Īśvarakṛṣṇa: Sāṃkhyakārikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_IzvarakRSNa-sAMkhyakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Ferenc Ruzsa ## Contribution: Ferenc Ruzsa ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sāṃkhyakārikā = SK, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from isvskaru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Isvarakrsna: Samkhyakarika Input by Ferenc Ruzsa Copyright (C) Ferenc Ruzsa, 1998 I hereby license this file to be freely copied for scholarly purposes. Anyone wishing to sell the file, or include it in any collection which is distributed for profit, must contact me to negotiate an appropriate license. The following editions have been utilised: V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973. T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp. 978-1064. V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -. Ahmedabad 1973. G: Wilson, Horace Hayman: The Saankhya Kaarikaa with the Bhaashya or Commentary of Gaurapaada. Oxford 1837. Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92. M & J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the 'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.) V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna- krta Samkhyakarika tatha Vacaspatimisra-krta Tattvakaumudi ka hindi- anuvada evam Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed. 1976; repr. Delhi 1989. K: [Facsimile of a manuscript with the comments of an unknown scholiast] in Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New Delhi 1982, pp. 213-236. B: Garbe, Richard: The Samkhya-Pravacana-Bhasya or Commentary on the Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -. Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.) D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte der Philosophie I.3.) 4. ed. Leipzig 1922. S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3) Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915. (The Sacred Books of the Hindus); repr. Delhi 1979. Some of these editions also offer alternative readings; these are specified in brackets, e.g. G(D) refers to the variant reading in Wilson's apparatus which he codes with 'D'. When unspecified, it is shown as (var). When the explanatory part of a commentary seems to quote the text, but with some difference, it is marked with (comm). The transcription is that of Velthuis. The coalescence of vowels is shown by an apostroph ('); if the second was long or v.rddhied, the sign is `; if the first was long, ^ and * are used instead. For the avagraha .a appears. Please send your remarks to: F_RUZSA@ISIS.ELTE.HU ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text duḥkha-trayā'bhighātāj jijñāsā tad-apa1ghātake hetau dṛṣṭe sā ^pā'rthā cen n' aikā'ntā'ty-antato .a-bhāvāt. SK_1 dṛṣṭavad ānuśravikaḥ sa hy a-viśuddhi1 kṣayā'tiśaya-yuktaḥ tad-viparītaḥ śreyān vyaktā'-vyakta-jña-vijñānāt. SK_2 mūla-prakṛtir a-vikṛtir mahad-ādyāḥ1 prakṛti-vikṛtayaḥ sapta ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ. SK_3 dṛṣṭam anumānam āpta-vacanaṃ ca1 sarva-pramāṇa-siddhatvāt tri-vidhaṃ pramāṇam iṣṭaṃ prameya-siddhiḥ pramāṇād dhi. SK_4 prati-viṣayā'dhyavasāyo dṛṣṭaṃ tri1-vidham anumānam ākhyātam tal liṅga-liṅgi2-pūrvakam āpta-śrutir āpta-vacanaṃ tu3. SK_5 sāmānyatas tu dṛṣṭād atī'ndriyāṇām pratītir1 anumānāt tasmād api cā '-siddham paro.akṣam āptā`gamāt siddham2. SK_6 ati-dūrāt sāmīpyād indriya-ghātān mano.an-avasthānāt saukṣmyād vyavadhānād abhibhavāt samānā'bhihārāc ca. SK_7 saukṣmyāt tad-an-upalabdhir nā '-bhāvāt kāryatas tad-upalabdhiḥ1 mahad-ādi tac ca2 kāryam prakṛti-vi-rūpaṃ sa-rūpaṃ3 ca. SK_8 a-sad-a-karaṇād upādāna-grahaṇāt sarva-sambhavā'-bhāvāt śaktasya śakya-karaṇāt kāraṇa-bhāvāc ca sat-kāryam. SK_9 hetumad a-nityam a-vyāpi sa-kriyam an-ekam āśritaṃ liṅgam sā'vayavaṃ para-tantraṃ vyaktaṃ viparītam a-vyaktam. SK_10 tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān. SK_11 prīty-a-prīti-viṣādā`tmakāḥ prakāśa-pravṛtti1-niyamā'rthāḥ anyo.anyā'bhibhavā`śraya- janana-mithuna-vṛttayaś ca guṇāḥ. SK_12 sattvaṃ laghu prakāśakam1 iṣṭam upaṣṭambhakaṃ2 calaṃ ca rajaḥ guru varaṇakam eva tamaḥ pradīpavac cā 'rthato vṛttiḥ. SK_13 a-viveky-ādi hi siddhaṃ1 traiguṇyāt tad-viparyayā2'-bhāvāt kāraṇa-guṇā`tmakatvāt kāryasyā '-vyaktam api siddham. SK_14 bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca kāraṇa-kārya-vibhāgād a-vibhāgād vaiśva-rūpasya1 SK_15 kāraṇam asty avyaktaṃ pravartate tri-guṇataḥ samudayāc1 ca pariṇāma2taḥ salilavat prati-prati3-guṇā`śraya4-viśeṣāt. SK_16 saṃghāta-parā'rthatvāt tri-guṇā`di-viparyayād adhiṣṭhānāt puruṣo .asti bhoktṛ-bhāvāt kaivalyā'rthaṃ1 pravṛtteś ca. SK_17 janana1-maraṇa-karaṇānāṃ prati-niyamād a-yugapat pravṛtteś ca