Āśvalāyanaśrautasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_AzvalAyanazrautasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-07-31 ## Source: - Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Āśvalāyanaśrautasūtra = AsvSS, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from asvss_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Asvalayana-Srautasutra Based on the edition by Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) Input by Muneo Tokunaga, 1995 "Uttarardha 1-6" of B.I.-edition = "AsvSS_7 - AsvSS_12"! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha.etasya.samāmnāyasya.vitāne.yoga.āpattim.vakṣyāmaḥ./ (darśa: hotṛ)(AsvSS_1.1-1) agny.ādheya.prabhṛtīny.āha.vaitānikāni./ (darśa: hotṛ)(AsvSS_1.1-2) darśa.pūrṇa.māsau.tu.pūrvam.vyākyāsyāmas.tantrasya.tatra.āmnātatvāt./ (darśa: hotṛ)(AsvSS_1.1-3) darśa.pūrṇa.māsayor.haviḥṣv.āsanneṣu.hotā.āmantritaḥ.prāg.udag.āhavanīyād.avasthāya.prān.mukho.yajña.upavīty.ācamya.dakṣiṇāvṛd.vihāram.prapadyate.pūrveṇa.utkaram.apareṇa.praṇītāḥ./ (darśa: hotṛ)(AsvSS_1.1-4) idhmam.apareṇa.apraṇīte./ (darśa: hotṛ)(AsvSS_1.1-5) cātvālam.cātvālavatsu./ (darśa: hotṛ)(AsvSS_1.1-6) etat.tīrtham.ity.ācakṣate./ (darśa: hotṛ)(AsvSS_1.1-7) tasya.nityāḥ.prāñcaś.ceṣṭāḥ./ (darśa: hotṛ)(AsvSS_1.1-8) aṅga.dhāraṇā.ca./ (darśa: hotṛ)(AsvSS_1.1-9) yajña.upavīta.śauce.ca./ (darśa: hotṛ)(AsvSS_1.1-10) vihārād.avyāvṛttiś.ca.tatra.cet.karma./ (darśa: hotṛ)(AsvSS_1.1-11) eka.aṅga.vacane.dakṣiṇam.pratīyāt./ (darśa: hotṛ)(AsvSS_1.1-12) anādeśe./ (darśa: hotṛ)(AsvSS_1.1-13) karma.codanāyām.hotāram./ (darśa: hotṛ)(AsvSS_1.1-14) dadāti.iti.yajamānam./ (darśa: hotṛ)(AsvSS_1.1-15) juhoti.japati.iti.prāyaścitte.brahmāṇam./ (darśa: hotṛ)(AsvSS_1.1-16) ṛcam.pāda.grahaṇe./ (darśa: hotṛ)(AsvSS_1.1-17) sūktam.sūkta.ādau.hīne.pāde./ (darśa: hotṛ)(AsvSS_1.1-18) adhike.tṛcam.sarvatra./ (darśa: hotṛ)(AsvSS_1.1-19) japa.anumantraṇa.āpyāyana.upasthānāny.upāṃśu./ (darśa: hotṛ)(AsvSS_1.1-20) mantrāś.ca.karma.karaṇāḥ./ (darśa: hotṛ)(AsvSS_1.1-21) prasaṅgād.apavādo.balīyān./ (darśa: hotṛ)(AsvSS_1.1-22) prapadya.abhihṛtatareṇa.pādena.vedi.śroṇyā.uttarayā.pārṣṇīm.samām.nidhāya.prapadena.barhir.ākramya.saṃhatau.pāṇī.dhārayann.ākāśavaty.aṅgulī.hṛdaya.sammitāv.aṅka.sammitau.vā.dyāvā.pṛthivyoḥ.saṃdhim.īkṣamāṇaḥ./ (darśa: hotṛ)(AsvSS_1.1-23) etadd.hotuḥ.sthānam./ (darśa: hotṛ)(AsvSS_1.1-24) āsanam.vā.sarvatra.evam.bhūtaḥ./ (darśa: hotṛ)(AsvSS_1.1-25) vacanād.anyat./ (darśa: hotṛ)(AsvSS_1.1-26) preṣito.japati./ (darśa: hotṛ)(AsvSS_1.1-27) namaḥ.pravaktre.nama.upadraṣṭre.namo.anukhyātre.ka.idam.anuvakṣyati.sa.idam.anuvakṣyati.ṣaṇ.mā.urvīr.aṃhas.pāntu.dyauś.ca.pṛthivī.ca.ahaś.ca.rātriś.ca.āpaś.ca.oṣadhayaś.ca.vāk.samasthita.yajñaḥ.sādhu.chandāṃsi.prapadye.aham.eva.mām.amum.iti.svam.nāma.ādiśeta.bhūte.bhaviṣyati.jāte.janiṣyamāṇa.ābhajāmy.apāvyam.vāco.aśāntim.vaha.ity.aṅguly.agrāṇy.avakṛṣya.jāta.vedo.ramayā.paśūn.mayi.iti.pratisaṃdadhyāt./.varma.me.dyāvā.pṛthivī.varma.agnir.varma.sūryo.varma.me.santu.tiraścikāḥ./.tad.adya.vācaḥ.prathamam.masīya.iti./ (darśa: hotṛ)(AsvSS_1.2-1) samāpya.sāmidhenīr.anvāha./ (darśa: hotṛ)(comm: anubrūyād.ity.arthah)(AsvSS_1.2-2) him3.iti.him.kṛtya.bhūr.bhuvaḥ.svar.om.iti.japati./ (darśa: hotṛ)(AsvSS_1.2-3) eṣo.abhihiṃkāraḥ./ (darśa: hotṛ)(AsvSS_1.2-4) bhūr.bhuvaḥ.svar.ity.eva.japitvā.kautso.him.karoti./ (darśa: hotṛ)(AsvSS_1.2-5) na.ca.pūrvam.japam.japati./ (darśa: hotṛ)(AsvSS_1.2-6) atha.sāmidhenyaḥ.pra.vo.vājā.abhidyavo.agna.ā.yāhi.vītaye.gṛṇān.īḷenyo.namasyas.tiro.agnim.dūtam.vṛṇīmahe.samidhyamāno.adhvare.samiddho.agna.āhuta.iti.dve./ (darśa: hotṛ)(AsvSS_1.2-7) tā.eka.śruti.saṃtatam.anubrūyāt./ (darśa: hotṛ)(AsvSS_1.2-8) udātta.anudātta.svaritānām.paraḥ.samnikarṣa.aikaśrutyam./ (darśa: hotṛ)(AsvSS_1.2-9) svara.ādim.ṛg.antam.o.kāram.trimātram.ma.kāra.antam.kṛtvā.uttarasyā.ardharce.avasyet./.tat.saṃtatam./ (darśa: hotṛ)(AsvSS_1.2-10) etad.avasānam./ (darśa: hotṛ)(AsvSS_1.2-11) uttara.ādānam.avipramohe./ (darśa: hotṛ)(AsvSS_1.2-12) samāptau.praṇavena.avasānam./ (darśa: hotṛ)(AsvSS_1.2-13) catur.mātro.avasāne./ (darśa: hotṛ)(AsvSS_1.2-14) tasya.anta.āpattiḥ./ (darśa: hotṛ)(AsvSS_1.2-15) sparśeṣu.sva.vargyam.uttamam./ (darśa: hotṛ)(AsvSS_1.2-16) antasthāsu.tām.tām.anunāsikām./ (darśa: hotṛ)(AsvSS_1.2-17) repha.ūṣmasv.anusvāram./ (darśa: hotṛ)(AsvSS_1.2-18) triḥ.prathama.uttame.anvāha.adhyardhakāram./ (darśa: hotṛ)(AsvSS_1.2-19) adhyardhām.uktvā.avasyed.atha.dve./ (darśa: hotṛ)(AsvSS_1.2-20) dve.prathamam.uttamasyām.atha.adhyardhām./ (darśa: hotṛ)(AsvSS_1.2-21) tāḥ.pañcadaśa.abhyastābhiḥ./ (darśa: hotṛ)(AsvSS_1.2-22) etena.śastra.yājyā.nigada.anuvacana.abhiṣṭavana.saṃstavanāni./ (darśa: hotṛ)(AsvSS_1.2-23) na.tv.anyatra.adhyardhakāram.na.japaḥ.prāg.abhihiṃkārān.na.abhihiṃkāra.abhyāsāv.abahuṣu.prakṛtyā./ (darśa: hotṛ)(AsvSS_1.2-24) na.avaccheda.ādau./ (darśa: hotṛ)(AsvSS_1.2-25) śastreṣv.eva.hotrakāṇām.abhihiṃkāraḥ./ (darśa: hotṛ)(AsvSS_1.2-26) sāmidhenīnām.uttamena.praṇavena.agne.mahān.asi.brāhmaṇa.bhārata.iti.nigade.avasāya./ (darśa: hotṛ)(AsvSS_1.2-27) yajamānasya.ārṣeyān.pravṛṇīte.yāvantaḥ.syuḥ./ (darśa: hotṛ)(AsvSS_1.3-1) param.param.prathamam./ (darśa: hotṛ)(AsvSS_1.3-2) paurohityān.rāja.viśām./ (darśa: hotṛ)(AsvSS_1.3-3) rāja.ṛṣīn.vā.rājñām./ (darśa: hotṛ)(AsvSS_1.3-4) sarveṣām.mānava.iti.saṃśaye./ (darśa: hotṛ)(AsvSS_1.3-5) deva.iddho.manv.iddha.ṛṣi.ṣṭuto.vipra.anumaditaḥ.kavi.śasto.brahma.saṃśito.ghṛta.āhavana.praṇīr.yajñānām.rathīr.adhvarāṇām.atūrto.hotā.tūrṇir.havya.vāḷ.ity.avasāya.āspātram.juhūr.devānām.camaso.deva.pāno.arām.iva.agne.nemir.devāṃs.tvam.paribhūr.asy.āvaha.devān.yajamānāya.iti.pratipadya.devatā.dvitīyayā.vibhaktyā.ādeśam.ādeśam.āvaha.ity.āvāhayaty.ādim.plāvayan./ (darśa: hotṛ)(AsvSS_1.3-6) agna.āvaha.iti.tu.prathama.devatām./ (darśa: hotṛ)(AsvSS_1.3-7) agnim.somam.ity.ājya.bhāgau./ (darśa: hotṛ)(AsvSS_1.3-8) agnim.agnī.ṣomāv.iti.paurṇamāsyām./ (darśa: hotṛ)(AsvSS_1.3-9) agnī.ṣomayoḥ.sthāna.indra.agnī.amāvāsyāyām.asamnayataḥ./ (darśa: hotṛ)(AsvSS_1.3-10) indram.mahendram.vā.samnayataḥ./ (darśa: hotṛ)(AsvSS_1.3-11) antareṇa.haviṣī.viṣṇum.upāṃśv.aitareyiṇaḥ./ (darśa: hotṛ)(AsvSS_1.3-12) agnīṣomīyam.paurṇamāsyām.vaiṣṇavam.amāvāsyāyām.eke.na.eke.kaṃcana./ (darśa: hotṛ)(AsvSS_1.3-13) anyeṣām.apy.upāṃśūnām.āvaha.svāhā.ayāṭ.priyā.dhāmāni.idam.havir.maho.jyāya.ity.uccaiḥ./ (darśa: hotṛ)(AsvSS_1.3-14) ye.anye.tad.vacanāḥ.parokṣās.tān.upāṃśu.uccair.vā./ (darśa: hotṛ)(AsvSS_1.3-15) pratyakṣam.upāṃśu./ (darśa: hotṛ)(AsvSS_1.3-16) praticodanam.āvāhanam./ (darśa: hotṛ)(AsvSS_1.3-17) sarvā.ādiśya.sakṛd.eka.pradānāḥ./ (darśa: hotṛ)(AsvSS_1.3-18) tathā.itareṣu.nigameṣv.ekām.iva.saṃstuyāt./ (darśa: hotṛ)(AsvSS_1.3-19) samānām.devatām.samāna.arthām./ (darśa: hotṛ)(AsvSS_1.3-20) avyavahitām.sakṛn.nigameṣu./ (darśa: hotṛ)(AsvSS_1.3-21) oḷhāsv.āvāpikāsu.devān.ājyapān.āvaha.agnim.hotrāya.āvaha.svam.mahimānam.āvaha.āvaha.jāta.vedaḥ.sujayāyaja.ity.āvāhya.yathā.sthitam.ūrdhva.jānur.upaviśya.udag.veder.vyuhya.tṛṇāni.bhūmau.prādeśam.kuryād./(AsvSS_1.3-22a) aditir.mātā.asya.antarikṣān.mā.chetsīr.idam.aham.agninā.devena.devatayā.trivṛtā.stomena.rathantareṇa.sāmnā.gāyatreṇa.chandasā.agniṣṭomena.yajñena.vaṣaṭ.kāreṇa.vajreṇa.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tam.hanmi.iti./ (darśa: hotṛ)(AsvSS_1.3-22b) āśrāvayiṣyantam.anumantrayeta.āśrāvaya.yajñam.deveṣv.āśrāvaya.mām.manuṣyeṣu.kīrtyai.yaśase.brahma.varcasāya.iti./.pravṛṇānam.deva.savitar.etam.tvā.vṛṇute.agnim.hotrāya.saha.pitrā.vaiśvānareṇa.dyāvā.pṛthivī.mām.pātām.agnir.hotā.aham.mānuṣa.iti./(AsvSS_1.3-23a) mānuṣa.ity.adhvaryoḥ.śrutvā.ud.āyuṣā.svāyuṣā.ud.oṣadhīnām.rasena.ut.parjanyasya.dhāmabhir.udasthām.amṛtān.anv.ity.uttiṣṭhet./ (darśa: hotṛ)(AsvSS_1.3-23b) ṣaṣṭiś.ca.adhvaryo.navatiś.ca.pāśā.agnim.hotāram.antarā.vicṛttāḥ./.sinanti.pākam.atidhīra.eti.ity.utthāya./ (darśa: hotṛ)(AsvSS_1.3-24) ṛtasya.panthām.anvemi.hotā.ity.abhikramya.aṃse.adhvaryum.anvārabheta.pārśvasthena.pāṇinā./ (darśa: hotṛ)(AsvSS_1.3-25) āgnīdhram.aṅka.deśena.savyena.vā./ (darśa: hotṛ)(AsvSS_1.3-26) indram.anvārabhāmahe.hotṛ.vūrye.purohitam./.yena.āyann.uttamam.svar.devā.aṅgiraso.divam.iti./ (darśa: hotṛ)(AsvSS_1.3-27) sammārga.tṛṇais.trir.abhyātmam.mukham.sammṛjīta.sammārgo.asi.sam.mām.prajayā.paśubhir.mṛḍḍhi.(?).iti./ (darśa: hotṛ)(AsvSS_1.3-28) sakṛn.mantreṇa.dvis.tūṣṇīm./.sarvatra.evam.karma.āvṛttau./ (darśa: hotṛ)(AsvSS_1.3-29) spṛṣṭvā.udakam.hotṛ.ṣadanam.abihmantrayeta.āha.daidhiṣavya.ud.atas.tiṣṭhāny.asya.sadane.sīda.yo.asmat.pākatara.iti./ (darśa: hotṛ)(AsvSS_1.3-30) aṅguṣṭha.upakaniṣṭhikābhyām.hotṛ.ṣadanāt.tṛṇam.pratyag.dakṣiṇā.niraset.nirastaḥ.parāvasur.iti.idam.aham.arvāvasoḥ.sadane.sīdāmi.ity.upaviśed.dakṣiṇa.uttariṇā.upasthena./ (darśa: hotṛ)(AsvSS_1.3-31) ete.nirasana.upaveśane.sarva.āsaneṣu.sarveṣām.ahar.ahaḥ.prathama.upaveśane.api.samāne./ (darśa: hotṛ)(AsvSS_1.4-32) dvir.iti.gautamaḥ./ (darśa: hotṛ)(AsvSS_1.4-33) brahma.odane.prāśiṣyamāṇe.agny.ādheye.brahmā./ (darśa: hotṛ)(AsvSS_1.4-1) bahiṣ.pavamānāt.pratyetya.some./ (darśa: hotṛ)(AsvSS_1.4-2) prasṛpya.hotā./ (darśa: hotṛ)(AsvSS_1.4-3) srug.ādāpane.paśau./ (darśa: hotṛ)(AsvSS_1.4-4) na.patnī.sāmyājike./ (darśa: hotṛ)(AsvSS_1.4-5) na.anyatra.hotur.iti.kautsaḥ./ (darśa: hotṛ)(AsvSS_1.4-6) upaviśya.deva.barhiḥ.svāsastham.tvā.adhyāsadeyam.iti./ (darśa: hotṛ)(AsvSS_1.4-7) abhihiṣa.hotaḥ.pratarām.barhiṣad.bhava.iti.jānu.śirasā.barhir.upaspṛśya.ata.ūrdhvam.japet./ (darśa: hotṛ)(AsvSS_1.4-8) bhūpataye.namo.bhuvana.pataye.namo.bhūtānām.pataye.namo.bhūtaye.namaḥ.prāṇam.prapadye.apānam.prapadye.vyānam.prapadye.vācam.prapadye.cakṣuḥ.prapadye.śrotram.prapadye.manaḥ.prapadya.ātmānam.prapadye./ (darśa: hotṛ)(AsvSS_1.4-9a) gāyatrīm.prapadye.triṣṭubham.prapadye.jagatīm.prapadye.anuṣṭubham.prapadye.chandāṃsi.prapadye.sūryo.no.divaspātu.namo.mahadbhyo.namo.arbhakebhyo./ (darśa: hotṛ)(AsvSS_1.4-9b) viśve.devāḥ.śāsta.na.mā.yathā.iha.arādhi.hotā.niṣadā.yajīyāṃs.tad.adya.vācaḥ.prathamam.masīya.iti.samāpya.pradīpta.idhme.srucāv.ādāpayen.nigadena./ (darśa: hotṛ)(AsvSS_1.4-9c) agniḥ.hotā.vettv.agner.hotram.vettu.prāvitram.sādhu.te.yajamāna.devatā.yo.agnim.ity.avasāya.hotāram.avṛthāḥ.iti.japet./ (darśa: hotṛ)(AsvSS_1.4-10) atha.samāpayed.ghṛtavatīm.adhvaryo.srucam.āsyasva.devayuvam.viśva.vāre.iḷāmahai.devān.īḷe.anyān.namasyāma.namasyān.yajāma.yajñiyān.iti./ (darśa: hotṛ)(AsvSS_1.4-11) samāpte.asmin.nigade.adhvaryur.āśrāvayati./ (darśa: hotṛ)(AsvSS_1.4-12) pratyāśrāvayed.āgnīdhra.utkara.deśe.tiṣṭhan.sphyam.idhma.samnahanāni.ity.ādāya.dakṣiṇā.mukha.iti.śāṭyāyanakam./.astu.śrauṣaḷ.ity.au.kāram.plāvayan./ (darśa: hotṛ)(AsvSS_1.4-13) prayājaiś.caranti./ (darśa: hotṛ)(AsvSS_1.5-1) pañca.ete.bhavanti./ (darśa: hotṛ)(AsvSS_1.5-2) eka.ekam.preṣito.yajati./ (darśa: hotṛ)(AsvSS_1.5-3) āgūr.yājyā.ādir.anuyāja.varjam./ (darśa: hotṛ)(.āgur.)(AsvSS_1.5-4) ye.yajāmaha.ity.āgūr.(.āgur.).vaṣaṭ.kāro.antyaḥ.sarvatra./ (darśa: hotṛ)(AsvSS_1.5-5) uccaistarām.balīyān.yājyāyāḥ./ (darśa: hotṛ)(AsvSS_1.5-6) tayor.ādī.plāvayet./ (darśa: hotṛ)(AsvSS_1.5-7) yājyā.antam.ca./ (darśa: hotṛ)(AsvSS_1.5-8) vivicya.saṃdhy.akṣarāṇām.akāram.na.ced.dvaivacano.vyañjana.anto.vā./ (darśa: hotṛ)(AsvSS_1.5-9) visarjanīyo.anatyakṣara.upadho.riphyate./ (darśa: hotṛ)(AsvSS_1.5-10) itaraś.ca.rephī./ (darśa: hotṛ)(AsvSS_1.5-11) lupyate.arephī./ (darśa: hotṛ)(AsvSS_1.5-12) prathamaḥ.svam.tṛtīyam./ (darśa: hotṛ)(AsvSS_1.5-13) nityam.makāre./ (darśa: hotṛ)(AsvSS_1.5-14) ye.yajāmahe.samidhaḥ.samidho.agna.ājyasya.vyantu.vaoṣaḷ.iti.vaṣaṭ.kāraḥ./ (darśa: hotṛ)(AsvSS_1.5-15) iti.prathamaḥ./ (darśa: hotṛ)(AsvSS_1.5-16) vāg.ojaḥ.saha.ojo.mayi.prāṇa.apānāv.iti.vaṣaṭ.kāram.uktvā.uktvā.anumantrayate./ (darśa: hotṛ)(AsvSS_1.5-17) divā.kīrtyo.vaṣaṭ.kāraḥ./ (darśa: hotṛ)(AsvSS_1.5-18) tathā.anumantraṇam./ (darśa: hotṛ)(AsvSS_1.5-19) etad.yājyā.nidarśanam./ (darśa: hotṛ)(AsvSS_1.5-20) tanūnapād.agna.ājyasya.vetv.iti.dvitīyo.anyatra.vasiṣṭha.śunaka.atri.vadhry.aśva.rājanyebhyaḥ./ (darśa: hotṛ)(AsvSS_1.5-21) narāśaṃso.agna.ājyasya.vetv.iti.teṣām./ (darśa: hotṛ)(AsvSS_1.5-22) iḷo.agna.ājyasya.vyantv.iti.tṛtīyaḥ./ (darśa: hotṛ)(AsvSS_1.5-23) bahir.agna.ājyasya.vetv.iti.caturthaḥ./.āgūr.(.āgur.).ya.pañcame.svāhā.amum.svāhā.amum.iti.yathā.āvāhitam.anudrutya.devatā.yathā.coditam.anāvāhitāḥ.svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantv.iti./ (darśa: hotṛ)(AsvSS_1.5-24) ā.ato.mandreṇa./ (darśa: hotṛ)(AsvSS_1.5-25) ūrdhvam.ca.śamyu.vākāt./ (darśa: hotṛ)(AsvSS_1.5-26) madhyamena.havīṃṣy.ā.sviṣṭakṛtaḥ./ (darśa: hotṛ)(AsvSS_1.5-27) uttamena.śeṣaḥ./ (darśa: hotṛ)(AsvSS_1.5-28) āgnir.vṛtrāṇi.jaṅghanad.iti.pūrvasya.ājya.bhāgasya.anuvākyā./.tvam.soma.asi.sat.patir.ity.uttarasya./.juṣāṇo.agnir.ājyasya.vetv.iti.pūrvasya.yājyā./.juṣāṇaḥ.soma.ājyasya.haviṣo.vetv.ity.uttarasya./.tāv.āgūryā.ādeśam.yajati./ (darśa: hotṛ)(.āgur.)(AsvSS_1.5-29) sarvāś.ca.anuvākyāvatyo.apraiṣā./.anyā.anvāyātyābhyaḥ./ (darśa: hotṛ)(AsvSS_1.5-30) saumikībhyaś.ca.yā.antareṇa.vaiśvānarīyam.patnī.samyājāṃś.ca./ (darśa: hotṛ)(AsvSS_1.5-31) etau.vārtraghnau.paurṇamāsyām./ (darśa: hotṛ)(AsvSS_1.5-32) anuvākyā.liṅga.viśeṣān.nāma.dheya.anyatvam.tato.vicāraḥ./ (darśa: hotṛ)(AsvSS_1.5-33) nitye.yājye./ (darśa: hotṛ)(AsvSS_1.5-34) vṛdhanvantāv.amāvāsyāyām./.agniḥ.pratnena.manmanā.soma.gīrbhiṣ.ṭvā.vayam.iti./.ā.ato.vāg.yamanam./ (darśa: hotṛ)(AsvSS_1.5-35) antarā.ca.yājyā.anuvākye./.nigada.anuvacana.abhiṣṭavana.śastra.japānām.ca.ārabhyā.samāpteḥ./ (darśa: hotṛ)(AsvSS_1.5-36) anyad.yajñasya.sādhanāt./ (darśa: hotṛ)(AsvSS_1.5-37) āpadya.ato.devā.avantu.na.iti.japet./ (darśa: hotṛ)(AsvSS_1.5-38) api.vā.anyām.vaiṣṇavīm./ (darśa: hotṛ)(AsvSS_1.5-39) uktā.devatāḥ./.tāsām.yājyā.anuvākyāḥ./.agnir.mūrdhā.bhuvo.yajñasya.ayam.agniḥ.sahasriṇa.iti.vedam.viṣṇur.vicakrame.trir.devaḥ.pṛthivīm.eṣa.etām.agnī.ṣomā.savedasā.yuvam.etāni.divi.rocanāni./ (darśa: hotṛ)(AsvSS_1.6-1a) indra.agnī.avasā.gatam.gīrbhir.vipraḥ.pramitim.icchamāna.ā.indra.sānasim.rayim.pra.sasāhiṣe.puru.hūta.śatrūn.mahān.indro.yo.ojasā.bhuvas.tvam.indra.brahmaṇā.mahān.iti./ (darśa: hotṛ)(AsvSS_1.6-1b) yady.agnī.ṣomīya.upāṃśu.yājo.agnī.ṣomā.yo.adya.vām.anyam.divo.mātariśvā.jabhāra.iti./ (darśa: hotṛ)(AsvSS_1.6-1c) atha.sviṣṭakṛtaḥ.piprīhi.devān.uśato.yaviṣṭha.ity.anuvākyā./ (darśa: hotṛ)(AsvSS_1.6-2) ye.yajāmahe.agnim.sviṣṭakṛtam.ayāḷ.agnir.ity.uktvā.ṣaṣṭhyā.vibhavatyā.devatām.ādiśya.priyā.dhāmāny.ayāḷ.ity.upasaṃtanuyāt./ (darśa: hotṛ)(AsvSS_1.6-3) evam.uttarā.ayāḷ.ayāḷ.iti.tv.eva.tāsām.purastāt./ (darśa: hotṛ)(AsvSS_1.6-4) ājyapa.antam.anukramya.devānām.ājyapānām.priyā.dhāmāni.yakṣad.agner.hotuḥ.priyā.dhāmāni.yakṣat.svam.mahimānam.āyajatām.(?).ejyā.iṣaḥ.kṛṇotu.so.adhvarā.jāta.vedā.juṣatām.havir.agne.yad.adya.viśo.adhvarasya.hotar.ity.anavānam.yajati./ (darśa: hotṛ)(AsvSS_1.6-5) prakṛtyā.vā./ (darśa: hotṛ)(AsvSS_1.6-6) pradeśinyāḥ.parvaṇī.uttame.añjayitvā.oṣṭhayor.abhyātmam.nimārṣṭi./ (darśa: hotṛ)(AsvSS_1.7-1) vācaspatinā.te.hutasya.iṣe.prāṇāya.prāśnāmi.ity.uttaram.uttare./.manasas.patinā.te.hutasya.ūrje.apānāya.prāśnāmi.ity.adharam.adhare./ (darśa: hotṛ)(AsvSS_1.7-2) spṛṣṭvā.udakam.añjalinā.iḷām.pratigṛhya.savye.pāṇau.kṛtvā.paścād.asyā.udag.aṅgulim.pāṇim.upadhāya.avāntara.iḷām.avadāpayīta./ (darśa: hotṛ)(AsvSS_1.7-3) antareṇa.aṅguṣṭham.aṅgulīś.ca.svayam.dvitīyam.ādadīta./ (darśa: hotṛ)(AsvSS_1.7-4) pratyālabdhām.aṅguṣṭhena.abhisaṃgṛhya.pratyāhṛtya./ (darśa: hotṛ)(AsvSS_1.7-5) aṅgulīr.amuṣṭim.kṛtvā.dakṣiṇata.iḷām.parigṛhya.āsya.sammitām.upahvayate.prāṇa.sammitām.vā./ (darśa: hotṛ)(AsvSS_1.7-6) iḷā.upahūtā.saha.divā.bṛhatā.ādityena.upa.asmān.iḷā.hvayatām.saha.divā.bṛhatā.ādityena.iḷā.upahūtā.saha.antarikṣeṇa.vāmadevyena.vāyunā.upa.asmān.iḷā.hvayatām.saha.antarikṣeṇa.vāmadevyena.vāyunā.iḷā.upahūtā./ (darśa: hotṛ)(AsvSS_1.7-7a) saha.pṛthivyā.rathantareṇa.agninā.upa.asmān.iḷā.hvayatām.saha.pṛthivyā.rathantareṇa.agninā.upahūtā.gāvaḥ.saha.āśira.upa.mām.gāvaḥ.saha.āśirāhvayantām./ (darśa: hotṛ)(AsvSS_1.7-7b) upahūtā.dhenuḥ.saha.ṛṣabhā.upa.mām.dhenuḥ.saha.ṛṣabhā.hvayatām.upahūtā.gaur.ghṛtapady.upa.mām.gaur.ghṛta.padī.hvayatām.upahūtā.divyāḥ.sapta.hotāra.upa.mām.divyāḥ.sapta.hotāro.hvayantām./ (darśa: hotṛ)(AsvSS_1.7-7c) upahūtaḥ.sakhā.bhakṣa.upa.mām.sakhā.bhakṣo.hvayatām.upahūtā.iḷā.vṛṣṭir.upa.mām.iḷā.vṛṣṭir.hvayatām.ity.upāṃśv.atha.uccaiḥ.iḷā.upahūtā.upahūtā.iḷā.upa.asmān.iḷā.hvayatām.iḷā.upahūtā./ (darśa: hotṛ)(AsvSS_1.7-7d) mānavī.ghṛta.padī.maitrā.varuṇī.brahma.deva.kṛtam.upahūtam.daivyā.adhvaryava.upahūtā.upahūtā.manuṣyāḥ./ (darśa: hotṛ)(AsvSS_1.7-7e) ya.imam.yajñam.ava.anye.ca.yajña.patim.vardhān.upahūte.dyāvā.pṛthivī.pūrvaje.ṛtāvarī.devī.deva.putre./.upahūto.ayam.yajamāna.uttarasyām.deva.yajyāyām.upahūto.bhūyasi.haviṣ.karaṇam.idam.me.devā.havir.juṣantām.iti.tasminn.upahūta.iti./ (darśa: hotṛ)(AsvSS_1.7-7f) upahūya.avāntareḷām.prāśnīyād.iḷe.bhāgam.juṣasva.naḥ.pinvam.gā.jinva.arvato.rāyas.poṣasya.īśiṣe.tasya.no.rāsva.tasya.no.dās.tasyāas.te.bhāgam.aśīmahi./ (darśa: hotṛ)(AsvSS_1.7-8a) sarva.ātmanaḥ.sarva.tanavaḥ.sarva.vīrāḥ.sarva.pūruṣāḥ.sarva.puruṣā.iti.vā./ (darśa: hotṛ)(AsvSS_1.7-8b) mārjayitvā.anuyājaiś.caranti./ (darśa: hotṛ)(AsvSS_1.8-1) paristaraṇair.añjalim.antardhāya.apa.āsecayate.tan.mārjanam./ (darśa: hotṛ)(AsvSS_1.8-2) deva.ādayo.anuyājāḥ./ (darśa: hotṛ)(AsvSS_1.8-3) vītavat.pada.antāḥ./ (darśa: hotṛ)(AsvSS_1.8-4) trayaḥ./ (darśa: hotṛ)(AsvSS_1.8-5) eka.ekam.preṣito.yajati./ (darśa: hotṛ)(AsvSS_1.8-6) devam.barhir.vasuvane.vasu.dheyasya.vetu./.devo.narāśaṃso.vasuvane.vasu.dheyasya.vetu./.devo.agniḥ.sviṣṭakṛt.sudraviṇā.mandraḥ.kaviḥ.satya.manmā.āyajī.hotā.hotur.hotur.āyajīyān.agne.yān.devān.ayāḍyān.apiprer.pre.te.hotre.amatsata.tām.sasanuṣīm.hotrām.devam.gamām.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agne.hotā.bhūr.vasuvane.vasu.dheyasya.namo.vāke.vīhi.ity.anavānam.vā./ (darśa: hotṛ)(AsvSS_1.8-7) sūkta.vākāya.sampreṣita.idam.dyāvā.pṛthivī.bhadram.abhūd.ārdhma.sūkta.vākam.uta.namo.vākam.ṛdhyāsma.sūkta.cuyam.agne.tvam.sūkta.vāg.asi./ (darśa: hotṛ)(AsvSS_1.9-1a) upaśrutī.divaspṛthivyor.omanvatī.te.te.asmin.yajñe.yajamāna.dyāvā.pṛthivī.stām./.śaṅgayī.jīra.dānū.atrasnū.apravede.uru.gavyūtī.abhayam.kṛtau./ (darśa: hotṛ)(AsvSS_1.9-1b) vṛṣṭi.dyāvā.rītyāpāśambhuvau.mayobhuvā.ūrjasvatī.payasvatī.sūpa.caraṇā.ca.svadhi.caraṇā.ca.tayor.āvidi.ity.avasāya.prathamayā.vibhaktyā.ādiśya.devatām.idam.havir.ajaṣata.avīvṛdhata.maho.jyāyo.akṛta.ity.upasaṃtanuyāt./ (darśa: hotṛ)(AsvSS_1.9-1c) evam.uttarāḥ./ (darśa: hotṛ)(AsvSS_1.9-2) akrātām.akrata.iti.yathā.artham./ (darśa: hotṛ)(AsvSS_1.9-3) uktam.upāṃśoḥ./ (darśa: hotṛ)(AsvSS_1.9-4) āvāpika.antam.anudrutya.devā.ājyapā.ājyam.ajuṣanta.avīvṛdhanta.maho.jyāyo.akṛta.agnihotreṇa.idam.havir.ajuṣata.avīvṛdhanta.maho.jyāyo.akṛta./ (darśa: hotṛ)(AsvSS_1.9-5a) asyām.ṛdhedd.hotrāyām.devam.gamāyām.āśāste.ayam.yajamāno.asāv.asāv.ity.asya.ādiśya.nāmanī.upāṃśu.samnidhau.guror.āyur.āśaste.suprajās.tvam.āśāste.rāyas.poṣam.āśāste./ (darśa: hotṛ)(AsvSS_1.9-5b) sajātavanasyām.āśāsta.uttarām.deva.yājyām.āśāste.bhūyo.haviṣ.karaṇam.āśāste.divyam.dhāma.āśāste.viśvam.priyam.āśāste./ (darśa: hotṛ)(AsvSS_1.9-5c) yad.anena.haviṣā.āśāste.tad.asyām.tad.ṛdhyāt.tad.asmai.devā.rāsantām.tad.agnir.devo.devebhyo.avanate.vayam.agner.mānuṣāḥ./ (darśa: hotṛ)(AsvSS_1.9-5d) iṣṭam.ca.vittam.ca.ubhe.ca.no.dyāvā.pṛthivī.aṃhasasyāyām.(.aṃhasaḥ.pātām.).gatir.vām.asya.asya.idam.namo.devebhya.iti./ (darśa: hotṛ)(AsvSS_1.9-5e) śamyu.vākāya.sampreṣitas.tat.śamyor.āvṛṇīmaha.ity.āha.anuvākyāvad.apraṇavām./ (darśa: hotṛ)(AsvSS_1.10-1) vedam.asmai.prayacchaty.adhvaryuḥ./ (darśa: hotṛ)(AsvSS_1.10-2) tam.gṛhṇīyād.vedo.asi.vedo.videya.iti./ (darśa: hotṛ)(AsvSS_1.10-3) ud.āyuṣa.ity.etena.upotthāya.paścād.gārhapatyasya.upaviśya.somam.tvaṣṭāram.devānām.patnīr.agnim.gṛha.patim.ity.ājyena.yajanti./ (darśa: hotṛ)(AsvSS_1.10-4) āpyāyasva.sametu.te.sam.t.payāṃsi.samuyantu.vājā.iha.tvaṣṭāram.agriyam.tan.nas.turīyam.adhapoṣayitnu.devānām.patnīr.uśatīr.avantu.na.iti.dve.agnir.hotā.gṛha.patiḥ.sa.rājā.havya.vāḷ.agnir.ajaraḥ.pitā.na.iti.patnī.samyājāḥ./ (darśa: hotṛ)(AsvSS_1.10-5) atha.prajā.kāmo.rākām.sinīvālīm.kuhūm.iti.prāg.gṛhapater.yajeta./ (darśa: hotṛ)(AsvSS_1.10-6) rākām.aham.sinīvali.kuhūm.aham.iti.dve.dve.yājyā.anuvākye./ (darśa: hotṛ)(AsvSS_1.10-7) kuhūm.aham.suvṛtam.vidmāpasam.asmin.yajñe.suhavām.johavīmi./.sā.no.dadātu.śravaṇam.pitṝṇām.tasya.ete.devi.haviṣā.vidhema./.kuhūr.devānām.amṛtasya.patnī.havyā.no.asya.haviṣaḥ.śṛṇotu./ (darśa: hotṛ)(AsvSS_1.10-8a) saṃdāśuṣe.kiratu.bhūri.vāmam.rāyas.poṣam.yajamāne.dadhātv.iti.ājyam.pāṇi.tale.avadāpayīta.iḷām.upahūya.sarvām.prāśnīyāt./ (darśa: hotṛ)(AsvSS_1.10-8b) śamyu.vāko.bhaven.na.vā./ (darśa: hotṛ)(AsvSS_1.10-9) vedam.patnyai.pradāya.vācayedd.hotā.adhvaryur.vā.vedo.asi.vittir.asi.videya.karmā.asi.karaṇam.asi.kriyā.saṃsanir.asi.sanitā.asi.saneyam.ghṛtavantam.kulāyinam.rāyas.poṣam.sahasriṇam.vedo.dadātu.vājinam./ (darśa: hotṛ)(AsvSS_1.11-1a) yam.bahava.upajīvanti.yo.janānām.asad.vaśī./.tam.videya.prajām.videya.kāmāya.tvā.iti./ (darśa: hotṛ)(AsvSS_1.11-1b) veda.śirasā.nābhi.deśam.ālabheta.prajā.kāmā.cet./ (darśa: hotṛ)(AsvSS_1.11-2) atha.asyāa.yoktram.vicṛtet.pra.tvā.muñcāmi.varuṇasya.pāśād.iti./ (darśa: hotṛ)(AsvSS_1.11-3) tat.pratyag.gārhapatyād.dvi.guṇam.prāk.pāśam.nidhāya.upariṣṭād.asya.udag.agrāṇi.veda.tṛṇāni.karoti./ (darśa: hotṛ)(AsvSS_1.11-4) purastāt.pūrṇa.pātram.saṃśliṣṭam.veda.tṛṇaiḥ./ (darśa: hotṛ)(AsvSS_1.11-5) abhimṛśya.vācayet.pūrṇam.asi.pūrṇam.me.bhūyāḥ.supūrṇam.asi.supūrṇam.me.bhūyāḥ.sad.asi.san.me.bhūyāḥ.sarvam.asi.sarvam.me.bhūyā.akṣitir.asi.mā.me.kṣeṣṭhā.iti./ (darśa: hotṛ)(AsvSS_1.11-6) atha.enām.pūrṇa.pātrāt.patidiśam.udakam.udukṣann.udukṣantīm.vācayati.prācyām.diśi.devā.ṛtvijo.mārjayantām.dakṣiṇasyām.diśi.māsāḥ.pitaro.mārjayantama.pratīcyām.diśi.gṛhāḥ.paśavo.mārjayantām./(AsvSS_1.11-7a) udīcyām.diśy.āpa.oṣadhayo.vanaspataye.mārjayantām.ūrdhvām.diśi.yajñaḥ.saṃvatsaraḥ.prajāpatir.mārjayantām.mārjayantām.iti.vā./ (darśa: hotṛ)(AsvSS_1.11-7b) atha.asyā.uttānam.añjalim.adhastād.yoktrasya.nidhāya.ātmanaś.ca.savyam.pūrṇa.pātram.ninayan.vācayen.mā.aham.prajām.parāsicam.yā.naḥ.sayāvarī.sthana./.samudre.vo.ninayāni.svam.pātho.apītha.iti./ (darśa: hotṛ)(AsvSS_1.11-8) veda.tṛṇāny.agre.gṛhītvā.avidhūnvant.saṃtatam.stṛṇan.savyena.gārhapatyād.āhavanīyam.eti.tantum.tanvan.rajaso.bhānam.anvihi.iti./ (darśa: hotṛ)(AsvSS_1.11-9) śeṣam.nidhāya.pratyag.udag.āhavanīyād.avasthāya.sthālyāḥ.sruveṇa.ādāya.sarva.prāyaś.cittāni.juhuyāt.svāhā.kāra.antair.mantrair.na.cen.mantre.paṭhitaḥ./ (darśa: hotṛ)(AsvSS_1.11-10) yat.kiṃca.apreṣito.yajed.anyatra.api./ (darśa: hotṛ)(AsvSS_1.11-11) evam.bhūto.avyakta.homa.abhyādhāna.upasthānāni.ca./ (darśa: hotṛ)(AsvSS_1.11-12) ayāś.ca.agne.anabhiśastīś.ca.satyam.it.tvam.ayā.asi./.ayāsā.vayasā.kṛto.ayāsan.havyam.ūhiṣe.yā.no.dhehi.bheṣajam.svāhā./ (darśa: hotṛ)(AsvSS_1.11-13a) ato.devā.avantu.na.iti.dvābhyām.vyāhṛtibhiś.ca.bhūḥ.svāhā.bhavaḥ.svāhā.svaḥ.svāhā.bhūr.bhuvaḥ.svaḥ.svāhā.iti./ (darśa: hotṛ)(AsvSS_1.11-13b) hutvā.saṃsthā.japena.upashāya.tīrthe.niṣkramya.aniyamaḥ./ (darśa: hotṛ)(AsvSS_1.11-14) om.ca.me.svaraś.ca.me.yajña.upa.ca.te.namaś.ca./.yat.te.nyūnam.tasmai.ta.upayat.te.atiriktam.tasmai.te.nama.iti.saṃsthā.japaḥ./ (darśa: hotṛ)(AsvSS_1.11-15) iti.hotuḥ./ (darśa: hotṛ)(AsvSS_1.11-16) atha.brahmaṇaḥ./ (brahman: general)(AsvSS_1.12-1) hotrā.