṇa | dhāmnā | ā | vaḥ | cittam | ā | vaḥ | vratam | ā | vaḥ | aham | sam-itim | dade // rv_10,166.4 // yoga-kṣemam | vaḥ | ādāya | aham | bhūyāsam | ut-tamaḥ | ā | vaḥ | mūrdhānam | akramīm | adhaḥ-padāt | me | ut | vadata | maṇḍūkāḥ-iva | udakāt | maṇḍūkāḥ | udakāt-iva // rv_10,166.5 // //24//. -rv_8:8/25- (rv_10,167) tubhya | idam | indra | pari | sicyate | madhu | tvam | sutasya | kalaśasya | rājas i | tvam | rayim | puru-vīrām | oṃ iti | naḥ | kṛdhi | tvam | tapaḥ | pari-tapya | ajayaḥ | [svar iti]svaḥ // rv_10,167.1 // svaḥ-jitam | mahi | mandānam | andhasaḥ | havāmahe | pari | śakram | sutān | upa | imam | naḥ | yajñam | iha | bodhi | ā | gahi | spṛdhaḥ | jayantam | magha-vānam | īmahe // rv_10,167.2 // somasya | rājñaḥ | varuṇasya | dharmaṇi | bṛhaspateḥ | anu-matyāḥ | oṃ iti | śarmaṇi | tava | aham | adya | magha-van | upa-stutau | dhātaḥ | vi-dhātariti vi-dhātaḥ | kalaśān | abhakṣayam // rv_10,167.3 // pra-sūtaḥ | bhakṣam | akaram | carau | api | stomam | ca | imam | prathamaḥ | sūriḥ | ut | mṛje | sute | sātena | yadi | ā | agamam | vām | prati | viśvāmitrajamadagnī iti | dame // rv_10,167.4 // //25//. -rv_8:8/26- (rv_10,168) vātasya | nu | mahimānam | rathasya | rujan | eti | stanayan | asya | ghoṣaḥ | di vi-spṛk | yāti | aruṇāni | kṛṇvan | uto iti | eti | pṛthivyā | reṇum | asyan // rv_10,168.1 // sam | pra | īrate | anu | vātasya | vi-sthāḥ | ā | enam | gacchanti | samanam | na | yoṣāḥ | tābhiḥ | sa-yuk | sa-ratham | devaḥ | īyate | asya | viśvasya | bhuvanasya | rājā // rv_10,168.2 // antarikṣe | pathi-bhiḥ | īyamānaḥ | na | ni | viśate | katamat | cana | ahariti | apām | sakhā | prathama-jāḥ | ṛta-vā | kva | svit | jātaḥ | kutaḥ | ā | babhūva // rv_10,168.3 // ātmā | devānām | bhuvanasya | garbhaḥ | yathāvaśam | carati | devaḥ | eṣaḥ | ghoṣāḥ | it | asya | śṛṇvire | na | rūpam | tasmai | vātāya | haviṣā | vidhema // rv_10,168.4 // //26//. -rv_8:8/27- (rv_10,169) mayaḥ-bhūḥ | vātaḥ | abhi | vātu | usrāḥ | ūrjasvatīḥ | oṣadhīḥ | ā | riśantām | pīvasvatīḥ | jīva-dhanyāḥ | pibantu | avasāya | pat-vate | rudra | mṛḷa // rv_10,169.1 // yāḥ | sa-rūpāḥ | vi-rūpāḥ | eka-rūpāḥ | yāsām | agniḥ | iṣṭyā | nāmāni | veda | yāḥ | aṅgirasaḥ | tapasā | iha | cakruḥ | tābhyaḥ | parjanya | mahi | śarma | yaccha // rv_10,169.2 // yāḥ | deveṣu | tanvam | airayanta | yāsām | somaḥ | viśvā | rūpāṇi | veda | tāḥ | asmabhyam | payasā | pinvamānāḥ | prajāvatīḥ | indra | go--sthe | rirīhi // rv_10,169.3 // prajāpatiḥ | mahyam | etāḥ | rarāṇaḥ | viśvaiḥ | devaiḥ | pitṛ-bhiḥ | sam-vidānaḥ | śivāḥ | satīḥ | upa | naḥ | go--stham | ā | akar ity akaḥ | tāsām | vayam | pra-jayā | sam | sadema // rv_10,169.4 // //27//. -rv_8:8/28- (rv_10,170) vi-bhrāṭ | bṛhat | pibatu | somyam | madhu | āyuḥ | dadhat | yajña-patau | avi-hutam | vāta-jūtaḥ | yaḥ | abhi-rakṣati | tmanā | pra-jāḥ | pupoṣa | purudhā | vi | rājat i // rv_10,170.1 // vi-bhrāṭ | bṛhat | su-bhṛtam | vāja-sātamam | dharmam | divaḥ | dharuṇe | satyam | arpitam | amitra-hā | vṛtra-hā | dasyuhan-tamam | jyotiḥ | jajñe | asura-hā | sapatna-hā // rv_10,170.2 // idam | śreṣṭham | jyotiṣām | jyotiḥ | ut-tamam | viśva-jit | dhana-jit | ucyate | bṛhat | viśva-bhrāṭ | bhrājaḥ | mahi | sūryaḥ | dṛśe | uru | paprathe | sahaḥ | ojaḥ | acyutam // rv_10,170.3 // vi-bhrājam | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ | yena | imā | viśvā | bhuvanāni | ābhṛtā | viśva-karmaṇā | viśvadevya-vatā // rv_10,170.4 // //28//. -rv_8:8/29- (rv_10,171) tvam | tyam | iṭataḥ | ratham | indra | pra | āvaḥ | suta-vataḥ | aśṛṇoḥ | somina | havam // rv_10,171.1 // tvam | makhasya | dodhataḥ | śiraḥ | ava | tvacaḥ | bharaḥ | agacchaḥ | sominaḥ | gṛham // rv_10,171.2 // tvam | tyam | indra | martyam | āstra-budhnāya | venyam | muhuḥ | śrathnāḥ | manasyave // rv_10,171.3 // tvam | tyam | indra | sūryam | paścā | santam | puraḥ | kṛdhi | devānām | cit | tiraḥ | vaśam // rv_10,171.4 // //29//. -rv_8:8/30- (rv_10,172) ā | yāhi | vanasā | saha | gāvaḥ | sacanta | vartanim | yat | ūdha-bhiḥ // rv_10,172.1 // ā | yāhi | vasvyā | dhiyā | maṃhiṣṭhaḥ | jārayat-makhaḥ | sudānu-bhiḥ // rv_10,172.2 // pitu-bhṛtaḥ | na | tantum | it | su-dānavaḥ | prati | dadhmaḥ | yajāmasi // rv_10,172.3 // uṣāḥ | apa | svasuḥ | tamaḥ | sam | vartayati | vartanim | su-jātatā // rv_10,172.4 // //30//. -rv_8:8/31- (rv_10,173) ā | tvā | ahārṣam | antaḥ | edhi | dhruvaḥ | tiṣṭha | avi-cācaliḥ | viśaḥ | tvā | sarvāḥ | vāñchantu | mā | tvat | rāṣṭram | adhi | bhraśat // rv_10,173.1 // iha | eva | edhi | mā | apa | cyoṣṭhāḥ | parvataḥ-iva | avi-cācaliḥ | indra-iva | iha | dhruvaḥ | tiṣṭha | iha | rāṣṭram | oṃ iti | dhāraya // rv_10,173.2 // imam | indraḥ | adīdharat | dhruvam | dhruveṇa | haviṣā | tasmai | somaḥ | adhi | bravat | tasmai | oṃ iti | brahmaṇaḥ | patiḥ // rv_10,173.3 // dhruvā | dyauḥ | dhruvā | pṛthivī | dhruvāsaḥ | parvatāḥ | ime | dhruvam | viśvam | idam | jagat | dhruvaḥ | rājā | viśām | ayam // rv_10,173.4 // dhruvam | te | rājā | varuṇaḥ | dhruvam | devaḥ | bṛhaspatiḥ | dhruvam | te | indraḥ | ca | agniḥ | ca | rāṣṭram | dhārayatām | dhruvam // rv_10,173.5 // dhruvam | dhruveṇa | haviṣā | abhi | somam | mṛśāmasi | atho iti | te | indraḥ | kevalīḥ | viśaḥ | bali-hṛtaḥ | karat // rv_10,173.6 // //31//. -rv_8:8/32- (rv_10,174) abhi-vartena | haviṣā | yena | indraḥ | abhi-vavṛte | tena | asmān | brahmaṇaḥ | pate | abhi | rāṣṭrāya | vartaya // rv_10,174.1 // abhi-vṛtya | sa-patnān | abhi | yāḥ | naḥ | arātayaḥ | abhi | pṛtanyantam | tiṣṭha | abhi | yaḥ | naḥ | irasyati // rv_10,174.2 // abhi | tvā | devaḥ | savitā | abhi | somaḥ | avīvṛtat | abhi | tvā | viśvā | bhūtāni | abhi-vartaḥ | yathā | asasi // rv_10,174.3 // yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ | idam | tat | akri | devāḥ | asapatnaḥ | kila | abhuvam // rv_10,174.4 // asapatnaḥ | sapatna-hā | abhi-rāṣṭraḥ | vi-sasahiḥ | yathā | aham | eṣām | bhūtānām | vi-rājāni | janasya | ca // rv_10,174.5 // //32//. -rv_8:8/33- (rv_10,175) pra | vaḥ | grāvāṇaḥ | savitā | devaḥ | suvatu | dharmaṇā | dhūḥ-su | yujyadhvam | sunuta // rv_10,175.1 // grāvāṇaḥ | apa | ducchunām | apa | sedhata | duḥ-matim | usrāḥ | kartana | bheṣajam // rv_10,175.2 // grāvāṇaḥ | upareṣu | ā | mahīyante | sa-joṣasaḥ | vṛṣṇe | dadhataḥ | vṛṣṇyam // rv_10,175.3 // grāvāṇaḥ | savitā | nu | vaḥ | devaḥ | suvatu | dharmaṇā | yajamānāya | sunvate // rv_10,175.4 // //33//. -rv_8:8/34- (rv_10,176) pra | sūnavaḥ | ṛbhūṇām | bṛhat | navanta | vṛjanā | kṣāma | ye | viśva-dhāyasaḥ | aśnan | dhenum | na | mātaram // rv_10,176.1 // pra | devam | devyā | dhiyā | bharata | jāta-vedasam | havyā | naḥ | vakṣat | ānuṣak // rv_10,176.2 // ayam | oṃ iti | syaḥ | pra | deva-yuḥ | hotā | yajñāya | nīyate | rathaḥ | na | yoḥ | abhi-vṛtaḥ | ghṛṇi-vān | cetati | tmanā // rv_10,176.3 // ayam | agniḥ | uruṣyati | amṛtāt-iva | janmanaḥ | sahasaḥ | cit | sahīyān | devaḥ | jīvātave | kṛtaḥ // rv_10,176.4 // //34//. -rv_8:8/35- (rv_10,177) pataṅgam | aktam | asurasya | māyayā | hṛdā | paśyanti | manasā | vipaḥ-citaḥ | samudre | antariti | kavayaḥ | vi | cakṣate | marīcīnām padam icchanti vedhasaḥ // rv_10,177.1 // pataṅgaḥ | vācam | manasā | bibharti | tān | gandharvaḥ | avadat | garbhe | antar iti | tām | dyotamānām | svaryam | manīṣām | ṛtasya | pade | kavayaḥ | ni | pānti // rv_10,177.2 // apaśyam | gopām | ani-padyamānam | ā | ca | parā | ca | pathi-bhiḥ | carantam | saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ | ā | varīvarti | bhuvaneṣu | antariti // rv_10,177.3 // //35//. -rv_8:8/36- (rv_10,178) tyam | oṃ iti | su | vājinam | deva-jūtam | saha-vānam | taru-tāram | rathānām | ariṣṭa-nemim | pṛtanājam | āśum | svastaye | tārkṣyam | iha | huvema // rv_10,178.1 // indrasya-iva | rātim | ājohuvānāḥ | svastaye | nāvam-iva | ā | ruhema | urvī iti | na | pṛthvī iti | bahuleiti | gabhīreiti | mā | vām | āitau | mā | parāitau | riṣāma // rv_10,178.2 // sadyaḥ | cit | yaḥ | śavasā | pañca | kṛṣṭīḥ | sūryaḥ-iva | jyotiṣā | apaḥ | tatāna | sahasra-sāḥ | śata-sāḥ | asya | raṃhiḥ | na | sma | varante | yuvatim | na | śaryām // rv_10,178.3 // //36//. -rv_8:8/37- (rv_10,179) ut | tiṣṭhata | ava | paśyata | indrasya | bhāgam | ṛtviyam | yadi | śrātaḥ | juhotana | yadi | aśrātaḥ | mamattana // rv_10,179.1 // śṛātam | haviḥ | o iti | su | indra | pra | yāhi | jagāma | sūraḥ | adhvanaḥ | vi-madhyam | pari | tvā | āsate | nidhi-bhiḥ | sakhāyaḥ | kula-pāḥ | na | vrāja-patim | carantam // rv_10,179.2 // śrātam | manye | ūdhani | śrātam | agnau | su-śrātam | manye | tat | ṛtam | navīyaḥ | mādhyandinasya | savanasya | dadhnaḥ | piba | indra | vajrin | puru-kṛt | juṣāṇaḥ // rv_10,179.3 // //37//. -rv_8:8/38- (rv_10,180) pra | sasahiṣe | puru-hūta | śatrūn | jyeṣṭhaḥ | te | śuṣmaḥ | iha | rātiḥ | astu | indra | ā | bhara | dakṣiṇena | vasūni | patiḥ | sindhūnām | asi | revatīnām // rv_10,180.1 // mṛgaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ | parāvataḥ | ā | jagantha | parasyāḥ | sṛkam | sam-śāya | pavim | indra | tigmam | vi | śatrūn | tāḷhi | vi | mṛdhaḥ | nudasva // rv_10,180.2 // indra | kṣatram | abhi | vāmam | ojaḥ | ajāyathāḥ | vṛṣabha | carṣaṇīnām | apa | anudaḥ | janam | amitra-yantam | urum | devebhyaḥ | akṛṇoḥ | oṃ iti | lokam // rv_10,180.3 // //38//. -rv_8:8/39- (rv_10,181) prathaḥ | ca | yasya | sa-prathaḥ | ca | nāma | ānu-stubhasya | haviṣaḥ | hav iḥ | yat | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ratham-taram | ā | jabhāra | vasiṣṭhaḥ // rv_10,181.1 // avindan | te | ati-hitam | yat | āsīt | yajñasya | dhāma | paramam | guhā | yat | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | bharat-vājaḥ | bṛhat | ā | cakre | agneḥ // rv_10,181.2 // te | avindan | manasā | dīdhyānāḥ | yajuḥ | skannam | prathamam | deva-yānam | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ā | sūryāt | abharan | gharmam | ete // rv_10,181.3 // //39//. -rv_8:8/40- (rv_10,182) bṛhaspatiḥ | nayatu | duḥ-gahā | tiraḥ | punaḥ | neṣat | agha-śaṃsāya | manma | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ // rv_10,182.1 // narāśaṃsaḥ | naḥ | avatu | pra-yāje | śam | naḥ | astu | anu-yājaḥ | haveṣu | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ // rv_10,182.2 // tapuḥ-mūrdhā | tapatu | rakṣasaḥ | ye | brahma-dviṣaḥ | śarave | hantavai | oṃ iti | kṣipat | aśastim | apa | duḥ-matim | han | atha | karat | yajamānāya | śam | yoḥ // rv_10,182.3 // //40//. -rv_8:8/41- (rv_10,183) apaśyam | tvā | manasā | cekitānam | tapasaḥ | jātam | tapasaḥ | vi-bhūtam | iha | pra-jām | iha | rayim | rarāṇaḥ | pra | jāyasva | pra-jayā | putra-kāma // rv_10,183.1 // apaśyam | tvā | manasā | dīdhyānām | svāyām | tanū iti | ṛtvye | nādhamānām | upa | mām | uccā | yuvatiḥ | babhūyāḥ | pra | jāyasva | pra-jayā | putra-kāma // rv_10,183.2 // aham | garbham | adadhām | oṣadhīṣu | aham | viśveṣu | bhuvaneṣu | antariti | aham | pra-jāḥ | ajanayam | pṛthivyām | aham | jani-bhyaḥ | aparīṣuputrān // rv_10,183.3 // //41//. -rv_8:8/42- (rv_10,184) viṣṇuḥ | yonim | kalpayatu | tvaṣṭā | rūpāṇi | piṃśatu | ā | siñcatu | prajāpatiḥ | dhātā | garbham | dadhātu | te // rv_10,184.1 // garbham | dhehi | sinīvāli | garbham | dhehi | sarasvati | garbham | te | aśvinau | devau | ā | dhattām | puṣkara-srajā // rv_10,184.2 // hiraṇyayī iti | araṇī iti | yam | niḥ-manthataḥ | aśvinā | tam | te | garbham | havāmahe daśame māsi sūtave // rv_10,184.3 // //42//. -rv_8:8/43- (rv_10,185) mahi | trīṇām | avaḥ | astu | dyukṣam | mitrasya | aryamṇaḥ | duḥ-ādharṣam | varuṇasya // rv_10,185.1 // nahi | teṣām | amā | cana | na | adhva-su | vāraṇeṣu | īśe | ripuḥ | agha-śaṃsaḥ // rv_10,185.2 // yasmai | putrāsaḥ | aditeḥ | pra | jīvase | martyāya | jyotiḥ | yacchanti | ajasram // rv_10,185.3 // //43//. -rv_8:8/44- (rv_10,186) vātaḥ | ā | vātu | bheṣajam | śam-bhu | māyaḥ-bhu | naḥ | hṛde | pra | naḥ | āyūṃṣi | tāriṣat // rv_10,186.1 // uta | vāta | pitā | asi | naḥ | uta | bhrātā | uta | naḥ | sakhā | saḥ | naḥ | jīvātave | kṛdhi // rv_10,186.2 // yat | adaḥ | vāta | te | gṛhe | amṛtasya | nidhiḥ | hitaḥ | tataḥ | naḥ | dehi | jīvase // rv_10,186.3 // //44//. -rv_8:8/45- (rv_10,187) pra | agnaye | vācam | īraya | vṛṣabhāya | kṣitīnām | saḥ | naḥ | parṣat | ati | dv iṣaḥ // rv_10,187.1 // yaḥ | parasyāḥ | parāvataḥ | tiraḥ | dhanva | ati-rocate | saḥ | naḥ | paṣart | ati | dviṣaḥ // rv_10,187.2 // yaḥ | rakṣāṃsi | ni-jūrvati | vṛṣā | śukreṇa | śociṣā | saḥ | naḥ | parṣat | ati | dvi ṣaḥ // rv_10,187.3 // yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati | saḥ | naḥ | paṣart | ati | dviṣaḥ // rv_10,187.4 // yaḥ | asya | pāre | rajasaḥ | śukraḥ | agniḥ | ajāyata | saḥ | naḥ | parṣat | at i | dviṣaḥ // rv_10,187.5 // //45//. -rv_8:8/46- (rv_10,188) pra | nūnam | jāta-vedasam | aśvam | hinota | vājinam | idam | naḥ | barhiḥ | āsade // rv_10,188.1 // asya | pra | jāta-vedasaḥ | vipra-vīrasya | mīḷhuṣaḥ | mahīm | iyarmi | su-stutim // rv_10,188.2 // yāḥ | rucaḥ | jāta-vedasaḥ | deva-trā | havya-vāhanīḥ | tābhiḥ | naḥ | yajñam | invatu // rv_10,188.3 // //46//. -rv_8:8/47- (rv_10,189) ā | ayam | gauḥ | pṛśniḥ | akramīt | asadat | mātaram | puraḥ | pitaram | ca | pra-yan | [svar iti]svaḥ // rv_10,189.1 // antariti | carati | rocanā | asya | prāṇāt | apa-anatī | vi | akhyat | mahiṣaḥ | divam // rv_10,189.2 // triṃśat | dhāma | vi | rājati | vāk | pataṅgāya | dhīyate | prati | vastoḥ | aha | dyu-bh iḥ // rv_10,189.3 // //47//. -rv_8:8/48- (rv_10,190) ṛtam | ca | satyam | ca | abhīddhāt | tapasaḥ | adhi | ajāyata | tataḥ | rātrī | ajāyata | tataḥ | samudraḥ | arṇavaḥ // rv_10,190.1 // samudrāt | arṇavāt | adhi | savvaṃtsaraḥ | ajāyata | ahorātrāṇi | vi-dadhat | viśvasya | miṣataḥ | vaśī // rv_10,190.2 // sūryācandramasau | dhātā | yathāpūrvam | akalpayat | divam | ca | pṛthivīm | ca | antarikṣam | atho | svaḥ // rv_10,190.3 // //48//. -rv_8:8/49- (rv_10,191) sam-sam | it | yuvase | vṛṣan | agne | viśvāni | aryaḥ | ā | iḷaḥ | pade | sam | idhyase | saḥ | naḥ | vasūni | ā | bhara // rv_10,191.1 // sam | gacchadhvam | sam | vadadhvam | sam | vaḥ | manāṃsi | jānatām | devāḥ | bhāgam | yathā | pūrve | sam-jānānāḥ | upa-āsate // rv_10,191.2 // samānaḥ | mantraḥ | sam-itiḥ | samānī | samānam | manaḥ | saha | cittam | eṣām | samānam | mantram // rv_10,191.3 // samānī | vaḥ | ākūtiḥ | samānā | hṛdayāni | vaḥ | samānam | astu | vaḥ | manaḥ | yathā | vaḥ | su-saha | asati // rv_10,191.4 // //49//.