puruṣa-bahutvaṃ siddhaṃ trai-guṇya2-viparyayāc c' aiva. SK_18 tasmāc ca viparyāsāt1 siddhaṃ sākṣitvam asya puruṣasya kaivalyam mādhya-sthyaṃ draṣṭṛtvam2 a-kartṛ-bhāvaś3 ca. SK_19 tasmāt tat-saṃyogād a-cetanaṃ cetanāvad iva liṅgaṃ guṇa-1kartṛtve ca2 tathā kart^ eva bhavaty3 udāsīnaḥ4. SK_20 puruṣasya darśanā'rthaṃ kaivalyā'rthaṃ1 tathā pradhānasya paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ. SK_21 prakṛter mahāṃs, tato .ahaṃ- kāras, tasmād gaṇaś ca1 ṣoḍaśakaḥ tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni. SK_22 adhyavasāyo buddhir dharmo jñānaṃ vi-rāga aiśvaryam sāttvikam etad-rūpaṃ tāmasam asmād viparyastam. SK_23 abhimāno .ahaṃ-kāras tasmād dvi-vidhaḥ pravartate sargaḥ ekādaśakaś ca gaṇas1 tan-mātraḥ2 pañcakaś3 c' aiva. SK_24 sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃ-kārāt bhūtā`des tan1-mātraḥ sa tāmasas taijasād ubhayaṃ. SK_25 buddhī'ndriyāṇi cakṣuḥ1- śrotra-ghrāṇa-rasana2-tvag-ākhyāni3 vāk-pāṇi-pāda-pāyū 'pasthān4 karm'endriyāny āhuḥ. SK_26 ubhayā`tmakam atra manaḥ saṃkalpakam indriyaṃ ca sā-dharmyāt guṇa-pariṇāma-viśeṣān nānātvam bāhya2-bhedāc3 ca.1 SK_27 śabdā`diṣu1 pañcānām ālocana-mātram iṣyate vṛttiḥ vacanā`dāna-viharaṇ'otsargā`nandāś ca2 pañcānām. 1 rūpā`diṣu v2, v1, g(b, d) y, v 2 -s tu v2, v1, m SK_28 svā-lakṣaṇyaṃ1 vṛttis trayasya s^ aiṣā bhavaty a-sāmānyā sāmānya-kaṛaṇa-vṛttiḥ prāṇā`dyā vāyavaḥ pañca. SK_29 yugapac catuṣṭayasya tu1 vṛttiḥ kramaśaś ca tasya nirdiṣṭā dṛṣṭe tathā ^py a-dṛṣṭe trayasya tat-pūrvikā vṛttiḥ. SK_30 svāṃ svām pratipadyante paras-parā`kūta-hetukāṃ1 vṛttim puruṣā'rtha eva hetur na kena cit kāryate karaṇam. SK_31 karaṇaṃ trayodaśa-vidhaṃ tad āharaṇa1-dhāraṇa-prakāśa-karam kāryaṃ ca tasya daśadhā *hāryaṃ, dhāryam prakāśyaṃ ca. SK_32 antaḥ-karaṇaṃ tri-vidhaṃ daśadhā bāhyaṃ trayasya viṣayā`khyam sāmprata-kālam bāhyaṃ tri-kālam ābhy1-antaraṃ karaṇam. SK_33 buddhī'ndriyāṇi teṣām pañca viśeṣā'-viśeṣa-viṣayāṇi1 vāg bhavati śabda-viṣayā śeṣāṇi tu2 pañca-viṣayāṇi1. SK_34 sā'ntaḥ-karaṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt tasmāt tri-vidhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi. SK_35 ete pradīpa-kalpāḥ paras-para-vi-lakṣaṇā guṇa-viśeṣāḥ kṛtsnam puruṣasyā 'rtham prakāśya buddhau prayacchanti. SK_36 sarvam pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ s^ aiva ca viśinaṣṭi punaḥ1 pradhāna-puruṣā'ntaraṃ sūkṣmam. SK_37 tan-mātrāṇy