Īśvarakṛṣṇa: Sāṃkhyakārikā with Māṭhara's commentary Māṭharavṛtti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_IzvarakRSNa-sAMkhyakArikA-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Young Buddhist Association, University of Tokyo ## Contribution: members of the Young Buddhist Association, University of Tokyo ## Date of this version: 2020-07-31 ## Source: - Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sāṃkhyakārikā+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from iskamatu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary Matharavrtti Based on the ed. by Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit Series, 296 [Work no. 56]) Input by members of the Young Buddhist Association, University of Tokyo (www1.linkclub.or.jp/~bussei/) STRUCTURE OF REFERENCES: ISk_n = ĪśvarakṛṣṇaSāṃkhyakārikā_verse SkMv_n = SāṃkhyakārikāMāṭharavṛtti_Kārikā-verse ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text || śrīḥ || sāṅkhyakārikā māṭharavṛttisahitā sarvavidyāvidhātāram ādityasthaṃ sanātanam / nato 'smi parayā bhaktyā kāpilaṃ jyotir īśvaram // 1 // kapilāya namas tasmai yenāvidyodadhau jagati magne / kāruṇyāt sāṅkhyamayī naur iha vihitā prataraṇāya // 2 // namaskṛtya tu taṃ tasya vakṣye jñānasya kāraṇam / hitāya sarvaśiṣyāṇām alpagranthasamuccayam // 3 // duḥkhatrayābhighātāj jijñāsā tadabhighātake hetau / dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt // isk_1 // asyā āryāyā upodghātaḥ kriyate --- sthānaṃ nimittaṃ vaktā ca śrotā śrotṛprayojanam / sambandhādyabhidhānaṃ ca upodghātaḥ sa ucyate // iha hi bhagavān maharṣiḥ sāṃsiddhikadharmajñānavairāgyaiśvaryasampanno bhagavataḥ purāṇapuruṣasyāvatāro jagadanujighṛkṣayā prajāpateḥ kardamasya putraḥ svāyambhuvasya manor duhitari devahūtyāṃ kapilo nāma babhūva | sa tena guṇapuruṣāntaropalabdhirūpeṇa jñānenāpārapāraṃ didarśiṣayā hastāvalambeneva, kālāhidandaśyamānajagataḥ sudhāmaṇineva, duścikitsyasya bhavavyādher apanayanāya samyagauṣadheneva, avidyāndhakārapradhvaṃsanapradīpeneva, muktimārgavirodhimohavṛkṣavivraścanakuṭhāreṇevāmunāvabodhena sampanno 'ndhe tamasi majjaj jagad idam adrākṣīt | tad avalokyāsya kāruṇyam udapādi | aho khalv idaṃ jagad anādikālasambaddhaṃ nisargād eva andhe tamasi vartata iti | athāsau mahāyogī katham asya varākasya andhe tamasi vartamānasya viśvasyānugrahaḥ kārya iti samutpannakāruṇyo manasi cintām āpede | sa(p.1) evaṃ vicintayan āsurisagotraṃ brāhmaṇaviśeṣaṃ varṣasahasrayājinam adhikāriṇam avagatya brahmopadeśavidyayā atandrito bhūtvā vācam ity uvāca --- "bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame bho" iti | sa evam ukto munir īṣadaniṣpannavivekavairāgyo 'yam iti vyavasya nirgamya bhūyo 'pi dvitīye varṣasahasre pūrṇe pratyāgatya tathaivābhyuvāca --- "bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame bho" iti | athāsau mahāyogīndras tathaiva nirgamya tṛtīye varṣasahasre sampūrṇe abhyetyovāca --- "bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "na rame bho" iti | atha sa bhagavatā uktaḥ --- katham iti | punar āha āsuriḥ --- "duḥkhatrayābhighātāt" iti | athāha kapilaḥ --- tāta utsahase brahmacaryavāsaṃ vastuṃ yadi tadāmīṣāṃ duḥkhatrayāṇāṃ pratīkāraṃ vayam upadekṣyāmaḥ | so 'bravīt --- "bhagavan bāḍhaṃ śakto 'haṃ bhagavatām ādeśam anugantum" iti | sa evaṃ gṛhasthadharmam apahāya putradārādikaṃ ca, pravrajito bhagavataḥ kila kapilācāryasya yoginaḥ prāṇāḥ(?) śiṣyo babhūva | tatra yadi kaścid evaṃ brūyāt --- kuto 'sya jijñāsā samutpannā yayāsau gurukulam abhigata iti | tatrāyaṃ prativādaḥ | duḥkhatrayābhighātāj jijñāsā samutpannā | kam iha paraṃ, kiṃ yāthātmyaṃ, kiṃ niḥśreyasaṃ, kiṃ kṛtvā kṛtārthaḥ syām iti matvāsau gurukulam abhigata iti | tathā hi --- "tat tapaḥ sa japaḥ sā dhīs taj jñānaṃ sā ca vaiduṣī / yato naiva nipātaḥ syād antaḥsaṃsārasāgaram" // iti śravaṇāt | kiñ ca --- ihopapattir mama kena karmaṇā kva ca prayātavyam ito bhavād iti / vicāraṇā yasya na jāyate kṣitau kathaṃ sa dharmapravaṇo bhaviṣyati // tasmāt samīcīnam idaṃ yad asyetijijñāsā samudapādi | kiṃ punas tad duḥkhatrayaṃ, tad āha --- ādhyātmikam, ādhibhautikam, ādhidaivikam | tatra prathamaṃ dvividhaṃ, śārīraṃ mānasaṃ ca | tatra śārīraṃ vātapittaśleṣmaṇāṃ dehadhātūnāṃ vaiṣamyād yad duḥkham ātmānaṃ deham adhikṛtya jvarātīsārādi pravartate | mānasaṃ priyaviyogād apriyasaṃyogāc ca dvividham | etad ādhyātmikaṃ duḥkham abhihitam | ādhibhautikaṃ tu bhūtāny adhikṛtya yat pravartate mānuṣapaśupakṣisarīsṛpasthāvaranimittam | ādhidaivikaṃ tu divam adhikṛtya yat pravartate śītoṣṇavātavarṣādikam | evam etais tribhir duḥkhair abhihatasyāsurisagotrasya brāhmaṇasya jijñāsā samutpannā | kva viṣaye?(p.2) tadabhighātake hetau | teṣāṃ trayāṇāṃ duḥkhānām abhighātako vināśako yo 'sau hetus tatra | tāṃ jijñāsām āha | kim amūni duḥkhāni vapuṣaḥ, āhosvit tadvyatirikto 'sti kaścid anyaḥ puruṣo yasyemāni trīṇi duḥkhāni jāyante, utāmīṣāṃ pratīkāropāyo 'py asti na vā | yady asti tadānīṃ tam evāsthāsyāmaḥ | no cet prathamaprāvṛḍāsāraṃ ṣaṇḍha[?] ivāmūni nimīlitanetrā vayaṃ soḍhāraḥ | vṛścikādidaṣṭa eva viṣapratīkārāya jāṅgulikaṃ gaveṣayati no vā viṣabhavapīḍāsahaḥ | evam asahyaduḥkhābhibhūtasyāsures tadabhighātake hetau jijñāsā samutpannā | sa ca samutpannaduḥkhābhāvaṃ jijñāsus tatpratīkārakuśalaṃ bhagavantaṃ kapilācāryaṃ śaraṇam abhyupagataḥ, ayaṃ madabhilaṣitaduḥkhapratīkāropāyaṃ vakṣyatīti | nanu duḥkhebhya eva jijñāsā samutpannā kathaṃ teṣām evābhāvāya kāraṇatvam upayāti | na hi janayitrīsakāśād utpannas tanayas tasyā eva vyāpādanaṃ kurute | satyam | iha loke yady asmād utpadyate tat tasyāpi vipattikāraṇaṃ dṛśyate | yathā karkaṭako 'śvataro vā janayitryāḥ samutpannas tām eva vyāpādayati | yad vā yathā kaścid āśīviṣaḥ śuṣkatṛṇabahulapradeśe sthitaḥ pratisarpaṃ dṛṣṭvā kruddhas tasya mukhaniḥśvāsanirgato vahnis tṛṇāni taṃ vāpi sarpaṃ dadāha | amunā nyāyena duḥkhebhya eva jijñāsā niṣpannā duḥkhānām evābhāvaṃ kariṣyatīty arthasaṅgatiḥ | atrocyate | dṛṣṭe sāpārthā cet | ced ity ayaṃ nipātaḥ śaṅkāyāṃ vartate | iha loke sakalasamutpannaduḥkhānāṃ pratīkāro 'sty eva, kiṃ tadarthaṃ kapilopasarpaṇeneti bhāvaḥ | tam eva hetuṃ dṛṣṭaṃ darśayati | śārīrādhyātmikānāṃ jvarātīsārādisakalavyādhīnāṃ santy evāgadaṅkārā aṣṭāṅgāyurvedavido bhiṣajaḥ kāyaśalyaśalākāviṣonmādaklībajarākumāracikitsānipuṇāḥ | mānasasyādhyātmikatāpasya pratīkāraḥ priyavastusaṃyogād apriyasya dūrataḥ pariharaṇāc ca | ādhibhautikasya tu grāmanagarādikalpanayā prahāṇopapattiḥ | ādhidaivikasyābhivātayātaprāvaraṇāvaraṇādibhiḥ | atas tadabhighātakāraṇāt kiṃ kapilopasarpaṇeneti bhāvaḥ | tathā ca laukikānām ābhāṇakaḥ --- arke cen madhu vindeta kimarthaṃ parvataṃ vrajet / iṣṭasya līlayā siddhau ko vidvān yatnam āśrayet // atrocyate --- na | na ity ayaṃ pūrvapakṣavākyaniṣedhe | naivaṃ vācyam ity arthaḥ | ekāntātyantato 'bhāvāt | ekāntato 'vaśyaṃ tvaduktahetubhir na pratīkāraḥ | yataś cikitsakānāṃ suprayuktāgadānāṃ yathāśakti yatatām api kadācij jantur(p.3) vipadyate kadācij jīvati | vaidyagṛhe 'pi vadhūputrakalatrabhrātṛpitṛpabhṛtīnām aparihāryamaraṇadarśanān nāyam aikāntikapratīkāra ādhyātmikasya | aparam, atyantato 'pi nāsau pratīkāraḥ | agadena nīrujīkṛtānām api jvarādīnāṃ punaḥ katipayadivasair utpattidarśanāt | ataḥ sarvathā ātyantiko 'pi na dṛṣṭaḥ pratīkāra ādhyātmikaduḥkhāpanayane samarthaḥ | vasantādīnām apagatānām api punar āgamanavat | bhavanti cātra ślokāḥ --- punar dāhaḥ samutpannaḥ punar jātaś ca vepathuḥ / bādhate ca punar hikkā jvaraś ca punar āgataḥ // anyac ca --- puṣpitākṣaḥ śalākī ca kuṣṭhī kāyacikitsakaḥ / pṛcchanti bālabhiṣajaṃ kathaṃ te dārakā mṛtāḥ // kiñ ca nāsti samyagdhātuparijñānanipuṇatayā bhaiṣajyam | tathā hi --- yāni kāni ca mūlāni yena kena ca peṣayet / yasmai kasmai ca dātavyaṃ yad vā tad vā bhaviṣyati // anyac ca --- kāryārthijanadravyabhakṣaṇāya, svaśaktikhyāpanāya ca svalpam api rogaṃ purastād vardhayanti bhiṣajaḥ | tataś ca kadācid asau teṣām evāsādhyatām āyāti | tathā ca --- vaidya vaidya namas tubhyaṃ kṣapitāśeṣamānava / tvayi vinyastabhāro 'yaṃ kṛtāntaḥ sukham edhate // evam asau dṛṣṭenāgadādihetunā, ekātanto 'vaśyam, atyantataḥ sarvathā, śārīrasyādhyātmikaduḥkhasya na pratīkāraḥ | evaṃ mānasasyāpi śabdādipriyasaṃyogād api kadācin na nivṛttiḥ | evam ādhibhautikam apy upāyaiḥ kadācid vyapaiti, kadācic ca neti | evam ādhidaivikam api kadācid vyapaiti kadācic ca na | kiñ ca vyapagatir api duḥkhasya punarutpādād anarthiketi | asya tu śiṣyasyaikāntika ātyantikaś ca duḥkhavyapagame hetur iṣṭaḥ | tasmād yuktaṃ tadarthaṃ gurūpasarpaṇam iti // skmv_1 // yady evaṃ tadā dṛṣṭavyatirekeṇāpy ānuśravikaḥ śrutipraṇītaḥ svargādisādhanarūpo yajñādir hetur astu | nākapṛṣṭhe 'pi tāpatrayāsambhavāt | tatraikāntikam ātyantikaṃ vānuśrave vede śrūyate | guruṇoktaṃ paścād vedaṃ śṛṇvanti śiṣyā ity anuśravo vedaḥ | tatra bhava ānuśravikaḥ | śrauto yajñādirūpo 'yaṃ duḥkhatrayapratīkārahetur ucito 'sti | evaṃ hy āha --- "tarati mṛtyuṃ, tarati śokaṃ, tarati pāpmānaṃ, tarati brahmahatyāṃ yo 'śvamedhena yajate" [śatapathabrāhmaṇa 13 |3 |1 |1] iti | yac cainaṃ devāḥ punar apy āhuḥ ---(p.4) "apāma somam amṛtā abhūmāganma jyotir avidāma devān / kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya" // [ṛgvedasaṃhitā 8 |48 |3] iti | iha --- śrutāv aikāntikam ātyantikaṃ ca phalaṃ śrūyate | atrāsya vyākhyā --- kadācit kilendro devān upasthitān niśamya ity avocat --- bho bho devatvād anyad api kim apy asti sukham | tatas te devā ūcuḥ --- nāsty anyat sukham | ata evāsmannivāsasya nāka ity abhidhānam | kam iti sukhanāma, tasya niṣedhaḥ akam asukhaṃ tan na iti nākam | kevalaṃ sukham eva | dvau nañau prakṛtam arthaṃ gamayataḥ | tataḥ prāhendraḥ --- katham iti | tatas te ūcuḥ --- anena hetunā apāma pītavantaḥ | somaṃ yajñe somarasaṃ, tena tatpānena amṛtā amarā abhūma sampannāḥ | kiṃ ca aganma prāptavantaḥ jyotiḥ svargam | anyac ca avidāma jānīmo devān | asmin svarge iyanto devā iti vidmaḥ | kim ity ākṣepe | nūnaṃ niścitam | asmān asmākaṃ vibhaktivipariṇāmaḥ | kṛṇavat kartā | arātiḥ śatrur mṛtyuḥ | kiṃ vā dhṛtir jarā asmākaṃ kariṣyati | amṛtamartyasya amṛtapāyināṃ martyānām iti | "bahulaṃ chandasi"[ ] iti vacanavipariṇāmaḥ | evam anyo 'pi yaḥ somaṃ pāsyati tasyaikāntiko 'vaśyam ātyantikaḥ sarvathā duḥkhatrayābhighāto bhaviṣyati | ato brūmaḥ kiṃ pravrajyayā sāṅkhyajñānena vā kāryaṃ vedoktaṃ kariṣyāmaḥ | duḥkhapratīkāraś ca svargo bhāvīti vedavādināṃ vacanam upaśrutya sāṅkhyācāryas tannivāraṇāya svamatapratiṣṭhāyai ca dvitīyām āryām āha --- dṛṣṭavad ānuśravikaḥ sa hy aviśuddhaḥ kṣayātiśayayuktaḥ / tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // isk_2 // ya eṣa ānuśravikaḥ śrauto 'gnihotrādikaḥ svargasādhanatayā tāpatrayapratīkārahetur uktaḥ, so 'pi dṛṣṭavad anaikāntikaḥ pratīkāraḥ | tathā hi --- "madhyamapiṇḍaṃ putrakāmā patnī prāśnīyāt "ādhatta pitaro garbham"(vājasaneyisaṃhitā 2 |33) iti mantreṇa"[āpastambaśrautasūtra 2 |7 |14] | tad evaṃ vedavacasā bahūn piṇḍān paraḥśatān aśnāti yāvad eko 'pi putro na jāyate | tathā "paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam"[ṛgvedasaṃhitā 7 |66 |16] iti śrutāv āste | paraṃ garbhastho jātamātro bālo yuvāpi kumāro mriyate | kiṃ cānyat --- sa śrauto hetuḥ aviśuddhaḥ paśuhiṃsātmakatvāt | kṣayayuktaḥ punaḥ pātāt | atiśayayuktaḥ tatrāpi svāmibhṛtyabhāvaśravaṇāt | uktaṃ ca ---(p.5) "ṣaṭśatāni niyujyante paśūnāṃ madhyame 'hani / aśvamedhasya vacanād ūnāni paśubhis tribhiḥ" // paśuvadho 'gniṣṭome mānuṣavadhaḥ gosavavyavasthā sautrāmaṇyāṃ surāpānaṃ raṇḍayā saha svecchālāpaś ca ṛtvijām | kalpasūtre 'nyad apy akṛtyaṃ bhūri kartavyatayopadiśyate | "brahmaṇe brāhmaṇam ālabheta kṣatrāya rājanyaṃ marudbhyo vaiśyaṃ tapase taskaraṃ nārakāya vīrahaṇam"[taittirīyabrāhmaṇa 3 |4 |11, āpastambaśrautasūtra 20 |24 |8] ityādiśravaṇāt | kiñ ca --- "yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / bhūtahatyāṃ tathaivemāṃ na yajñair mārṣṭum arhati" // [bhāgavatapurāṇa, 1 |8 |52] "na hi hastāv asṛgdigdhau rudhireṇaiva śuddhyataḥ" / "tad yathāsmin loke manuṣyāḥ paśūn aśnanti tathābhibhuñjata evam amuṣmin loke paśavo manuṣyān aśnanti" [śāṅkhāyanabrāhmaṇa 11 |2] iti śrutiśravaṇāt | anyac ca --- "vṛkṣān chitvā paśūn hatvā kṛtvā rudhirakardamam / yajñaiś ced gamyate svargo narakaḥ kena gamyate" // ity aviśuddhiyuktaḥ sarvathā śrauto duḥkhatrayapratīkārahetuḥ | atha "apāma somam amṛtā abhūma" iti prāg uktam | tatredaṃ pratyuttaram | somapāyinām api nṛganahuṣendrayayātīnāṃ bedhabandhaparikleśā bahuvidhāḥ | karmaṇa upabhogād itareṣāṃ patanaṃ ca | ekāhādīnāṃ satrāṇāṃ dinaparimāṇavatāṃ kāraṇānāṃ parimāṇavad eva svargādi kāryaṃ dṛṣṭam | kāraṇānugamatvāt kāryasya | parimāṇavanmṛtpiṇḍāt parimāṇavān eva ghaṭaḥ syāt | evam ānuśravikāṇāṃ phalaparimāṇatvāt punaḥ kṣayaḥ | atiśayayuktaś ca | yathā āḍhyam avalokya daridrasya duḥkhaṃ syāt, surūpaṃ ca vīkṣya kurūpasya, prājñaṃ dṛṣṭvā mūrkhasya, tathā śatāpsarasaṃ svargiṇaṃ dṛṣṭvā pañcāpsarasas taṃ dṛṣṭvaikāpsaraso duḥkham utpadyate | evam ayaṃ dṛṣṭavat | tad evam anyonyātiśayāt svarge 'pi duḥkham avyāvṛttam | tasmāt | tadviparītaḥ śreyān | tābhyāṃ dṛṣṭānuśravikābhyāṃ hetubhyāṃ viparīto visadṛśa aikāntika ātyantiko viśuddho 'kṣayo 'nantaphalaḥ kaivalyān niratiśayo hetuḥ sa śreyān praśasyaḥ | kathaṃ punar asau bhavatīty āha --- vyaktāvyaktajñavijñānāt | vyaktaṃ cāvyaktaṃ ca jñaś ca teṣāṃ(p.6) trayāṇāṃ vijñānād anubhavāt | bhavati hy asau avaśyaṃ phaladānād aikāntikaḥ, prakṛtijñānād ātyantikaḥ, yamaniyamādimattvāc chuddhaḥ, śarīrabhede punar anāveśyatvād akṣayaphalaḥ | kaivalyād anuttaratvāc ca niratiśayaphalam iti vākyaśeṣaḥ | tatra vyaktaṃ buddhyahaṅkārendriyatanmātrabhūtabhedāt trayoviṃśatikam | avyaktaṃ pradhānam | vyaktotpattikāraṇam | na hy akāraṇaṃ kāryam ity asya siddhiḥ | jñaḥ puruṣaḥ | sannidhisattāmātreṇa cumbaka iva lohasya pravṛttikāraṇam | ataḥ pradhānasya jaḍasya pravṛttihetur ayam astīti siddhiḥ | etāni pañcaviṃśatitattvāni vyaktāvyaktajñasaṃjñāni | yadvijñānād avaśyaṃ sarvathā tāpatrayeṇa vimucyate // skmv_2 // nanv amīṣāṃ katidhā pravibhāga ity atrocyate caturdhā | katham iti cet tad ucyate --- mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // isk_3 // mūlaprakṛtiḥ pradhānaṃ mūlabhūtatvāt | mūlaṃ saptānāṃ prakṛtivikṛtīnām ādir ity arthaḥ | prakaraṇāt prakṛtiḥ | prasavadharmakatvāt sā prakṛtiḥ | na vikṛtir avikṛtir anyasmād anutpatteḥ | kāraṇam eva sā na kāryam ity arthaḥ | anutpannatvād utpādakatvāc ca | mahadādyās tu sapta prakṛtayo vikṛtayaś ca | mahān ahaṅkāraḥ pañcatanmātrāṇi ceti sapta prakṛtayo 'nyeṣāṃ kāraṇatayā, vikṛtayaś ca kāryatayā svayam | tatra vyaktim āha --- pradhānād buddhir iti vikṛtiḥ, sā ca ahaṅkāraṃ janayatīti prakṛtiḥ | ahaṅkāro mahata utpanna iti vikṛtiḥ, tanmātrāṇi janayatīti prakṛtiḥ | tanmātrāṇy ahaṅkārād utpannānīti vikṛtayaḥ pañcāpi, tataḥ pañcamahābhūtāni jāyanta iti prakṛtayaḥ | utpannatvād utpādakatvāc ca saptamāḥ prakṛtayo vikṛtayaś ca | tanmātrāṇi śabdasparśarūparasagandhākhyāni | ṣoḍaśakas tu punar vikāra eva kāryatvāt | na tu tasya prakṛtitvam akāraṇatvāt | tadvyaktim āha --- vaikṛtikād ahaṅkārād utpannāny ekādaśendriyāṇi tanmātrebhyaḥ pañcamahābhūtānīti ṣoḍaśako 'yaṃ gaṇo vikāro 'nyasmād utpanno na hi tato 'nyad utpadyata ity arthaḥ | utpannatvād anutpādakatvāc ca | puruṣas tu punar na prakṛtir anutpādakatvāt na ca vikṛtir anutpannatvāt | naivāsau kāraṇaṃ na ca kāryam ity arthaḥ | evam eṣa prakṛtiḥ, prakṛtivikṛtiḥ, vikṛtiḥ, na prakṛtir na ca vikṛtir itibhedāc caturdhā prakṛtivikṛtivibhāgo 'bhihitaḥ // skmv_3 // (p.7) eṣāṃ vyaktāvyaktajñānāṃ prameyāṇāṃ sādhanāya pramāṇāny āha | pramāṇaprameyapramātṛpramitikrameṇa hi sakalasya siddhir dṛṣṭā | dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt / trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // isk_4 // dṛṣṭam iti pratyakṣaparyāyaḥ | akṣam indriyaṃ pratītya yad utpadyate jñānaṃ tat pratyakṣaṃ dṛṣṭam ucyate | yathā śrotrādīnāṃ śabdādayaḥ pañcendriyārthāḥ pañcānāṃ dṛṣṭaṃ pramāṇam | prathamam idaṃ mukhyaṃ sakalapramāṇānām | yo 'rtho 'munā dṛṣṭena sādhayituṃ na pāryate tatrānumānasyāvakāśaḥ | tac ca trisādhanaṃ pañcasādhanaṃ vā | tryavayavaṃ pañcāvayavam ity apare | tac ca trayastriṃśadābhāsarahitaṃ pratyakṣābhāve pratanyate 'numānam | kam api hetum anvīkṣya