Īśvarakṛṣṇa: Sāṃkhyakārikā with Śaṃkara's Jayamaṅgalā commentary # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_IzvarakRSNa-sAMkhyakArikA-comm3.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā, Calcutta 1926 (Calcutta Oriental Series, 19). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sāṃkhyakārikā+comm3 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jaymangu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Isvarakrsna: Samkhyakarika, with Samkara arya's Jayamangala commentary Based on the edition by H. Sarma: Jayamaṅgalā nāma Sāṃkhyasaptatiṭīkā, Calcutta 1926 (Calcutta Oriental Series, 19) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's Sāṃkhyakārikā (= ISk_nn) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sāṃkhyasaptatiṭīkā jayamaṅgalā // kārikā 1 adhigatatattvālokaṃ lokottaravādinaṃ praṇamya munim / kriyate saptatikāyāṣṭīkā jayamaṅgalā nāma // prekṣāvanto 'nukte prayojane na kvacitpravartanta iti prayojanamucyate tattvajñānānmokṣaḥ tattvāni pañcaviṃśatiḥ / tathā coktam - pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // iti // teṣu ca ṣaṣṭitantrādikhyāteṣviti / vistaratvāt ṣaṣṭitantrasya saṃkṣiptarucisattvānugrahārthaṃ saptatikārambhaḥ / vakṣyati ca 'etadāryābhiḥ saṃkṣiptam'; iti / mokṣeṇa kiṃ phalamiti cedduḥkhanivṛttiḥ / atattvajño duḥkhairabhihanyamānassaṃsarannāste / tattvajñānāttu kaivalyamāpnoti, na duḥkhairabhihanyate / hanyamānena ko heturjijñāsitavya ityatrāha- duḥkhatrayābhighātājjijñāsā tadavaghātake hetau / dṛṣṭe sāpārthā cennaikāntātyantato 'bhāvāt // isk_1 // 'duḥkhatrayābhighātājjijñāsā'; ityādi / duḥkhānāṃ trayaṃ duḥkhatrayam / ādhyātmikam, ādhibhautikam, ādhidaivikaṃ ceti / ātmanyadhyātmam, tatra yadbhavati tadādhyātmikam / śārīraṃ mānasaṃ ceti / tatra vātapittaśleṣmaṇāṃ vaiṣamyeṇa jvarādiduḥkham, taccharīre bhavatīti śārīram / yatkāmakrodhaśokādibhiḥ manasi duḥkhaṃ tanmānasam / yanmānuṣapaśumṛgapakṣisarīsṛpasthāvarānyadhikṛtya bhavati tadādhibhautikam / yaccharīre grahāveśādīni daivānyadhikṛtya bhavati tadādhidaivikamiti / etadduḥkhatrayam / tenābhighātātpīḍanāddhetorjijñāsā jñātumicchā bhavati // kasmin viṣaya ityāha- 'tadavaghātake hetau'; iti / avaghātayatyapanayatītyavaghātakaḥ / tasya duḥkhatrayasyāvaghātakastadavaghātakaḥ / tṛjakābhyāṃ ṣaṣṭhīsamāsapratiṣedhaḥ, 'tatprayojako hetuśca'; iti na bhavati / kena khalvimāni duḥkhānyutpadyanta iti tadavaghātako heturjijñāsyo bhavati / duḥkhavānahametatpratīkāramanveṣayāmīti prāyovādaḥ / sa ca pañcaviṃśatitattvajñānānnānya iti manasi vartate // 'dṛṣṭe sā 'pārthā cet'; iti / syādetat yadi dṛṣṭastadavaghātako heturna syāt / yāvadādhyātmikasya śārīraduḥkhasyāpanayane cikitsāśāstravihita evopāyo 'sti, mānasasyāpi saṃkhyānabalaṃ ramyāśca śabdādayo viṣayāḥ / ādhibhautikādhidaivikayorapi, avaghātaheturanuṣṭhīyamāno loka eva dṛśyate, tayoḥ satpratipakṣatvāt / tatrādhidaivikasya sāmadāmabhedadaṇḍopāyaghaṭitārambhāḥ / ādhibhautikasyāpi nipātapratipātasaṃvṛtapradeśāśrayaṇādayaḥ // tataśca dṛṣṭe hetau sati jijñāsā 'smin viṣaye nirarthaketyāśaṅkyāha- 'naikāntātyantato 'bhāvāt'; iti / nā 'pārthā, sārthikaiva / kutaḥ- ekāntataḥ ekāntātyantato 'bhāvādapi / ekāntenātyantena ca duḥkhābhāvasyābhāvādityarthaḥ / dṛṣṭe hyupāye kriyamāṇe 'pi keṣāṃcidduḥkhatrayaṃ bhavatyeveti naikāntenopaśamaḥ / kathaṃcidupaśame punarutpādanāt nātyantenopaśamaḥ / tasmādaikāntikātyantikaduḥkhopaśamāya jijñāsā yukteti // 1 // kārikā 2 yadyevamaikāntikātyantikaduḥkhopaśamaheturvavedavihito 'sti / tathā cāha- aṇama somamamṛtā abhūmāganma jyotiravidāma devān / kimasmān kṛṇavadarātiḥ kimu dhūrttiramṛtamartyasya // iti // asyāyamarthaḥ- indro devanāmapaṇḍitānāha 'divyāḥ kimanyatsukhamasti'; iti / te tamāhuḥ 'nāsti'; iti / somamapāma, somaṃ pītavanto vayam / tato 'mṛtā abhūma, vyapagatamṛtyavo jātāḥ / 'aganma jyotiḥ'; iti / jyotiḥ svargo 'yam, taṃ prāptā vayam / 'avidāma devān'; iti / iyanto devā asmin svarga iti jñātavantaḥ jñānamasmākamutpannamityarthaḥ / 'kimasmān kṛṇavat'; iti / kṛṇavanmṛtyurucyate / asmān somapānān kiṃ mṛtyuḥ kariṣyate / arātiḥ vyādhiḥ so 'pi, dhūratirjarā sāpi cāsmākaṃ kiṃ kariṣyati / 'amṛtamartyasya'; iti / tasmāt somapānādduḥkhopaśamaheturastītyasmin pūrvapakṣe - dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // isk_2 // 'dṛṣṭavadānuśravikaḥ'; ityādi / anuśrūyate pāramparyeṇetyanuśravo vedaḥ śruvaḥ 'ṛdorap'; / tatra bhavo heturānuśravikaḥ / adhyātmādiḥ / dṛṣṭena tulyo dṛṣṭavat / tasyāpi doṣadarśanāt // yadāha - 'sa hyaviśuddhikṣayātiśayayuktaḥ'; iti / yasmādānuśraviko heturaviśuddhyādibhistribhirdoṣairyuktaḥ / tatrāgnihotrādau paśuvyāpādanāt somapānādaviśuddhiyuktaḥ / karmakṣayāt svargacyutiriti kṣayayuktaḥ / tathā cāhuḥ - 'bahūnīndrasahasrāṇi vyatītāni yuge yuge'; iti / 'sa hi deveṣvapi devo daridrāti'; iti / 'īśvaraṃ dṛṣṭvā mahad duḥkhamutpadyate'; ityatiśayayuktaḥ / tathāhi- yaḥ kratuśatena yajate tasya mahadaiśvaryam, yo dvābhyāṃ tribhirvā tasyālpamiti / tasmādānuśraviko 'pi dṛṣṭavatparityājyaḥ // kastarhi śreyānityāha- 'tadviparītaḥ śreyān'; iti / dṛṣṭānuśravikadvārā yo viparītaḥ tattvajñānākhyaḥ sa śreyān / tasya akaivalyaprāpakatvāt / tatraikāntātyantato 'bhāvāddṛṣṭācchreyān / śarīrahānāddhi śuddhaphalaḥ, prakṛtihānādakṣayaphalaḥ, anuttaratvācca niratiśayaphala ityānuśravikācchreyān // sa kathaṃ procyata ityatrāha 'vyaktāvyaktajñavijñānāt'; iti / rāśitrayeṇa pañcaviṃśatitattvāni kathyante / tatra mahadādibhūtaparyantaṃ trayoviṃśatiprakāraṃ vyaktamucyate, tena rūpeṇa pradhānasya vyaktatvāt / avyaktaṃ pradhānam, kenacidrūpeṇāvyaktatvāt / jānātīti jñaḥ puruṣaḥ / teṣu yadvijñānaṃ svarūpaparicchedaḥ, tasmāt prāpyata ityarthaḥ / tanvādi hi paricchidya tadabhyāsāduttarakālaṃ prakṛtipuruṣāntarajñānamutpadyate, tataśca kaivalyamiti / asyā āryāyā vakṣyamāṇā yāḥ, sarvā evārthena bhāṣyasthānīyā draṣṭavyāḥ // 2 // kārikā 3 tatraiṣāṃ vyaktādīnāmutpādābhyāṃ svarūpamāha- mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakastu vikāro, na prakṛtirna vikṛtiḥ puruṣaḥ // isk_3 // 'mūlaprakṛtiḥ'; ityādi / prakṛtiḥ pradhānam / prakriyata utpadyate pradhānāt asyā iti prakṛtiḥ / mūlaṃ ca tatprakṛtiśceti mūlaprakṛtiḥ / saptānāṃ prakṛtīnāṃ mūlamādyaṃ kāraṇamityarthaḥ // 'avikṛtiḥ'; iti / na vikriyata ityavikṛtiḥ / na kutaścidutpādyata ityarthaḥ / etatprathamaṃ tattvam // 'mahadādyāḥ prakṛtivikṛtayaḥ sapta'; iti / mahān buddhissa ādyo yāsāṃ prakṛtīnāṃ tāstathoktāḥ / prakṛtayaśca vikṛtayaśceti prakṛtivikṛtayaḥ / tatra mahānahaṅkāraṃ janayan prakṛtiḥ, mahata utpadyamāno vikṛtiḥ / tanmātrāṇi śabdasparśarūparasagandhāḥ pañca yathākramamākāśavāyvagnyudakapṛthivyākhyāni bhūtāni janayantaḥ prakṛtayaḥ, ahaṅkārādutpadyamānā vikṛtayaḥ / ityetāni sapta tattvāni // 'ṣoḍaśakaśca vikāraḥ'; iti / ṣoḍaśa parimāṇamasyeti ṣoḍaśakaḥ / pañca buddhīndriyāṇi, pañca karmendriyāṇi, manaścetyekādaśendriyāṇi, pañca mahābhūtānītyayaṃ ṣoḍaśako gaṇaḥ / cakāra evakārārthaḥ / vikāro vikṛtireva / (nāsmāt kiñcidutpadyata ityarthaḥ / etāni ṣoḍaśa tattvāni) / 'na prakṛtirna vikṛtiḥ puruṣaḥ'; iti / puraṃ śarīraṃ tasmin vasatīti puruṣaḥ / nairukto 'travidhiḥ / tasmānna kiñcidutpadyata iti na prakṛtiḥ, niṣkriyatvāt / nāpyayaṃ kutaścidutpadyata iti na vikṛtiḥ, anāditvāt // 3 // kārikā 4 eṣāṃ vyaktādīnāṃ siddhau pramāṇānyāha- dṛṣṭamanumānamāptavacanaṃ ca, sarvapramāṇasiddhatvāt / trividhaṃ pramāṇamiṣṭaṃ, prameyasiddhiḥ pramāṇāddhi // isk_4 // 'dṛṣṭam'; ityādi / dṛṣṭaṃ pratyakṣam / anumīyate yena tadanumānam / āptaḥ kṣīṇadoṣastena yaducyate tadāptavacanam / āgamaḥ / etat trividhaṃ pramāṇamiṣṭam // nanu cānyānyapi pratibhādīni pramāṇāni santi tadyathā- pratibhaupamyamaitihāsamabhāvassambhavastathā / arthāpattiritīmāni pramāṇānyapare jaguḥ // iti // asmin pūrvapakṣa āha- 'sarvapramāṇasiddhatvāt'; iti / sarveṣāṃ pratibhādīnāṃ pramāṇānāṃ siddhatvāt, trividha evāntarbhāvādityarthaḥ / tatra grāme nagare vā vartata iti pratibhotpannā / tatra yadā kṣīṇadoṣasya, tadābhijñaprāptatvāt pratyakṣameva / tasyākṣīṇadoṣasya vitathatvādapramāṇam / yāpyarthāvisaṃvādinī kādācitkā, sāpi kādācitkādeva nimittādutpadyamānānumānameva na pramāṇāntaram / 'gauriva gavayaḥ'; ityaupamyam / tatra gavayamajānānaḥ kaścidāptaṃ pṛcchati 'kīdṛśo gavayaḥ', iti / sa tamāha- 'yādṛśo gaustādṛśo gavayaḥ'; iti / tadetadāptavacanameva na pramāṇāntaram / yadāpi labdhopadeśo gavayaṃ paśyati, tadāpi gavi dṛṣṭenaiva viṣāṇādinā liṅgena gavayasya vyavahāraṃ pravartayatītyanumānameva na pramāṇāntaram / 'itiha vai vaiśravaṇaḥ'; ityaitihyam / etadāptavacanameva na pramāṇāntaram / 'itiha'; iti nipātasamudāya upadeśapāramparye vartete / itiha evaitihyam / svārthe yañ / 'nāstīha ghaṭo 'nupalambhāt'; ityabhāvaḥ / tatra ghaṭaśūnyapradeśa eva ghaṭābhāvaḥ, sa ca pratyakṣapramāṇasiddhatvānna pramāṇāntaram / 'māṣaḥ prastha ityukte catvāraḥ kuḍapā itīdamapi sambhavati'; ityayaṃ sambhavaḥ / tatra samudāyaliṅgāvayavaliṅginaḥ paricchedādanumānameva / avayavaissamudāyasyārabdhatvāt kāryakāraṇalakṣaṇaḥ sambandhaḥ / 'devadatto divā na bhuṅkte balavāṃścetyukta arthādrātrau bhuṅkte'; ityarthāpattiḥ / tata eva rātrau tasya pratītiranumānānna bhidyate / idameva cānyathānupapattirityucyate // kiṃ pramāṇatrayalakṣaṇe prayojanamiti cedāha- 'prameyasiddhiḥ pramāṇāddhi'; iti / yasmāt prameyasyārthasya siddhiḥ pramāṇāt, anyathā kathaṃ tatprāptiparihārau syātām // 4 // kārikā 5 dṛṣṭādipramāṇānāṃ lakṣaṇamāha- prativiṣayādhyavasāyo dṛṣṭaṃ, trividhamanumānamākhyātam / talliṅgaliṅgipūrvakam, āptaśrutirāptavacanaṃ ca // isk_5 // 'prativiṣayādhyavasāyaḥ'; ityādi / viṣayaṃ viṣayaṃ prativiṣayam, prativiṣayamadhyavasāyaḥ prativiṣayādhyavasāyaḥ / viṣayāḥ śabdādayaḥ, adhyavasāyo buddhiḥ / śabdasparśarūparasagandheṣu yathākramaṃ śrotratvakcakṣurjihvāghrāṇendriyadvāreṇa viśeṣāvadhāraṇapradhānā yā buddhirutpadyate tad dṛṣṭam, śuddhatvātpramāṇamaśuddhatvādapramāṇam / taccaturvidham- savyapadeśam, savikalpam, arthavyatirekīndriyavyatirekī ceti / tatra dūrāt kvacidāgacchantaṃ dṛṣṭvā devadattasārūpyaṃ vyapadiśati devadatto 'yamiti yā buddhirutpadyate tatsavikalpam, saṃśayitatvādapramāṇam / taimirikasya dvicandradarśanaṃ tadarthavyatireki, dvitīyacandrābhāvāt / yatsvapnadarśanaṃ tadindriyavyatireki, nidropaplutatvādindriyāṇām // 'trividhamanumānamākhyātam'; iti / ṣaṣṭitantre vyākhyātam- pūrvavat, śeṣavat, sāmānyatodṛṣṭamiti / atītānāgatavarttamānāstrayaḥ padārthāḥ / tatra bhaviṣyadarthasādhanāya pūrvavadanumānam / pūrvaṃ liṅgamasyāstīti pūrvavat / yathonnatajaladharaṃ dṛṣṭvā vṛṣṭirbhaviṣyatītyanumīyate / atītārthasādhanāya śeṣavat- śeṣaṃ liṅgamasyāstīti / yathāsyā nadyā upari vṛṣṭirbhūtā, yasyāḥ kaluṣodakaṃ śeṣaṃ liṅgamiti / varttamānārthasādhanāya sāmānyatodṛṣṭam- sāmānyena liṅgaliṅgidṛṣṭatvāt / yathā devadattasya gatipūrvikā deśāntaraprāptirdṛṣṭā, tathā sūryādīnāṃ sāmānyena deśāntaraprāptyā gatiranumīyate // 'talliṅgaliṅgipūrvakam'; iti / trividhamanumānam / kadācilliṅgapūrvakaṃ kadācilliṅgipūrvakaṃ loke dṛśyate / tadyathā- śrāvyeṇa virutena kadācitkokilo 'numīyate, kadācitkokilaṃ liṅginaṃ dṛṣṭvā śrāvyeṇāpi virutenāsya bhavitavyamiti tayorgamyagamakatvaṃ sati sambandhe / sambandhāśca sapta- tatra svasvāmibhāvasambandho yathā rājapuruṣayoḥ kadācitpuruṣeṇa rājā rājñā vā puruṣaḥ / evaṃ prakṛtivikārasambandho yathā yavasaktoḥ / kāryakāraṇasambandho yathā dhenuvatsayoḥ / pātrapātrikasambandho yathā parivṛṭtriviṣṭabdhayoḥ / sāhacaryasambandho yathā cakravākayoḥ / pratidvandvisambandho yathā śītoṣṇayoḥ / tatraikasya bhāve 'nyābhāvaḥ pratīyate / nimittanaimittikasambandho yathā bhojyabhojakayoriti / ebhissambandhaistrividhamanumānaṃ pramāṇanna lupyate // 'āptaśrutirāptavacanaṃ ca'; iti / āptaḥ kṣīṇadoṣaḥ / yaccāhuḥ- svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ / nirvairaḥ pūjitaḥ sadbhirāpto jñeyaḥ sa tādṛśaḥ // iti // āptebhyo yā śrutiparamparayā śrutirāgatā āptavacanam, tairdṛṣṭo 'numito vārthaḥ, paratra svabodhasadṛśabodhāntarotpattaye śabdenopadiśyate / yadanyavacanaṃ so na plavate (?) / caśabdo 'numānena tulyakakṣyatvakhyāpanārthaḥ / yathā trikālamaviṣayamanmānaṃ tathāptavananamapīti // 5 // kārikā 6 eṣāṃ trayāṇāṃ kaḥ kasya viṣaya ityata āha- sāmānyatastu dṛṣṭādatīndriyāṇāmpratītiranumānāt / tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddham // isk_6 // 'sāmānyatastu'; ityādi / trividhaṃ prameyam- pratyakṣm, parokṣam, atyantaparokṣaṃ ceti / tatra yatsāmānyatodṛṣṭamanumānaṃ tasmādatīndriyāṇāṃ parokṣāṇāṃ prasiddhirasti / tanniścayaḥ, teṣāṃ pratyakṣaviṣayatvāt / pūrvavaccheṣavatostvamanumānayorbhaviṣyadbhūtārthavṛttitvādvarttamāneṣvatīndriyeṣu ca pravṛttyasambhavaḥ // 'tasmādapi cāsiddham'; iti / sāmānyatodṛṣṭādanumānādyadasiddhaṃ parokṣam, tadatyantaparokṣatvādāgamātsiddham / yathā svargāpavargāviti / pratyakṣe tu prameye dṛṣṭameva vyāpriyata ityarthāduktam // 6 // kārikā 7 nanu ca 'vyaktāvyaktajñavijñānāt', vyaktaṃ tāvat pratyakṣānumānābhyāṃ siddham, pradhānapuruṣayostu sarvadānupalambhāt kathaṃ siddhirnastayoriti nānupalabdhimātreṇāsattvam / yataścaturbhiḥ prakāraiḥ satāmapi padārthānāmupalabdhirbhavati / deśadoṣādindriyadoṣādviṣayadoṣādarthāntaradoṣācca / tāneva bhedena darśayannāha- atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // isk_7 // 'atidūrāt'; ityādi / yathā dūramutpatitasya pakṣiṇo nopalabdhiḥ // 'sāmīpyāt'; iti / atiśabdo 'trāpi yojanīyaḥ / atisāmīpyāditi / yathā cakṣuḥsthasyāñjanasya / ubhayatrāpi deśadoṣakṛtānupalabdhiḥ // 'indriyaghātāt'; iti / śrotrādīnāṃ buddhīndriyāṇāṃ doṣādyogyadeśāvasthitānāmapi śabdādīnāmanupalabdhiḥ // 'mano 'navasthānāt'; iti / manaso 'navasthānamasamāhitatā, viṣayāntarapravṛttatvāt / tataścānupahatendriye 'pi sannihitaṃ viṣayaṃ nopalabhate / ubhayatrāpīndriyadoṣādanupalabdhiḥ / manaso 'pīndriyatvād bhedenopādānaṃ tu manasaḥ prādhānyārtham // 'saukṣmyāt'; iti / viṣayadoṣāt / viṣaya eva paramāṇvādistathā, yenāvyagramanasā 'pyanupahatendriyeṇa nopalabhyate // 'vyavadhānāt'; iti / yavanikādibhistirodhānāt sthūlā apyavikṛṣṭā ghaṭādayo nopalabhyante // 'abhibhavāt'; iti / ādityaprabhābhibhūtatvāt divā tārakā nopalabhyante // 'samānābhihārācca'; iti / sadṛśānāṃ rāśīkaraṇāt dhānyarāśau hyeko dhānyaguḍakaḥ prakṣipto na dṛśyate / triṣvapyarthāntaradoṣādanupalabdhiḥ / natveta anupalabhyamānā na santi // 7 // kārikā 8 yadyevaṃ kena prakāreṇa satorapi pradhānapuruṣayoranupalabdhirityāha- saukṣmyāttadanupalabdhirnābhāvāt kāryatastadupalabdheḥ / mahadādi tacca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca // isk_8 // 'saukṣmyāttadanupalabdhiḥ'; ityādi / prakārāntarābhāvāt sūkṣmatvātsatorapi tayoranupalabdhiḥ / nanvabhāvādeva kasmādanupalabdhirna bhavati / yathā ghaṭasyotpatteḥ prāk mṛt śarādiṣu.... tasya pradhvaṃsābhāvāt, gavi vāśvatvasyāśvatve vā gotvasyetaretarābhāvāt, vandhyāsutasya vātyantābhāvādityāha- 'nābhāvāt'; iti / caturvidhādityarthaḥ // yadyevaṃ kathaṃ tau sta iti gamyata ityāha- 'kāryatastadupalabdheḥ'; iti / yadyapyatrobhayaṃ prakrāntaṃ tathāpi tacchabdena pradhānaṃ nirdiśyate / pradhānasyāstitvapratipattiḥ kāryādityarthaḥ / puruṣasyāstitvapratipattau hetuṃ vakṣyati // kiṃ tatkāryamityāha- 'mahadādi tacca kāryam'; iti / mahān buddhiḥ sa ādiryasya tanmahadādibhūtaparyantaṃ kāryamasti / tat pradhānam, yasyedaṃ mahadādikāryaṃ vyaktam, akāraṇasya kāryasyānutpādāt // 'prakṛtisarūpaṃ virūpaṃ ca'; iti / tadvyaktaṃ prakṛteḥ pradhānasya sadṛśamasadṛśaṃ cetyarthaḥ / etaduttaratra yojayiṣyate // 8 // kārikā 9 tatkāryaṃ kāraṇādutpadyamānaṃ sadutpadyate, kimasat, kiṃ vā sadasaditi? tatra viruddhadharmādhyāsitatvātsadasannopapadyate / asaditi vaiśeṣikāḥ / atra dūṣaṇamāha- asadakaraṇādupādānagrahaṇāt sarvasambhavābhāvāt / śktasya śakyakaraṇāt, kāraṇabhāvācca satkāryam // isk_9 // 'asadakaraṇāt'; ityādi / iha loke asataḥ karaṇaṃ nāsti, yathā śaśaviṣāṇādīnām / yadeva sat ghaṭādidravyaṃ tadeva mṛtpiṇḍādinā kāraṇaviśeṣeṇa kriyate, nāsat // 'upādānagrahaṇāt'; iti / iha yadarthaṃ yadupādīyate tasya tadupādānaṃ kāraṇam, yathā tailasya tilāḥ, dadhnaḥ kṣīram / atra tailaṃ dadhi ca yadi na syāt kathaṃ tasyopādānasya grahaṇaṃ tadarthibhiḥ kriyate / tasmādupādānasaṃgrahāt sadeva kāryam / anyathā sikatāsalilayorapi grahaṇaṃ syāt // 'sarvasambhavābhāvāt'; iti / yadyasatkāryaṃ bhavet tadā sarvasya sarvatra sambhavaḥ syāt / na caivam / tasmātsadeva kāryam // 'śaktasya śakyakaraṇāt'; iti śaktaṃ kāraṇaṃ nāśaktamityevamapyavagantavyam / anyathopahataśaktarbījāṅkurotpattiprasaṅgaḥ / śaktaśca ko bhavitumarhati, yaḥ śaktimān / tasya śaktimataḥ śakyasya karaṇāt, śakanīyasya kāryasyotpādanādityarthaḥ / evaṃ ca tacchakanīyaṃ yadi kāraṇe śaktirūpeṇāvasthitaṃ syāt / tasmātsadevotpadyate nāsat // 'kāraṇabhāvācca'; iti / kāraṇasya sattvādityarthaḥ / yadyasatkāryamutpadyate kimiti kāraṇabhāvena kāryasya bhāvo bhavati / bhavati ca / tasmācchaktirūpeṇāvasthitamiti gamyate / athavā- kāraṇabhāvāditi kāraṇasvabhāvāt / yatsvabhāvaṃ kāraṇaṃ tatsvabhāvaṃ kāryam, yathā snigdhasvabhāvastilebhyaḥ snigdhameva tailam, mṛto mṛtsvabhāvo ghaṭaḥ / yadyasatkāryaṃ syāt, asatsvabhāvebhyo hyutpādyetetyevaṃ sāṃkhyānāṃ sadevotpadyata iti siddhāntaḥ // 9 // kārikā 10 evaṃ mahadādikāryaṃ sadevotpadyata iti vyavasthāpya prakṛtevirūpaṃ sarūpaṃ ca darśayati / tatra prakṛtervirūpamadhikṛtyāha- hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / sāvayavaṃ paratantraṃ vyaktaṃ, viparītamavyaktam // isk_10 // 'hetumat'; ityādi / vyaktaṃ mahadādibhūtaparyantam / avyaktaṃ pradhānaṃ tatra vyaktaṃ hetumat, yathāsvaṃ kāraṇebhya utpadyamānatvāt / tatra pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, tanmātrebhyaśca mahābhūtāni hetumanti / viparītamavyaktamahetumadityarthaḥ, tasyānyataḥ kutaścidanutpādāt / nahi pradhānākiṃcidaparamasti yatastadutpadyate // anityaṃ vyaktam, kāraṇebhya utpannatvāt ghaṭādivat / kāraṇāni ca prāguktānyeva / viparītamavyaktaṃ nityamityarthaḥ, kutaścidanutpannatvāt // avyāpi vyaktaṃ prādeśikamityarthaḥ / daivaṃ mānuṣaṃ tairyagyonaṃ ca, tadānīmanyatrāvartamānatvāt / sarvagataṃ viparītamavyaktaṃ vyāpītyarthaḥ, devādiṣu triṣu lokeṣu sarvadā vartamānatvāt / 'sakriyam'; iti / kriyāśabdenātra saṃsaraṇamabhipretam, na kriyāmātram / mahadādisūkṣmaparyantaṃ vyaktaṃ devādi saṃsaratītyarthaḥ / viparītamavyaktam, asaṃsāri / triṣu lokeṣu sthitatvānna saṃsarati / na punaḥ kriyaiva nāstīti niṣkriyam, tasya jagatkartṛtvāt // anekaṃ vyaktam, mahadādibhūtaparyantatāyāstrayoviṃśatiprakāratvāt / viparītaṃ vyaktam, trayāṇāṃ lokānāṃ tasyaikasya kāraṇatvāt // 'āśritam'; iti / yadyasmādutpannaṃ mahadādi vyaktaṃ tadeva tadāśritaṃ nānyat / utpannamanyadāśritamiti darśanārthaṃ vacanam, anyathā hetumadityanenaivāśritaṃ siddhameva / viparītamavyaktam, anāśritam / tato 'nyasya kāraṇasyābhāvāt // 'liṅgam'; iti / liṅgyate 'nenāvyaktamiti liṅgam / viparītamavyaktam, na liṅgyate kiñcidaneneti / athavā layaṃ gacchatīti liṅgam / pralayakāle hyākāśādayaḥ pañca yathākramaṃ śabdāditanmātreṣu līyante, tanmātrāṇīndriyāṇi cāhaṅkāre, ahaṅkāro mahati, mahānpradhāna iti / viparītamavyaktam, na kutracididaṃ līyate, ahetutvāt // 'sāvayavam'; iti / śabdādayo 'vayavā ucyante / tairādhyātmikaṃ bāhyaṃ ca vyaktaṃ yuktam / viparītamavyaktam, tairayuktatvāt // paratantram / na svatantram / yadasmādutpadyate tadevānuruddhya svakāryaṃ janayati na tadvyatirekeṇeti darśanārtham / anyathā hetumadityanenaiva paratantratvaṃ prasiddhameva / viparītamavyaktam, svatantraṃ na kiṃcidapekṣate // 10 // kārikā 11 sārūpyamadhikṛtyāha- triguṇamaviveki viṣayaḥ sāmānyamacetanamprasavadharmi / vyaktaṃ, tathā pradhānam, tadviparītastathā ca pumān // isk_11 // 'triguṇam'; ityādi / trayassattvādayo guṇā yasya tattriguṇaṃ vyaktam / tathā pradhānamapi triguṇaṃ tatsvabhāvatvāt // 'aviveki'; iti / avivecanaśīlaṃ vyaktam, acetanatvāt / yadvā guṇebhyastasya pṛthaktvābhāvādaviveki / tathā pradhānamapi // sāmānyaṃ vyaktam, sarvapuruṣopabhogyatvānmalladāsīvat / tathā pradhānamapi // acetanaṃ vyaktam, sukhaduḥkhamohānna vedayatītyarthaḥ / tathā pradhānamapi // 'prasavadharmi'; iti / prasavo dharmo 'syāstīti prasavadharmi vyaktam / tathā pradhānamapi / dvayorapi prasavadharmitvam // tathā ca pradhānānmahān, mahato 'ṅkāra ityādinā svakāryotpādanadharmatvādyathā vyaktāvyaktayorvairūpyaṃ sārūpyaṃ ca, tathā kiṃ puruṣasya vāpītyāha- 'tadviparītastathā ca pumān'; iti / vyaktāvyaktābhyāṃ kaiściddharmairvilakṣaṇa ityarthaḥ // atra pūrvasyā āryāyā artho yojyate / hetumadvyaktam, ahetumadavyaktam / puruṣo 'pyahetumān, tasya kutaścidanutpādāt // anityaṃ vyaktam, nityamavyaktam / puruṣo nityaḥ, kutaścidanutpannatvāt // avyāpi vyaktam, vyāpyavyaktam / puruṣo 'pi vyāpī yadā prakṛtyā muktaḥ / yuktaścet, vyaktena sadṛśo na pradhānena / hi sarvadā devādiṣu pravartate // sakriyaṃ vyaktam, niṣkriyamavyaktam, asaṃsāritvāt / puruṣo 'pi niṣkriyaḥ, kartṛtvābhāvāt // anekaṃ vyaktam, ekamavyaktam / puruṣo 'neko bahutvāt / tasya bahutvaṃ pratipādayiṣyati / pradhānenātra vaisādṛśyaṃ tasyaikatvāt // āśritaṃ vyaktam, anāśritamavyaktam / puruṣo 'pyanāśritaḥ kutaścidanutpannatvāt // liṅgaṃ vyaktam, aliṅgamavyaktam / puruṣo 'pyaliṅgaḥ / na kiṃcidanena liṅgyate na vāyaṃ kadācillīyate 'nutpannatvāt // sāvayavaṃ vyaktam, niravayavamavyaktam / puruṣo 'pi niravayavaḥ śabdādibhirayuktatvāt / paratantraṃ vyaktam, svatantramavyaktam / puruṣo 'pi svatantraḥ, kutaścidanutpannatvāt // dvitīyasyā āryāyā artho yojyate- triguṇaṃ vyaktamavyaktaṃ ca / nirguṇaḥ puruṣaḥ, guṇānāṃ tatrābhāvāt // aviveki vyaktamavyaktaṃ ca / vivekī puruṣaścetanatvāt / vivikto vā nirguṇatvāt // viṣayo vyaktamavyaktaṃ ca / puruṣo nirviṣayaḥ, bhoktṛtvāt, na bhogyaḥ // sāmānyaṃ vyaktamavyaktaṃ ca / puruṣo 'sāmānyaḥ, aviṣayatvāt // acetanaṃ vyaktamavyaktaṃ ca / cetanaḥ puruṣaḥ sukhādivedanatvāt // prasavadharmi vyaktamavyaktaṃ ca / puruṣo 'prasavadharmī, akartṛtvāt / ityuktam // 11 // kārikā 12 trayāṇāmapi vairūpyaṃ sārūpyaṃ ceti triguṇamityukte, ke ke trayo guṇāḥ kimātmakā ityāha- prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // isk_12 // 'prītyaprītiviṣādātmakāḥ'; ityādi / prītyādaya ātmāno yeṣāṃ guṇānāṃ te tathoktāḥ sattvarajastamāṃsi trayo guṇāḥ / tatra prītyātmakaṃ sukhātmakaṃ sattvam, aprītyātmakaṃ duḥkhātmakaṃ rajaḥ, viṣādātmakaṃ mohātmakaṃ tamaḥ / guṇā hyatīndriyatvātpariṇatyā sukhādinānumīyamānāstadātmakā iti vyapadiśyante // kiṃ punareṣāṃ prayojanamityāha- 'prakāśapravṛttiniyamārthāḥ'; iti / prakāśārthaṃ sattvaṃ prakāśakatvāt, pravṛttyarthaṃ rajaścalatvāt, niyamārthaṃ tamaḥ stimitatvāt // kimiti te guṇāḥ parasparasavyapekṣāḥ kiṃ vā netyāha- 'anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ'; iti / anyo 'nyaśabdaḥ pratyekamabhisambaddhyate / abhibhavatītyabhibhavaḥ / pacādyac / anyo 'nyasyābhibhavā anyo 'nyābhibhavāḥ / tadyathā deveṣu sattvamudriktaṃ rajastamasī abhibhavati, manuṣyeṣu rajaḥ sattvatamasī, tiryakṣu (tamaḥ sattvarajasī) / āśrīyanta ityāśrayāḥ / karmaṇyaṇ / anyo 'nyasyāśrayāḥ, tridaṇḍavat / nāśrayāntarameṣām, anāśrayāśca kartāraḥ / janayantīti