ācamana.yajña.upavīta.śaucāni./ (brahman: general)(AsvSS_1.12-2) nityaḥ.sarva.karmaṇām.dakṣiṇato.dhruvāṇām.vrajatām.vā./ (brahman: general)(AsvSS_1.12-3) barhir.vedi.yām.diśam.vrajeyuḥ.sā.eva.tatra.prācī./ (brahman: general)(AsvSS_1.12-4) ceṣṭāsv.amantrāsu.sthāna.āsanayor.vikalpaḥ./ (brahman: general)(AsvSS_1.12-5) tiṣṭhedd.homāś.ca.ye.avaṣaṭ.kārāḥ./ (brahman: general)(AsvSS_1.12-6) āsīta.anyatra./ (brahman: general)(AsvSS_1.12-7) samasta.pāṇy.aṅguṣṭhe.agreṇa.āhavanīyam.parītya.dakṣiṇataḥ.kuśeṣu.upaviśet./ (brahman: general)(AsvSS_1.12-8) bṛhaspatir.brahmā.brahma.sadana.āsiṣyate.bṛhaspate.yajñam.gopāya.ity.upaviśya.japet./ (brahman: general)(AsvSS_1.12-9) eṣa.brahma.japaḥ.sarva.yajña.tantreṣu.sāgnau.yatra.upaveśanam./ (brahman: general)(AsvSS_1.12-10) upaviṣṭam.atisarjayate./ (brahman: general)(AsvSS_1.12-11) brahmann.apaḥ.praṇeṣyāmi.iti.śrutvā.bhūr.bhuvaḥ.svar.bṛhaspati.prasūta.iti.japitvā.om.praṇaya.ity.atisṛjet.sarvatra./ (brahman: general)(AsvSS_1.12-12) yathā.karma.tv.ādeśāḥ./ (brahman: general)(AsvSS_1.12-13) praṇava.ādy.uccaiḥ./ (brahman: general)(AsvSS_1.12-14) ūrdhvam.vā.praṇavāt./ (brahman: general)(AsvSS_1.12-15) ata.ūrdhvam.vāg.yata.āsta.ā.haviṣkṛta.udvādanāt./ (brahman: general)(AsvSS_1.12-16) āmarjanāt.paśau./ (brahman: general)(AsvSS_1.12-17) some.gharma.ādi.ca.atipraiṣa.ādi.ca.ā.subrahmaṇyāyāḥ./ (brahman: general)(AsvSS_1.12-18) prātar.anuvāka.ādy.ā.antaryāmāt./ (brahman: general)(AsvSS_1.12-19) harivato.anusavanam.ā.iḷāyāḥ./ (brahman: general)(AsvSS_1.12-20) stotreṣv.atisarjana.ādy.ā.vaṣaṭ.kārāt./ (brahman: general)(AsvSS_1.12-21) ā.udṛcaḥ.pavamāneṣu./ (brahman: general)(AsvSS_1.12-22) yac.ca.kiṃca.mantravat./ (brahman: general)(AsvSS_1.12-23) hotrā.śeṣaḥ./ (brahman: general)(AsvSS_1.12-24) āpattiś.ca./ (brahman: general)(AsvSS_1.12-25) yatra.tv.agniḥ.praṇīyate.api.sasome.tad.ādi.tatra.vāg.yamanam./ (brahman: general)(AsvSS_1.12-26) dakṣiṇataś.ca.vrajan.japaty.āśuḥ.śiśāna.iti.sūktam./ (brahman: general)(AsvSS_1.12-27) samāpya.upaveśana.ādy.uktam./ (brahman: general)(AsvSS_1.12-28) na.tu.saumike.praṇayane.brahma.japaḥ./ (brahman: general)(AsvSS_1.12-29) anyatra.visṛṣṭa.vāg.abahu.bhāṣī.yajña.manāḥ./ (brahman: general)(AsvSS_1.12-30) viparyāse.antarite.mantre.karmaṇi.vā.ākhyāte.vā.upalakṣya.vā.jānv.ācya.āhutim.juhuyāt./ (brahman: general)(AsvSS_1.12-31) ṛktaś.ced.bhūr.iti.gārhapatye./.yajuṣṭo.bhuva.iti.dakṣiṇe./.āgnīdhrīye.someṣu./ (brahman: general)(AsvSS_1.12-32) sāmataḥ.svar.ity.āhavanīye.sarvato.avijñāte.vā.bhūr.bhuvaḥ.svar.ity.āhavanīya.eva./ (brahman: general)(AsvSS_1.12-33) prāk.prāajebhyo.aṅgāram.bahiṣ.paridhi.nirvṛttam.sruva.daṇḍena.abhinidadhyān.mā.tapo.mā.yajñas.tapan.mā.yajña.patis.tapat./.namas.te.astv.āyate.namo.rudra.parāyate./.namo.yatra.niṣīdasi.iti./ (brahman: general)(AsvSS_1.12-34) amum.mā.hiṃsīr.amum.mā.hiṃsīr.iti.ca.pratidiśam.adhvaryu.yajamānau.purastāc.cet./.brahma.yajamānau.dakṣiṇataḥ./.hotṛ.patnī.yajamānān.paścāt./.āgnīdhra.yajamānā.uttarataḥ./ (brahman: general)(AsvSS_1.12-35) atha.enam.anuprahared.ā.aham.yajñam.dadhe.nirṛter.upasthāt.tam.deveṣu.paridadāmi.vidvān./.suprajās.tvam.śatam.hi.mām.adanta.iha.no.devā.mayi.śarma.yacchata.iti./ (brahman: general)(AsvSS_1.12-36) tam.abhijuhuyāt.sahasra.śṛṅgo.vṛṣabho.jāta.vedā.stoma.pṛṣṭho.ghṛtavānt.supratīkaḥ./.mā.no.hiṃsīdd.hiṃsito.dadhāmi.na.tvā.jahāmi.go.poṣam.ca.no.vīra.poṣam.ca.yaccha.svāhā.iti./ (brahman: general)(AsvSS_1.12-37) prāśitram.āhriyamāṇam.īkṣate.mitrasya.tvā.cakṣuṣā.pratīkṣa.iti./.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.pratigṛhṇāmi.iti./.tad.añjalinā.pratigṛhya.pṛthivyās.tvā.nābhau.sādayāmy.adityā.upastha.iti./ (darśa: brahman)(AsvSS_1.13-1a) kuśeṣu.prāg.daṇḍam.nidhāya.aṅguṣṭha.upakaniṣṭhikābhyām.asṃkhādan.prāśnīyāt./.agneṣ.ṭvā.āsyena.prāśnāmi.bṛhaspater.mukhena.iti./ (darśa: brahman)(AsvSS_1.13-1b) ācamyān.vā.ācāmet.satyena.tvā.abhijigharmi.yā.apsv.antar.devatās.tā.idam.śamayantu.cakṣuḥ.śrotram.prāṇān.me.mā.hiṃsīr.iti.indrasya.tvā.jaṭhare.dadhāmi.iti.nābhim.ālabheta./.prakṣālya.prāśitra.haraṇam.trir.anena.abhyātmam.apo.ninayate./ (darśa: brahman)(AsvSS_1.13-1c) mārjayitvā.asmin.brahma.bhāgam.nidadhyāt./ (darśa: brahman)(AsvSS_1.13-2) paścāt.kuśeṣu.yajamāna.bhāgam./ (darśa: brahman)(AsvSS_1.13-3) anvāhāryam.avekṣeta.prajāpater.bhāgo.asy.ūrjasvān.payasvān.akṣitir.asi.mā.mā.īkṣeṣṭhā.asmiṃś.ca.loke.amuṣmiṃś.ca./ (darśa: brahman)(AsvSS_1.13-4) prāṇa.apānau.me.pāhi.kāmāya.tvā.ity.aspṛśann.avaghrāya.aṅguṣṭhā.upakaniṣṭhikābhyām.śiṣṭam.gṛhītvā.brahma.bhāge.nidadhyāt./ (darśa: brahman)(AsvSS_1.13-5) brahman.prasthāsyāma.iti.śrutvā.bṛhaspatir.brahmā.brahma.sadana.āsiṣṭa.bṛhaspate.yajñam.ajūgupaḥ.sa.yajñam.pāhi.yajñapatim.pāhi.sa.mām.pāhi./ (darśa: brahman)(AsvSS_1.13-6) bhūr.bhuvaḥ.svar.bṛhaspati.prasūta.iti.japitvā.om.pratiṣṭhā.iti.samidham.anujānīyāt./.saṃsthite.jaghana.ṛtvijām.sarva.prāyaś.cittāni.juhuyāt.tam.itare.anvālabheran./ (darśa: brahman)(AsvSS_1.13-7) hotāram.vā./ (darśa: brahman)(AsvSS_1.13-8) etayor.nitya.homaḥ./ (darśa: brahman)(AsvSS_1.13-9) sarve.saṃsthā.japena.upatiṣṭhanta.upatiṣṭhante./ (darśa: brahman)(AsvSS_1.13-10) paurṇamāsena.iṣṭi.paśu.somā.upadiṣṭāḥ./ (general rules)(AsvSS_2.1-1) tair.amāvāsyāyām.paurṇamāsyām.vā.yajeta./ (general rules)(AsvSS_2.1-2) rājanyaś.ca.agnihotram.juhuyāt./ (general rules)(AsvSS_2.1-3) tapasvine.brāhmaṇāya.itaram.kālam.bhaktam.upaharet./ (general rules)(AsvSS_2.1-4) ṛta.satya.śīlaḥ.somasut.sadā.juhuyāt./ (general rules)(AsvSS_2.1-5) bahuṣu.bahūnām.anudeśa.ānantarya.yogaḥ./ (general rules)(AsvSS_2.1-6) dve.dve.tu.yājyā.anuvākye./ (general rules)(AsvSS_2.1-7) adṛṣṭa.ādeśe.nitye./ (general rules)(AsvSS_2.1-8) agny.ādheyam./ (agny.ādheya)(AsvSS_2.1-9) kṛttikāsu.rohiṇyām.mṛga.śirasi.phalgunīṣu.viśākhayor.uttarayoḥ.proṣṭha.padayoḥ./ (agny.ādheya)(AsvSS_2.1-10) eteṣām.kasmiṃścit./ (agny.ādheya)(AsvSS_2.1-11) vasante.parvaṇi.brāhmaṇa.ādadhīta./ (agny.ādheya)(AsvSS_2.1-12) grīṣma.varṣā.śaratsu.kṣatriya.vaiśya.upakruṣṭāḥ./ (agny.ādheya)(AsvSS_2.1-13) yasmin.kasmiṃścid.ṛtāv.ādadhīta./ (agny.ādheya)(AsvSS_2.1-14) somena.yakṣyamāṇo.na.ṛtum.pṛcchen.na.nakṣatram./ (agny.ādheya)(AsvSS_2.1-15) aśvatthāt.śamī.garbhād.araṇo.āhared.anavekṣamāṇaḥ./ (agny.ādheya)(AsvSS_2.1-16) yo.aśvatthaḥ.śamī.barbha.āruroha.tve.sacā./.tam.tvā.āharāmi.brahmaṇā.yajñaiḥ.ketubhiḥ.saha.iti.pūrṇa.āhuty.antam.agny.ādheyam./ (agny.ādheya)(AsvSS_2.1-17) yadi.tv.iṣṭayas.tanuyuḥ./ (agny.ādheya)(AsvSS_2.1-18) prathamāyām.agnir.agniḥ.pavamānaḥ./ (agny.ādheya)(AsvSS_2.1-19) agna.āyūṃṣi.pavase.agne.pavasva.svapāḥ./ (agny.ādheya)(AsvSS_2.1-20) sa.havyavā:.amatyā.agnir.hotā.purohita.iti.sviṣṭakṛtaḥ.samyājye.ity.ukte.sauviṣṭakṛtī.pratīyāt./ (agny.ādheya)(AsvSS_2.1-21) sarvatra.devatā.āgame.nityānām.apāyaḥ./ (agny.ādheya)(AsvSS_2.1-22) yāḥ.sviṣṭakṛtam.antar.ājya.bhāgau.ca.tās.tat.sthāne./ (agny.ādheya)(AsvSS_2.1-23) eṣa.samāna.jāti.dharmaḥ./ (agny.ādheya)(AsvSS_2.1-24) dvitīyasyām.vṛdhanvantau./.agniḥ.pāvake.agniḥ.śuciḥ.sa.naḥ.pāvaka.dīdivo.agne.pāvaka.rociṣā.agniḥ.śuci.vratatama.ud.agne.śucayas.tava./ (agny.ādheya)(AsvSS_2.1-25) sāhvān.viśvā.abhiyujo.agnim.īḷe.purohitam.iti.samyājye./.dvitīyasyām.sāmidhenyāv.āvapate.prāg.upottamāyāḥ.pṛthu.pājā.amartya.iti.dve./ (agny.ādheya)(AsvSS_2.1-26) dhāyye.ity.ukta.ete.pratīyāt.puṣṭimantāv.agninā.rayim.aśnavad.gayasphono.amīvaha.iti./.agnīṣomāv.indra.agnī.viṣṇur.iti.vaikalpikāni./ (agny.ādheya)(AsvSS_2.1-27) aditiḥ./ (agny.ādheya)(AsvSS_2.1-28) uta.tvām.adite.mahi.mahīm.ū.ṣu.mātaram.suvratānām.ṛtasya.patnīm.avase.huvema./.tuvi.kṣatrām.ajarantīm.urūcīm.suśarmāṇam.aditim.supraṇītam./ (agny.ādheya)(AsvSS_2.1-29) pra.iddho.agna.imo.agna.iti.samyājye.virājāv.ity.ukta.ete.pratīyād.iti.tisraḥ./ (agny.ādheya)(AsvSS_2.1-30) ādya.uttame.vaiva.syātām./ (agny.ādheya)(AsvSS_2.1-31) ādyā.vā./ (agny.ādheya)(AsvSS_2.1-32) tathā.sati.syām.eva.dhāyye.virājau./ (agny.ādheya)(AsvSS_2.1-33) iti.mātre.vikāre.vairāja.tantrā.iti.pratīyāt./ (agny.ādheya)(AsvSS_2.1-34) ādhānād.dvādaśa.rātram.ajasrāḥ./ (agny.ādheya)(AsvSS_2.1-35) atyantam.tu.gata.śriyaḥ./ (agny.ādheya)(AsvSS_2.1-36) utsarge.apara.ahṇe.gārhapatyam.prajvalya.dakṣiṇa.agnim.ānīya.viṭ.kulād.vittavato.vā.eka.yonaya.ity.eke.dhriyamāṇam.vā.prajvalya.araṇimantam.vā.mathitvā.gārhapatyād.āhavanīyam.jvalantam.uddharet./ (agnihotra)(AsvSS_2.2-1) devam.tvā.devebhyaḥ.śriyā.uddharāmi.ity.uddharet./ (agnihotra)(AsvSS_2.2-2) uddhriyamāṇa.uddhara.pāpmano.mā.yad.avidvān.yac.ca.vidvāṃś.cakāra./.ahnā.yad.enaḥ.kṛtam.asti.kiṃcit.sarvasmān.mā.uddhṛtaḥ.pāhi.tasmād.iti.praṇayet./ (agnihotra)(AsvSS_2.2-3) amṛta.āhutim.amṛtāyām.juohmy.agnim.pṛthivyām.amṛtasya.yonau./.tayā.anantam.kāmam.aham.jayāni.prajāpatiḥ.prathamo.ayam.jigāya.agnāv.agniḥ.svāhā.iti.nidadhyād.ādityam.abhimukhaḥ./ (agnihotra)(AsvSS_2.2-4) evam.prātar.vyuṣṭāya.antam.eva.abhimukhaḥ./ (agnihotra)(AsvSS_2.2-5) rātryā.yad.ana.iti.tu.praṇayet./ (agnihotra)(AsvSS_2.2-6) ata.ūrdhvam.āhita.agnir.vrata.caryā.ā.homāt./ (agnihotra)(AsvSS_2.2-7) anudita.homī.ca.udayāt./ (agnihotra)(AsvSS_2.2-8) astamite.homaḥ./ (agnihotra)(AsvSS_2.2-9) nityam.ācamanam./ (agnihotra)(AsvSS_2.2-10) ṛta.satyābhyām.tvā.paryukṣāmi.iti.japitvā.paryukṣet.tris.trir.eka.ekam.punaḥ.punar.udakam.ādāya./ (agnihotra)(AsvSS_2.2-11) ānantarye.vikalpaḥ./ (agnihotra)(AsvSS_2.2-12) dakṣiṇam.tv.eva.prathamam.vijñāyate.pitā.vā.eṣo.agnīnām.yad.dakṣiṇaḥ.putro.gārhapatya.pautra.āhavanīyas.tasmād.evam.paryukṣet./ (agnihotra)(AsvSS_2.2-13) gārhapatyād.avicchinnām.udaka.dhārām.haret.tantum.tanvan.rajaso.bhānuman.vihi.ity.āhavanīyāt./ (agnihotra)(AsvSS_2.2-14) paścād.gārhapatyasya.upaviśya.udann.aṅgārān.apohet.suhutakṛtaḥ.stha.suhutam.kariṣyatha.iti./ (agnihotra)(AsvSS_2.2-15) teṣv.agnihotram.adhiśrayed.adhiśritam.adhyadhiśritam.adhiśritam.him.iti./ (agnihotra)(AsvSS_2.2-16) iḷāyās.padam.ghṛtavac.cara.acaram.jāta.vedo.havir.idam.juṣasva.ye.grāmyāḥ.paśavo.viśva.rūpās.teṣām.saptānām.mayi.puṣṭir.astv.iti.vā./ (agnihotra)(AsvSS_2.2-17) na.dadhy.adhiśrayed.adhiśrayed.ity.eke./ (agnihotra)(AsvSS_2.2-18) payasā.nitya.homaḥ./ (agnihotra)(AsvSS_2.3-1) yavāgūr.odano.dadhi.sarpir.grāma.kāma.anna.adya.kāma.indriya.kāma.tejas.kāmānām./ (agnihotra)(AsvSS_2.3-2) adhiśritam.avajvalayet./ (agnihotra)(AsvSS_2.3-3) anadhiśrayam.dadhy.agniṣ.ṭe.tejo.mā.hārṣīr.iti./ (agnihotra)(AsvSS_2.3-4) sruveṇa.pratiṣiñcyān.na.vā.śāntir.asy.amṛtam.asi.iti./ (agnihotra)(AsvSS_2.3-5) tayor.avyaticāraḥ./ (agnihotra)(AsvSS_2.3-6) punar.jvalatā.pariharet.trir.antaritam.rakṣo.antaritā.arātaya.iti./ (agnihotra)(AsvSS_2.3-7) samudantam.karṣann.iva.udann.udvāsayed.dive.tvā.antarikṣāya.tvā.pṛthivyai.tvā.iti.nidadhat./ (agnihotra)(AsvSS_2.3-8) suhuta.kṛtaḥ.stha.suhutam.akārṣṭa.ity.aṅgārān.atisṛjya.sruk.sruvam.pratitapet.pratyuṣṭam.rakṣaḥ.pratyuṣṭā.arātayo.niṣṭaptam.rakṣo.niṣṭaptā.arātaya.iti./ (agnihotra)(AsvSS_2.3-9) uttarataḥ.sthālyāḥ.sruvam.āsādya.om.unnayāni.ity.atisarjayīta./ (agnihotra)(AsvSS_2.3-10) āhita.agnir.ācamya.apareṇa.vedim.ativrajya.dakṣiṇata.upaviśya.etat.śrutvā.om.unnaya.ity.atisṛjet./ (agnihotra)(AsvSS_2.3-11) atisṛṣo.bhūr.iḷā.bhuva.iḷā.svar.iḷā.vṛdha.iḷā.iti.sruva.pūram.unnayet./ (agnihotra)(AsvSS_2.3-12) agniyam.agniyam.pūrṇatamam.yo.anu.jyeṣṭham.ṛddhim.icchet.putrāṇām./ (agnihotra)(AsvSS_2.3-13) yo.asya.putraḥ.priyaḥ.syāt.tam.prati.pūrṇam.unnayet./ (agnihotra)(AsvSS_2.3-14) sthālīm.abhimṛśya.samidham.srucam.ca.adhy.adhi.gārhapatyam.hṛtvā.prāṇa.sammitām.āhavanīya.samīpe.kuśeṣu.upasādya.jān.ācya.samidham.ādadhyād.rajatām.tvā.agni.jyotiṣam.rātrim.iṣṭakām.upadadhe.svāhā.iti./ (agnihotra)(AsvSS_2.3-15) samidham.ādhāya.vidyud.asi.vidya.me.pāpmānam.agnau.śraddhā.ity.apa.upaspṛśya.pradīptām.dvy.aṅgula.mātre.abhijuhuyād.bhūr.bhuvaḥ.svar.om.agnir.jyotir.jyotir.agniḥ.svāhā.iti./ (agnihotra)(AsvSS_2.3-16) pūrvām.āhutim.hutvā.kuśeṣu.sādayitvā.gārhapatyam.eva.īkṣeta.paśūn.me.yaccha.iti./ (agnihotra)(AsvSS_2.3-17) atha.uttarām.tūṣṇīm.bhūyasīm.asaṃsṛṣṭām.prāg.udag.uttarato.vā./ (agnihotra)(AsvSS_2.3-18) prajāpatim.manasā.dhyāyāt.tūṣṇīm.homeṣu.sarvatra./ (agnihotra)(AsvSS_2.3-19) bhūyiṣṭham.sruci.śiṣṭvā.trir.anuprakampya.avamṛjya.kuśa.mūleṣu.nimārṣṭi.paśubhyas.tvā.iti./ (agnihotra)(AsvSS_2.3-20) teṣām.dakṣiṇata.uttānā.aṅgulīḥ.karoti.prācīna.āvītī.tūṣṇīm.svadhā.pitṛbhya.iti.vā./ (agnihotra)(AsvSS_2.3-21) apo.avaninīya./ (agnihotra)(AsvSS_2.3-22) vṛṣṭir.asi.vṛśca.me.pāpmānam.apsu.śraddhā.ity.apa.upaspṛśya./ (agnihotra)(AsvSS_2.3-23) āhita.agnir.anumantrayeta./ (agnihotra)(AsvSS_2.3-24) ādhānam.uktvā.tena.ṛṣiṇā.tena.brahmaṇā.tayā.devatayā.aṅgirasvad.dhruvā.āsīda.iti.samidham./ (agnihotra)(AsvSS_2.3-25) tā.asya.sūda.dohasa.iti.pūrvām.āhutim./ (agnihotra)(AsvSS_2.3-26) upasthāya.uttarām.kāṃkṣeta.īkṣamāṇo.bhūr.bhuvaḥ.svaḥ.suprajāḥ.prajābhiḥ.syām.suvīro.vīraiḥ.supoṣaḥ.poṣaiḥ./ (agnihotra)(AsvSS_2.3-27) āgneyībhiś.ca./ (agnihotra)(AsvSS_2.3-28) agna.āyūṃṣi.pavasa.iti.tisṛbhiḥ./ (agnihotra)(AsvSS_2.3-29) saṃvatsare.saṃvatsare./ (agnihotra)(AsvSS_2.4-1) yavāgvā.payasā.vā.svayam.parvaṇi.juhuyāt./ (agnihotra)(AsvSS_2.4-2) ṛtvijām.eka.itaram.kālam./ (agnihotra)(AsvSS_2.4-3) antevāsī.vā./ (agnihotra)(AsvSS_2.4-4) spṛṣṭvā.udakam.udan.āvṛtya.bhakṣayet./ (agnihotra)(AsvSS_2.4-5) aparayor.vā.hutvā./ (agnihotra)(AsvSS_2.4-6) āyuṣe.tvā.prāśnāmi.iti.prathamam./.anna.adyāya.tvā.ity.uttaram./ (agnihotra)(AsvSS_2.4-7) tūṣṇīm.samidham.ādhāya.agnaye.gṛhapataye.svāhā.iti.gārhapatye./ (agnihotra)(AsvSS_2.4-8) nitya.uttarā./ (agnihotra)(AsvSS_2.4-9) tūṣṇīm.samidham.ādhāya.agnaye.saṃveśa.pataye.svāhā.iti.dakṣiṇe./.agnaye.annādāya.anna.pataye.svāhā.iti.vā./ (agnihotra)(AsvSS_2.4-10) nitya.uttarā./ (agnihotra)(AsvSS_2.4-11) atha.enām.kuśaiḥ.prakṣālya.catasraḥ.pūrṇāḥ.prāg.udīcyor.ninayed.ṛtubhyaḥ.svāhā.digbhyaḥ.svāhā.saptarṣibhyaḥ.svāhā.itara.janebhyaḥ.svāhā.iti./ (agnihotra)(AsvSS_2.4-13) pañcamīm.kuśa.deśe.pṛthivyām.amṛtam.juhomy.agnaye.vaiśvānarāya.svāhā.iti./.ṣaṣṭhīm.paścād.gārhapatyasya.prāṇam.amṛte.juhomy.amṛtam.prāṇe.juhomi.svāhā.iti./ (agnihotra)(AsvSS_2.4-14) pratāpya.antar.vedi.nidadhyāt./ (agnihotra)(AsvSS_2.4-15) parikarmiṇe.prayacchet./ (agnihotra)(AsvSS_2.4-16) agreṇa.āhavanīyam.parītya.samidha.ādadhyāt.tisras.tisra.udan.mukhas.tiṣṭhan./ (agnihotra)(AsvSS_2.4-17) prathamām.samantrām./ (agnihotra)(AsvSS_2.4-18) āhavanīye.dīdihi.iti.gārhapatye.dīdāya.iti.dakṣiṇe.dīdidāya.iti./ (agnihotra)(AsvSS_2.4-19) uktam.paryukṣaṇam./ (agnihotra)(AsvSS_2.4-20) tābhyām.parisamūhane./ (agnihotra)(AsvSS_2.4-21) pūrve.tu.paryukṣaṇāt./ (agnihotra)(AsvSS_2.4-22) evam.prātaḥ./ (agnihotra)(AsvSS_2.4-23) upodayam.vyuṣita.udite.vā./ (agnihotra)(AsvSS_2.4-24) satya.ṛtābhyām.tvā.iti.paryukṣaṇam.om.unneṣyāmi.ity.atisarjanam.hariṇīm.tvā.sūrya.jyotiṣam.ahar.iṣṭakām.upadadhe.svāhā.iti.samid.ādhānam.bhūr.bhuvaḥ.svar.om.sūryo.jyotir.jyotiḥ.sūryaḥ.svāhā.iti.homa.unmārjanam.ca./ (agnihotra)(AsvSS_2.4-25) pravatsyann.agnīn.prajvalya.ācamya.atikramya.upatiṣṭhate./ (agnihotra)(AsvSS_2.5-1) āhavanīyam.śaṃsya.paśūn.me.pāhi.iti./.gārhapatyam.naya.prajām.me.pāhi.iti./.dakṣiṇam.atharva.pitum.me.pāhi.iti./.gārhapatya.āhavanīyāv.īkṣeta.imān.me.mitrā.varuṇau.gṛhān.gopāyatam.yuvam.avinaṣṭān.avihṛtān.pūṣā.enān.abhirakṣatv.asmākam.punar.ā.ayanād.iti./ (agnihotra)(AsvSS_2.5-2) yathā.pratyetya.pradakṣiṇam.paryann.āhavanīyam.upatiṣṭhate./.mama.nāma.prathamam.jāta.vedaḥ.pitā.mātā.ca.dadhatur.yad.agne./.tattvam.bibhṛhi.punar.ā.mama.etos.tava.aham.nāma.bibharāṇy.agra.iti./ (agnihotra)(AsvSS_2.5-3) pravrajed.anavekṣamāṇo.mā.praṇama.iti.sūktam.japan./ (agnihotra)(AsvSS_2.5-4) ārād.agnibhyo.vācam.visṛjeta./ (agnihotra)(AsvSS_2.5-5) sadā.sugaḥ.pitur.mā.astu.panthā.iti.panthānam.avaruhya./ (agnihotra)(AsvSS_2.5-6) anupasthita.agniś.cet.pravāsam.āpadyeta./.iha.eva.san.tatra.santam.tvā.agne.hṛdā.vācā.manasā.vā.bibharmi./.tiro.mā.santam.mā.prahāsīr.jyotiṣā.tvā.vaiśvānareṇa.upatiṣṭhata.iti.pratidiśam.agnīn.upasthāya./ (agnihotra)(AsvSS_2.5-7) apa.panthām.aganmahi.iti.pratyetya./ (agnihotra)(AsvSS_2.5-8) sami.pāṇir.vāg.yato.agnīn.jvalataḥ.śrutvā.abhikramya.āhavanīyam.īkṣeta./.viśvadānīm.ābharanto.anātureṇa.manasā./.agne.mā.te.prativeśā.riṣāma./.namas.te.astu.mīḷhuṣe.namas.ta.upasadvane./.agne.śumbhasva.tanvaḥ.sam.mā.rayyā.sṛja.iti./ (agnihotra)(AsvSS_2.5-9) agniṣu.samidha.upanidhāya.āhavanīyam.upatiṣṭhate./.mama.nāma.tava.ca.jāta.vedo.vāsasī.iva.vivasānau.carāvaḥ./.te.bibhṛvo.dakṣase.jīvase.ca.yathā.yatham.nau.tanvā.jāta.veda.iti./ (agnihotra)(AsvSS_2.5-10) tata.samidho.abhyādadhyāt./ (agnihotra)(AsvSS_2.5-11) āhavanīye.agnama.viśva.vedasam.asmabhyam.vasuvittamam./.agne.saṃrāḷ.abhidyumnam.abhisaha.āyacchasva.svāhā.iti./.gārhapatye.ayam.agnir.gṛha.patir.gārhapatyaḥ.prajāyā.vasuvittamaḥ./.agne.gṛhapate.abhidyumnam.abhisaha.āyacchasva.svāhā.iti./.dakṣiṇe.ayam.agniḥ.purīṣyo.rayimān.puṣṭi.vardhanaḥ./ (agnihotra)(AsvSS_2.5-12a) agne.purīṣya.abhidyumnam.abhisaha.āyacchasva.svāhā.iti./.gārhapatya.āhavanīyāv.īkṣeta.imān.me.mitrā.varuṇau.gṛhān.ajūgupatam.yuvam./.avinaṣṭān.avihṛtān.pūṣā.enān.abhyārakṣīd.asmākam.punar.ā.ayanād.iti./ (agnihotra)(AsvSS_2.5-12b) yathā.itam.pratyetya./.parisamūhya.udag.vihārād.upaviśya.bhūr.bhuvaḥ.svar.iti.vācam.visṛjet./ (agnihotra)(AsvSS_2.5-13) proṣya.bhūyo.daśarātrāc.catur.gṛhītam.ājyam.juhuyāt.mano.jyotir.juṣatām.ājyam.me.vicchinnam.yajñam.sam.imam.dadhātu./.yā.iṣṭā.uṣaso.yā.aniṣṭās.tāḥ.saṃtanomi.haviṣā.ghṛtena.svāhā.iti./ (agnihotra)(AsvSS_2.5-14) agnihotra.ahome.ca./ (agnihotra)(AsvSS_2.5-15) pratihomam.eke./ (agnihotra)(AsvSS_2.5-16) gṛhān.īkṣeta.apy.anāhita.agnir.gṛhā.mā.bibhīta.upamaḥ.svastye.vo.asmāsu.ca.prajāyadhvam.mā.ca.vo.gopatī.riṣad.iti.prapadyeta./.gṛhān.aham.sumanasaḥ.prapadye.vīraghno.vīravataḥ.suvīrān./.irām.vahanto.ghṛtam.ukṣamāṇās.teṣv.aham.sumanāḥ.saṃviśāni.iti.śivam.śagmam.śamyoḥ.śamyor.iti.trir.anuvīkṣamāṇaḥ./ (agnihotra)(AsvSS_2.5-17) viditam.apy.alīkam.na.tad.ahar.jñāpayeyuḥ./ (agnihotra)(AsvSS_2.5-18) vijñāyate.abhayam.vo.abhayam.em.astv.ity.eva.upatiṣṭheta.pravasan.pratyetya.ahar.ahar.vā.iti./ (agnihotra)(AsvSS_2.5-19) amāvāsyāyām.apara.ahṇe.piṇḍa.pitṛ.yajñaḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-1) dakṣiṇa.agner.eka.ulmukam.prāg.dakṣiṇā.praṇayed.ye.rūpāṇi.pratimuñcamānā.asurāḥ.santaḥ.svadhayā.caranti./.parāpuro.nipuro.ye.bharanty.agniṣ.ṭāṃl.lokāt.praṇudātv.asmād.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-2) sarva.karmāṇi.tām.diśam./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-3) upasamādhāya.ubhau.paristīrya.dakṣiṇa.agneḥ.prāg.udak.pratyag.udag.vā.eka.ekaśaḥ.pātrāṇi.sādayec.caru.sthāli.śūrpa.sphya.ulūkhala.musala.sruva.dhruva.kṛṣṇa.ajina.sakṛd.ācchinna.idhma.mekṣaṇa.kamaṇḍalūn./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-4) dakṣiṇato.agniṣṭham.āruhya.caru.sthālīm.vrīhīṇām.pūrṇām.nimṛjet./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-5) pariśannān.nidadhyāt./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-6) kṛṣṇa.ajina.ulūkhalam.kṛtvā.itarān.patny.avahanyād.avivecam./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-7) avahatānt.sakṛt.prakṣālya.dakṣiṇa.agnau.śrapayet./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-8) arvāg.atipraṇītāt.sphyena.lekhām.ullikhed.apahatā.asurā.rakṣāṃsi.vediṣada.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-9) tām.abhyukṣya.sakṛd.ācchinnair.avastīrya.āsādayed.abhighārya.sthālī.pākam.ājyam.sarpir.anutpūtam.nava.nītam.vā.utpūtam.dhruvāyām.ājyam.kṛtvā.dakṣiṇataḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-10) āñjana.abhyañjana.kaśipu.upabarhaṇāni./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-11) prācīna.āvītī.idhmam.upasamādhāya.mekṣaṇena.ādāya.avadāna.sampadā.juhuyāt.somāya.pitṛmate.svadhā.namo.agnaye.kavya.vāhanāya.svadhā.nama.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-12) svāhā.kāreṇa.vā.agnim.pūrvam.yajña.upavītī./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-13) mekṣaṇam.anuprahṛtya.prācīna.āvītī.lekhām.trir.udakena.upanayet.śundhantām.pitaraḥ.śundhantām.pitāmahāḥ.śundhantām.prapitāmahā.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-14) tasyām.piṇḍān.nipṛṇīyāt.parācīna.pāṇiḥ.pitre.pitāmahāya.prapitāmahāya.etat.te.asau.ye.ca.tvām.atra.anv.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-15) tasmai.tasmai.ya.eṣām.pretāḥ.syur.iti.gāṇagāriḥ.pratyakṣam.itarān.arcayet.tad.arthatvāt./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-16) sarvebhya.eva.nipṛṇīyād.iti.tailvaliḥ.kriyā.guṇatvāt./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-17) api.jīva.anta.ā.tribhyaḥ.pretebhya.eva.nipṛṇīyād.iti.gautamaḥ.kriyā.hy.artha.kāritā./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-18) upāya.viśeṣo.jīva.mṛtānām./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-19) na.parebhyo.anadhikārāt./.na.pratyakṣam./.na.jīvebhyo.nipṛṇīyāt./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-20) na.jīva.antarhitebhyaḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-21) juhuyāj.jīvebhyaḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-22) sarva.hutam.sarva.jīvinaḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-23) nāmāny.avidvāṃs.tata.pitāmaha.prapitāmaha.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.6-24) nipṛtān.anumantrayeta.atra.pitaro.mādayadhvam.yathā.bhāgam.āvṛṣāyadhvam.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-1) savya.āvṛd.udann.āvṛtya.yathā.śakty.aprāṇann.āsitvā.abhiparyāvṛttya.amīmadanta.pitaro.yathā.bhāgam.āvṛṣāyīṣata.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-2) caroḥ.prāṇa.bhakṣam.bhakṣayet./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-3) nityam.ninayanam./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-4) asāv.abhyaṅkṣva.asāv.aṅkṣva.iti.piṇḍeṣv.abhyañjana.añjane./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-5) vāso.dadyād.daśām.ūrṇā.stukā.vā.pañcāśad.varṣatāyā.ūrdhvam.svam.loma.etad.vaḥ.pitaro.vāso.mā.no.ato.anyat.pitaro.yuṅgdhvam.(.yundhvam.).iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-6) atha.enān.upatiṣṭheta.namo.vaḥ.pitara.iṣe.namo.vaḥ.pitara.ūrje.namo.vaḥ.pitaraḥ.śuṣmāya.namo.vaḥ.pitaro.aghorāya.namo.vaḥ.pitaro.jīvāya.namo.vaḥ.pitaro.rasāya./.svadhā.vaḥ.pitaro.namo.vaḥ.pitaro.nama.etā.yuṣmākam.pitara.imā.asmākam.jīvā.vo.jīvanta.iha.santaḥ.syāma./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-7) namo.anvāhuvāmaha.iti.ca.tisṛbhiḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-8) atha.enān.pravāhayet.paretana.pitaraḥ.somyāso.gmbhīrebhiḥ.pathibhiḥ.pūrviṇebhiḥ./.dattāya.asmabhyam.draviṇe.ha.bhadram.rayim.ca.naḥ.sarva.vīram.niyacchata.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-9) agnim.pratyetyād.agne.tam.adya.aśvam.na.stomair.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-10) gārhapatyam.yad.antarikṣam.pṛthivīm.uta.dyām.yan.mātaram.pitaram.jihiṃsima./.agnir.mā.tasmād.enaso.gārhapatyaḥ.pramuñcatu.karotu.mām.anenasam.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-11) vīram.me.datta.pitara.iti.piṇḍānām.madhyamam./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-12) patnīm.prāśayed.ādhatta.pitaro.garbham.kumāram.puṣkara.srajam./.yathā.ayam.arapā.asad.iti./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-13) apsv.itarau./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-14) atipraṇīte.vā./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-15) yathā.vā.