tasya hetoḥ paścān mīyata ity anumānam | yathā dhūmaṃ hetum anvīkṣya mahānasa iva pūrvaṃ vahnidarśanād agner astitvaṃ sādhyata ity anumānam | pratyakṣānumānābhyāṃ yo 'rthaḥ sādhayituṃ na śakyas tatrāptavacanam | yathā svarge 'psarasaḥ santi, nandanaṃ vanaṃ, tatra viśeṣāḥ śabdādayo viṣayāḥ, vimāne 'dhivāsa iti | āptā rāgadveṣādirahitā brahmasanatkumārādayaḥ, śrutir vedaḥ, tābhyāṃ upadiṣṭaṃ tathetiśraddheyam āptavacanam | nanv arthāpattiḥ sambhavo 'bhāvaḥ pratibhā aitihyam upamānaṃ cetiprabhṛtīni santi bahūni pramāṇāntarāṇi katham atra trividhaṃ pramāṇam iti saṅgatiḥ | atrocyate --- sarvapramāṇasiddhatvāt | sarvāṇi hi pramāṇāni pramāṇatraye 'viruddhāni | tatra pīno devadatto divā na bhuṅkta ity ukte rātrau bhuṅkta ity arthaḥ | sārthāpattir anumānam eva | prastha ity ukte catvāraḥ kuḍavā iti bodhaḥ sambhavaḥ | so 'py anumānam eva | abhāvaś ca prāgitaretarapradhvaṃsātyantābhāvabhedāc caturdhā | yathā vrīhiśoṣaṇadarśanān na vṛṣṭo deva iti vṛṣṭer abhāvaṃ sādhayati | so 'py anumānabhedaḥ | pratibhā yathā --- dakṣiṇena tu vindhyasya sahyasya tu yad uttaram / pṛthivyām ā samudrāyāṃ sa pradeśo manoramaḥ // ity ukte tatra śobhanā guṇāḥ santīti pratibhotpadyate | pratibhā jānatāṃ jñānam | sāpy anumānam eva | aitihyaṃ yathā --- asmin vaṭe yakṣiṇī prativasati iti janā vadanti ity ukte, sā vighnaṃ karoti, dhanādi yacchatīti jñānaṃ, tad apy anumānam eva | upamānam --- yathā gaus tathā gavaya ity(p.8) apy anumānam eva | kiṃ ca tṛṣitasyāñjalinā, kṣudhitasya pañcāṅguliyāgāt, pṛthulākṣiprabhṛtidarśanāt durbalasya, tarjanīpaṅkadarśanāt? jñānam ityādyanumānam eva | tasmāt triṣv evānyad antarbhavatīti yuktam abhihitaṃ trividhaṃ pramāṇam | iṣṭam iti abhipretam ity arthaḥ | tena pramāṇena kiṃ sādhyam ity āha --- prameyasiddhiḥ pramāṇād dhi | yasmāt prameyaṃ sakalaṃ pramāṇena pramīyate yathā tulayā candanādi, karṣādinā ghṛtādi, prasthādinā vā vrīhyādītyādivat | pratyakṣānumānāgamāḥ pramāṇāni | prameyā vyaktāvyaktajñāḥ | pramātā ātmā | tatra trayoviṃśatikaṃ vyaktam | avyaktaṃ pradhānam | jñaḥ kṣetrajñaḥ | tad amīṣāṃ madhye kiñcit pratyakṣeṇānyad anumānenetarad āptānumānābhyāṃ pramīyate | tasmād ācāryeṇa bhagavatā yuktam abhihitam --- "prameyasiddhiḥ pramāṇād dhi" iti // skmv_4 // tatra trividhasya pramāṇasya pṛthak lakṣaṇam upanyasyate | prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam / tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // isk_5 // viṣayaṃ viṣayaṃ prati yo 'dhyavasāyo netrādīnām indriyāṇāṃ pañcānāṃ rūpādiṣu pañcasu, tat pratyakṣaṃ pratipattirūpaṃ dṛṣṭākhyam | anumānaṃ trividham | trisādhanaṃ tryavayavaṃ pañcāvayavam ity apare | tad ākhyātaṃ kathitam | pakṣahetudṛṣṭāntā iti tryavayavam | pakṣaḥ pratijñāpadam | yathā --- vahnimān ayaṃ pradeśaḥ | sādhyavastūpanyāsaḥ pakṣaḥ | itare pakṣābhāsāḥ pratyakṣaviruddhādayo nava | trirūpo hetuḥ | trairūpyaṃ punaḥ pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvam iti | atrodāharaṇaṃ yathā --- dhūmavattvād iti | anye hetvābhāsāḥ caturdaśa | asiddhānaikāntikaviruddhādayaḥ | sādharmyavaidharmyābhyāṃ dvividhaṃ nidarśanam | yathā mahānasam | itare nidarśanābhāsā daśa | evaṃ trayastriṃśadābhāsarahitaṃ tryavayavam anumānam | pañcāvayavam ity apare | tad āha --- avayavāḥ punaḥ pratijñāpadeśanidarśanānusandhānapratyāmnāyāḥ | evaṃ pañcāvayavena vākyena svaniścitārthapratipādanaṃ parārthapratipādanaṃ parārtham anumānam | tac ca trividham | pūrvavaccheṣavat sāmānyatodṛṣṭaṃ ca | tatra viśiṣṭameghonnatidarśanāt bhavitrīṃ vṛṣṭiṃ sambhāvayati | pūrvam iyaṃ dṛṣṭeti pūrvavat | nadīpūradarśanād upari vṛṣṭo deva iti vā pratītiḥ | śeṣavad yathā --- samudrodakabinduṃ prāśya, śeṣasya lavaṇabhāvo 'numīyate iti śeṣavat |(p.9) sāmānyatodṛṣṭam --- puṣpitāmradarśanāt | anyatra puṣpitā āmrā iti | punar yathā --- bahir udyota iti kenāpy uktaṃ, tatrāpareṇāpy uktam | candra udito bhaviṣyatīty arthasaṅgatiḥ | tal liṅgaliṅgipūrvakam iti | liṅgena tridaṇḍādidarśanenādṛṣṭo 'pi liṅgī sādhyate nūnam asau parivrāḍ asti yasyedaṃ tridaṇḍam iti | āptaśrutir āptavacanaṃ tu | tṛtīyaṃ pramāṇam | āptā brahmādaya ācāryāḥ, śrutir vedas tad etad ubhayam āptavacanam | āptiḥ sākṣādarthaprāptir yathārthopalambhaḥ tayā vartata ity āptaḥ sākṣātkṛtadharmā yathārthāptyā śrutārthagrāhī tad uktam āptavacanam | tatrāpi prasiddhilakṣaṇāguṇayogāt tisraḥ śabdavṛttayaḥ | tatra lakṣaṇātraividhyam | jahallakṣaṇājahallakṣaṇā jahadajahallakṣaṇā cetyādi pramāṇaśāstreṣu bahutaraḥ prapañca āste | tatra prakrāntam eva tāvad abhidhīyate bhagavataḥ kapilasya matam | āgamo hy āptavacanam āptaṃ doṣakṣayād viduḥ / kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyād dhetvasambhavāt // svakarmaṇy abhiyukto yo rāgadveṣavivarjitaḥ / pūjitas tadvidhair nityam āpto jñeyaḥ sa tādṛśaḥ // tad evam etat trividhaṃ pramāṇam // skmv_5 // tad evaṃ vyaktāvyaktajñākhyasya pratyakṣāditrividhapramāṇeṣu kena kasya siddhiḥ syāt iti | atrocyate --- sāmānyatas tu dṛṣṭād atīndriyāṇāṃ pratītir anumānāt / tasmād api cāsiddhaṃ parokṣam āptāgamāt sādhyam // isk_6 // atra pradhānapuruṣāv atīndriyau tayoḥ sāmānyatodṛṣṭād anumānāt siddhiḥ | yasmān mahadādi liṅgaṃ triguṇaṃ dṛṣṭvā kāryaṃ tatkāraṇam adṛṣṭam apy asti triguṇaṃ ceti sādhyate pradhānam | na hy asataḥ sadutpattiḥ syād iti | na ca kāraṇāsadṛśaṃ kāryaṃ syād iti | vyaktaṃ tu pratyakṣeṇaiva sādhitam iti tadarthe na prayatnaḥ | yasmāj jaḍam api pradhānaṃ prasūtikriyāyāṃ pravartate tasmād asti lohasya calanakriyāśaktihetucumbakavad avaśyaṃ puruṣa iti jñasiddhiḥ // skmv_6 // nanu pratyakṣeṇa yo 'rtho nopalabhyate sa sarvathā nāstīti mataṃ saṅgacchate | yathā dvitīyam anīśvaraśiraḥ, tṛtīyo bāhuḥ, śaśaviṣāṇādayo(p.10) vā | evaṃ pradhānapuruṣau nopalabhyete tasmāt tāv api na sta ity āśaṅkānirāsāyāha --- atidūrāt sāmīpyād indriyaghātān mano'navasthānāt / saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca // isk_7 // iha loke satām apy arthānām aṣṭadhā nopalabdhiḥ | tathā hi darśayati --- yathā satām api devadattaviṣṇumitrayajñadattānāṃ deśāntaragatānām atidūrān nopalabdhiḥ | tat kiṃ te na santi | yathā vā cakṣur atisāmīpyāt kajjalaṃ nopalabhate | tat kim idaṃ nāsti | yathā badhirāndhau śabdarūpe nopalabhete | tat kiṃ te na staḥ | anavasthitacittau rājānam api yāntaṃ na paśyati | tat kim asau na gataḥ | dhūmoṣmatruṭinīhāraparamāṇavo nopalabhyante | tat kim amīṣām abhāvaḥ | kuḍyena vyavahitaṃ nopalabhyate | tat kiṃ nāsti | sūryāditejasābhibhūtānāṃ grahanakṣatratārakādīnām anupalambhāt teṣāṃ kim abhāvaḥ śakyate parikalpayitum | mudgarāśikuvalayāmalakamauktikakapotādinikurambe kṣiptaṃ samānaṃ yadi nopalabhyate tad avedam iti | tat kiṃ nāsti | evam aṣṭadhā satām apy anupalambho 'bhihitaḥ | idānīm asatāṃ caturdhā bhavati | tatrocyate --- prākpradhvaṃsetaretarātyantābhāvabhedāt | tatra mṛtpiṇḍe ghaṭaḥ prāg utpatter nopalabhyata iti prāgabhāvaḥ | pradhvaṃsābhāvo yathā mudgarābhighātāt pradhvasto ghaṭo nopalabhyate | itaretarābhāvo yathā aśve gotvam, gavi aśvatvam | atyantābhāvo yathā dvitīyam anīśvaraśiraḥ, tṛtīyo bāhuḥ, śaśaviṣāṇādayo vā | evam iyaṃ dvādaśadhā anupalabdhiḥ | satām aṣṭadhā hy asatāṃ caturdhā | evaṃ pradhānapuruṣāv api santau nopalabhyete // skmv_7 // tad amīṣāṃ madhye kena hetunemau nopalabhyete | tad ucyate --- saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ / mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // isk_8 // tasya pradhānasyānupalabdhir anavagamaḥ saukṣmyāt hetor nābhāvāt | sūkṣmaṃ pradhānaṃ śabdādyalakṣaṇatvāt paramāṇvādivat | na punar evaṃ, yan nāsti pradhānam ato nopalabhyate | kiṃ tu asti pradhānaṃ nopalabhyate saukṣmyāt paramāṇvādivat | tarhi katham upalabhyata iti | atrāha --- kāryatas tadupalabdhiḥ |(p.11) kāryaṃ dṛṣṭvā kāraṇam anumeyaṃ vaṭadhānyavat | yathā vaṭadhānyaṃ kāraṇaṃ vaṭaṃ kāryam ālokyānumīyate | evaṃ sad eva pradhānaṃ kāraṇaṃ mahadādeḥ sataḥ kāryād anumīyate | na hy asataḥ sadutpattir bhavatīti | mahadādi mahāna haṅkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni ceti trayoviṃśatikam | etan mahadādi kāryaṃ triguṇaṃ dṛṣṭvānumīyate --- asti pradhānam api triguṇaṃ kāraṇaṃ yasyedaṃ triguṇaṃ kāryam iti | kiṃ cānyat | tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca | pradhānād visadṛśaṃ sadṛśaṃ cety arthaḥ | santi te hetavo yair etat pradhānaṃ visadṛśaṃ sadṛśaṃ ca | yathā loke putraḥ pituḥ sadṛśo visadṛśaḥ syāt yadi rūpeṇa tadā na guṇaiḥ, yadā guṇais tadā na rūpeṇeti yāvat | tāṃś ca hetūn upariṣṭād vakṣyāmaḥ // skmv_8 // tiṣṭhatu tāvad etat | anyat pṛcchāmaḥ --- kim etan mahadādi prāg utpatteḥ pradhāne sat jāyate, utāsat sambhavati | atrācāryāṇāṃ vipratipattir ataḥ saṃśayaḥ | atra vaiśeṣikā vipratipannā asataḥ sad bhavatīti manyante | mṛtpiṇḍe hi prāg utpatter ghaṭo nāstīti vyavasitāste | asti nāstīti varākā jīvakāḥ | naivāsti na ca nāsti | eṣa bauddhānāṃ pakṣaḥ | evam anyonyavirodhavādiṣu darśiṣu ko nāma niścayaḥ | tad ucyate | tatra tāvat sadasadvādino jīvakāḥ svavacanavirodhenaiva nirastāḥ | yadi sat tadāsan na bhavati | utāsat tadā sadbhāvo na | yataḥ sadasator ekatra virodhāt | atra dṛṣṭānto yathā devadatto mṛto jīvati cetivat | bauddhānāṃ tu nāsti na ca nāstīti pakṣaparigrahābhāvāt taiḥ saha sañjalpa eva na yujyate | vaiśeṣikāṇāṃ tu asataḥ sad bhavatīti matapratiṣedhāya ucyate --- asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt / śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // isk_9 // iha loke sad eva sad bhavati | asataḥ karaṇaṃ nāsti | yadi syāt tadā sikatābhyas tailaṃ, kūrmaromabhyaḥ paṭaprāvaraṇam, vandhyāduhitṛbhrūvilāsaḥ, śaśaviṣāṇaṃ, khapuṣpaṃ ca syāt | na cāsti tasmād anumīyate pradhāne prāg utpatter mahadādikam asty eva | upādānagrahaṇāt | iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti | tannimittam upādatte | tad yathā dadhyarthī kṣīrasyopādānaṃ kurute | yadi cāsatkāryaṃ syāt tadā dadhyarthī udakasyāpy upādānaṃ kuryāt, na ca kurute, tasmāt pradhāne mahadādi kāryam astīti | kiṃ ca sarvasambhavābhāvāt | iha loke yad yasmin vidyate tasmād eva tad utpadyate | yathā tilebhyas tailaṃ, dadhno ghṛtam | yadi sāsatkāryaṃ syāt tadā sarvaṃ(p.12) sarvataḥ sambhavet tataś ca tṛṇapāṃsuvālukādibhyo rajatasuvarṇamaṇimuktāpravālādayo jāyeran | na ca jāyante | tasmāt paśyāmaḥ sarvasambhavābhāvād api mahadādi kāryaṃ pradhāne sad eva sad bhavatīti | ataś cāsti --- śaktasya śakyakaraṇāt | iha loke śaktaḥ śilpī karaṇādikāraṇopādānakālopāyasampannaḥ śakyād eva śakyaṃ karma ārabhate nāśakyam aśakyāt | tad yathā --- śaktaḥ kumbhakāraḥ śakyād eva mṛtpiṇḍāt śakyadaṇḍacakrasūtrodakavidalatalādibhiḥ sampanno ghaṭaśarāvodañcanādīny ārabhamāṇo dṛṣṭaḥ | na ca maṇikādi, aśakyatvāt tāvatā piṇḍena tasya | yadi punaḥ karaṇaniyamo na syād aśakyād apy aśakyam ārabhyeta | tasmāt sat kāryaṃ syān nāsat | kiṃ ca --- kāraṇabhāvāc ca | kāryaṃ sad eva syāt | iha loke yallakṣaṇaṃ kāraṇaṃ tallakṣaṇaṃ kāryaṃ syāt | yathā kodravebhyaḥ kodravāḥ, vrīhibhyo vrīhayaḥ syuḥ | yadi cāsatkāryaṃ syāt tadā kodravebhyaḥ śālīnām api niṣpattiḥ syāt | na ca bhavati | tasmāt kāraṇabhāvād api paśyāmaḥ pradhāne mahadādi kāryam astīti | sādhitam evam etaiḥ pañcabhir hetubhiḥ sat kāryam | "sad eva somyedam agra āsīd ekam evādvitīyaṃ taddhaika āhur asad evedam agra āsīt" ity ārabhya "sattveva somyedam agra āsīt" [chāndogyopaniṣad 6 |2 |1-2] iti śruteḥ // skmv_9 // tatra yad uktaṃ pūrvasyām āryāyāṃ "prakṛtivirūpaṃ sarūpaṃ ca" iti | tatsādharmyavaidharmyapratipādanāya idam ārabhyate --- hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // isk_10 // hetumad iti | yasyotpattikāraṇam asti tad dhetumat | hetur apadeśo nimittaṃ prakṛtiḥ kāraṇam ity anarthāntaram | pradhānasyaite paryāyaśabdāḥ | tasmāt pradhānena hetunā sakāraṇam idaṃ mahadādibhūtaparyantaṃ trayoviṃśatikaṃ liṅgam | tathā hi --- mahad buddhitattvaṃ tatpradhānena hetumat | tenāhaṅkāro 'munaikādaśendriyāṇi tanmātrāṇi ca | taiś ca bhūtānīti sarvam evedaṃ parasparahetumat | atha ca dvividho hetuḥ kārako jñāpakaś ca | tatra pradhānabuddhyahaṅkāratanmātralakṣaṇaś caturvidhaḥ kārakaḥ | viparyayāśaktituṣṭisiddhyanugrahabhedāt pañcadhā jñāpakaḥ | tad dvividhenāpi hetunā yuktaṃ hetumad idaṃ siddham | kiṃ ca --- anityaṃ pralayaṃ gacchati | yasmād utpattimat tasmād anityam | akāraṇavan nityam iti nityasya lakṣaṇam | tadviparītam idam ato 'nityam | tad yathā --- mṛtpiṇḍād utpanno ghaṭaḥ sa cānityo dṛṣṭaḥ | evaṃ mahadādi pradhānād utpannaṃ(p.13) tasmād anityaṃ tasminn eva ca līyate | tathā hi --- pradhāne buddhis tasyām ahaṅkāras tasminn indriyāṇi tanmātrāṇi ca teṣu bhūtāni pralayakāle līyante | tasmād anityam | kiñ ca --- avyāpi asarvagatam | yathā pradhānapuruṣau sarvagatau na tathedam ity arthaḥ | idaṃ hi yasminn eva pradeśe 'vasthitaṃ tasminn eva vartate | kiṃ ca --- sakriyam | yasmāt saṃsaraṇakāle mahadādi kāryaṃ sūkṣmaśarīram āśritya saṃsarati tasmāt sakriyam | kiṃ ca --- anekam bahuvidhaṃ trayoviṃśatiprakārakam | itarac ca --- āśritam | yad yasmād utpadyate tat tadāśritam | buddhiḥ pradhānam āśritā, tāṃ cāhaṅkāraḥ, taṃ cendriyāṇi tanmātrāṇi ca, tāni mahābhūtāny āśritāni | evam āśritam | layaṃ gacchatīti liṅgam | sāvayavam iti | avayantīty avayavā yathā piṇḍasya hastapādādyāḥ | śabdasparśarasarūpagandhādyavayavasampannaṃ vyaktam | kiṃ ca --- paratantram parādhīnam | yathā pitari jīvati putro na svatantra evaṃ vyaktam | pradhānatantrā buddhiḥ, buddhitantro 'haṅkāraḥ, ahaṅkāratantrāṇi indriyāṇi tanmātrāṇi ca, tanmātratantrāṇi mahābhūtānīti | evaṃ paratantram | vyaktam uktam | etadviparītalakṣaṇam avyaktam | ahetumat anutpannatvāt | nityam akāraṇavattvāt | vyāpi sarvagatatvāt | ābrahmastambaparyantaṃ puruṣavad vyāpya pradhānam avasthitam | niṣkriyaṃ sarvavāpakatvāt | ekaṃ sarvakāraṇatvāt | anāśritaṃ prabhaviṣṇutvāt | aliṅgam anutpattikatvāt | niravayavam amūrtatvāt | svatantraṃ sarvotpattikāraṇatvāt // skmv_10 // evam anayāryayā vyaktāvyaktayor vaidharmyam abhihitam | sādharmyam ucyate --- triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi / vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // isk_11 // triguṇaṃ vyaktaṃ mahadādi | pradhānam api triguṇam | kāraṇānugatatvāt kāryasya | yathā kṛṣṇatantuḥ kāraṇaṃ paṭaḥ kāryam api kṛṣṇam eva bhavati | triguṇena kāryeṇāsya kāraṇam api triguṇaṃ bhavatīti pradhānaṃ sādhyate | kiṃ cānyat --- aviveki vyaktam | amī guṇā idaṃ vyaktam iti vivektuṃ na pāryate, tathā pradhānam api idaṃ pradhānaṃ amī guṇā iti na śakyate pṛthak kartum | kiṃ ca --- viṣayo vyaktaṃ mahadādi | sukhaduḥkhamohatayā bhogyaṃ tat puruṣasya | sa hi tasya bhoktā | tathā pradhānam api sarvapuruṣāṇāṃ kṣetrajñānāṃ bhogyam | sāmānyaṃ vyaktam | gaṇikāvat sarvapuruṣāṇām | tathā pradhānam(p.14) api | acetanaṃ vyaktam | sukhaduḥkhamohān na cetayati | tathā pradhānam api | prasavadharmi vyaktam | buddher ahaṅkāras tata indriyāṇi tanmātrāṇi ca tebhyo bhūtāni jāyante | evaṃ pradhānam api buddhiṃ prasūyate | uktam idaṃ vyaktāvyaktayoḥ sādharmyam | idānīṃ "tadviparītas tathā ca pumān" ity uktaṃ, tat pratipādayati | tābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ | tayor yat sādharmyaṃ "triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi" ity uktam | tato 'sau viparīto vidharmī | aguṇo vivekī, aviṣayo 'sāmānyaḥ, cetano 'prasavadharmī ceti | vaidharmyam abhidhāya sādharmyam āha --- tathā ca pumān iti | "hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam" // (sāṅkhyakārikā 10) ity uktam | tad yathā vyaktād visadṛśaṃ pradhānaṃ tathā pradhānasadharmā puruṣaḥ | tathā hi ahetumān nityo vyāpī niṣkriya eko 'nāśrito 'liṅgo niravayavaḥ svatantra iti // skmv_11 // tatra triguṇa vyaktam avyaktaṃ ca nirguṇaḥ puruṣa ity uktam | kimātmakā guṇā ity atrocyate --- prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // isk_12 // tatrāyaṃ samāsaḥ | prītiś cāprītiś ca viṣādaś ca te ātmā svarūpaṃ yeṣāṃ guṇānāṃ te bhavanti prītyaprītiviṣādātmakāḥ | teṣāṃ lakṣaṇam ucyate | tatra prītyātmakaṃ sattvam | ātmaśabdaḥ svabhāve vartate | kasmāt? sukhalakṣaṇatvāt | yo hi kaścit kvacit prītiṃ labhate tatra ārjavamārdavasatyaśaucahrībuddhikṣamānukampājñānādi ca tat sattvaṃ pratyetavyam | aprītyātmakaṃ rajaḥ | kasmāt? duḥkhalakṣaṇatvāt | yo hi kaścit kadācit kvacid aprītim upalabhate tatra dveṣadrohamatsaranindāstambhotkaṇṭhānikṛtivañcanābandhavadhacchedanāni ca tad rajaḥ pratyetavyam | viṣādātmakaṃ tamaḥ | kasmāt? mohalakṣaṇatvāt | yo hi kaścit kadācit kvacin moham upalabhate, tatrājñānamadālasyabhayadainyākarmaṇyatānāstikyaviṣādasvapnādi ca tat tamaḥ pratyetavyam |(p.15) kiṃ cānyat --- prakāśapravṛttiniyamārthāḥ | prakāśaś ca pravṛttiś ca niyamaś ca te arthā yeṣāṃ tathoktāḥ | tatra prakāśayitavyam iti sattvasya, pravartitavyam iti rajasaḥ, niyantavyaṃ saṃhartavyam iti tamasaḥ | kiṃ cānyat --- anyonyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ | tatrāpi samāsaḥ | anyonyābhibhavāś ca anyonyāśrayāś ca anyonyajananāś ca anyonyamithunāś ca yeṣāṃ guṇānām anyonyavṛttayaś ca vidyante tathoktāḥ | caśabdaḥ samuccaye draṣṭavyaḥ | prītyādayaś ca tāvat prāgabhihitāḥ | anyonyābhibhavāś ceti rajastamasor abhibhavāt śāntā vṛttir utpadyate sattvasya dharmādyā | sattvatamasor abhibhavād rajaso ghorā vṛttir utpadyate adharmādyā | sattvarajasor abhibhavāt tamaso mūḍhā vṛttir utpadyate ajñānādyā | kiṃ cānyat --- anyonyāśrayāś ca guṇāḥ | sattvaṃ hi pravṛttiniyamāv āśritya prakāśayati | rajaḥ prakāśaniyamāv āśritya pravartayati | tamaḥ prakāśapravṛttī āśritya niyamayati | tridaṇḍaviṣṭambhavad amī veditavyā iti | kiṃ cānyat --- anyonyajananāś ca guṇāḥ | anyonyaṃ janayanti | kadācit sattvaṃ rajastamasī janayati | kadācit tamaḥ sattvarajasī janayati | yathā saparikarakumbhakārādhiṣṭhito mṛtpiṇḍo ghaṭaṃ janayati tadvaj janayanti | anyonyaṃ bodhayantīty etat pratigṛhyate | yathā devadattayajñadattau parasparaṃ bodhayata | evaṃ buddhisthā guṇāḥ sattvarajastamāṃsi parasparaṃ bodhayanti | evam anyonyajanakā guṇāḥ | kiṃ cānyat --- anyonyamithunāś ca guṇāḥ | aviyogakadharmatvāt | evaṃ hy āhuḥ --- "rajaso mithuna sattvaṃ sattvasya mithunaṃ rajaḥ / ubhayoḥ sattvarajasor mithunaṃ tama ucyate" // (devībhāgavatapurāṇa 3 |50) kiṃ cānyat --- anyonyavṛttayaś ca guṇāḥ | anyonyasya vṛttiṃ janayanti | yathā kācit strī nayavinayavilāsalīlāvatī bhartur ātmano bandhuvargasya ca prītiṃ janayati | saiva sapatnīṣu duḥkhamohau janayati | evaṃ sattvena strībhūtena rajasas tamasaś ca vṛttir janitā | evam anyeṣv api yojyam // skmv_12 // (p.16) atrāha --- na khalu sattvarajastamāṃsi jātyantarāṇi | kutaḥ | svabhāveṣv avasthānāt | iha khalu rūpayauvanadākṣiṇyamatisādhutvasmṛtyugrabhāvābhāvalīlāvilāsasampannā strī sattvasya rūpam upadiśyate | sā ca bhartuḥ sukhāvahā bhavati, sapatnīnāṃ duḥkhāya rāgiṇāṃ mohāya ca | tathā kṣatriyā duḥkhapraharaṇakṛtāparādhāṃ dasyusenām abhinighnatī rajaso rūpam ity upadiśyate | tena ca dasyubhir upadrutānāṃ dāryamāṇānāṃ sukhāvahā bhavati | dasyūnāṃ duḥkhāya mohāya ca | tathā ghanāghano mahākṛṣṇo meghas toyādhmāto 'valambī grasamāna iva nabho bhūmiṃ cābhivardhamānaḥ sabalākaḥ savidyudgambhīrastanitas tamaso rūpam ity upadiśyate | sa ca karṣakāṇāṃ sajjīkṛtabījopakaraṇānāṃ sukho bhavati | sa evānācchāditaśaraṇānām anupārjitabhaktasnehalavaṇānām apraguṇitatṛṇakāṣṭhānāṃ proṣitavadhūnāṃ ca duḥkho mūḍhaś ca | tad evam avasthitasvabhāvatvād ekaṃ sattvarajastamāṃsi | atrocyate jātyantarāṇy amūni trīṇi | lakṣaṇapṛthaktvavyavasthānāt | katham iti cet tad ucyate --- sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ / guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ // isk_13 // atra yat pūrvasyām āryāyām abhihitaṃ sattvalakṣaṇaṃ tal laghutvaprakāśakalakṣaṇaṃ ca | yadā sattvam utkaṭaṃ bhavati devadatte tadā laghūny aṅgāni, viśuddhānīndriyāṇi svaviṣayagrahaṇasamarthāni bhavanti | tadā mantavyam adya me sattvam utkaṭatvena vartate | iṣṭaṃ ca svarūpasādhanahetutvāt | upaṣṭambhakaṃ calaṃ ca rajaḥ | upaṣṭambhakaṃ prerakamunnāḍir ity arthaḥ | yathā mattavṛṣo vṛṣaṃ dṛṣṭvā uddhato bhavati tadvat | athavā garvaś calā kriyety arthaḥ | evaṃ yasmin devadatte yajñadatte vā raja utkaṭaṃ bhavati sa kalahaṃ mṛgayate | kiṃ cānyat calacittaś ca bhavati grāmaṃ gacchāmi striyaṃ kāmaye tapaḥ karomi ityādi | evaṃ nityam utsukamanā bhavati | etad rajolakṣaṇam | tama āha --- guru varaṇakam eva tamaḥ | yad gurutvam āvaraṇatvaṃ cāsti tat tamaḥ | yadā gurūṇy aṅgāni bhavanti | indriyāṇy alasāni svaviṣayagrahaṇāsamarthāni bhavanti | tadānīṃ mantavyam etat tama utkaṭatvena vartata iti | tasmāj jātyantarāṇy eva sattvarajastamāṃsi | yat punar abhyadhāyi --- strī kṣatriyā meghaś ceti | atra traye 'pi brūmaḥ | sattvaṃ rajastamasī āśritya svena rūpeṇāṅgāṅgibhāvaṃ gacchati | tasyāpakārād duḥkham utpadyate | evaṃ rajastamasī yojye | parasparaviruddhānāṃ guṇānāṃ katham ekā vṛttir bhavatīty atrāha --- parasparaviruddhāḥ(p.17) śatravo na hy ekam arthaṃ kurvanti | ime ca guṇāḥ parasparaviruddhā api puruṣārthaṃ kurvanti | kutaḥ | pradīpavac cārthato vṛttiḥ | pradīpena tulyaṃ pradīpavat | arthataḥ kāryavaśāt | parasparaviruddhānām apy amīṣāṃ vṛttir dṛṣṭā | yathā tailāgnivarttikāsaṃyogāt parasparaviruddhā api padārthāḥ saṃhatya ekam arthaṃ prakāśarūpaṃ niṣpādayanty evaṃ guṇā api parasparaviruddhāḥ saṃhatya puruṣārthaṃ kurvanti // skmv_13 // atrāha --- ayam antaraḥ praśno hi | yad uktaṃ pūrvasyām āryāyāṃ "triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi | vyaktam --- "tat katham evaṃ jñāyate 'vyaktam api triguṇatvādiyuktam | atrocyate --- avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt / kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // isk_14 // yo 'py ayam avivekyādir gaṇaḥ prasavadharmyantaḥ sa vyakte 'pi siddho 'vyakte 'pi siddhaḥ | kathaṃ gamyate | traiguṇyāt | yat triguṇaṃ tad aviviktam, yad aviviktaṃ tad viṣayaṃ, yad viṣayaṃ tat sāmānyaṃ, yat sāmānyaṃ tad acetanam, yad acetanaṃ tat prasavadharmi | tasmād avivekyādir guṇas traiguṇyād eva siddhaḥ | tadviparyayābhāvāt | iha hi yatra tantavas tatraiva paṭaḥ yatra paṭas tatraiva tantavaḥ, yas tantūn paśyati sa paṭaṃ paśyati, yo vā paṭaṃ paśyati sa tantūn paśyati | evam eva tantupaṭayor iva vyaktāvyaktayoḥ sambandhaḥ | dūre hi pradhānaṃ sannikṛṣṭe vyaktam | yo hi vyaktaṃ paśyati sa cāvyaktam api paśyati | yo vā yogī pradhānaṃ paśyati sa vyaktam api paśyati | tasmād viparyayābhāvād avivekyādigaṇena siddham avyaktam | itaś ca siddham | kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham | kāraṇasya guṇāḥ kāraṇaguṇās te ātmā svabhāvo yasya tadbhāvaḥ kāraṇaguṇātmakatvam | ātmaśabdaḥ svabhāve vartate | kāraṇaguṇasvabhāvatvāt kāryasya | iha loke yadātmakaṃ karaṇaṃ tadātmakam eva kāryam api bhavati | kāraṇānugatatvāt kāryasya | yathā kaṭunimbavṛkṣāt kaṭur eva raso bhavati madhurāc ca madhuro drākṣādirasaḥ | tasmād avivekyādigaṇena siddham avyaktam | tatra yad uktaṃ bhavatā tat(p.18) katham evaṃ jñāyate avyaktam avivekyādigaṇena yuktam iti tad evam eva tribhir hetubhiḥ pratipāditam | atrāha --- iha loke yan na vidyate tan nāsti | yathā dvitīyam anīśvaraśiraḥ, tṛtīyaḥ pāṇiḥ, śaśaviṣāṇaṃ, vandhyāputrikābhrūvilāsādayo vā | naiva tāvat pradhānapuruṣāv upalabhyete, tau kathaṃ hi sta iti gamyate | himavata upalagaṇaparimāṇaṃ nopalabhyate | kiṃ tan nāsti? evaṃ pradhānapuruṣāv anupalabhyamānāv apy upalabhyete hetubhiḥ | tāṃś ca hetūn upariṣṭād vakṣyāmaḥ // skmv_14 // ta ucyante --- bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca / kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya // isk_15 // asti pradhānam | kutaḥ? bhedānāṃ parimāṇāt | loke yatra kartāsti tasya parimāṇaṃ dṛṣṭam | yathā kulālaḥ parimitāt mṛtpiṇḍāt parimitam eva ghaṭaṃ kurute prasthagrāhakam āḍhakagrāhakaṃ vā | evaṃ vyaktaṃ parimitam | ekā buddhir eko 'haṅkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni iti trayoviṃśatikam | evam etat parimitaṃ vyaktaṃ dṛṣṭvānumānena sādhayāmo 'sty asya kāraṇaṃ pradhānaṃ yad vyaktaṃ parimitam utpādayati | yadi ca pradhānaṃ kāraṇaṃ na syān niṣparimāṇam idaṃ vyaktaṃ syāt | asti cāsya parimāṇaṃ tasmād asti pradhānam | itaś cāsti samanvayadarśanāt | kasya samanvayāt? bhedānām eva | asmād eva kāraṇāc śakalakapālamātrasamastasamanvayaḥ | bhūṣaṇādīn dṛṣṭvā tattvena darśayati | sāmānyaprakaraṇāl lokabhedānām ekaikajātisamanvayo dṛṣṭaḥ | teṣāṃ dharmo 'nvayaḥ, tasmāt samanvayadarśanāt paśyāmo 'sti pradhānaṃ kāraṇam iti | itaś cāsti --- śaktitaḥ pravṛtteś ca | iha yo yasminn arthe śaktaḥ sa tasminn eva pravartate | tad yathā kumbhakāro ghaṭaghaṭikāśarāvodañcavādikaraṇe śaktaḥ | ataḥ sādhayāmaḥ pradhānasyāpy asti śaktir yayā śaktyā vyaktam utpādayati | sā ca śaktir nirāśrayā na bhavati | tasmād asti pradhānaṃ yatra śaktir avatiṣṭhate | itaś cāsti --- kāraṇakāryavibhāgāt | karotīti kāraṇam, kriyata iti kāryaṃ, tayor vibhāgas tasmāt | tad yathā mṛtpiṇḍaḥ kāraṇaṃ ghaṭaḥ kāryam | sa eva(p.19) hi madhūdakapayaḥprabhṛtīnāṃ dhāraṇe samartho na tu mṛtpiṇḍaḥ | evaṃ vyaktāvyaktayor vibhāgaḥ | anyad vyaktaṃ mahadahaṅkāratanmātrendriyamahābhūtaparyantaṃ, tac ca kāryam | anyac ca avyaktaṃ pradhānaṃ viparītaṃ kāraṇam iti | tasmād asti pradhānam | itaś cāsti --- avibhāgād vaiśvarūpyasya | na vibhāgo 'vibhāgaḥ | viśvarūpasya bhāvo vaiśvarūpyam | bahurūpam ity arthaḥ | tasya | trailokyaṃ pañcasu mahābhūteṣv avibhāgaṃ gacchati | pañcamahābhūtāni tanmātreṣv avibhāgaṃ gacchanti | pañcatanmātrāṇy ekādaśendriyāṇi cāhaṅkāre | ahaṅkāro buddhau | sā ca pradhāne | itthaṃ trayo lokāḥ pralayakāle pradhāne 'vibhaktāḥ | prakarṣeṇa dhīyate sthāpyate atrākhilam iti pradhānam | tato hi sṛṣṭau sad evāvirbhavati | na hy asata utpattir na ca sato 'bhāvaḥ | "nāsato vidyate bhāvo nābhāvo vidyate sataḥ" / iti gītāsu(2 |16) | "sad eva somyedam agra āsīt"[chāndogyopaniṣad 6 |2 |1] iti śruteś ca | tad yathā --- dadhyādayaḥ prāk prasūteḥ kṣīre 'vibhaktāḥ santy eva | yady asata utpattis tadā kāṣṭhakhaṇḍād api ghaṭādyutpattiḥ syāt | yato na bhavati | tasmān mṛtpiṇḍe kāraṇe ghaṭādeḥ sata evotpattir iti samīcīnam | yathā jalabhūmyor etadrasagandhādivaiśvarūpyam avibhaktam asty eva sthāvarāṇāṃ jaṅgameṣu jaṅgamānāṃ sthāvareṣu | evaṃ jātyanucchedena sarvaṃ sarvātmakam iti // skmv_15 // asti pradhānaṃ yatra mahadādiliṅgam avibhāgaṃ gacchati | ity evam avaśyambhāvī avibhāgaḥ paścād vibhāgaś cāvirbhavati tat pradhānam | atrocyate --- kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca / pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt // isk_16 // kāraṇam asty avyaktam iti | tad evaṃ pañcabhir ebhir hetubhir jñāyate 'sti tatkāraṇam ekam asya jagato 'vyaktaṃ mūlam iti | atrāha yady ekaṃ pradhānaṃ kathaṃ tarhi anekaṃ kāryam utpādayati | tathā hi naikas tantuḥ paṭākhyaṃ kāryaṃ janayati | itthaṃ pradhānam ekam anekaṃ kāryaṃ janayatīti na jāghaṭīti | ataḥ samādhīyate --- pravartate triguṇataḥ | pradhāne hi sattvarajastamasām avasthānād bahutvasambhavaḥ | tasmāt triguṇataḥ pravartate tridhā vyavahāraḥ | samudayāc ca | yathā gaṅgāyāṃ srotāṃsi samuditāni gaṅgām ārabhante, yathā vā tantavaḥ samuditāḥ paṭaṃ kurvanti evaṃ sattvarajastamāṃsi trayo guṇāḥ samuditāḥ pradhānasthā vyaktaṃ kurvanti | atrāha --- iha loke dvividhaṃ kāraṇaṃ pariṇāmakatvād(p.20) apariṇāmakatvāc ca | tatrāpariṇāmakatvān mṛtpiṇḍadaṇḍasūtrodakavidalān paśyāmaḥ | pariṇāmataś ca kṣīraṃ dadhīti | tatra pradhānaṃ kathaṃ kāraṇam ity atrocyate --- pariṇāmataḥ | yathā kṣīraṃ dadhibhāvena pariṇamati, yad eva kṣīraṃ tad eva dadhi, evaṃ pradhānaṃ vyaktabhāvena pariṇamati | dadhivad vyaktaṃ kṣīravat pradhānam ity arthaḥ | yad evāvyaktaṃ tad eva vyaktam iti | tasmād ucyate pariṇāmataḥ pradhānaṃ kāraṇam iti | atrāha ko dṛṣṭāntaḥ? tad ucyate --- salilavat | yathā salilam ekaṃ himavad himabhāvena pariṇamati, yathā cekṣuraso rasikāṣaṇḍamatsarikāśarkarāphāṇitaguḍabhāvena pariṇamati | yathā vā kṣīraṃ drapsyadadhimastunavanītaghṛtāriṣṭakilāṭakūrcikādibhāvena pariṇamati | evam evāvyaktam ādhyātmikena buddhyahaṅkāratanmātrendriyabhūtabhāvena pariṇamati, ādhidaivikena śītoṣṇavātavarṣādibhāvena pariṇamati | atrāha --- ekasmāt pradhānād utpannās trayo lokāḥ kathaṃ viṣamāḥ? iha ye devās te sukhino manuṣyās te duḥkhinas tiryañco mūḍhāḥ | ekasmāt pradhānād utpannānāṃ trayāṇāṃ lokānāṃ kathaṃ vaiṣamyaṃ mūḍhatvādinety atrocyate --- pratipratiguṇāśrayaviśeṣāt | tad yathā --- ekarasam antarikṣād jalaṃ patitam | tac ca medinīṃ prāpya nānārasatāṃ yāti | pṛthagbhājanaviśeṣāt | evam ime trayo lokā ekasmād api pradhānād utpannā guṇavaiṣamyāt pṛthagbhāvaṃ gatāḥ | yathā deveṣu sattvam utkaṭaṃ tatas te sukhinaḥ, tatrāpi rajastamasī gauṇatayā staḥ | manuṣyeṣu raja utkaṭaṃ tatas te duḥkhitāḥ, teṣv api sattvatamasī staḥ | tiryagyonigateṣu tama utkaṭaṃ tatas te mūḍhāḥ | teṣv api sattvarajasī staḥ | evam ekasmād utpannānāṃ trayāṇāṃ lokānāṃ vaiṣamyaṃ bhavati // skmv_16 // evaṃ dvābhyām āryābhyāṃ pradhānasyādhigamaḥ kṛtaḥ | ata ūrdhvaṃ puruṣasyādhigamaṃ kariṣyāmaḥ | atrāha --- kecid ācāryā iti manyante śarīrendriyabuddhyādivyatirikto nāsti paramātmā | api ca --- etāvān eva puruṣo yāvad indriyagocaraḥ / iti | atrocyate --- śarīrendriyabuddhyādivyatirikta ātmā astīti | ko dṛṣṭāntaḥ? yathā asikośavat | muñjeṣīkāvat | uktaṃ ca --- maśakodumbareṣīkāmuñjamatsyāmbhasāṃ yathā / ekatve 'pi pṛthagbhāvas tathā kṣetrātmanor nṛpa // (p.21) evaṃ śarīrendriyabuddhyādibhiḥ kṣīranīravad ekībhūto 'pi tadvyatirikto 'sti paramātmā puruṣo 'pi | pradhānavat sūkṣmatvān nopalabhyate iti tadadhigamāya hetur abhidhīyate --- saṅghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt / puruṣo 'sti bhoktṛbhāvāt kaivalyārthapravṛtteś ca // isk_17 // asti puruṣaḥ | saṅghātaparārthatvāt | yataḥ saṅghātaś ca parārthaḥ | tasmād hetoḥ | iha loke ye saṅghātās te parārthā dṛṣṭāḥ paryaṅkarathaśaraṇādayaḥ | evaṃ gātrāṇāṃ mahadādīnāṃ saṅghātaḥ samudāyaḥ parārtha eva | (tasmād asti nūnam anyonyādhiṣṭhito yadartho 'yaṃ saṅghāta iti saṅgatiḥ |) paryaṅkarathādayaḥ kāṣṭhasaṅghātāḥ | gṛhādayaḥ kāṣṭheṣṭakādisaṅghātāḥ | na hi te rathagṛhaparyaṅkādayaḥ kim api svārthaṃ sādhayanti | na vā parasparārthāḥ | kiṃ tv asty asau devadattādir yo 'smin paryaṅke śete rathena gacchati gṛhe nivasatīti | (cetasaḥ pratītyā) | evam amī mahadādayaś cakṣurādayo na svārthā na ca parasparārthāḥ, kiṃ tu parārthāḥ | yaś cāsau paraḥ sa cātmā | tasmād anumīmahe asti puruṣaḥ, yasyārthe cakṣurādisaṅghātaḥ śarīram utpannam iti | itaś cāsti --- triguṇādiviparyayāt | trayo guṇā yasya gaṇasyādau sambhavanti sa triguṇādiḥ | triguṇāder viparyayaḥ | tasmāt paśyāmo 'sti puruṣa iti | uktaṃ pūrvasyām āryāyāṃ triguṇam avivekītyādi vyaktapradhānasādharmyam | "tadviparītas tathā ca pumān" iti | aguṇavivekyaviṣayāsāmānyacetanāprasavadharmādiviparyayād ātmano 'stitvaṃ pṛthaktvaṃ ca siddham | ataś cāsti | adhiṣṭhānāt | na hy antareṇādhiṣṭhātāraṃ bhavati vastujātam | tad yatheha loke laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate | atha sārathinānadhiṣṭhitaḥ pravartate tataḥ śarīranāśaḥ syāt | na cātmavināśāya pravartate | api coktaṃ ṣaṣṭitantre --- "puruṣādhiṣṭhitaṃ pradhānaṃ pravartate" iti | tataḥ paśyāmo 'sau paramātmā asti puruṣo yenādhiṣṭhitaṃ pradhānaṃ mahadahaṅkāratanmātrendriyabhūtāny utpādayati | tasmād asti puruṣa iti | itaś cāsti --- bhoktṛbhāvāt | iha madhurāmlatiktalavaṇakaṭukaṣāyāḥ ṣaḍ rasāḥ | etaiḥ ṣaḍbhī rasair yuktaṃ bhojanaṃ dṛṣṭvā bhoktā sādhyate | asti bhoktā yasyedaṃ bhojanam | evam idaṃ vyaktāvyaktaṃ dṛṣṭvā sādhayāmo 'sty asau paramātmā puruṣo yasyedaṃ bhoktur vyaktāvyaktaṃ bhogyam iti | itaś cāsti --- kaivalyārthapravṛtteś ca | kevalabhāvaḥ kaivalyaṃ mokṣa ity arthaḥ | yā tasya pradhānasya pravṛttiḥ sā kaivalyārthā pravṛttiḥ pradhānasyeti // skmv_17 // (p.22) atrāha --- gṛhṇīmas tāvad ebhiḥ pañcabhir adhītair hetubhiḥ śarīravyatirikto 'sau puruṣo 'stīti | sa kiṃ sarvaśarīreṣv ekaḥ puruṣa āhosvit pratiśarīraṃ bhinnaḥ puruṣa iti | kutaḥ saṃśaya iti cec codaka ācāryavipratipatteḥ saṃśayaḥ | iha kecid ācāryā bhedavādina iti manyante --- eko 'yaṃ puruṣaḥ sarvaśarīreṣūpalabhyate maṇisūtravat | iha rasanāyāṃ yāvanto maṇayas teṣu sarveṣv ekam eva sūtraṃ pravartate | evaṃ maṇibhūteṣu śarīreṣu kim ekaḥ sūtrabhūtaḥ paramātmā | āhosvij jalacandravat puruṣa iti eka eva bahuṣu nadīkūpataḍāgādiṣv ivopalabhyate iti | ataḥ saṃśayaḥ kim ekaḥ puruṣo guṇasūtranyāyena āhosvid bahavaḥ puruṣāḥ | atrocyate --- bahavaḥ puruṣāḥ katham iti cet tad ucyate --- janmamaraṇakaraṇānāṃ pratiniyamād ayugapatpravṛtteś ca / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāc caiva // isk_18 // janmamaraṇakaraṇānām iti | janmaniyamād iha kecin nīcajanmānaḥ, kecin madhyamajanmānaḥ, kecid utkṛṣṭajanmānaḥ | yadi punar