a-viśeṣās tebhyo bhūtāni pañca pañcabhyaḥ ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca1. SK_38 sūkṣmā mātā-pitṛ-jāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ sūkṣmās teṣāṃ niyatā mātā-pitṛ-jā nivartante. SK_39 pūrv'otpannam a-saktaṃ niyatam mahad-ādi sūkṣma-pary-antam saṃsarati nir-upabhogam1 bhāvair adhi2vāsitaṃ liṅgam. SK_40 citraṃ yathā *śrayam ṛte sthāṇv1-ādibhyo vinā yathā2 chāyā tadvad vinā ^viśeṣair na tiṣṭhati3 nir-āśrayaṃ liṅgam. SK_41 puruṣā'rtha-hetukam idaṃ nimitta-naimittika-prasaṅgena prakṛter vibhutva-yogān naṭavad vyavatiṣṭhate1 liṅgam. SK_42 sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmā`dyāḥ dṛṣṭāḥ karaṇā`śrayiṇaḥ kāryā`śrayiṇaś ca kalalā`dyāḥ. SK_43 dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty a-dharmeṇa jñānena cā 'pavargo viparyayād iṣyate bandhaḥ. SK_44 vai-rāgyāt prakṛti-layaḥ saṃsāro bhavati rājasād1 rāgāt aiśvaryād a-vighāto viparyayāt tad-viparyāsaḥ. SK_45 eṣa pratyaya-sargo viparyayā'-śakti-tuṣṭi-siddhy-ākhyaḥ guṇa-vaiṣamya1-vimardāt2 tasya ca3 bhedās tu pañcāśat. SK_46 pañca viparyaya-bhedā bhavanty a-śakteś1 ca karaṇa-vaikalyāt aṣṭāviṃśati-bhedās2 tuṣṭir navadhā ^ṣṭadhā siddhiḥ. SK_47 bhedas tamaso .aṣṭa-vidho mohasya ca daśa-vidho mahā-mohaḥ tāmisro1 .aṣṭā2-daśadhā tathā bhavaty andha-tāmisraḥ1. SK_48 ekādaś' endriya-vadhāḥ1 saha buddhi-vadhair a-śaktir uddiṣṭā2 saptadaśa vadhā3 buddher4 viparyayāt5 tuṣṭi-siddhīnām. SK_49 ādhy-ātmikāś1 catasraḥ prakṛty-upādāna-kāla-bhāgyā2`khyāḥ bāhyā viṣay'oparamāc ca pañca3 nava4 tuṣṭayo .abhimatāḥ 5. SK_50 ūhaḥ śabdo .adhyayanaṃ duḥkha-vighātās trayaḥ1 su-hṛt-prāptiḥ dānaṃ ca siddhayo .aṣṭau2 siddheḥ3 pūrvo .aṅkuśas tri-vidhaḥ SK_51 na vinā bhāvair liṅgaṃ na vinā liṅgena bhāva-1nirvṛttiḥ2 liṅgā`khyo bhāvā`khyas (tasmād dvi-vidhaḥ pravartate3 sargaḥ.) SK_52 aṣṭa-vikalpo daivas1 tairyag-yonaś2 ca3 pañcadhā bhavati mānuṣyaś4 c' aika5-vidhaḥ samāsato bhautikaḥ6 sargaḥ. SK_53 ūrdhvaṃ sattva-viśālas tamo-viśālaś ca1 mūlataḥ sargaḥ madhye rajo-viśālo brahmā`di2 stamba-pary-antaḥ3. SK_54 tatra1 jarā-maraṇa-kṛtaṃ2 duḥkham prāpnoti cetanaḥ puruṣaḥ liṅgasyā ` vi3nivṛttes tasmād duḥkhaṃ sva-bhāvena4. SK_55 ity eṣa prakṛti-kṛto1 mahad-ādi-viśeṣa2-bhūta-pary-antaḥ3 prati-puruṣa-vimokṣā'rthaṃ svā'rtha iva parā'rtha4 ārambhaḥ. SK_56 vatsa-vivṛddhi-nimittaṃ kṣīrasya yathā pravṛttir a-jñasya puruṣa-vimokṣa-nimittaṃ tathā pravṛttiḥ pradhānasya. SK_57 autsukya-nivṛtty-arthaṃ yathā kriyāsu pravartate lokaḥ puruṣasya vimokṣā'rtham1 pravartate tadvad a-vyaktam. SK_58 raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt puruṣasya tathā *tmānam prakāśya vinivartate1 prakṛtiḥ. SK_59 nānā-vidhair upāyair1 upakāriṇy an-upakāriṇaḥ puṃsaḥ guṇavaty a-guṇasya satas tasyā 'rtham apā'rthakaṃ carati2. SK_60 prakṛteḥ su-kumārataraṃ na kiṃ-cid astī 'ti me matir bhavati yā dṛṣṭā ^smī 'ti punar na darśanam upaiti puruṣasya. SK_61 tasmān na badhyate1 .addhā na2 mucyate3 nā 'pi saṃsarati kaś-cit4 saṃsarati badhyate mucyate ca nānā*śrayā prakṛtiḥ SK_62 rūpaiḥ saptabhir eva tu1 badhnāty ātmānam ātmanā prakṛtiḥ s^ aiva ca puruṣā'rtham prati2 vimocayaty ekarūpeṇa. SK_63 evaṃ tattvā'bhyāsān nā 'smi na me nā 'ham ity a-pariśeṣam a-viparyayād vi-śuddhaṃ kevalam utpadyate jñānam. SK_64 tena nivṛtta-prasavām artha-vaśāt sapta-rūpa-vinivṛttām1 prakṛtim paśyati puruṣaḥ prekṣakavad avasthitaḥ su-sthaḥ2. SK_65 dṛṣṭā may^ ety1 upekṣaka2 eko dṛṣṭā ^ham ity uparatā ^nyā3 sati saṃyoge .api tayoḥ prayojanaṃ ṇā 'sti sargasya. SK_66 samyag-jñānā'dhigamād dharmā`dīnām a-kāraṇa-prāptau tiṣṭhati saṃskāra-vaśāc cakra-bhramavad1 dhṛta-śarīraḥ. SK_67 prāpte śarīra-bhede caritā'rthatvāt pradhāna-vinivṛttau aikā'ntikam āty-antikam ubhayaṃ kaivalyam āpnoti. SK_68 puruṣā1'rtha-2jñānam3 idaṃ guhyam parama-rṣiṇā samākhyātam sthity-utpatti-pralayāś4 cintyante5 yatra bhūtānām. SK_69 etat pavitram agryam munir aasuraye .anukampayā pradadau aasurir api pañca-śikhāya tena1 bahudhā2-kṛtaṃ tantram. SK_70 śiṣya1-param-parayā *gatam iiśvara-kṛṣṇena c' aitad āryābhiḥ saṃkṣiptam ārya-matinā samyag vijñāya siddhā'ntam. SK_71 saptatyāṃ kila1 ye .arthās te .arthāḥ kṛtsnasya .saṣṭi-tantrasya ākhyāyikā2-virahitāḥ para-vāda-vivarjitāś cā 'pi3. SK_72 tasmāt samāsa-dṛṣṭaṃ śāstram idaṃ nā'rthataś ca parihīṇam tantrasya1 bṛhanmūrter darpaṇa-saṅkrāntam iva bimbam. SK_73 a a-karaṇa 9 a-kartṛ 19 a-kāraṇa 67 akṣa 6 a-guṇa 60 agrya 70 aṅkuśa 51 a-cetana 11, 20 a-jña 57 ati-dūra 7 atiśaya 2 atī'ndriya 6 aty-anta 1 atra 27 a-dṛṣṭa 30 addhā 62 a-dharma 44 adhastāt 44 adhigama 67 adhivāsita 40 adhiṣṭhāna 17 adhyayana 51 adhyavasāya 5, 23 an-avasthāna 7 a-nitya 10 anukampā 70 an-upakārin 60 an-upalabdhi 8 anumāna 4-6 an-eka 10 anta 1, 40, 54, 56, 71 antaḥ-karaṇa 33, 35 antara 33, 37 antika 68 andha-tāmisra 48 andhavat 21 anya 