jananāḥ / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ / anekārthatvāt ca dhātūnāṃ bodhanārthā draṣṭavyāḥ / anyo 'nyasya prabodhakā ityarthaḥ / sarvaṃ hi vyaktamutpadyamānaṃ triguṇātmakamutpadyate / tatra yadā sattvamutkaṭaṃ tadā rajastamasī nyakkṛtaśaktike / prabodhyāyaskānto lohavaduktam (?) / satvanyatkṛtena guṇena vyaktaṃ janayati (?) evaṃ rajastamaśca yojyam / yadā guṇadvayamudbhūtaśakti tadā dvayamapītaradabhibhavati, prabodhayatītyarthaḥ / anyo 'nyamithunā iti / anyo 'nyasya sahāyā ityarthaḥ / tathā coktaṃ viṣṇugītāyām- rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / ubhayoḥ sattvarajasormithunaṃ tama ucyate // ekasyāṃ vyaktau trayāṇāmabhibhavaprabodhanānuktau vyaktam, itare tu tau eva pravṛttiṃ janayanta iti darśayannāha- anyo 'nyavṛttaya iti / vṛttiḥ sukhādirūpeṇa pariṇatiḥ / vṛtihetutvād vṛttaya ucyante / anyonyavṛttihetava ityarthaḥ / tadyathā kācidyoṣidrūpaśīladatyantaguṇā (!) sitatvātsāttvikī sā bharttuḥ sukhamutpādayati sapatnīnāṃ kāsāṃcidduḥkhaṃ kāsāṃcidviṣādamityatra sattvamātmano dvayośca vṛttihetuḥ / kasyacitprabhoratyantaśūratvād bhṛtyā rājasāḥ, pareṣāṃ yudhyamānānāṃ prahārairduḥkhaṃ janayanti, palāyamānānāṃ viṣādam, svāminaśca tuṣṭimityatra raja ātmano dvayosca vṛttihetuḥ / meghāṃścāmbugu.....vāniṣāndhakārīkṛtyonnatatvāt (?) tāmasāḥ, te varṣantaḥ proṣitabhartṛkāṇāṃ viṣādaṃ janayanti, pathikānāṃ duḥkham kṛṣīvalānāṃ tuṣṭimityatra tama ātmano dvayośca vṛttihetuḥ // 12 // kārikā 13 eṣāṃ durlakṣaṇānāṃ lakṣaṇāntaramāha- sattvaṃ laghu prakāśakamupaṣṭambhakaṃ calaṃ ca rajaḥ / guru varaṇakameva tamaḥ, pradīpavaccārthato vṛttiḥ // isk_13 // 'sattvam'; ityādi / iṣṭaṃ sāṃkhyācāryāṇāṃ sattvaṃ laghusvabhāvaṃ prakāśaṃ ca / yasyodrekāccharīreṃ 'śāni laghūni bhavanti, viṣayaprakāśanasamarthāni cendriyāṇi / bāhyāni ca dravyāṇi laghūni prakāśātmakāni nirmalāni bhavanti // 'upaṣṭambhakaṃ calaṃ ca rajaḥ'; iti / upaṣṭambhayatītyupaṣṭambhakam / yasyodrekād devadatto vyavasyati, calacittaśca bhavati / bāhyāni calāni bhavantīti // 'guru varaṇakameva tamaḥ'; iti / vṛṇoti pidhatta iti / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ, karaṇe vā / paścāt svārthe kan / yasyodrekād gurūṇyaṅgāni bhavanti, indriyāṇi ca tamasaivāttāni bhavanti / bāhyāni ca gurūṇyanirmalāni ca bhavanti // udāharaṇadigiyamanyānyapi vijñeyāni bhavanti / tathā cāhuḥ- prītiprīti(?)svābhiṣaṅgalāghavāni prasādaharṣau ca, stambhauddhatyadveṣacalanaśoṣaṇatāpabhedāśca, varaṇāpadhvaṃsanasādanagauravadainyabhītayaścaitāni sattvarajastamasāṃ krameṇa jñātavyāni liṅgāni // nanu caite parasparavilakṣaṇā guṇā viruddhatvāt kathaṃ sambhūyaikatra vartanta ityāha- 'pradīpavaccārthato vṛttiḥ'; iti / pradīpasyeva pradīpavat / tailavarttyagnisamudāyaḥ pradīpaḥ / yadā samudāyātma.....parasparavilakṣaṇānāmapi pradīpabhā...pravṛtiḥ, tamasi sthitā ghaṭādayo devadattasya prakāśayitavyā iti, tathā sattvarajastamasāṃ puruṣārthahetunā pravṛttiḥ, puruṣārthaśabdopalabdhiśceti // 13 // kārikā 14 nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', tatra sukhaduḥkamohopalabdhestraiguṇyaṃ vyaktaṃ siddham, avivekyādayo dharmāḥ prasavaparyantāḥ kathaṃ siddhyantītyāha- avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // isk_14 // 'avivekyādiḥ siddhaḥ'; ityādi / guṇidvāreṇa guṇābhidhānam / avivekyādiguṇassiddhaḥ / vyakta iti vākyaśeṣaḥ // kutaḥ? traiguṇyāt / kathaṃ? yasmādguṇā evāvivekino bhogyāssāmānyā acetanā prasavadharmiṇaśca, te ca vyakte siddhā iti siddho guṇaḥ // 'tadviparyayābhāvāt'; iti / (traiguṇyasyābhāvāditi) / traiguṇyasyābhāve 'vivekyādayorabhāvāt / na hi nirguṇasya puruṣasyāvivekyādiḥ sambhavati / tasmāttraiguṇyādevāvivekyādissiddhaḥ // evaṃ ca sati, pradhānamapi traiguṇyāttathāvidhaṃ siddham / yadāha- 'kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham'; iti / kāraṇasya yo guṇaḥ sa ātmā svabhāvo yasya tattathoktam / tasya svabhāvastattvam / tasmādiha loke kāraṇaguṇakaṃ kāryaṃ dṛṣṭam / śuklaiḥ kṛṣṇairvā tantubhirārabdhaḥ paṭaḥ śuklaḥ kṛṣṇo vā bhavati / yadyavyaktaṃ tathāvidhaṃ na syāt, kathaṃ vyaktaṃ tathāvidhaṃ bhavet // 14 // kārikā 15 nanu ca sati dharmiṇi dharmāścintyante, pradhānasyaiva dharmiṇo 'labdhasiddhitvāt kathamavivekyādītyāha- bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // isk_15 // 'bhedānām'; ityādi / kāryatastadupalabdhermahadādi tacca kāryamityanenaiva sādhite 'smin yathāvadadhigate punardārḍhyārthaṃ samanantaropādānam / bhidyanta iti bhedāḥ kāryaviśeṣāsteṣāṃ (ekassaṃsargī dṛṣṭaḥ) parimāṇācca / bhedānāṃ parimitatvādityarthaḥ / yena ca parimitāsteṣāmekaḥ saṃsargī dṛṣṭaḥ / yathā mūlāṅkurapatrakāṇḍaprasavapuṣpataṇḍulakaṇānāṃ bhedānāṃ vrīhiḥ tavibāhyādhyātmikabhedāḥ / parimitabāhyā brahmādistambaparyantāścaturdaśa / ādhyātmikāśca mahadahaṅkāratanmātrendriyabhūtākhyāstrayoviṃśatiḥ / tasmādeteṣāmekena saṃsargiṇā bhavitavyam / yatraiṣāṃ saṃsargastadavyaktaṃ kāraṇamastīti sāmānyatodṛṣṭamanumānam // 'samanvayāt'; bhedānāmiti vartate / samanvayo 'nugamaḥ / ekajātyanugamādityarthaḥ / ya ekajātyanugatā bhedāsteṣāmekameva tathābhūtaṃ kāraṇaṃ dṛṣṭam / yathā kaṭakakeyūrādīnāṃ suvarṇapiṇḍaḥ, yathā vā śarāvādīnāṃ mṛtpiṇḍaḥ / evameṣāmapi bāhyādhyātmikānāṃ sukhaduḥkhamohānugatatvādekena tathāvidhena bhavitavyam / ya eṣāṃ samudāyastatpradhānamiti sāmānyatodṛṣṭam / 'śaktitaḥ pravṛtteśca'; iti / iha kulālādiśaktipūrvikā ghaṭādīnāṃ pravṛttirdṛṣṭā nāśaktipūrvikā / eṣāmapi bāhyādhyātmikānāṃ pravṛttirdṛśyate / tataśca prāk ca pravṛtterjanitayā śaktyā bhavitavyam / yāsau śaktiḥ saivāvyaktabhāvamāpadyata iti sāmānyatodṛṣṭam // 'kāraṇakāryavibhāgāt'; iti / kāraṇasya pūrvabhāvitvāt pūrvanipātaḥ / alpāctarasya pūrvanipātasyānityatvam / yata utpadyate tatkāraṇam, yaccotpadyate tatkāryam / yathā mṛtpiṇḍaghaṭayorjanyajanakatvena pṛthagarthakriyākaraṇācca vibhāgo dṛṣṭaḥ / anyathā ghaṭāsyodakāharaṇakriyā yā na sā mṛtpiṇḍasya, yā mṛtpiṇḍasya na sā ghaṭasya / evaṃ vyaktasya mahadādeḥ kāryatvātpṛthagarthakriyākaraṇācca vibhāgaḥ / tasmādasya kāraṇena bhavitavyam / taccāvyaktātkimanyat syāditi // asmin vyākhyāne 'kāryatastadupalabdhermahadādi tacca kāryam'; ityanenaiva siddhatvādanyairanyathā vyākhyāyate / yadupakaroti taktāraṇam, yadupakriyate tatkāryaṃ tayorvibhāgāt, upakāryopakārakabhāvādityarthaḥ / tatra kārya...vyādīni śarīrasthāni sthānasādhanā...vabhogaiḥ kāraṇānyupakurvanti / kāraṇāni ca vṛddhikṣatasaṃrohaṇapālanaiḥ kāryāṇi / bāhyāni ca kāraṇāni pṛthivyā dhṛtisaṅgrahapattivyūhanāvakāśadānaiḥ parasparamupakurvanti / tathā daivamānuṣatairyagyonāni parasparopakārīṇi / tatra daivam, yathākālaṃ śītoṣṇavarṣāgamaḥ, mānuṣatairyagyonānyupakaroti / mānuṣamijyāyāgastutibhirdaivaṃ rakṣati, poṣaṇabheṣajyaiśaaha tairyagyonamupakaroti / yathādhyātmikānāṃ bāhyānāṃ copakāryopakārakabhāvo buddhikṛta iva dṛśyate tadasya kaścidvyavasthāpitā syāt, kuto 'yaṃ vibhāga ityanyathānupapatteḥ // 'avibhāgādvaiśvarūpyasya'; iti / na vidyate vibhāgo 'syetyavibhāgaḥ / avibhaktādityarthaḥ / tasmādvaiśvarūpyasyopalabdheriti śeṣaḥ / iha loke 'vibhaktādekasmādikṣudravyādrasaphāṇitaguḍakhaṇḍaśarkarādivaiśvarūpyaṃ nānātvaṃ dṛśyate, tathaikasmāddugdhāddadhimastunavanītaghṛtādivaiśvarūpyamupalabhyate / evamādhyātmikānāṃ bāhyānāṃ ca vaiśvarūpyam / tasmādeṣāmavibhaktenaiva bhavitavyamiti sāmānyatodṛṣṭam // anyastvāha- 'avibhāge vaiśvarūpyasya'; iti / avibhāgo layaḥ, vaiśvarūpyaṃ jagat nānārūpatvāt / pralayakāle vaiśvarūpyaṃ kva līyate sthityutpattipralayājjagata iti / na ceśvare layanaṃ sambhavati, tasya nirguṇatvenābhyupagamāt / tasmādanyathānupapattyāsti tadekamiti / tathā cāhuḥ- pradhānādānupūrvyeṇa sṛṣṭirlokasya saṃsaraḥ / pra....prātilomyena punastatraiva sañcaraḥ // iti // 15 // kārikā 16 eṣāṃ hetūnāṃ pravartanārthamāha- kāraṇamastyavyaktam, pravartate triguṇataḥ samudayācca / pariṇāmataḥ salilavat, pratipratiguṇāśrayaviśeṣāt // isk_16 // 'kāraṇamasti'; ityādi // yadi kāraṇamastyavyaktaṃ tatkathaṃ pravartata ityāha- 'triguṇatassamudayācca'; iti / yadā prakṛtisthā guṇāssāmyena pravartante tadā (trīnevādhikṛtya pravarante naikaikamityarthaḥ / yadā vaiṣamyeṇa pravartante tadā) kāryaṃ kāraṇārabdhatvāt samudayāt pravartate / samantādudayo yasya guṇasya tamadhikṛtyetyarthaḥ, śeṣanyakkṛtaśaktikatvāt / yadi samudayādavyaktaṃ pravartate tasmādutpannaṃ tadavya...smānna bhavati // śuklebhyaḥ kṛṣṇebhyo vā tantubhyaḥ śuklaḥ kṛṣṇo vā paṭo bhavatītyāha- 'pariṇāmataḥ'; ityādi / pūrvasyāmavasthāyāmavasthāntaraṃ pariṇāmaḥ, tasmāddhetoḥ pravartate / yathā kaṇikāyāḥ sūkṣmāyā mūlakaḥ śākhāpraśākhādipravṛddho mahānvanaspatirvyakto bhavati, evamavyaktādvyaktaṃ pariṇamati // yadyevamekarūpādutpannasya trailokyasya kathamanekarūpatvamityāha- 'salilavatpratipratiguṇāśrayaviśeṣāt'; iti / salilena tulyaṃ vartata iti salilavat / ekaikaṃ prati guṇāḥ pratipratiguṇāḥ / ta evāśrayāsteṣāṃ yo viśeṣastasmāddhetoḥ pravartante / yathā salilamantarikṣādekarasamapi tadekasya kaṭvamlāderguṇasyāśrayabhūtasya viśeṣānnānārasaṃ vartate evamavyaktamapīti guṇātmakatvādekaikaguṇāśrayaviśeṣānnānārūpaṃ pravartate / tatra sattvasya kṛterāśrayasya viśeṣāddevabhāvena vartanam, rajasa āśrayasya viśeṣānmānuṣabhāvena, tamasa āśrayasya viśeṣāttiryagyonibhāveneti // 16 // kārikā 17 evamavyaktasyāstitvaṃ pravṛttiṃ ca prasādhya puruṣāstitvaṃ prasādhayitumāha- saṃghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt / puruṣo 'sti bhoktṛbhāvātkaivalyārthaṃ pravṛtteśca // isk_17 // 'saṃghātaparārthatvāt'; ityādi / saṃhanyata iti saṃghātaḥ / saṃghātaścāsau parārthaśceti saṃghātaparārthaḥ / saṃghātatvaṃ hetuḥ parārthatvaṃ sādhyam / iha loke saṃghātabāhyāḥ śayanāsanādayo ye te parārthā dṛṣṭāḥ / te hi devadattasya parasyārthaṃ kurvanti na svārtham / ete 'pyādhyātmikā mahadādayaḥ śarīrasaṃjñakāḥ saṃghātāḥ, taiḥ parārthairbhavitavyam / na ca puruṣavyatirikto 'nyaḥ paro 'sti, puruṣa eva para i....nyatodṛṣṭam // nanu mahadādibhūtaparyantaṃ śarīrameva puruṣo nānyaḥ kaścidityatrāha- 'triguṇādiviparyayāt'; iti / ādiśabdenāvivekyādayaḥ pañca dharmā dṛśyante / tathā hi tadviparītaḥ pumānityuktam / tataśca tadviparītatvātpuṃsaḥ kathaṃ mahadādimātrameva puruṣaḥ / tasmādvyatiriktaḥ puruṣo yasyārthakā ime saṃghātāḥ // 'adhiṣṭhānāt'; iti / adhitiṣṭhatyasminnityadhiṣṭhānam / mahadādibhūtaparyantaṃ śarīramiha loke yadadhiṣṭhānaṃ tatparādhiṣṭhitaṃ dṛṣṭam, yathā rathādi / dṛśyate cādhiṣṭhānaṃ śarīram / tasmādasyādhiṣṭhātrā bhavitavyam / yo 'sāvadhiṣṭhātā sa puruṣaḥ, nāntaḥkaraṇamadhiṣṭhātṛ, tasyācetanatvāditi sāmānyatodṛṣṭam // 'bhoktṛbhāvāt'; iti / bhoktṛtvādityarthaḥ / iha loke bhogyaṃ dṛṣṭvā bhoktānumīyate / dṛśyate mahadādiparyantaṃ bhogyam, tasmādasyāpi bhoktrā bhavitavyamiti sāmānyatodṛṣṭam / na cāntaḥkaraṇaṃ bhoktṛ, tasyācetanatvādbhogyatvācca / yaśca bhoktā sa eva puruṣaḥ sātmakaṃ jīvaccharīraṃ prāṇādimattvāt / asmin dedhe yo 'yamātmā samānajātīyānekavastvantarasahāyaḥ, pratiniyatairjanmādibhiryujyamānatvāt manovat // 'kaivalyārthaṃ pravṛtteśca'; iti / kaivalyaṃ mokṣaḥ / tadanyārthapradhānasyaiṣā pravṛttiḥ / tathāhi- pradhānaṃ buddhyātmanā pariṇamati / buddheścāṣṭādaśāni / teṣu ca jñānaṃ kaivalyam / tatra yadi puruṣo na syāttadā tadarthā pravṛttirna bhavet / tasmādanyathānupapattyā puruṣo 'sti // tatra siddhe puṃsi vivādāḥ / eka evāyaṃ puruṣaḥ sarvaśarīreṣu sthita ityeke / sarve kāya upanatānekātmānassātmakatvāt, yogiśarīravṛṃda.. pratiśarīramanekaḥ puruṣa ityapare / eka eva purāṇaḥ puruṣaḥ, tasmādagnesa..viṣphuliṅgāḥ pratiśarīraṃ puruṣā ābirbhūtā iti vedāntavādinaḥ // 17 // kārikā 