ekaḥ puruṣaḥ syāt sa eva nīcakulotpannaḥ syāt sa eva utkṛṣṭakulotpannaḥ syāt | kasmāt? puruṣaikatvāt | asti cāyaṃ niyamaḥ, anye 'dhamā anya utkṛṣṭāḥ | tasmād bahavaḥ puruṣāḥ | ataś ca --- maraṇaniyamāt | maraṇe 'pi niyamo dṛṣṭo mama bhrātā mṛto mama pitā ca | tasmād bahavaḥ puruṣāḥ | apare punar itthaṅkāraṃ varṇayanti --- janmamaraṇaniyamāt | iha kaścit kadācin mriyate tadaiva paro jāyate | yady ekaḥ puruṣaḥ syāt tarhi ekasmin jāyamāne sarve 'pi jāyeran | na caivam | mriyamāṇe sarve mriyeran | na caivam | tasmād bahavaḥ puruṣāḥ | itaś ca paśyāmaḥ | karaṇaniyamāt | karaṇānīndriyāṇi śrotrādīni | iha loke kecid badhirāndhamūkādayaḥ | itare ca paṭutarakaraṇāḥ | ataḥ paśyāmo ya upahatendriyās te anye, ye cānupahatendriyās te cānye | tasmāt pratiniyatakaraṇatvād api paśyāmo 'neke puruṣā iti | itaś ca paśyāmaḥ | traiguṇyaviparyayāc caiva | caḥ samuccaye | pūrvoktair hetubhiḥ | asmāc ca hetor ity arthaḥ | ihaikasya brāhmaṇasya trayaḥ putrāḥ sabrahmacāriṇa ekenaiva ekasyāṃ bhāryāyāṃ jātāḥ | tatraikaḥ sāttviko medhāvī śuciḥ sukhī |(p.23) dvitīyo rājaso durmedhāvī duḥkhī | tṛtīyas tāmaso mūḍho nāstikaḥ | yady eke ātmā syād ekasmin sāttvike rājase tāmase vā sarve tathā syuḥ | na tathā bhavanti | ataḥ paśyāmo 'neke puruṣāḥ // skmv_18 // atrāha --- ayaṃ saṃśayaḥ | kiṃ khalu kartā puruṣo 'sty āhosvid akarteti | kutaḥ saṃśaya iti cet, ācāryavipratipatteḥ | loke tāvat puruṣo gacchati dhāvati tiṣṭhati śocati, puruṣeṇedaṃ kṛtam iti vipratipattiḥ | evam ācāryā vedavādino bruvate | vaiśeṣikā api kartā iti mataṃ pratipannāḥ | ataḥ saṃśayaḥ | atrocyate --- akartā puruṣaḥ | katham iti cet tad ucyate --- tasmāc ca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya / kaivalyaṃ mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaś ca // isk_19 // tasmāc ca viparyāsād iti | kartṛkāraṇānāṃ ko viśeṣaḥ atrocyate | tad yathā kaścid yamaniyamarataḥ sāṅkhyayogācāryarato bhikṣur nagare prativasati | sa ca janādiṣu prativarṇāśramavihitāsu kriyāsu pravartamānānāṃ tannagaravāsināṃ sākṣimātro bhavati | ṛtuvaśāt śītoṣṇādīn āyātān anubhavati | tadvad ayaṃ nānāvasthe guṇavimarde vartamāno vaidharmyāt kṣetrajñaḥ sākṣimātraḥ syāt | evaṃ sākṣitvaṃ siddham asya puruṣasya | kevalabhāvaḥ kaivalyaṃ nāma tribhyo guṇebhyo 'nyatvam | yathāsau bhikṣuḥ kadācin nāgarāṇāṃ vivadatāṃ vaktā bhavati tvayā sādhukṛtam iti tvayāsādhv iti | kim evaṃ puruṣo bhavati | atrocyate --- mādhyasthyam | nāsya kenacit kṛtyam asti | udāsīno hy ayam | atrāha --- yady akartā tat kiṃ parakṛtānāṃ prayoktā | atrocyate --- kartṛbhāvaś ca dvividho hi, prayoktā kartā ca | atrodāsīnasya puruṣasya kartṛtvaṃ pratiṣiddhaṃ guṇalakṣaṇena // skmv_19 // atrāha --- yady akartā puruṣaḥ adhyavasāyaṃ tarhi kiṃ karoti dharmaṃ kariṣyāmy adharmaṃ ceti | yadi guṇā adhyavasāyaṃ kurvanti tarhi teṣāṃ sacetanatvaṃ(p.24) syāt | amīṣāṃ cācetanatvam eva prāg upanyastam | atha puruṣo 'dhyavasāyaṃ kurute tadā tasya kartṛtvaprasaṅgaḥ | tasmād ubhayathāpi doṣa iti | atra samādhīyate nāyaṃ doṣaḥ | katham iti cet, tad ucyate --- tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam / guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ // isk_20 // yasmāc cetanasvabhāvaḥ puruṣaḥ, tasmāt tatsaṃyogād acetanaṃ mahadādi liṅgam adhyavasāyābhimānasaṅkalpālocanādiṣu vṛttiṣu cetanāvat pravartate | ko dṛṣṭāntaḥ --- tad yathā anuṣṇāśīto ghaṭaḥ śītābhir adbhiḥ saṃspṛṣṭaḥ śīto bhavati | agninā saṃyukta uṣṇo bhavati | evaṃ mahadādi liṅgam acetanam api bhūtvā cetanāvad bhavati | tasmād adhyavasāyaṃ kurvanti guṇāḥ kāryādiṣu | yad apy uktam --- lokopacārāt kartā puruṣa iti | atra brūmaḥ --- guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ | atra dṛṣṭāntaś ca | kecit kila caurā grāmaṃ hṛtvā dravyaṃ gṛhītvā grāmāntaraṃ gacchanti kṛtakāryāḥ | taiḥ saha sārthena śrotriyo brāhmaṇaḥ panthānaṃ gacchati | tatpadānusāribhir ārakṣibhis te gṛhītāḥ | kṛtāparādhais taiḥ saha so 'pi brāhmaṇo gṛhītas tvam api caura iti | tad yathāsāv acauras tatsaṃsargadoṣeṇa cauratayā pratītas taiḥ | tathā sattvādayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'pi akartāpi kartā bhavati | kartṛsaṃsargāt karteva | paraṃ paramārthatayā akartā puruṣaḥ // skmv_20 // atrāha --- tasmāt tatsaṃyogāt iti pradhānapuruṣasaṃyoga iti cet, saṃyogaḥ kaḥ | anekavidho hi saṃyogaḥ | anyatarakarmajo yathā sthāṇuśyenayoḥ, sampātajo dvayor vā saṃyogo yathā dvyaṅgulākāśayoḥ, svābhāviko yathāgnyuṣṇayoḥ, śaktihetuko yathā matsyodakayoḥ, yādṛcchikaḥ suparnayor vākasmikaḥ | ataḥ saṃśayaḥ | atrocyate --- anyatarakarmajasaṃyogaś ca saṃyogo naiva pradhānapuruṣayor vibhutvāniṣkriyatvāt | nāsti svābhāviko 'pi | tayor nityatvān mokṣābhāvaḥ syād aviyogatvāt | evam eva viṣayahetuke śaktihetukatve ca | atrāha --- kas tarhi pradhānapuruṣayoḥ saṃyoga iti | atrocyate | arthahetukaḥ | kaś cāsāv artha ity atrāha ---(p.25) puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // isk_21 // puruṣasya tāvad darśanārthaṃ saṃyogaḥ | puruṣaḥ pradhānena saha saṃyujyate suguṇāṃ prakṛtiṃ drakṣyāmy ayam arthaḥ | kaivalyārthaṃ tathā pradhānasya saṃyogaḥ | asya tapasvinaḥ puruṣasya jñāne vartamānasya kaivalyaṃ kariṣyāmīti | kaivalyaṃ mokṣa ity arthaḥ | yathā rājā puruṣeṇa saṃyujyate praiṣaṇaṃ me kariṣyatīti | puruṣo 'pi rājñā saṃyujyate vṛttiṃ me dāsyatīti | evaṃ tāvad rājapuruṣayor arthahetukaḥ sambandhaḥ | tathā pradhānapuruṣayor apy arthahetukaḥ sambandhaḥ saṃyogaḥ | kiṃ cānyat | paṅgvandhavad ubhayor api saṃyoga iti | api cātra dṛṣṭāntaḥ | yathā kila kaścid andhaḥ sārthena samaṃ pāṭaliputraṃ prasthitaḥ sa ca sārthaś caurair abhihataḥ | andho 'pi avaśeṣajīvitaḥ kṛcchreṇa mahatā nirjagāma | sa ca sarvasvajanavirahita itaś cetaś ca paribhrāmyan panthānam apaśyan samantāc caṅkramamāṇaḥ kenacid vanamadhyasthena paṅgunā dṛṣṭaḥ proktaś ca | bho bho andha mā bhaiṣīr ahaṃ paṅgur mārgadarśane kuśalī gantum asamarthaḥ | andhena prativacanaṃ proktam --- bhoḥ paṅgo yathā bhavān gamanāśaktas tathāham api na śaknomi draṣṭuṃ, gantuṃ mama sāmarthyam asti | tava darśanasāmarthyenāhaṃ bhavantaṃ skandhenādāya gacchāmy evam ubhayor duḥkhaparihāralakṣaṇā kāryasiddhir astu | evaṃ tayor yathā svārthalabdhihetukaḥ sambandhaḥ saṃyogas tulyaḥ | tadvat | paṅgvandhavat pradhānapuruṣau draṣṭavyau | paṅguvat puruṣo draṣṭavyaḥ | andhavat pradhānam | puruṣasya dṛkśaktiḥ | pradhānasya kriyāsāmarthyam | evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate | puruṣaḥ pradhānaṃ dṛṣṭvā mokṣaṃ gacchati | kiṃ cānyat --- tatkṛtaḥ sargaḥ | tacchabdena pradhānapuruṣau sambadhyete | tābhyāṃ pradhānapuruṣābhyāṃ kṛtas tatkṛtaḥ sargaḥ | tad yathā --- strīpuruṣasaṃyogāt putraḥ sambhavati | evaṃ pradhānapuruṣasaṃyogāt sargotpattir bhavati | sargaśabdena mahadādiliṅgotpattir iti bruvate // skmv_21 // tām utpattiṃ brūmaḥ --- prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ / tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // isk_22 // (p.26) prakṛtiḥ pradhānam adhikurute | brahma avyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ | tasyāḥ prakṛter mahān utpadyate prathamaḥ kaścit | mahān, buddhiḥ, matiḥ, prajñā, saṃvittiḥ, khyātiḥ, citiḥ, smṛtir āsurī hariḥ, haraḥ, hiraṇyagarbha iti paryāyāḥ | tato 'haṅkāraḥ | tasmān mahato 'haṅkāra utpadyate | tasya ime paryāyāḥ --- vaikṛtas taijaso bhūtādir abhimāno 'smitā iti | catuḥṣaṣṭivarṇaiḥ parādivaikharīparyantābhidheyair yat kim apy abhidhīyate buddhyā samarthya tatsakalamādyantākārahakāravarṇadvayagrahaṇenoparisthitapiṇḍīkṛtānukāriṇā bindunā bhūṣitaḥ pratyāhāranyāyenāhaṅkāra ity abhidhīyate | tasmāt ahaṅkārāt ṣoḍaśako gaṇa utpadyate | tāmasād bhūtādināmnaḥ pañcatanmātrāṇi śabdādīni | ata eva tāni mūḍhāni | sāttvikād vaikṛtābhidhānād buddhikarmātmakāni manaḥsahitāni ekādaśendriyāṇi | ata eva tāni kiñcij jānanti | rājasāt taijasābhidhānād ubhayam | mūḍhatvād dhi tamaḥ | prakāśatvāt sattvam | ubhayaguṇayogāt ṣoḍaśako gaṇo 'haṅkārād utpadyate | tasmād api ṣoḍaśakāt madhye yāni pañca śabdāditanmātrāṇi tebhyaḥ pañca bhūtāny ākāśādīni | tatra śabdatanmātrād ākāśam, sparśatanmātrād vāyuḥ, rūpatanmātrāt tejaḥ, rasatanmātrād āpaḥ, gandhatanmātrāt pṛthivī ityādikrameṇa pūrvapūrvānupraveśenaikadvitricatuṣpañcaguṇāny ākāśādipṛthvīparyantāni mahābhūtānīti sṛṣṭikramaḥ | ata eva bhūtānām utpattilayāvabodhanāt bha iti | āgatigatiparijñānāt ga iti | vidan yogī iti va(va iti?) | anati calatīti an | sakalavarṇasampradāyād bhagavān ity abhimānasiddhiḥ | "apy akṣaravarṇasāmānyān(p.27) nirbrūyān na saṃskāram ādriyeta"(nirukti 2 |4) iti nairuktaśrutiprāmāṇyāt | uktaṃ ca --- "utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim / vetti vidyām avidyāṃ ca sa vācyo bhagavān iti" // śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe(5 |78) parāśaravacaḥ | yad uktam --- vyaktāvyaktajña vijñānān mokṣaḥ prāpyata iti | tatra mahadādibhūtaparyantam ity etad vyaktaṃ vyākhyātam | avyaktam api "bhedānāṃ parimāṇāt"(sāṅkhyakārikā 15) ityādibhiḥ pañcabhir hetubhir vyākhyātam | yad uktam --- "pañcaviṃśatitattvajño yatra tatrāśrame rataḥ / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ" // skmv_22 // atrāha --- prakṛter mahān ity uktam | tasya mahataḥ kiṃ lakṣaṇam ity atrocyate --- adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam / sāttvikam etad rūpaṃ tāmasam asmād viparyastam // isk_23 // adhyavasāyo buddhir iti | adhyavasāyo niścayaḥ pratipattiḥ ayaṃ sthāṇur ayaṃ puruṣa iti buddher lakṣaṇam | sā ca buddhir aṣṭāṅgā | sāttvikatāmasarūpabhedāt | tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryam iti | tatra dharmo nāma varṇinām āśramiṇāṃ ca samayāvirodhena yaḥ prokto yamaniyamalakṣaṇaḥ sa dharmaḥ | tatra pañca yamāḥ pañca niyamāḥ | "ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ"(pātañjalayogasūtra 2 |30) | "śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ"(pātañjalayogasūtra 2 |32) | ebhir yamaniyamair yaḥ sādhyate sa dharmaḥ | dhāraṇārtho dhṛñ ity eṣa dhātuḥ śābdaiḥ prakīrtitaḥ / durgatiprapatatprāṇidhāraṇād dharma ucyate // tatra yā sthāvarajaṅgamānāṃ bhūtānāṃ vāṅmanaḥkāyakarmabhir adrohatā sā ahiṃsā | tathā yad bhūtahitam atyantaṃ dṛṣṭaśrutānumitivijñāteṣv artheṣu yathāntaḥkaraṇapratyayopasthitaṃ tathaiva indriyāṇi avilupya vañcanābhrāntipratipattibandhyatāvirahitavāguccāraṇaṃ(p.28) tat satyam | tathā yat sambhrameṣv anyeṣu vātyantikeṣu prayojaneṣu sve sve sthāne samatvād grahaṇasyoparamas tad asteyam | tathā strīpuruṣasaṃyoge parasparaliṅgasaṃyoge śabdasparśarasarūpagandheṣu yaḥ saṅgavyudāsaḥ śrotādyuparatiḥ asaṅkalpaś ca manasa uparatiḥ so 'ṣṭāṅgaṃ brahmacaryam | evaṃ hy āhuḥ saṃyogaśabdasparśarasarūpagandhasaṅkalpasmṛtidharmaphalatyāgādyaṣṭāṅgaṃ brahmacaryam iti | anyac ca | brahmabījaṃ retas tac carati na muñcatīti brahmacārī | brahma vedaṃ vā guruṇā pradattaṃ caratīti | brahmā svayambhūs tasyāyaṃ daṇḍakamaṇḍaludhāraṇādirūpa ākāro brahmavac caratīti vā | evam arjanakrayavikrayādikalpanābhedānām anupādānaṃ sarvathā sarvasyāsvīkaraṇam aparigrahaḥ | iti pañca yamāḥ | yaś cendriyāṇām antaḥkaraṇoparamas tac chaucaṃ bāhyaṃ mṛjjalādinā | "abhakṣyaparihāras tu saṃsargaś cāpy acintitaiḥ / svadharme ca vyavasthānaṃ śaucam etat prakīrtitam" // tathā yad bhaikṣārjitena haviṣā prāṇayātrā | ādhyātmikasyāgner mantragṛhītena homaḥ kartavyaḥ | ahany ahani yajñaśeṣāśanārtham etad āhāralāghavaṃ santoṣaḥ | "sa yāṃ prathamām āhutiṃ juhuyāt prāṇāya svāhā"(chāndogyopaniṣad 5 |19 |1) ity ārabhya "sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ(juhuyāt?) tādṛk tat syāt" (chāndogyopaniṣad 5 |24 |1) iti śruteḥ | tapaḥ kṛcchracāndrāyaṇādi śarīraśoṣaṇarūpam | "viṣayā vinivartante nirāhārasya dehinaḥ |" (bhagavadgītā 2 |59) iti smaraṇāt | nātapasvino yogaḥ siddhyati | anādivāsanāvicitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ sambhedam āpadyata iti tapasa upādānam | tac ca cittaprasādanam abādhamānam āsevyam iti manyante | svādhyāyaḥ praṇavādipavitrāṇāṃ japaḥ | īśvarapraṇidhānaṃ kriyāṇāṃ paramagurāv arpaṇaṃ tatphalasaṃnyāso vā | "brahmārpaṇaṃ brahmahaviḥ(bhagavadgītā 4 |24)" iti, "anāśritaḥ karmaphalam(bhagavadgītā 6 |1)" iti śravaṇāt | ity amīṣāṃ yamaniyamādīnāṃ sevanāt "ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ"(pātañjalayogasūtra 2 |35) ityādyāḥ siddhayaḥ | vaiparītye tu "vitarkabādhane pratipakṣabhāvanam"(pātañjalayogasūtra 2 |33), "vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā duḥkhājñānānantaphalā iti pratipakṣabhāvanam"(pātañjalayogasūtra 2 |34)(p.29) evaṃ ca vartamānasya yoginaḥ "sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt"(pātañjalayogasūtra 3 |51) iti bhikṣor ete yamaniyamāḥ | ebhir yamaniyamair vā sādhyate sa dharmo vyākhyātaḥ | adhunā jñānam āha --- jñānaṃ dvividham | bāhyam ābhyantaraṃ ca | tatra bāhyam --- vīṇāpaṇavagandharvacitrakathāgaṇitavyākaraṇaśāstrāṇi | ābhyantaram --- guṇapuruṣāntaropalabdhilakṣaṇam | anye guṇāḥ sattvarajastamāṃsi anyaḥ puruṣa iti | bāhyena jñānena lokopapattir ābhyantareṇa mokṣa iti | etat jñānaṃ viṣayoparamāt | vairāgyam āha --- arjanarakṣaṇakṣayātṛptihiṃsādidoṣān dṛṣṭvā yo viṣayebhyo viraktas tasya mokṣo nāstīti | ābhyantareṇa jñānapūrvakeṇa vairāgyeṇa mokṣo bhavati bāhyena saṃsāra iti | aiśvaryaṃ īśvarabhāvenety aṣṭavidham | aṇimā laghimā garimā mahimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvam iti | etāni dharmādīni catvāri sāttvikarūpāṇi buddheḥ | yadā sattvena rajastamasī abhibhūte stas tadā sattvodriktaḥ pumān etān guṇān āpnoti | kiṃ cānyat | tāmasam asmāt viparyastam | asmāt sāttvikād dharmāder viparyastaṃ viparītam adharmājñānādyaṃ caturdhā buddhe rūpaṃ tāmasam | ye hiṃsādayo vitarkā ekāśītibhedāḥ | pṛthag daśāpi yamaniyamādyāḥ | tathā adharmo 'jñānam avairāgyam anaiśvaryam ity aṣṭadhā sāttvikatāmasabhedā buddhiḥ | asyā evam vidhāyā buddher ahaṅkāro jāyate // skmv_23 // idānīm ahaṅkārasya lakṣaṇaṃ vyākhyāsyāmaḥ | tad ucyate --- abhimāno 'haṅkāras tasmād dvividhaḥ pravartate sargaḥ / aindriya ekādaśakas tanmātrapañcakaś caiva // isk_24 // (p.30) abhimāno 'haṅkāra iti | rūpe aham rase aham gandhe aham, ahaṃ vidvān, ahaṃ darśanīya ityevamādy abhimāno 'haṅkāraḥ | tasmāt abhimānalakṣaṇād ahaṅkārād dvividhaḥ pravartate sargaḥ | sarga iti sṛṣṭeḥ paryāyaḥ | kaś cāsau sargaḥ? tad ucyate | aindriya ekādaśakaḥ | śrotrādīnīndriyāṇi manaḥparyantāni | tanmātrapañcakaś caiva | tanmātrāṇy atra śabdādīni gandhaparyantāni | evam ekādaśendriyāṇi pañcatanmātrāṇi cotpannāni // skmv_24 // atrāha --- trividho 'haṅkāras taṃ vyākhyāsyāmaḥ | tatra katarasmād ahaṅkārād indriyāṇy utpadyante, katarasmād vā tanmātrāṇīti | atrocyate --- sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt / bhūtādes tanmātraḥ sa tāmasas taijasād ubhayam // isk_25 // sāttvika iti | yadā sattvam utkaṭaṃ bhavati ahaṅkāre tena ca sattvena rajastamasī abhibhūte syātāṃ tadā sāttviko 'haṅkāra ucyate | tasya sāttvikasya vaikṛtika iti pūrvācāryaiḥ saṃjñā kṛtā | sa vaikṛtiko bhūtvā ahaṅkāra ekādaśendriyāṇi utpādayati | tasmāt sāttvikānīmāni viśuddhāni svaviṣayagrahaṇasamarthāni bhavanti | tasmād ucyate --- "sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt" iti | bhūtādes tanmātrāḥ | bhūtādes tamobāhulyād gauṇībhūtasattvarajaso bhūtādināmnaḥ pūrvācāryair nirūpitād ahaṅkārāt tanmātraḥ śabdādipañcako gaṇo jāyate | abhibhūtasattvatamaso rājasāt taijasābhidhānād ahaṅkārāt pravṛttikarmaṇa ubhayaṃ prakāśātmakam ekādaśendriyakaṃ mohātmakaṃ tanmātrikaṃ cāsīd iti sambandhaḥ | taijasa eva rājase 'haṅkāre kriyāśaktir asti | sattvaṃ niṣkriyam ekāki na śaknoty utpādayitum | tamaś ca mūḍhatvād akriyam asamarthaṃ vinā rajaḥ sṛṣṭim utpādayitum | ata ubhe sattvatamasī sṛṣṭiviṣaye rajasānugṛhīte aindriyakaṃ tānmātrikaṃ ca gaṇadvayaṃ janayata iti tātparyārthaḥ // skmv_25 // tatra kāni buddhīndriyāṇi kāni karmendriyāṇīti? ucyate --- buddhīndriyāṇi śrotratvakcakṣūrasananāsikākhyāni / (p.31) vākpāṇipādapāyūpasthān karmendriyāṇy āhuḥ // isk_26 // śrotrādīni buddhīndriyāṇīti ucyante | śabdasparśarūparasagandhān buddhyanta iti buddhīndriyāṇi | indriyāṇy eva tānīndriyāṇi | in iti viṣayāṇāṃ nāma, tāninaḥ viṣayān prati dravantīti indriyāṇi | vākpāṇipādapāyūpasthān karmendriyāṇy āhuḥ | karma kurvanti kārayanti ca | karmendriyāṇāṃ vṛttiḥ | vāk vadatikarma, hastau grahaṇakarmāṇau, pādau