66 anyo.anya 12 apaghātaka 1 a-pariśeṣa 64 apavarga 44 apā'rtha 1 apā'rthaka 60 api 6, 14, 21-22, 30, 62, 66, 70, 72 a-prīti 12 a-bhāva 1, 8-9, 14 abhighāta 1 abhibhava 7, 12 abhimata 50 abhimāna 24 abhihāra 7 abhyāsa 64 a-yugapat 18 artha 1, 12-13, 17, 21, 31, 36, 42, 56, 58, 60, 63, 65, 69, 72 arthaka 60 arthatva 17, 68 avagāh 35 avayava 10 avasthāna 7 avasthita 65 a-vikṛti 3 a-vighāta 45 a-viparyaya 64 a-vibhāga 15 a-vivekin 11, 14 a-viśuddhi 2 a-viśeṣa 34, 38, 41 a-vyakta 2, 10, 14, 16, 58 a-vyāpin 10 a-śakti 46-47, 49 aṣṭa 51 aṣṭa-dhā 47 aṣṭa-vikalpa 53 aṣṭa-vidha 48 aṣṭādaśa-dhā 48 aṣṭāviṃśati 47 as 16-17, 39, 61, 64, 66 a-sakta 40 a-sat 9 a-sāmānya 29 a-siddha 6 ah 26 ahaṃ-kāra 22, 24, 25 aham 61, 64, 66 ā ā 55 ākūta 31 ākhyā 26, 33, 46, 50, 52 ākhyāta 5 ākhyāyikā 72 āgata 71 āgama 6 ātmaka 12, 27, 50 ātmakatva 14 ātman 59, 63 āty-antika 68 ādāna 28 ādi 3, 8, 14, 17, 25, 28-29, 40-41, 43, 54, 56, 67 ādhy-ātmaka 50 ānanda 28 ānuśravika 2 āp 68 āpta 5 āpta-vacana 4 āptā`gama 6 ābhy-antara 33 ārambhaḥ 56 ārya 71 āryā 71 ālocana 28 āśraya 12, 16, 41, 62 āśrayiṇ 43 āśrita 10 aasuri 70 āharaṇa 32 āhārya 32 i iti 56, 61, 64, 66 idam 19, 23, 42, 69 indriya 6, 26-27, 34, 49 indriya-ghāta 7 iva 20, 56 iṣ 28, 44 iṣṭa 4, 13 ī īśvara-kṛṣṇa 71 u utpatti 69 utpad 64 utpanna 40 utsarga 28 udāsīna 20 uddiṣṭa 49 upakārin 60 upabhoga 40 uparam 66 uparama 50 upalabdhi 8 upaṣṭambhaka 13 upastha 26 upādāna 9, 50 upāya 60 upe 61 upekṣaka 66 ubhaya 21, 25, 27, 68 ū ūrdhvam 44, 54 ūha 51 ṛ ṛte 41 e eka 10, 63, 66 eka-vidha 53 ekādaśa 49 ekādaśaka 24-25 ekā'nta 1 etad 23, 29, 36, 38, 46, 56, 70, 71 eva 13, 18, 24, 31, 37, 63 evam 64 ai aikā'ntika 68 aiśvarya 23, 45 au autsukya 58 k kaṛaṇa 29 kara 32 karaṇa 9, 18, 31-33, 35, 43, 47 kartṛ 19-20 kartṛtva 20 karm'endriya 26 kalala 43 kalpa 36 kalya 47 kāra 22, 24, 25 kāraṇa 14-16, 67 kāraṇa-bhāva 9 kārya 8-9, 14-15, 32, 43 kāla 33, 50 kim 31, 61-62 kila 72 kumāra 61 kṛ 31 kṛta 21, 25, 43, 55-56, 70 kṛtsna 36, 72 kṛṣṇa 71 kevala(m) 64 kaivalya 17, 19, 21, 68 kramaśas 30 kriyā 10, 58 kṣaya 2 kṣīra 57 g gaṇa 22, 24 gamana 44 guṇa 11-12, 14, 16-17, 27, 36, 46, 60 guṇa-kartṛtva 20 guṇavat 60 guṇya 14, 18 guru 13 guhya 69 grahaṇa 9 gh ghāta 7 ghora 38 ghrāṇa 26 c ca 4, 6-9, 11-13, 15-20, 22, 24, 27-28, 30, 32, 37-38, 43-44, 46-48, 50-51, 53-54, 62-63, 70-72 cakra 67 cakṣus 26 catur 50 catuṣṭaya 30 