18 atrāha- jananamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // isk_18 // 'jananamaraṇakaraṇānām'; ityādi / karaṇaṃ cakṣurādīndriyam dehendriyāderadhiṣṭhānasyotpattivināśau / tadyogātpuruṣaḥ jananamaraṇe 'pi vyavasthāpyete / svataḥ puruṣasya te na sambhavataḥ / kutaḥ ? - nityatāt tatra yadyekaḥ puruṣaḥ syāttadaikasmin jāyamāne mriyamāṇe vā sarveṣāṃ jananamaraṇe syātām / tathaikasmiṃścakṣuṣmati śrotravati vā sarve 'ndhā (badhirā vā, paśyeyuḥ śruṇuyurvā / ekasminnandhe) badhire vā tathā syuḥ / na caivam, jananādīnāṃ pratiniyamāt / tasmādanyathānupapattyā puruṣabahutvaṃ siddham // 'ayugapatpravṛtteśca'; iti / yadyekaḥ puruṣaḥ syāttadaikenādhiṣṭhātrā tiṣṭhati dehe, dharmādharmayorarthānarthayoḥ sukhaduḥkhayorvā pravṛtte, sarva eva yugapatpravartteran / na caivamityanyathānupapattiḥ // 'traiguṇyaviparyayācca'; iti / traya eva guṇāstraiguṇyam / tad viparyayo 'nyathātvam / adhiṣṭhānasya triguṇātmakatvāttadyogātpuruṣo 'pi triguṇātmaka ityucyate / tatra yadyekaḥ puruṣaḥ syāttadaikasmin sāttvike rājase tāmase vā, sarva eva tathāvidhāḥ syuḥ / na caivam, guṇānaṃ viparyayadarśanadityanyathānupapattiḥ // purāṇapuruṣādagneriva viṣphuliṅgāḥ pratiśarīraṃ puruṣā ityasminnapi darśane puruṣabahutvamastyeva / teṣāṃ parasparavilakṣaṇatvāt te purāṇapuruṣādabhinnā bhinnā veti darśanadvayam / tadanyatra vivāritatvādiha granthagauravabhayānnopanyastamasmābhiriti // 18 // kārikā 19 evaṃ puruṣabahutvaṃ prasāddhya taddharmān kathayitumāha- tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / kaivalyammādhyasthaṃ draṣṭṛtvamakartṛbhāvaśca // isk_19 // 'tasmācca viparyāsāt'; ityādi / yaḥ prāgukto viparyayaḥ- triguṇamaviveki viṣayaḥ - ityādinā, tasmātsākṣitvādayo dharmāḥ puruṣasya siddhāḥ / tatra nirguṇasya puruṣasyāprasavadharmitvādakartṛtvam / yaścākartā sa bhavatyudāsīnaḥ / saptavidhaṃ cāsyaudāsīnyam / tathā coktam - paśyati śṛṇoti sarvama karoti sthitiṃ prasaṅgaṃ ca nāpi / svato na parato...nobhayataścāpyudāsīnaḥ // iti // yaścodāsīnaḥ sa sākṣyapi bhavati pradhānasambandhinaḥ kriyākalāpasya nirguṇatvāt // kaivalyaṃ kevalabhāvāt cetanatvācca draṣṭṛtvamiti // nanu ca yadyakartā tatkathaṃ- bhoktṛbhāvādasti puruṣaḥ- ? tathā cāhuḥ- bālahutāśanataravaḥ svayamakṛtānāṃ yathā hi bhoktāraḥ / puruṣo 'pi viṣayaphalānāṃ svayamakṛtānāṃ tathāpi bhoktā // iti // ityuktamakarturapi bhoktṛtvamasyeti // 19 // kārikā 20 nanu ca yadyacetanamavyaktaṃ kathaṃ dehendriyasaṃjñamadhiṣṭhānaṃ dharmādharmādiṣu pravarttate, tasyācetanatvādityāha- tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ // isk_20 // 'tasmāttatsaṃyogāt'; ityādi / tena puruṣeṇa yaḥ saṃyogastasmādacetanaṃ cetanāvadiva bhavati / yathāgnisaṃyogāllohamaṇirityucyate / liṅgaṃ mahadādisūkṣmaparyantaṃ vakṣyati // yadi tadeva triguṇātmakaṃ kartṛ na pumān, kathaṃ puruṣo gacchatītyucyata ityāha- 'guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ'; iti / guṇānāṃ kartṛtvaṃ na puruṣasya / yathā puruṣasaṃyogādacetanaṃ liṅgaṃ cetanāvadiva bhavati, tathā guṇātmakaliṅgasaṃyogādakartāpi san karteva bhavati / udāsīnaḥ / yathā svāmī svayamayoddhāpi yaudhabhṛtyasaṃyogād yoddheti vyapadiśyate, tathā puruṣo 'pyupacāreṇa karteti / tathā coktam - pravarttamānān prakṛterimān guṇāṃstamo 'bhibhūto viparītadarśanaḥ / ahaṃ karomītyabudho 'bhimanyate tṛṇasya kubjīkaraṇe 'pyanīśvaraḥ // iti // 20 // kārikā 21 nanu pradhānapuruṣayoḥ kiṃ (kartṛtvaṃ) caitanyārthameva saṃyogaḥ, kiṃ vānyārthamapītyāha- puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / paṃgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // isk_21 // 'puruṣasya'; ityādi / puruṣasyārtho dvividhaḥ, viṣayopabhogaḥ kaivalyaṃ ca / tadubhayaṃ pradhānena sampādyam / viṣayopabhogaśca pradhānavibhūtimantareṇa na sambhavati, iti darśanārthaṃ puruṣaḥ pradhānena saṃyujyate / mānaṃ svāṃ vibhūtiṃ darśayitumasamarthātpuruṣeṇa saṃyujyate (?) / dṛṣṭvā sa sarvāṃ vibhūtimanubhūya virasatvād viraktaḥ puruṣaḥ pradhānena tyajyate / tyaktasya kaivalyamityato darśanārthaṃ kaivalyārthaṃ ca dvayorapi saṃyogo matsyodakavadudumbaramaśakaśca // 'paṃgvandhavat'; iti / dṛṣṭāntaḥ / paṅguḥ sacakṣuḥ paśyati panthānaṃ na saṃcarati, andho 'pi saṃcarati na paśyati panthānam / tayoḥ svārthabhraṣṭayorgrāmaprāptyarthaḥ sambandho bhūtaḥ / tatra paṅgurandhaskandhamāruhya gatimān, andho 'pi draṣṭradhiṣṭhānāddṛṣṭimān jātaḥ / grāmaprāptayośca tayorviyogaḥ / evaṃ puruṣo niṣkriyaḥ pradhānena saṃyujya tadvibhūtidarśanāya devādiṣu saṃcarati / pradhānaṃ niścetanamapi puruṣādhiṣṭhānāccetanāvadiva dvayamapi sampādayati / tasmātpaṃgvandhavadubhayorapi saṃyogaḥ // nanu ca saṃyogamātreṇa kathaṃ darśanaṃ kaivalyaṃ cetyāha- 'tatkṛtaḥ sargaḥ'; iti / saṃyogakṛto mahadādigrāmotpāda ityarthaḥ // 21 // kārikā 22 tameva darśayannāha- prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // isk_22 // 'prakṛtermahān'; ityādi / prakṛtiḥ pradhānaṃ kāraṇamavyaktaṃ guṇasāmyaṃ tamobahulamavyākṛtamiti prakṛtiparyāyāḥ / tato mahānutpadyate sa tu tamobahulaḥ / mahān buddhirmatiḥ pratyaya upalabdhiriti buddhiparyāyāḥ / tato 'haṅkāra utpadyate / sa tu rajastamobahulaḥ / ahaṅkāraḥ suparṇapaṇi(!)statpuruṣa ityahaṅkāraparyāyāḥ // 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / ekādaśendriyāṇi pañca tanmātrāṇītyarthaḥ / tāni hṛṣīkāṇīndriyāṇīti paryāyāḥ / sūkṣmā atiśayā aṇavaḥ (viṣā) iti tanmātraparyāyāḥ // 'tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni'; iti / ṣoḍaśād gaṇādyāni pañca tanmātrāṇi tebhya ekottaravṛddhyā pañca mahābhūtāni bhavanti / tatra śabdatanmātrādākāśamekaguṇam / śabdatanmātrapratisaṃhitāt sparśatanmātrāddviguṇo vāyuḥ / tābhyāṃ pratisaṃhitādrūpatanmātrāt triguṇaṃ tejaḥ / taiḥ pratisaṃhitādrasatanmātrāt caturguṇā āpaḥ / caturbhiḥ pratisaṃhitādgandhatanmātrāt pañcaguṇā pṛthivīti / etairekādaśādayaḥ sthūlā viśeṣā ucyante, yeṣvavasitāni caturviṃśatitattvāni // 22 // kārikā 23 buddherlakṣaṇamāha- adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam / sāttvikametadrūpaṃ tāmasamasmādviparyastam // isk_23 // 'adhyavasāyaḥ'; ityādi / śabdādiṣu viṣaye 'dhyavasāyaśabdo 'yaṃ yāvat gandho 'yamiti subuddherlakṣaṇam (?) / tasyāścāṣṭau rūpāṇi // 'dharmo jñānaṃ virāga aiśvaryam'; iti / tatra yo 'yamaniviṣayamanuṣṭhānātmako 'dhavasāyassa dharmaḥ / yamāḥ pañca niyamāśca / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ'; / 'śaucasantoṣatapassvādhyāyeśvarapraṇidhānāni niyamāḥ'; iti / tatra santoṣassanihitasādhanābhyāśādadhikasyānupāditsā / tapo jighatsāpipāsāśītoṣṇasthānasādhanājayaḥ kāṣṭhamaunākāramaune, vratāni ca kṛcchracāndrāyaṇādīni / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā / īśvarapraṇidhānaṃ viśiṣṭadevatārādhanam / asaṃsāribhistulyavṛttitvāditi / tadviparītānuṣṭhānamadharmaḥ / pañcaviṃśatitattvānāṃ svasaṃjñālākṣaṇyakatvaprayojanāvadhāraṇaṃ jñānam, guṇapuruṣāntarajñānam / śeṣamajñānam / viṣayaśarīrendriyebhyo doṣadarśanādvaimukhyaṃ virāgaḥ / teṣvabhilāṣo rāgaḥ / aiśvaryamaṣṭaguṇam- aṇimā, mahimā, laghimā, prāptiḥ, prākāmyam, īśitvaṃ, vaśitvam, yatrakāmāvasāyitvaṃ ceti / tatrāṇimāṇutvam, yena guṇena sūkṣmo bhūtvā vicarati / kārye kāraṇopacārādaṇimetyucyate / uttaratrāpyevaṃ yojyam / laghimā laghutvam, yena vāyuvallaghutaro bhavati / mahimā mahattvam, yena bhuvaneṣu dharmādiprāptiḥ, yena guṇeneṣitasya prāpaṇam / prākāmyaṃ pracurakāmitā yenaikamanekaṃ prākāmyate 'nekaṃ caikam / īśitvaṃ prabhutā (yena sthāvarādīni bhūtāni sandeśakārīṇi bhavanti / vaśitvaṃ vaśitā) yena svatantraścarati / yatrakāmāvaśāyitvaṃ (kāmenecchayāvaśetuṃ śīlaṃ yasya sa yatrakāmāvaśāyī / tasya bhāvaḥ yatrakāmāvaśāyitvam) / anekārthatvāddhātūnāṃ 'śī'; tiṣṭhatau varttate / yena guṇena divyantarikṣe bhūmau vāvasthāyitvamityarthaḥ / 'sāttvikametadrūpam'; iti / sattvatamobahulatvāt / buddheryadā sattvamutkaṭaṃ bhavati tadaitaccatuṣṭayaṃ bhavatītyarthaḥ / 'tāmasamasmādviparyastam'; iti / utkaṭalakṣaṇāt dharmādicatuṣṭayādviparītaṃ tamasyudrikte bhavatītyarthaḥ / adharmo 'jñānamavairāgyamanaiśvaryaṃ ceti // 23 // kārikā 24 ahaṅkāralakṣaṇamāha- abhimāno 'haṅkāraḥ, tasmāddvividhaḥ pravarttate sargaḥ / ekādaśaśca gaṇastanmātrapañcakaścaiva // isk_24 // 'abhimānaḥ'; ityādi / abhimatirabhimānaḥ / rūpādiṣu viṣayeṣvabhimāno rūpavānaham, mamaite viṣayāḥ, ityahyaṅkāralakṣaṇam // tasmādabhimānalakṣaṇādahaṅkārāt 'dvividhaḥ pravarttate sargaḥ'; iti / sṛjyata iti sargaḥ // tameva dvividhaṃ darśayitumāha- 'ekādaśakaśca gaṇaḥ'; iti / ekādaśa parimāṇamasyetyekādaśaḥ śrotrādirgaṇaḥ // 'tanmātrāpañcakaṃ ca'; iti / tanmātraśabdādisvarūpamātra ityarthaḥ / tanmātrāṇi śabdasparśarūparasagandhāḥ / mātrāgrahaṇaṃ bhūtasaṃśleṣanivṛttyartham / bhūteṣvapi śabdādisambhavāt // 24 // kārikā 25 sa cāhaṅkārastrividha iti darśayannāha- sāttvika ekādaśakaḥ pravarttate vaikṛtādahaṅkārāt / bhūtādestanmātraḥ sa tāmasaḥ, taijasādubhayam // isk_25 // 'sāttvikaḥ'; ityādi / yadā sattvamudriktaṃ tadāhaṅkāro vaikṛtābhimāno bhavati, rajaścodriktaṃ taijasaḥ, tamaścodriktaṃ bhūtādiriti / tatra vaikṛtādekādaśako gaṇaḥ pravarttate / sa ca sāttvikaḥ sattvabahulaḥ, svaviṣayagrahaṇatvāt // bhūtādestāmasādahaṅkārāttanmātraḥ sa tāmasaḥ, tamobahulatvāt / tatastāmasāttanmātrāt gaṇāt tāmaso bhūtagaṇaḥ pravarttate // ('taijasādubhayam'; iti / etadāśayaḥ- pañcakañcaitadubhayamapi pravarttate) / ādikāla ubhayatrāpyasya sahāyatvāt / vaikṛtabhūtādi dvāvapi prakāśasthitiśīlatvāt na kriyāśīle / tatastaijasamahaṅkāraṃ kriyāśīlaṃ sahāyamapekṣyaikādaśakaṃ pañcakaṃ ca malājanayata (?) iti // 25 // kārikā 26 kaḥ punarekādaśa ityāha- buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni / vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ // isk_26 // 'buddhīndriyāṇi'; ityādi / dvividhamindriyam / tatra cakṣuryena dṛśyate / śrotraṃ yena śrūyate / tvagyayā spṛśyate / rasanaṃ yena rasyate / nāsikā yayā ghrāyate / tā ākhyā yeṣāmindriyāṇāmiti śabdapradhāno nirdeśaḥ / tāni cakṣuḥśrotratvagrasanānāsikākhyāni pañca / buddhipūrvakaparyālocanamiti buddhīndriyāṇyāhuḥ sāṃkhyācāryāḥ / śabdavaśādatrākramaḥ kṛtaḥ / kramastu śrotratvakcakṣuriti // 'vākpāṇipādapāyūpasthān'; iti / karmendriyāṇi karmābhinirvartanāt / asmādeva prayogādupasthaśabdaḥ puṃliṅgo 'pyastīti jñāyate / sa ca straiṇaḥ pauruṣeyaśca / tatra vāgindriyaṃ kaṇṭhastham / anyāni prasiddhānyeva // 26 // kārikā 27 ekādaśakamindriyaṃ darśayannāha- ubhayātmakamatra manaḥ, saṅkalpakamindriyaṃ ca sādharmyāt / guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca // isk_27 // 'ubhayātmakamatra manaḥ'; ityādi / atretyasminnindriyavaśe mana ubhayātmakamubhayasvabhāvam / buddhīndriyāṇāṃ karmendriyāṇāṃ ca svasvaviṣayagrahaṇakāle buddhīndriyaṃ karmendriyaṃ cetyarthaḥ / ubhayatrāpyasya vyāpārāditi lakṣaṇaṃ tadityāha- saṅkalpayatīti saṅkalpakam, idaṃ nedamiti // kathamindriyamityāha- 'indriyaṃ ca sādharmyāt'; ityādi / indriyaistulyatvādityarthaḥ / yathānyadindraliṅgaṃ tathā mano 'pītyarthaḥ // tatraikasmādahaṅkārādutpannānāṃ kathaṃ svarūpabhedaḥ ? / yacchrotrādibuddhīndriyam, tat pratiniyataviṣayaṃ netaraviṣayamapi / yadyāgādi karmendriyaṃ tat pratiniyatakarma, netarakarmāpi / manaścobhayātmakam, naikātmakamityāha- 'guṇapariṇāmaviśeṣānnānātvam'; iti / ahaṅkārasthā ye guṇāḥ sattvādayasteṣāmanyo 'nyābhibhavāśrayā (dvidvāreṇa yaḥ pariṇāmaviśeṣastata evaiṣāṃ nānātvam / ta eva hi guṇāḥ pari)ṇāmaviśiṣṭā indriyavyapadeśabhājo nānāviṣayā bhavanti / kathaṃ deśaniyamo vṛttiniyamaśca ? tatra tvagindriyaṃ sarvaśarīrasthitabāhyābhyantaravṛtti, cakṣuḥśrotraghrāṇarasanāni śirasi