viṣamasamanimnonnatabhūpradeśeṣu krāmataḥ, pāyur yathābhuktānnodakamalam utsṛjati, upastha ānandaṃ karoti putram utpādayatīty arthaḥ | evam etāḥ karmendriyāṇāṃ vṛttayo vyākhyātāḥ // skmv_26 // atrāha --- mana indriyaṃ tat kiṃ lakṣaṇam iti | atrocyate --- ubhayātmakam atra manaḥ saṅkalpakam indriyaṃ ca sādharmyāt / guṇapariṇāmaviśeṣān nānātvaṃ grāhyabhedāc ca // isk_27 // ubhayātmakam atra manaḥ | karmendriyeṣu karmendriyam, buddhīndriyeṣu buddhīndriyam | yathā devadatto gopālamadhye sthito gopālatvaṃ kurute mallamadhye sthito mallatvaṃ kurute | kasmāt? yasmād buddhīndriyāṇāṃ vṛttiṃ saṅkalpayati karmendriyāṇāṃ ca | tasmād ubhayātmakaṃ manaḥ | kiṃ cānyat | indriyaṃ ca sādharmyāt | sahadharmasya bhāvaḥ sādharmyam | yasmāt karmendriyāṇi buddhīndriyāṇi ca sāttvikād ahaṅkārād utpadyante, mano 'pi tasmād eva utpadyate | tasmād indriyaṃ manaḥ | tatra manasaḥ kā vṛttiḥ? saṅkalpo vṛttiḥ | buddhīndriyāṇāṃ śabdādayo vṛttayaḥ, karmendriyāṇāṃ vacanādayaḥ | evam ekādaśendriyāṇi saha vṛttibhir vyākhyātāni | atrāha --- ekādaśendriyāṇi kena kṛtāni puruṣeṇa īśvareṇa āhosvit svabhāveneti kuta iyam āśaṅketi cet, imāny ekādaśendriyāṇi ekādaśaviṣayagrāhakāṇi bhavanti | tatrāntaḥkaraṇapradhānabuddhyahaṅkārādyacetanam | tataś ca nūnaṃ cetanena puruṣeṇeśvareṇa vā svabhāveneti | atrocyate --- guṇapariṇāmaviśeṣān nānātvaṃ grāhyabhedāc ca | sattvādayas trayo guṇās te yathā pariṇamanti tasmād guṇapariṇāmaviśeṣād imāny ekādaśendriyāṇi nānā | tadarthāni bhinnāni | śabdasparśarūparasagandhāḥ pañcānāṃ, vacanādānaviharaṇotsargānandāḥ pañcānāṃ, saṅkalpaś ca manasaḥ | eteṣām eva ekādaśānām indriyāṇi grāhakāṇī bhaviṣyanti |(p.32) athaitan nānātvaṃ neśvareṇa na buddhyā nāhaṅkāreṇa na pradhānena na puruṣeṇa na svabhāvena kṛtam, guṇapariṇāmeneti | yady api uktam acetanānāṃ guṇānāṃ vṛttir ayukteti | tan na | kasmād iti cet, tad ucyate | acetanānām api pravṛttir dṛṣṭā | vakṣyati hi --- "vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya / puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya" // (sāṅkhyakārikā 57) iti | tasmād acetanā api guṇā ekādaśendriyabhāvena pariṇamanti | atrāha --- gṛhṇīmas tāvad ekādaśendriyāṇy ahaṅkārād utpannānīti | eteṣām indriyāṇāṃ yathāsthānanikṣepaḥ kena kṛtaḥ | cakṣur uccaiḥ sanniviṣṭaṃ dūrālokane samarthaṃ bhaviṣyatīti | śiraḥpradeśe śrotraṃ sanniviṣṭaṃ dūrāc śravaṇasamarthaṃ bhaviṣyatīti | tvak śarīrābhyantare bahiś ca sanniviṣṭā nānāsparśagrahaṇasamarthā bhaviṣyatīti | jihvā antarmukhaṃ sanniviṣṭā nānārasagrahaṇasamarthā bhaviṣyatīti | evaṃ nāsikā vāk | evam indriyāṇāṃ nikṣepaḥ puruṣeṇa vā kṛta īśvareṇa vā svabhāvena veti | atrocyate --- iha sāṅkhye puruṣeśvarasvabhāvā na kāraṇam | kiṃ tarhi --- asminn ahaṅkāre sthitaiḥ sattvarajastamobhis tribhir guṇair nikṣepaḥ kṛtaḥ | tasmād brūmaḥ --- "guṇapariṇāmaviśeṣān nānātvaṃ grāhyabhedāc ca" | guṇapariṇāmaviśeṣād ekādaśendriyāṇāṃ bhedaḥ | grāhyabhedāc ca | grāhyā ekādaśendriyārthās teṣāṃ bhedād apīndriyāṇāṃ bhedaḥ // skmv_27 // atrāha --- kā kasya vṛttiḥ? ucyate --- rūpādiṣu pañcānām ālocanamatram iṣyate vṛttiḥ / vacanādānaviharaṇotsargānandās tu pañcānām // isk_28 // mātraśabdo viśeṣārthaḥ | yathā bhikṣāmātraṃ labhyate nānyo viśeṣaḥ | tathā cakṣuḥ | gatārthe ālocanamātram iti | ekaikasya pratīndriyaṃ svaviṣayagrahaṇasāmarthyam eva | na hi cakṣuḥ śravaṇasamarthaṃ dānādānasamarthaṃ vā // skmv_28 // ata ūrdhvaṃ buddhyahaṅkāramanovṛttiṃ vakṣyāmaḥ | tad ucyate --- svālakṣaṇyā vṛttis trayasya saiṣā bhavaty asāmānyā / (p.33) sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // isk_29 // svālakṣaṇyeti | buddher adhyavasāya uktaḥ prāk lakṣaṇam | tasyāḥ sa evādhyavasāyo vṛttiḥ | evam abhimāno 'haṅkāralakṣaṇam | tasya vṛttir api sa eva | manasaḥ saṅkalpo lakṣaṇam | tasyāpi sa eva vṛttiḥ | yena yena lakṣaṇenāmī lakṣyante teṣāṃ sa eva vṛttiḥ | evaṃ yā buddhīndriyāṇāṃ na sā karmendriyāṇām | yā ca karmendriyāṇāṃ na sā buddhīndriyāṇām | buddhyahaṅkāramanasāṃ vṛttir abhihitā | sāpy asāmānyā | adhyavasāyābhimānasaṅkalpalakṣaṇā | saiṣā bhavaty asāmānyā asādhāraṇā evam ukte 'rthāt gamyate sāmānyāpi sādhāraṇāpi vṛttir asti | yadapekṣayāsāmānyety ucyate | evam indriyāṇām asāmānyā vṛttir ākhyātā kulastrīsaṃsthānīyā | ata ūrdhvaṃ sāmānyā vṛttir ucyate | sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca | sāmānyakaraṇavṛttiḥ --- samastasyāntaḥkaraṇasyety arthaḥ | prāṇādyā vāyavaḥ pañceti prāṇāpānodānasamānavyānāḥ sarveṣām indriyāṇām sāmānyaṃ kurvanti | sa prāṇo nāma yo mukhanāsāntarago bāhye cāsya viṣaye vṛttiḥ | prāṇanāt prāṇa eṣa ity abhidhīyate | asmin prāṇe yat spandanakarma tat katamena kṛtam ity atrocyate --- trayodaśavidhena karaṇena kṛtam | yataś caivaṃ tasmāt prāṇakarma sarvasya karaṇagrāmasya vṛttiḥ sāmānyā | api cātra dṛṣṭāntaḥ --- yathā kasmiṃścid rājagṛhe pañjare śukāḥ prativasanti | tebhyo devadattena odano darśitaḥ | odanaṃ dṛṣṭvā sarve pracalitāḥ | tadā pañjarakam api calitam | yat pañjarasya pracalanaṃ karma tat sarveṣām śukānāṃ sāmānyam | tadvat prāṇe yat spandanakarma tat sarveṣām indriyāṇāṃ sāmānyam | kiṃ cānyat --- apānenotsṛjati | itaś cāpakramaṇād apāna ity ucyate | apānabahulaś ca devadattaḥ sarpaṃ dṛṣṭvā apasarpati eṣo 'pānaḥ | tasminn apāne yat spandanakarma tat sarveṣām indriyāṇāṃ sāmānyā vṛttiḥ | ārohaṇād arthotkarṣe udāna ity abhidhīyate | nābhipradeśād utthitaṃ gacchati | udānavṛttiś ca devadatta ānandotkarṣaṃ mṛgayati | aham āḍhyo 'smād āḍhyataraḥ kathaṃ syām ity eṣa udānaḥ | asminn udāne yat spandanakarma tat sāmānyā vṛttiḥ sarvendriyāṇām | kiñ cānyat --- hṛdyavasthānaṃ sahabhāvaś ca tena samānaḥ | yo vāyur hṛddeśe vartate sa samānaḥ | tadbahulaś ca ekākī na ramata eṣa samānaḥ | tasmin yat spandanakarma tat sarvendriyāṇāṃ sāmānyavṛttiḥ | kiñ cānyat --- śarīravyāpitayā vyānaḥ | ānakhād ākeśāntaṃ śarīraṃ vyāpya anati calatīti vyānaḥ | vyānabahulo devadattaś ca atyantam anyena vinā ramate |(p.34) tasmin vyāne yat spandanakarma tat sarveṣām indriyāṇāṃ sāmānyavṛttiḥ | tad evaṃ sāmānyakāraṇavṛttiḥ prāṇādyā vāyavo vyākhyātāḥ // skmv_29 // vṛttiṃ vyākhyāsyāmaḥ | tad ucyate --- yugapac catuṣṭayasya hi vṛttiḥ kramaśaś ca tasya nirdiṣṭā / dṛṣṭe tathāpy adṛṣṭe trayasya tatpūrvikā vṛttiḥ // isk_30 // buddhir ahaṅkāro manaś cakṣur ity etāni catvāri yugapad rūpaṃ paśyanti, ayaṃ sthāṇur 'yaṃ puruṣa iti | evaṃ śabdaṃ sparśaṃ rasaṃ gandhaṃ catvāri yugapad gṛhṇanti | evam eṣā yugapac catuṣṭayasya vṛttiḥ | kiṃ cānyat | kramaśaś ca tasya nirdiṣṭā buddhyahaṅkāramanaścakṣuścatuṣṭayasya kramaśo vṛttir bhavati | dvāridvāravibhāgopadeśād hrasvakālatvād vibhāgo na śakyate vaktuṃ tato yugapad ity ucyate | yathā bālapatraśataṃ sūcyagreṇa viddham iti | tad yathā | devadattaḥ panthānaṃ gacchan sthāṇuṃ paśyati tatra tasya saṃśayo bhavati kim ayaṃ sthāṇur uta puruṣa iti | tatra sthāṇurūpaṃ paśyati śakuniṃ ca tatrasthaṃ tato 'sya buddhir bhavati sthāṇur ayam iti | ākuñcanaprasāraṇe karoti tato 'pi puruṣo 'yam iti pratītiḥ | evaṃ buddhyahaṅkāramanaścakṣuṣāṃ kramaśo vṛttir dṛṣṭā cakṣū rūpaṃ paśyati, manaḥ saṅkalpayati, ahaṅkāro 'bhimānayati, buddhir adhyavasyati | evaṃ rasanādiṣv api draṣṭavyam | kiṃ cānyat --- dṛṣṭe tathāpy adṛṣṭe | trayasya tatpūrvikā vṛttiḥ | tacchabdena samanantaroktāni buddhīndriyāṇi bhavanti | rūpe cakṣuḥpūrvikā, śabde śrotrapūrvikā, sparśe tvakpūrvikā, rase jihvāpūrvikā, gandhe ghrāṇapūrvikā buddhyahaṅkāramanasāṃ vṛttir iti // skmv_30 // atrāha --- acetanānīndriyāṇi buddhyahaṅkārau manaś ceti kena hetunā svāṃ svāṃ vṛttiṃ pratipadyante ity atrāha --- svāṃ svāṃ pratipadyante parasparākūtahetukāṃ vṛttim / puruṣārtha eva hetur na kenacit kāryate karaṇam // isk_31 // svāṃ svām iti vīpsām icchanti | (iti trayodaśavidhasya karaṇasya grahaṇaṃ kṛtaṃ bhavati) | pratipadyante gṛhṇantīty arthaāḥ | kiṃ cānyat --- parasparākūtahetukāṃ vṛttim | buddher ākūtaṃ jñātvā ahaṅkāro 'bhimānayati, manaḥ saṅkalpayati, indriyāṇi svāṃ svāṃ vṛttiṃ pratipadyante | ākūtaṃ nāmābhiprāyaḥ | yathā kila caurasenā grāmaṃ hantuṃ gacchati tatra caurasenāpatinā saṅketaḥ(p.35) kṛto 'sti yadāhaṃ hā heti bravīmi tadā sarvaiḥ samavāyena praveṣṭavyam | yadā punar aham ahā heti bravīmi tadā nirgantavyam | etāṃ caurasenāpater ājñām ākūtaṃ jñātvā caurāḥ praviśanti nirgacchanti ca | tatheha caurasenāpatisthānīyā buddhiḥ caurasthānīyānīndriyāṇi | kiṃ svārthaṃ viṣayaṃ pratipadyante āhosvit parārtham ity atrocyate | parārthaṃ gamyate | yasmād āha --- puruṣārtha eva hetuḥ puruṣārthaḥ kartavya eva iti guṇānāṃ pravṛttiḥ | tasmād etat trayodaśavidhaṃ karaṇaṃ puruṣārthaḥ pravartayati | yad apy uktam --- acetanāni karaṇāni kathaṃ pravartanta iti | atra brūmaḥ --- na kenacit kāryate karaṇam | neśvareṇa nāpi puruṣeṇa | svabhāvo nāma kaścit padārtho (nā)sti | yasmāt svayam eva ca trayodaśavidhaṃ karaṇaṃ sve sve viṣaye pravartata iti // skmv_31 // atrāha --- uktaṃ ca bhagavatā na kenacit kāryate karaṇam iti | tat katividhaṃ karaṇam iti? atrocyate --- karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram / kāryaṃ ca tasya daśadhāhāryaṃ dhāryaṃ prakāśyaṃ ca // isk_32 // yad atra karaṇam ity uktaṃ tat trayodaśavidham iti boddhyam | pañca karmendriyāṇi, pañca buddhīndriyāṇi, buddhyahaṅkārau mana iti etat trayodaśavidhaṃ karaṇam iti | atrāha --- āhārakaṃ dhārakaṃ prakāśakaṃ ca tad iti | tatrāhārakam indriyalakṣaṇam | dhārakam abhimānalakṣaṇam | prakāśakaṃ buddhilakṣaṇam | atrāha --- kiṃ tad asti yasyāharaṇaṃ dhāraṇaṃ prakāśanaṃ ca kriyate | atrocyate --- kāryaṃ ca tasya daśadhāhāryaṃ dhāryaṃ prakāśyaṃ ca | kāryam iti śabdasparśarasarūpagandhāḥ pañca, vacanādānaviharaṇotsargānandāḥ pañca | ete daśa viṣayāḥ kāryam ity ucyate | taṃ daśavidhaṃ viṣayaṃ buddhīndriyaiḥ prakāśitam arthaṃ karmendriyāṇy āharanti dhārayanti ca | tad yathā tamasi sthitaṃ pradīpena prakāśitaṃ ghaṭaṃ hasta ādatte dhārayati ca | tad evaṃ yathā ghaṭaṃ tathā śeṣāṇy api // skmv_32 // antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam / sāmpratakālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam // isk_33 // antaḥkaraṇaṃ trividham iti buddhyahaṅkāramanasāṃ grahaṇam | etat trividham antaḥkaraṇasaṃjñitam | daśadhā bāhyaṃ buddhikarmendriyabhedāt | kiṃ cānyat | trayasya viṣayākhyaṃ buddhyahaṅkāramanasāṃ trayāṇām antaḥkaraṇānāṃ bāhyaṃ daśavidhaṃ(p.36) karaṇaṃ viṣayākhyaṃ viṣaya(?) upabhogyam iti | ābhyantaraṃ trikaṃ svāmibhūtaṃ bāhyaṃ daśavidhaṃ bhṛtyabhūtam ity arthaḥ | kiṃ cānyat --- sāmpratakālaṃ bāhyam | yad etad bāhyaṃ daśavidhaṃ karaṇam uktaṃ tat sāmpratakālaṃ vartamānaviṣayagrāhakaṃ bhavati | śrotratvakcakṣurjihvāghrāṇāni vartamānāny eva śabdādīni gṛhṇanti | nātītāni na ca bhāvīni | evaṃ vākpāṇipādapāyūpasthāni vartamāneṣu vacanādeyabhūmimalotsargānandeṣu pravartante nātītābhaviṣyatoḥ | kiñ cānyat --- trikālam ābhyantaraṃ mano'haṅkārabuddhirūpaṃ karaṇaṃ pravartate | buddhir vartamānaṃ ghaṭaṃ buddhyate atītaṃ bhaviṣyantaṃ ca smarati | tad yathā --- yudhiṣṭhirabhīmasenāv āstām atītaviṣayagrāhiṇī buddhiḥ | kalkī bhaviṣyati bhāvivastugrāhiṇī | evam ahaṅkāro 'pi trikālavān | yathāham asmin gṛhe svāmī āsaṃ, bhaviṣyāmi ceti | evaṃ mano 'py atītaṃ saṅkalpayati vartamānaṃ bhāvi ca | yata evaṃ tasmād ucyate "trikālam ābhyantaraṃ karaṇam" iti // skmv_33 // atrāha --- kāni indriyāṇi saviśeṣaṃ viṣayaṃ gṛhṇanti, kāni nirviśeṣam | atrocyate --- buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi / vāg bhavati śabdaviṣayā śeṣāny api pañcaviṣayāṇi // isk_34 // teṣām karaṇānāṃ madhye yeṣām ayam adhikāro vartate teṣāṃ yāni buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇāni pañca tāni saviśeṣaṃ gṛhṇanti aviśeṣam api viṣayaṃ gṛhṇanti | atrāha --- kasya saviśeṣaṃ viṣayaṃ gṛhṇanti kasya nirviśeṣam iti | atrocyate śabdasparśarasarūpagandhāḥ pajña devānāṃ tanmātrasaṃjñitā nirviśeṣāḥ kevalasukhalakṣaṇatvāt | yasmāt tatra duḥkhamohau na stas tasmān nirviśeṣās te iti | tathā hi | viśiṣyante śāntaghoramūḍhatvādineti viśeṣās taiḥ saha saviśeṣāḥ, kevalā nirviśeṣā iti tātparyam | evaṃ śabdādayo manuṣyāṇāṃ saviśeṣāḥ sukhaduḥkhamohayuktā ity arthaḥ | devānāṃ tu buddhīndriyāṇi nirviśeṣaṃ sukhātmakaṃ prakāśayanti | uktāni buddhīndriyāṇi devānāṃ mānuṣāṇāṃ ca | karmendriyāṇi vakṣyāmaḥ | vāg bhavati śabdaviṣayā śeṣāny api pañca viṣayāṇi | tatra devānāṃ vāk pādaṃ pādārdhaṃ ślokam uccārayati | asmākam api tathaiva | ato devānām asmākaṃ ca vāgindriyaṃ tulyam ity arthaḥ | kiṃ cānyat --- śeṣāṇy api pañca viṣayāṇi iti | teṣāṃ(p.37) caturṇām ekaikaṃ pañcaviṣayam | pāṇis tāvat śabdasparśarasarūpagandhayuktaḥ | evaṃ pañcalakṣaṇam eva pāṇīndriyaṃ sannikṛṣṭaṃ pañcalakṣaṇaṃ ghaṭaṃ gṛhṇāti | (yasmāt pañcalakṣaṇaṃ hastaṃ hastendriyaṃ ca) evaṃ śabdādipañcalakṣaṇaḥ pādaḥ pañcātmikāyām eva bhuvi viharati | evaṃ pañcalakṣaṇe pāyūpasthe api pañcalakṣaṇāv utsargānandau kurutaḥ | tasmāt yuktam abhihitam --- "śeṣāṇy api pañca viṣayāṇi" iti // skmv_34 // idānīṃ buddhiviṣayakhyāpanāyedam ucyate --- sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt / tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // isk_35 // sāntaḥkaraṇā antaḥkaraṇe ahaṃmanasī tābhyāṃ saha vartate yā buddhiḥ sā tathoktā | sā buddhiḥ sarvaṃ viṣayaṃ niravaśeṣaṃ triṣv api kāleṣu yasmād avagāhate vyāpnoti gṛhṇāti śabdādyaṃ pañcavidhaṃ tasmād eva tanmanobuddhyahaṅkāralakṣaṇaṃ trividham eva karaṇaṃ sādhanaṃ, kriyate 'nenetikṛtvā | śeṣāṇi punaḥ dvāri bāhye yāni buddhikarmendriyatayā pratītāni śrotravākprabhṛtīni daśa tāni tasyā eva mano'haṅkārayuktāyā buddher viṣayagrahaṇāya dvārāṇi pratīkāny eva na tu karaṇatayā sānvayāni | tathā etair daśabhir dvāraiḥ sāntaḥkaraṇā buddhir eva viṣayān gṛhṇātīti trividham eva karaṇam ity arthaḥ // skmv_35 // kiñ cānyat --- ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // isk_36 // ete iti buddhikarmāntaḥkaraṇabhedās trayodeśa pradīpakalpāḥ pradīpatulyāḥ | kiṃ cānyat | parasparavilakṣaṇāḥ | bhinnalakṣaṇā visadṛśā ity arthaḥ | śrotraṃ hi śabdaṃ gṛhṇāti, na sparśādīn | evam itaratra | vāg vakty eva na gṛhṇāti gacchati viharaty ānandati | evaṃ pāṇyādiṣu | manaḥ saṅkalpayati nāhaṅkurute | ahaṅkāraś cābhimanute na saṅkalpayati | evaṃ dvādaśāpi svaṃ svam arthaṃ puruṣabhogyatayā prakāśya buddhau prayacchanti nikṣipanti | tad buddhisthaṃ viṣayaṃ sukhaduḥkhādyaṃ puruṣa upalabhate // skmv_36 // kiñ cānyat --- sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ / saiva ca viśinaṣṭi tataḥ pradhānapuruṣāntaraṃ sūkṣmam // isk_37 // (p.38) nirviśeṣaṃ triṣv api kāleṣu yo yo viṣayaṃ prati upabhogo devatiryagyoniṣu taṃ taṃ puruṣasya yasmād hetor buddhir eva sādhayati niṣpādayati | rājāmātyavat | yathā sarveṣāṃ bhṛtyānāṃ mantrī upalabdhiṃ vidhāya rājani nivedayati | evaṃ karmendriyāṇi prakāśya buddhau prayacchanti | buddhir api puruṣāya prayacchati samarpayati | anena prakāreṇa buddhir abhyudayaphalena | yāvajjñānaṃ notpadyate tāvat puruṣaṃ yojayati | svairiṇīva kāmukaṃ mūḍhavijñānaṃ ghṛtādyupacāraiḥ | buddhipreritā ahaṃmanobuddhikarmendriyākhyā viṣayān na svārthaṃ na ca buddhyarthaṃ kiṃ tu puruṣārtham eva sādhayanti | yathā salakṣmīkasvairiṇīgṛhe dāsyas tadādeśena rasavatīṃ na svārthaṃ na ca svāmitayāvasthitasvairiṇy arthaṃ kiṃ tu tayāpahṛtavivekavijñānasya kāmukasya kṛte nirvartayanti tadvat | yāvad asau vimūḍhas tāvad anayā buddhyā svairiṇy eva kāmuko viṣayair upahriyate | yadāsau katham api guruśāstrātmānubhavādibhir ātmānaṃ cetayate tadā svairiṇīva buddhir api puruṣaṃ vihāya saṃśāmyati | tato 'sau kevalatayāvatiṣṭhate | tadanubhavāvasthitir muktir iti yat kiñcid idam aprastutam | prastutam ucyate | kiñ cānyat | ataḥ saiva ca viśinaṣṭi tataḥ pradhānapuruṣāntaraṃ sūkṣmam | sūkṣmaṃ durvijñeyam | pradhānapuruṣāntaraṃ nānātvam | sūkṣmatvād atīva durbodham iti yāvat | buddhir hi adhyavasāyātmikā svavyāpāreṇa cādhyavasāyena sādhayati | ahaṅkārendriyatanmātrabhūtādhyavasāyena jagat pradhānapuruṣāntaravivecanena vivicya svayaṃ mriyate | ata evoktam --- "ahaṅkāro dhiyaṃ brūte mainaṃ suptaṃ prabodhaya / prabuddhe paramānande na tvaṃ nāhaṃ na tajjagat // mayi tiṣṭhaty ahaṅkāre puruṣaḥ pañcaviṃśakaḥ / tattvavṛndaṃ parityajya sa kathaṃ mokṣam icchati // yo 'sau sarveśvaro devaḥ sarvavyāpī jagadguruḥ / dehītipadam uccārya hā mayātmā laghuḥ kṛtaḥ" // akṛtapuṇyacaraṇair na prāpyaṃ pradhānapuruṣayor nānātvam | tayor evāntaraṃ darśayati | tvam anyam ātmānaṃ na vetsi | pradhānam anyat | sattvarajastamāṃsi trayo guṇāḥ prādhānikā amūrtāḥ sāmyāvasthāyāṃ pradhānākhyāḥ | teṣām ekatayodrekāt triguṇā buddhir anyā, anyo 'haṅkāraḥ, pañca tanmātrāṇy anyāni, ekādaśendriyāṇy anyānīti buddhvā tattvāni mokṣaṃ gacchanti | na hi bhagavataḥ kapilasya mate kim api kartavyam anuṣṭheyatayā, kiṃ tu sāṅkhyānāṃ (p.39) pañcaviṃśatitattvajñānam eva sādharmyeṇa vaidharmyeṇa ca niḥśreyasahetuḥ | uktaṃ ca --- hasa piba lala moda nityaṃ viṣayānupabhuñja kuru ca mā śaṅkām / yadi viditaṃ te kapilamataṃ tat prāpsyase mokṣasaukhyaṃ ca // skmv_37 // atrāha --- uktaṃ bhagavatā pūrvasyām āryāyāṃ "viśeṣāviśeṣaviṣayāṇīndriyāṇi" iti | tatra ke viśeṣā ke 'viśeṣā iti | atrocyate --- tanmātrāṇy aviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ / ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca // isk_38 // yāni bhūtādisaṃjñāt tāmasād ahaṅkārād utpannāni pañca tanmātrāṇi śabdādīni tāny aviśeṣā ity ucyante | devānāṃ tanmātrāṇi sukhalakṣaṇā viṣayās tatrāpi rajastamasī staḥ kiṃ tu tatra sattvam utkaṭatvena vartate tasmād aviśeṣā ity ucyante | na viśiṣyante śāntaghoramūḍhatvādibhiḥ sattvodrekāt kevalasukhatayā ity arthaḥ | tarhi viśeṣāḥ ke? atrāha --- tebhyo bhūtāni pañca pañcabhyaḥ | śabdādibhyaḥ pañcabhyaḥ ākāśādīni pañca mahābhūtāni pūrvapūrvānupraveśād ekadvitricatuṣpañca guṇāny utpadyante | ete smṛtā viśeṣāḥ | atrāha --- eteṣāṃ kiṃ lakṣaṇam iti | atrocyate | etāni pañca mahābhūtāni manuṣyāṇāṃ viṣayāḥ | śāntā ghorā mūḍhāś ca | tatrākāśaṃ śāntaṃ ghoraṃ mūḍhaṃ ca | śāntaṃ tāvat sukhalakṣaṇam | yathā kaścid garbhagṛhāt niṣkrāntaḥ avakāśasthitas tasya tadākāśaṃ sukhahetutvāc chāntaṃ syāt | tad evoṣṇaśītavātādisaṃyogād duḥkhatvād ghoraṃ syāt | pathi gacchataḥ kāndiśīkasya kevalaṃ sarvatrākāśaṃ paśyato mārgādyanabhijñasya puṃsas tad eva mūḍhaṃ syāt | evaṃ vāyau traividhyam | yathā garbhagṛhavāsino vātāyanadvāreṇa vāyuḥ praviśan sukhahetutvāc chāntaḥ | tenaivoṣṇamāsi sampannena duḥkhotpādakatayā duḥkhī syād ity asau vāyur ghoraḥ | sa eva vāyuḥ śītakāle śītaṃ janayan mūḍhaḥ | evam agniḥ śītārtasya śāntaḥ | grīṣmakāle tāpārtasya ghoraḥ | grāmādidāhe pravṛddho 'gniḥ puṃso mohotpādakatayā mūḍhaḥ | evam āpo gharmārtasya sukhadatvāc chāntāḥ | hemante duḥkhadatvād ghorāḥ | samudramadhyagatasya puṃsaḥ tīram apaśyato mohahetutvān mūḍhāḥ | evaṃ pṛthvī navaśādvalopacitā prāvṛṣi sukhakāriṇīti śāntā | grīṣmakāle uṣṇabālukā ghorā | saiva pathikasya mārgānabhijñasya prāṇigrāmādyapaśyato mūḍhā | evaṃ devānāṃ nirviśeṣā viṣayāḥ | tanmātrasaṃjñitā nirviśeṣāḥ kevalā evānandamayāḥ śāntaghoramūḍhatayāviśiṣṭāḥ svabhāvarūpāḥ(p.40) śarkarākaṭutiktādirasā niścitaṃ svabhāvamādhuryāmṛtā upameyasukhaśālikṣīram iva | mādhuryakṣārakaṭvādipārthivaguṇasampṛktaṃ svabhāvarasaṃ jalam ivāmī viṣayāḥ(?) | devānām evaṃ nirviśeṣāḥ syuḥ | tanmātrasaṃjñitāḥ sukhalakṣaṇā eva | manuṣyāṇāṃ viyadādibhūtamayatvāt bhūtānīva sukhaduḥkhamohalakṣaṇās te ity arthaḥ // skmv_38 // atrāha --- kim etāv anta eva viṣayāḥ, na hi | kiṃ tv anye 'pi santi | ke punas te iti? ucyate | sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ / sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante // isk_39 // tatra sūkṣmās tāvat pañca tanmātrakāḥ tair evādisarge sūkṣmaśarīrāṇi trayāṇām api lokānāṃ prārabdhāni | tat sūkṣmaśarīramṛtukāle mātur udaraṃ praviśati | mātū rudhiraṃ pituḥ śukram | vedāntavādino 'py evam āhuḥ | prāṇinaḥ svarganarakādiṣu svakarmabhogānantaramatrājigamiṣavaḥ somamaṇḍale līnā bhūtvā vṛṣṭayo bhavanti | tato 'nnam, tat strīpuṃsābhyām upabhuktaṃ śukraśoṇite, tataḥ puruṣa iti | "vettha yathā pañcamyām āhutāv āpaḥ puruṣavacasa"(chāndogyopaniṣad 5 |3 |3) ity ārabhya "iti tu pañcamyām āhutāv āpa"(chāndogyopaniṣad 5 |9 |1) ity āhuḥ | purāṇeṣv api "somavṛṣṭyannaretāṃsi puruṣas tatra pañcamaḥ / sa jīvaty agnaye paścād dharanty asmād yato 'bhavat" // iti | tad evaṃ sūkṣmaśarīrasyopacayaṃ karoti | mātur aśitapītānnaraso mātṛnāḍīsambandhena praviśya sūkṣmaśarīrasya śukraśoṇitamayasyopacayaṃ kurute | mātuś ca nāḍyā bālasya nābhirandhraṃ praviśati | yathaikena mārgeṇa śākavāṭasyāpy āyanam udakaṃ karoti evam annapānasya raso mātṛnāḍīgato bālasya nābhiṃ praviśati | praviśya bālaśarīrasyāpy āyanaṃ karoti | tatra sūkṣmaśarīrasyākṛtir yādṛglakṣaṇā bahiḥśarīrasya bhavati hastapādaśiraḥpṛṣṭhodarajaṅghāgulpha iti | api ca śiṣṭā vadanti bahiḥśarīraṃ ṣāṭkauśikam iti | rudhiramāṃsatvaco mātṛjāḥ snāyvasthimajjānaḥ pitṛjāḥ | evam etad bāhyaśarīram ābhyantarasūkṣmaśarīrasyopacayaṃ kurute | tasyaiva bahiḥśarīropacitasya sūkṣmaśarīrasya prasavakāle yonyā nirgatasya mātur udarāt bāhyāni pañca mahābhūtāni pṛthivyādīni viharaṇasaṃsthānīyāni kṛtāni | yathā kasyacid rājakumārasya mātāpitṛbhyām upacitasya pañca mahābhūtāni kṛtāni | ākāśam avakāśane, bhūmir viharaṇe, āpaḥ piṇḍīkaraṇe śuddhau ca, agnir(p.41) āhārapacane, vāyur vyūhane, asya śarīrasyaivam ete viśeṣāḥ trividhāḥ | sūkṣmā mātāpitṛjāḥ saha prabhūtaiḥ | pra ity upasargaḥ | evaṃ sūkṣmā mātāpitṛjā bhūtāni cety arthaḥ | tāni ca pṛthivyādīni | evam ete tridhā viśeṣāḥ | ye cānye prāg abhihitā viśeṣāḥ śāntā ghorā mūḍhāś ca | atrāha --- eteṣu triṣv api viśeṣeṣu ke nityāḥ ke 'nityā ity atrocyate --- sūkṣmās teṣāṃ niyatāḥ | sūkṣmā iti yair ādisargārambhas te niyatā nityā ity arthaḥ | tair ārabdhaṃ sūkṣmaśarīram asmin sthūlaśarīre patati tad adharmeṇa saṃyuktaṃ paśumṛgapakṣisarīsṛpasthāvarāntāni pañca sthānāni paśyati | dharmādharmayoḥ sāmyena brāhmaṇādīni caṇḍālāntāni paśyati | evaṃ sūkṣmaśarīraṃ niyataṃ yāvat saṃsāram ity arthaḥ | tad yāvaj jñānaṃ guṇapuruṣāntaropalabdhirūpaṃ notpadyate tāvat saṃsarati, utpanne jñāne nivartate | tasmiṃś ca nivṛtte puruṣo mokṣaṃ gacchati | uktaṃ ca --- "dehe mohāśraye bhagne yuktaḥ sa paramātmani / kumbhākāśa ivākāśe labhate caikarūpatām" // "yathā darpaṇābhāva ābhāsahānau" ityādi | tasmād etat sūkṣmam | mātāpitṛjā nivartante tat sūkṣmaśarīraṃ parityajya maraṇakāle mātāpitṛjaṃ patati | tat sūkṣmaśarīraṃ jñānam aviduṣāṃ saṃsarati // skmv_39 // atrāha --- uktaṃ ca bhagavatā --- "mātāpitṛjā nivartante tat sūkṣmaṃ saṃsaratīty arthaḥ | atrocyate --- pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam / saṃsarati nirupabhogaṃ bhāvair adhivāsitaṃ liṅgam // isk_40 // pūrvotpannam ityādi | sargotpannam ity arthaḥ | yāvaj jñānaṃ notpadyate tāvat saṃsāre sthirataraṃ sthitam ity arthaḥ | kiñ cānyat --- asaktaṃ, kvacin na saktam ity asaktaṃ devamānuṣatiryakṣu sūkṣmatvāt | niyataṃ nityam ity arthaḥ | pañca karmendriyāṇi pañca buddhīndriyāṇi pañca tanmātrāṇi mano buddhir ahaṅkāra evam aṣṭādaśa --- mahadādisūkṣmaparyantam iti | mahāny asyādau, sūkṣmāṇi tanmātrāṇi śabdādiviṣayākhyāny ante yasya tat tathoktam | antaḥkaraṇabahiḥkaraṇāni trayodaśa tanmātrāṇi pañca ceti | atrāha --- tat kiṃ karoti | atrocyate --- saṃsarati devamānuṣatiryagyoniṣu jīvabhāvam āgacchati | tad dhi(p.42) nirupabhogaṃ śabdādayo viṣayā upabhogās tair virahitam | trayodaśakaraṇātmakam evety arthaḥ | bhāvair adhivāsitaṃ devamānuṣatiryagbhāvādhivāsitam evety arthaḥ | yathā tilapatanavastravāsanavat(?) | tadvat śāntā bhāvā bhavanti | devabhāvāḥ śubhena miśreṇa mānuṣā aśubhena tiryaktvam | liṅgaṃ pralayakāle pradhāne layaṃ gacchatīti liṅgam | prakarṣeṇa dhīyate kṣipyate 'tra sarvam iti pradhānam // skmv_41 // atrāha --- sūkṣmaśarīreṇa nāsti prayojanam | tarhi trayodaśavidhaṃ karaṇam eva kathaṃ saṃsaratīti? atrocyate --- citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā / tadvad vināviśeṣais tiṣṭhati na nirāśrayaṃ liṅgam // isk_41 // ihāśrayāśrayiṇoḥ sambandho dṛṣṭaḥ | na hy āśrayaṃ vināśrayī tiṣṭhati | kuḍyāpaṭāśrayaṃ kṛtvā citram avatiṣṭhate | tad idaṃ sūkṣmaśarīraṃ kuḍyapaṭasthānīyaṃ citrasaṃsthānīyaṃ trayodaśavidhaṃ karaṇam | tad evaṃ sati yad uktaṃ bhavatā trayodaśavidhaṃ karaṇam eva saṃsaratīti tan mithyā | kiṃ cānyat --- sthāṇvādibhyo vinā yathā chāyā iti | sthāṇupuruṣādibhir vinā yathā chāyā na bhavati | chāyāṃ vinā te ca na bhavanti | yathāgninā vinā prakāśo na bhavati | tadvad vināviśeṣais tiṣṭhati na nirāśrayaṃ liṅgam iti | aviśeṣā iti tanmātrāṇi svābhāvikakṣīrajalavac śāntaghoramūḍhatvarahitatvāt | tair ārabdhaṃ sūkṣmaśarīram | tena sūkṣmaśarīreṇa sargādiprārabdhena vinā nirāśrayaṃ trayodaśakaraṇākhyaṃ liṅgaṃ na tiṣṭhati | ato yad uktaṃ bhavatā "kim aviśeṣair ārabdhasūkṣmaśarīrakalpanayā prayojanaṃ trayodaśavidhaṃ karaṇam ea saṃsarati" iti, tan mithyā // skmv_41 // atrāha --- sūkṣmaśarīraṃ trayodaśavidhakaraṇasampannaṃ kena hetunā saṃsaratīti? atrocyate --- puruṣārthahetukam idaṃ nimittanaimittikaprasaṅgena / prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam // isk_42 // puruṣārthaḥ kartavya iti pradhānasya tāvat pravṛttiḥ | sa cārtho dvividhaḥ | śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaś ca | śabdādyupalabdhir brahmalokādiṣu bhogāvāptir guṇapuruṣāntaropalabdhir mokṣa iti | tasmād uktam --- puruṣārthahetukam idaṃ sūkṣmaśarīram iti | kiṃ cānyat --- nimittanaimittikaprasaṅgena(p.43) | tatra nimittaṃ dharmādyaṣṭavidham | tat purastāt vakṣyāmaḥ "dharmeṇa gamanam ūrdhvam" ityādi | prakṛtiḥ pradhānam | vibhutvaṃ prabhutvaṃ tasya yogāt(tadvibhutvayogāt) | yathā kaścid rājā prabhutvayogena svarāṣṭre yad yad icchati tat tat karoti | evaṃ pradhānam api prabhutvayogena mānuṣyaṃ vā daivaṃ vā tairyagyonyaṃ vā kurute | evaṃ sūkṣmaśarīraṃ trayodaśavidhena karaṇena saṃyuktaṃ hastinyā udara praviśya hastī bhavati | strīśarīraṃ praviśya manuṣyo bhavati | paśur bhavati | tasmāt naṭavad vyavatiṣṭhate liṅgam // skmv_42 // atrāha --- ukta purā bhāvair adhivāsitaṃ liṅgaṃ sūkṣmaśarīraṃ saṃsarati | tat ke bhāvā iti? atrocyate --- sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmādyāḥ / dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaś ca kalalādyāḥ // isk_43 // trividhā bhāvāś cintyante | tatra kecit sāṃsiddhikāḥ, kecit prākṛtikāḥ, kecid vaikṛtāḥ | tatra sāṃsiddhikās tāvat --- yathā kapilasya bhagavataḥ paramarṣer ādisarge utpannasyeme catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti | ete sāṃsiddhikā ucyante | prākṛtikā nāma brahmaṇaḥ putrāḥ kila sanakādayo babhūvuḥ | teṣām utpannakāryakāraṇānāṃ śarīravatāṃ ṣoḍaśavarṣāṇām evaite catvāro bhāvā akasmād evotpannā nidhidarśanavat | ete ca prākṛtikā bhāvā ucyante | vaikṛtikā yathā --- ācāryādimūrtim adhikṛtya utpannā vaikṛtikā ity ucyante | ācāryaṃ nimittaṃ kṛtvā jñānam utpadyate | jñānād vairāgyaṃ, vairāgyād dharmo, dharmād aiśvaryam | evam ete catvāro bhāvā asmadādiṣv api vartante | tad eva vaikṛtā ity ucyante | evam ete tridhā bhāvā vyākhyātā yair adhivāsitaṃ mahadādi liṅgaṃ saṃsarati | atrāha --- dharmo, jñānam, vairāgyam aiśvaryam, adharmo 'jñānam avairāgyam anaiśvaryam | evam ete 'ṣṭau bhāvāḥ kva vartante? pūrvarṣibhiḥ dṛṣṭāḥ karaṇāśrayiṇaḥ | karaṇāny(p.44) ucyante buddhikarmāntaḥkaraṇabhedāt trayodaśa | tāny āśrityāṣṭau bhāvāḥ pravartante | uktaṃ hi "adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam" ity evamādi | kiṃ cānyat --- kāryāśrayiṇaś ca kalalādyāḥ | yathā sūkṣmaśarīram utpattikāle mātur udaraṃ praviśati | mātuḥ rudhiraṃ pituḥ śukraṃ tasya sūkṣmaśarīrasyopacaya kurute | kalalabudbudaghanamāṃsapeśīgarbhakumārayauvanasthāvirādayo 'nnapānarasanimittā utpadyante | tatra ucyate --- "kāryāśrayiṇaś ca kalalādyā" iti | kalalagrahaṇaṃ virāganimittam // skmv_43 // uktaṃ pūrvasyām āryāyāṃ "nimittanaimittikaprasaṅgena" "naṭavad vyavatiṣṭhate liṅgam" iti | tatra kiṃ nimittaṃ kiṃ ca naimittikam iti? atrocyate --- dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty adharmeṇa / jñānena cāpavargo viparyayād iṣyate bandhaḥ // isk_44 // tatra dharmo nimittam | iha loke dharmaṃ yaḥ kurute tan nimittaṃ kṛtvā sūkṣmaśarīram ūrdhvaṃ gacchati | ūrdhvam ity aṣṭānāṃ devayonīnāṃ grahaṇam | tatra ādyaṃ brāhmam | prājāpatyam, aindraṃ, pitryaṃ, gāndharvaṃ, yākṣaṃ, rākṣasaṃ, paiśācam ity etāny aṣṭau sthānāni sūkṣmaśarīraṃ gacchati | tatra dharmo nimittam, ūrdhvagamanaṃ naimittikam | kiṃ cānyat --- gamanam adhastād bhavaty adharmeṇa | iha loke yamaniyamalakṣaṇo dharmas tadviparīto hy adharmaḥ, tenādharmeṇa sūkṣmaśarīram adhastād gacchati paśvādi | paśumṛgapakṣisarīsṛpasthāvaram iti pañcadhā tiryak sthāvarāntam | atrādharmo nimittam, adhogamanaṃ naimittikam | kiṃ cānyat --- jñānena cāpavargaḥ | yat pañcaviṃśatitattvajñānaṃ tena jñānena tatsūkṣmaśarīraṃ nivartate | paramātmāpavargaṃ prāpnoti mokṣaṃ gacchatīty arthaḥ | ato jñānaṃ nimittam apavargo naimittikaḥ | anyac ca viparyayād iṣyate bandhaḥ | kasya viparyayāt | jñānasya viparyayo 'jñānaṃ, tenājñānenāhaṃ darśanīyaḥ subhago 'haṃ bhoktāham iti manyate | tenājñānena manuṣyatiryagdeveṣv ātmānaṃ nibadhnāti | na mokṣaṃ gacchatīty arthaḥ | ato 'jñānaṃ nimittaṃ bandho naimittikāḥ | sa ca bandhas trividhaḥ | prakṛtibandho vaikārikabandho dakṣiṇābandhaś ceti | tatra prakṛtibandho nāmāṣṭāsu prakṛtiṣu paratvenābhimānaḥ | vaikārikabandho nāma brahmādisthāneṣu śreyobuddhiḥ | dakṣiṇābandho nāma gavādidānejyānimittaḥ | evaṃ caturvidhaṃ nimittanaimittikaṃ vyākhyātam // skmv_44 // (p.45) anyad apy evaṃvidham ucyate caturdhā --- vairāgyāt prakṛtilayaḥ saṃsāro rājasād bhavati rāgāt / aiśvaryād avighāto viparyayāt tadviparyāsaḥ // isk_45 // yathā kasyacid vairāgyam asti | (jitendriyo viṣayebhyo virakto na yamaniyamaparaḥ kevalam) na tu jñānam asti guṇapuruṣāntarākhyam | tenājñānena vairāgyapūrveṇa nāsti mokṣaḥ | kevalam aṣṭāsu prakṛtiṣu layo bhavati pradhānabuddhyahaṅkāratanmātreṣu | tatra līnam ātmānaṃ muktam ity avagacchati bhūyaḥ saṃsaraṇakāle saṃsarati triṣu lokeṣu śarīrotpattir bhavati | tatra vairāgyaṃ nimittaṃ prakṛtilayo naimittikaḥ | kiṃ cānyat --- saṃsāro rājasād bhavati rāgāt | yo 'yaṃ rājaso rāgo 'vairāgyaṃ yajñaṃ karoti, dānaṃ dadāti, amunāmuṣmin loke sukhaṃ me bhāvīti | tena rāgeṇa saṃsāro bhavati | brahmādisthāneṣu janma bhavati | tatra rāgo nimittaṃ saṃsāro naimittikaḥ | kiṃ cānyat --- aiśvaryād avighātaḥ yat pūrvam aiśvaryam aṇimādikam aṣṭavidhaṃ nirdiṣṭaṃ tasmād aiśvaryāt prārthitānām avighāto bhavati na muktiḥ | avighāto 'skhalanam | viparyayāt tadviparyāsaḥ | viparyayād anaiśvaryāt tadviparyāsaḥ prārthitānām aprāptir ity arthaḥ | tatrānaiśvaryaṃ nimittam | prārthitasyāprāptilakṣaṇo viparyāso naimittikaḥ | evaṃ ṣoḍaśako nityanaimittikaprasaṅgo vyākhyātaḥ | prakṛtilayaḥ prakṛtibandha ity ucyate | yajñādibhir dakṣiṇābandha ity ucyate | aiśvaryādinimitto bhogo vaikārika ity ucyate // skmv_45 // nanu nimittanaimittikaprasaṅgaḥ kimātmaka iti? atrocyate --- eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / guṇavaiṣamyavimardena tasya bhedās tu pañcāśat // isk_46 // eṣa iti | āryādvayena ṣoḍaśavidho naimittikaḥ sarga uktaḥ | pratyayasarga ucyate | pratyayād buddher utpanno yasmāt tasmāt pratyayasarga ity ucyate | uktaṃ hi purastāt "adhyavasāyo buddhiḥ" ityādi | so 'yaṃ pratyayasargo bhūyaś caturdhā bhidyate | yasmād āha --- viparyayāśaktituṣṭisiddhyākhyaḥ | saṃśayabuddhir viparyayaḥ sthāṇur ayaṃ puruṣo veti | bhūyo 'pi sthāṇuṃ prasamīkṣya na śaknoty antaraṃ gantum evam asyāśaktir utpannā | tatas tṛtīyaḥ tam eva sthāṇuṃ(p.46) jñātuṃ saṃśayituṃ vā necchati kim anenāsmākam ity eṣā tuṣṭiḥ | bhūyaś caturtho (dṛṣṭe yas tasmin) sthāṇvādirūḍhāṃ vallīṃ paśyati śakuniṃ vā | tato 'sya niścaya utpadyate sthāṇur ayam ity eṣā siddhiḥ | evam eṣa pratyayasargo bhinnaś caturdhā viparyayāśaktituṣṭisiddhyākhyaḥ | tasya caturvidhapratyayasargasya guṇavaiṣamyavimardena pañcāśat bhedā bhavanti | sattvarajastamāṃsi trayo guṇās teṣāṃ vaiṣamyaṃ tadvimardena | yadā sattvam udriktaṃ tadā rajastamasī gauṇe | yathādityodayān nakṣatratejaso gauṇatvam | evaṃ yadā rajasā sattvatamasī, tamasā sattvarajasī gauṇe tadā tadvimardo bhavati | tena vimardena tasya caturvidhasya pratyayasargasya pañcāśad bhedā bhavanti // skmv_46 // tān āha --- pañca viparyayabhedā bhavanty aśakteś ca karaṇavaikalyāt / aṣṭāviṃśatibhedā tuṣṭir navadhāṣṭadhā siddhiḥ // isk_47 // sugamam // skmv_47 // viparyayasya ca tamo moho mahāmohas tāmisro 'ndhatāmisra iti pañca bhedāḥ | teṣāṃ bhedāntarāṇy āha --- bhedas tamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ / tāmisro 'ṣṭādaśadhā tathā bhavaty andhatāmisraḥ // isk_48 // tamasas taqavad aṣṭavidhā prakṛtiḥ | tadvastu malayatīti tamaḥ | tasya param aṣṭāsu prakṛtiṣu