car 60 carita 68 cala 13 citra 41 cid 31, 61, 62 cint 69 ced 1 cetana 11, 20, 55 cetanāvat 20 ch chāyā 41 j ja 39 janana 12, 18 jarā 55 jijñāsā 1 jña 2, 57 jñāna 23, 44, 64, 67, 69 t tattva 64 tatra 55 tathā 11, 20-21, 30, 48, 57, 59 tad 1-2, 5-6, 8, 11, 14, 19-22, 24-25, 29-30, 32, 34-35, 37-39, 45-46, (52), 55, 60, 62-63, 65-66, 70, 72 tadvat 41, 58 tantra 10, 70, 72 tan-mātra 24-25, 38 tamas 13, 48, 54 tāmasa 23, 25 tāmisra 48 tu 3, 5, 6, 30, 34, 46, 63 tuṣṭi 46-47, 49, 50 taijasa 25 tairyag-yona 53 traya 1, 29, 30, 33 trayodaśa-vidha 32 tri 51 tri-kāla 33 tri-guṇa 11, 16, 17 tri-dhā 39 tri-vidha 4, 5, 33, 35, 51 trai-guṇya 14, 18 tvac 26 d darśana 21, 61 daśa-dhā 32-33 daśa-vidha 48 dāna 51 duḥkha 1, 51, 55 dūra 7 dṛś 59, 65 dṛṣṭa 1, 4-6, 30, 43, 61, 66 dṛṣṭavat 2 daiva 53 draṣṭṛtva 19 dvāra 35 dvārin 35 dvi-vidha 24, (52) dh dharma 23, 43-44, 67 dharmin 11 dharmya 27 dhā 32-33, 39, 47-48, 53, 70 dhāraṇa 32 dhārya 32 dhṛta 67 n na 1, 3, 8, 31, 41, 52, 61-62, 64, 66 naṭavat 42 nartakī 59 nava 50 nava-dhā 47 nānā 62 nānātva 27 nānā-vidha 60 nitya 10 nimitta 42, 57 niyata 39-40 niyama 12, 18 nir-āśraya 41 nir-upabhoga 40 nirdiṣṭa 30 nirvṛtti 52 nivṛt 39, 59 nivṛtta 65 nivṛtti 58 nṛtya 59 naimittika 42 p paṅgu 21 pañca 22, 28-29, 34, 38, 47, 50 pañcaka 24 pañca-dhā 53 pañca-śikha 70 pañcāśat 46 para 72 para-tantra 10 parama 69 param-parā 71 paras-para 31, 36 parā'rtha 56 parā'rthatva 17 pariṇāma 16, 27 parimāṇa 15 pariśeṣa 64 paro.akṣa 6 pary-anta 40, 54, 56 pavitra 70 pāṇi 26 pāda 26 pāyū 26 pitṛ 39 puṃs 11, 60 punar 37, 61 puruṣa 3, 17-19, 21, 36-37, 55-59, 61, 63, 65, 69 puruṣā'rtha 31, 42 pūrva 51 pūrvaka 5, 30 pūrv'otpanna 40 prakāś 36, 59 prakāśa 12, 32 prakāśaka 13 prakāśya 32 prakṛti 3, 8, 22, 42, 45, 50, 56, 59, 61-63, 65 prati 63 prati-niyama 18 pratipad 31 prati-puruṣa 56 prati-prati 16 prati-viṣaya 5 pratīti 6 pratyaya 46 pratyupabhoga 37 pradā 70 pradīpa 36 pradīpavat 13 pradhāna 11, 21, 37, 57, 68 prabhūta 39 pramāṇa 4 prameya 4 prayam 36 prayojana 66 pralaya 69 pravṛt (52) pravṛt 16, 24-25, 58 pravṛtti 12, 15, 17-18, 57 prasaṅga 42 prasava 11, 65 prākṛtika 43 prāṇa 29 prāp 55 prāpta 68 prāpti 51, 67 prīti 12 prekṣakavat 65 b bandh 62, 63 bandha 44 bahutva 18 bahu-dhā 70 bāhya 27, 33, 50 buddhi 23, 35-37, 49 buddhī'ndriya 26, 34 brahman 54 bh bhāgya 50 bhāva 1, 8-9, 14, 17, 19, 40, 43, 52, 55 bhū 20, 29, 34, 