bahiḥ pṛthak pṛthagavasthitāni bāhyavṛttīni / vāgāsye sthitā / pāṇyādayaśca bāhoradhastāt pṛthak pṛthagavasthitā bahiḥkarmaviṣayāḥ // ityatāha- 'bāhyabhedāśca'; iti / ye cānye viṣayabhedā deśaniyamavṛtiniyamābhyāṃ te 'pi guṇapariṇāmaviśeṣādeva / nātrāntarā kāraṇamasti // 27 // kārikā 28 eṣāmindriyāṇāṃ kasya kā vṛttirityāha- śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ / vacanādānaviharaṇotsargānandāśca pañcānām // isk_28 // 'śabdādiṣu'; ityādi / ādiśabdena śabdasparśarūparasagandhāḥ / teṣu yathākramaṃ pañcānāṃ śrotrādīnāṃ buddhīndriyāṇāmālocanamātraṃ vṛttiriṣyate sāṃkhyācāryaiḥ / śrotrādīni hi viṣayasya prakāśanamātraṃ kurvanti, niścayaṃ tu buddhiḥ / tathā hi buddhyavasitamarthaṃ puruṣaḥ cetayata iti siddhāntaḥ / karmendriyāṇāmapi vāgādīnāṃ yathākramaṃ vasanādānādīni vṛttayaḥ karmāṇi / tatra vāgindriyasya nānāvidhavarṇoccāraṇaṃ karma, ādeyasyādānaṃ pāṇyoḥ, viharaṇaṃ deśāntaragamanaṃ pādayoḥ, utsarga āhāramalasyotsarjanaṃ pāyoḥ, ānandanamānado hlādaḥ śukravisṛṣṭisaṃsṛṣṭisukhaṃ tadupasthendriyavṛttiḥ // 28 // kārikā 29 buddhyahaṅkāramanasāṃ kā vṛttirityāha- svālakṣaṇyaṃ vṛttistrayasya saiṣā bhavatyasāmānyā / sāmānyakaraṇavṛtiḥ prāṇādyā vāyavaḥ pañca // isk_29 // 'svālakṣaṇyaṃ vṛttiḥ'; ityādi / svātmīyaṃ lakṣaṇaṃ yasya tat svalakṣaṇam / tasya bhāvaḥ svālakṣaṇyam / tadeva vṛttiḥ // 'trayasya'; iti / buddhyahaṅkāramanasāmityarthaḥ / adhyavasāyo buddheḥ, abhimāno 'haṅkārasya, saṅkalpo manasaḥ / ta evādhyavasāyābhimānasaṅkalpāstrayasya vṛttiḥ / eṣāṃ ca buddhyādīnāṃ trayodaśānāṃ caturvidhā vṛttiḥ, asāmānyāyugapatkramaśceti (?) // tatra sāmānyāṃ darśayitumāha- 'saiṣā'; iti / yeyamuktā vṛttiḥ saiṣā bhavatyasāmānyā / yā yasya sā tasyaiva nānyeṣāmapītyarthaḥ / śrotrasya yacchabdaprakāśanaṃ tacchrotrasyaiva, nānyeṣāṃ tvagādīnāṃ dvādaśānām / evaṃ sarvatra yojyam // sāmānyāmāha- 'sāmānyakaraṇavṛttiḥ'; iti sāmānyā cāsau karaṇavṛttiśceti sāmānyakaraṇavṛttiḥ // 'prāṇādyā vāyavaḥ pañca'; iti / prāṇā ādyā yeṣāṃ vāyūnāṃ te prāṇādyāḥ / prāṇāpānavyānodānasamānā iti pañca vāyavaḥ / tatra prāṇo yo mukhanāsikābhyāṃ nirgacchati / yo nābheradhaḥ sthitaḥ so 'pānaḥ / yena kāye 'gnirdīpita āhāraṃ ca pacati sa samānaḥ / yo nābhideśādudyataśirogatirnādaṃ janayati sa udānaḥ / yaḥ sarvaśarīraṃ vyāpya sthitaṃ sa vyānaḥ / ete trayodaśānāmapi karaṇānāṃ sāmānyavṛttiḥ // 29 // kārikā 30 karaṇaprabhāvikatvādvāyūnāṃ yugapatkramaśo vṛttimāha- yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca nirdiṣṭā / dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ // isk_30 // 'yugapat'; ityādi / 'catuṣṭayasya tu'; iti / tuśabdo viśeṣaṇārthaḥ / buddhirahaṅkāro manaścakṣurityetasya catuṣṭayasyaikasmin rūpe yugapadvṛttiḥ / yathāndhakāre vidyutsaṃpāte kṛṣṇasarpasandarśane yugapadālocanādhyavasāyābhimānasaṅkalpanāni bhavanti / tathā hi cakṣuṣālocitaṃ buddhyādhyavasitamahaṅkāreṇātmīkṛtaṃ manasā saṅkalpitamiti // 'kramaśaśca tasya'; iti / catuṣṭasyasya krameṇa kadācidvṛttiriṣṭā / mandaprakāśe sthāṇupuruṣocitāmūrdhvatāṃ dṛṣṭavataḥ kiṃ sthāṇuḥ puruṣa iti vikalpaḥ / tatrākuñcapanaprasāraṇāt puruṣa ityadhyavasāyaḥ / tata ātmīkaraṇādabhimāna iti // yeya(mubhaya)thāvṛttiḥ sā kasmin viṣaya ityāha - 'dṛṣṭe'; iti / adṛṣṭe tarha nāstītyāha - 'tathāpyadṛṣṭe'; iti / tathā...ṣṭe dṛṣṭe 'pi vṛttiḥ // kintu na catuṣṭayasya tarhītyāha- 'trayasya'; iti / buddhyahaṅkāramanasāmityarthaḥ / tatrāpi tatpūrvikā śrotrādipūrviketyarthaḥ / yathā smartavyamanusmarataḥ saṅkalpābhimānādhyavasāyā bhavanti // 30 // kārikā 31 atha yadetaccatuṣṭayaṃ tatkiṃ yugapat parasparasavyapekṣaṃ svāṃ svāṃ vṛtiṃ pratipadyate kiṃ vā nirapekṣamityāha- svāṃ svāṃ pratipadyante parasparākūtahaitukīṃ vṛttim / puruṣārtha eva heturna kenacitkāryate karaṇam // isk_31 // 'svāṃ svām'; ityādi / ātmīyātmīyāṃ vṛttim // 'parasparākūtahaitukīm'; iti / parasparasya yadākūtaṃ svavṛttibhogastadeva hetuḥ / tatra bhūtāṃ parasparākūtahaitukīṃ vṛttiṃ catvāri karaṇāni pratipadyante / tatra cakṣurbuddhyāditrayasyākūtaṃ jñātvā prakāśanaṃ pratipadyate / evaṃ buddhirahaṅkāro manaśca trayāṇāmākūtaṃ jñātvā 'dhyavasāyamabhimānaṃ saṅkalpanaṃ ca pratipadyante / kramaśaśca parasparākūtahaitukīm / kintu pūrvapūrvahaitukī draṣṭavyā / yathā kasyacidupanimantraṇaṃ śrutavataḥ śrotravṛttiṃ jñātvā, buddhirgamanāyādhyavasitā / tadvṛttiṃ jñātvā 'haṅkāro modakānahaṃ bhakṣayiṣyāmīti manyate / tadvṛttiṃ jñātvā manaḥ, pracuraṃ ghṛtaṃ prāpayiṣyāmīti kiṃ stokamiti, saṅkalpayatīti / evaṃ bāhyānyapi karaṇāni svāṃ svāṃ vṛttiṃ parasparākūtahaitukīṃ pratipadyante // etāni kimātmārthaṃ svāṃ svāṃ vṛttiṃ pratipadyante, kimanyārthamityāha- 'puruṣārtha eva hetuḥ'; iti / puruṣasyārtho viṣayopabhogaḥ kaivalyaṃ ca, sa vṛttihetuḥ // nanvīśvaraḥ kartā jagataḥ, sa eva buddhyādikalāpaṃ sṛṣṭavān yena puruṣasyārthaḥ sampadyate / tathā coktam- 'īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā'; / iti tatrāha - 'na kenacitkāryate karaṇam'; iti / pradhānavyatirekeṇa na kaścidbuddhyādikaraṇaṃ svāṃ svāṃ vṛttiṃ kārayatītyarthaḥ / yadi kartā syāt, kimiti prakṛtimapekṣate / nāpi seśvaravādinā prakṛtirabhyupagataiva, niścetanatvāt prakṛteḥ sacetano 'dhiṣṭhātā kartā 'paro gaveṣyata iti cet, puruṣa evādhiṣṭhātā / acetanā prakṛtiḥ / etaduktameva prāk // 31 // kārikā 32 katividhamantaḥkaraṇamityāha- karaṇaṃ trayodaśavidham, tadāharaṇadhāraṇaprakāśakaram / kāryaṃ ca tasya daśadhā, hāryaṃ dhāryaṃ prakāśyaṃ ca // isk_32 // 'karaṇaṃ trayodaśavidham'; ityādi / pañca buddhīndriyāṇi, pañca karmendriyāṇi, buddhyahaṅkāramanāṃsi ca trīṇi / etat trayodaśavidham / karaṇaṃ karotīti / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ // tatra kasya kā kriyā yadapekṣayā karaṇamityāha- 'tadāharaṇadhāraṇaprakāśakaram'; / iti tatkaraṇamāharaṇādīni karotīti / tatra karmendriyāṇyāharaṇaṃ kurvanti, buddhyahaṅkāramanāṃsi dhāraṇam, buddhīndriyāṇi prakāśamiti // kiṃ tatkāryaṃ yasyāharaṇaṃ kurvantītyāha- 'kāryam'; iti / tasya karaṇasya daśavidhaṃ kāryam / tatra śabdasparśarūparasagandhāḥ pañca vacanādānaviharaṇotsargānandāḥ pañceti daśadhā / pūrve dvividhāḥ- sūkṣmāstanmātralakṣaṇāḥ sukhaikasvabhāvatvāddivyāḥ, sthūlā ākāśādayaḥ sukhaduḥkhamohatmakatvādadivyā iti / etatkāryaṃ buddhīndriyāṇāṃ prakāśyam / vāgādīnāmuktyādānādikarmakartṛtvāt kāryam (?) / tatra vācā śabdasya, pāṇibhyāmādeyasyāhriyamāṇatvādubhayamapyāhāryam // vihāryaṃ viharaṇasthānam, pūrvāvayavanyāsenottarāvayavākramaṇena ca pādābhyāmāhriyamāṇatvādāhāryam / anyathā kathamutsargānandau syātām / ubhayamapi karmendriyāviṣayam / buddhyahaṅkāramanasāṃ dhāryam, tairantaḥ svavṛttyāvadhāryamāṇatvāt // 32 // kārikā 33 tadeva trayodaśavidhaṃ karaṇaṃ bāhyāntarabhedāddvividhamiti darśayannāha- antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam / sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam // isk_33 // 'antaḥkaraṇam'; ityādi / karaṇaṃ dvividham- bāhyamābhyantaraṃ ca / tatra śarīrasyāntaḥsthitatvādantaḥkaraṇaṃ trividham- buddhirahaṅkāromanaśceti // 'daśadhā bāhyam'; iti / daśaprakāram / pañca buddhīndriyāṇi, pañca karmendiyāṇi / tadbuddhirbhavati // tadbāhyaṃ 'trayasya viṣayākhyam'; iti / tryavayavasyāntaḥkaraṇasya bāhyaṃ viṣaya ityākhyāyate, taddvāreṇa viṣayāvagāhanāt / tenāntaḥkaraṇasya dvividho viṣayaḥ- dvāraṃ bhogyaṃ ceti / catuṣṭayasya dṛṣṭervartamāne trayasyādṛṣṭe vṛttiruktā // tatrātītānāgatayorapi viṣayayoḥ kiṃ vṛttirasti, netyāha- 'sāmpratakālaṃ bāhyam'; iti / kalyata iti kālaḥ viṣaya evātīto 'nāgato vartamānoścocyate / na tadvyatirekeṇa kālo 'sti / mā bhūt ṣaḍviṃśatitattvaprasaṅga iti / tatra sāmprato vartamānaḥ kālo yasya bāhyasya taddhi bāhyam / śrotrādi vartamānameva śabdādikaṃ prakāśayati, nātītānāgate / vāgādi ca vartamānamevoktyādānaviharaṇotsargānandān karoti, nātītānāgatān // 'trikālamābhyantaram'; iti / trayaḥ kālā yasya tat trikālam / yathā buddhirvartamānamadhyavasyati / tathātītānāgatāvapi / māndhātāsīt kalkī rājā bhaviṣyatīti / yathāhaṅkāro vartamānamabhimanyate tathātītānāgatāvapi / mamaivamāsīt, mamaivaṃ bhaviṣyatīti / yathā ca mano vartamānaṃ saṅkalpayatīti tathātītānāgatāvapi / tatra kimidaṃ bhūtaṃ syāt, na mameti / kimidaṃ bhaviṣyati, netīti // 33 // kārikā 34 nanu ca yadi sthūlāḥ pṛthivyādayaste viśeṣāḥ / bāhyaṃ bāhyakaraṇaṃ svaviṣayaṃ pratipadyate / pṛthivyādayastarhi bhedena pratipattavyā ityāha- buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayīṇi / vāgbhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayīṇi // isk_34 // 'buddhīndriyāṇi'; ityādi / teṣāmapi trayodaśānāṃ karaṇānāṃ yāni pañca buddhīndriyāṇi, tāni viśeṣāviśeṣaviṣayīṇi / śabdādayaḥ pañca viṣayā dvividhāḥ - viśeṣā aviśeṣāśca / tatra ye sūkṣmāstanmātralakṣaṇāste 'viśeṣāḥ / ye sthūlāḥ pṛthivyādayaste viśeṣāḥ / viśeṣāścāviśeṣāśceti dvaṃdvaḥ / ta eva viṣayā vidyante yeṣāmiti matvarthopaḥ / viśiṣṭānaviśiṣṭāṃśca viṣayān gṛhyantītyarthaḥ / tatra śrotraṃ sthūlān nānāśabdānavikalān gṛhṇāti, śabdatanmātraṃ ca / nāsikā sthūlān surabhyādigandhān, tanmātraṃ ca gṛhṇātīti // 'vāgbhavati'; / kevalaḥ śabdo viṣayo yasyāḥ, na viṣayāntaramityarthaḥ // śeṣāṇi pāṇyādīni catvāri, pañca viṣayīṇi / pañca viṣayā eṣāmiti / tatra pāṇiḥ śabdasparśarūparasavantaṃ ghaṭādikamādatte / pādau śabdādimatyāṃ bhūmau viharataḥ / pāyurupasthaśca śabdādimadeva malaṃ śukraṃ ca visṛjati / anena dvāreṇa tu sarvaṃ bāhyaṃ karaṇaṃ pañcaviṣayameva draṣṭavyam / yaṃ hi yadevamāśritya (?) sphītaṃ tasya śabdasparśarūparasagandhavattvāt, 'bāhyaṃ trayasya viṣayākhyam'; ityuktam // 34 // kārikā 35 tatkathaṃ tasya viṣaya ityāha- sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt / tasmāt trividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇi // isk_35 // 'sāntaḥkaraṇā'; ityādi / buddherupāttatvāccheṣamahaṅkāro manaścāntaḥkaraṇam / tābhyāṃ yuktā buddhiḥ // 'sarvam'; iti / triṣvapi kāleṣu vyavasthitaṃ viṣayamavagāhate gṛhṇāti yasmāt , tasmāt trividhamantaḥkaraṇaṃ buddhyādi dvāri bhavati / dvārāṇyasya santīti kṛtvā / śeṣāṇi tu buddhīyakarmendriyāṇi (?) dvārāṇi / ebhirdvārabhūtairantaḥkaraṇaṃ viṣayān gṛhṇāti // 35 // kārikā 36 nanu ca yadyantaḥkaraṇaṃ bāhyakaraṇadvāreṇa sarvaṃ viṣayamavagāhate, tasmin kiṃ lakṣaṇamityāha- ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // isk_36 // 'ete'; ityādi / śrotrādayo vāgādayo buddhyādayaścetyete trayodaśa guṇaviśeṣāḥ, traya eva guṇā anyo 'nyābhibhavadvāreṇa pariṇatāḥ śrotrādivyapadeśabhāja ityarthaḥ / pradīpakalpāḥ, svavṛttyā viṣayasya prakāśakatvāt / parasparavilakṣaṇāḥ / ekasya yā vṛttiḥ svarūpaṃ ca, na taditareṣāmapi yadi syādetenaiva viṣayāvagāhanaṃ siddhaṃ kimanyena // 'kṛtsnam'; iti / trailokyagataṃ puruṣasyārthaṃ sūkṣmasthūlaviṣayalakṣaṇaṃ prakāśyābhivyaktiṃ nītvā paścādahaṅkārādayo dvādaśa buddhau prayacchanti, sthāpayantītyarthaḥ / avagāhanaphalametat / tasyāṃ ca viṣayopadhānoparaktyāṃ buddhau puruṣa upalabhate / tatredamucyate - buddhyādhyavasitamarthaṃ puruṣa...ta iti // 36 // kārikā 37 nanu ca tulye karaṇatve kimityahaṅkārādayo buddhau prayacchanti / prādhānyāttadeva darśayannāha - sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ / saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam // isk_37 // 'sarvam'; ityādi / upabhogamupabhogaṃ prati pratyupabhogam / devamanuṣyatiryagyoniśu yo viṣayasyopabhogastaṃ prati sarvaṃ trailokyagataviṣayaṃ puruṣasya sādhayati, sampādayati / yasmādbuddhiḥ pradhānabhūtā satī nānyaḥ kaścit, tasmāt tāni karaṇāni buddhau prayacchanti / (yathā grāme hiraṇyādipratyayaṃ kuṭumbinaḥ pradhānāya prayacchanti) / pradhāno 