āgnatur.anna.kāmyā.bhāvaḥ.sa.prāśnīyāt./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-16) mahā.rogeṇa.vā.abhitaptaḥ.prāśnīyād.anyatarām.gatim.gacchati./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-17) evam.anāhita.agnir.nitye./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-18) śrapayitvā.atipraṇīya.juhuyāt./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-19) dvivat.pātrāṇām.utsargaḥ./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-20) tṛṇam.dvitīyam.udrikte./ (piṇḍa.pitṛ.yajña)(AsvSS_2.7-21) darśa.pūrṇa.māsāv.ārapsyamāno.anvārambhaṇīyām./ (anvārambhaṇīya)(AsvSS_2.8-1) agnā.viṣṇū.sarasvatī.sarasvān.agnir.bhagī./ (anvārambhaṇīya)(AsvSS_2.8-2) agnā.viṣṇū.sajoṣase.mā.vardhantu.vā.aṅgiraḥ./.dyumnair.vājebhir.āgatam./.agnā.viṣṇū.mahi.dhāma.priyam.vām.vītho.ghṛtasya.guhyā.juṣāṇā./.dame.dame.suṣṭutir.vām.iyānā.prati.vām.jihvā.ghṛtam.uccaraṇyat./.pāvakānaḥ.sarasvatī.pāvīravī.kanyā.citrāyuḥ.pīpivāṃsam.sarasvato.divyam.suparṇam.vāyasam.bṛhantam.āsavam.savitur.yathā.sa.no.rādhāṃsy.ā.bhara.iti./ (anvārambhaṇīya)(AsvSS_2.8-3) ādhānād.yady.āmayāvī.yady.vā.arthā.vyatheran.puar.ādheya.iṣṭiḥ./ (punar.ādhyeya)(AsvSS_2.8-4) tasyām.prayājā.anuyājān.vibhaktibhir.yajet./ (punar.ādhyeya)(AsvSS_2.8-5) samidhaḥ.samidho.agne.agna.ājyasya.vyantu./.tanūnapād.agnim.agna.ājyasya.vetu./.iḷo.agninā.agna.ājyasya.vyantu./.barhir.agnir.agna.ājyasya.vetv.iti./ (punar.ādhyeya)(AsvSS_2.8-6) samidhā.agnim.duvasyata.ehy.ū.ṣu.bravāṇi.ta.ity.āgneyāv.ājya.bhāgau./ (punar.ādhyeya)(AsvSS_2.8-7) buddhimad.indumantāv.ity.ācakṣate./ (punar.ādhyeya)(AsvSS_2.8-8) tathā.anuvṛttiḥ./ (punar.ādhyeya)(AsvSS_2.8-9) ijyā.ca./ (punar.ādhyeya)(AsvSS_2.8-10) nityam.pūrvam.anubrāhmaṇinaḥ./ (punar.ādhyeya)(AsvSS_2.8-11) agna.āyūṃṣi.pavasa.ity.uttaram./ (punar.ādhyeya)(AsvSS_2.8-12) nityas.tu.uttare.haviḥ.śabdaḥ./ (punar.ādhyeya)(AsvSS_2.8-13) āgneyam.haviḥ./.adhā.hy.agne.krator.bhadrasya.ābhiṣ.ṭe.adya.gīrbhir.gṛṇanta.ebhir.no.arkair.agne.tam.adya.aśvam.na.stomair.iti.samyājye./ .(punar.ādhyeya)(AsvSS_2.8-14a) devam.barhir.agner.vasuvane.vau.dheyasya.vetu.devo.narāśaṃso.agnau.vasuvane.vasu.dheyasya.vetv.iti./ (punar.ādhyeya)(AsvSS_2.8-14b) āgrayaṇam.vrīhi.śyāmāka.yavānām./ (āgrayaṇa)(AsvSS_2.9-1) sasyam.na.aśnīyād.agnihotram.ahutvā./ (āgrayaṇa)(AsvSS_2.9-2) yathā.varṣasya.tṛptaḥ.syād.atha.āgrayaṇena.yajeta./ (āgrayaṇa)(AsvSS_2.9-3) api.vā.devā.āhus.tṛpto.nūnam.vasṣasya.āgrayaṇena.hi.yajata.iti.agni.hotrīm.vai.nānādaitvā.(.vā.enān.ādaitvā.).tasyāḥ.payasā.juhuyāt./ (āgrayaṇa)(AsvSS_2.9-4) api.vā.kriyā.yaveṣu./ (āgrayaṇa)(AsvSS_2.9-5) iṣṭis.tu.rājñaḥ./ (āgrayaṇa)(AsvSS_2.9-6) sarveṣām.ca.eke./ (āgrayaṇa)(AsvSS_2.9-7) śyāmāka.iṣṭyām.saumyaś.caruḥ./ (āgrayaṇa)(AsvSS_2.9-8) soma.yās.te.mayobhuvo.yā.te.dhāmāni.divi.yā.pṛthivyām.ity.avāntareḷāyā.nityam.japam.uktvā.savye.pāṇau.kṛtvā.itareṇa.abhimṛśet.prajāpataye.tvā.graham.gṛhṇāmi.mahyam.śriye.mahyam.yaśase.mahyam.anna.adyāya./ (āgrayaṇa)(AsvSS_2.9-9) bhadra.annaḥ.śreyaḥ.samanaiṣṭa.devās.tvayā.avasena.samaśīmahi.tvā./.sa.no.mayobhūḥ.piteva.āviśa.iha.śam.no.bhava.dvipade.śam.catuṣpada.iti./.prāśya.ācamya.nābhim.ālabheta.amo.asu.prāṇa.tad.ṛtam.bravīmy.amā.asi.sarvān.asi.praviṣṭaḥ./.sa.me.jarām.rogam.apanudya.śarīrād.amā.ma.edhi.māmṛdhāma.indra.iti./ (āgrayaṇa)(AsvSS_2.9-10) etena.bhakṣiṇo.bhakṣān.sarvatra.nava.bhojane./ (āgrayaṇa)(AsvSS_2.9-11) atha.vrīhi.yavānām.dhāyye.virājau./ (āgrayaṇa)(AsvSS_2.9-12) agni.indrāv.indra.agnī.vā.viśve.devāḥ.somo.yadi.tatra.śyāmāko.dyāvā.pṛthivī./ (āgrayaṇa)(AsvSS_2.9-13) ā.ghā.ye.agnim.indhate.sukarmāṇaḥ.suruco.devayanto.viśve.devāsa.āgata.ye.ke.ca.jmā.mahino.ahimāyā.mahī.dyauḥ.pṛthivī.ca.naḥ.prapūrvaje.pitarā.navyasībhir.iti./ (āgrayaṇa)(AsvSS_2.9-14) atha.kāmyāḥ./ (kāmya.iṣṭayah)(AsvSS_2.10-1) āyuṣ.kāma.iṣṭyām.jīvatumantau./ (kāmya.iṣṭayah)(AsvSS_2.10-2) ā.no.agne.sucetunā.tvam.soma.mahe.bhagam.ity.agnir.āyuṣmān.indras.trātā./ (kāmya.iṣṭayah)(AsvSS_2.10-3) āyuṣ.ṭe.viśvato.dadhad.ayam.agnir.vareṇyaḥ./.punas.te.prāṇa.āyātu.parā.yakṣmam.suvāmi.te./.āyurdā.agne.haviṣo.juṣāṇo.ghṛta.pratīko.ghṛta.yonir.edhi./.ghṛtam.pītvā.madhu.cāru.gavyam.pitā.iva.putram.abhirakṣatād.imam./ (kāmya.iṣṭayah)(AsvSS_2.10-4a) trātāram.indram.avitāram.indram.mā.te.asyām.sahasāvan.pariṣṭau./.pāhi.no.agne.pāyubhir.ajasrair.agne.tvam.pārayā.navyo.asmān.iti.samyājye./ (kāmya.iṣṭayah)(AsvSS_2.10-4b) svastyayanyām.rakṣitavantau./ (kāmya.iṣṭayah)(AsvSS_2.10-5) agne.rakṣā.no.aṃhasas.tvam.naḥ.soma.viśvata.iti./ (kāmya.iṣṭayah)(AsvSS_2.10-6) agniḥ.svastimān.svasti.no.divo.agne.pṛthivyā.āre.asmad.amatim.āre.aṃha.iti.pūrvayokte.samyājye./ (kāmya.iṣṭayah)(AsvSS_2.10-7) putra.kāma.iṣṭyām.agniḥ.putrī./ (kāmya.iṣṭayah)(AsvSS_2.10-8) yasmai.tvam.sukṛte.jāta.vedo.yas.tvā.hṛdā.kīriṇā.manyamānaḥ./.agnis.tu.viśravastamam.iti.dve.samyājye./ (kāmya.iṣṭayah)(AsvSS_2.10-9) āgneyyā.uttare./ (kāmya.iṣṭayah)(AsvSS_2.10-10) nitye.mūrdhanvataḥ./ (kāmya.iṣṭayah)(.agnir.mūrdhā./.bhuvo.yajñasya.)(AsvSS_2.10-11) tubhyam.tā.aṅgirastama.aśyāma.tam.kāmam.agne.tava.iti.kāmāya./ (kāmya.iṣṭayah)(AsvSS_2.10-12) vaimṛdhyā.uttare./ (kāmya.iṣṭayah)(AsvSS_2.10-13) vi.na.indra.mṛdho.jahi.mṛgo.na.bhīmaḥ.kucaro.giriṣṭhāḥ./.sadyuttim.indra.sacyutim.pracyutim.jaghana.cyutim./.pranākāphāna.ābhara.prayapsyann.iva.sakthyau.vi.na.indra.mṛdho.jahi./.canīkhudad.yathāsapham.abhi.naḥ.suṣṭutim.naya.iti./ (kāmya.iṣṭayah)(.janīkhudad.)(AsvSS_2.10-14) indrāya.dātre.punar.dātre.vā./ (kāmya.iṣṭayah)(AsvSS_2.10-15) yāni.no.dhanāni.kruddho.jināsi.manyunā./.indra.anuviddhi.nas.tāni.anena.haviṣā.punaḥ./.punar.na.indro.maghavā.dadātu.dhanāni.śakro.dhanīḥ.surādhāḥ./.asmadryak.kṛṇutām.yācito.manaḥ.śruṣṭī.na.indro.haviṣā.mṛdhāti.iti./ (kāmya.iṣṭayah)(AsvSS_2.10-16) āśānām.āśā.pālebhyo.vā./ (kāmya.iṣṭayah)(AsvSS_2.10-17) āśānām.āśā.pālebhyaś.caturbhyo.amṛtebhyaḥ./.idam.bhūtasya.adhyakṣebhyo.vidhema.haviṣā.vayam./.viśvā.āśā.madhunā.saṃsṛjāmi.anamīvā.āpa.oṣadhayaḥ.santu.sarvāḥ./.ayam.yajamāno.mṛdho.vyasyatv.agṛbhītāḥ.paśavaḥ.santu.sarva.iti./ (kāmya.iṣṭayah)(AsvSS_2.10-18) loka.iṣṭiḥ./ (kāmya.iṣṭayah)(AsvSS_2.10-19) pṛthivy.antarikṣam.dyaur.iti.devatāḥ./ (kāmya.iṣṭayah)(AsvSS_2.10-20) pṛthivīm.mātaram.mahīm.antarikṣam.upabruve./.bṛhatīm.ūtaye.divam./.viśvam.bibharti.pṛthivī.antarikṣam.vipaprathe./.duhe.dyaur.bṛhatī.payaḥ./.varma.me.pṛthivī.mahī.antarikṣam.svastaye./.dyaur.me.śarma.mahi.śrava.iti.tisras.trayāṇām./ (kāmya.iṣṭayah)(AsvSS_2.10-21) prathame.prathamasya.uttame.madhyamasya./ (kāmya.iṣṭayah)(AsvSS_2.10-22) mitra.vindā.mahā.vairājī./ (kāmya.iṣṭayah)(AsvSS_2.11-1) agniḥ.somo.varuṇo.mitra.indro.bṛhaspatiḥ.savitā.pūṣā.sarasvatī.tvaṣṭā.ity.eka.pradānāḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-2) agniḥ.somo.varuṇo.mitra.indro.bṛhaspatiḥ.savitā.yaḥ.sahasrī./.pūṣā.no.gobhir.avasā.sarasvatī.tvaṣṭā.rūpeṇa.samanaktu.yajñam./ (kāmya.iṣṭayah)(AsvSS_2.11-3) pratilomam.ādiśya.yajad.ye.yajāmahe.tvaṣṭāram.sarasvatīm.pūṣaṇam.savitāram.bṛhaspatim.indram.mitram.varuṇam.somam.agnim.tvaṣṭā.rūpāṇi.dadhatī.sarasvatī.bhagam.pūṣā.savitā.no.dadātu./.bṛhaspatir.dadad.indraḥ.sahasram.mitro.dātā.varuṇaḥ.somo.agnir.iti./ (kāmya.iṣṭayah)(AsvSS_2.11-4) aṣṭau.vairāja.tantrāḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-5) tāsām.ādyāḥ.ṣaḷ.eka.haviṣaḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-6) snuṣā.śvaśurīyayā.abhicaran.yajeta./ (kāmya.iṣṭayah)(AsvSS_2.11-7) indraḥ.sūro.atarad.rajāṃsi.snuṣā.sapatnā.śvaśuro.aham.asmi./.aham.śatrūn.jayāmi.jarhṛṣāṇo.aham.vājam.jayāmi.vāja.sātau./.indraḥ.sūraḥ.prathamo.viśva.karmā.marutvān.astu.gaṇavān.sujātaiḥ./.mama.snuṣā.śvaśurasya.praviṣṭau.sapatnā.vācam.manasa.upāsatām./ (kāmya.iṣṭayah)(AsvSS_2.11-8) joṣṭo.damūnā.agne.śardha.mahate.saubhagāya.iti.samyājye./ (kāmya.iṣṭayah)(AsvSS_2.11-9) vimatānām.sammaty.arthe.saṃjñānī./ (kāmya.iṣṭayah)(AsvSS_2.11-10) agnir.vasumān.somo.rudravān.indro.marutvān.varuṇa.ādityavān.ity.eka.pradānāḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-11) agniḥ.prathamo.vasubhir.no.avyāt.somo.rudrair.abhirakṣatu.tmanā./.indro.marudbhir.ṛtuthā.kṛṇotu.ādityair.no.varuṇaḥ.śarma.yaṃsat./.sam.agnir.vasubhir.no.avyāt.sam.somo.rudriyābhis.tanūbhiḥ./.sam.indro.rāta.havyo.marudbhiḥ.sam.ādityair.varuṇo.viśva.vedā.iti./ (kāmya.iṣṭayah)(AsvSS_2.11-12) aindrāmārutīm.bheda.kāmāḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-13) maruto.yasya.hi.kṣaye.praśardhāya.mārutāya.svabhānava.iti./ (kāmya.iṣṭayah)(AsvSS_2.11-14) aindrīm.anūcya.mārutyā.yajen.mārutīm.anūcya.aindryā.yajed.indram.pūrvam.nigameṣu.maruto.vā./ (kāmya.iṣṭayah)(AsvSS_2.11-15) indram.vā./.pradhānād.ūrdhvam.marutaḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-16) prakṛtyā.sampatti.kāmāḥ.saṃjñānīm.ca./ (kāmya.iṣṭayah)(AsvSS_2.11-17) aindrā.bārhaspatyām.pradhṛṣyamāṇāḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-18) ā.na.indrā.bṛhaspatī.asmai.indrā.bṛhaspatī.iti.yady.api.indrāya.codayeyuḥ./ (kāmya.iṣṭayah)(AsvSS_2.11-19) pavitra.iṣṭyām./ (kāmya.iṣṭayah)(AsvSS_2.12-1) apām.idma.nyayanam.samudrasya.niveśanam./.anyante.asmat.tapantu.hetayaḥ.pāvako.asmabhyam.śivo.bhava./.namas.te.harase.śociṣe.namas.te.astv.arciṣe./.anyante.asmat.tapantu.hetayaḥ.pāvako.asmabhyam.śivo.bhava.iti.pāvakavatyo.dhāyye./ (kāmya.iṣṭayah) (2 and the rest are not found in bi ed.)(AsvSS_2.12-2) pāvakavantāv.ājya.bhāgau./ (kāmya.iṣṭayah)(AsvSS_2.12-3) agnī.rakṣāṃsi.sedhati./ (kāmya.iṣṭayah)(AsvSS_2.12-4) yo.dhārayā.pāvakayā.iti./ (kāmya.iṣṭayah)(AsvSS_2.12-5) ṛcau.yājye./ (kāmya.iṣṭayah)(AsvSS_2.12-6) yat.te.pavitram.arciṣy.ā.kalaśeṣu.dhāvati.iti./ (kāmya.iṣṭayah)(AsvSS_2.12-7) pavitra.ity.ete./ (kāmya.iṣṭayah)(AsvSS_2.12-8) agniḥ.pavamānaḥ.sarasvatī.priyā.agniḥ.pāvakaḥ.savitā.satya.prasavo.agniḥ.śucir.vāyur.niyutvān.agnir.vrata.patir.dadhikrāvā.agnir.vaiśvānaro.viṣṇuḥ.śipiviṣṭaḥ./ (kāmya.iṣṭayah)(AsvSS_2.12-9) uta.naḥ.priya.apriyāsv.imā.juhvānā.yuṣmad.ā.namobhiḥ./ (kāmya.iṣṭayah)(AsvSS_2.12-10) vāyur.agregā.yajñaprīr.vāyo.śukro.ayāmi.te./ (kāmya.iṣṭayah)(AsvSS_2.12-11) dadhikrāvṇo.akāriṣam.ādadhikrāḥ.śavasā.pañca.kṛṣṭīḥ./ (kāmya.iṣṭayah)(AsvSS_2.12-12) juṣṭo.damūnā.agne.śardha.mahate.saubhagāya.iti.samyājye./ (kāmya.iṣṭayah)(AsvSS_2.12-13) sā.eṣā.saṃvatsaram.atipravasataḥ./ (kāmya.iṣṭayah)(AsvSS_2.12-14) śuddhi.kāmo.vā./ (kāmya.iṣṭayah)(AsvSS_2.12-15) tad.eṣā.abhi.yajña.gāthā.gīyate./.vaiśvānarīm.vrātapatīm.pavitra.iṣṭim.tathaiva.ca./.ṛtāvṛdhau.prayuñjānaḥ.punāti.daśa.pauruṣam.iti./ (kāmya.iṣṭayah)(.ṛtāvṛttau.iṇ.ṭexṭ)(AsvSS_2.12-16) varṣa.kāma.iṣṭiḥ.kārīrī./ (kāmya.iṣṭayah)(AsvSS_2.13-1) tasyām.prati.tyam.cārum.adhvaram.īḷe.agnim.svavasam.namobhir.iti.dhāyye./ (kāmya.iṣṭayah)(AsvSS_2.13-2) yāḥ.kāś.ca.varṣa.kāma.iṣṭyā.apsumantau./ (kāmya.iṣṭayah)(AsvSS_2.13-3) apsv.agne.sadhiṣ.ṭava.apsu.me.somo.abravīd.iti./ (kāmya.iṣṭayah)(AsvSS_2.13-4) agnir.dhāmacchan.marutaḥ.sūryaḥ./ (kāmya.iṣṭayah)(AsvSS_2.13-5) tisraś.ca.piṇḍya.uttarāḥ./ (kāmya.iṣṭayah)(AsvSS_2.13-6) hiraṇya.keśo.rajaso.visāra.iti.dve.tvam.tyā.cid.acyutā.dhāmante.viśvam.bhuvanam.adhiśritam.iti.vā.vāśreva.vidyun.mimāti.parvataś.cin.mahi.vṛddho.bibhāya.sṛjanti.raśmim.ojasā.vahiṣṭhebhir.viharan.yāsi.tantum.udīrayathā.marutaḥ.samudrataḥ.pra.vo.marutas.taviṣā.udanyava.āyam.naraḥ.sudānavo.dadāśuṣe.vidyun.mahaso.naro.aśmadidyavaḥ.kṛṣṇam.niyānam.harayaḥ.suparṇā.niyutvanto.grāmajito.yathā.naraḥ./ (kāmya.iṣṭayah)(AsvSS_2.13-7) agne.bādhasva.vimṛdho.vidur.grahā.yam.tvā.devāpiḥ.śuśucāno.agna.iti.samyājye./.ṛco.anūcya.yajurbhir.eke.yajanti./ (kāmya.iṣṭayah)(AsvSS_2.13-8) saṃsthitāyām.sarvā.diśa.upatiṣṭheta.achā.vada.tavasam.gīrbhir.ābhir.iti.catasṛbhiḥ.pratyṛcam.sūktena.sūktena.vā./ (kāmya.iṣṭayah)(AsvSS_2.13-9) ata.ūrdhvam.iṣṭy.ayanāni./ (ayana.iṣṭayah)(AsvSS_2.14-1) sāṃvatsarikāṇi./ (ayana.iṣṭayah)(AsvSS_2.14-2) teṣām.phālgunyām.paurṇamāsyām.caitryām.vā.prayogaḥ./ (ayana.iṣṭayah)(AsvSS_2.14-3) turāyaṇam./ (ayana.iṣṭayah)(AsvSS_2.14-4) agnir.indro.viśve.devā.iti.pṛthag.iṣṭayo.anusavanam.ahar.ahaḥ./ (ayana.iṣṭayah)(AsvSS_2.14-5) ekā.vā.tri.haviḥ./ (ayana.iṣṭayah)(AsvSS_2.14-6) dākṣāyaṇa.yajñe.dve.paurṇamāsyau.dve.amāvāsye.yajeta./ (ayana.iṣṭayah)(AsvSS_2.14-7) nitye.pūrve.yathā.asamnayato.amāvāsyāyām./ (ayana.iṣṭayah)(AsvSS_2.14-8) uttarayor.aindram.paurṇamāsyām.dvitīyam./ (ayana.iṣṭayah)(AsvSS_2.14-9) maitrāvaruṇam.amāvāsyāyām./ (ayana.iṣṭayah)(AsvSS_2.14-10) ā.no.mitrā.varuṇā.yad.baṃhiṣṭham.nātividhe.sudānū.iti.prājāpatya.iḷād.adhaḥ./ (ayana.iṣṭayah)(AsvSS_2.14-11) prajāpate.na.tvad.etāny.anyas.tava.ime.lokāḥ.pradiśo.diśaś.ca.parāvato.nivata.udvataś.ca./.prajāpate.viśvasṛj.jīva.dhanya.idam.no.deva.pratiharya.havyam.iti.dyāvā.pṛthivyor.ayanam./ (ayana.iṣṭayah)(AsvSS_2.14-12) paurṇamāsena.amāvāsyād.ā.amāvāsyena.ā.apurṇamāsāt./ (ayana.iṣṭayah)(AsvSS_2.14-13) asamāmnātāsv.arthāt.tantra.vikāraḥ./ (general rules)(AsvSS_2.14-14) adhvaryur.vā.yathā.smaret./ (general rules)(AsvSS_2.14-15) vairājam.tv.agni.manthane./ (general rules)(AsvSS_2.14-16) dhāyye.tv.eva.eke./ (general rules)(AsvSS_2.14-17) devata.lakṣaṇā.yājyā.anuvākyāḥ./ (general rules)(AsvSS_2.14-18) gāyatry.āvatī.hūtavaty.upoktavatī.purastāl.lakṣaṇā.anuvākyā./ (general rules)(AsvSS_2.14-19) triṣṭubvatī.vītavatī.juṣṭavaty.upariṣṭāl.lakṣaṇā.yājyā./.api.vā.anyasya.chandasaḥ./ (general rules)(AsvSS_2.14-20) na.tu.yājyā.hrasīyasī./ (general rules)(AsvSS_2.14-21) na.uṣṇin.na.bṛhatī./ (general rules)(AsvSS_2.14-22) kṣāma.naṣṭa.hata.dagdhavatīs.tu.varjayet./ (general rules)(AsvSS_2.14-23) vyakte.tu.daivate.tathā.eva./ (general rules)(AsvSS_2.14-24) lakṣaṇam.api.vā.avyakte./ (general rules)(AsvSS_2.14-25) anadhigacchan.sarvaśaḥ./ (general rules)(AsvSS_2.14-26) anadhigama.āgneyībhyām./ (general rules)(AsvSS_2.14-27) vyāhṛtibhir.vā./ (general rules)(AsvSS_2.14-28) devatām.ādiśya.praṇuyād.yajec.ca./ (general rules)(AsvSS_2.14-29) naṃrābhyām.vā./ (general rules)(AsvSS_2.14-30) imam.ā.śṛṇudhī.havam.yam.tvā.gīrbhir.havāmahe./.ā.idam.barhir.niṣīda.naḥ./.stīrṇam.barhir.ānuṣag.āsad.etad.upa.iḷānā.iha.no.adya.gaccha./.aheḷatā.manasā.idam.juṣasva.vīhi.havyam.prayatam.āhutam.ma.iti.naṃre./ (general rules)(AsvSS_2.14-31) āgneyyāv.anirukte./ (general rules)(AsvSS_2.14-32) cāturmāsyāni.prayokṣyamāṇaḥ.pūrve.dyur.vaiśvānara.pārjanyām./ (cm: general)(AsvSS_2.15-1) vaiśvānaro.ajījanad.agnir.no.navyasīm.matim./.kṣamayā.vṛdhāna.ojasā./.pṛṣṭo.divi.pṛṣṭo.agniḥ.pṛthivyām.parjanyāya.pragāyata.pravātā.vānti.patayanti.vidyuta.ity.agny.ādheya.prabhṛty.antā.upāṃśu.haviṣaḥ./ (cm: general)(AsvSS_2.15-2) saumikyaḥ./ (cm: general)(AsvSS_2.15-3) prāyaś.cittikyaḥ./ (cm: general)(AsvSS_2.15-4) anvāyātyā.eka.kapālāḥ./ (cm: general)(AsvSS_2.15-5) sarvatra.vāruṇa.varjam./ (cm: general)(AsvSS_2.15-6) sāvitraś.cāturmāsyeṣu./ (cm: general)(AsvSS_2.15-7) pradhāna.havīṃṣi.ca.eke./ (cm: general)(AsvSS_2.15-8) pitryā.upasadaḥ.satantrāḥ./ (cm: general)(AsvSS_2.15-9) paunarādheyikī.ca.prāg.uttamād.anuyājāt./ (cm: general)(AsvSS_2.15-10) api.vā.sumandra.tantrāḥ./ (cm: general)(AsvSS_2.15-11) āguḥ.praṇava.vaṣaṭ.kārā.uccaiḥ.sarvatra./ (cm: general)(AsvSS_2.15-12) tathā.āgrayaṇe.agriyam./ (cm: general)(AsvSS_2.15-13) āhāryas.tu.prāṇa.saṃtataḥ.praṇavaḥ.puronuvākhyāyāḥ./ (cm: general)(AsvSS_2.15-14) tathā.āgur.vaṣaṭ.kārau.yājyāyāḥ./ (cm: general)(AsvSS_2.15-15) tantra.svarāṇy.upāṃśor.uccāni./ (cm: general)(AsvSS_2.15-16) mandrāṇy.upāṃśu.tantrāṇām./ (cm: general)(AsvSS_2.15-17) prātar.vaiśvadevyām.preṣito.agni.manthanīyā.anvāha.paścāt.sāmidhenī.sthānasya.pada.mātre.avasthāya.abhihiṃkṛtya./ (cm: vaiśvadeva)(AsvSS_2.16-1) abhi.tvā.deva.savitar.mahī.dyauḥ.pṛthivī.ca.nas.tvām.agne.puṣkarād.adhi.iti.tisṝṇām.ardharcam.śiṣṭvā.āramed.ā.sampraiṣāt./ (cm: vaiśvadeva)(AsvSS_2.16-2) anyatra.apy.antarṛco.avasāne.ajāyamāne.tv.etasminn.eva.avasāne./ (cm: vaiśvadeva)(AsvSS_2.16-3) agne.haṃsi.ny.atriṇam.iti.sūktam.āvapeta.punaḥ.punar.ājanmanaḥ./ (cm: vaiśvadeva)(AsvSS_2.16-4) jātam.śrutvā.anantarreṇa.praṇavena.śiṣṭam.upasaṃtanuyāt./ (cm: vaiśvadeva)(AsvSS_2.16-5) śiṣṭena.uttarām./ (cm: vaiśvadeva)(AsvSS_2.16-6) uta.bruvantu.jantava.āyam.hastena.khādinam.ity.ardharca.āramet./.pra.devam.deva.vītaya.iti.dve.agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.tam.arjayanta.sukratum.yajñena.yajñam.ayajanta.devā.iti.paridadhyāt./ (cm: vaiśvadeva)(AsvSS_2.16-7) sarvatra.uttamām.paridhānīyā.iti.vidyāt./ (cm: vaiśvadeva)(AsvSS_2.16-8) dhāyye.virājau.nava.prayājāḥ.prāg.uttamāc.catura.āvapeta.duro.agna.ājyasya.vyantu.uṣāsā.naktā.agna.ājyasya.vītām.daivyā.hotārā.agna.ājyasya.vītām.tisro.devīr.agna.ājyasya.vyantv.iti./ (cm: vaiśvadeva)(AsvSS_2.16-9) agniḥ.somaḥ.savitā.sarasvatī.pūṣā.marutaḥ.svatavaso.viśve.devā.dyāvā.pṛthivī./ (cm: vaiśvadeva)(AsvSS_2.16-10) ā.viśva.devam.satpatim.vāmam.adya.savitar.vāmam.u.śvaḥ.pūṣan.tava.vrate.vayam.śukram.te.anyad.yajatam.te.anyad.iheha.vaḥ.sva.tavasaḥ.pra.citram.arkam.gṛṇate.turāya.iti./ (cm: vaiśvadeva)(AsvSS_2.16-11) nava.anuyājāḥ.ṣaḷ.ūrdhvam.prathamād.devīr.dvāro.vasuvane.vasu.dheyasya.vyantu./.devī.uṣāsā.naktā.vasuvane.vasu.dheyasya.vītām./.devī.joṣṭrī.vasuvane.vasu.dheyasya.vītām./.devī.ūrjāhutī.vasuvane.vasu.dheyasya.vītām./.devā.daivyā.hotārā.vasuvane.vasu.dheyasya.vītām./.devīs.tisras.tisro.devīr.vasuvane.vasu.dheyasya.vyantv.iti./ (cm: vaiśvadeva)(AsvSS_2.16-12) anuyājānām.sūkta.vākasya.śamyu.vākasya.vā.upariṣṭād.vājibhyo.vājinam.anāvāhya.ādeśam./ (cm: vaiśvadeva)(AsvSS_2.16-13) śam.no.bhavantu.vājino.haveṣu.vāje.vāje.avata.vājino.na.ity.ūrdhvajñur.anavānam.yājyām./ (cm: vaiśvadeva)(AsvSS_2.16-14) agne.vīhi..ity.anuvaṣaṭ.kāro.vājinasya.agne.vīhi.iti.vā./.yatra.kva.ca.eka.sampraiṣe.dvau.vaṣaṭ.kārau.samastāv.eva.tatra.dvir.anumantrayeta./ (cm: vaiśvadeva)(AsvSS_2.16-15) naca.āgūr.uttarasmin./ (cm: vaiśvadeva)(AsvSS_2.16-16) vājina.bhakṣam.iḷām.iva.pratigṛhya.upahavam.icchet./ (cm: vaiśvadeva)(AsvSS_2.16-17) adhvarya.upahvayasva.brahmann.upahvayasva.agnīd.upahvayasva.iti./ (cm: vaiśvadeva)(AsvSS_2.16-18) yan.me.retaḥ.prasicyate.yad.vā.me.api.gacchati.yad.vā.jāyate.punaḥ./.tena.mā.śivam.āviśa.tena.mā.vājinam.kuru./.tasya.te.vāji.pītasya.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣam.bhakṣayet./ (cm: vaiśvadeva)(AsvSS_2.16-19) evam.adhvaryur.brahmā.āgnīdhraḥ./ (cm: vaiśvadeva)(AsvSS_2.16-20) yajamānaḥ.pratyakṣam.itare.ca.dīkṣitāḥ./ (cm: vaiśvadeva)(AsvSS_2.16-21) paurṇamāsena.iṣṭvā.cāturmāsya.vratāny.upeyāt./ (cm: vaiśvadeva)(AsvSS_2.16-22) keśān.nivartayīta./ (cm: vaiśvadeva)(AsvSS_2.16-23) śmaśrūṇi.vāpayīta./.adhaḥ.śayīta./.madhu.māṃsa.lavaṇa.stry.avalekhanāni.varjayet./ (cm: vaiśvadeva)(AsvSS_2.16-24) ṛtau.bhāryām.upeyāt./ (cm: vaiśvadeva)(AsvSS_2.16-25) vāpanam.sarveṣu.parvasu./ (cm: vaiśvadeva)(AsvSS_2.16-26) ādya.uttamayor.vā./ (cm: vaiśvadeva)(AsvSS_2.16-27) pañcamyām.paurṇamāsyām.varuṇa.praghāsaiḥ./ (cm: varuṇa.praghāsa)(AsvSS_2.17-1) paścād.dārśapaurṇamāsikāyā.veder.upaviśya.preṣito.agni.praṇayanīyāḥ.pratipadyate./ (cm: varuṇa.praghāsa)(AsvSS_2.17-2) pra.devam.devyā.dhiyā.iti.tisra.iḷāyās.tv.āpa.deva.yam.agne.viśvebhiḥ.svanīka.devair.ity.ardharca.āramet./.āsīnaḥ.prathamām.anvāha.upāṃśu.sapraṇavām./ (cm: varuṇa.praghāsa)(AsvSS_2.17-3) tatra.sthānāt.sthāna.saṃkramaṇe.praṇavena.avasāya.anucchvasya.uttarām.pratipadyate./ (cm: varuṇa.praghāsa)(AsvSS_2.17-4) prāṇa.saṃtatam.bhavati.iti.vijñāyate./ (cm: varuṇa.praghāsa)(AsvSS_2.17-5) uttaram.agnim.anuvrajann.uttarāḥ./ (cm: varuṇa.praghāsa)(AsvSS_2.17-6) imam.mahe.vidathyāya.śūṣam.ayam.iha.prathamo.dhāyi.dhātṛbhir.iti.tu.rājanya.vaiśyayor.ādye./ (cm: varuṇa.praghāsa)(AsvSS_2.17-7) paścād.uttarasyā.veder.avasthāya./ (cm: varuṇa.praghāsa)(AsvSS_2.17-8) uttara.vedes.tu.someṣu./ (cm: varuṇa.praghāsa)(AsvSS_2.17-9) nihite.agnau.sīda.hotaḥ.sva.u.loke.cikitvān.ni.hotā.hotṛ.ṣadane.vidāna.iti.dve.paridhāya.tasminn.eva.āsana.upaviśya.bhūr.bhuvaḥ.svar.iti.vācam.visṛjeta./ (cm: varuṇa.praghāsa)(AsvSS_2.17-10) anyatra.api.yatra.anubruvann.anuvrajet./ (cm: varuṇa.praghāsa)(AsvSS_2.17-11) tiṣṭhat.sampraiṣeṣu.tathaiva.vāg.visargaḥ./ (cm: varuṇa.praghāsa)(AsvSS_2.17-12) agnimanthana.ādi.samānā.vaiśvadevyā./ (cm: varuṇa.praghāsa)(AsvSS_2.17-13) haviṣām.tu.sthāne.ṣaṣṭha.prabhṛtīnām.indra.agnī.maruto.varuṇaḥ.kaḥ./ (cm: varuṇa.praghāsa)(AsvSS_2.17-14) indra.agnī.avasā.gatam.śnathad.vṛtram.uta.sanoti.vājam.maruto.ysya.hi.kṣaye.arā.ived.caramā.aheva.imam.me.varuṇa.śrudhi.tat.tvā.yāmi.brahmaṇā.vandamānaḥ.kayā.naś.citra.ā.bhuvad.hiraṇya.garbhaḥ.samavartana.agna.iti.pratiprasthātā.vājine.tṛtīyaḥ./ (cm: varuṇa.praghāsa)(AsvSS_2.17-15) saṃsthitāyām.avabhṛtham.vrajanti./ (cm: varuṇa.praghāsa)(AsvSS_2.17-16) tatra.avabhṛtha.iṣṭiḥ.kṛta.akṛtā./ (cm: varuṇa.praghāsa)(AsvSS_2.17-17) tām.upariṣṭād.vyākhyāsyāmo.dvayor.māsayor.aindrāgnaḥ.paśuḥ./ (cm: varuṇa.praghāsa)(AsvSS_2.17-18) tathā.tataḥ.sāka.medhāḥ./ (cm: sāka.medha)(AsvSS_2.18-1) pūrve.dyus.tisra.iṣṭayo.anusavanam./ (cm: sāka.medha)(AsvSS_2.18-2) prathamāyām.agnir.anīkavān./.anīkavantam.ūtaye.agnim.gīrbhir.havāmahe./.sa.naḥ.parṣad.ati.dviṣaḥ./.sainānīkena.suvidatro.asmai.iti.uttarasyām.vṛdhanvantau./.marutaḥ.sāṃtapanāḥ./.sāṃtapanā.idam.havir.yo.no.maruto.abhi.durhṛṇāyur.iti.marudbhyo.gṛha.medhyebhya.uttarā.ājya.bhāga.prathṛtī.iḷā.antā./ (cm: sāka.medha)(AsvSS_2.18-3) gṛha.medhāsa.āgata.prabudhnyā.va.īrate.mahāṃsi.iti./ (cm: sāka.medha)(AsvSS_2.18-4) puṣṭimantau.virājau.samyājye.anigade./ (cm: sāka.medha)(AsvSS_2.18-5) anyatra.apy.anāvāhane./ (cm: sāka.medha)(AsvSS_2.18-6) āvāhane.api.pitryāyām.paśau.ca./ (cm: sāka.medha)(AsvSS_2.18-7) bahu.ca.etasyām.rātryām.annam.prasuvīran./ (cm: sāka.medha)(AsvSS_2.18-8) tasyā.vivāse.paurṇadarvam.juhuyuḥ./ (cm: sāka.medha)(AsvSS_2.18-9) ṛṣabhe.ravāṇe./ (cm: sāka.medha)(AsvSS_2.18-10) stanayitnau.vā./ (cm: sāka.medha)(AsvSS_2.18-11) āgnīdhram.ha.eke.rāvayanti.brahma.putram.vadantaḥ./ (cm: sāka.medha)(AsvSS_2.18-12) yadi.hotāram.codayeyus.tasya.yājyā.anuvākye./.pūrṇā.darvi.parāpata.supūrṇā.punar.āpata./.vasneva.vikrīṇāvahā.iṣam.ūrjam.śatakrato./.dehi.me.dadāmi.te.ni.me.dhehi.ni.te.dadhe./.apām.ittham.iva.sambharako.ambā.dadate.dadad.iti./ (cm: sāka.medha)(AsvSS_2.18-13) marudbhyaḥ.krīḷibhya.uttarā./ (cm: sāka.medha)(AsvSS_2.18-14) uta.bruvantu.jantavo.ayam.kṛtnur.agṛbhīta.iti.parokṣa.vārtraghnau./ (cm: sāka.medha)(AsvSS_2.18-15) krīḷam.vaḥ.śardho.mārutam.atyāso.na.ye.marutaḥ.svañcaḥ./ (cm: sāka.medha)(AsvSS_2.18-16) juṣṭo.damūnā.agne.śardha.mahate.saubhāgāya.iti.samyājye./.vājina.avabhṛtha.varjam.māhendry.uktā.varuṇa.praghāsaiḥ./ (cm: sāka.medha)(AsvSS_2.18-17) haviṣām.tu.saptama.ādīnām.sthāna.indro.vṛtrahā.indro.mahendro.vā.viśva.karmā./ (cm: sāka.medha)(AsvSS_2.18-18) ā.tū.na.indra.vṛtrahann.anu.te.dāyi.maha.indriyāya.viśva.karman.haviṣā.vāvṛdhāno.yā.te.dhāmāni.paramāṇi.yāvamā.iti./ (cm: sāka.medha)(AsvSS_2.18-19) dakṣiṇa.agner.agnim.atipraṇiya.pitryā./ (cm: pitryā)(AsvSS_2.19-1) sā.śaṃvy.antā./ (cm: pitryā)(AsvSS_2.19-2) lupta.japā.hotāram.avṛthā.vaṣaṭ.kāra.anumantraṇa.abhihiṃkāra.varjam./ (cm: pitryā)(AsvSS_2.19-3) tasyām.pāñci.karmāṇi.dakṣiṇā./ (cm: pitryā)(AsvSS_2.19-4) itarāṇy.tathā.anvayam./ (cm: pitryā)(AsvSS_2.19-5) uśantas.tvā.ni.dhīmahi.ity.etām.trir.anavānantāḥ.sāmidhenyaḥ./ (cm: pitryā)(AsvSS_2.19-6) tāsām.uttamena.praṇavena.āvaha.devān.pitṝn.yajamānāya.iti.pratipattiḥ./ (cm: pitryā)(AsvSS_2.19-7) agnim.hotrāya.āvaha.svam.mahimānam.āvaha.ity.etasya.sthāne.agnim.kavya.vāhanam.āvāhayet./ (cm: pitryā)(AsvSS_2.19-8) uttame.ca.enam.prayāje.prāg.ājyapebhyo.nigamayet./ (cm: pitryā)(AsvSS_2.19-9) sūkta.vāke.ca.agnir.hotreṇa.ity.etasya.sthāne./ (cm: pitryā)(AsvSS_2.19-10) na.iha.prādeśaḥ./ (cm: pitryā)(AsvSS_2.19-11) na.mārjanam./ (cm: pitryā)(AsvSS_2.19-13) na.sūkta.vāke.nāma.ādeśaḥ./ (cm: pitryā)(AsvSS_2.19-14) īkṣitaḥ.sīda.hotar.iti.vā.ukta.upaviśet./ (cm: pitryā)(AsvSS_2.19-15) jīvātumantau.savya.uttary.upasthāḥ.prācīna.āvītino.havirbhiś.caranti./ (cm: pitryā)(AsvSS_2.19-16) dakṣiṇa.āgnīdhra.uttaro.adhvaryuḥ./.dve.dve.anuvākye./.adhyarthām.anavānam./ (cm: pitryā)(AsvSS_2.19-17) om.svadhā.ity.āśrāvaṇam./.astu.svadhā.iti.pratyāśrāvaṇam./.anusvadhā.svadhā.iti.sampraiṣaḥ./ (cm: pitryā)(AsvSS_2.19-18) ye.svadhā.ity.āgur.ye.svadhā.maha.iti.vā./.svadhā.nama.iti.vaṣaṭ.kāraḥ./ (cm: pitryā)(AsvSS_2.19-19) nityāḥ.plutayaḥ./ (cm: pitryā)(AsvSS_2.19-20) pitaraḥ.somavantaḥ.somo.vā.pitṛmān.pitaro.barhiṣadaḥ.pitaro.agniṣvātthā.yamaḥ./ (cm: pitryā)(AsvSS_2.19-21) udīratām.avara.ut.parāsas.tvayā.hi.naḥ.pitaraḥ.soma.pūrva.upahūtāḥ.pitaraḥ.somyāsas.tvam.soma.pracikito.manīṣā.somo.dhenum.somo.arvantam.āśum.tvam.soma.pitṛbhiḥ.saṃvidāno.barhiṣadaḥ.pitara.ūty.arvāg.āham.pitṝn.suvidatrān.avitsi.idam.pitṛbhyo.namo.astv.adya.agniṣvattāḥ.pitara.eha.gacchata.ye.ca.iha.pitaro.ye.ca.na.iha.ye.agni.dagdhā.ye.anagni.dagdhā.imam.yama.prastaram.āhi.sīda.iti.dve.pareyivāṃsam.pravato.mahīr.anu./ (cm: pitryā)(AsvSS_2.19-22) vaivasvatāya.cen.madhyamā.yājyā./ (cm: pitryā)(AsvSS_2.19-23) ye.tatṛṣur.devatrā.jehamānās.tvad.agne.kāvyā.tvan.manīṣāḥ.sapratnayā.sahasrā.jāyamāna.iti./ (cm: pitryā)(AsvSS_2.19-24) agniḥ.sviṣṭakṛt.kavya.vāhanaḥ./ (cm: pitryā)(AsvSS_2.19-25) prakṛtyā.ata.ūrdhvam./ (cm: pitryā)(AsvSS_2.19-26) vaṣaṭ.kāra.kriyāyām.ca.ūrdhvam.ājya.bhāgābhyām.anyan.mantra.lopāt./ (cm: pitryā)(AsvSS_2.19-27) eka.ekā.ca.anuvākyā./ (cm: pitryā)(AsvSS_2.19-28) yo.agniḥ.kravya.vāhanas.tvam.agna.īḷito.jāta.veda.iti.samyājye./ (cm: pitryā)(AsvSS_2.19-29) bhakṣeṣu.prāṇa.bhakṣān.bhakṣayitvā.barhiṣy.anuprahareyuḥ.saṃsthitāyām.prāg.vā.anuyājābhyām.dakṣia.āvṛto.dakṣiṇa.agnim.upatiṣṭhante./ (cm: pitryā)(AsvSS_2.19-30) anāvṛtya.anatipraṇīta.caryāyām./ (cm: pitryā)(AsvSS_2.19-31) ayāviṣṭhāḥ.janayan.karvarāṇi.sa.hi.ghṛṇir.urur.varāya.gātuḥ./.sa.pratyudaid.dharuṇam.madhvo.agram.svām.yat.tanūm.tanvām.airayata.iti./ (cm: pitryā)(AsvSS_2.19-32) āvṛtya.tv.eva.itarau./ (cm: pitryā)(AsvSS_2.19-33) āhavanīyam.susaṃdṛśam.tvā.it.paṅktyā./ (cm: pitryā)(AsvSS_2.19-34) gārhapatyam.agnim.tam.manya.ity.ekayā.ṛcā.na.sūktena./ (cm: pitryā)(AsvSS_2.19-35) atha.enam.abihsamāyanti.mā.pramā.mā.agne.tvam.na.iti.japantaḥ./ (cm: pitryā)(AsvSS_2.19-36) pūrveṇa.gārhapatya.sūkte.samāpya.savya.āvṛtas.tryambakān.varjanti./ (cm: pitryā)(AsvSS_2.19-37) tatra.adhvaryavaḥ.karma.adhīyate./ (cm: pitryā)(AsvSS_2.19-38) pratyetya.ādityayā.caranti./ (cm: pitryā)(AsvSS_2.19-39) puṣṭimantau.dhāyye.virājau./ (cm: pitryā)(AsvSS_2.19-40) pañcamyām.paurṇamāsyām.śunā.sīrīyayā./ (cm: śunā.sīrīya)(AsvSS_2.20-1) arvāg.yathā.upapatti.vā./ (cm: śunā.sīrīya)(AsvSS_2.20-2) vājina.varjam.samānā.vaiśvadevyā./.haviṣām.tu.sthāne.ṣaṣṭha.prabhṛtīnām.vāyur.niyutvān.vāyur.vā.śunā.sīrāv.indro.vā.śunā.sīra.indro.vā.śunaḥ.sūrya.uttamaḥ./ (cm: śunā.sīrīya)(AsvSS_2.20-3) ā.vāyo.bhūṣa.śucipā.upa.naḥ.prayābhir.yāsi.dāśvāṃsam.accha.sa.tvam.no.deva.manasā.īśānāya.prahutim.yas.ta.ānaṭ.śunāsīrāv.imām.vācam.juṣethām.śunam.naḥ.phālā.vikṛṣantu.bhūmim.indra.vayam.śunā.sīra.me.asmin.pakṣe.havāmahe./ (cm: śunā.sīrīya)(AsvSS_2.20-4a) sa.vājeṣu.pra.no.aviṣat./.aśvāyanto.gavyanto.vājayantaḥ.śunam.huvema.maghavānam.indram.aśvāyanto.gavyanto.vājayantas.taraṇir.viśva.darśataś.citram.devānām.ud.agād.anīkam.iti.yājyā.anuvākyāḥ./ (cm: śunā.sīrīya)(AsvSS_2.20-4b) samāpya.somena.yajeta.aśaktau.paśunā./ (cm: śunā.sīrīya)(AsvSS_2.20-5) cāturmāsyāni.vā.punaś.cāturmāsyāni.vā.punaḥ./ (cm: śunā.sīrīya)(AsvSS_2.20-6) paśau./ (paśu.bandha)(AsvSS_3.1-1) iṣṭir.ubhayato.anyatarato.vā./ (paśu.bandha)(AsvSS_3.1-2) āgneyī.vā./ (paśu.bandha)(AsvSS_3.1-3) āgnāvaiṣṇavī.vā./ (paśu.bandha)(AsvSS_3.1-4) ubhau.vā./ (paśu.bandha)(AsvSS_3.1-5) anyatarā.purastāt./ (paśu.bandha)(AsvSS_3.1-6) uktam.agni.praṇayanam./ (paśu.bandha)(AsvSS_3.1-7) paścāt.pāśubandhikāyā.veder.upaviśya.preṣito.yūpāya.ājyamānāya.añjanti.tvām.adhvare.devayanta.ity.uttamena.vacanena.ardharca.āramet./ (paśu.bandha)(AsvSS_3.1-8) uccrayasva.vanaspate.samiddhasya.śrayamāṇaḥ.purastād.ūrdhva.ū.ṣu.ṇa.ūtaya.iti.dve.jāto.jāyate.sudinatve.ahnām.ity.ardharca.āramet./.yuvā.suvāsāḥ.parivīta.āgād.iti.paridadhyāt./ (paśu.bandha)(AsvSS_3.1-9) yatra.eka.tantre.bahavaḥ.sapaśavo.antyam.paridhāya.saṃstuyād.anabhihiṃkṛtya.yān.vo.naro.devayanto.nimimyur.iti.ṣaḍbhiḥ./ (paśu.bandha)(AsvSS_3.1-10) pañcabhir.vā./.anabhyāsam.eke./ (paśu.bandha)(AsvSS_3.1-11) uktam.agni.manthanam.tathā.dhāyye.kṛta.akṛtāv.ājya.bhāgau./.āvāhane.paśu.devatābhyo.vanaspatim.anantaram./ (paśu.bandha)(AsvSS_3.1-12) sammārgaiḥ.sammṛjya.pravṛta.āhutīr.juhuyāt./ (paśu.bandha)(AsvSS_3.1-13) juṣṭo.vāce.bhūyāṃsam.juṣṭo.vācas.pataye.devi.vāk./.yad.vāco.madhumattamam.tasmin.mā.dhāḥ.sarasvatyai.vāce.svāhā./.punar.ādāya.pañca.vigrāham.svāhā.vāce.svāhā.vācas.pataye.svāhā.sarasvatyai.svāhā.sarasvate.mahobhyaḥ.sammahobhyaḥ.svāhā.iti./ (paśu.bandha)(AsvSS_3.1-14) soma.eva.eke./ (paśu.bandha)(AsvSS_3.1-15) praśāstāram.tīrthena.prapādya.daṇḍam.asmai.prayacched.dakṣiṇa.uttarābhyām.pāṇibhyām.mitrā.varuṇayos.tvā.bāhubhyām.praśāstroḥ.praśiṣā.prayacchāmi.iti./ (paśu.bandha)(AsvSS_3.1-16) tathā.yuktābhyām.eva.itaro.mitrā.varuṇayos.tvā.bāhubhyām.praśāstroḥ.praśiṣā.pratigṛhṇāmy.avakro.vithuro.bhūyāsam.iti./ (paśu.bandha)(AsvSS_3.1-17) pratigṛhya.uttareṇa.hotāram.ativrajed.dakṣiṇena.daṇḍam.haren.na.ca.anena.saṃspṛśed.ātmānam.vā.anyam.vā.praiṣa.vacanāt./ (paśu.bandha)(AsvSS_3.1-18) anyāny.api.yajña.aṅgāny.upayuktāni.na.vihāreṇa.vyaveyāt./ (paśu.bandha)(AsvSS_3.1-19) dakṣiṇo.hotṛ.ṣadanāt.prahvo.avasthāya.vedyām.daṇḍam.avaṣṭabhya.brūyāt.praiṣāṃś.ca.ādeśam./ (paśu.bandha)(AsvSS_3.1-20) anuvākyām.ca.sapraiṣe.pūrvām.praiṣāt./ (paśu.bandha)(AsvSS_3.1-21) paryagni.stoka.manotā.unnīyamāna.sūktāni.ca./ (paśu.bandha)(AsvSS_3.1-22) soma.āsīno.anyat./ (paśu.bandha)(AsvSS_3.1-23) ekādaśa.prayājāḥ./ (paśu.bandha)(AsvSS_3.2-1) teṣām.praiṣāḥ./ (paśu.bandha)(AsvSS_3.2-2) prathamam.praiṣa.sūktam./.uktam.dvitīye./ (paśu.bandha)(.bhūmir.mātā.nabhaḥ.)(AsvSS_3.2-3) adhvaryu.preṣito.maitrāvaruṇaḥ.preṣyati./.praiṣair.hotāram./ (paśu.bandha)(AsvSS_3.2-4) hotā.yajaty.āprībhiḥ.praiṣa.liṅgābhiḥ./ (paśu.bandha)(AsvSS_3.2-5) samiddho.agnir.iti.śunakānām.juṣasva.naḥ.samidham.iti.vasiṣṭhānām./.samiddho.adya.iti.sarveṣām./ (paśu.bandha)(AsvSS_3.2-6) yatha.ṛṣi.vā./ (paśu.bandha)(.āprī.ṣee.trsl.p.76.)(AsvSS_3.2-7) prājāpatye.tu.jāmadagnyaḥ.sarveṣām./ (paśu.bandha)(AsvSS_3.2-8) daśa.sūkteṣu.preṣito.maitrāvaruṇo.agnir.hotā.na.iti.tṛcam.paryagnaye.avāha./ (paśu.bandha)(AsvSS_3.2-9) adhrigave.preṣya.upapreṣya.hotar.iti.vā.ukto.ajaid.agnir.asanad.vājam.iti.praiṣam.uktvā.antar.vedi.daṇḍam.nidadhāti./ (paśu.bandha)(AsvSS_3.2-10) adhrigum.hotā.ūhann.aṅgāni.daivatam.paśum.it.yathā.artham./ (paśu.bandha)(AsvSS_3.2-11) puṃvan.mithune./ (paśu.bandha)(AsvSS_3.2-12) medha.patī./ (paśu.bandha)(AsvSS_3.2-13) medhāyām.vikalpaḥ./ (paśu.bandha)(AsvSS_3.2-14) yathā.artham.ūrdhvam.adhrigor.anyan.mithunebhyaḥ./ (paśu.bandha)(AsvSS_3.2-15) sarveṣu.yajur.nigadeṣu./ (paśu.bandha)(AsvSS_3.2-16) prakṛtau.samartha.nigadeṣu./ (paśu.bandha)(AsvSS_3.2-17) prākṛtās.tv.eva.mantrāṇām.śabdāḥ./ (paśu.bandha)(AsvSS_3.2-18) pratinidhiṣv.api./ (paśu.bandha)(AsvSS_3.2-19) nābhir.upamā.medo.havir.ity.anūhyāni./ (paśu.bandha)(AsvSS_3.2-20) daivyāḥ.śamitāra.ārabhadhvam.uta.manuṣyā.upanayata.medhyād.ura.āśāsānā.medha.patibhyām.medham./.pra.asmā.agnim.bharata.stṛṇīta.barhir.anv.enam.mātā.manyatām.anu.pitā.anub.bhrātā.sagarbhyo.anu.sakhā.sayūthyaḥ./ (paśu.bandha)(AsvSS_3.3-1a) udīcīnām.asya.pado.nidhattāt.sūryam.cakṣur.gamayatād.vātam.prāṇam.anvavasṛjatād.antarikṣam.asum.diśaḥ.śrotram.pṛthivīm.śarīram./ (paśu.bandha)(AsvSS_3.3-1b) ekadhā.asya.tvacam.ācchyāt.purā.nābhyā.api.śaso.vapām.utkhidatād.antar.eva.uṣmāṇam.vārayadhvāt./.śyenam.asya.vakṣaḥ.kṛṇutāt.praśasā.bāhū.śalā.doṣaṇī.kaśyape.vā.aṃśācchidre.śroṇī.kavaṣa.ūru.sreka.parṇā.aṣṭhīvantā.ṣaḍ.viṃśatir.asya.vaṅkrayas.tā.anuṣṭhya.uccyāvayatād.āgram.gātram.asya.anūnam.kṛṇutāt./(AsvSS_3.3-1c) ūvadhya.goham.pārthivam.khanatāt./.asnā.rakṣaḥ.saṃsṛjatāt./.vaniṣṭhum.asya.mā.rāviṣṭa.ūrkam.manyamānā.ned.vas.toke.tanaye.ravitā.ravat.śamitāraḥ./.adhrigo.śamīdhvam.suśami.śamīdhvam.śamīdhvam.adhrigo.apāpa./ (paśu.bandha)(AsvSS_3.3-1c) asnā.rakṣaḥ.saṃsṛjatāt.śamitāro.apāpa.ity.upāṃśu./ (paśu.bandha)(AsvSS_3.3-2) ekadhā.ṣaḍ.viṃśatir.iti.dvir.dvi.bahūnām./ (paśu.bandha)(AsvSS_3.3-3) purā.antar.iti.ca.eke./.adhrigv.ādi.trir.uktvā.śamitāro.yad.atra.sukṛtam.kṛṇavatha.asmāsu.tad.yad.duṣkṛtam.anyatra.tad.iti.japitvā.dakṣiṇa.āvṛd.āvartate./ (paśu.bandha)(AsvSS_3.3-4) maitrāvaruṇaś.ca./ (paśu.bandha)(AsvSS_3.3-5) savya.āvṛttau.brahma.yajamānau./.saṃjñapte.paśāv.āvarteran./ (paśu.bandha)(AsvSS_3.3-6) vapāyām.śrapyamāṇāyām.preṣitaḥ.stokebhyo.anvāha.juṣa.saprathas.tam.imam.imam.no.yajñam.iti./ (paśu.bandha)(.stokīya.:.stoka.sūkta.ṛv3.21.)(AsvSS_3.4-1) uktam.ādāpanam.svāhā.kṛtibhyaḥ./ (paśu.bandha)(AsvSS_3.4-2) hotā.yakṣad.agnim.svāhā.ājyasya.svāhā.medasa.iti.praiṣa.uttamā.āprī.ājyā./ (paśu.bandha)(AsvSS_3.4-3) vapā.puroḷāśo.havir.iti.paśoḥ.pradānāni./ (paśu.bandha)(AsvSS_3.4-4) tāni.pṛthan.nānā.devateṣu./ (paśu.bandha)(AsvSS_3.4-5) manotām.ca./ (paśu.bandha)(.tvam.hy.agne.prathamo.manotā.(AsvSS_3.4-6) na.manotā.āvarteta.ity.eke./ (paśu.bandha)(AsvSS_3.4-7) teṣām.saliṅgāḥ.praiṣāḥ./ (paśu.bandha)(AsvSS_3.4-8) teṣv.agnī.ṣomayoḥ.sthāne.yā.yā.paśu.devatā./ (paśu.bandha)(AsvSS_3.4-9) chāgasya.usro.gaur.meṣo.avikā.hayo.aśvo.anvādeśe.vyakta.codnām./ (paśu.bandha)(AsvSS_3.4-10) evam.vanas.pati.sviṣṭakṛt.sūkta.vāka.praiṣaiḥ./ (paśu.bandha)(AsvSS_3.4-11) prājāpatye.tv.agnicityā.samyukte.vāyavyam.paśu.puroḷāśam./.eke.vāyavye.prājāpatyam.tena.paśu.devatā.vardhata.ity.ācāryāḥ.puroḷāśa.tat.pradhānatvāt./ (paśu.bandha)(AsvSS_3.4-12) puroḷāśa.nigameṣu.puroḷāśavad.havīṃṣy.ājya.varjam.yeṣām.tena.samavatta.homaḥ./ (paśu.bandha)(AsvSS_3.4-13) medho.rabhīyān.iti.paśv.abhidhāne./ (paśu.bandha)(AsvSS_3.4-14) ādad.ghasat.karaj.juṣatām.aghad.agrabhīd.avīvṛdhata.iti.devatānām./ (paśu.bandha)(AsvSS_3.4-15) hutāyām.vapayām.sabrahmakāś.cātvāle.mārjayante.nidhāya.daṇḍam.maitravaruṇaḥ./ (paśu.bandha)(AsvSS_3.5-1) idam.āpaḥ.pravahata.sumitryā.na.āpa.oṣadhayaḥ.santu.durmitryās.tasmai.santu.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣma.iti./(paśu.bandha)(AsvSS_3.5-2) etāvan.mārjanam.paśau./ (paśu.bandha)(AsvSS_3.5-3) tīrthena.niṣkramya.āsīta.ā.puroḷāśa.śrapaṇāt./ (paśu.bandha)(AsvSS_3.5-4) tena.caritvā.sviṣṭakṛtā.careyuḥ./ (paśu.bandha)(AsvSS_3.5-5) yadi.tv.anvāyātyā.tair.agre.careyuḥ./ (paśu.bandha)(AsvSS_3.5-6) na.tu.teṣām.nigameṣv.anuvṛttiḥ./ (paśu.bandha)(AsvSS_3.5-7) na.anyeṣām.ūdhvam.āvāhanād.utpannānām./ (paśu.bandha)(AsvSS_3.5-8) ūrdhvam.iḷāyāḥ./ (paśu.bandha)(AsvSS_3.5-10) manotāyai.sampreṣitas.tvam.hy.agne.prathama.ity.avāha./ (paśu.bandha)(AsvSS_3.6-1) haviṣā.caranti./ (paśu.bandha)(AsvSS_3.6-2) tatra.praiṣe.katara.eva.agnī.ṣomāv.evam.ity.aitareyiṇaḥ./ (paśu.bandha)(AsvSS_3.6-3) anyatra.dvi.dveatān.maitrā.varuṇa.devate.ca./ (paśu.bandha)(AsvSS_3.6-4) tathā.dṛṣṭatvāt./ (paśu.bandha)(AsvSS_3.6-5) prakṛtyā.gāṇagāriḥ./ (paśu.bandha)(AsvSS_3.6-6) utpannānām.smṛta.āmnāye.anartha.bhede.nirartho.vikāraḥ./ (paśu.bandha)(AsvSS_3.6-7) yājyāyā.antara.ardharcau.vasā.homa.āramet./ (paśu.bandha)(AsvSS_3.6-8) vanaspatinā.caranti./.praiṣam.abhito.yājyā.anuvākye./ (paśu.bandha)(AsvSS_3.6-9) yatra.agner.ājyasya.haviṣi.ity.atra.ājya.bhāgau./ (paśu.bandha)(AsvSS_3.6-10) ayāḷ.agnir.agner.ājyasya.haviṣa.iti.sviṣṭakṛti./.iḷām.upahūya.anuyājaiś.caranti./ (paśu.bandha)(AsvSS_3.6-11) teṣām.praiṣās.tṛtīyam.praiṣa.sūktam.ekādaśa.iha./ (paśu.bandha)(AsvSS_3.6-12) prāg.uttamā.dvāv.āvapeta./.devo.vanaspatir.vasuvane.vasu.dheyasya.vetu./.devam.barhir.vāritīnām.vasuvane.vasu.dheyasya.vetv.iti./ (paśu.bandha)(AsvSS_3.6-13) anavānam.preṣyati./.anavānam.yajati./ (paśu.bandha)(AsvSS_3.6-14) ukktam.uttame./ (paśu.bandha)(AsvSS_3.6-15) sūkta.vāka.praiṣe.pūrvasminn.nigame.gṛhṇann.ity.atra.ājya.bhāgau./ (paśu.bandha)(AsvSS_3.6-16) badhnann.amuṣmā.amum.badhnann.amuṣmā.amum.iti.paśūṃś.ca.devatāś.ca./ (paśu.bandha)(AsvSS_3.6-17) devatāś.ca.eva.eka.paśukāḥ./ (paśu.bandha)(AsvSS_3.6-18) paśūṃś.ca.eva.eka.devatān./ (paśu.bandha)(AsvSS_3.6-19) uttara.ājyena.ity.ājya.bhāgau./.amuṣmā.amunā.iti.pūrveṇa.uktam./ (paśu.bandha)(AsvSS_3.6-20) samāpya.praiṣam.agnau.daṇḍam.anuprahared.anavabhṛthe./ (paśu.bandha)(AsvSS_3.6-21) avabhṛthe.anyatra./ (paśu.bandha)(AsvSS_3.6-22) kṛta.akṛtam.veda.staraṇam./.tīrthena.niṣkramya.agni.paśu.ketanāny.avyavayanto.hṛdaya.śūlam.upoyamānam.anumantrayeran.śug.asi.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tam.abhiśoca.iti./ (paśu.bandha)(AsvSS_3.6-23) tasya.upariṣṭād.apa.spṛśanti./.dvīpe.rājño.varuṇasya.gṛho.mito.hiraṇyayaḥ./.sa.no.dhṛta.vrato.rājā.dhāmno.dhāmna.iha.muñcatu./.dhāmno.dhāmno.rājann.ito.varuṇa.no.muñca./(AsvSS_3.6-24a) yad.āpo.aghnyā.iti.varuṇa.iti.śapāmahe.tato.varuṇa.no.muñca./.mayi.vā.āpo.mā.oṣadhīr.hiṃsīr.ato.aviśva.vyacā.abhūs.tvā.ito.varuṇa.no.muñca./.sumitryā.na.āpa.oṣadhayaḥ.santv.iti.ca./ (paśu.bandha)(AsvSS_3.6-24b) aspṛṣṭvā.anavekṣamāṇā.asaṃspṛśantaḥ.pratyāyantaḥ.samidhaḥ.kurvate.tisras.tisra.eka.ekaḥ./ (paśu.bandha)(AsvSS_3.6-25) agneḥ.samid.asi.tejo.asi.tejo.me.dehi.iti.prathamām./.edho.asy.edhiṣīmahi.iti.dvitīyām./.samid.asi.samedhiṣīmahi.iti.tṛtīyām./ (paśu.bandha)(AsvSS_3.6-26) etya.upatiṣṭhanta.āpo.adya.anvācariṣām.iti./.tataḥ.samidho.abhyādadhati.yathā.gṛhītam.aṅgeḥ.samid.iti.tejo.asi.tejo.me.adhāḥ.svāhā./.somasya.samid.iti.duriṣṭer.mā.pahai.svāhā./.pitṝṇām.samid.asi.mṛtyor.mā.pāhi.svāhā.iti./ (paśu.bandha)(AsvSS_3.6-27) tataḥ.saṃsthā.japa.iti.paśu.tantram./ (paśu.bandha)(AsvSS_3.6-28) pradānānām.uktāḥ.praiṣāḥ./ (paśu.bandha)(AsvSS_3.7-1) teṣām.yājyā.anuvākyāḥ./ (paśu.bandha)(AsvSS_3.7-2) sarveṣām.agre.agre.anuvākyās.tato.yājyāḥ./ (paśu.bandha)(AsvSS_3.7-3) daivatena.paśu.nānātvam./ (paśu.bandha)(AsvSS_3.7-4) agne.naya.supathā.rāye.asmān.iti.dve.pāhi.no.agne.pāyubhir.ajasraiḥ.par.vaḥ.śukrāya.bhānave.bharadhvam.yathā.viprasya.manuṣo.havirbhiḥ.prakāravo.mananā.vācyamānāḥ./ (paśu.bandha)(AsvSS_3.7-5) ekā.cetat.sarasvatī.nadīnām.uta.syā.naḥ.sarasvatī.juṣāṇā.sarasvaty.abhi.no.neṣivasyaḥ.prakṣodasā.dhāyasā.sasra.eṣā.pāvī.ravī.kanyā.citra.āyur.yas.te.stanaḥ.śaśayo.yo.mayobhūḥ./ (paśu.bandha)(AsvSS_3.7-6) tvam.soma.pracikoto.manīṣā.iti.dve.tvam.naḥ.soma.viśvato.vayudhā.yā.te.dhāmāni.divi.ya.pṛthivyām.aṣāḷham.yutsu.pṛtanāsu.paprim.yā.te.dhāmāni.haviṣā.yajanti./ (paśu.bandha)(AsvSS_3.7-7) yās.te.pūṣan.nāvoantaḥ.samudra.iti.dve.pūṣā.imā.āśā.anuveda.sarvāḥ.śukram.te.anyad.yajatam.te.anyat.pra.pathe.pathām.ajaniṣṭa.pūṣā.pathas.pathaḥ.pari.patim.vacasyā./ (paśu.bandha)(AsvSS_3.7-8) bṛhaspate.yā.paramā.parāvad.iti.dve.bṛhaspate.atiyad.aryo.arhāt.tam.ṛtviyā.upa.vācaḥ.sacante.samyaṃstubho.avanayo.nayanty.eva.apitre.viśva.devāya.vṛṣṇe./ (paśu.bandha)(AsvSS_3.7-9) viśve.adya.maruto.viśva.ūtyāno.devānām.upavetu.śaṃsa.ā.no.viśva.āskrāgamantu.devā.viśve.devāḥ.śṛṇuta.imam.havam.me.ye.ke.ca.jyā.mahino.ahimāyā.agne.yāhi.dūtyam.mā.ariṣaṇyaḥ./ (paśu.bandha)(AsvSS_3.7-10) indram.naro.nemadhitā.havanta.iti.tisra.urum.no.lokam.anuneṣi.vidvān.prasasāhiṣe.puru.hūta.śatrūn.svastaye.vājibhiś.ca.praṇetaḥ./ (paśu.bandha)(AsvSS_3.7-11) śucī.vo.havyā.marutaḥ.śucīnām.nū.ṣṭhiram.maruto.vīravantamā.vo.hotā.johavīti.sattaḥ.pra.citram.arkam.gṛṇate.turāya.arā.iva.id.acaramā.aheva.yā.vaḥ.śarma.śaśamānāya./ (paśu.bandha)(AsvSS_3.7-12) ā.vṛtrahaṇā.vṛtrahabhiḥ.śuṣmair.ābharatam.śikṣatam.varja.bāhū.ubhā.vām.indra.agnī.āhuvadhyai.śucim.nu.stomam.nava.jātam.adya.gīrbhir.vipraḥ.pramatim.icchamānaḥ.pracakarṣaṇibhyaḥ.pṛtanā.haveṣu./ (paśu.bandha)(AsvSS_3.7-13) yā.devo.yātu.savitā.suratnaḥ.saghāno.devaḥ.savitā.sahāva.iti.dve.udīraya.kavitamam.kavīnām.bhagam.dhiyam.vājayantaḥ.purandhim.iti.dve./ (paśu.bandha)(AsvSS_3.7-14) ava.sindhum.varuṇo.dyaur.iva.sthād.ayam.su.tubhyam.varuṇa.svadhāva.evā.vandasva.varuṇam.bṛhantam.tat.tvā.yāmi.brahmaṇā.vandamāna.iti.dve.astabhnād.dyām.asuro.viśva.vedā.ity.aikādaśinaḥ./ (paśu.bandha)(AsvSS_3.7-15) agnīṣomāv.imam.su.me.yuvam.etāni.divi.rocanāni.iti.tṛcāv./.āvām.mitrā.varuṇā.havya.juṣṭim.āyātam.mitrā.varuṇā.suśastyā.ā.no.mitrā.varuṇā.havya.juṣṭim.yuva.vastrāṇi.pīvasā.vasāthe.pra.bāhavā.sisṛtam.jīva.seno.yad.banhiṣṭham.na.atividhe.sudānū./ (paśu.bandha)(AsvSS_3.8-1a) hiraṇya.garbhaḥ.samavartata.agra.iti.ṣaṭ.prājāpatyāś.citram.devānām.udagād.anīkam.iti.pañca.śam.no.bhava.cakṣasā.śam.no.ahnā.ā.vāyo.bhūṣa.śucipā.upa.naḥ.pra.yābhir.yāsi.dāśvāṃsam.acchā.no.niyuddbhiḥ.śatinībhir.adhvaram.pīvo.annān.rayivṛdhaḥ.sumedhā.rāye.anu.yam.jajñatū.rodasī.me.pra.vāyum.acchā.bṛhatī.manīṣa./ (paśu.bandha)(AsvSS_3.8-1b) tava.vāya.vṛtasya.te.tvama.hi.supsarastamam.iti.dve.kuvid.aṅga.namasā.ye.vṛdhāsa.īśānāya.pra.hutim.yas.ta.ānaṭ.pra.vo.vāyum.rathayujam.kṛṇudhvam./.uta.tvām.adite.mahy.aneho.na.uru.vraje.aditir.hy.ajaniṣṭa.sutrāṇāma.pṛthivīm.dyām.anehasam.mahīm.ū.ṣu.mātaram.suvratānām.aditir.dyaur.aditir.antarikṣam./ (paśu.bandha)(AsvSS_3.8-1c) na.te.viṣṇo.jāyamāno.na.jātas.tvam.viṣṇo.sumatim.viśva.janyām.vicakrame.pṛthivīm.eṣa.etān.trir.devaḥ.pṛthivīm.eṣa.etām.paro.mātrayā.tanvā.vṛdhāna.irāvatī.dhenumatī.hi.bhūtam./ (paśu.bandha)(AsvSS_3.8-1d) viśva.karman.haviṣā.vāvṛdhāna.iti.dve.viśva.karmā.vimanā.ā.d.vihāyāḥ.kiṃsvid.āsīd.adhiṣṭhānam.yo.naḥ.pitā.janitā.yo.vidhātā.yā.te.dhāmāni.paramāṇi.yavam./ (paśu.bandha)(AsvSS_3.8-1e) ā.ya.ime.dyāvā.pṛthivī.janitrī.tan.nas.turīyam.atha.poṣayitnu.devas.tvaṣṭā.savitā.viśva.rūpo.deva.tvaṣṭary.yad.dha.cārutvam.ānaṭ.piśaṅga.rūpaḥ.subharo.vayodhāḥ.prathamabhājam.yaśasam.vayodhām./ (paśu.bandha)(AsvSS_3.8-1f) somā.pūṣṇā.jananā.rayīṇām.iti.sūktam./.ādityānām.avasā.nūtanena.imā.gira.ādityebhoy.ghṛtasnūs.ta.ādityāsa.uravo.gabhīrā.imam.stomam.sakratavo.me.adya.tisro.bhūmīr.dhārayan.trīṃr.uta.dyūn.na.dakṣiṇā.vicikitena.savyā./ (paśu.bandha)(AsvSS_3.8-1g) mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.ṛtam.dive.tad.avocam.pṛthivyā.iti.dve.pra.dvāyā.yajñaiḥ.pṛthivī.namobhir.iti.dve.pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā./ (paśu.bandha)(AsvSS_3.8-1h) mṛḷā.no.rudrota.no.mayas.kṛdhi.iti.dve.ā.te.pitar.marutām.sumnam.etu.pra.babhrave.vṛṣabhāya.śvitī.ca.iti.tisraḥ./ (paśu.bandha)(AsvSS_3.8-1i) ā.paścātān.nāsatyā.purastād.ā.gotamā.nāsatyā.rathena.iti.catasro.hiraṇya.tvan.madhu.varṇo.ghṛtasnuḥ.abhi.kratvā.indra.bhūr.adha.jmas.tvam.mahān.indra.tubhyam.rukṣāḥ.satrāhaṇam.dādhṛṣim.tuṃram.indram.saha.dānum.puru.hūta.kṣiyantam.stuta.indro.maghavā.yad.dha.vṛtrā.eva.avasva.indraḥ.satyaḥ.saṃrāḍ./ (paśu.bandha)(AsvSS_3.8-1j) yad.vāg.vadanty.avicetanāni.pataṅgo.vācam.manasā.bibharti.catvāri.vāk.parimitā.padāni.yajñena.vācaḥ.padavīyam.āyann.iti.dve.devīm.vācam.ajanayanta.devāḥ./ (paśu.bandha)(AsvSS_3.8-1k) janīyanto.nv.agrava.iti.tisro.divyam.suparṇam.vāyasam.bṛhantam.sa.vāvṛdhe.naryo.yoṣaṇāsu.yasya.vratam.paśavo.yanti.sarve.yasya.vratam.upatiṣṭhanta.āpaḥ./.yasya.vrate.puṣṭi.patir.nīṣṭas.tam.sarasvantam.avase.huvema./ (paśu.bandha)(AsvSS_3.8-1l) iti.paśavaḥ./ (paśu.bandha)(AsvSS_3.8-2) saumyāś.ca.nirmitāś.ca./ (paśu.bandha)(AsvSS_3.8-3) nirmita.aindrāgnaḥ./ (paśu.bandha)(AsvSS_3.8-4) ṣāṇmāsyaḥ.sāṃvatsaro.vā./ (paśu.bandha)(AsvSS_3.8-5) prājāpatya.upāṃśu.sāvitra.saurya.vaiṣṇava.vaiśvakarmaṇāś.ca.eteṣām.tatra.upāṃśu.yāja.vikārān.vakṣyāmaḥ./ (paśu.bandha)(AsvSS_3.8-6) praiṣa.ādir.āgur.asthāne./ (paśu.bandha)(AsvSS_3.8-7) ādad.ghasat.karad.iti.ca.etāni.yathā.sthānam.upāṃśu./ (paśu.bandha)(AsvSS_3.8-8) sautrāmaṇyām./ (sautrāmaṇī)(AsvSS_3.9-1) āśvina.sārasvata.aindrāḥ.paśavaḥ./.bārhaspatyo.vā.caturthaḥ./.aindrā.sāvitra.vāruṇāḥ.paśu.puroḷāśāḥ./ (sautrāmaṇī)(AsvSS_3.9-2) mārjayitvā.yuvam.surāmam.aśvinā.iti.grahāṇām.puronuvākyā./.hotā.yakṣad.aśvinā.sarasvatīm.indram.sutrāmāṇam.surāmṇām.juṣantām.vyantu.pibantu.madantu.somān.surāmṇo.hotar.yaja.iti.praiṣaḥ./.putram.iva.pitarāv.aśvinobha.it.yājyā./ (sautrāmaṇī)(AsvSS_3.9-3) agne.vīhi.ity.anuvaṣaṭ.kāraḥ.surā.sutasya.agne.vīhi.iti.vā./.nānā.hi.vām.deva.hitam.sadas.kṛtam.māsam.sṛkṣāthām.parame.vyomani./.surā.tvam.asi.śuṣmiṇī.iti.surām.avekṣya.adho.bāhū.soma.eṣa.iti.somam./ (sautrāmaṇī)(AsvSS_3.9-4) yad.atra.riptam.rasinaḥ.sutasya.yad.indro.apivat.śacībhiḥ./.idam.tad.asya.manasā.śivena.somam.rājānam.iha.bhakṣayāmi.iti.bhakṣa.japaḥ./ (sautrāmaṇī)(AsvSS_3.9-5) prāṇa.bhakṣo.atra./ (sautrāmaṇī)(AsvSS_3.9-6) vidhy.aparādhe.prāyaś.cittiḥ./ (prāyaś.cittāni)(AsvSS_3.10-1) śiṣṭa.abhāve.pratinidhiḥ./ (prāyaś.cittāni)(AsvSS_3.10-2) anvāhita.agneḥ.prayāṇa.upapattau.pṛthag.agnīn.nayeyuḥ./ (prāyaś.cittāni)(AsvSS_3.10-3) tubhyam.tā.aṅgirastama.iti.vā.ājya.āhutim.hutvā.samāropayet./ (prāyaś.cittāni)(AsvSS_3.10-4) ayam.te.yonir.ṛtviya.ity.araṇī.gārhapatye.pratitapet./ (prāyaś.cittāni)(AsvSS_3.10-5) pāṇī.vā.yā.te.agne.yajñiyā.tanūs.tayehy.āroha.ātmā.ātmānam.acchāa.vasūni.kṛṇvannaryā.purūṇi.yajño.bhūtvā.yajñam.āsīda.yonim.jāta.vedo.bhuva.ājāyamāna.iti./ (prāyaś.cittāni)(AsvSS_3.10-6) evam.ananvāhita.agnir.ahutvā./ (prāyaś.cittāni)(AsvSS_3.10-7) yadi.pāṇyor.araṇī.saṃspṛśya.manthayet.prathyavaroha.jāta.vedaḥ.punas.tvam.devbhyo.havyam.vaha.naḥ.prajāna./.prajām.puṣṭim.rayim.asmāsu.dhehy.athābhava.yajamānāya.śamyor.iti./ (prāyaś.cittāni)(AsvSS_3.10-8) āhavanīyam.avadīpyamānam.arvāk.śamyā.parāsād.idam.ta.ekam.para.ūta.ekam.iti.saṃvapet./ (prāyaś.cittāni)(AsvSS_3.10-9) yadi.tv.atīyād.yady.amāvāsyām.paurṇamāsīm.vā.atīyād.yadi.vā.anyasa.agniṣu.yajeta.yadi.vā.asya.anyo.agniṣu.yajeta.yadi.vā.asya.anyo.agnir.agnīn.vyaveyād.yadi.vā.asya.agni.hotra.upasanne.haviṣi.vā.nirupte.cakrīvat.śvā.puruṣo.vā.vihāram.antariyād.yadi.vā.adhve.pramīyeta.iṣṭiḥ./ (prāyaś.cittāni)(AsvSS_3.10-10) agniḥ.pathikṛt./ (prāyaś.cittāni)(AsvSS_3.10-11) vetthā.hi.vedho.adhvana.ādevānām.api.panthām.aganma.iti./.anaḍvān.dakṣiṇā./ (prāyaś.cittāni)(AsvSS_3.10-12) vyavāye.tv.anagninā.prāg.iṣṭer.gām.antareṇa.atikramayet./ (prāyaś.cittāni)(AsvSS_3.10-13) bhasmanā.śunaḥ.padam.prativaped.idam.viṣṇur.vicakrama.iti./ (prāyaś.cittāni)(AsvSS_3.10-14) gārhapatya.āhavanīyor.antaram.bhasma.rājya.udaka.rājyā.ca.saṃtanuyāt.tantum.tanvan.rajaso.bhānum.anvihi.iti./ (prāyaś.cittāni)(AsvSS_3.10-15) anugamayitvā.ca.āhavanīyam.punaḥ.praṇīya.upatiṣṭheta./yad.agne.pūrvam.prahitam.padam.hite.sūryasya.raśmīn.anvātatāna./.tatra.rayiṣṭhām.anusambhavatām.sam.naḥ.sṛja.sumatyā.vājavatyā./.tvam.agne.saprathā.asi.iti.ca./ (prāyaś.cittāni)(AsvSS_3.10-16) adhve.pramītasya.abhivānya.vatsāyāḥ.payasā.agni.hotram.tūṣṇīm.sarva.hutam.juhuyur.ā.samavāyāt./ (prāyaś.cittāni)(AsvSS_3.10-17) yady.āhita.agnir.apara.pakṣe.pramīyeta.āhutibhir.enam.pūrva.pakṣam.hareyuḥ./ (prāyaś.cittāni)(AsvSS_3.10-18) haviṣām.vyāpattā.oḷhāsu.devatāsv.ājyena.iṣṭim.samāpya.punar.ijyā./ (prāyaś.cittāni)(AsvSS_3.10-19) vyāpannāni.havīṃṣi.keśa.nakha.kīṭa.pataṅgair.anyair.vā.bībhatsaiḥ./ (prāyaś.cittāni)(AsvSS_3.10-20) bhinna.siktāni.ca./ (prāyaś.cittāni)(AsvSS_3.10-21) apo.ahyavahareyuḥ./ (prāyaś.cittāni)(AsvSS_3.10-22) prajāpate.na.tvad.etāny.anya.iti.ca.valmīka.vapāyām.vā.sāmnāyyam.madhyamena.palāśa.parṇena.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.10-23) viṣyandamānam.mahī.dyauḥ.pṛthivī.ca.na.ity.antaḥ.paridhi.deśe.nirvapeyuḥ./ (prāyaś.cittāni)(AsvSS_3.10-24) anyatara.adoṣe.vyāsicya.pracareyuḥ./ (prāyaś.cittāni)(AsvSS_3.10-25) puroḷāśam.vā.tat.sthāne./ (prāyaś.cittāni)(AsvSS_3.10-26) ubhaya.doṣa.aindrāgnam.pañca.śarāvam.odanam./ (prāyaś.cittāni)(AsvSS_3.10-27) tayoḥ.pṛthak.pracaryā./ (prāyaś.cittāni)(AsvSS_3.10-28) aindram.eva.ity.eke./ (prāyaś.cittāni)(AsvSS_3.10-29) vatsānām.dhāne.vāyave.yavāgūm./ (prāyaś.cittāni)(AsvSS_3.10-30) agnihotram.adhiśritam.sravad.abhimantrayeta.garbham.sravantam.agadam.akarma.agnir.hotā.pṛthivy.antarikṣam.yataścutad.agnāv.eva.tan.na.abhiprāpnoti.nirṛtim.parastād.iti./ (prāyaś.cittāni)(AsvSS_3.10-31) yasya.agni.hotry.upāvasṛṣṭā.duhyamānā.upaviśet.tām.abhimantrayeta./.yasmād.bhīṣā.niṣīdasi.tato.no.abhayam.kṛdhi./.paśūn.naḥ.sarvān.gopāya.namo.rudrāya.mīḷhuṣa.iti/ (prāyaś.cittāni)(AsvSS_3.11-1) atha.enām.utthāpayed.udasthād.devy.aditir.āyur.yajña.patāv.adhāt./.indrāya.kṛṇvato.bhāgam.mitrāya.varuṇāya.ca.iti./ (prāyaś.cittāni)(AsvSS_3.11-2) atha.asyā.ūdhasi.ca.mukhe.ca.uda.pātram.upodgṛhya.dugdhvā.brāhmaṇam.pāyayed.yasya.abhokṣyant.syād.yāvaj.jīvam.saṃvatsaram.vā./ (prāyaś.cittāni)(AsvSS_3.11-3) vāśyamānāyai.yavasam.prayacchet.sūyavasād.bhagavatī.hi.bhūyā.iti./ (prāyaś.cittāni)(AsvSS_3.11-4) śoṇitam.dugdham.gārhapatye.saṃkṣāpya.anyena.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.11-5) bhinnam.siktam.vā.abhimantrayeta./.samudram.vaḥ.prahiṇomi.svām.yonim.api.gacchata./.ariṣṭā.asmākam.vīrā.mayi.gāvaḥ.santu.gopatāv.iti./ (prāyaś.cittāni)(AsvSS_3.11-6) yasya.agnihotry.upāvasṛṣṭā.duhyamānā.spandeta.sā.yat.tatra.skandayet.tad.abhimṛśya.japet.yad.adya.dugdham.pṛthivīm.asṛpta.yad.oṣadhīr.atyasṛpad.yad.āpaḥ./.payo.gheṣu.payo.aghnyāyām.payo.vatseṣu.payo.astu.tan.mayi.iti./ (prāyaś.cittāni)(AsvSS_3.11-7) tatra.yat.praśiṣṭam.syāt.tena.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.11-8) anyena.vā.abhyānīya./ (prāyaś.cittāni)(AsvSS_3.11-9) etad.dohana.ādy.ā.prācīna.haraṇāt./ (prāyaś.cittāni)(AsvSS_3.11-10) prajāpater.viśvabhṛti.tanvam.hutam.asi.iti.tatra.skanna.abhimarśanam./ (prāyaś.cittāni)(AsvSS_3.11-11) śeṣeṇa.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.11-12) punar.unnīya.aśeṣe./ (prāyaś.cittāni)(AsvSS_3.11-13) ājyam.aśeṣe./ (prāyaś.cittāni)(AsvSS_3.11-14) etad.ā.homāt./ (prāyaś.cittāni)(AsvSS_3.11-15) vāruṇīm.japitvā.vāruṇyā.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.11-16) anaśanam.ā.anyasmād.homa.kālāt./ (prāyaś.cittāni)(AsvSS_3.11-17) punar.homam.ca.gāṇagāriḥ./ (prāyaś.cittāni)(AsvSS_3.11-18) agnihotram.śara.śarāyat.samoṣa.amum.iti..dveṣṭāram.udāharet./ (prāyaś.cittāni)(AsvSS_3.11-19) viṣyandamānam.mahī.dyauḥ.pṛthivī.ca.na.ity.āhavanīyasya.bhasma.ante.ninayet./ (prāyaś.cittāni)(AsvSS_3.11-20) sāmnāyyavad.bībhatse./ (prāyaś.cittāni)(AsvSS_3.11-21) abhivṛṣṭe.mitro.janān.yātayati.bruvāṇa.iti.samid.ādhānam./ (prāyaś.cittāni)(AsvSS_3.11-22) yatra.vettha.vanaspata.ity.uttarasyā.āhutyā.skandane./ (prāyaś.cittāni)(AsvSS_3.11-23) pradoṣa.anto.homa.kālaḥ./ (prāyaś.cittāni)(AsvSS_3.12-1) saṃgava.antaḥ.prātaḥ./ (prāyaś.cittāni)(AsvSS_3.12-2) tam.atinīya.catur.gṛhītam.ājyam.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.12-3) yadi.sāyam.doṣā.vastar.namaḥ.svāhā.iti./.yadi.prātaḥ.prātar.vastar.namaḥ.svāhā.iti./.agnihotram.upasādya.bhūr.bhuvaḥ.svar.iti.japitvā.varam.dattvā.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.12-4) iṣṭiś.ca.vāruṇī./ (prāyaś.cittāni)(AsvSS_3.12-5) hutvā.prātar.vara.dānam./ (prāyaś.cittāni)(AsvSS_3.12-6) anugamayitvā.ca.āhavanīyam.punaḥ.praṇayed.iha.eva.kṣebhya.edhi.mā.prahāsīr.amum.mā.amuṣyāyaṇam./iti./ (prāyaś.cittāni)(AsvSS_3.12-7) tata.iṣṭir.mitraḥ.sūryaḥ./ (prāyaś.cittāni)(AsvSS_3.12-8) abhi.yo.mahinā.divam.pra.sa.mitram.marto.astu.prayasvān.iti.saṃsthitāyām.patnyā.saha.vāg.yato.agnīn.jvalato.ahar.anaśnann.upāsīta./ (prāyaś.cittāni)(AsvSS_3.12-9) dvayor.dugdhena.vāse.agnihotram.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.12-10) adhiśrite.anyasmin.dvitīyam.avanayet./ (prāyaś.cittāni)(AsvSS_3.12-11) prātar.iṣṭiḥ./ (prāyaś.cittāni)(AsvSS_3.12-12) agnir.vratabhṛt./ (prāyaś.cittāni)(AsvSS_3.12-13) tvam.agne.vratabhṛt.śucir.agne.devān.iha.āvaha./.upa.yajñam.haviś.ca.naḥ./.vratāni.bibhrad.vratapā.adabdho.yajāno.devana.ajaraḥ.suvīraḥ./.dadhad.ratnāni.sumṛlīko.agne.gopāyano.jīvase.jāta.veda.iti./ (prāyaś.cittāni)(AsvSS_3.12-14) eṣā.eva.ārtyā.aśru.pāte./ (prāyaś.cittāni)(AsvSS_3.12-15) yady.āhavanīyam.apraṇītam.abhyastam.iyād.bahuvid.brāhmaṇo.agnim.praṇayet.darbhair.hiraṇye.agrato.hriyamāṇe./ (prāyaś.cittāni)(AsvSS_3.12-16) abhyudite.catur.gṛhītam.ājyam.rajatam.ca.hiraṇyavad.agrato.hareyuḥ./ (prāyaś.cittāni)(AsvSS_3.12-17) atha.etad.ājyam.juhuyāt.purastāt.pratyan.mukha.upaviśya.uṣāḥ.ketunā.juṣatām.svāhā.iti./ (prāyaś.cittāni)(AsvSS_3.12-18) kāla.atyayena.śeṣaḥ./ (prāyaś.cittāni)(AsvSS_3.12-19) na.tv.iha.agnir.anugamyaḥ./ (prāyaś.cittāni)(AsvSS_3.12-20) āhavanīye.ced.dhriyamāṇe.gārhapatyo.anugacchet.svebhya.enam.avakṣāmebhyo.mantheyur.anugamaye.tv.itaram./ (prāyaś.cittāni)(AsvSS_3.12-21) kṣāma.abhāve.bhasmanā.araṇī.saṃspṛśya.manthayed.ito.jajñe.prathamam.ebhyo.yonibhyo.adhi.jāta.vedāḥ./.sa.gāyatryā.triṣṭubhā.jagatyā.anuṣṭubhā.ca.devebhyo.havyam.vaha.naḥ.prajānann.iti./ (prāyaś.cittāni)(AsvSS_3.12-22) mathitvā.praṇīya.āhavanīyam.upatiṣṭheta.agne.saṃrāḷ.iṣe.rāye.ramasva.sahase.dyumnāya.ūrje.apatyāya./.saṃrāḷ.asi.svarāḷ.asi.sāarasvatau.tvā.utsau.prāvatām.annādam.tvā.anna.patyāya.ādadha.iti./ (prāyaś.cittāni)(AsvSS_3.12-23) ata.eva.eke.praṇayanty.anvāhṛtya.dakṣiṇam./ (prāyaś.cittāni)(AsvSS_3.12-24) saha.bhasmānam.vā.gārhapatya.āyatane.nidhāya.atha.prāñcam.āhavanīyam.uddharet./ (prāyaś.cittāni)(AsvSS_3.12-25) tata.iṣṭir.agnis.tapasvān.janadvān.pāvakavān./ (prāyaś.cittāni)(AsvSS_3.12-26) āyāhi.tapasā.janeṣv.agne.pāvako.arciṣā./.upa.imām.suṣṭutim.mama./.ā.no.yāhi.tapasā.janeṣv.agne.pāvaka.dodyat./.havyā.deveṣu.no.dadhad.iti./.praṇīte.anugate.prāgg.homāad.iṣṭiḥ./ (prāyaś.cittāni)(AsvSS_3.12-27) agnir.jyotiṣmān.varuṇaḥ./ (prāyaś.cittāni)(AsvSS_3.12-28) ud.agne.śucayas.tava.agne.bṛhann.uṣasām.ūrdhvo.asthād.iti./.sarvāṃś.ced.anugatān.ādityo.abhyudiyād.vā.abhyastam.iyād.vā.agny.ādheyam.punar.ādheyam./ (prāyaś.cittāni)(AsvSS_3.12-29) samūḷheṣu.ca.araṇī.nāśe./ (prāyaś.cittāni)(AsvSS_3.12-30) atha.āgneyya.iṣṭayaḥ./ (prāyaś.cittāni)(AsvSS_3.13-1) vrata.atipattau.vrata.pataye./ (prāyaś.cittāni)(AsvSS_3.13-2) sāgnāv.agni.praṇayane.agnivate./ (prāyaś.cittāni)(AsvSS_3.13-3) kṣāmāya.agāra.dāhe./.śucaye.saṃsarjane.agninā.anyena./ (prāyaś.cittāni)(AsvSS_3.13-4) mithaś.ced.vivicaye./ (prāyaś.cittāni)(AsvSS_3.13-5) gārhapatya.āhavanīyayor.vītaye./ (prāyaś.cittāni)(AsvSS_3.13-6) grāmyeṇa.saṃvargāya./ (prāyaś.cittāni)(AsvSS_3.13-7) vaidyute.apsumate./.vaiśvānarāya.vimatānām.anna.bhojane./ (prāyaś.cittāni)(AsvSS_3.13-8) eṣā.vai.kapāle.naṣṭe.anudvāsite./ (prāyaś.cittāni)(AsvSS_3.13-9) abhyāśrāvite.vā./ (prāyaś.cittāni)(AsvSS_3.13-10) surabhaya.eva.yasmin.jīve.mṛta.śabdaḥ./ (prāyaś.cittāni)(AsvSS_3.13-11) tvam.agne.vratapā.asi.yad.vo.vayam.pramināma.vratāny.agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.agne.tvam.asmad.yuyodhy.amīvā.akrandad.agnis.tanayann.iva.dyaur.vi.te.viṣvag.vāta.jūtāso.agne.tvām.agne.mānuṣīr.īḷate.viśo.agna.āyāhi.vītaye./ (prāyaś.cittāni)(AsvSS_3.13-12a) yo.agnim.deva.vītaye.kuvitsu.no.gaviṣṭaye.mā.no.asmin.mahā.dhane.apsv.agne.sadhiṣṭava.yad.agne.divijā.asy.agnir.hotā.nyasīdad.yajīyānt.sādhvīm.akar.dev.vītim.no.adya.iti./.yasya.bhāryā.gaur.vā.yamau.janayed.iṣṭir.marutaḥ./ (prāyaś.cittāni)(AsvSS_3.13-12b) sāmnāyye.purastāc.candramasa.abhyudite.agnir.dātā.indraḥ.pradātā.viṣṇuḥ.śipiviṣṭaḥ./ (prāyaś.cittāni)(AsvSS_3.13-13) agne.dā.dāśuṣe.rayim.sayantā.vipra.eṣām.dīrghas.te.astv.aṅkuśo.bhadrā.te.hastā.sukṛta.upa.pāṇī.vaṣaṭ.te.viṣṇav.āsa..ākṛṇomi.pra.tat.te.adya.śipiviṣṭa.nāma.iti./.api.vā.prāyaś.citta.iṣṭīnām.sthāne.tasyai.tasyai.devatāyai.pūrṇa.āhutim.juhuyād.iti.vijñāyate./ (prāyaś.cittāni)(AsvSS_3.13-14) haviṣām.skannam.abhimṛśed.devān.janam.agan.yajñas.tasya.mā.āśīr.avatu.vardhatām./.bhūtir.ghṛtena.muñcatu.yajño.yajña.patim.anhasaḥ./.bhū.pataye.svāhā.bhuvana.pataye.svāhā.bhūtānām.pataye.svāhā./.yajñasya.tvā.pramaya.unmaya.abhimayā.pratimayā.drapsaś.caskanda.iti./ (prāyaś.cittāni)(AsvSS_3.13-15) āhutiś.ced.bahiṣ.paridhy.āghnīdhra.enām.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.13-16) hutavate.pūrṇa.pātram.dadyāt./ (prāyaś.cittāni)(AsvSS_3.13-17) devate.anuvākye.yājye.vā.viparihṛtya.ājye.avadāne.haviṣī.vā.yad.vo.devā.atipātayāni.vācā.ca.prayutī.deva.heḷanam./.arāyo.asmān.abhiducchunāyate.anyatra.asmān.marutas.tan.nidhetana.svāhā.ity.ājya.āhutim.hutvā.mukhyam.dhanam.dadyāt./ (prāyaś.cittāni)(AsvSS_3.13-18) sthāninīm.anāvāhya.devatām.upotthāya.āvāhayet./ (prāyaś.cittāni)(AsvSS_3.13-19) manasā.ity.eke./.ājyena.asthāninīm.yajet./ (prāyaś.cittāni)(AsvSS_3.13-20) haviṣi.duhśṛte.catuḥ.śarāvam.odanam.brāhmaṇān.bhojayet./ (prāyaś.cittāni)(AsvSS_3.14-1) kṣāme.śiṣṭena.iṣṭvā.punar.yajeta./ (prāyaś.cittāni)(AsvSS_3.14-2) aśeṣe.punar.āvṛttiḥ./ (prāyaś.cittāni)(AsvSS_3.14-3) prāg.āvāhanāc.ca.doṣe./ (prāyaś.cittāni)(AsvSS_3.14-4) apy.atyantam.guṇa.bhūtānām./ (prāyaś.cittāni)(AsvSS_3.14-5) prāk.sviṣṭakṛta.uktam.pradhāna.bhūtānām./ (prāyaś.cittāni)(AsvSS_3.14-6) avadāna.doṣe.punar.āyatanād.avadānam./ (prāyaś.cittāni)(AsvSS_3.14-7) dveṣṭre.tv.iha.dakṣiṇām.dadyāt./ (prāyaś.cittāni)(AsvSS_3.14-8) dakṣiṇā.dāna.urvarām.dadyāt./ (prāyaś.cittāni)(AsvSS_3.14-9) kapālam.bhinnam.anapravṛtta.karma.gāyatryā.tvā.śata.akṣarayā.saṃdadhāmi.iti.saṃdhāya.apo.abhyavahareyur.abhinno.gharmo.jīradānur.yata.ārtas.tad.agan.punaḥ./.idhmo.vediḥ.paridhayaś.ca.sarve.yajñasya.āyur.anusaṃtarantu./.trayas.triṃśat.tantavo.yān.vitanvata.imam.yajñam.svadhayā.ye.yajante./.te.abhiśchidram.pratidadhmo.yajatra.svāhā.yajño.apy.etu.devān.iti./ (prāyaś.cittāni)(AsvSS_3.14-10) evam.avalīḷhābhiḥ.kṣipteṣu./ (prāyaś.cittāni)(AsvSS_3.14-11) apa.eva.anyāni.mṛnmayāni./.bhūmir.bhūmim.agān.mātā.mātaram.apyagāt./.bhūyāsma.putraiḥ.paśubhir.yo.no.dveṣṭi.sa.bhidyatām.iti./ (prāyaś.cittāni)(AsvSS_3.14-12) yadi.puroḷāśaḥ.sphuṭed.vā.utpateta.vā.barhiṣy.enam.nidhāya.abhimantrayeta.kim.utpatasi.kim.utproṣṭhāḥ.śānter.iha.āgahi./.aghoro.yajñiyo.bhūtvā.āsīda.sadanam.svam.āsīda.sadanam.svam.iti./.mā.hiṃsīr.deva.prerita.ājyena.tejasā.ājyasva.mā.naḥ.kiṃcana.rīriṣaḥ./.yāga.kṣemasya.śāntyā.asminn.āsīda.barhiṣi.iti./ (prāyaś.cittāni)(AsvSS_3.14-13) agnihotrāya.kāle.agnāv.ajāyamāne.apy.anyam.ānīya.juhuyuḥ./ (prāyaś.cittāni)(AsvSS_3.14-14) pūrva.alābha.uttara.uttaram./ (prāyaś.cittāni)(AsvSS_3.14-15) brāhmaṇa.āpy.aja.karṇa.darbha.stamba.apsu.kāṣṭheṣu.pṛthivyām./ (prāyaś.cittāni)(AsvSS_3.14-16) hutvā.tv.api.manthanam./ (prāyaś.cittāni)(AsvSS_3.14-17) pāṇau.ced.vāse.anavarodhaḥ./ (prāyaś.cittāni)(AsvSS_3.14-18) karṇe.cen.māṃsa.varjanam./ (prāyaś.cittāni)(AsvSS_3.14-19) stambe.cen.na.adhiśayīta./ (prāyaś.cittāni)(AsvSS_3.14-20) apsu.ced.avivekaḥ./ (prāyaś.cittāni)(AsvSS_3.14-21) etat.sāṃvatsaram.vratam.yāvaj.jīvikam.vā./ (prāyaś.cittāni)(AsvSS_3.14-22) agnāv.anugate.antar.āhutī./.hiraṇya.uttarām.juhuyād.hiraṇya.uttarām.juhuyāt./ (prāyaś.cittāni)(AsvSS_3.14-23) darśa.pūrṇa.māsābhyām.iṣṭvā.iṣṭi.paśu.cāturmāsyair.atha.somena./ (soma: general: soma.pravacana)(AsvSS_4.1-1) ūrdhvam.darśa.pūrṇa.māsābhyām.yathā.upapatthy.eke.prāg.api.somena.eke./ (soma: general: soma.pravacana)(AsvSS_4.1-2) tasya.ṛtvijaḥ./ (soma: general: soma.pravacana)(AsvSS_4.1-3) catvāras.tri.puruṣāḥ./ (soma: general: soma.pravacana)(AsvSS_4.1-4) tasya.tasya.uttare.trayaḥ./ (soma: general: soma.pravacana)(AsvSS_4.1-5) hotā.maitrāvaruṇo.acchāvāko.grāvastut./.adhvaryuḥ.pratiprasthātā.neṣṭā.unnetā./.brahmā.brāhmaṇācchaṃsy.āgnīdhraḥ.potā./.udgātā.prastotā.pratihartā.subrahmaṇya.iti./ (soma: general: soma.pravacana)(AsvSS_4.1-6) ete.ahīna.eka.ahair.yājayanti./ (soma: general: soma.pravacana)(AsvSS_4.1-7) eta.eva.āhita.agnaya.iṣṭa.prathama.yajñā.gṛha.pati.saptadaśā.dīkṣitvā.samopya.agnīṃs.tan.mukhāḥ.satrāṇy.āsate./ (soma: general: soma.pravacana)(AsvSS_4.1-8) teṣām.samāvāpa.ādi.yathā.artham.abhidhānam.aiṣṭike.tantre./ (soma: general: soma.pravacana)(AsvSS_4.1-9) dīkṣaṇa.ādy.anagnīnām./ (soma: general: soma.pravacana)(AsvSS_4.1-10) agnir.mukham.iti.ca.yājyā.anuvākyayoḥ./ (soma: general: soma.pravacana)(AsvSS_4.1-11) daṇḍa.pradāne./ (soma: general: soma.pravacana)(AsvSS_4.1-12) praiṣeṣu.nivitsu./ (soma: general: soma.pravacana)(AsvSS_4.1-13) ghṛta.yājyāyām./ (soma: general: soma.pravacana)(AsvSS_4.1-14) kuhvām.ca./ (soma: general: soma.pravacana)(AsvSS_4.1-15) acchāvāka.nigada.upahava.pratyupahave.ca./ (soma: general: soma.pravacana)(AsvSS_4.1-16) ārṣeyāṇi.gṛhapateḥ.pravaritvā.ātma.ādīnām.mukhyānām./ (soma: general: soma.pravacana)(AsvSS_4.1-17) evam.dvitīya.tṛtīya.caturthānām./ (soma: general: soma.pravacana)(AsvSS_4.1-18) yāvanto.anantarhitāḥ.samāana.gotrās.tāvatām.sakṛt./ (soma: general: soma.pravacana)(AsvSS_4.1-19) āvartayed.vā.dravya.anvayāḥ.saṃskārāḥ./ (soma: general: soma.pravacana)(AsvSS_4.1-20) sāgni.cityeṣu.kratuṣu.ukhā.sambharaṇīyām.iṣṭim.eke./ (soma: general: soma.pravacana)(AsvSS_4.1-21) agnir.brahmaṇvān.agniḥ.kṣatravān.agniḥ.kṣatrabhṛt./ (soma: general: soma.pravacana)(AsvSS_4.1-22) etena.agne.brahmaṇā.vāvṛdhasva.brahma.ca.te.jāta.vedo.namaś.ca.purūṇy.agne.puru.dhātvāyā.sa.citra.citram.citayantam.asme.agnir.īśe.bṛhataḥ.kṣatriyasya.arcāmi.te.sumatim.ghoṣy.arvāg.iti./.idam.prabhṛti.karmaṇām.śanaistarām..uttara.uttaram./ (soma: general: soma.pravacana)(AsvSS_4.1-23) etat.tv.api.paurṇa.māsāt./ (soma: general: soma.pravacana)(AsvSS_4.1-25) prāyaṇīyāvat.soma.pravahaṇam./ (soma: general: soma.pravacana)(AsvSS_4.1-26) ūrdhvam.prathamāyā.agni.praṇayanīyāyā.aupavasathye.aniyamaḥ./ (soma: general: soma.pravacana)(AsvSS_4.1-27) madya.ādi.gharme./ (soma: general: soma.pravacana)(AsvSS_4.1-28) dīkṣaṇīyāyām.dhāyye.virājau./ (soma: dīkṣā)(AsvSS_4.2-1) agnī.viṣṇū./ (soma: dīkṣā)(AsvSS_4.2-2) agnir.mukham.prathamo.devatānām.saṃgatānām.uttamo.viṣṇur.āsīt./.yajamānāya.parigṛhya.devān.dīkṣaya.idam.havir.āgacchatam.naḥ./.agniś.ca.viṣṇo.tapa.uttamam.maho.dīkṣā.pālāya.vanatam.hi.śakrā./.viśvair.devair.yajñiyaiḥ.smavidānau.dīkṣām.asmai.yajamānāya.dhattam.iti./ (soma: dīkṣā)(AsvSS_4.2-3) vaiśvānara.ādityāḥ.sarasvaty.aditir.vā./ (soma: dīkṣā)(AsvSS_4.2-4) dhārayanta.ādityāso.jagatsthā.iti.dve.ete.bhuvadvadbhyo.bhuvana.patibhyo.vā./ (soma: dīkṣā)(AsvSS_4.2-5) na.idam.ādiṣu.mārjanam.arvāg.udayanīyāyāḥ./ (soma: dīkṣā)(AsvSS_4.2-6) idam.ādi.iḷāyām.sūkta.vāke.ca.āgūr.āśiḥ.sthāne./ (soma: dīkṣā)(AsvSS_4.2-7) upahūto.ayam.yajamāno.asya.yajñasya.āgura.udṛcam.aśīya.iti.tasminn.upahūtaḥ./ (soma: dīkṣā)(AsvSS_4.2-8) āśāste.ayam.yajamāno.asya.yajñsya.āgura.udṛcam.aśīya.ity.āśāste./ (soma: dīkṣā)(AsvSS_4.2-9) na.ca.atra.nāma.ādeśaḥ./ (soma: dīkṣā)(AsvSS_4.2-10) prakṛtyā.antya.ūrdhvam.paśv.iḷāyāḥ./ (soma: dīkṣā)(AsvSS_4.2-11) dīkṣitānām.saṃcaro.gārhapatya.āhavanīyāv.antarā.agneḥ.praṇayanāt./ (soma: dīkṣā)(AsvSS_4.2-12) dīkṣaṇa.ādi.rātri.saṃkhyānena.dīkṣā.aparimitāḥ./ (soma: dīkṣā)(AsvSS_4.2-13) eka.aha.prabhṛty.ā.saṃvatsarāt./.saṃvatsaram.tv.eva.savrate./ (soma: dīkṣā)(AsvSS_4.2-14) dvādaśa.aha.tāapś.citeṣu.yathā.sutyā.upasadaḥ./ (soma: dīkṣā)(AsvSS_4.2-15) karma.ācāras.tv.eka.ahānām./ (soma: dīkṣā)(AsvSS_4.2-16) ekā.tisro.vā.dīkṣās.tisra.upasadaḥ.sutyam.ahar.uttamam./ (soma: dīkṣā)(AsvSS_4.2-19) dīkṣā.ante.rāja.krayaḥ./ (soma: dīkṣā)(AsvSS_4.2-18) tad.ahaḥ.prāyaṇīya.iṣṭiḥ./ (soma: prāyaṇīya.iṣṭi)(AsvSS_4.3-1) pathyā.svastir.aṅgiḥ.somaḥ.savitā.aditiḥ.svasti.naḥ.pathyāsu.dhanvasv.iti.dve.agne.naya.supathā.rāye.asmān.ā.devānām.api.panthām.aganma.tvam.soma.pracikito.manīṣā./ (prāyaṇīya.iṣṭi)(AsvSS_4.3-2a) yā.te.dhāmāni.divi.yā.pṛthivyām.ā.viśva.devam.satpatim.ya.imā.viśvā.jātāni.sutrāmāṇam.pṛthivīm.dyām.anehasam.mahīm.ū.ṣu.mātaram.suvratānām.sa.id.agnir.agnīṃr.ity.astv.anyān.iti.dve.samyājye./.śaṃv.antā.iyam./ (soma: prāyaṇīya.iṣṭi)(AsvSS_4.3-2b) anājya.bhāgā./ (soma: prāyaṇīya.iṣṭi)(AsvSS_4.3-3) saṃsthitāyām./ (soma: prāyaṇīya.iṣṭi)(AsvSS_4.3-4) rājānam.krīṇanti./ (soma: soma.krayaṇa)(AsvSS_4.4-1) tam.pravakṣyatsu.paścād..anasas.tripada.mātre.antareṇa.vartmanī.avasthāya.preṣito.agne.abhihiṃkārāt.tvam.vipras.tvam.kavis.tvam.viśvāni.dhārayan./ (soma: soma.krayaṇa)(AsvSS_4.4-2a) apa.janyam.bhayam.nuda.ity.asyandayan.pārṇṣīm.prapadena.dakṣiṇā.pāsūṃs.trir.udupya.anubrūyād.bhadrād.abhiśreyaḥ.prehi.bṛhaspatiḥ.purā.etā.te.astu./.atha.īm.avasya.vara.ā.pṛthivyā.ā.re.śatrūn.kṛṇuhi.sarva.vīra.iti.tiṣṭhan./ (soma: soma.krayaṇa)(AsvSS_4.4-3) anuvrajann.uttarā.antareṇa.eva.vartmanī./ (soma: soma.krayaṇa)(AsvSS_4.4-4) soma.yās.te.mayobhuva.iti.tisraḥ.sarve.nandanti.yaśasā.āgatena.āgan.deva.ṛtubhir.vardhatu.kṣayam.ity.ardharca.ārabhet./.avasthite.anasi.dakṣiṇāt.pakṣād.abhikramya.rājānam.abhimukho.avatiṣṭhate./ (soma: soma.krayaṇa)(.āgan.deva.kratubhiḥ.)(AsvSS_4.4-4) prapādyamāne.rājany.agreṇāano.anusaṃvrajet./ (soma: soma.krayaṇa)(AsvSS_4.4-5) yā.te.dhāmāni.haviṣā.yajanti.imām.dhiyam.śikṣamāṇasya.deva.iti.nihite.paridadhyād.rājānam.upaspṛśan./ (soma: soma.krayaṇa)(AsvSS_4.4-6) vasane.aṃśuṣu.vā./ (soma: soma.krayaṇa)(AsvSS_4.4-7) atha.ātithya.iḷā.antāḥ./ (soma: ātithya.iṣṭi)(AsvSS_4.5-1) tasyā.agni.manthanam./ (soma: ātithya.iṣṭi)(AsvSS_4.5-2) dhāyye./.atithimantau.samidā.agnim.duvasyata.āpyāyasva.sametu.ta.iti./.viṣṇur./.idam.viṣṇur.vicakrame.tad.asya.priyam.abhi.pātho.aśyām./.hotāram.citra.ratham.adhvarasya.pra.pra.ayam.agnir.bharatasya.śṛṇva.iti.samyājye./(AsvSS_4.5-3a) saṃsthitāyām.ājyam.tānūnaptram.kariṣyanto.abhimṛśanty.anādhṛṣṭam.asy.anādhṛṣyam.devānām.ojo.abhiśastipāḥ./.anabhiśasty.añjasā.satyam.upageṣām.svite.mā.dhā.iti./ (soma: ātithya.iṣṭi)(AsvSS_4.5-3b) spṛṣṭvā.udakam.rājānam.āpyāyayanti./ (soma: ātithya.iṣṭi)(AsvSS_4.5-4) idam.ādi.madantīr.ab.artha.upasatsu./ (soma: ātithya.iṣṭi)(AsvSS_4.5-5) aṃśur.aṃśuṣ.ṭe.deva.soma.āpyāyatām.indrāya.eka.dhanavida.ā.tubhyam.indraḥ.pyāyatām.ā.tvam.indrāya.pyāyasva.āpyāyaya.asmān.sakhīn.sanyā.medhayā.svasti.te.deva.soma.sutyām.udṛcam.aśīya.iti./ (soma: ātithya.iṣṭi)(AsvSS_4.5-6) spṛṣṭvā.udakam.nihnavante.prastare.pāṇīn.nidhāya.uttānān.dakṣiṇānt.savyān.nīca.eṣṭā.rāya.eṣṭā.vāmāni.preṣe.bhagāya./.ṛtam.ṛtava.ādibhyo.namo.dive.namaḥ.pṛthivyā.iti./ (soma: ātithya.iṣṭi)(AsvSS_4.5-7) spṛṣṭvā.udakam.pravargyeṇa.cariṣyatsu.uttareṇa.kharam.parivrajya.paścād.asya.upaviśya.preṣito.abhiṣṭuyād.ṛgāvānam./ (soma: pravargya)(AsvSS_4.6-1) ṛcam.ṛcam.anavānam.uktvā.praṇutya.avasyet./ (soma: pravargya)(AsvSS_4.6-2) brahma.jajñānam.prathamam.prastād.visīmataḥ.suruco.vena.ā.vaḥ./.sabudhnyā.upa.mā.asya.viṣṭhāḥ.sataś.ca.yonim.asataś.ca.vivaḥ./.iyam.pitre.rāṣṭryā.ity.agre.prathamāya.januṣe.bhūmaneṣṭhāḥ./ tasmā.etam.surucam.hvāram.aham.(.havāram.ahyam.).gharmam.śrīṇanti.prathamasya.dhāseḥ./ mahān.mahī.astabhāyad.vijāto.dyām.pitā.sadma.pārthivam.ca.rajaḥ./ sabudhnād.āṣṭa.januṣā.abhyugnam.bṛhaspatir.devatā.tasya.saṃrāṭ./ abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.arcāmi.satya.savam.ratnadhām.abhipriyam.matim.kavim./ ūrdhvā.yasyā.matir.mā.adidyutat.savīmani.hiraṇya.pāṇir.amimīta.sukratuḥ.kṛpā.svas.tṛpā.svar.iti.vā./(soma: pravargya)(AsvSS_4.6-3) saṃsīdasva.mahān.asi.iti.saṃsādyamāne./.añjanti.yam.prathayanto.na.viprā.ity.ajyamāne./.pataṅgam.aktam.asrasya.māyayā.yo.naḥ.sa.nutyo.abhidāsad.agne.bhavā.no.agne.sumanā.upetāv.iti.dvṛcāḥ./ (soma: pravargya)(AsvSS_4.6-3a) kṛṇuṣva.pājaḥ.prasitim.na.pṛthvīm.iti.pañca.pari.tvā.girvaṇo.giro.adhi.dvayor.adadhā.uktham.vacaḥ.śukram.te.anyad.yajatam.te.anyad.apaśyam.gopām.anipadyamānam.srakve.drapsasya.ayam.venaś.codayat.pṛśni.garbhāḥ.pavitram.te.vitatam.brahmaṇaspata.iti.dve.viyat.pavitram.dhiṣaṇā.atanvata.gharmam.śocantam.praṇaveṣu.vibhrataḥ./ (soma: pravargya)(AsvSS_4.6-3b) samudre.antarāya.vo.vicakṣaṇam.trir.ahno.nāma.sūryasya.manvata./ (soma: pravargya)(AsvSS_4.6-3c) gaṇānām.tvā.prathaś.ca.yasya.apaśyam.tvā.ity.etasyā.ādyayā.yajamānam.īkṣate.dvitīyayā.patnīm.tṛtīyayā.ātmānam.kā.rādhad.hotrā.aśvinā.vām.iti.nava./ (soma: pravargya)(AsvSS_4.6-3c) ābhāty.agnir.grāvāṇeva.iḷe.dyāvā.pṛthivī.iti.prāg.uttamāyā.arūrucad.uṣasaḥ.pṛśnir.agriya.ity.āvapeta.uttareṇa.ardharcena.patnīm.īkṣeta.uttamayā.parihite.samutthāpya.enān.adhvaryavo.vācayanti.iti.tu.pūrvam.paṭalam./ (soma: pravargya)(AsvSS_4.6-3d) atha.uttaram./ (soma: pravargya)(AsvSS_4.7-1) upaviṣṭeṣv.adhvaryur.gharma.dughām.āhvayati.sa.sampraiṣa.uttarasya./ (soma: pravargya)(AsvSS_4.7-2) anabhihiṃkṛtya./ (soma: pravargya)(AsvSS_4.7-3) upahūya.sudughām.dhenum.etām.iti.dve.abhitvā.deva.savitaḥ.sam.ī.vatsam.na.mātṛbhiḥ.sam.vatsa.iva.mātṛbhir.yas.te.stanaḥ.śaśayo.yo.mayobhūr.gaur.amīmed.anu.vatsam.miṣantam.namasā.id.upasīdata.saṃjānānā.upasīdann.abhijñvā.daśabhir.vivasvato.duhanti.sapta.ekām.samiddho.agnir.aśvinā.tapto.vām.gharma.āgatam./ (soma: pravargya)(AsvSS_4.7-4a) duhyante.gāvo.vṛṣaṇṇeha.dhenavo.dasrā.madanti.kāravaḥ./.samiddho.agnir.vṛṣaṇā.ratir.divas.tapto.gharmo.duhyate.vām.iṣe.madhu./.vayam.hi.vām.purutamāso.aśvinā.havāmahe.sadhamādeṣu.kāravaḥ./ (soma: pravargya)(AsvSS_4.7-4b) tad.u.pratyakṣatamam.asya.karma.ātmanvan.nabho.duhyate.ghṛtam.paya.uttiṣṭha.brahmaṇaspata.ity.etām.uktvā.avatiṣṭhate.dugdhāyām.adhukṣat.pipyuṣīm.iṣam.ity.āhriyamāṇa.upadrava.payasā.godhug.oṣam.ā.gharme.siñca.paya.usriyāyāḥ./ (soma: pravargya)(AsvSS_4.7-4c) vi.nākam.akhyat.savitā.vareṇyo.nu.dyāvā.pṛthivī.supraṇītir.ity.āsicyamāna.ā.nūnam.aśvinor.ṛṣir.iti.gavya.ā.sute.siñcata.śriyam.ity.āja.āsiktayoḥ.samutye.mahatīr.apa.iti./ (soma: pravargya)(AsvSS_4.7-4d) mahā.vīram.ādāya.uttiṣṭhatsu.ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.anūttiṣṭhet.praitu.brahmaṇaspatir.ity.anuvrajed.gandharva.ity.āpadam.asya.rakṣati.iti.kharam.avekṣya.tam.atikramya.nāke.suparṇam.upa.yat.patantam.iti.samāpya.praṇavena.upaviśed.anirasya.tṛṇam.preṣito.yajati./ (soma: pravargya)(AsvSS_4.7-4e) tapto.vām.gharmo.nakṣati.sva.hotā.(.suhotā.).pra.vām.adhvaryuś.carati.prayasvān./.madhor.dugdhasya.aśvinā.tanāyā.vītam.pātam.apasa.usriyāyāḥ./ (soma: pravargya)(AsvSS_4.7-4f) ubhā.pibatam.aśvinā.iti.ca.ubhābhyām.anavānam.agne.vīhi.ity.anuvaṣaṭ.kāro.gharmasya.agne.vīhi.iti.vā./.brahmā.vaṣaṭkṛte.japaty.anuvaṣaṭ.kṛte.ca.viśvā.āśā.dakṣiṇasād.viśvān.devān.devān.ayā:.iha./.svāhā.kṛtasya.gharmasya.madhvaḥ.pibatam.aśvinā.ity.evam.eva.apara.āhṇike./ (soma: pravargya)(AsvSS_4.7-4g) yad.usriyāsv.āhutam.ghṛtam.payo.ayam.sa.vam.aśvinā.bhāga.āgatam./.mādhvī.dhartārā.vidathasya.satpatī.taptam.gharmam.pibatam.somyam.madhu./ (soma: pravargya)(AsvSS_4.7-4h) asya.pibatam.aśvinā.iti.ca.āpreṣito.hotā.anuvaṣaṭ.kṛte.svāhā.kṛtaḥ.śucir.deveṣu.gharmo.yo.yaśvinoś.camaso.deva.pānaḥ./ (soma: pravargya)(.samīvatsam.)(AsvSS_4.7-4i) tam.īm.viśve.amṛtāso.juṣāṇā.gandharvasya.praty.āsnā.hiranti./.samudrād.ūrmim.udiyarti.veno.drapsaḥ.samudram.abhi.yaj.jigāti.sakhe.sakhāyam.abhyāvavṛtsvā.ūrdhva.ū.ṣu.ṇa.ūtaya.iti.dve./ (soma: pravargya)(AsvSS_4.7-4j) tam.ghem.itthā.namasvina.iti.prāgāthīm.pūrva.ahṇe.kāṇvīm.apara.ahṇe.anyatarām.vā.atyantam.kāṇvīn.tv.eva.uttame.pāvaka.