layo bhavati | tad yathā pradhānaṃ buddhir ahaṅkāraḥ pañcatanmātrāṇīty eteṣu | tatra līnam ātmānaṃ mukto 'ham iti manyate | sa ca tasya viparyayaḥ | evaṃ tamaso 'ṣṭadhā bhedaḥ | mohasya ca aṣṭavidha evety arthaḥ | yattadaṇimādyaṣṭavidham aiśvaryam uktaṃ tasmin saktā brahmādayo devatā na mokṣapadam icchanti | tasyaiśvaryasya śubhakarmaṇopāttasya kṣaye punaḥ saṃsaranti | ayam aṣṭavidho mohasyāpi bhedaḥ | mahāmohasya daśavidho bhedaḥ | devānāṃ śabdādayaḥ pañcatanmātrākhyā viṣayā aviśeṣāḥ kevalānandarūpā nirupādhidugdhavac chāntādisañjātasukhādivirahitā ye bhavanti svargaprāptau | evaṃ manuṣyāṇāṃ bhautikaśarīratayā sukhaduḥkhamohasampannāḥ śāntaghoramūḍhā bhavantīty eṣa daśavidho mahāmohaḥ | tad eteṣu daśasu brahmendrādayo devā manuṣyāś(p.47) ca tiryagyonyāsaktāś ca dṛśyante | tena hi viṣayebhyaḥ param astīti mūḍhavijñānās tadāsaktyā guṇapuruṣāntaropalabdhirūpaṃ nityaniratiśayasukhābhivyaktaye jñānāvabodhaṃ na kurvantīty eṣa mahāmohaḥ | tenāmī te muktiṃ na bhajante | tāmisro 'ṣṭādaśadheti | devamanuṣyāṇāṃ daśa viṣayāḥ prāg abhihitā aviśeṣasaviśeṣatayā | aṇimādyaiśvaryaṃ cāṣṭaguṇam evam aṣṭādaśadhā bhavati | tebhyaḥ kenacid vaiguṇyenāprāptyābhihitasya yaḥ krodhaḥ sa tāmisra ity ucyate | tathā aṣṭādaśadhā cety arthaḥ | andhatāmisro 'pi bhavati tatsaṅkhya eva | tathā evam aṣṭādaśadhātrāpi | teṣu ca maraṇatrāsād duḥkham utpadyate | aiśvarye vidyamāna aiśvaryaṃ parityajya mṛtyunā hriyamāṇasya gacchāmīti saṅkalpayato yas trāsaḥ so 'ndhatāmisra ity ucyate daśa viṣayānaiśvaryaṃ prāpyāpi bhoktuṃ na labhate 'ntarāle 'pi mriyata iti yāvat | evam amī viparyayasya tamaḥprabhṛtayaḥ pañca bhedā vibhidyamānā dviṣaṣṭibhedāḥ sañjātāḥ | ata ūrdhvam aśakter aṣṭāviṃśatibhedān vakṣyāmaḥ // skmv_48 // ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā / saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām // isk_49 // ekādaśendriyavadhāḥ āndhyabādhiryaghrānapākajaḍatvakuṣṭhatvamūkatvakuṇitvapaṅgutvagudāvartaklaibyonmādā ity ekādaśendriyavadhāḥ | indriyāṇāṃ svaviṣayagrahaṇāsāmarthyaṃ vadha iva vadhaḥ | yatheha loke kaścid devadatto yajñadattam āhūya abravīt --- bho duḥkhito 'smi kiṃ karavāṇīti | sa tenoktaḥ sāṅkhyajñānādhigamaṃ kuruṣva duḥkhāntamokṣaṃ prāpsyasīti | evam ukto 'sāv āha --- nāham etad abhyāsaṃ kartum alam | bādhiryāt guruvacanaṃ na śṛṇomi, śuśrūṣāyām asamartho 'smi | āndhyakuṇitvapaṅgutvādidoṣāśrayatvāt kuto mama jñānādhigama iti | evam evāndhyamūkatvonmādāda indriyopaghātā vidyāgrahaṇe asamarthā boddhavyāḥ | evam ete ekādaśendriyavadhā aśaktir ucyante | kiñ ca --- saha buddhivadhair iti | buddher vadhā buddhivadhās taiḥ saha | ke te buddhivadhāḥ? saptadaśasaṅkhyāḥ | te ca saptadaśāpi --- nava tuṣṭibhedā aṣṭau siddhayaḥ | tannirūpaṇaprastāve vyākhyāsyāmaḥ // skmv_49 // (p.48) tatra navadhā tuṣṭim āha --- ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ / bāhyā viṣayoparamāt pañca nava ca tuṣṭayo 'bhihitāḥ // isk_50 // ātmany adhikṛtya pravartante tāś catasras tuṣṭayaḥ | prakṛtituṣṭir upādānatuṣṭiḥ kālatuṣṭiḥ bhāgyatuṣṭiś ceti | yathā kaścit prakṛtimātraṃ vetti, na tu jānīte saguṇāguṇatvanityānityatvacetanācetanatvasarvagatatvadharmān asyāḥ kevalaṃ prakṛtyastitvamātrajñānenāhaṃ jānāmīti tuṣṭaḥ pravrajitas tasya nāsti mokṣaḥ | eṣā prakṛtituṣṭiḥ | kaścit tridaṇḍakuṇḍikākṣamālākṛṣṇājinopādānamātreṇaivāhaṃ mukta ity abhimānī brūte | tena mama mokṣo bhāvīti | etāvanmātreṇa tuṣṭo jñānādhigame na pravartate | tasyāpi na mokṣa ity eṣā upādānatuṣṭiḥ | kaścid evaṃ brūte kālena svayaṃ mokṣo bhāvī kiṃ tattvavijñāneneti | jñāne pravṛttyaiva tuṣṭaḥ | tasyāpi na mokṣa iti kālatuṣṭiḥ | kaścid eva mahābhāgyenaiva mukto bhavati | tasmāj jñānam asādhakaṃ mukteḥ syād iti tāvatā tuṣṭaḥ tasya na mokṣa eṣā bhāgyatuṣṭiḥ | evam etā ātmany adhikṛtya jāyante ity ādhyātmikyaś catasras tuṣṭayaḥ | bāhyās tu pañca tuṣṭayaḥ | pañcānāṃ viṣayāṇām uparamād bhavanti, arjanarakṣaṇakṣayātṛptihiṃsādoṣān bhāvayataḥ pañca | evam ubhayatra nava tuṣṭayaḥ | tatrārjanaṃ nāma viṣayāṇāṃ tadarthaṃ kṛṣipāśupālyādivyavasāyaduḥkham avadhārya tebhya evoparatas tuṣṭiṃ labhate | eṣā pañcamī tuṣṭiḥ | arjitānām api rājacaurādibhyo duḥkhaṃ viṣayāṇāṃ rakṣaṇaṃ kartuṃ tasmān na viṣayaiḥ kāryam ity uparatas tuṣṭiṃ labhate, sā ṣaṣṭhī tuṣṭiḥ | rakṣaṇe 'pi kṛta upabhujyamānās te kṣīyanta iti na taiḥ kāryam ity uparatas tuṣṭiṃ labhate, eṣā saptamī | tathārjanakṣayādipratīkārair api kṛtair nāstītīndriyāṇāṃ vaitṛṣṇyam, tasmān na taiḥ kāryam ity uparatasyāṣṭamī tuṣṭiḥ | proktānāṃ pratīkāre kṛte 'py arjanādipravṛttena hiṃsām antareṇa bhūtoparodhaṃ vināmī na prāpyante tasmān na taiḥ kāryam ity uparataḥ tuṣṭiṃ labhate | eṣā navāmī tuṣṭiḥ | evam etāḥ pañca bāhyās tuṣṭayaḥ | ubhayaṃ nava bhavanti | (evam etābhis tuṣṭibhir jñānaṃ vinā mokṣo 'stīti kevalena vairāgyeṇa tuṣṭaḥ |) āsāṃ navānām api tuṣṭīnāṃ granthāntare saṃjñāntarāṇi | tad yathā --- (p.49) ambhaḥ salilam ogho vṛṣṭiḥ tāraṃ sutāraṃ sunetraṃ sumarīcam uttamāmbhasikam iti | āsāṃ viparītā atuṣṭayo 'nambha ityādyāḥ | evaṃ tuṣṭyatuṣṭayo vyākhyātāḥ // skmv_50 // idānīṃ siddhayo vyākhyāyante --- ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ / dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ // isk_51 // tatra ūho nāma yathā kaścic cintayati, kiṃ paraṃ yāthātmyam, kiṃ niḥśreyasam, kiṃ kṛtvā sukhaṃ prāpyate | evam asya cintayato jñānam utpadyate svataḥ śāstrato guruto vā | yat pradhānabuddhyahaṅkāratanmātrendriyabhūtāny anyāni, aham anya iti tato mokṣaṃ gacchati | eṣā ūhasiddhiḥ prathamā | caurasādhutadanugāmisvāmipathikasaṃyogādivat | prakṛtipuruṣaśiṣyagurukramajñānam | tad yathā grāmam ācchidya caurā yānti | tatsārthamadhye sādhur eko gacchati | tadanugāmī ca svāmī | caturthaḥ pathikas tadabhijñaḥ | pathikacauramadhye sādhur api cauraguṇāspṛṣṭo 'pi tadanugāminā cauratayā pratītas tādṛggaṇanāyāṃ (pratītaḥ) tadabhijñena pathikena svāmī sambodhito yad ahaṃ sarvaṃ jānāmi, amī caurā ayaṃ sādhur eva tatsārthānuvartīti | evaṃ caurasthānīyo buddhyahaṅkāratanmātrendriyabhūtasamavāyaḥ, sādhusthānīyaś ca puruṣaḥ, tadanugāmisthānīyaḥ śiṣyo, bhedena bodhyāḥ | pathikasthānīyo guruḥ | tasmāj jñānaṃ pratīkatrayeṇaivāvagamyate --- gurutaḥ śāstrataḥ, svata ity ūhasiddhiḥ prathamoktā | śabdo nāma yathā kasyacit paṭhataḥ (tam asya janaṃ) śabdaṃ śrutvānyat pradhānam anyo 'ham iti tanmārgapravṛttiprabuddho mokṣaṃ gacchati | evam eṣā dvitīyā siddhiḥ śabdata utpannā | kaścid gurūpāsanayā tato 'dhītyāvagamya sakalaṃ jñānam āpnoti, tṛtīyādhyayanasiddhiḥ sāṅkhyajñānam adhītya sañjātā | evam etās tisraḥ siddhayaḥ | śeṣā vyākhyāyante | duḥkhavighātatrayam iti | yathā kaścid ādāv abhihitādhyātmikādiduḥkhatrayeṇābhibhūto 'sya pratīkārāyohaṃ śabdam adhyayanaṃ vā pratipadya jñānam adhigamya mokṣaṃ yātīti duḥkhavighātāya yatrohāditrayam adhikurute tad api siddhitrayam | evaṃ ṣaṭ siddhayaḥ | kaścid durmedhā guroḥ sakāśān nāvadhārayati | tat kenacit pratyupakārānapekṣeṇa suhṛdā tasmāt saṃsārakūpād ujjihīrṣuṇā tadanukūlatayā kṛpāvatā sugamavacobhir vairāgyapūrvakaṃ guṇapuruṣāntaropalabdhirūpaṃ sāṅkhyajñānam upadiśatā samuddhṛtam ālokyāha, (p.50) bhagavān śāstrakāraḥ --- suhṛtprāptir iti | te hi suhṛdas tathopadiśanti suhṛttayā yathā pāṣāṇo 'py avabudhyate | uktaṃ ca --- "eṣā āturacittānāṃ mātrāsparśecchayā vibhuḥ / bhavasindhuplavo dṛṣṭo yad ācāryānuvartanam" // (bhāgavatapurāṇa 1 |6 |35) eṣā saptamī siddhiḥ | kaścid āvāhanasaṃvāhanabhikṣāpātravastracchatrakamaṇḍaluprabhṛtidānena gurūn ārādhya sāṅkhyam adhigamya mokṣaṃ gacchatīty eṣāṣṭamī siddhir dānādibhir upāyair niṣpannā | āsām aṣṭānāṃ pūrvavannāmāntarāṇi | tāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ mohanaṃ ramyakaṃ sadāpramuditam iti | viparītā asiddhayaḥ | tad yathā atāram ityādyāḥ | tataś ca ekādaśendriyavadhāḥ, navānāṃ tuṣṭīnāṃ viparyayāḥ prakṛtyupādānakālabhāgyākhyānāṃ pañcaviṣayoparamatuṣṭīnāṃ ca | aṣṭānāṃ siddhīnāṃ viparyayā anūhādayaḥ | saptadaśa vadhā buddher evam ekādaśa saptadaśa cāṣṭāviṃśatibhedā aśakter abhidhīyante | evaṃ viparyayāśaktituṣṭisiddhīnām uddeśaḥ kṛta iti vākyaśeṣaḥ | siddheḥ pūrvo 'ṅkuśas trividhaḥ | yā ūhādyāṣṭadhā siddhis tasyā pūrvo viparyayāśaktituṣṭirūpo 'ṅkuśo niyāmakaḥ | trividhas triprakāra ity arthaḥ | yathāṅkuśena gṛhīto gajo vaśyo bhavati | evaṃ viparyayāśaktituṣṭirūpaṃ trividhaṃ pratyayasargaṃ hitvā siddhiḥ saṃsevyā, siddhes tattvajñānaṃ, tasmāc ca mokṣa iti tātparyam // skmv_51 // atrāha --- bhagavatā uktaṃ pūrvasyām āryāyāṃ bhāvair adhivāsitaṃ liṅgaṃ saṃsarati | tatra kiṃ liṅgaṃ pūrvotpannam āhosvit bhāvā ity atrocyate --- liṅgaṃ tāvat sūkṣmaṃ tānmātrikaṃ śarīram anādikālotpannaṃ trayodaśavidhena karaṇena saṃyuktaṃ bhāvair adhivāsitaṃ saṃsarati | karaṇāni buddhyahaṅkāramanobuddhikarmākhyāni trayodaśa | evaṃ trayodaśavidhakaraṇam āśritya sūkṣmaśarīraṃ tānmātrikaṃ saṃsarati | śarīraṃ karaṇāni caitalliṅgam ity atrocyate | bhāvair adhivāsitam iti bhāvā dharmajñānavairāgyaiśvaryāṇi catvāraḥ sāttvikāḥ | viparītās tāmasāḥ | evam aṣṭau bhāvāḥ | tatra sandehaḥ | kiṃ liṅgaṃ pūrvotpannam, utasvid bhāvā iti | ucyate --- na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ / (p.51) liṅgākhyo bhāvākhyas tasmād bhavati dvidhā sargaḥ // isk_52 // liṅgena vinā bhāvo na bhavati bhāvaiś ca vinā liṅgaṃ na bhavati | yathāgninā vinā noṣṇatvam uṣṇatvaṃ vinā nāgniḥ | evam etayor liṅgabhāvayor yugapadutpattiḥ, goviṣāṇavat, kumārīstanavat | yatra liṅgaṃ tatra bhāvā yatra bhāvās tatra liṅgam | tasmād ucyate --- liṅgākhyo bhāvākhyaḥ | liṅgena ākhyāyate sa liṅgākhyaḥ | bhāvair ākhyāyata iti bhāvākhyaḥ | tasmād dvidhā sargo bhavati jāyate // skmv_52 // atrāha --- kiṃ dvividha eva sargaḥ kiṃ tasmād anyas tṛtīyo 'py asti iti | atrocyate --- aṣṭavikalpo daivas tairyagyonaś ca pañcadhā bhavati / mānuṣyaś caikavidhaḥ samāsato bhautikaḥ sargaḥ // isk_53 // aṣṭavikalpo daiva iti | tad yathā --- brāhmaṃ prājāpatyam aindraṃ paitraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam ity evam aṣṭavidho devasargaḥ | tairyagyonaś ca pañcadhā bhavati | atra tulyaliṅgatvād bhavati paśupakṣimṛgasarīsṛpasthāvarāntaś ceti | mānuṣya ekavidhas tulyaliṅgatvād brāhmaṇāadicāṇḍālāntaḥ | samāsataḥ saṅkṣepeṇa trividho 'yaṃ bhūtamayaḥ sargaḥ | evaṃ caturdaśavidhaḥ // skmv_53 // atrāha --- eteṣu triṣu sthāneṣu kataro guṇa utkaṭatvena vartate --- ūrdhvaṃ sattvaviśālas tamoviśālaś ca mūlataḥ sargaḥ / madhye rajoviśālo brahmādistambaparyantaḥ // isk_54 // ūrdhvaṃ sattvaviśāla iti | brahmādipiśācānto yo 'ṣṭavidhaḥ sargaḥ | asau sattvabahulaḥ | yasmāt teṣu sattvam utkaṭatvena vartate | tatrāpi rajastamasī staḥ kiṃ tu sattvasyodriktatā | tasmāt sukhaprāyā devāḥ | tamoviśālaś ca mūlataḥ | paśvādiṣu tamasa udrekāt paśvādisthāvaraparyanto yasmāt teṣu tama utkaṭatvena vartate tatrāpi gauṇatayā sattvarajasī staḥ | tasmāt te tamobahulāḥ | madhye rajoviśālaḥ | tatrāpi sattvatamasī staḥ | kiṃ tu raja utkaṭatvena vartate | tasmāt te duḥkhaprāyā manuṣyāḥ | brahmādistambaparyantaḥ | caturvidha eṣa svedajāṇḍajādinā bhūtasargaḥ // skmv_54 // (p.52) atrāha --- bhūtasarga utpanno bhāvasargaḥ sampanno liṅgasargaḥ sampanna iti yatra sargāḥ prādhānikā iti pradhānakāryaṃ samāptam iti | utpannās trayo lokāḥ pradhānaṃ coparatam utpādya lokān iti teṣu devamanuṣyatiryagyonigateṣu duḥkhaṃ ko 'nubhavati | kiṃ caturviṃśatitamaṃ pradhānam, āhosvit mahadāditrayoviṃśatikam, utasvit puruṣa iti? atrocyate --- atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ / liṅgasyāvinivṛttes tasmād duḥkhaṃ samāsena // isk_55 // atra triṣu lokeṣv iti | devaloke, manuṣyaloke, tiryagyonau ca jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ | tatra jarākṛtaṃ valīpalitair abhibhūtaḥ kāsaśvāsaiḥ parigṛhīto yaṣṭiviṣṭambhagāmī putrasnuṣādyabhibhūto yad duḥkham anubhavati taj jarākṛtam | maraṇakṛtam iti | aṣṭavidham aiśvaryam asti yat prāg abhihitam aṇimādi, daśa viṣayāḥ santi | devānāṃ pañcāviśeṣāḥ kevalasukharūpāḥ | manuṣyāṇāṃ saviśeṣās ta eva śabdādayaḥ sukhaduḥkhamohasampannāḥ | tanmaraṇapātāvasthāyāṃ yad duḥkham utpadyate tan maraṇakṛtam ity eva | evam etair duḥkhair antakāle ca janitaduḥkhāni sarvāṇi prāpnoti cetanaḥ puruṣa eva pradhānādīnām acetanatvāt | tasmāt tasyaiva vijñānitayā duḥkhaṃ na tu jaḍānāṃ pradhānādīnām | tarhi kiyantaṃ kālaṃ puruṣo duḥkham āpnoti | atrocyate --- liṅgasyāvinivṛtteḥ | yāvan mahadādiliṅgaṃ na nivartate tāvat kālaṃ puruṣo duḥkhabhoktā | tasmād duḥkhaṃ samāsena --- saṅkṣepeṇa prāpnoti cetanaḥ puruṣaḥ | yadā tu tat pratinivartate mahadādiliṅgaṃ jñānotpattyā tato mokṣaṃ prāpnoti | mokṣaṃ gatasya duḥkhaṃ nāsti | jñānena hi liṅgaṃ nivartate | yadā pratyekaṃ pradhānamahadahantanmātrendriyabhūtāny anyāni aham anya iti jñānaṃ tadā liṅgābhāvaḥ // skmv_55 // prakṛteḥ kiṃ nimittam ārabhya ity atrocyate --- ity eṣa prakṛtikṛto mahadādiviṣayabhūtaparyantaḥ / pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // isk_56 // (p.53) ity eṣa prakṛtikṛta iti | evamādir yaḥ pūrvam upavarṇito liṅgasargo mahadādibhūtaparyantaḥ, eṣa prakṛtikṛta iti | atrāha --- evaṃ liṅgasargaḥ pradhānena kimarthaṃ kṛta iti? atrocyate --- pratipuruṣavimokṣārtham | puruṣaṃ puruṣaṃ prati vimokṣas tadarthaṃ pratipuruṣavimokṣārtham | devalokagatānām, manuṣyalokagatānām, tiryagyonigatānāṃ ca mokṣārtham ity arthaḥ | svārtha iva parārtha ārambhaḥ | svakīyo 'rthaḥ svārthaḥ | ivopamāyām | yathā kaścit svārtham iva mitrārthaṃ karoti tathā svārtham iva pradhānaṃ puruṣārthaṃ karoti | sa cārtho dvividhaḥ | śabdādyupalabdhir ādir guṇapuruṣāntaropalabdhir antaś ca | triṣu lokeṣu śabdādiviṣayaiḥ puruṣaṃ yojayati | ante ca guṇapuruṣāntaropalabdhyā mokṣaṃ kurute // skmv_56 // atrāha --- uktaṃ bhagavatā pradhānaṃ svārtham iva parārtham ārabhate | atha ca tvayā pradhānam acetanam uktaṃ tat kathaṃ pravartate | acetanānām api pravṛttir dṛṣṭā, nivṛttiś ca | vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya / puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // isk_57 // yathā tṛṇodakaṃ gavā bhakṣitaṃ pītaṃ ca kṣīrabhāvena pariṇamati, vatsavṛddhiṃ karoti, puṣṭe vatse nivartate | evaṃ puruṣavimokṣanimittaṃ pradhānasyājñasya pravṛttiḥ // skmv_57 // autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ / puruṣasya vimokṣārthaṃ pravartate tadvad avyaktam // isk_58 // yathā loka iṣṭaviṣayautsukye sati tasya nivṛttyarthaṃ kriyāsu gamanāgamanāsu pravartate kṛtakāryo nivartate | tathāvyaktaṃ puruṣasya vimokṣārthaṃ śabdādibhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ dvividhaṃ puruṣārthaṃ kṛtvā nivartate // skmv_58 // kiñ cānyat --- raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt / puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiḥ // isk_59 // yathā nartakī śṛṅgārādirasair hāvabhāvaiś ca nibaddhagītavāditranṛtyāni raṅgasya darśayitvā kṛtakāryā nṛtyān nivartate | evaṃ prakṛtir mahadahaṅkāratanmātrendriyabhūtabhāvena(p.54) devamānuṣatiryagrūpāsu yoniṣu sukhaduḥkhamohākṛtiḥ śāntaghoramūḍhaviṣayā satī ātmānaṃ puruṣasya prakāśya nivartate | tasyāṃ ca nivṛttāyām asau kevalaḥ puruṣo duḥkhatrayaṃ nānubhavati | yathā jalavāhakasya ghaṭābhāve tadādheyasyodakasyābhāvaḥ | tathā duḥkhābhāvaḥ | tato 'sau mokṣaṃ gacchati // skmv_59 // atrāha --- yathā nartakī nṛtyādibhir upāyair ātmānaṃ prakāśya raṅgād vinivartate, evaṃ prakṛtiḥ puruṣasya kair upāyair ātmānaṃ prakāśya vinivartate? atrocyate --- nānāvidhair upāyair upakāriṇy anupakāriṇaḥ puṃsaḥ / guṇavaty aguṇasya satas tasyārtham apārthakaṃ carati // isk_60 // nānāvidhair upāyaiḥ | śabdasparśādibhir upakartuṃ śīlam asyāḥ sā tathoktā | anupakāriṇaḥ puṃsaḥ | niṣkriyatvād iti yāvat | tasyopakāriṇī prakṛtis tasyopakṛtyāham anyā tvam anya iti nivartate (prakṛtiḥ) | kiṃ cānyat --- guṇavatī | sā sattvarajastamomayī | aguṇasya sataḥ | puṃsaḥ niṣkriyodāsīnāmūrtādilakṣaṇavattvāt | evam asya puṃso 'guṇasyāpi sataḥ (nityasya) seyaṃ guṇavatī artham apārthakaṃ carati | karoti | yathā kaścid anurakto mitrasuhṛttvam avalambya mitrārtham anuktam api pratyupakāram anapekṣya kurute | evaṃ pradhānaṃ puruṣasya dvividham api viṣayopalabdhimokṣātmakam arthaṃ kurute | pumān punaḥ pradhānasya kim api na pratyupakaroti | tat pradhānapuṃsoḥ śikhipicchavadekapakṣacitranyāyaḥ // skmv_60 // nivṛttā kiṃ karoty etad āha --- prakṛteḥ sukumārataraṃ na kiñcid astīti me matir bhavati / yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya // isk_61 // prakṛtir api pradhānam api kurute | yatheha snuṣā vrīḍayā svagṛhāntaḥ praviśati ato bravīti iyaṃ viśiṣṭatareti | evam iyaṃ prakṛtiḥ sukumāratarā | tasmāt prakṛteḥ sukumārataraṃ nānyad astīti | evaṃ puruṣasya paramātmano 'pi matir utpannā | nāstīti me matir bhavati | mameti puruṣa ātmānaṃ bravīti | tatra sukumārataratvaṃ varṇayati īśvaraḥ kāraṇam iti kecid ācāryā bravate | uktaṃ ca --- "ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchet svargaṃ narakam eva vā" // (mahābhārata 3 |31 |27)(p.55) vedavādinaḥ punar itthaṃ kāraṇam āhuḥ | "puruṣa evedaṃ sarvam"(śvetāśvataropaniṣad 3 |15) ity ataḥ puruṣaṃ kāraṇam āhuḥ | apare svabhāvam āhuḥ | svabhāvaḥ kāraṇam iti | tathā hi --- "yena śuklīkṛtā haṃsāḥ śukāś ca haritīkṛtāḥ / mayūrāś citritā yena sa no vṛttiṃ vidhāsyati" // (hitopadeśa 1 |183) atra sāṅkhyā vadanti | īśvaraḥ kāraṇaṃ na bhavati | kasmāt, nirguṇatvāt | imāḥ saguṇāḥ prajāḥ | sattvarajastamāṃsi trayo guṇāḥ, te ca prajāsu santi | tāṃś ca guṇān dṛṣṭvā sādhayāmaḥ | prakṛter imāḥ samutpannāḥ prajāḥ | yad īśvaraḥ kāraṇaṃ syāt tato nirguṇād īśvarān nirguṇā eva prajāḥ syuḥ | na caivam | tasmād īśvaraḥ kāraṇaṃ na bhavati | evaṃ puruṣo 'pi draṣṭavyaḥ | svabhāvo nāma na kaścit padārtho 'sti | yataḥ prajānām utpattisaṅgatiḥ syāt | tasmād yo brūte svabhāvaḥ kāraṇam iti tan mithyā | kecit kālaṃ kāraṇatayā varṇayanti --- "kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ / (mahābhārata 3 |13 |70 |57) kālaḥ supteṣu jāgarti tasmāt kālas tu kāraṇam" // tad api sāṅkhyo nirākurute | kālo nāma na kaścit padārtho 'sti | vyaktam avyaktaṃ puruṣa iti traya eva padārthāḥ | tatra kālo 'ntarbhūtaḥ | evaṃ pradhānaṃ hitvā nāsty anyat kāraṇam | tatpradhānāvagamaṃ prati yadā puruṣasya samyagjñānam utpadyate tadā tena jñānena dṛṣṭā prakṛtiḥ puruṣasaṅgān nivartate | svairiṇīva puruṣeṇopalakṣitā | aye iyam asādhvī māṃ mohayati, tasmān na mamānayā kāryam itivat | tasyāṃ ca nivṛttāyāṃ mokṣaṃ gacchati | evam īśvarādīni akāraṇāni | sukumārataram ity etad vākyaśeṣaḥ kṛtaḥ | yasmāt sukumārataraṃ pradhānaṃ tasmād ucyate --- prakṛteḥ sukumārataraṃ na kiñcid astīti me matir bhavati | iti me puruṣasya | atrāha --- sā dṛṣṭā puruṣeṇa kathaṃ nivartate prakṛtiḥ | atrocyate --- yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya | yathā kācit kulastrī sādhvī svagṛhadvāri sthitā puruṣeṇa sahasaivāgatena dṛṣṭā sahasaivaṃ vrīḍamānā tvaritaṃ gṛhaṃ praviṣṭā sā evaṃ matvā dṛṣṭāham aneneti na punar darśanam upaiti puruṣasya | evaṃ prakṛtiḥ paramātmanā puruṣeṇa jñānacakṣuṣā dṛṣṭā savrīḍā kulastrīvan na punar darśanam upaiti puruṣasya | tasyāṃ ca nivṛttāyāṃ puruṣo mokṣaṃ gacchati // skmv_61 // (p.56) atrāha --- loke śiṣṭā vadanti puruṣo baddhaḥ, puruṣo muktaḥ, puruṣaḥ saṃsarati | atrocyate --- tasmān na badhyate nāpi mucyate nāpi saṃsarati kaścit / saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // isk_62 // puruṣo na badhyate sarvagatatvāt, avikāratvāt, niṣkriyatvāt, akartṛtvāt | yasmān na badhyate tasmān na mucyate | mukta eva saḥ | abaddhaḥ kuto mucyate | kasyābhuktena visūcī bhavati | na saṃsarati sarvagatatvāt | sarvagatasya bandhamokṣau kutaḥ | anadhigataprāpaṇārthaṃ saṃsaraṇam ity upadiśyate | tena ca sunipuṇaṃ sarvaṃ prāptam | puruṣaṃ na vidanti ye ta evaṃ vadanti | puruṣo baddhaḥ, puruṣo muktaḥ, puruṣaḥ saṃsarati | atrāha --- yadi puṃso bandhamokṣasaṃsaraṇāni na syuḥ tarhi kasya bhavanti | tad ucyate --- saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ | prakṛtir ātmānaṃ badhnāti, mocayati, saṃsarati ca | yat tat sargādau sūkṣmaṃ śarīraṃ tānmātrikaṃ prāg uktaṃ trayodaśavidhena karaṇena saṃyuktaṃ trividhena bandhena baddhaṃ saṃsarati | sa ca bandhas trividhaḥ pūrvam ākhyātaḥ | tad eva sūkṣmaśarīram utpanne jñāne tridhā bandhān mucyate | tasmān mucyate badhyate saṃsarati nānāśrayā prakṛtiḥ | nānāśrayā devamanuṣyatiryakśarīrabhūtety arthaḥ | evaṃ yat pradhānaṃ tat sūkṣmaṃ śarīraṃ tat pradhānaṃ prakṛtir ity anarthāntaram | tatra yaḥ puṃso bandhamokṣasaṃsaraṇāni brūte sa mūḍhaḥ // skmv_62 // atrāha --- sā prakṛtiḥ kair guṇair ātmānaṃ bandhayati, kair vā mocayatīti? atrocyate --- rūpaiḥ saptabhir evaṃ badhnāty ātmānam ātmanā prakṛtiḥ / saiva ca puruṣasyārthaṃ prati vimocayaty ekarūpeṇa // isk_63 // saptabhī rūpair iyam evaṃ prakṛtir dharmādibhir vinā jñānam ātmanātmānaṃ badhnāti | saiva ca prakṛtiḥ guṇapuruṣāntaropalabdhirūpaṃ prati, ekarūpeṇa jñānenātmānaṃ vimocayati // skmv_63 // (p.57) katham taj jñānam utpadyate --- evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣam / aviparyayād viśuddhaṃ kevalam utpadyate jñānam // isk_64 // evam iti | yathā, etāni pañcaviṃśatitattvāni puruṣādyāni bhūtaparyantāni teṣām abhyāsas tattvābhyāsaḥ | abhyāsenaiva tattvadarśanam | tasmād abhyāsāt puruṣasya buddhir utpadyate | nāsmi tattvāni, na me tattvāni, nāhaṃ tattvānām, kiṃ tu prādhānikāny etāni | tasmāj jñānam utpadyata evamādi | apariśeṣaṃ niravaśeṣam ity arthaḥ | kiṃ cānyat (jñānaṃ yasmād āha) --- aviparyayāt | viparyayaḥ saṃśayas tadviparīto 'viparyayas tasmād aviparyayād asaṃśayād yathābhūtārthadarśanād viśuddham niravadyam avyāmiśraṃ kevalaṃ jñānam utpadyate prādurbhavati | kiṃ jñānam? guṇapuruṣāntaropalabdhirūpam ity arthaḥ // skmv_64 // atrāha --- tena jñānena puruṣaḥ kiṃ karoti | atrocyate --- tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām / prakṛtiṃ paśyati puruṣaḥ prekṣakavad avasthitaḥ svasthaḥ // isk_65 // yathā kaścit prekṣako raṅgasthito gītavāditranṛtyādibhir vartamānāṃ nartakīṃ svastho nirvikalpaḥ paśyati | evaṃ puruṣa ātmakṛtena jñānena tāsu tāsv avasthāsu vartamānāṃ prakṛtiṃ paśyati --- iyaṃ sā prakṛtir yā sarvapurāṇam ātmānaṃ badhnāti | prekṣakavat prekṣakeṇa tulyaḥ svasthaḥ svasmin bhāve sthitaḥ | kiṃbhūtāṃ prakṛtim? nivṛttaprasavām | nivṛttabuddhyahaṅkārakāryām | arthavaśāt saptarūpavinivṛttām | nirvarttitobhayapuruṣaprayojanavaśād yaiḥ saptabhī rūpair dharmādibhir ātmānaṃ badhnāti tebhyo rūpebhyo vinivṛttām | yāvaj jñānacakṣuṣā dṛṣṭā prakṛtiḥ puruṣeṇa tathā ca pumān dṛṣṭaḥ // skmv_65 // atrāha --- jñānacakṣuṣā dṛṣṭvā prakṛtiṃ puruṣaḥ kiṃ karoti? atrocyate --- dṛṣṭā mayety upekṣaka eko dṛṣṭāham ity uparatānyā / (p.58) sati saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya // isk_66 // yathemāṃ raṅgagatāṃ nartakīṃ sarvāsv avasthāsu vartamānāṃ dṛṣṭvā viramati raṅgāt prekṣakaḥ dṛṣṭā mayety upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ | tathā prakṛtir api --- "anenāhaṃ dṛṣṭā" iti nivṛttā | ekā trailokyasyāpi pradhānakāraṇabhūtā na dvitīyā prakṛtir asti | nartaky api --- "aham anena dṛṣṭā" ity uparamate nṛtyāt, evaṃ puruṣo 'pi "dṛṣṭā mayeyaṃ jñānacakṣuṣā prakṛtiḥ" iti prekṣakavad uparamate mokṣaṃ gacchatīty arthaḥ | tathā prakṛtir api dṛṣṭāham aneneti svavyāpārād uparamaty eva | atrāha --- puṃprakṛtyoḥ sarvagatatvāt sarvaniṣedho na śakyate vaktum | tad asya saṃsārasargasya vinivṛttir eva | tat katham idaṃ sādhanaṃ samīcīnam iti | atrocyate --- sati saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasyeti | yady api pradhānapuruṣayoḥ sarvagatayoḥ saṃyogo bhavaty eva | tasmiṃś ca sati sargasambhavas tathāpi nāsau sargaḥ syāt prayojanābhāvāt | yasmāt pradhānasya puruṣārthā pravṛttiḥ | sa ca puruṣārtho dvividhaḥ | śabdādyupalabdhir ādir guṇapuruṣāntaropalabdhir antaś ca | brahmādisthāvarānteṣu puruṣaḥ śabdādibhir viṣayair yojayitavyaḥ | ante ca guṇapuruṣāntaropalabdhyā mokṣayitavyaḥ | evaṃ puruṣadarśanārthaṃ samprayogaḥ kṛtaḥ | evaṃ prakṛtipuruṣayos tayoḥ śarīrotpattir nāsti punaḥ ṛṇikadhāriṇakavad yatheha loke ṛṇikadhāriṇakau uttamādhamarṇau devadattayajñadattau yo 'smin ṛṇaṃ dhārayati sa uttamarṇas tenādhamarṇāktaḥ --- "ṛṇaṃ me dehī" iti | tatas tena taddattam | tatas tau kṛtaprayojanau parasparam arthena santyaktāv atha tayor bhūyaḥ saṃyogo bhavati | tathāpi nārthakṛtyaṃ prayojanābhāvāt | yathā vā vṛddhasaṃyogād apatyaṃ na bhavati, prayojanābhāvāt | tathā pradhānapuruṣayoḥ kṛtaprayojanayoḥ prayojanaṃ nāstīti siddham // skmv_66 // kiñ cānyat, yadi puruṣasyotpanne jñāne mokṣas tarhi mama kasmān na bhavati | ata ucyate --- samyagjñānādhigamād dharmādīnām akāraṇaprāptau / tiṣṭhati saṃskāravaśāc cakrabhramavad dhṛtaśarīraḥ // isk_67 // yadā puruṣeṇa pañcaviṃśatitattvajñānam adhigataṃ bhavati tadā dharmādīny akāraṇāni prāptāni punarjanmasamarthāni na bhavanti | ko dṛṣṭāntaḥ --- yatheha (p.89) loke bījāny agnidagdhāni na prarohasamarthāni bhavanti | dharmo yeṣām ādis tāni dharmādīni teṣām akāraṇānāṃ prāptir akāraṇaprāptiḥ | tathā satyāṃ punarjanma na bhavati | atrāha --- yadi samyagjñānān mokṣo bhavati tatrācāryasyopadeṣṭuḥ samyagjñānam utpannaṃ kimarthaṃ mokṣaṃ na gato 'sti, atha vā tvatprasādāt tajjñānaṃ mamāpi sañjātaṃ kim ahaṃ mokṣaṃ na gacchāmi | atrocyate --- tiṣṭhati saṃskāravaśāt | saṃskāro nāma dharmādharmau nimittaṃ kṛtvā śarīrotpattir bhavati tiryaṅmanuṣyadevādiṣu | tasya saṃskāreṇa grahaṇam | sa ca saṃskāraḥ phalam adattvā kṣayaṃ na gacchati, utpannajñānasyāpi tasmād idaṃ śarīraṃ vināśaṃ yāsyati | tannimittābhāvād idaṃ śarīraṃ patiṣyati | yathā ca vidvān mokṣaṃ yāsyati | tasmāt hetor utpannajñānasyāpi dharmādharmavaśāt tiṣṭhati śarīram | ko dṛṣṭāntaḥ? atrocyate --- cakrabhramavad dhṛtaśarīraḥ | yathā kulālaś cakraṃ bhramayati ghaṭaṃ kariṣyāmīti | sa kulālo ghaṭaṃ kṛtvā yathā svastho bhavati, avatiṣṭhate | yasmiṃś cāvatiṣṭhamāne cakraṃ bhramaty eva | saṃskāravaśāt --- karmavaśād ity arthaḥ | evam eva pūrvakṛtayor dharmādharmayor balavattvād durbalatvāj jñānasya, utpanne 'pi jñāne vidvāṃs tiṣṭhati saṃskāravaśāc cakrabhramavad dhṛtaśarīraḥ // skmv_67 // atrāha --- utpannajñānaḥ phalanirapekṣaṃ karma nirbījaṃ kurvan na deham ārabhate, ārabdhaphalaṃ yāvat janmadāyi "nābhuktaṃ kṣīyate karma" "avaśyam eva bhoktavyaṃ kṛtam" iti kṣapayan, anārabdhaphaleṣu "yathaidhāṃsi samiddho 'gniḥ(bhagavadgītā 4 |37)" iti parihāreṇa bhasmīkaraṇam | evaṃ karmaṇāṃ dhvaṃse, utpanne jñāne 'pi kadā vidvān mokṣaṃ gacchatīti? atrocyate --- prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau / aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti // isk_68 // tad evaṃ sati śarīrabhede dehanāśe prāpta āyāta ity arthaḥ | caritārthatvāt | sa cārtho dvividhaḥ (śābdātmikaḥ) pūrvam uktaḥ | tasyārthasya caritārthatvāt kṛtvety arthaḥ | pradhānavinivṛttau | yadā pūrvakṛtayor dharmādharmayoḥ kṣayo bhavati tadā śarīraṃ bhidyate | tasmiṃś ca śarīre bhinne pūrvoktena jñānena śarīraṃ pradhānākhyaṃ kāraṇam aviśeṣamayaṃ tānmātrikaṃ sargādāv utpannaṃ tan nivartate | iha śarīre yat pārthivaṃ tat prthivīṃ praviśati | evam anyad anyeṣu praviśati | evaṃ sthūlaṃ śarīraṃ pañcadhā bhidyate | pradhānaṃ ca kṛtaprayojanaṃ bhūyo 'nyat(p.60) śarīraṃ dvitīyaṃ nārabhate viduṣaḥ | evam ayaṃ vidvān tasmin śarīre bhinne --- aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti | aikāntikam avaśyambhāvitvād ātyantikam apunarāvṛttitvāt sarvathety arthaḥ | na tv auṣadhādivat kādācitkaroganivṛttivat | na ca nivṛtte roge punaḥ sambhaved ity ubhayodāharaṇam aikāntikātyantikayoḥ | ittham ekāntātyantas tāpatrayasyābhāvād uparamād anutpatteḥ kaivalyaṃ mokṣa ity arthaḥ | tam āpnoti // skmv_68 // atrāha --- kiṃprayojanam idaṃ jñānam ucyate | atrocyate --- puruṣārthajñānam idaṃ guhyaṃ paramarṣiṇā samākhyātam / sthityutpattipralayāś cintyante yatra bhūtānām // isk_69 // yaś cāsau puruṣārtho mokṣas tadarthaṃ puruṣavimokṣārthaṃ jñānam idam iti | yad etat pūrvavarṇitaṃ jñānaṃ etad guhyaṃ durvijñeyam ity arthaḥ | paramarṣiṇā kapilena samākhyātaṃ kathitam ity arthaḥ | atrāha --- asmin jñāne ke 'rthāś cintyante | atrocyate --- sthityutpattipralayāḥ tatra devādīnām aṣṭau sthānāni bhavanti | mānuṣyaṃ caikavidham, bhūloke pañcavidhaṃ tairyagyonam | eṣu sthāneṣu brahmādīni tiryagyoniparyantāni tiṣṭhanti | eṣā sthitiḥ | utpattiṃ prādurbhāvaṃ pradhānān mahadahaṅkāratanmātrendriyamahābhūtānīty utpattiḥ | evaṃ bhūtotpattir bhāvotpattiś ca vyākhyātā | layaṃ vakṣyāmaḥ --- bhūtāni tanmātreṣu līyante, tānīndriyeṣu, indriyāṇi līyante cāhaṅkāre, sa buddhau, sā pradhāne layaṃ gacchati | pradhānaṃ tu kvacin na līyate 'vikṛtatvāt | evaṃ pralayaḥ // skmv_69 // atrāha --- yad etad bhagavatā vyākhyātaṃ pañcaviṃśatitattvajñānam, tasya kuta āgama iti? atrocyate --- etat pavitryam agryaṃ munir āsuraye 'nukampayā pradadau / āsurir api pañcaśikhāya tena ca bahulīkṛtaṃ tantram // isk_70 // (p.61) etat vijñānam adhikurute | etat pavitraṃ, kathaṃ pavitram? | yasmān narakapretatiryagyoniṣu patanāt trāyate tasmāt pavitram | agryaṃ śraiṣṭhyāt | vedapurāṇabhāratam anvādibhyo 'pi dharmaśāstrebhya etat pañcaviṃśatitattvajñānam uttamam | kasmāt? aikāntikatvāt, ātyantikatvāc ca | ato duḥkhābhāvaś ca | munir bhagavān kapilaḥ āsurisagotrāya brāhmaṇāya varṣasahasrayājine 'dhikāritām avagamya (asmai) pradadau | tadanukampayā tadvimokṣārtham | andhe tamasy ajñāne 'yaṃ tapasvī vartata ity utpannayānukampayā | munir mananāt | bhagavān bhūtānāṃ gatim āgatiṃ ca vidann anati calatīti bhagavān kapilaḥ | pratyupakārānapekṣasarvopakārī suhṛd ity artham avalambyovāca | tad eva jñānaṃ bhūya āsurisagotro 'nukampayā pañcaśikhāya provāca | pañcaśikhena tena bahudhākṛtaṃ tantram | bahūnāṃ śiṣyāṇāṃ pradattam // skmv_70 // tantram iti vyākhyāyate | "tama eva khalv idam agra āsīt"(maitryupaniṣad 5 |2) | tasmiṃs tamasi kṣetrajño 'bhivartate prathamam | tama iti ucyate prakṛtiḥ, puruṣaḥ kṣetrajñaḥ | ṣaṣṭipadārthā yasmin śāstre tantryante tat ṣaṣṭitantram | ṣaṣṭitantraṃ jñātvā kuśalaḥ kileśvarakṛṣṇanāmā | tena īśvarakṛṣṇena vistaragranthagrahaṇabhīruṇā hitārthaṃ ṣaṣṭitantram atisaṅkṣiptam | tad āha --- śiṣyaparamparayāgatam īśvarakṛṣṇena caitad āryābhiḥ / saṅkṣiptam āryamatinā samyag vijñāya siddhāntam // isk_71 // śiṣyaparamparayāgatam iti | kapilād āsuriṇā prāptam idaṃ jñānam | tataḥ pañcaśikhena, tasmād bhārgavolūkavālmīkihārītadevalaprabhṛtīn āgatam | tatas tebhya īśvarakṛṣṇena prāptam | tad eva ṣaṣṭitantram āryābhiḥ saṅkṣiptam āryamatinā vistīrṇamatinā samyag vijñāya siddhāntam kāryakāraṇasiddhasya śarīrasyānto 'punarbhāvo mokṣas tasya tādātmyam ity arthaḥ | tatisiddhasya śarīrasya sūkṣmasya tānmātrikasya sargādibhavasyānto mūrtināśa iti vā | eṣa ṣaṣṭitantra iti tātparyam // skmv_71 // saptatyāṃ kila yo 'rthās te 'rthāḥ kṛtsnasya ṣaṣṭitantrasya / ākhyāyikāvirahitāḥ paravādavivarjitāś ceti // isk_72 // (p.62) ye ṣaṣṭitantre padārthā abhihitās te saptatyāṃ vyākhyātāḥ kathitāḥ | ṣaṣṭitbhedāḥ prāg vyākhyātāḥ | "bhedas tamaso 'ṣṭavidha" iti āryāyāṃ "pañca viparyayabhedā" ity atra cābhihitā ity ete pañcāśat pratyayāḥ ime cānye daśa maulikāḥ | tathā hi --- astitvam ekatvam athārthavattvaṃ pārārthyam anyatvam atho nivṛttiḥ / yogo viyogo bahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ // tatra "bhedānāṃ parimāṇāt" ity etaiḥ pañcabhir hetubhiḥ pradhānāstitvam ekatvam arthavattvaṃ ca siddham | "saṅghātaparārthatvāt" iti parārthatvam uktam | "janmamaraṇakaraṇānām" iti puruṣabahutvaṃ siddham | "cakrabhramavad dhṛtaśarīra" iti sthitiḥ siddhā, ete daśa, "pañca viparyayāḥ" aṣṭāviṃśatidhā aśaktiḥ, navadhā tuṣṭiḥ aṣṭadhā siddhir iti pañcāśat | ubhayaṃ militvā ṣaṣṭipadārthāḥ ṣaṣṭitantre | tantryante vyutpādyante padārthā iti tantram | ṣaṣṭipadārthānāṃ tantram iti saṅgatiḥ | ākhyāyikāvirahitāḥ paravādavivarjitāś ceti | pareṇa saha vādaḥ paravādaḥ tena varjitāś ca | iti parisamāptam iti // skmv_72 // atrāha --- katham etad alpagranthaṃ śāstraṃ kṛtsnasya vācakaṃ bhaviṣyati? atrocyate --- tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataś ca parihīnam / tantrasya ca bṛhanmūrter darpaṇasaṅkrāntam iva bimbam // isk_73 // yasmāt ṣaṣṭitantram iti hetuḥ | samāsadṛṣṭaṃ saṅkṣepato grantham ity arthaḥ | śāstram iti | śāsyate yenotpathād iti śāstram | tīrthodakamahatphalam | kartā bhoktā bhojyaṃ mokṣaś cātra cintyate | atha duḥkhānāṃ śāsanāt śāstram | idam --- imāṃ saptatiṃ darśayati | nārthataś ca parihīnam | ṣaṣṭipadārthavicāraṇāyām(p.63) ahīnam ity arthaḥ | tantrasyeti | yathā svalpe 'pi darpaṇe mahato rūpasya nirūpaṇaṃ syāt | evam alpaśāstre ṣaṣṭitantrasya kṛtsnasyāpi vyaktir abhihitety arthaḥ // skmv_73 // ity ācāryeśvarakṛṣṇaproktāyāḥ sāṅkhyasaptatyā vṛttir ācāryamāṭharakṛtiḥ samāptā | (p.64)