'pyāsannavarttitvādbhogapataya iti // 'saiva ca viśinaṣṭi'; iti / yadā tamasvatī buddhirbhavati tadā sarvamupanītaṃ sampādayati / yadā sattvādhikā buddhirbhavati, tadā jñānasaṅgatā pradhānapuruṣāntaraṃ viśinaṣṭi / pradhānapuruṣayorvibhāgaṃ karotītyarthaḥ / anyat pradhānamanyaḥ puruṣa iti // 'sūkṣmam'; / sāṃsārikajñānasyāviṣayatvāt // 37 // kārikā 38 viśeṣāviśeṣaviṣayiṇītyuktam, tatra ke viśeṣāḥ ke 'viśeṣāścetyatrāha- tanmātrāṇyaviśeṣāḥ, tebhyo bhūtāni pañca pañcabhyaḥ / ete smṛtā viśeṣāḥ, śāntā ghorāśca mūḍhāśca // isk_38 // 'tanmātrāṇi'; ityādi / sūkṣmaviṣayāstanmātrāṇītyucyante / tairna kaścidviśiṣyata ityaviśeṣāḥ / yathā sūkṣmatṛṇāgrāvasthitaṃ tejo na lakṣyate, na ca kiñcit prakāśayati, tadvat te 'pyaviśeṣāḥ // 'tebhyo bhūtāni pañca pañcabhyaḥ'; iti / tanmātrebhyaḥ pañca mahābhūtānyutpadyante // 'ete smṛtā viśeṣāḥ'; iti / śabdatanmātrādekaguṇamākāśamutpadyate / evaṃ sparśāditanmātrād dvitricatuḥpañcaguṇā vāyvādaya utpadyante / taiśca tanmātrāṇi / viśiṣyanta iti viśeṣāḥ // te ca kiṃsvarūpā ityāha- 'śāntā ghorāśca mūḍhāśca'; iti / śāntāḥ sukhapradāha ghorā duḥkhapradāḥ, mūḍhā mohapradā iti // 38 // kārikā 39 kimetāvanta eva viṣeṣā utānye 'pītyāha- sūkṣmā mātāpitṛjāḥ, saha prabhūtaistridhā viśeṣāḥ syuḥ / sūkṣmāsteṣāṃ niyatā, mātāpitṛjā nivartante // isk_39 // 'sūkṣmāḥ'; ityādi / ye sūkṣmāstanmātralakṣaṇāḥ saṃsāriṇaḥ śarīrasyāśrayatāṃ gatāste 'pi viśeṣāḥ, sūkṣmaśarīrasyārabdhatvāt // 'mātāpitṛjāḥ'; iti / mātāpitṛjāḥ ṣaṭ / tatra mātṛto lomalohitamāṃsāni pitṛtaḥ snāyvasthimajjānaḥ / te 'pi viśeṣāḥ, taiḥ sthūlaśarīrasya ṣaṭkośikasyārabdhatvāt / ete dvividhā viśeṣā ādhyātmikāḥ // 'sahaprabhūtaiḥ'; iti / yāni mahābhūtāni bāhyāni śāntaghoramūḍhānyuktāni tāni sthūlaśarīrasyāvakāśavyūhanapattikledanadhāraṇakartṛtvena prakṛṣṭabhūtānyucynte / taiḥ saha trayo viśeṣāḥ // 'sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante'; iti / sūkṣmaśarīraniyataṃ jñānaprāpteḥ prāk, tasya sāṃsarikatvāt / sthūlaśarīraniyataṃ tu nivartate, tasya pratimaraṇaṃ patitasya rasabhasmaniṣṭhāntatvāt // 39 // kārikā 40 yadetat sūkṣmaśarīraṃ tatkathamutpannamityāha- pūrvotpannamasaktaṃ niyatammahadādisūkṣmaparyantam / saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam // isk_40 // 'pūrvotpannam'; ityādi / pradhānenādisarge pratipuruṣamutpāditatvāt pūrvotpannam / asaktamapyāha / tanna kvacidvihanyate, parvatamapi bhittvā gacchati // 'niyatam'; / nityam, jñānotpatteḥ prāgityarthaḥ // kiṃparimāṇamidamityāha- 'mahadādisūkṣmaparyantam'; iti / buddhirādiryasya tat, mahadādisūkṣmaviṣayāstanmātralakṣaṇāḥ paryantaṃ yasya tat sūkṣmaparyantam / buddhirahaṅkāra ekādaśendriyāṇi pañca tanmātrāṇītyetatparimāṇamityarthaḥ // 'saṃsarati'; / triṣu lokeṣu // 'nirupabhogam'; iti / bāhyena sthūlaśarīreṇa vikalatvādviṣayabhogasamarthaṃ na bhavatītyarthaḥ // 'bhāvairadhivāsitam'; iti / dharmādibhiruparaktamityarthaḥ // 'liṅgam'; itu / pralayakāle layaṃ gacchatīti kṛtvā // 40 // kārikā 41 nanu karaṇamātrameva saṃsarati, kiṃ sūkṣmaśarīreṇetyāha- citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā / tadvadvinā 'viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam // isk_41 // 'citram'; ityādi / yathā kuḍyādikamāśrayamṛte citraṃ na tiṣṭhati // 'sthāṇvādibhyaḥ'; iti / ādiśabdena vṛkṣastambādayaḥ / 'pṛthagvinānānābhistṛtīyānyatarasyām'; iti pañcamyapi bhavati / tairvinā yathā cchāyā snigdhā paruṣā vā na tiṣṭhati // 'tadvadvinā 'viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam'; iti / aviśeṣāstanmātrāṇi / liṅgaṃ trayodaśavidhaṃ karaṇamiha gṛhyate / na tiṣṭhati nirāśrayatvāt / (tairhi sūkṣmaśarīramārabdham, tadabhāvāttadapi nāstīti nirāśrayatvāt) / na saṃsarati / na ca nirādhāreṇa karaṇena puruṣasya saṃyogaḥ sambhavati / puruṣo 'pi niṣkriyatvānna saṃsarati // 41 // kārikā 42 tadeva sūkṣmaśarīraṃ kimarthaṃ saṃsaratītyāha- puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena / prakṛtervibhutvayogānnaṭavadvyavatiṣṭhate liṅgam // isk_42 // 'puruṣārthahetukam'; ityādi / puruṣārtho dvividha uktaḥ / sa heturyasyeti / samāsāntaḥ kap // 'idam'; iti / mahadādi sūkṣmaparyantaṃ liṅgamuktam, tannaṭavadavatiṣṭhate / yathaika eva naṭastaṃ taṃ viśeṣamāsthāya yavanikānto nirgatya rājāmātyaviduṣakādibhāvenānuviddho 'vatiṣṭhate, tathā liṅgamapi taṃ taṃ dehamāsthāya devamanuṣyatiryagbhāvena vyavatiṣṭhate // tadeva kathaṃ bhavatītyāha- 'nimittanaimittikaprasaṅgena'; iti / nimittaṃ dharmādharmādi, naimittikamūrdhvādhogamanādi / vakṣyati ca / tayoḥ prasaṅgeneti // kimetatsarvamīśvarāt kiṃ vā svabhāvādityatrāha- 'prakṛteḥ vibhutvayogāt'; iti / prakṛtiḥ pradhānam, tasyā vibhutvaṃ jagatkartṛtvam / tadyogāt naṭavadvyavatiṣṭhate / pradhānenaiva hi puruṣasyārthaḥ kartavya iti mahadādisūkṣmaparyantaṃ liṅgamutpādya dharmādibhiradhivāsayati / tadadhivāsitaṃ ca naṭavat vyavatiṣṭhate / neśvarānna svabhāvāditi bhāvairadhivāsitamityuktam // 42 // kārikā 43 te punaḥ kiyantaḥ kimāśritā ityāha- sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ / dṛṣṭā karaṇāśrayiṇaḥ kāryāśrayiṇaḥ kalalādyāḥ // isk_43 // 'sāṃsiddhikāśca'; ityādi / ye prākṛtasvabhāvāste sāṃsiddhikā ucyante / te ca kapilasyaiva mahāmunernānyasya / tasya hyutpadyamānasyaivādisarge sahotpannā dharmajñānavairāgyaiśvaryasaṃjñakāścatvāro bhāvāḥ / ye tvādisargāduttarakālamutpannakāryakāraṇānāmasmadvidhānāṃ prayatnapūrvakā utpadyante, te vaikṛtāḥ // te ca dvividhāḥ / yadāha- 'dharmādyā dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ'; iti / dharmādayaścatvāraḥ, viparītāścādharmādayaścatvāra ityaṣṭau / ete trayodaśavidhaṃ karaṇamāśritya pravartante / kāryaṃ pañca, kukṣisthasyāsya nicchuritasya tu kaumārayauvanavārddhakāni trayaḥ, ityaṣṭau bhāvāḥ / tatra vaikṛte dharmādibhiradhivāsitaṃ saṃsaratīti jñeyam // 43 // kārikā 44 nimittanaimittikaprasaṅgenetyuktam / tadubhayamapi darśayitumāha- dharmeṇa gamanamūrdhvaṃ, gamanamadhastādbhavatyadharmeṇa / jñānena cāpavargo, viparyayādiṣyate bandhaḥ // isk_44 // 'dharmeṇa'; ityādi / dharmādinimittamūrdhvagamanādi naimittikam / tatra dharmeṇa yamaniyamalakṣaṇena gamanamūrdhvamiti, sūkṣmaśarīrasya devādivyavasthitirityarthaḥ // 'gamanamadhastādbhavayadharmeṇa'; iti / tiryagyoniṣu sthitiḥ / miśrānmanuṣyaloke sthitirityarthoktam // 'jñānena cāpavargaḥ'; iti / pradhānapuruṣāntarajñānākhyena jñānena liṅgaṃ nivartate / tataḥ kevalaḥ puruṣo bhavati // 'viparyayādiṣyate bandhaḥ'; iti / jñānaviparyayādajñānāt saṃsāracakrabandhaḥ, punaḥ punarāvartanam / sa ca triprakāraḥ - prakṛtibandhaḥ, dakṣiṇābandhaḥ, vikārabandhaśceti / yeṣāṃ prakṛtireva paratattvaṃ nānyat, teṣāṃ prakṛtivādināṃ prākṛtiko bandhaḥ / yeṣāmiṣṭāpūrtabhāvina eva divyādivyamānuṣabhogāḥ puruṣārtha iti, teṣāṃ karmavādināṃ dakṣiṇābandhaḥ / iṣṭāpūrtaṃ dakṣiṇeti / tathā coktam- agnihotraṃ tapaḥ satyaṃ devānāṃ paripālanam / atithirvaiśvadevaṃ ca iṣṭamityabhidhīyate // puṣkariṇyaḥ sabhā vāpyo devatāyatanāni ca / annapradānamārāmaḥ pūrtamityabhidhīyate // yeṣāṃ vikāra evaiśvaryalakṣaṇaḥ puruṣārtha iti, teṣāṃ vikāratvavādināṃ vaikāriko bandhaḥ // 44 // kārikā 45 vairāgyāt prakṛtilayaḥ, saṃsāro bhavati rājasādrāgāt / aiśvaryādavighāto viparyayāttadviparyāsaḥ // isk_45 // 'vairāgyāt" ityādi / yo viṣayādidarśanādvirakto yamaniyamaparisthito na jñānaṃ paryeṣate, tasya mṛtasya vairāgyādaṣṭāsyu prakṛtiṣu pradhānāditanmātraparyantāsu layaḥ, sthūlaśarīreṇa viṣayopabhoganimittena yogaḥ / tallīnaścātmānaṃ muktamiva manyate na tu muktam, sargakāle punaḥ saṃsaraṇāt / yadā tu jñānaṃ paryeṣyate tadā mucyata eva / tathā coktam- jñānādatha virāgācca tathā kṛtsnasya saṃkṣayāt / ityevaṃ jāyate mokṣo mukta ātmastha ucyate // iti // 'saṃsāro bhavati rājasādrāgāt'; iti / vairāgyaviṣayo 'śubhaviṣayābhiṣvaṅgo rājaso rāgaḥ, tasya śubhāśubhakarmākṣepakatvāt / tasmāddevādiṣvayaṃ janādyajibhāvena (?) saṃsarati // 'aiśvaryādavighātaḥ'; iti / anaiśvaryāttadviparyāsa iti / avighātaviparyāso vighātaḥ, prārthitānāmaprāptirityarthaha / muktistu durotsāritaiva // 45 // kārikā 46 eṣāmaṣṭānāṃ buddhirūpāṇāmekena mokṣaḥ saptabhirbandhaḥ saṃsāra iti yadetannimittanaimittikaṃ ṣoḍaśamuktaṃ tatsaṃkṣepeṇa caturvidhamāha - eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / guṇavaiṣamyavimardena tasya bhedāstu pañcāśat // isk_46 // 'eṣaḥ'; ityādi / pratyayaśabdena buddhirucyate / tasya sargo yaḥ ṣoḍaśavidha uktaḥ, eṣa viparyayāśaktituṣṭisiddhyākhyaḥ / viparyayādīnāmākhyā yasya pratyayasargasya sa tathoktaḥ / tatra viparyayamajñānam, aśaktirjñānādhigamāsāmarthyaṃ satyāmapyadhijigāṃsāyām, tuṣṭirmokṣopāyeṣu vaimukhyam, siddhirjñānaprāptiḥ // tasya catuvidhasya punaḥ pañcāśat bhedā bhavanti / kena prakāreṇetyāha- 'guṇavaiṣamyavimardena'; ityādi / sattvarajastamasāmanyo 'nyābhibhavadvāreṇa vaiṣamyaṃ viṣamabhāvaḥ, ekasya dvayorvādhikye 'nyasyānādhikyam / ekadvitriyogena ṣaḍvidhaṃ vaiṣamyam / tena dvayorvimardaḥ parasparakṣobhaḥ / tena hetunā bhavatītyarthaḥ // 46 // kārikā 47 tān bhedān darśayannāha- pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt / aṣṭāviṃśatibhedā tuṣṭirnavadhā 'ṣṭadhāsiddhiḥ // isk_47 // 'pañca viparyayabhedāḥ'; ityādi / ajñānākhyasya sargasya bhedāḥ pañca- tamo moho mahāmohastāmisro 'ndhatāmisraśceti / ata eva sāṃkhyapravacane kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / tatrāvidyākṣetramuttareṣām // 'aśaktiśca'; iti / aśaktyākhyaḥ sargaḥ // 'karaṇavaikalyāt'; iti / karaṇaṃ bāhyamābhyantaraṃ ca / tayorvaikalyādaṣṭāviṃśatibhedā yasyāḥ aśakteḥ sā bhavatīti vibhaktipariṇāmena yojyam / karaṇavaikalyaṃ ca guṇavaiṣamyavimardena bhavati // 'tuṣṭirnavadhā 'ṣṭadhā siddhiḥ'; / iti tuṣṭisargo navaprakāraḥ, siddhisargo 'ṣṭaprakāro bhavatītyarthaḥ / etaiḥ samudāyena pañcāśadbhedā iti // 47 // kārikā 48 tānavāntarabhedasahitān darśayannāha- bhedastamaso 'ṣṭavidho mohasya ca, daśavidho mahāmohaḥ / tāmisro 'ṣṭādaśadhā, tathā bhavatyandhatāmisraḥ // isk_48 // 'bhedastamasaḥ'; ityādi / tama ityavidyocyate / sā cottareṣāṃ prasavabhūmiḥ / sā ca prakṛtiḥ / tattvavedināṃ satyapi vairāgye nāpavarga iti, jñānasyābhāvāt / tataśca teṣāmaṣṭāsveva prakṛtiṣu layo bhavatīti aṣṭavidhā avidyā, viṣayasyāṣṭavidhatvāt // mohasya cetiśabdenāṣṭavidho bheda ityanuvartate / moha ityasmitocyate / devā api vināśino 'pi, aṣṭaguṇamaiśvaryamāśritā ātmānamavināśinaṃ manyante / tataśca teṣāmaṣṭavidho mohaḥ, aiśvaryasyāṣṭavidhatvāt // 'daśavidho mahāmohaḥ'; iti sukhānuśayo rāgo mahāmoha ityucyate / sa ca divyādivyaviṣayeṣu vartamāno daśavidho bhavati / tatra sūkṣmāstanmātralakṣaṇāḥ pañca, sukhaikasvabhāvatvāddvivyāḥ / sthūlāḥ pṛthivyādayaḥ pañca, sukhaduḥkhamohātmakatvādadivyāḥ // 'tāmisro 'ṣṭādaśadhā'; iti / duḥkhānuśayo dveṣastāmisra ityucyate / sa cāṣṭaguṇaiśvarye daśavidhe ca viṣaye pratibhavatītyaṣṭādaśavidhaḥ // 'tathā bhavatyandhatāmisraḥ'; iti / yathā tāmisro 'ṣṭādaśadhā tathā 'yamapītyarthaḥ / maraṇatrāso 'ndhatāmisra ucyate / sa cāṣṭaguṇaiśvarye daśavidhe ca viṣaye pratibhavatītyaṣṭādaśavidhaḥ // 'tathā bhavatyandhatāmisraḥ'; iti / yathā tāmisro 'ṣṭādaśadhā tathā 'yamapītyarthaḥ / maraṇatrāso 'ndhatāmisra ucyate / sa cāṣṭaguṇaiśvarye daśavidhe viṣaya eva bhavatīti / evaṃ dviṣaṣṭibhedamajñānamuktam // 48 // kārikā 49 aśaktiḥ karaṇavaikalyādityuktam, tasyā bhedān darśayitumāha- ekādaśendriyavadhaḥ saha buddhivadhairaśaktirupadiṣṭā / saptadaśadhā ca buddherviparyayāstuṣṭisiddhinām // isk_49 // 'ekādaśa'; ityādi / ekādaśānāmindriyāṇāmekādaśaivopaghātāḥ / śrotracakṣurghrāṇānāṃ bādhiryāndhatvāghrātṛtvāni, vāco