śoce.tava.hi.kṣayam.pari.ity.uktvā.bhakṣam.ākāṅkṣed.vājinena.bhakṣa.upāyo.hutam.havir.madhu.havir.indratame.agnāv.aśyāma.te.deva.gharma./ (soma: pravargya)(AsvSS_4.7-4k) madhumataḥ.pitumato.vā.javato.aṅgirasvato.namas.te.asu.mā.mā.hiṃsīr.iti.bhakṣa.japaḥ.karmiṇo.gharmam.bhakṣayeyuḥ.sarve.tu.dīkṣitāḥ.sarveṣu.dīkṣiteṣu.gṛhapates.tritīya.uttamau.bhakṣau.sampreṣitaḥ.śyeno.na.yonim.sadanam.dhiyā.kṛtamā.yasmin.sapta.vāsavā.rohantu.pūrvyā.ruha./ (soma: pravargya)(AsvSS_4.7-4l) ṛṣir.ha.dīrgha.śruttama.indrasya.gharmo.atithiḥ./.sūravasād.bhagavatī.hi.bhūyā.iti.paridadhyāt./ (soma: pravargya)(AsvSS_4.7-4m) uttame.prāg.uttamāyā.havir.haviṣmo.mahi.sadma.daivyam.ity.āvapeta./ (soma: pravargya)(AsvSS_4.7-5) atha.upasat./ (soma: second upasad day)(AsvSS_4.8-1) tasyām.pitryayā.japāḥ./ (soma: second upasad day)(AsvSS_4.8-2) prādeśa.upaveśane.ca./ (soma: second upasad day)(AsvSS_4.8-3) prakṛtyā.iha.upasthaḥ./ (soma: second upasad day)(AsvSS_4.8-4) upasadyāya.mīḷhuṣa.iti.tisra.eka.ekām.trir.anavānam./.tāḥ.sāmidhenyaḥ./ (soma: second upasad day)(AsvSS_4.8-5) tāsām.uttamena.praṇavena.agnim.somam.viṣṇum.ity.āvāha.upaviśet./ (soma: second upasad day)(AsvSS_4.8-6) na.āvāhayed.ity.eke./.anāvāhane.apy.etā.eva.devatāḥ./ (soma: second upasad day)(AsvSS_4.8-7) agnir.vṛtrāṇi.jaṅghanad.ya.ugra.iva.śaryahā.tvam.soma.asi.satpatir.gayasphāno.amīvaha.idam.viṣṇur.vicakrame.trīṇi.padā.vicakrama.iti.sviṣṭakṛd.ādi.lupyate./.prayājā.ājya.bhāgau.ca./ (soma: second upasad day)(AsvSS_4.8-8) nityam.āpyāyanam.nihnavaś.ca./ (soma: second upasad day)(AsvSS_4.8-9) eṣā.eva.apara.ahṇe./ (soma: second upasad day)(AsvSS_4.8-10) imām.me.agne.samidham.imām.iti.tu.sāmidhenyaḥ./.viparyāso.yājyā.anuvākyānām./.pāṇyoś.ca.nihnava.ity.upasadaḥ./ (soma: second upasad day)(AsvSS_4.8-11) supūrva.ahṇe.svapara.ahṇe.ca./ (soma: second upasad day)(AsvSS_4.8-12) rāja.kraya.ādy.ahaḥ.saṃkhyānena.eka.ahānām.tisraḥ./ (soma: second upasad day)(AsvSS_4.8-13) ṣaḍ.vā./ (soma: second upasad day)(AsvSS_4.8-16) ahīnānām.dvādaśa.catur.viṃśatiḥ.saṃvatsara.iti.satrāṇām./ (soma: second upasad day)(AsvSS_4.8-15) prathama.yajñe.na.eke.gharmam./ (soma: second upasad day)(AsvSS_4.8-16) aupavasathye.ubhe.pūrva.ahṇe./ (soma: second upasad day)(AsvSS_4.8-17) prathamasyām.upasadi.vṛttāyām.preṣitaḥ.purīṣya.citaye.anvāha.hotā.dīkṣitaś.ca.iti./ (soma: second upasad day)(AsvSS_4.8-18) yajamāno.adīkṣite./ (soma: second upasad day)(AsvSS_4.8-19) paścāt.pada.mātre.avasthāya.abhihiṃkṛtya.purīṣyāso.agnaya.iti.trir.upāṃśu.sapraṇavām./ (soma: second upasad day)(AsvSS_4.8-20) api.vā.sumandram./ (soma: second upasad day)(AsvSS_4.8-21) vrajatsv.anuvrajet./ (soma: second upasad day)(AsvSS_4.8-22) tiṣṭhatsu.visṛṣṭa.vāk.praṇayata.iti.brūyāt./ (soma: second upasad day)(AsvSS_4.8-23) atha.agnim.saṃcitam.anugītam.anuśaṃset./ (soma: second upasad day)(AsvSS_4.8-24) paścād.agni.pucchasya.upaviśya.abhihiṃkṛtya.agnir.asmi.janmanā.jāta.vedā.iti.trir.madhyamayā.vācā./ (soma: second upasad day)(AsvSS_4.8-25) etasminn.eva.āsane.vaiśvānarīyasya.yajati./ (soma: second upasad day)(AsvSS_4.8-26) trayam.etat.sāgni.citye./ (soma: second upasad day)(AsvSS_4.8-27) brahmā.apratiratham.japitvā.dakṣiṇato.agner.bahir.vedy.āsta.ā.audumbarya.abhihavanāt./ (soma: second upasad day)(AsvSS_4.8-28) uktam.agni.praṇayanam./ (soma: second upasad day)(AsvSS_4.8-29) dīkṣitas.tu.vasor.dhārām.upasarpet./ (soma: second upasad day)(AsvSS_4.8-30) havir.dhāne.pravartayanti./ (soma: third upasad day: havir.dhāna.pravartana)(AsvSS_4.9-1) tad.uktam.soma.pravahaṇena./ (soma: third upasad day: havir.dhāna.pravartana)(AsvSS_4.9-2) dakṣiṇasya.tu.havir.dhānasya.uttarasya.cakrasya.antarā.vartma.pādayoḥ./ (soma: third upasad day: havir.dhāna.pravartana)(AsvSS_4.9-3) yjuje.vām.brahma.pūrvyam.namobhiḥ.protām.yajñasya.śambhuvā.yuvām.yame.iva.yatamāne.yadā.etam.adhidvayor.adadhā.ukthyam.vaca.ity.āramed.avyavastā.ced.rarāṭī./ (soma: third upasad day: havir.dhāna.pravartana)(AsvSS_4.9-4) viśvā.rūpāṇi.pratimuñca.te.kavir.iti.vyavasthāām./ (soma: third upasad day: havir.dhāna.pravartana) (soma: third upasad day: havir.dhāna.pravartana)(AsvSS_4.9-5) methyor.upanihitayoḥ.pari.tvā.nirvaṇo.gira.iti.paridadhyāt./ (soma: third upasad day: havir.dhāna.pravartana)(AsvSS_4.9-6) agnī.ṣomau.praṇeṣyatsu.tīrthena.prapadya.uttareṇa.āgnīdhrīya.āyatanam.sadaś.ca.pūrvayā.dvārā.patnī.śālām.prapadya.uttareṇa.śālā.mukhīyam.ativrajya.paścād.asya.upaviśya.preṣito.anubrūyāt.sāvīr.hi.deva.prathamāya.pitre.varṣmāṇam.asmai.varimāṇam.asmai./.atha.asmabhyam.savitaḥ.sarvatātā.dive.diva.āsuvā.bhūripaśva.ity.āsīnaḥ./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-1) anuvrajann.uttarāḥ./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-2) praitu.brahmaṇaspatir.hotā.devo.amartyaḥ.purastād.upa.tvā.agne.dive.dive.diṣā.vastar.upapriyam.panipratam.ity.ardharca.āramet./.āgnīdhrīye.nihite.abhihūyamāne.agne.juṣasva.pratiharya.tad.vaca.iti.samāpya.praṇavena.uparamet./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-3) uttareṇa.āgnīdhrīyam.ativrajatsv.ativrajya.somo.jigāti.gātuvid.devānām.tam.asya.rājā.varuṇas.tam.aśvinā.ity.ardharca.āramet./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-4) prapadyamānam.rājānam.anuprapadyeta./.antaś.ca.prāg.ā.aditir.bhavāsi.śyeno.na.yonim.sadanam.dhiyā.kṛtam.astabhnād.dyām.asuro.viśva.vedā.iti.paridadhyād.uttarayā.vā.kṣema.ācāre./ (soma: third upasad day: agnī.soma.pranayaṇa)(.evā.vandasva.varuṇam.)(AsvSS_4.10-5) brahmā.evam.eva.prapadya.apareṇa.vedim.ativrajya.dakṣiṇataḥ.śālāmukhīyasya.upaviśet./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-6) sa.hotāram.anutthāya.yathā.itam.agrato.vrajed.yadi.rājānam.praṇayet./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-7) uktam.apraṇayataḥ./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-8) prāpya.havir.dhāne.gṛhapataye.rājānam.pradāya.havir.dhāne.agreṇa.apareṇa.vā.ativrajya.dakṣiṇata.āhavanīyasya.upaviśet./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-9) agni.pucchasya.sāgni.cityām./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-10) etad.brahma.āsanam.paśau./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-11) prātaś.ca.ā.vapā.homāt./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-12) yadi.tv.agreṇa.pratyeyāt.prapādyamāne./ (soma: third upasad day: agnī.soma.pranayaṇa)(AsvSS_4.10-13) atha.atnī.ṣomīyeṇa.caranti./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-1) uttara.vedyām.ā.daṇḍa.pradānāt./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-2) daṇḍam.pradāya.maitrāvaruṇam.agrataḥ.kṛtvā.uttareṇa.havir.dhāne.ativrajya.pūrvayā.dvārā.sadaḥ.prapadya.uttareṇa.yathā.svam.dhiṣṇyāv.ativrajya.paścāt.svasya.dhiṣṇyasya.upaviśati.hotā./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-3) avatiṣṭhata.itaraḥ./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-4) yadi.devasūnām.havīṃṣy.anvāyātayeyur.agnir.gṛhapatiḥ.somo.vanaspatiḥ.savitā.satya.prasavo.bṛhaspatir.vācaspatir.indro.jyeṣṭho.mitraḥ.satyo.varuṇo.dharma.patī.rudraḥ.paśumān.paśu.patir.vā./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-5) tvam.agne.bṛhadvayo.havyavāḷ.agnir.ajaraḥ.pitā.nas.tvam.ca.soma.no.vaśo.brahmā.devānām.padavīḥ.kavīnām.ā.viśva.devam.satpatim.na.pramiye.sativur.daivyasya.tad./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-6a) bṛhaspate.prathamam.vāco.agram.haṃsair.iva.sakhibhir.vāvadadbhiḥ.prasasāhiṣe.puru.hūta.śatrūn.bhuvas.tvam.indra.brahmaṇā.mahān.anamīvāsa.iḷayā.madantaḥ./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-6b) pra.sa.mitra.marto.astu.prayasvāṃs.tvām.naṣṭavā.mahimāya.pṛcchato.tvayā.baddho.mumukṣate./.tvam.viśvasmād.bhuvanāt.pāsi.dharmaṇā.sūryāt.pāsi.dharmaṇā./.yat.ikṃca.idam.varuṇa.daivye.jana.upa.te.stomān.paśupā.iva.akaram.iti.dve./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.11-6c) yady.u.sarva.pṛṣṭhāny.agnir.gāyatras.trivṛd.rāthantaro.vāsantika.indras.traiṣṭubhaḥ.pañcadaśo.bārhato.graiṣmo.viśve.devā.jāgatāḥ.saptadaśā.vairūpā.vārṣikā./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-1a) mitrā.varuṇāv.ānuṣṭubhāv.eka.viṃśau.vairājau.śāradau.bṛhaspatiḥ.pāṅktas.triṇavaḥ.śākvaro.haimantikaḥ.savitā.aticchandās.trayas.triṃśo.raivataḥ.śaiśiro.aditir.viṣṇu.patny.anumatiḥ./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-1b) samid.diśām.āśayānaḥ.svarvin.madhu.reto.mādhavaḥ.pātv.asmān./.agnir.devo.duṣṭarītur.adābhya.idam.kṣatram.rakṣatu.pātv.asmān./.rathantaram.sāmabhiḥ.pātv.asmān.gāyatrī.chandasām.viśva.rūpā./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2a) trivṛn.no.viṣṭayā.stomo.ahnām.samudro.vāta.idam.ojaḥ.pipartu./.ugrā.diśām.abhibhūtir.vayodhāḥ.śuciḥ.śukre.ahany.ojasīnām./.indra.adhipatiḥ.pipṛtād.ato.no.mahi.kṣatram.viśvato.dhāraya.idam./.bṛhat.sāma.kṣatrabhṛd.vṛddha.vṛṣyam.triṣṭubha.ojaḥ.śubhitam.ugra.vīram./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2b) indra.stomena.pañcadaśena.madhyam.idam.vātena.sagareṇa.rakṣa./.prācī.diśām.saha.yaśā.yaśasvatī.viśve.devāḥ.prāvṛṣā.ahnām.svarvatī./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2c) idam.kṣatram.duṣṭaram.astv.ojo.anādhṛṣyam.sahasyam.sahasvat./.vairūpe.sāmann.iha.tat.śakeyam.jagaty.enam.vikṣvāveśayāni./.viśve.devāḥ.saptadaśena.varca.idam.kṣatram.salila.vātam.ugram./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2d) dhartrī.diśām.kṣatram.idam.dādhāra.upasthāśānām.mitravad.astv.ojaḥ./.mitrā.varuṇā.śarad.ahnām.cikitvam.asmai.rāṣṭrāya.mahi.śame.yacchatam./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2e) vairāje.sāmann.adhi.me.manīṣā.anuṣṭubhā.sambhṛtam.vīryam.sahaḥ./.idam.kṣatram.mitravad.ārdra.dānum.mitrā.varuṇā.rakṣatam.ādhipatye./.saṃrāḍ.diśām.sahasāmnī.sahasvaty.ṛtur.hemanto.viṣṭayā.naḥ.pipartu./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2f) avasyu.vātā.bṛhatī.nu.śakvarī.imam.yajñam.avatu.no.ghṛtācī./.svarvatī.sudughā.naḥ.payasvatī.diśām.devy.avatu.no.ghṛtācī./.tvam.gopā.pura.etota.paścād.bṛhaspate.yābhyām.yundhi.vācam./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2g) ūrdhvām.diśām.rantirāśā.oṣadhīnām.saṃvatsareṇa.savitā.no.ahnām./.raivat.sāma.aticchandā.ucchando.ajāta.śatruḥ.syonāno.astu./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2h) stoma.trayas.triṃśe.bhuvanasya.patnī.vivasvad.vāte.abhi.no.gṛṇīhi./.ghṛtavatī.savitar.ādhipatye.payasvatī.rantirāśā.no.astu./.dhruvā.diśām.viṣṇu.patny.aghorā.asyeśānā.sahaso.yā.manotā./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2i) bṛhaspatir.mātariśvota.vāyuḥ.saṃdhvānā.vātā.abhi.no.gṛṇantu./.viṣṭambho.divo.dharuṇaḥ.pṛthivyā.asyeśānā.jagato.viṣṇu.patnī./.vyacaksvatī.iṣayantī.subhūtiḥ.śivā.no.astv.aditer.upasthe./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2j) anu.no.adya.anumatir.yajñam.deveṣu.anyatām./.agniś.ca.havya.vahāno.bhavatam.dāśuṣe.mayaḥ./.anv.id.anumate.tvam.manyāsai.śam.ca.nas.kṛdhi./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2k) kratve.dakṣāya.no.hinu.pra.ṇu.āyūṃṣi.tāriṣad.iti./.vaiśvānarīyam.navamam.kāyam.daśamam./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-2l) ko.adya.yuṅkte.dhuri.gā.ṛtasya.iti.dve./.aupayajair.aṅgārair.anabhiparihāre.prayateran./ (soma: third upasad day: agnī.somīya.paśu)(.prajāpati.)(AsvSS_4.12-3) āgnīdhrīyāc.ced.uttareṇa.hotāram./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-4) śāmitrāc.ced.dakṣiṇena.maitrāvaruṇam./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-5) upothānam.agre.kṛtvā.niṣkramya.vedam.gṛhṇīyāt./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-6) na.idam.ādiṣu.hṛdaya.śūlam.arvāg.anūbandhyāyāḥ./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-7) saṃsthite.vasatīvarīḥ.pariharanti.dīkṣitā.abhiparihārayeran./ (soma: third upasad day: agnī.somīya.paśu)(AsvSS_4.12-8) atha.etasyā.rātrer.vivāsa.kāle.prāg.vayasām.pravādāt.prātar.anuvākāya.āmantrito.vāg.yatas.tīrthena.prapadya.āgnīdhrīye.jānv.ācya.āhutim.juhuyāt./.āsanyān.mā.mantrāt.pāhi.kasyāścid.abhiśastyai.svāhā.iti./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-1) āhavanīye.vāg.agregā.agra.etu.sarasvatyai.vāce.svāhā./.vācam.devīm.mano.netrām.virājam.ugrām.jaitrīm.uttamām.eha.bhakṣām./.tām.ādityā.nāvam.iva.āruhema.anumatām.pathibhiḥ.pārayantīm.svāhā.iti.dvitīyām./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-2) ātaḥ.samānam.brahmaṇaś.ca./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-3) prāpya.havir.dhāne.rarāṭīm.abhimṛśaty.urv.antarikṣam.vīhi.iti./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-4) dvārye.sthūne.devī.dvārau.mā.mā.amāptam.lokam.me.loka.kṛtau.kṛṇutam.iti./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-5) prapadya.antareṇa.yuga.dharā.upaviśya.preṣitaḥ.prātar.anuvākam.anubrūyān.mandreṇa./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-6) āpo.revatīḥ.kṣayathā.hi.vasva.upa.prayanta.iti.sūkte.avā.no.agna.iti.ṣaḷ.agnim.īḷe.agnim.dūtam.vasiṣva.hi.iti.sūktayor.uttamām.uddharet./ (soma: sutyā day: prātar.anuvāka) tvam.agne.vratapā.ity.uttamām.uddharet.tvam.no.agne.mahobhir.iti.nava.ime.viprasya.iti.sūkte.yukṣvā.hi.preṣṭham.vas.tvam.agne.bṛhadvaya.ity.aṣṭādaśa./ṣoma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7a) arcantas.tvā.iti.sūkte.agne.pāvaka.dūtam.va.iti.sūkte.agnir.hotā.no.adhvara.iti.tisro.agnir.hotā.agna.iḷā.iti.catasraḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7b) pra.vo.vājā.upasadyāya.tam.agne.yajñānām.iti.tisra.uttamā.uddhared.agne.haṃsy.agnim.hnvantu.naḥ.prāgnaye.vācam.iti.sūkta.imām.me.agne.samidham.imām.iti.trayāṇām.uttamām.uddhared.iti.gāyatram./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7c) tvam.agne.vasūs.tvam.hi.kṣaitavad.agnāyo.hotā.ajaniṣṭa.pra.vo.devāya.agne.katā.ta.iti.pañca./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7d) sakhāyaḥ.sam.vas.tvām.agne.haviṣmanta.iti.sūkte.bṛhadvaya.iti.daśānām.caturtha.navame.uddhared.uttamām.uttamām.ca.āditas.trayāṇām.ity.ānuṣṭubham./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7e) abādhy.agniḥ.samidhā.iti.catvāri.prāgnaye.bṛhate.pravedhase.kavaye.tvam.no.agne.varuṇasya.vidvān.ity.etat.prabhṛtīni.catvāry./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7f) ūrdhva.ū.ṣu.ṇaḥ.sasasya.yad.viyuta.iti.pañca.bhadram.te.agna.iti.sūkte.somasya.mā.tavasam.pratyagnir.uṣasa.iti.trīṇy.ā.hotā.iti.daśānām.tṛtīyā.aṣṭame.uddhared./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7g) divas.pari.iti.sūktayoḥ.pūrvasya.uttamām.uddharet.tvam.hy.agne.prathama.iti.ṣaṇṇām.dvitīyam.uddharet.puro.vo.mandram.iti.catvāri./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7h) tam.supratīkam.iti.ṣaḍ.huve.vaḥ.sudyotnāman.ni.hotā.hotṛ.ṣadana.iti.sūkte.trir.mūrdhānam.iti.trīṇi.vahnim.yaśasam.upaprajinvann.iti.trīṇi./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7i) kā.u.upetar.iti.sūkte.hiraṇya.keśa.iti.tisro.apaśyam.asya.mahata.iti.sūkte.dve.virūpe.iti.sūkte.agne.naya.agre.bṛhann.ity.aṣṭānām.uttamād.uttamās.tisra.uddharet./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7j) tvam.agne.suhavo.raṇva.saṃdṛg.iti.pañca.agnim.vo.devam.iti.daśānām.tṛtīya.caturthe.uddharad.iti.traiṣṭubham./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7k) enā.vo.agnim.pra.vo.yahvam.agne.vivasvat.sakhāyas.tvā.ayam.agnir.agna.āyāhy.acchā.naḥ.śīra.śociṣam.iti.ṣaḷ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7l) adarśi.gātu.vittama.iti.sapta.iti.bārhatam.agne.vājasya.iti.tisraḥ.puru.tvā.tvām.agna.īḷiṣvāhi.ity.auṣṇiham./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7m) janasya.gopās.tvām.agna.ṛtāyava.imam.ū.ṣu.vo.atithim.uṣar.budham.iti.nava.tvam.agne.dyubhir.iti.sūkte.tvam.agne.prathamo.aṅgirā.nūcit.sahojā.amṛto.nitundata.iti.pañca./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7n) vediṣada.iti.ṣaṇṇām.tṛtīyam.uddhared.imam.stomam.arhate.saṃjāgṛvadbhiś.citra.it.śiśor.vasum.na.citra.mahasam.iti.jāgatam.agnim.tam.manya.iti.pāṅktam./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-7o) ity.āgneyaḥ.kratuḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.13-8) atha.uṣasyaḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.14-1) pratiṣyā.sūnarī.aks.ta.uṣa.iti.tisra.iti.gāyatram./.uṣo.bhadrebhir.ity.ānuṣṭubham./(AsvSS_4.14-2a) idam.śreṣṭham.pṛthū.ratha.iti.sūkte.pratyarcir.ity.aṣṭau.dyuta.dyāmānam.uṣo.vājena.idam.u.tyad.ud.u.śriya.iti.sūkte.vyuṣā.ā.vo.divijā.iti.ṣaḷ.iti.traiṣṭubham./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.14-2b) praty.u.adarśi.saha.vāmena.iti.bārhatam.uṣas.tac.citram.ābhara.iti.tisra.auṣṇiham./.etā.ūtyā.iti.catasro.jāgatam.mahe.no.adya.iti.pāṅktam.ity.uṣasyaḥ.kratuḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.14-2c) atha.āśvinaḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-1) eṣo.uṣāḥ.prātar.yujā.iti.catasro.aśvinā.yajvarīr.iṣa.āśvināv.aśvāvatyā.gomad.ū.ṣu.nāsatyā.iti.tṛca./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2a) dūrād.iha.eva.iti.tisra.uttamā.uddhared.vāhiṣṭho.vām.havānām.iti.catasra.udīrāthām.ā.me.havam.iti.gāyatra./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2b) yad.adystha.iti.sūkte.āno.viśvābhis.tyam.cid.atrim.ity.ānuṣṭubham./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2c) ābhāty.āgnir.iti.sūkte.grāvāṇeva.nāsatyābhyām.iti.trīṇi.dhenuḥ.pratnasya.ka.u.śravad.iti.sūkte./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2d) stuṣe.nara.iti.sūkte.yuvo.rajāṃsi.iti.pañcānām.tṛtīyam.uddharet./.prati.vām.ratham.iti.saptānām.dvitīyam.uddhared.iti.traiṣṭubham./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2e) imā.u.vām.ayam.vāam.o.tyam.ahva.ā.ratahm.iti.sapta.dyumnī.vām.yatstha.iti.bārhatam./.aśvināvāvartir.asmad.āśvināv.eha.gacchatām.iti.tṛcau./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2f) yuvor.u.ṣū.ratham.huva.iti.pañcadaśa.ity.auṣṇiham./.abodhy.agnir.jmam.eṣasya.bhanur.āvām.ratham.abhūd.idam.yo.vām.parijma.iti.trīṇi.triścin.no.adya.iḷe.dyāvā.pṛthivī.iti.jāgatam.prati.priyatamam.iti.pāṅktam./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2g) ity.eteṣām.chandasām.pṛthak.sūktāni.prātar.anuvākaḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-2h) śata.prabhṛty.aparimitaḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-3) na.anyair.āgneyam.gāyatram.atyāvaped.brāhmaṇasya./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-4) na.traiṣṭubham.rājanyasya./.na.jāgatam.vaiśyasya./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-5) adhyāsavad.eka.pada.dvi.padāḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-6) yasya.sthānam.dhruvāṇi.māṅgalyāny.aganma.mahā.tāriṣma.iḷe.dyāvā.pṛthivī.iti./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-7) saṃjāgṛvadbhir.iti.ca.yaḥ.preṣyat.svarga.kāmaḥ./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-8) īḷe.dyāvīyam.āvartayed.ā.tamaso.apaghātāt./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-9) kāla.uttamayā.utsṛpya.āsanān.madhyama.sthānena.pratipriyatamam.ity.upasaṃtanuyāt./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-10) punar.utsṛpya.uttamayā.uttama.sthānena.paridadhyād.antareṇa.dvārye.sthuṇe.anabhyāhatam.āśrāvayann.iva.āśrāvayann.iva./ (soma: sutyā day: prātar.anuvāka)(AsvSS_4.15-11) parihite.apayiṣya.hotar.ity.ukto.anabhihiṃkṛtya.aponaputrīyā.anvāha.īṣat.śanaistarām.paridhānīyāyāḥ./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-1) tāsām.nigada.ādi.śanaistarām.tābhyaś.ca.ā.prasarpaṇāt./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-2) param.mandreṇa./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-3) prātaḥ.savanam.ca./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-4) adhyardhakāram.prathamām.ṛgāvānam.uttarāḥ./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-5) vṛṣṭi.kāmasya.prakṛtyā.vā./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-6) prakṛti.bhāve.pūrveṣv.āsām.ardharceṣu.liṅgāni.kāṅkṣet./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-7) pra.devatrā.brahmaṇe.gātur.etv.iti.nava.hinotā.no.adhvaram.deva.yajyā.iti.daśamīm./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-8) āvarvṛtatīr.adha.nu.dvi.dhārā.ity.āvṛttāv.eka.dhanāsu./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-9) prati.yad.āpo.adṛśram.āyatīr.iti.pratidṛśyamānāsu./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-10) ādhenavaḥ.payasā.tūrṇy.arthāḥ./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-11) sam.anyā.yanty.upayanty.anyā.iti./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-12) tīrtha.deśe.hotṛ.camase.apām.pūryamāṇa.āpo.na.devīr.upayanti.hotriyam.iti.samāpya.praṇavena.uparamet./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-13) āgatam.adhvaryum.aver.apo.adhvaryā.u.iti.pṛcchati./.utemanan.namur.iti.pratyukto.nigadam.bruvan.pratiniṣkrāmet./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-14) tāsv.adhvaryo.indrāya.somam.sotā.madhumantam.vṛṣṭivanim.tīvra.antam.bahura.madhyam.vasumate.rudravata.ādityavata.ṛbhumate.vibhumate.vājavate.bṛhaspativate.viśva.devyāvata.ity.antam.anavānam.uktvā.udag.āsām.patho.avatiṣṭheta./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-15) upātītāsv.anvāvarteta./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-16) yasya.indraḥ.pītvā.vṛtrāṇi.jaṅghanat.pra.sajanyāni.tāriṣom.ambayo.yanty.adhvabhir.iti.tisraḥ./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-17) uttamayā.anuprapadyeta./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-18) emā.agman.revatīr.jīva.dhanyā.iti.dve.sannāsu.uttarayā.paridhāya.uttarām.dvāryām.āsādya.rājānam.abhimukha.upaviśed.anirasya.tṛṇam./ (soma: sutyā day: morniṅg: aponaputrīyā.etc.)(AsvSS_5.1-19) upāṃśum.hūyamānam.prāṇam.yaccha.svāhā.tvā.suhava.tvā.suhava.sūryāya.prāṇa.prāṇam.me.yaccha.ity.anumantrya.uḥ.ity.anuprāṇyāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-1) antaryāmam.apānam.yaccha.svāhā.tvā.suhava.sūryāya.apāna.apānam.me.yaccha.ity.anumantrya.ūm.iti.ca.abhyapānyāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-2) upāṃśu.savanam.grāvāṇam.vyānāya.tvā.ity.abhimṛśya.vācam.visṛjeta./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-3) pavamānāya.sarpaṇe.anvak.chandogān.maitrāvaruṇo.brahmā.ca.nityau./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-4) tāv.antareṇa.itare.dīkṣitāś.cet./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-5) drapsaś.caskanda.iti.dvābhyām.vipruṭṭ.homau.hutvā.adhvaryu.mukhāḥ.samanvārabdhāḥ.sarpanty.ā.tīrtha.deśāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-6) tat.stotrāya.upaviśanty.udgātāram.abhimukhāḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-7) tān.hotā.anumantrayate.atra.eva.āsīno.yo.devānām.iha.soma.pītho.yajñe.barhiṣi.vedyām./.tasya.api.bhakṣayām.asi.mukham.asi.mukham.bhūyāsam.iti./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-8) dīkṣitaś.ced.vrajet.stotra.upasvārāya./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-9) sarpec.ca.uttarayoḥ.savanayoḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-10) brahman.stoṣyāmaḥ.praśāstar.iti.stotrāya.atisarjitāv.atiṛjataḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-11) bhūr.indravantaḥ.savitṛ.prasūtā.iti.japitvom.studhvam.iti.brahmā.prātaḥ.savane./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-12) bhuva.iti.mādhyaṃdine.svar.iti.tṛtīya.savane./.bhūr.bhuvaḥ.svar.indravantaḥ.savitṛ.prasṛtā.ity.ūrdhvam.āgnimārutāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-13) stuta.devena.savitrā.prasūtā.ṛtam.ca.satyam.ca.vadata./.āyuṣmatya.ṛco.mā.gāta.tanūpāt.sāmna.om.iti.japitvā.maitrā.varuṇa.studhvam.ity.uccaiḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)(AsvSS_5.2-14) atha.savanīyena.paśunā.caranti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-1) yad.devato.bhavati./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-2) āgneyo.agniṣṭoma.aindrāgna.ukthye.dvitīya.aindro.vṛṣṇiḥ.ṣoḷaśini.tṛtīyaḥ.sārasvatī.meṣy.atirātre.caturthī./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-3) iti.kratu.paśavaḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-4) parivyayaṇād.yuktam.agnīṣomīyeṇa.ā.cātvāla.māarjanād.daṇḍa.pradāna.varjam./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-5) upaviśya.abhihiṃkṛtya.parivyayaṇīyān.triḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-6) āvāha.devān.sunvate.yajamānāya.ity.āvāhana.ādi.sunvat.śabdo.agre.yajamāna.śabdād.aiṣṭikeṣu.nigameṣu./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-7) na.antyādd.hāriyojanād.ūrdhvam./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-8) na.pāvitram.sādhu.te.yajamāna.devatā.om.anvatīte.asmin.yajñe.yajamāna.iti.ca./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-9) prāg.ājyapebhyaḥ.savana.devatā.āvāhayed.indram.vasumantam.āvaha.indram.rudravantam.āvaha.indram.ādityavantam.ṛbhumantam.vibhumantam.vājavantam.bṛhaspativantam.viśvadevyāvantam.āhava.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-10) tāḥ.sūkta.vāka.eva.anuvartayet./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-11) pravṛta.āhutīr.juhvati.vaṣaṭ.kartāro.anye.acchāvākāt./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-12) cātvāle.mārjayitvā.adhvaryu.patha.upatiṣṭhanta.āditya.prabhṛtīn.dhiṣṇyān./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-13) ādityam.agre./.adhvanām.adhva.pate.śreṣṭhaḥ.svasty.asya.adhvanaḥ.pāram.aśīya.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-14) yūpād.ity.āhavanīya.nirmanthyān.agnayaḥ.sagarāḥ.agnaya.sagarāḥ.stha.sagareṇa.nāmnā./.pāta.mā.agnayaḥ.piptṛtam.āgneyo.namo.vo.astu.mā.mā.hiṃsiṣṭa.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-15) savya.āvṛtaḥ.śāmitra.ūvadhya.goha.cātvāla.utkara.āstāvān./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-16) evam.eva.dakṣiṇa.āvṛta.āgnīdhrīyam.acchāvākasya.vādam.dakṣiṇam.mārjalīyam.kharam.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-17) uttareṇa.āgnīdhrīyam.parivrajya.prāpya.sado.abhimṛśanty.urv.antarikṣam.vīhi.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-18) dvārye.sammṛśya.evam.aparān.upatiṣṭhante./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-19) upasthitāṃś.ca.anupasthitāṃś.ca.apy.apaśyanto.avyanīkṣamāṇāḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-20) hotā.maitrāvaruṇo.brāhmaṇācchaṃsī.potā.neṣṭā.iti.pūrvayā.dvārā.sadaḥ.prasarpanty.urum.no.lokam.anuneṣi.vidvān.iti.japantaḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-21) uttareṇa.sarvān.dhiṣṇyān.sannān.sannān.apareṇa.yathā.svam.dhiṣṇyānām.paścād.upaviśya.japanti./.yo.adya.saumyo.vadho.aghāyūnām.udīrati./.viṣūkuham.iva.dhanvanā.vyastāḥ.paripanthinam.sadasas.pataye.nama.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-22) evam.ity.upasthāna.ādi.japa.antam.atidiśyate./.tam.anvañca.ṛtvijaḥ.prasarpakāḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-23) pūrveṇa.auḷumbarīm.apareṇa.dhiṣṇyān.yathā.antaram.anūpaviśanti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-24) etayā.āvṛtā.āgnīdhra.āgnīdhrīyam.apy.ākāśam./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-25) dakṣiṇa.ādayo.dhiṣṇyā.udak.saṃsthā.prasarpiṇām./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-26) ādyau.tu.viparītau./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-27) teṣām.visaṃsthita.saṃcārā.yathā.svam.dhiṣṇyān.uttareṇa./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-28) dakṣiṇam.adhiṣṇyānām./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)(AsvSS_5.3-29) atha.aindraiḥ.puroḷāśair.anusavanam.caranti./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-1) dhānāvantam.karambhiṇam.iti.prātaḥ.savane.anuvākhyā./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-2) mādhyaṃdinasya.savanasya.dhānā.iti.mādyaṃdine./.tṛtīye.dhānāḥ.savane.puru.ṣṭuta.iti.tṛtīya.savane./.hotā.yakṣad.indram.harivān.indro.dhānā.attv.iti.praiṣo.liṅgair.anusavanam./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-3) uddhṛtya.ādeśa.padam.tena.eva.ijyā./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-4) hotā.yakṣad.asau.yajayos.tu.sthāna.āgūr.vaṣaṭ.kārau.yatra.kva.ca.praiṣeṇa.yajet./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-5) atha.sviṣṭakṛto.agne.juṣasva.no.havir.mādhyaṃdine.savane.jāta.vedo.agne.tṛtīye.savane.hi.kān.iṣa.ity.anusavanam.anuvākyāḥ./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-6) hotā.yakṣad.agni.puroḷāśānām.iti.praiṣo.havir.agne.vīhi.iti.yājyā.etāsv.anuvākyāsu.puroḷāśa.śabdam.bahuvad.eke./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-7) vijñāyate.pūyati.vā.etad.ṛco.akṣaram.yad.enad.ūhati.tasmād.ṛcam.na.ūhet./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)(AsvSS_5.4-8) dvidevatyaiś.caranti./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-1) vāyava.indra.vāyubhyām./.vāyav.ā.yāhi.darśata.indra.vāyū.ime.sutā.ity.anuvākye.anavānam.pṛthak.praṇave./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-2) hotā.yakṣad.vāyum.agregām.hotā.yakṣad.indra.vāyū.arhanta.iti.praiṣāv.anavānam./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-3) agram.piba.madhūnām.iti.yājye.anavānam.eka.āgure.pṛthag.vaṣaṭ.kāre./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-4) idam.ādy.anavānam.prātaḥ.savana.ijyā.anuvākye./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-5) praiṣo.ca.uttarayor.grahayoḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-6) hutvā.etad.graha.pātram.āharaty.adhvaryuḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-7) tad.gṛhṇīyād.aitu.vasuḥ.purūvasur.iti./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-8) pratigṛhya.dakṣiṇam.ūrum.apocchādya.tasmin.sādayitvā.ākāśavatībhir.aṅgulībhir.apidadhyāt./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-9) evam.uttare./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-10) savyena.tv.apidhāya.tayoḥ.pratigraho.bhakṣaṇam.ca./ (soma: sutyā day: morniṅg: misc.) maitrāvaruṇasya.ayam.vām.mitrā.varuṇā.hotā.yakṣan.mitrā.varuṇā.gṛṇānā.jamadaginnā.ity.aitu.vasur.vidadvasur.iti.pratigṛhya.dakṣiṇena.aindra.vāyavam.hṛtvā.abhyātmam.sādanam./(soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-11) āśvinasya.prātar.yujā.vibodhaya.hotā.yakṣad.aśvinā.nāsatyā.vāvṛdhānā.śubhas.patī.iti./.aitu.vasuḥ.samyad.vasur.iti.pratigṛhya.evam.eva.hṛtvā.uttareṇa.śiraḥ.parihṛtya.abhyātmataram.sādanam./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-12) anuvacana.praiṣa.yājyāsu.nityo.adhvaryutaḥ.sampraiṣaḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-13) unnīyamānebhyo.anvāha.ātvā.vahantv.asāv.id.devam.iha.upayāta.ity.anusavanam./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-14) hotā.yakṣad.indram.prātha.prātaḥ.sāvasya./.hotā.yakṣad.indrma.mādhyaṃdinasya.savanasya.hotā.yakṣad.indrma.tṛtīyasya.savanasya.iti.preṣitaḥ.preṣito.hotā.anusavanam.prasthita.yājyābhir.yajati./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-15) nāma.ādeśam.itare./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-16) praśastā.brāhmaṇācchaṃsī.potā.neṣṭā.āgnīdhraḥ./.acchāvākaś.ca./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-17) uttarayoḥ.savanayoḥ.purā.āgnīdhrāt./.idam.te.saumyam.madhu.mitram.vayam.havāmaha.indra.tvā.vṛṣabham.vayam.maruto.yasya.hi.kṣaye.agne.patnīr.ihaṇāvaha.ukṣānnāya.vaśānnāya.iti.prātaḥ.savanikiyaḥ.prasthita.yājyāḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-18) pibā.somam.abhi.yam.ugra.tarda.iti.tisro.arvān.ehi.soma.kāmam.tvāhus.tava.ayam.somas.tvam.ehy.arvān.indrāya.somāḥ.pra.divo.vidānā.ā.pūrṇo.asya.kalaśaḥ.svāhā.iti.mādhyaṃdinyaḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-19a) indra.ṛbhubhir.vājavadbhiḥ.samukṣitam.indrā.varuṇā.sutapāv.imam.sutam.indraś.ca.somam.pibatam.bṛhaspata.ā.vo.vahantu.sapta.yo.raghuṣyado.me.vanaḥ.suhavā.ā.hi.gantana.indrā.viṣṇū.pibatam.madhvo.asya.imam.stomam.arhate.jāta.vedasa.iti.tārtīya.savanikyaḥ./.somasya.agne.vīhi.ity.anuvaṣaṭkāraḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-19b) prasthita.yājyāsu.śastra.yājyāsu.marutvatīye.hāriyojane.mahimni./.āśvine.ca.tairo.ahnye./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-20) tad.eṣā.abhi.yajña.gāthā.gīyate./.ṛtu.yājān.dvidevatyān.yaś.ca.patnīvato.grahaḥ./.āditya.graha.sāvitrau.tān.sma.mā.anuvaṣaṭ.kṛthāḥ.iti./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-21) prativaṣaṭ.kāram.bhakṣaṇam./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-22) tūṣṇīm.uttaram./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-23) ety.adhvaryuḥ./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-24) ayāḷ.agnīd.iti.pṛcchati./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-25) ayāḷ.iti.pratyāha./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-26) sa.bhadram.akar.yo.naḥ.somasya.pāyayiṣyati.iti.hotā.japati./ (soma: sutyā day: morniṅg: misc.)(AsvSS_5.5-27) aindra.vāyavam.uttare.ardhe.gṛhītvā.adhvaryave.praṇāmayed.eṣa.vasuḥ.purūvasur.iha.vasuḥ.purūvasur.mayi.vasuḥ.purū.vasur.vākyā.vācam.me.pāhy.upahūtā.vāk.saha.prāṇena.upa.mām.vāk.saha.prāṇena.hvayatām.upahūtā.ṛṣayo.daivyāsas.tanūpāvānas.tanvas.tapojā.upa.mām.ṛṣayo.daivyāso.hvayantām.tanūpāvānas.tanvas.tapojā.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-1) adhvarya.upahvayasva.ity.uktvā.avaghrāya.nāsikābhyām.vāg.devī.somasya.tṛpyatv.iti.bhakṣayet.sarvatra./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-2) pratibhakṣitam.hotṛ.camase.kiṃcid.avanīya.anācāmya.upahvāna.ādi.punaḥ.sambhakṣayitvā.na.somena.ucchiṣṭā.bhavanti.ity.udāharanti.śeṣam.hotṛ.camasa.ānīya.utsṛjet./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-3) evam.uttare./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-4) na.tv.enayoḥ.punar.bhakṣaḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-5) na.kaṃcana.dvidevatyānām.anavanītam.avasṛjet./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-6) maitrāvaruam.eṣa.vasur.vidad.vasur.iha.vasur.vidad.vasur.mayi.vasur.vidad.vasuś.cakṣuṣpāś.cakṣur.me.pāhy.upahūtam.cakṣuḥ.saha.manasā.upa.mām.cakṣuḥ.saha.manasā.hvayatām.upahūtā.ṛṣayo.daivyāsas.tanūpāvānas.tanvas.tapojā.upa.mām.ṛṣayo.daivyāso.hvayantām.tanūpāvānas.tanvas.tapojā.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-7) akṣibhyām.tv.iha.avekṣaṇam.dakṣiṇena.agre./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-8) savyena.pāṇinā.hotṛ.camasam.ādadīta.aitu.vasūnām.patir.viśveṣām.devānām.samid.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-9) tasya.aratninā.tasya.ūror.vasanam.apocchādya.tasmiṃt.sādayitvā.ākāśavatībhir.aṅgulībhir.apidadhyāt./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-10) āśvinam.yathā.āhṛtam.parihṛtya.punaḥ.sādayitvā.adhvaryave.praṇāmayed.eṣa.vasuḥ.samyad.vasur.iha.vasuḥ.samyad.vasur.mayi.vasuḥ.samyad.vasuḥ.śrotrapā.śrotram.me.pāhy.upahūtam.śrotram.saha.ātmanā.upa.mām.śrotra.saha.ātmanā.hvayatām.upahūtā.ṛṣayo.daivyāsas.tanūpāvānas.tanvas.tapojā.upa.mām.ṛṣayo.daivyāso.hvayantām.tanūpāvānas.tanvas.tapojā.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-11) karṇābhyām.tv.iha.upodyacched.dakṣiṇāya.agre.nidhāya.hotṛ.camasam.spṛṣṭvā.udakam.iḷām.upahvayate./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-12) upodyacchanti.camasān./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-13) avāntara.iḷām.prāśya.ācamya.hotṛ.camasam.bhakṣayed.adhvarya.upahvayasva.ity.uktvā./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-14) dīkṣito.dīkṣotā.upahvayadhvam./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-15) yajamānā.iti.vā./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-16) evam.itare./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-18) yathā.sabhakṣam.tvad.īkṣitāḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-19) mukhya.camasād.acamasāḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-20) droṇa.kalaśād.vā./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-21) uktaḥ.soma.bhakṣa.japaḥ.sarvatra./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-22) hotur.vaṣaṭ.kāre.camasā.hvayanta.udgātur.brahmaṇo.yajamānasya.teṣām.hotā.agre.bhakṣayed.iti.gautamo.bhakṣasya.vaṣaṭ.kāra.anvayatvāt./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-23) abhakṣaṇam.itareṣām.iti.taulvaliḥ.kṛta.arthatvāt./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-24) bhakṣayeyur.iti.gāṇagārir.itaḥ.saṃskāratvāt.kā.ca.tac.camasatā.syān.na.ca.anyaḥ.sambandhaḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-25) bhakṣayitvā.apāma.somam.amṛtā.abhūma.śam.no.bhava.hṛda.apīta.indav.iti.mukha.hṛdaye.abhimṛśeran./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-26) āpyāyasva.sametu.te.santu.payāṃsi.sam.u.yantu.vājā.iti./.camasān.ādya.upādyān.pūrvayoḥ.savanayoḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-27) ādyāṃs.tṛtīy.savane./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-28) sarvatra.ātmānam.anyatra.eka.pātrebhyaḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-29) āpyāyitāṃś.camasān.sādayanti.te.nārāśaṃsā.bhavanti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.aapyāyana)(AsvSS_5.6-30) etasmin.kāle.prapadya.acchāvāka.uttarena.āgnīdhrīyam.parivrajya.pūrveṇa.sada.ātmano.dhiṣṇya.deśa.upaviśet./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-1) puroḷāśa.dṛgaḷam.prattam.iḷām.iva.udyamya.acchāvāka.vadasva.ity.ukto.acchā.vo.agnim.avasa.iti.tṛcam.anvāha./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-2) antyena.praṇavena.upasaṃtanuyād.yajamāna.hotar.adhvaryo.agnīd.brahman.potar.neṣṭar.uta.upavaktar.iṣeṣayadhvam.ūrjor.jayadhvam.ni.vo.jāmayo.jihatā.ny.ajāmayo.niḥ.sapatnā.yāmani.bādhitāso..jayatā.abhītvarīm.jayatā.abhītvary.āśravad.va.indraḥ.śṛṇavad.vo.agniḥ.prasthāya.indra.agnibhyām.somam.vocata.upo.asmān.brāhmaṇān.brāhmaṇā.hvayadhvam.iti./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-3) samāpte.asmin.nigade.adhvaryur.hotar.upahavam.kāṅkṣate./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-4) pratyetā.sunvan.yajamānaḥ.sūktā.vām.āgrabhīt./.uta.pratiṣṭhotā.upavaktar.uta.no.gāva.upahūtā.upahūta.ity.upahvayate./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-5) upahūtaḥ.praty.asmā.ity.unnīyamānāya.anūcya.prātar.yāvabhir.āgatam.iti.yajati./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-6) nidhāya.puroḷāśa.dṛgaḷam.spṛṣṭvā.camasam.bhakṣayet./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-7) na.aspṛṣṭvā.udakāḥ.somena.itarāṇi.havīṃṣy.ālabheran./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-8) ādāya.enad.āditya.prabhṛtīn.dhiṣṇyān.upasthāya.aparayā.dvārā.sadaḥ.prasṛpya.paścāt.svasya.dhiṣṇyasya.upaviśya.prāśnīyāt./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-9) upaviṣṭe.brahma.āgnīdhrīyam.prāpya.havir.ucchiṣṭam.sarve.prāśnīyuḥ.prāg.eva.itare.gatā.bhavanti./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-10) prāśya.pratiprasṛpya./ (soma: sutyā day: morniṅg: acchāvākas.role)(AsvSS_5.7-11) ṛtu.yājaiś.caranti./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-1) teṣām.praiṣāḥ./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-2) pañcamam.praiṣa.sūktam./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-3) tena.tena.eva.preṣitaḥ.preṣitaḥ.sa.sa.yathā.praiṣam.yajati./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-4) hotā.adhvaryu.gṛhapatibhyām.hotar.etad.yaja.ity.uktaḥ./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-5) svayam.ṣaṣṭhe.pṛṣṭha.ahāni./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-6) paścād.uttara.veder.upaviśya.adhvaryuḥ./.paścād.gārhapatyasya.gṛha.patiḥ./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-7) atha.etad.ṛtu.pātram.ānantaryeṇa.vaṣaṭ.kartāro.bhakṣayanti./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-8) pṛthag.adhvaryuḥ.pratibhakṣayet./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-9) tasmiṃś.caiva.upahavaḥ./ (soma: sutyā day: morniṅg: rtu.yājas)(AsvSS_5.8-10) parān.adhvaryāv.āvṛtte.sumat.padvad.ge.pitā.mātariśva.achidrā.pada.adhād.achidrā.ukthyā.kavayaḥ.śaṃsan./.somo.viśvavin.nīthāni.neṣad.bṛhaspatir.ukthāmadāni.śaṃsiṣat.vāg.āyur.viśva.āyur.viśvam.āyuḥ.ka.idam.śaṃsiṣyati.sa.idam.śaṃsiṣyati.iti.japitvā.anabhihiṃkṛtya.śoṃsāvom.ity.uccair.āhūya.tūṣṇīm.śaṃsam.śaṃsed.upāṃśu.sapraṇavam.asantanvan./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-1) eṣa.āhāvaḥ.prātaḥ.savane.śastra.ādiṣu./.paryāya.prabhṛtīnām.ca./.sarvatra.ca.antaḥ.śastram./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-2) tena.ca.upasaṃtānaḥ./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-3) śastra.svaraḥ.pratigara.othāmo.daiva.iti./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-4) śoṃsāmo.daiva.ity.āhāve./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-5) pluta.ādiḥ.praṇave.apluta.ādir.avasāne./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-6) praṇave.praṇava.āhāva.uttare./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-7) avasāne.ca./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-8) praṇava.anto.vā./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-9) yatra.yatra.ca.antaḥ.śastram.praṇavena.avasyati./.praṇava.anta.eva.tatra.pratigaraḥ./.śastra.ante.tu.praṇavaḥ./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-10) bhūr.agnir.jyotir.jyotir.agnom./.indro.jyotir.bhuvo.jyotir.indrom..sūryo.jyotir.jyotiḥ.svaḥ.sūryom.iti.tripadas.tūṣṇīm.śaṃsaḥ./.yady.u.vai.ṣaṭpadaḥ.pūrvair.jyotiḥ.śabdair.agre.avasyet./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-11) uccair.nividam.yathā.niśāntam.agnir.deva.iddha.iti./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-12) na.asyā.āhvānam./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-13) na.ca.upasaṃtānaḥ./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-14) uttamena.padena.pra.vo.devāya.ity.ājyam.upasaṃtanuyāt./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-15) etena.nivida.uttarāḥ./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-16) sarve.ca.pada.samāmnāyāḥ./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-17) upasaṃtānas.tv.anyatra./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-18) āhvānam.ca.nividām./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-19) ājya.ādyām.triḥ.śaṃsed.ardharcaśo.vigrāham./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-20) tan.nidarśayiṣyāmaḥ./.pra.vo.devāya.agnaye.barhiṣṭham.arcāsmai./.gamad.devebhir.āsano.yajiṣṭho.barhir.āsadom.iti./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-21) ṛgāvānam.vā.evam.eva./.etena.ādyāḥ.pratipadām.anṛgāvānam./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-22) anubrāhmaṇam.vā.ānupūrvyam./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-23) āhūya.uttamayā.paridadhati./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-24) sarva.śastra.paridhānīyāsv.evam./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-25) uktham.vāci.ghoṣāya.tvā.iti.śastvā.japet./.agna.indraś.ca.dāśuṣo.duroṇa.iti.yājyā./.uktha.pātram.agre.bhakṣayet./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-26) tataś.camasāṃś.camasinaḥ.sarva.śastra.yājya.anteṣu./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-27) vaṣaṭk.artā.eka.pātrāṇy.āditya.graha.sāvitra.varjam./ (soma: sutyā day: morniṅg: ājya.śastra)(AsvSS_5.9-28) stotram.agre.śastrāt./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-1) eṣa.iti.prokte.udgātur.hiṃkāre.prātaḥ.savana.āhvayīran./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-2) pratihāra.uttarayoḥ.savanayoḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-3) vāyur.agregā.yajñaprīr.iti.saptānām.purorucām.tasyas.tasyā.upariṣṭāt.tṛcam.tṛcam.śaṃset./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-4) vāyav.āyāhi.darśata.it.sapta.tṛcāḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-5) dvitīyām.prauge.triḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-6) purorugbhya.āhvayīta.ṣaṣṭhyām.trir.avasyed.ardharce.ardharce./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-7) uttamām.na.śaṃset.śaṃsanty.eke.tṛca.āhvānam.aśaṃsane./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-8) mādhucchandasam.praugam.ity.etad.ācakṣate./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-9) uktham.vāci.ślokāya.tvā.iti.śastvā.japet./.viśvebhiḥ.somyam.madhv.iti.yājyā./.praśastā.brāhmaṇācchaṃsy.acchāvāka.iti.śaṃstriṇo.hotrakāḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-10) teṣām.catur.āhāvāni.śastrāṇi.prātaḥ.savane.tṛtīya.savane.paryāyeṣv.atirikteṣu.ca./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-11) pañca.āhāvāni.mādhyaṃdine./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-12) stotriya.anurūpebhyaḥ.pratipad.anucarebhyaḥ.pragāthebyo.dhāyyābhya.iti.pṛthag.āhvānam./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-13) hotur.api./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-14) tebhyaś.ca.anyad.anantaram./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-15) ādau.nividdhānīyānām.sūktānām.anekam.cet.prathameṣv.āhāvaḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-16) āpo.devate.ca.tṛce./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-17) teṣām.tṛcāḥ.stotriya.anurūpāḥ.śastra.ādiṣu.sarvatra./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-18) mādhyaṃdine.pragāthās.tṛtīyāḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-19) yathā.grahaṇam.anyat./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-20) yājyā.antāni.śastrāṇi./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-21) uktham.vāci.ity.eṣām.śastvā.japaḥ.prātaḥ.savane./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-22) ūrdhvam.ca.ṣoḷaśinaḥ.sarveṣām./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-23) uktham.vāci.indrāya.iti.mādhyaṃdine.uktham.vāci.indrāya.devebhya.ity.uktheṣu.saṣoḷaśikeṣu./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-24) anantarasya.pūrveṇa./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-25) stotriyeṇa.anurūpasya.chandaḥ.pramāṇa.liṅga.daivatāni./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(comm:.liṅgam.āvatī.pravatī.ity.evam.ādi.)(AsvSS_5.10-26) ārṣam.ca.eke./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-27) ā.no.maitrāvaruṇā.ā.no.gantam.riśādasā.pra.vo.mitrāya.pramitrayor.varuṇayor.iti.nava.āyātam.mitrā.varuṇā.iti.yājyā./.ā.yāhi.suṣāmā.hi.ta.iti.ṣaṭ.stotriya.anurūpāv.anantarāḥ.sapta.indra.tvā.vṛṣabham.ud.ghed.abhi.iti.tisra.indra.kratuvidam.sutam.iti.yājyā./.indra.agnī.ā.gatam.sutam.indra.agnī.apasas.pari.tośā.vṛtrahaṇā.huva.iti.tisra.iha.indra.agnī.upa.iyam.vām.asya.manmana.iti.nava.indra.agnī.ā.gatam.sutam.iti.yājyā./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(AsvSS_5.10-28) saṃsthiteṣu.savaneṣu.ṣoḷaśini.ca.atirātre.praśāstaḥ.prasuhi.ity.uktaḥ.sarpata.iti.praśāstā.atisṛjet./.hotā.dakṣiṇena.audumbarīm.añjasā.itare.aparayā.dvārā.uttarām.vedi.