44-45, 47-48, 53, 61 bhūta 22, 38, 56, 69 bhūtā`di 25 bheda 15, 27, 46-48, 68 bhoktṛ 17 bhautika 53 bhramavat 67 m mati 61, 71 madhya 54 manas 7, 27 maraṇa 18, 55 mahat 22 mahad-ādi 3, 8, 40, 56 mahā-moha 48 mātṛ 39 mātra 24-25, 28, 38 mādhya-sthya 19 mānuṣya 53 mithuna 12 muc 62 muni 70 mūḍha 38 mūla 3, 54 moha 48 y yatra 69 yathā 41, 57-59 yad 35, 37, 61, 72 yukta 2 yugapat 18, 30 yoga 42 yona 53 r raṅga 59 rajas 13, 54 rasana 26 rāga 23, 45 rāgya 45 rājasa 45 rūpa 8, 15, 23, 63, 65 rṣi 69 l lakṣaṇa 36 lakṣaṇya 29 laghu 13 laya 45 liṅga 5, 10, 20, 40-42, 52, 55 liṅgin 5 loka 58 v vacana 4, 5, 28 vatsa 57 vadha 49 varaṇaka 13 vaśa 65, 67 vāc 26, 34 vāda 72 vāyu 29 vikalpa 53 vikāra 3 vikṛti 3 vighāta 45, 51 vijñā 71 vijñāna 2 vidha (52) vidha 4, 5, 24, 32-33, 35, 48, 51-(52)-53, 60 vinā 41, 52 vinivṛtta 65 vinivṛtti 55, 68 viparīta 2, 10, 11 viparyaya 14, 17-18, 44-47, 49, 64 viparyasta 23 viparyāsa 19, 45 vibhāga 15 vibhutva 42 vimarda 46 vimuc 63 vimokṣa 56-58 virahita 72 vi-rāga 23 vi-rūpa 8 vi-lakṣaṇa 36 vivarjita 72 vivṛddhi 57 vivekin 11, 14 viśāla 54 viśiṣ 37 viśuddha 64 viśuddhi 2 viśeṣa 16, 27, 34, 36, 38-39, (41), 56 viṣaya 5, 11, 33-35, 50 viṣāda 12 viharaṇa 28 vṛtti 12-13, 28-31 vai-kalya 47 vai-kṛta 25, 43 vai-rāgya 45 vaiśva-rūpa 15 vai-ṣamya 46 vyakta 2, 10-11, 14, 16, 58 vyavadhāna 7 vyavasthā 42 vyāpin 10 ś śakta 9 śakti 15, 46-47, 49 śakya 9 śabda 28, 34, 51 śarīra 67-68 śānta 38 śikhā 70 śiṣya 71 śeṣa 34-35 śruti 5 śreyas 2 śrotra 26 ṣ ṣaṣṭi-tantra 72 ṣoḍaśaka 3, 22 s saṃyoga 20-21, 66 saṃsāra 45 saṃsṛ 40, 62 saṃsṛ 62 saṃskāra 67 sakta 40 sa-kriya 10 saṃkalpaka 27 saṃkṣipta 71 saṃghāta 17 sat 9, 60, 66 sat-kārya 9 sattva 13, 54 sapta 3, 63, 65 saptati 72 saptadaśa 49 samanvaya 15 samākhyāta 69 samānā'bhihāra 7 samāsa 53 samudaya 16 sambhava 9 samya 46 samyak 67, 71 sa-rūpa 8 sarga 21, 24, 46, (52)-53-54, 66 sarva 4, 9, 35, 37 salilavat 16 saha 39, 49 sāṃsiddhika 43 sākṣitva 19 sāttvika 23, 25 sādh 37 sā-dharmya 27 sā'ntaḥ-karaṇa 35 sāmānya 11, 29 sāmānyatas dṛṣṭa 6 sāmīpya 7 sāmprata 33 sā'vayava 10 siddha 6, 14, 18-19 siddhatva 4 siddhā'nta 71 siddhi 4, 46-47, 49, 51 su-kumāratara 61 su-sthaḥ 65 su-hṛd 51 sūkṣma 37, 39-40 saukṣmya 7-8 stamba 54 stha 65 sthā 41, 67 sthāṇu 41 sthiti 69 sthya 19 smṛta 38 sva 31 sva-bhāva 55 svā'rtha 56 svā-lakṣaṇya 29 h hi 2, 4 hṛd 51 hetu 1, 31 hetuka 31, 42 hetumat 10