mūkatvam, jihvāyā jāḍyam, manasa unmādaḥ, pāṇipādopasthānāṃ kauṇyapaṅgutvaklaibyāni, tvagindriyasya kuṣṭhaḥ, pāyorudāvarta iti / bādhiryamāndhyāghrātṛtve mūkatā jaḍatā tathā / unmādakauṇyakuṣṭhāni klaibyodāvartapaṅgutāḥ // iti // ata indriyavadhā aśaktirityupadiṣṭāḥ sāṃkhyācāryaiḥ // 'saha buddhivadhaiḥ'; iti / buddherapi vadhā aśaktirupadiṣṭā // te kiyanta ityāha- 'saptadaśadhā ca buddhervupayayāstuṣṭisiddhīnām'; iti / tuṣṭayo nava, siddhayaścāṣṭau / vakṣyamāṇāmbhasāṃ ye viparyayāste saptadaśavidhā buddherjñeyāḥ / evamaśaktiraṣṭāviṃśatibhedā yayā kramasvaśakto bhavati // nanu pratyayasarga ityuktam, nāyamindriyavadhaḥ pratyayasargaḥ kiñcidahaṅkārasarga iti satyam, ahaṅkārasya pratyayasargatvāt tatsargo 'pi pratyayasarga ucyate / dharmo vā pratyayaḥ sargaḥ // 49 // kārikā 50 tuṣṭibhedānāha- ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / bāhyā viṣayoparamāt pañca, nava tuṣṭayo 'bhimatāḥ // isk_50 // 'ādhyātmikāḥ'; ityādinā / prakṛtyādīnyākhyā yāsāṃ tuṣṭīnāṃ tāstathoktāḥ / tatra prakṛtiḥ pradhānam / saiva vyaktātmanā pariṇamya bandhamokṣau kuruta ityetāvanmātropadeśāt tuṣṭo bhavati yastasya prakṛtyākhyā tuṣṭirambha ityucyate // upādīyate prāpyate mokṣo 'nenetyupādānam / pravrajyāliṅgaṃ cātra daṇḍādi / na prakṛtijñānamātreṇa muktiḥ / 'upādānena cāpare'; ityasmādadvitīyādupadeśādihaiva muktiḥ prāptavyeti parituṣṭaḥ pravrajito 'yaṃ tasya dvitīyā upādānākhyā tuṣṭiḥ salilamucyate // kalyata iti kālā / mahadādisūkṣmaparyantena liṅgena saṃsaratā 'pareṇa mokṣo na prakṛtyupādānamātrādihaiva janmanīti tasmāttṛtīyādupadeśāt tuṣṭo yaḥ kālāpekṣī sthitastasya kālākhyā tuṣṭirodha ityucyate // yasyāparaṃ bhāgyamasti tasya mokṣaḥ, prakṛtyupādānakālamātreṇa na, kaścidviparītabhāgadheyo 'stīti tasmāccaturthādupadeśāt tuṣṭo yo bhāgyāpekṣī sthitastasya caturthī vṛṣṭirityucyate / etāścatasra ātmānamadhikṛtya bhavantītyādhyātmikāḥ ātmanā moktavyamiti kṛtvā // 'bāhyaviṣayoparamācca'; iti / śabdādibhyo vyāvṛttiruparamaṇaṃ pañcadhā bhavati / ārjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanāt / tatra viṣayārjane mahadduḥkhaṃ tadalpaviṣayebhya ityārjanadoṣadarśanānnivṛttasya tuṣṭiriyaṃ pañcamī sutāramityucyate // viṣayā ārjituṃ śakyāḥ, rakṣaṇaṃ tu duḥkhaṃ bahubhiḥ tajjanyamānānāṃ (?) syāditi rakṣaṇadarśanānnivṛtasya tuṣṭiriyaṃ ṣaṣṭhī supāramityucyate // viṣayā ārjituṃ rakṣituṃ kṣaye ca pratividhātuṃ śakyāḥ, kintūpabhujyamānā mahatīmātmasaktiṃ kurvanti, tadaprāptau ca mahadduḥkhamiti saṅgadoṣadarśanāduparastasyāṣṭamī tuṣṭiranuttamāmbha ityucyate // sarvaṃ śakyaṃ kintvanupahatya bhūtāni na bhogaḥ sambhavati / bhūtopaghātānmahadaniṣṭaphalamiti hiṃsādoṣadarśanāduparatasya tuṣṭiriyaṃ navamī uttamāmbha ityucyate / etāḥ pañca viṣayadvāreṇeti bhavantīti bāhyāḥ / tatpūrvikāścādhyātmikāḥ, viṣaye tatparasyādhyātmikatuṣṭyasambhavāt // tatra prakṛtyupādānakālā na mokṣopāyā ityupadiṣṭamapi yo vaimukhyānna pratipadyate tasyādhyātmikāścatasraḥ, viṣayoparamācca bāhyāḥ pañceti nava tuṣṭayaḥ / tā buddhivadhā ityucante / teṣāṃ śakterantarbhavati [?] / tāsāṃ catuṣṣaṣṭīnāṃ mahatprabhṛtayo viparyayeṇa saṃjñā / tadubhayamapi buddhāvantarbhūtaṃ tatsargatvāt // 50 // kārikā 51 katibhedā jñānājñānalakṣaṇā siddhirityāha- ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / dānaṃ ca siddhayo 'ṣṭau, siddheḥ pūrvo 'ṅkuśastrividhaḥ // isk_51 // 'ūhaḥ śabdo 'dhyayanam'; ityādi / siddhirjñānaprāptiḥ, tasyā bhedā upāyabhedāt / ūha iti / janmāntarasaṃskṛtadhiyo yasya bandhamokṣakāraṇamutprekṣamāṇasya pradhānapuruṣāntarajñānamutpadyate tasya siddhirūhahetukā prathamā tāramityucyate // yasya sāṃkhyaśāstrapāṭhamanyadīyamākarṇya tattvajñānamutpadyate, sā siddhiḥ śabdahetukā dvitīyā sutāramityucyate // yasya śiṣyācāryasambandhena sāṃkhyaśāstraṃ śabdato 'rthataścādhītya jñānamutpadyate, tasyādhyayanahetukā / adhyayanena hi tatparijñānāt / eṣā tṛtīyā tāravi ityucyate // 'duḥkhavighātāstrayaḥ'; iti / yo 'pyādhyātmikenādhibhautikenādhidaivikena vā bhāvitastadvighātārthaṃ jñānaṃ paryeṣyati, ūhena śabdenādhyayanena vā, tasya tadvighātahetukāḥ pramādapramuditamodanākhyāstisraḥ, upāyasya tritvāditi / pūrvā yāstisraḥ siddhyayastā na duḥkhahetukā iti boddhavyāḥ // 'suhṛtprāptiḥ'; iti / yo 'dhigatatattvaḥ suhṛdaṃ prāpya jñānamadhigacchati, tasya suhṛtprāptipūrvikā / mitraṃ hi snehāt jñānaṃ prakāśayati / iyaṃ saptamī ramyakamityucyate // dānaṃ ca siddhihetuḥ / dānena hyārādhito jñānī jñānaṃ prayacchati / iyamaṣṭamī sadāpramuditamityucyate // tadviparītā asiddhayaḥ / mandabuddhitvānnohate yastasyānūhahetukā asiddhiḥ / yaḥ śakto 'pi sāṃkhyaśāstraṃ śṛṇvannapi buddhidaurbalyānna buddhyati tasya śabdahetukā asiddhiḥ / buddhidoṣa evāyam / yasya gurupūrvakaṃ nādhyayanaṃ buddhidoṣādeva tasyānadhyayanahetukā asiddhiḥ / na yatra mitrasaṃgraho na ca dānamityaṣṭāvasiddhayo buddhivadhā aśaktāvantarbhūtāḥ / tāsāṃ cāsiddhīnāṃ moṣamuṣṇāmānoramityādyāḥ [?] saṃjñāḥ / buddhāvantarbhūtaṃ tatsargatvāt // 'siddheḥ pūrvo 'ṅkuśastrividhaḥ'; iti / tasyā aṣṭavidhāyāḥ siddheryaḥ pūrvo viparyayāśaktituṣṭyākhyastrividha uktaḥ so 'ṅkuśa ivetyaṅkuśa uktaḥ / tena hyasvatantrīkṛto lokaḥ saṃsāracakre 'vatiṣṭhate / tatra viparyayādiṣyate bandha iti vacanāt pañcavidhamajñānamaṅkuśaḥ / aśaktiḥ karaṇavaikalyam, tato hi jñānāprāptirityaṅkuśaḥ / tuṣṭirapyaṅkuśaḥ / tadā prakṛtyupādānakālabhāgyā mokṣopāyā iti, viṣayoparamācca mukta ityetāvanmātrādupadeśāt tuṣṭo na jñānaṃ paryeṣyati / yadā tu paryeṣyati tadā 'naṅkuśa ityarthaḥ / ete pratyayasargabhedāḥ pañcāśat padārthāḥ, astitvādayaśca daśa / te cāsyāmeva saptatyāṃ nirdiṣṭāḥ / tathā cāha saṃgrahakāraḥ- astitvamekatvamathārthavattvaṃ pārārthyamanyatvamakartṛbhāvaḥ / yogo viyogo bahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ // iti // ekatvamarthavattvaṃ pārārthyaṃ ceti pradhānamadhikṛtyoktam / anyatvamakartṛtvaṃ bahutvaṃ ceti puruṣamadhikṛtya / astitvaṃ yogo viyogaścetyubhayamadhikṛtya / sthitirmūlasūkṣmamadhikṛtya / vakṣyati- 'tiṣṭhati saṃskāravaśāt'; iti / ete ṣaṣṭi padārthāḥ, tadarthaṃ śāstraṃ ṣaṣṭitantramityucyate // 51 // kārikā 52 pūrvotpannaṃ liṅgaṃ bhāvairadhivāsitaṃ saṃsaratītyuktam, tatra kiṃ bhāvā api pūrvamutpannāḥ kiṃ liṅgamevetyatrāha- na vinā bhāvairliṅgam, na vinā liṅgena bhāvaniṣpattiḥ / liṅgākhyo bhāvākhyastasmāddvividhaḥ pravartate sargaḥ // isk_52 // 'na vinā'; ityādi / yadi bhāvā na pūrvotpannāstairvinā liṅgamapi nāsti / saṃsaraṇārthaṃ liṅgaṃ saṃsāranimittaṃ ca bhāvāḥ // 'na vinā liṅgena bhāvaniṣpattiḥ'; iti / liṅgaṃ vinā na bhāvāniṣpattiḥ, liṅgāśritatvādbhāvānām / yasmādevaṃ tasmāt liṅgākhyo bhāvākhyaśca dviprakāraḥ pradhānatvāt sargo bhavatīti / sṛjyata iti sargaḥ // 52 // kārikā 53 yathā dvāvetau pūrvotpannau tatha bhūtasargo 'pīti darśayannāha- aṣṭavikalpa daivastairyagyonyaśca pañcadhā bhavati / mānuṣyacaikavidhaḥ, samāsato bhautikaḥ sargaḥ // isk_53 // 'aṣṭavikalpaḥ'; ityādi / devānāmayaṃ daivaḥ / so 'ṣṭavidhaḥ / tadyathā brāhmaḥ, prājāpatyaḥ, sauraḥ, āsuraḥ, gāndharvaḥ, yākṣaḥ, rākṣasaḥ, paiśācaśceti // 'tairyagyonyaśca pañcadhā bhavati'; iti / tiryagyonīnāmayaṃ tairyagyonyaḥ / paśumṛgapakṣisarīsṛpasthāvarabhedāt pañcavidhaḥ / tatra gavādyā rāsabhāntāḥ paśavaḥ / siṃhādyā biḍālāntā mṛgāḥ / haṃsādyā maśakāntāḥ pakṣiṇaḥ / sarpādayaḥ kṛmyantāḥ sarīsṛpāḥ / vṛkṣādayaḥ sthūṇāntāḥ sthāvarā iti // 'mānuṣyaścaikavidhaḥ'; iti / manuṣyāṇāmayaṃ mānuṣyaḥ / evaṃvidhasaṃsthānasyaikavidhatvāt / brāhmādibhedo 'pi sattvarajastamasāṃ vikalpāt kālavyavahāranimittam // 'samāsataḥ'; iti / saṃkṣepeṇa / vistaraṃ...tastasyaiva (?) - jarāyujāṇḍajoṣmajodbhijjākhyāścatvāro bhedāḥ śāstrāntare draṣṭavyāḥ / udbhijjāḥ sthāvarāḥ // 'bhautikaḥ sargaḥ'; iti / bhūteṣu bhavo bhautikaḥ, lokotpāda ityarthaḥ / sa ca dvividhaḥ // 53 // kārikā 53 sthūlaśarīre sattvayi kaścideva kvacidadhikyena vartata iti darśayannāha- ūrdhvaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ / madhye rajoviśālo, brahmādistambaparyantaḥ // isk_54 // 'ūrdhvam'; ityādi / brahmā ādiryasya sargasya stambaśca tṛṇaviṭapaparyantaḥ, sa brahmādistambaparyantaḥ sargaḥ / sa ūrdhvaḥ sattvaviśālaḥ / ūrdhvaṃ devalokastasyotkṛṣṭatvāt tatra sāttvika ityarthaḥ / devalokasya sattvabahulatvāt // 'tamoviśālaśca mūlataḥ sargaḥ'; iti / tairyagyono mūlam, tasyādhamatvāt / tasmin mūle tamo 'dhikaṃ tamobahulatvāt // 'madhye rajoviśālaḥ'; iti / manuṣyaloke madhye / uttarādharabhāvāt tatra duḥkhabahulatvāt // 54 // kārikā 55 yadi triṣu lokeṣu liṅgaṃ saṃsarati, tadeva tarhi sāṃsārikaṃ sukhaṃ duḥkhaṃ vāpnoti, tasyaiva sāṃsārikatvādityāha- tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ / liṅgasyāvinivṛttestasmād duḥkhaṃ svabhāvena // isk_55 // 'tatra'; ityādi / teṣu lokeṣu jarāmaraṇakṛtamiti caturduḥkhopalakṣaṇārtham / garbhaduḥkham, janmaduḥkham, jarāduḥkham, maraṇaduḥkhamiti / tatra mātuḥ kukṣau andhatamasīva praviṣṭasya saṅkucanaprasāraṇaduḥkhaṃ garbhaduḥkham / jāyamānasya māturudarānnirgacchato janmaduḥkham / va.....pālataskhalanādiduḥkhaṃ jarāduḥkham / maraṇāvasthāyāṃ sthūlaśarīraṃ tyajato maraṇaduḥkham / etattvādhyātmikaṃ duḥkhe 'ntarbhūtamaprītaduḥkhaṃ buddhyādhyavasitaṃ puruṣaḥ prāpnoti tasya cetanatvāt, na tu liṅgamacetanatvāditi bhāvaḥ // kiyantaṃ kālamityāha- 'liṅgasyāvinivṛtteḥ'; iti / yāvalliṅgasyāvinivṛttistāvadityarthaḥ / tasya ca nivṛttiḥ pradhānapuruṣāntarajñānāt / yataścaivaṃ tasmādduḥkhaṃ svabhāvena / liṅgagarbhādyavasthāsu svabhāvato duḥkhamityarthaḥ / lokatraye sukhamapi prāpnoti, tannoktaṃ tasyāniyatatvāt / jarādiduḥkhaṃ tu niyatamiti // 55 // kārikā 56 yo 'yaṃ bhāvaliṅgabhūtatatsargaḥ sa kimīśvarāt, yathocyate- īśvaraprerito gacchet svargaṃ vā śvabhrameva vā / iti, kiṃ vā puruṣāt, yathocyate- puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam / iti, kiṃ vā svabhāvāt, yathocyate- svabhāvikamevedaṃ sarvaṃ jagannahi marudādayaḥ kenacit kriyante / ityatrāha- ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ / pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // isk_56 // 'ityeṣa prakṛtikṛtaḥ'; ityādi / ārabhyata ityārambhaḥ / prakṛtikṛta iti pradhānakṛtaḥ, neśvarādikṛta ityarthaḥ / lokatrayaṃ triguṇātmakaṃ bhavati, tacca triguṇāyā eva prakṛterutpadyate / napai svabhāvikam, viparītaguṇadoṣaprasaṅgāddeśāniyamayogācca // sa kiṃsvarūpa ityāha- 'mahadādiviśeṣabhūtaparyantaḥ'; iti / buddhirādiryasyārambhasya / bhūtāni lokatraye yānyabhinnasaṃsthānāni sthūlaśarīrākhyāni / viṣayāśca / bāhyāśca viṣayāḥ sūkṣmāḥ sthūlāḥ / te paryante 'vasāne yasya sa tathoktaḥ / anena bhāvaliṅgabhūtasargākhyāstraya ākhyātāḥ // kimarthamayaṃ pradhānasyārambha ityatrāha- 'pratipuruṣavimokṣārtham'; iti / ekaikasya puruṣasya puruṣasya vimuktyarthamārambhaḥ, puruṣāṇāṃ bahutvāt / bhāvasarge bhūtasarge cāneka iti darśayati / tathāhi mokṣārthaṃ viṣayopabhogārthaṃ cāyamārambha iti draṣṭavyam / pradhānena hi puruṣārthaḥ kartavyaḥ / sa ca dvividhaḥ / viṣayopabhogaḥ kaivalyaṃ ca / tadubhayaṃ kṛtvā nivartata iti // 'svārthaḥ'; iti / yaḥ kaścit devadattasvārtha eva parārtho rahititaṃ pravartate na parastapastakaroti (?) tathā pradhānamapītyarthaḥ // 56 // kārikā 57 nanu ca sacetanasya buddhipūrvikā pravṛttirbhavati, pradhānasyācetanatvātkathaṃ lokatraye puruṣaṃ viṣayaiḥ saṃyojya dhyānena vipramocya nivarteta / kathamevaṃvidhā pravṛttiḥ / nāyaṃ niyamaḥ, acetanānāmapi loke pravṛttidarśanāt / yadāha- vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya / puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // isk_57 // 'vatsavivṛddhinimittam'; ityādi / vatsasya vivṛddhiḥ puṣṭiḥ / tasyā nimittam // 'kṣīrasya yathā pravṛttirajñasya'; iti / acetanasya / yathā tṛṇadikamacetanaṃ gavāśitaṃ pītaṃ ca, vatsasya puṣṭiḥ kartavyeti, kṣīrātmanā pariṇamati kṛtārthaṃ ca nivartata iti // 57 // kārikā 58 yadi puruṣavimokṣārthaṃ pradhānasya pravṛttiḥ, pravṛtteḥ prāk puruṣasya kaivalyaṃ sthitameva, tat kiṃ tena pravṛttena? tathā cāhuḥ - madhvarthaṃ prasthitaḥ kaścid grāmābhyāśe tu mākṣikam / akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet // iti // atrāha- autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ / puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam // isk_58 // 'autsukyam'; ityādi / yathautsukyanivṛttyarthamabhimatakriyāsu lokaḥ pravartate, tadvat pralayāvasthāyāṃ puruṣo 'pi mokṣanimittaṃ yadautsukyaṃ tannivṛttaye pravartayetpradhānamiti // 58 // kārikā 59 udāharaṇāntaramāha- raṅgasya darśayitvā nivartate narttakī yathā nṛttāt / puruṣasya tathā '; 'tmānaṃ prakāśya vinivartate prakṛtiḥ // isk_59 // 'raṅgasya'; ityādi / nṛtyatīti narttakī / sā tathā raṅgasya nṛttaṃ darśayitvā tasmānnṛttānnivartate viramati, dṛṣṭāhamaneneti kṛtaprayojanā satī, tathā puruṣasyātmānaṃ saṃprakāśya devādibhāvarūpaṃ gatā nivartate prakṛtiḥ pradhānamityarthaḥ // 59 // kārikā 60 nanu ca naṭī raṅgāt svārthaṃ sādhayati, prakṛtestu puruṣārthaḥ svārtho yenaivamācarayatītyāha- nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṃsaḥ / guṇavatyaguṇasya satastasyārthamapārthakaṃ carati // isk_60 // 'nānāvidhaiḥ'; ityādi / pūrvaṃ saptabhirdharmādibhirupāyaistriṣu viṣayeṣvātmanaṃ prakāśayatyupakāriṇī, tadanantaramekena jñānākhyena kaivalyaṃ kurvāṇopakāriṇī bhavati // 'anapakāriṇaḥ puṃsaḥ'; iti / na pumāṃstāṃ pratyupakaroti, ahamanayopakṛta iti / punassā tamupakaroti // nāsau tāmityāha - '; guṇavatyaguṇasya sataḥ'; iti / guṇasattvātprakṛtiḥ sakriyā, nirguṇatvāt puruṣo niṣkriya iti / tasyārthamapārthakaṃ carati / tasya puṃso 'rtho dvividhaḥ- viṣayopabhogaḥ kaivalyaṃ ca / tannirarthakaṃ karoti, yatastasyāḥ prayojanābhāvaḥ / vyaktātmanā '; 'tmānaṃ darśayati natvavyaktātmanā // 60 // kārikā 61 tathāhi - guṇānāṃ sāmyāvasthā prakṛtiḥ / kutaśca sā na sarvātmanā '; 'tmānaṃ prakāśayati, pumānapi na sarvathā paśyati ? tathā cāhuḥ- guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipathamṛcchati / yattu dṛṣṭipathaṃ prāptaṃ tanmāyāvastu tucchakam // iti / atrāha - prakṛteḥ sukumārataraṃ na kiñcidastīti me matirbhavati / yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya // isk_61 // 'prakṛteḥ'; ityādi / sukumārataramiti sūkṣmataramitarat / etaduktaṃ bhavati- prāgvyaktātmanā prakāśayati na tvavyaktātmanāpi, yena jñānāvasthāyāṃ prakṛtermatirbhavati mama sūkṣmataraṃ na kiñcidaparamasti yaddraṣṭavyaṃ puruṣeṇa // ('yā dṛṣṭā 'smi'; iti / sā prakṛtirvyaktātmanā ca) dṛṣṭāhamaneneti na punardarśanamupaiti puruṣasya, draṣṭavyābhāvāt / tataścaivaṃ sarvathā prakṛtirātmānaṃ prakāśayati, puruṣaścaitāṃ sarvathā paśyati // 61 // kārikā 62 tasmānna puruṣasya bandho nāpi saṃsaraṇaṃ mokṣo vetyāha- tasmānna badhyate 'ddhā na mucyate nāpi saṃsarati kaścit / saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // isk_62 // 'tasmānna badhyate'; ityādi / bandhābhāvānna badhyate / puruṣasyāpi kāryatvādbandho nāsti / na vimucyate tasyā bandhanāt / nāpi saṃsarati niṣkriyatvāt / kaściditi puruṣa ityarthaḥ // kasya tarhi bandhādaya ityāha- saṃsarati badhyate mucyate ca prakṛtiriti / nanu ca tasyāḥ sukumāratvādbandhādayo na sambhavantyevetyatrāha- nānāśrayeṣurabhivajyate (?) / tatrāśrayāḥ bhāvaliṅgabhūtāssargāḥ / te prakṛtipuruṣavannānāvidhāḥ // 62 // kārikā 63 tataśca nānāśrayatvādeva darśayannāha- rūpaiḥ saptabhireva tu badhnātyātmānamātmanā prakṛtiḥ / saiva ca puruṣārthamprati vimocayatyekarūpeṇa // isk_63 // 'rūpaiḥ'; ityādi / dharmādayo buddhe rūpānyuktāni / 'saptabhiḥ'; / jñānaṃ tyaktvā te ca prakṛterātmabhūtāḥ / saivātmanaiva puruṣārthaṃ pratyātmānaṃ mahadādisūkṣmaparyantaṃ liṅgaṃ badhnāti / bandhaśca trividhaḥ / tacca liṅgaṃ bhāvādibhiradhivāsitamarthameva / saṃsaratīti / prakṛtireva saṃsarati // 'saiva ca'; iti / prakṛtiḥ puruṣārthaṃ prati kaivalyārthaṃ vimocayatyātmānam // 'ekarūpeṇa'; iti / ekaṃ ca tadrūpaṃ ceti / jñānākhyena rūpeṇetyarthaḥ / yaṃ puruṣamapekṣya jñānamutpādayati taṃ pratyavyaktamātmānaṃ saṃharatītyarthaḥ / nahi dharmādayaḥ puruṣadharmā yastairbadhyate / nāpi saṃsarati, aliṅgabhāvatvāt / nāpi mucyate, tasya bandhanatvāt // 63 // kārikā 64 tadevaṃ jñānaṃ kathamutpadyate yena mocayatītyāha- evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam / aviparyayādviśuddhaṃ kevalamutpadyate jñānam // isk_64 // 'evaṃ tattvābhyāsāt'; ityādi / evamiti vakṣyamāṇe yojyam / tattvāni pañcaviṃśatiḥ / teṣāṃ punaḥ punaḥ svarūpeṇābhyasanamabhyāsaḥ / yadetat sūkṣmaśarīraṃ bhautikaṃ ca tasminna bhavāmi, api tu prakṛtiḥ // 'na me'; ityādi / na mamedamapi tu prakṛteḥ // nāhamiti / nāpyahaṃ prakṛtirityevaṃ tattvābhyāsāt / kiṃviśiṣṭāt - aviparyayādahamityamānasaṃśayāt jñānamutpadyate // īdṛśamityāha- 'apariśeṣam'; iti / paripūrṇaṃ viśuddham saṃsāramalāpagamāt kevalamekamityarthaḥ // 64 // kārikā 65 nanu jñānena puruṣaḥ kiṃ paśyatītyāha- tena nivṛttaprasavāmarthavaśāt saptarūpavinivṛttām / prakṛtiṃ paśyati puruṣaḥ prekṣakavadavasthitaḥ svasthaḥ // isk_65 // 'tena'; ityādi / yat prakṛtijñānamutpadyate taṃ prati nivṛtaḥ prasavo liṅgabhūtasargākhyo yasyāḥ prakṛteḥ sa tathoktā / prasavanivṛttyā vā yo viṣayo viṣayebhyo nivartate tadvaśāt, saptabhyo rūpebhyo dharmādibhyo nivṛttā prakṛtirbhavati / bhāvasaṃsargo 'pi yasyā nivartata ityarthaḥ / tāmevaṃvidhāmavyaktarūpāṃ paśyati puruṣaḥ // 'prekṣakavadavasthitaḥ'; iti / yathā prekṣakaḥ pravarttitanṛttamupasaṃhṛtanṛttāṃ ca narttakīṃ paśyati, tathā puruṣo 'pi pravartitasargāmupasaṃhṛtasargāṃ ceti // 'svasthaḥ'; iti / ātmani sthito na prakṛtisthaḥ, tataḥ prakṛternivṛttatvāt // 65 // kārikā 66 nanu ca yadi prakṛtirgarbhabhūḥpuruṣaṃ prati nivṛttaprasavā, tasyāśca prakṛtestadānīṃ sarvagatatvādastyeva saṃyogastatkimiti punaḥ śarīrotpattirna bhavatītyāha - dṛṣṭā mayetyupekṣaka eko dṛṣṭā 'hamityuparamatyanyā / sati saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya // isk_66 // 'dṛṣṭā mayā'; ityādi / tayordvayorekaḥ puruṣa upekṣakaḥ, sarvathā...tvāt / yathā prekṣako naṭīmupekṣate nivṛttābhilāṣatvāt // 'dṛṣṭā 'hamityuparatā 'nyā'; iti / aparā prakṛtiruparatā nivṛttaprasavā / sarvathā 'hamanena dṛṣṭeti // tataśca saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya / viṣayopabhogārthaḥ sargaḥ / tasminneva caritārthatvāt na punaḥ sargamārabhate / nahi naṭī raṅge prekṣakairnirākāṃkṣitaṃ punarnṛttamārabhate // 66 // kārikā 67 yadyātmajñānāt kaivalyaprāptiḥ, tadanantarameva śarīraṃ kasmānna nivartata ityāha- samyagjñānādhigamāt dharmādīnāmakāraṇaprāptau / tiṣṭhati saṃskāravaśāt, cakrabhramavaddhṛtaśarīraḥ // isk_67 // 'samyak jñānādhigamāt'; ityādi / samyak jñānamātmajñānam / tasyādhigamādātmajñānaprāpterityarthaḥ // 'dharmādīnāmakāraṇaprāptau'; iti / na kāraṇamakāraṇam, tasyāmakāraṇaprāptāveva taduktaṃ bhavati / samyak jñānādhigamātteṣāṃ dharmādīnāmagnidagdhabījavadaśaktatvāt // janmāntarasaṃskāravaśāddhṛtaśarīraḥ pumāṃstiṣṭhati / katham- cakrabhramavat / yathā kulālavyāpāre nivṛtte 'pi vegavaśāt kiyantamapi kālaṃ cakrabhramastiṣṭhati tathā śarīramapītyarthaḥ // 67 // kārikā 68 kadā sa mokṣo bhavatītyatra- prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau / aikāntikamātyantikamubhayaṃ kaivalyamāpnoti // isk_68 // 'prāpte śarīrabhede'; ityādi / liṅgabhautikaśarīre pṛthagbhūte yathā saṃbhūte layaṃ gati teṣvityarthaḥ (?) // 'caritārthatvāt pradhānavinivṛttau'; iti / pradhānaṃ liṅgātmanā pariṇataṃ nivartate / nivṛttāvubhayaṃ kaivalyamāpnoti // 'aikāntikamātyantikaṃ ca'; iti / tatrātmajñānotpādādavaśyaṃbhāvi kaivalyamityaikāntikam / satyapi tayoḥ saṃyoge prayojanābhāvānna punaḥ sarga ityātyantikamiti // 68 // kārikā 69 saptatyāṃ viśuddhiṃ darśayannāha- puruṣārthajñānamidaṃ guhyaṃ paramarṣiṇā samākhyātam / sthityutpattipralayāścintyante yatra bhūtānām // isk_69 // 'puruṣārthajñānam'; ityādi / puruṣārthaṃ jñānaṃ ceti puruṣārthajñānam / yadidaṃ pañcaviṃśatitattvajñānaṃ tatpradhānam, puruṣārthamokṣo 'nena prāpyata iti kṛtvā / guhyamidamaprakāśyam / sādhujanādanyasmai na deyamityarthaḥ // 'paramarṣiṇā samākhyātam'; iti / kapilamuninā prakāśitam // 'sthityutpattipralayāścintyante yatra bhūtānām'; iti / yatra jñāne bhūtānāṃ brahmādistambaparyantānāṃ sthityādayo vyavasthāpyante / tatrotpannānāṃ prabandhenāvasthānaṃ sthitiḥ / sā ca triṣu sthāneṣu daivamānuṣatairyagyoneṣu utpattiḥ sṛṣṭapradhānāt yāvat tanmātrebhyaḥ pañcamahābhūtāni / sṛṣṭyupasaṃhāre mahāpralayaḥ, sarvo 'pyutkrameṇa / tadyathā pṛthivyādayastanmātrādiṣu līyante yāvatpradhānamiti / tena pañcaviṃśatitattvavyatiriktaṃ nāstītyetaduktam // 69 // kārikā 70 muninā samākhyātamiti kuto jñāyata ityāha- etat pavitramagryaṃ munirāsuraye 'nukampayā pradadau / āsurirapi pañcaśikhāya, tena ca bahudhā kṛtaṃ tantram // isk_70 // 'etat'; ityādi / 'pavitram'; iti / duḥkhatrayametat punātīti kṛtvā / sarvabhedānāmagrebhavatvādagryam // 'munirāsuraye 'nukampayā pradadau'; iti / kapilasya mahāmuneḥ sahotpannāścatvāro dharmādayaḥ / tatra jñānākhyena bhāvenāndhe tamasi vartamānaṃ jagat dṛṣṭavato muneḥ karuṇotpannā / tayā ca preryamāṇa āsuriṃ sagotrabrāhmaṇaṃ varṣasahasrayātinamāgatyovāca / 'āsure ramase tvaṃ gṛhasthadharmeṇa'; iti / sa tamāha- 'bhagavan na rame 'ham'; iti / punarvarṣasahasre pūrṇe taṃ gatvā tathovāca / so 'pi 'bhagavan na rame 'ham'; ityuvāca / tato muninā 'yadi viraktastvam, ehi brahmacaryaṃ cara'; ityasāvuktaḥ / sa tu pradipadya gṛhasthadharmaṃ tyaktvā pravrajitaḥ / tasmai śiṣyāyānukampayā saṃkṣipya dattavān / 'tama eva khalvidamāsīt'; / tasmiṃstamasi kṣetrajña eva prathamaḥ / tamaḥ pradhānam, kṣetrajñaḥ puruṣa ucyate / āsurirapi tadeva saṃkṣiptaṃ pañcaśikhāya svaśiṣyāyānukampayā pradadau // 'tena'; iti / pañcaśikhena muninā bahudhā kṛtaṃ tantram / ṣaṣṭitantrākhyaṃ ṣaṣṭikhaṇḍaṃ kṛtamiti / tatraiva hi ṣaṣṭirarthā vyākhyātāḥ // 70 // kārikā 71 nanu ca ṣaṣṭitantramevāstu kiṃ saptatyeti svaśāstrakaraṇaprayojanamāha- śiṣyaparamparayā '; 'gatamīśvarakṛṣṇena caitadāryābhiḥ / saṃkṣipyāryamatinā samyagvijñāya siddhāntam // isk_71 // 'śiṣyaparamparayā'; ityādi / munerāsureḥ pañcaśikhastathā gargagautamaprabhṛtirṇarāmataṃgramyā (?) īśvarakṛṣṇanāmānaṃ parivrājakamityanayā śiṣyaparamparayā / iti jñānamayarūpeṇāgataṃ siddhāntaṃ ṣaṣṭitantram / samyagvijñāya saṃkṣiptaṃ ṣaṣṭitantram, pañcaviṃśatitattvākhyaṃ jñānamityarthaḥ // āryamatiḥ, adhigatatattvajñānatayāryamatiḥ // 'āryābhiḥ'; iti / saptatyetyarthaḥ / 'duḥkhatrayābhighātāt'; 'etat pavitram'; iti saptatyābhihitam // 71 // kārikā 72 atra ṣaṣṭitantre bahavo 'rthāḥ, te 'tra noktā ityāha- saptatyāṃ kila ye 'rathāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya / ākhyāyikāvirahitāḥ paravādavivarjitāścāpi // isk_72 // 'saptatyām'; ityādi / 'eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ'; ityādinā granthena ya uktāste kṛtsnasya ṣaṣṭitantrasyāpi // kintu 'ākhyāyikāvirahitāḥ paravādavivarjitāḥ śuddhāḥ'; iti / ākhyāyikā ākhyānam, tadvirahitāḥ / paracodyaṃ tena vivarjitāḥ / śuddhāḥ kevalāḥ / paraṃ bandhamokṣopayogino 'rthāḥ darśitā iti tasmāt sampūrṇeyaṃ saptatiriti // 72 // // iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindabhagavatpūjyapādaśiṣyeṇa śrīśaṅkarabhagavatā kṛtā sāṃkhyasaptatiṭīkā samāptā //