śroṇīm.abhinihsarpanti./ (soma: sutyā day: morniṅg: finale)(AsvSS_5.11-1) mṛga.tīrtham.ity.etad.ācakṣate./ (soma: sutyā day: morniṅg: finale)(AsvSS_5.11-2) etena.niṣkramya.yathā.artham.na.tv.eva.anyan.mūtrebhyaḥ./ (soma: sutyā day: morniṅg: finale)(AsvSS_5.11-3) ete.na.niṣkramya.kṛtvā.udaka.artham.vedyām.samastān.upasthāya.aparayā.dvārā.nityayā.āvṛtā.sado.dvārye.ca.abhimṛśya.tūṣṇīm.pratiprasarpanti./ (soma: sutyā day: morniṅg: finale)(AsvSS_5.11-4) eṣā.āvṛt.sarpata.iti.vacane./ (soma: sutyā day: morniṅg: finale)(AsvSS_5.11-5) pūrvayā.eva.gṛha.patiḥ./ (soma: sutyā day: morniṅg: finale)(AsvSS_5.11-6) etasmin.kāle.grāvastut.prapadyate./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-1) tasya.uktam.upasthānam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-2) pūrvayā.dvārā.havir.dhāne.prapadya.dakṣiṇasya.havir.dhānasya.prāg.udag.uttarasya.akṣa.śirasas.tṛṇam.nirasya.rājānam.abhimukho.avatiṣṭhate./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-3) na.atra.upaveśanaḥ./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-4) yo.adya.saumya.iti.tu./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-5) atha.asmā.adhvaryur.uṣṇīṣam.prayacchati./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-6) tad.añjalinā.pratigṛhya./.triḥ.pradakṣiṇam.śiraḥ.samukham.veṣṭayitvā.yadā.soma.aṃśūn.abhiṣavāya.vyapohanty.atha.grāvṇo.abhiṣṭuyāt./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-7) madhyama.svareṇa.idam.savanam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-8) abhi.tvā.deva.savitur.yuñjate.mana.uta.yuñjate.dhiya.ā.tū.na.indra.kṣumantam.mā.cid.anyad.viśaṃsata.praite.vadatv.ity.arbudam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-9) prāg.uttamāyā.ā.va.ṛñjase.pra.vo.grāvāṇa.iti./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-10) sūktayor.antara.upariṣṭāt.purastād.vā.pāvamānīr.opya.yathā.artham.āvā.graha.grahaṇāt.śiṣṭayā.paridhāya.vedyam.yajamānasya.uṣṇīṣam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-11) ādāya.yathā.artham.antyeṣv.ahahsu./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-12) pratiprayacched.itareṣu./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-13) atha.aparam.abhirūpam.kuryād.iti.gāṇagāriḥ./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-14) āpyāyasva.sametu.ta.iti.tisro.mṛjanti.tvā.daśa.kṣipa.etam.u.tyam.daśa.kṣipo.mṛjyamānaḥ.suhastyā.daśabhir.vivasvato.duhanti.sapta.ekām.adhukṣat.pipyuṣīm.iṣam.ā.kalaśeṣu.dhāvati.pavitre.pariṣicyata.ity.ekā.kalaśeṣu.dhāvati.śyeno.varma.vigāhata.iti.dve./.etāsām.arbudasya.caturthīm.uddhṛtya.tṛca.anteṣu.tṛcān.avadadhyāt./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-15) āpyāyyamāne.prathamam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-16) mṛjyamāne.dvitīyaḥ./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-17) duhyamāne.tṛtīyam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-18) āsicyamāne.caturtham./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-19) bṛhat.śabde.bṛhat.śabde.caturthīm./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-20) mā.cid.anyadd.hi.śaṃsata.iti.yadi.grāvāṇaḥ.saṃhrāderan./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-21) samānam.anyat./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-22) arbudam.eva.ity.eke./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-23) pra.vo.grāvāṇa.ity.eke./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-24) uktam.sarpaṇam./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-25) stute.mādhyaṃdine.pavamāne.vihṛtya.aṅgārān./ (soma: sutyā day: midday: grāvastut)(AsvSS_5.12-26) dadhi.gharmeṇa.caranti.pravargyavāṃś.cet./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-1) tasya.uktam.ṛgāvānam.gharmeṇa./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-2) ijyā.bhakṣiṇaś.ca./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-3) hotar.vadasva.ity.ukta.uttiṣṭhata.apaśyata.ity.āha./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-4) śrātam.havir.ity.uktaḥ.śrātam.havir.ity.anvāha./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-5) śrātam.manya.ūdhani.śrātam.agnāv.iti.yajati./.agne.vīhi.ity.anuvaṣaṭ.kāraḥ./.dadhi.gharmasya.agne.vīhi.iti./.mayi.tyad.indriyam.bṛhan.mayi.dyumnam.uta.kratuḥ./.triśrud.gharmo.vibhātu.ma.ākūtyā.manasā.saha./.virājā.jyotiṣā.saha./.tasya.doham.aśīya.te.tasya.ta.indr.apītasya.triṣṭup.chandasa.upahūtasya.upahūtasya.upahūto.bhakṣayāmi.iti.bhakṣa.japaḥ./.yam.dhiṣṇivatām.prāañcam.aṅgārair.abhivihareyuḥ./.paścāt.svasya.dhiṣṇasya.upaviśya.upahavam.iṣṭvā.pari.tvā.agne.puram.vayam.iti.japet./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-6) aniṣṭvā.dīkṣitaḥ./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-7) savanīyānām.purastād.upariṣṭād.vā.paśu.puroḷāśena.caranti./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-8) akriyām.eke.anyatra.tad.artaḥ.vāda.vadanāt./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-9) kriyām.āśmarathyo.anvita.apratiṣedhāt./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-10) puroḷāśa.ādy.uktam.ā.nārāśaṃsa.sādanāt./.na.tv.iha.dvidevatyā.etasmin.kāle.dakṣiṇā.nīyante.ahīna.eka.aheṣu./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-11) kṛṣṇa.ajināni.dhūnvantaḥ.svayam.eva.dakṣiṇā.patham.yanti.dīkṣitāḥ.satreṣv.idam.aham.mām.kalyāṇyai.kīrtyai.tejase.yaśase.amṛtatvāya.ātmānam.dakṣiṇām.nayāni.iti.japantaḥ./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-12) unneṣyamāṇāsv.āgnīdhrīya.āhutī.juhoti./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-23) dadāni.ity.agnir.vadati.vāyur.āha.tathā.iti.tat./.hanta.iti.candramāḥ.satyam.ādityaḥ.satyam.om.āpas.tat.satyam.ābharan./.diśo.yajñasya.dakṣiṇā.dakṣiṇānām.priyo.bhūyāsam.svāhā./.prāci.hy.edhi.prācīm.juṣāṇā.prājya.ājyasya.vetu.svāhā.iti.dvitīyām./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-14) ka.idma.kas.mā.adāt.kāmaḥ.kāmāya.adāt.kāmo.dātā.kāmaḥ.pratigrahītā.kāmam.samudram.āviśa.kāmena.tvā.rpatigṛhṇāmi.kāma.etat.te./.vṛṣṭir.asi.dyaus.tvā.dadātu.pṛthivī.pratigṛhṇātv.ity.atītāsv.anumantrayeta.prāṇi./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-15) abhimṛśed.aprāṇi./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-16) kanyām.ca./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-17) sarvatra.ca.evam./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-18) pratigrṛhya.āgnīdhrīyam.prāpya.havir.ucchiṣṭam.sava.prāśnīyuḥ./.prāśya.pratiprasṛpya./ (soma: sutyā day: midday: dadhi.gharma.etc.)(AsvSS_5.13-19) marutvatīyena.graheṇa.caranti./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-1) indra.marutva.iha.pāhi.somam.hotā.yakṣad.indram.marutvantam.sajoṣā.indra.sagaṇo.marudbhir.iti./.bhakṣayitvā.etat.pātram.marutvatīyam.śastram.śaṃset./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-2) adhvaryo.śoṃsāvom.iti.mādhyaṃdine.śastra.ādiṣv.āhāvaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-3) ā.tvā.ratham.yathā.ūtaya.idam.vaso.sutam.andha.iti.marutvatīyasya.pratipad.anucarau./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-4) indra.nedīya.ed.ihi.indra.nihavaḥ.pragāthaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-5) pra.nūnam.brahmaṇaspatir.iti.brāhmaṇaspatyaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-6) tṛcāḥ.pratipad.anucarā.dvṛcāḥ.pragāthāḥ..ā.ato.ardharcam.sarvam./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-7) stotriya.anurūpāḥ.pratipad.anucarāḥ.pragāthāḥ.sarvatra./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-8) prāk.chandāṃsi.traiṣṭubhāt./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-9) sarvāś.caiva.ā.catuṣpadāḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-10) paktiṣu.dvir.avasyet.dvayor.dvayoḥ.pādayoḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-11) ardharcaśo.vā.āśvine./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-12) pacchaḥ.śasya.gatām.tu.pacchaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-13) samāsam.uttame.pade./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-14) paccho.anyat./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-15) pādair.avasaya.ardharca.antaiḥ.saṃtānaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-16) agnir.netā.tvam.soma.kratubhiḥ.pinvanty.apa.iti.dhāyyāḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-17) pra.va.indrā.bṛhata.iti.marutvatīyaḥ.pragāthaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-18) janiṣṭhā.ugrā.iti./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-19) eka.bhūyasīḥ.śastvā.marutvatīyām.nividam.dadhyāt.sarvatra./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-20) evam.ayujāsu.mādhyaṃdine./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-21) ekām.tṛce./.ardhā.yugmāsu./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-22) ekām.śiṣṭvā.tṛtīya.savane./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-23) akṣiṇī.mṛjānaḥ.paridadhyād.dhyāyann.ena.ātmanaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-24) anyatra.apy.etayā.paridadhad.evam./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-25) uktham.vāci.indrāya.śṛṇvate.tvā.iti.śastvā.japet./.ye.tvā.hi.hatye.maghavann.avardhann.iti.yājyā./ (soma: sutyā day: midday: marutvatīya.śastra)(AsvSS_5.14-26) abhi.tvā.śūra.nonumo.abhi.tvā.pūrva.pītaya.iti.pragāthau.stotriya.anurūpau./.yadi.rathantaram.pṛṣṭham./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-2) yady.u.vai.bṛhat.tvām.id.dhi.havāmahe.tvam.hy.ehi.cerava.iti./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-3) pragāthā.ete.bhavanti./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-4) tān.dve.tisras.kāram.śaṃset./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-5) caturtha.ṣaṣṭhau.pādau.bārhate.pragāthe.punar.abhyasitvā.uttarayor.avasyet./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-6) bṛhatī.kāram.cet.tāv.eva.dviḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-7) tṛtīya.pañcamau.tu.kākubheṣu./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-8) pratyādāna.ādy.uttarā./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-9) evam.etat.pṛṣṭheṣv.ahahsv.indra.nihava.brāhmaṇaspatyān./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-10) bṛhatī.kāram.itareṣu.pṛṣṭheṣu./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-11) bṛhad.rathantarayoś.ca.tṛcasthayoḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-12) hotrakāś.ca.yeṣām.pragāthāḥ.stotriya.anurūpāḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-13) sarvam.anyad.yathā.stutam./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-14) parimita.śasya.eka.ahaḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-15) sa.yady.ubhaya.sāmā.yat.pavamāne.tasya.yonir.anurūpaḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-16) yoni.sthāna.eva.enām.anyatra.śaṃset./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-17) ūrdhva.dhāyyāyā.yoni.sthānam./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-18) aneka.ānantarye.sakṛt.pṛthag.vā.āhvānam./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-19) evam.ūrdhvam.indra.nihavāt.pragāthānām./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-20) yad.vāvāna.iti.dhāyyā./.pibā.sutasya.rasina.iti.sāma.pagāthaḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-21) indrasya.nu.vīryāṇi.ity.etasminn.aindrīm.nividam.dadhyāt./ (soma: sutyā day: midday: niṣkevalya.śastra)(the most important hymn in the midday offeriṅg. mylius.p.306.n.127.)(AsvSS_5.15-22) anubrāhmaṇam.vā.svaraḥ./.uktham.vāci.indrāya.upaśṛṇvate.tvā.iti.śastvā.japet./.pibā.somam.indra.mandatu.tvā.iti.yājyā./ (soma: sutyā day: midday: niṣkevalya.śastra)(AsvSS_5.15-23) hotrakāṇām.kayā.naś.citra.ābhuvat.kayā.tvam.na.ūtyā.kas.tam.indra.tvā.vasum.sadyo.ha.jāta.evā.tvām.indra.uśann.u.ṣu.ṇaḥ.sumanā.upāka.iti.yājyā./ (soma: sutyā day: midday: hotraka.śastras)(AsvSS_5.16-1) tarobhir.vo.vidadvasum.taraṇir.it.siṣāsati.iti.pragāthau.stotriya.anurūpā.ud.inv.asya.ricyate.bhūya.id.imām.ū.ṣv.ity.apottamām.uddharet.sarvatra.pibā.vardhasva.tava.dyā.sutāsa.iti.yājyā./ (soma: sutyā day: midday: hotraka.śastras)(AsvSS_5.16-2) atha.tṛtīya.savanam.uttama.svareṇa./ (soma: sutyā day: eveniṅg: āditya.graha.etc.)(AsvSS_5.17-1) āditya.graheṇa.caranti./ (soma: sutyā day: eveniṅg: āditya.graha.etc.)(AsvSS_5.17-2) ādityānām.avasā.nūtanena.hotā.yakṣad.ādityān.priyān.priya.dhāmna.ādityāso.aditir.mādayantām.iti./.na.etam.graham.īkṣeta.hūyamānam./ (soma: sutyā day: eveniṅg: āditya.graha.etc.)(AsvSS_5.17-3) stuta.ārbhave.pavamāne.vihṛtya.aṅgārān.manotā.ādi.paśv.iḷā.antam.paśu.karma.kṛtvā.puroḷāśa.ādy.uktam.ā.nārāśaṃsa.sādanāt./ (soma: sutyā day: eveniṅg: āditya.graha.etc.)(AsvSS_5.17-4) sanneṣu.mṛdiṣṭhāt.puroḷāśasya.tisras.tisraḥ.piṇḍyo.dakṣiṇataḥ.pratisvam.camasebhyaḥ.svebhyaḥ.pitṛbhya.upāsyeyur.atra.pitaro.mādayadhvam.yathā.bhāgam.āvṛṣāyadhvam.iti./ (soma: sutyā day: eveniṅg: āditya.graha.etc.)(AsvSS_5.17-5) savya.āvṛta.āgnīdhrīyam.prāpya.havir.ucchiṣṭam.sarve.prāśnīyuḥ./ (soma: sutyā day: eveniṅg: āditya.graha.etc.)(AsvSS_5.17-6) abhūd.devaḥ.savitā.vandyo.nu.no.hotā.yakṣad.devam.savitāram.damūnā.devaḥ.savitā.vareṇyo.dadhad.ratnā.dakṣa.pitṛbhya.āyuni./.pibāt.somam.amadann.enam.iṣṭayaḥ.parjmā.cid.ramate.asya.dharmaṇi.iti.vaṣaṭ.kṛte.hotā.vaiśvadeva.śastram.śaṃset./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-2) sarvā.diśo.dhyāyet.śaṃsiṣyan./.yasyām.dveṣyo.na.tām./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-3) adhvaryo.śo.śoṃsāvom.iti.tṛtīya.savane.śastra.ādiṣv.āvāhaḥ./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-4) tat.savitur.vṛṇīmahe.aghāno.deva.savitar.iti.vaiśvadevasya.pratipad.anucarāv./.abhūd.deva.ekayā.ca.daśabhiś.ca.svabhūte.dvābhyām.iṣṭaye.viṃśatyā.ca./.tisṛbhiś.ca.vahase.triṃśatā.ca.niyudbhir.vāyav.iha.tā.vimuñca./.pra.dyāvā.iti.dairghatamasam.surūpa.kṛtnum.ūtaye.takṣan.ratham.ayam.venaś.codayat.pṛśni.garbhā.yebhyo.mātā.madhumat.pinvate.paya.evā.pitre.viśva.devāya.vṛṣṇa.ā.no.bhadrāḥ.kratavo.yantu.viśvata.iti.nava.vaiśvadevam./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-5) vaiśva.deva.āgni.mārutayoḥ.sūkteṣu.sāvitra.ādi.nivido.dadhyāt./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-6) catasro.vaiśvadeve./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-7) uttarās.tisra.uttare./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-8) sūktānām.tadd.hi.daivatam./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(.nivid.)(AsvSS_5.18-9) daivatena.sūkta.antaḥ./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-10) dhāyyāś.ca.atra.eka.pātinīḥ./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-11) aditir.dyaur.aditir.antarikṣam.iti.paridadhyāt.sarvatra.vaiśva.deve.dviḥ.paccho.ardharcaśaḥ.sakṛd.bhūmim.upaspṛśan./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-12) uktham.vāci.indrāya.devebhya.ā.śrutyai.tvā.iti.śastvā.japet./.viśve.devāḥ.śṛṇuta.imam.havam.ma.iti.yājyā./ (soma: sutyā day: eveniṅg: sāvitra.graha.etc.)(AsvSS_5.18-13) tvam.soma.pitṛbhiḥ.saṃvidāna.iti.saumyasya.yājyā./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-1) tam.ghṛta.yājyābhyām.upāṃśu.ubhayataḥ.pariyajanti./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-2) ghṛta.āhavano.ghṛta.pṛṣṭho.agnir.ghṛte.śrito.ghṛtam.v.asya.dhāma./.ghṛta.pruṣas.tvā.harito.vahantu.ghṛtam.piban.yajasi.deva.devān.iti.purastāt./.uru.viṣṇo.vikramasva.uru.kṣayāya.nas.kṛdhi./.ghṛtam.ghṛta.yone.piba.pra.pra.yajña.patim.tira.ity.upariṣṭāt./.anyatarataś.ced.agnā.viṣṇū.mahi.dhāma.priyam.vām.ity.upāṃśv.eva./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-3) āhṛtam.saumyam.pūrvam.udgātṛbhyo.gṛhītvā.avekṣeta./.yat.te.cakṣur.divi.yat.suparṇe.yena.eka.rājyam.ajayo.hi.nā./.dīrgham.yac.cakṣur.aditer.anantam.somo.nṛ.cakṣā.mayi.tad.dadhātv.iti./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-4) apaśyan.hṛdi.spṛk.kratuspṛg.varcodhā.varco.asmāsu.dhehi./.yan.me.mano.yamam.gatam.yad.vā.me.aparāgatam./.rājñā.somena.tad.vayam.asmāsu.dhārayāmasi./.bhadram.karṇebhiḥ.śṛṇuyāma.devān.iti.ca./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-5) aṅguṣṭha.upakaniṣṭhikābhyām.ājyena.akṣiṇī.ājya.chandogebhyaḥ.prayacchet./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-6) vihṛteṣu.śālākeṣv.āgnīdhraḥ.pātnīvatasya.yajaty.aibhir.agne.saratham.yāhy.arvān.ity.upāṃśv.eva./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-7) neṣṭāram.visaṃsthita.saṃcareṇa.anuprapadya.tasya.upastha.upaviśya.bhakṣayet./ (soma: sutyā day: eveniṅg: saumya.caru)(AsvSS_5.19-8) atha.yathā.itam./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-1) svabhyagram.āgni.mārutam./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-2) tasya.ādyām.paccha.ṛgavānam.pacchaḥ.śasyā.cet./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-3) ardharcaśa.itarām./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-4) saṃtānam.uttamena.vacanena./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-5) vaiśvānarāya.pṛthu.pājase.śam.naḥ.karaty.arvate.pra.tvakṣasaḥ.pratavaso.yajñā.yajñā.vo.agnaye.devo.vo.draviṇodā.iti.pragāthau.stotriya.anurūpau./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-6a) pratavyasīm.tavyasīm.āpo.hi.ṣṭha.iti.tisro.viyatam.apa.upaspṛśann.anvārabdheṣv.apāvṛta.śiraksa.idam.ādi.prati.pratīkam.āhvānam.uta.no.ahir.budhnyaḥ.śṛṇotu.devānām.patnīr.uśatīr.avantu.na.iti.dve.rākām.aham.iti.dve./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-6b) pāvīravī.kanyā.citrāyur.imam.yama.prastaram.ā.hi.sīda.mātalī.kavyair.yamo.aṅgirobhir.udīratām.avara.utparāsa.āham.pitṝn.suvidatrān.avitsi.idam.pitṛbhyo.namo.astv.adya.svāduṣ.kilāyam.iti.catasro./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-6c) madhye.ca.āhvānam.madāmo.daiva.modāmo.daivom.ity.āsām.pratigarau.yayor.ojasā.skabhitā.rajāṃsi.vīrybhir.vīratamā.śaviṣṭhā./.yāpatyete.apratītā.sahobhir.(.yau.patyete.apratītau.sahobhir.).viṣṇū.agan.varuṇā.pūrva.hūtau./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-6d) viṣṇor.nu.kam.vīryāṇi.pravocam.tantum.tanvan.rajasor.bhānuman.vihy.evā.na.indro.maghavā.virapśi.iti.paridadhyāt./.bhūmim.upaspṛśan./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-6e) uttamena.vacanena.dhruva.avanayanam.kāṅkṣet./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-7) uktham.vāci.indrāya.devebhya.āśrutāya.tvā.iti.śastvā.japet./.agne.marudbhiḥ.śubhayadbhir.ṛkvabhir.iti.yājyā./.ity.anto.agniṣṭomo.agniṣṭomaḥ./ (soma: sutyā day: eveniṅg: āgni.māruta.śastra)(AsvSS_5.20-8) ukthe.tu.hotrakāṇām./ (soma: ukthya)(AsvSS_6.1-1) ehy.ū.ṣu.bruvāṇi.ta.āgnir.agāmi.bhārataś.carṣaṇī.dhṛtam.astabhnād.yām.asura.iti.tṛcāv.indrā.varuṇā.yuvam.āvām.rājānāv.indrā.varuṇā.madhumattamasya.iti.yājyā./ (soma: ukthya)(AsvSS_6.1-2a) vayam.u.tvām.apūrvya.yo.na.idam.idam.purā.iti.pragāthau.sarvāḥ.kakubhaḥ.pramanhiṣṭhāya.udapruto.acchāma.indram.bṛhaspate.yuvam.indraś.ca.vasva.iti.yājyā./ (soma: ukthya)(AsvSS_6.1-2b) adhā.hīndra.girvaṇa.iyanta.indra.girvaṇa.kratur.janitrī.(.ṛtur.janitrī.).nū.marto.bhavā.mitraḥ.sa.vām.karmaṇā.indrā.viṣṇū.madapatī.madānām.iti.yājyā./ (soma: ukthya)(AsvSS_6.1-2c) ity.anta.ukthyaḥ./ (soma: ukthya)(AsvSS_6.1-3) atha.ṣoḷaśī./ (soma: soḷaśin)(AsvSS_6.2-1) asāvi.soma.indra.ta.iti.stotriya.anurūpau./ (soma: soḷaśin)(AsvSS_6.2-2) ā.tvā.vahantu.haraya.iti.tisro.gāyatryaḥ./ (soma: soḷaśin)(AsvSS_6.2-3) upo.ṣu.śṛṇuhī.giraḥ.susaṃdṛśam.tvā.vayam.maghavann.ity.ekā.dve.ca.paṅktī./ (soma: soḷaśin)(AsvSS_6.2-4) yad.indra.pṛtanā.ājye.ayam.te.astu.haryata.ity.auṣṇiha.bārhatau.tṛcau./.ā.dhūrṣv.asmā.iti.dvipadā./ (soma: soḷaśin)(AsvSS_6.2-5) brahman.vīra.brahma.kṛtim.juṣāṇa.iti.triṣṭup./.eṣa.brahmā.ya.ṛtviya.indro.nāma.śruto.gṛṇe./.visrutayo.yathā.patha.indra.tvadyanti.śatayaḥ./ (soma: soḷaśin)(AsvSS_6.2-6a) tvām.it.śavasas.pate.yanti.giro.na.samyata.iti.tisro.dvipadāḥ./.pra.te.mahe.vidadhe.śaṃsiṣam.harī.iti.tisro.jagatyaḥ./.trikadrukeṣu.mahiṣo.yavāśiram.pro.ṣv.asmai.puroratham.iti.tṛcāv.aticchandasau./ (soma: soḷaśin)(AsvSS_6.2-6b) pacchaḥ.pūrvam.dvedhā.kāram./ (soma: soḷaśin)(AsvSS_6.2-7) uttaram.anuṣṭub.gāyatrī.kāram./ (soma: soḷaśin)(AsvSS_6.2-8) pra.cetana.pra.cetayāhi.piba.matsva.kratucchanda.ṛtam.bṛhat.sumna.ādhehi.no.vasav.ity.anuṣṭup./.pra.pravas.triṣṭubham.iṣam.arcatam.prārcata.yo.vyatīṃr.aphāṇayad.itīti.tṛcā.ānuṣṭubhāḥ./ (soma: soḷaśin)(AsvSS_6.2-9) uttamasya.uttamām.śiṣṭvā.uttamām.nividam.dadhyāt./ (soma: soḷaśin)(AsvSS_6.2-10) liṅgaiḥ.pada.anupūrvam.vyākhyāsyāmo.matsad.ahim.vṛtram.apām.jinvad.udāryam.udyām.divi.samudram.parvatān.iha./ (soma: soḷaśin)(AsvSS_6.2-11) ud.yad.bradhnasya.viṣṭapam.iti.paridhānīyā./.evā.hy.eva.evā.hi.indram./.evā.hi.śakro.vaśīhi.śakra.iti.japitvā./.apāḥ.pūrveṣām.harivaḥ.sutānām.iti.yajati./ (soma: soḷaśin)(AsvSS_6.2-12) vihṛtasya.indra.juṣasva.pravaha.ā.yāhi.śūra.harī.iha./.pibā.sutasya.matir.namadhvaś.cakānaś.cārur.madāya./.indra.jaṭharam.navyam.na.pṛṇasva.madhor.divo.na./ (soma: soḷaśin)(AsvSS_6.3-1a) asya.sutasya.svarṇa.upa.tvā.madāḥ.suvoco.asthuḥ./.indras.turāṣāṇ.mitro.na.jaghāna.vṛtram.yatir.na./.bibheda.balam.bhṛgur.na.sasāhe.śatrūn.made.somasya./ (soma: soḷaśin)(AsvSS_6.3-1b) śrudhī.havam.na.indro.na.giro.juṣasva.vajī.na./.indra.sayugbhir.didyum.namatsvāmadāya.maheraṇāya./.ātmā.viśantu.kavir.na.sutāsa.indra.tvaṣṭā.na./ (soma: soḷaśin)(AsvSS_6.3-1c) pṛṇasva.kukṣī.somo.nāviḍḍhi.śūra.dhiyā.hi.yā.naḥ.sādhur.na.gṛdhnur.ṛbhur.nāsteva.śūraś.camaso.na./.yāteva.bhīmo.viṣṇur.na.tv.eṣaḥ.samat.sukratur.na.iti.stotriya.anurūpau./ (soma: soḷaśin)(AsvSS_6.3-1d) ūrdhvam.stotriya.anurūpābhyām.tad.eva.śasyam.viharet./ (soma: soḷaśin)(AsvSS_6.3-2) pādān.vyavadhāya.ardharcaśaḥ.śaṃset./ (soma: soḷaśin)(AsvSS_6.3-3) pūrvāsām.pūrvāṇi.padāni./ (soma: soḷaśin)(AsvSS_6.3-4) gāyatryaḥ.paṅktibhiḥ./ (soma: soḷaśin)(AsvSS_6.3-5) paṅktīnām.tu.dve.dve.śiṣyete.tābhyām.praṇuyāt./ (soma: soḷaśin)(AsvSS_6.3-6) uṣṇiho.bṛhatībhir.uṣṇihān.tu.uttamān.pādān.dvau.kuryāt./ (soma: soḷaśin)(AsvSS_6.3-7) catur.akṣaram.ādyam./ (soma: soḷaśin)(AsvSS_6.3-8) dvipadāś.caturdhā.kṛtvā.prathamām.triṣṭubha.uttarā.jagatībhiḥ./ (soma: soḷaśin)(AsvSS_6.3-9) uttamāyāś.caturtham.akṣaram.antyam.pūrvasya.ādyam.uttarasya./ (soma: soḷaśin)(AsvSS_6.3-10) dvitīya.ttīyayos.tṛtīyayoḥ.pādayor.avasānata.upadadhyāt./.pracetana.iti.pūrvasyām.pracetaya.ity.utttarasyām./ (soma: soḷaśin)(AsvSS_6.3-11) uttarāsv.itarān.pādān.ṣaṣṭhān.kṛtvā.anuṣṭup.kāram.śaṃset./ (soma: soḷaśin)(AsvSS_6.3-12) ūrdhvam.stotriya.anurūpābhyām.āto.vihṛtaḥ./ (soma: soḷaśin)(AsvSS_6.3-13) tatra.pratigara.othāmo.daivamade.madāso.daivom.atha.iti./ (soma: soḷaśin)(AsvSS_6.3-14) yājyām.japena.upasṛjet./ (soma: soḷaśin)(AsvSS_6.3-15) evā.hy.evāpāḥ.pūrveṣām.harivaḥ.sutama.evāhi.indrān.atho.idam.savanam.kevalam.te./.evā.hi.śakro.mamaddhi.somam.madhumantam.indra.vaśīhi.śakraḥ.saprāvṛṣam.jaṭhara.āvṛṣasva.iti./ (soma: soḷaśin)(AsvSS_6.3-16) samānam.anyat./ (soma: soḷaśin)(AsvSS_6.3-17) stotriyāya.nivide.paridhānīyāyā.ity.āhāvaḥ./ (soma: soḷaśin)(AsvSS_6.3-18) āhutam.ṣoḷaśi.pātram.samupahāvam.bhakṣayanti./ (soma: soḷaśin)(AsvSS_6.3-19) gharme.ca.bhakṣiṇaḥ./ (soma: soḷaśin)(AsvSS_6.3-20) maitrā.varuṇas.trayaś.chandogāḥ./ (soma: soḷaśin)(AsvSS_6.3-21) indra.ṣoḷaśinn.ojasviṃs.tvam.deveṣv.asy.ojasvantam.mām.āyuṣmantam.varcasvantam.manuṣyeṣu.kuru./.tasya.ta.indr.apītasya.anuṣṭup.chandasa.upahūtasya.upahūto.bhakṣayāmi.iti.bhakṣa.japaḥ./ (soma: soḷaśin)(AsvSS_6.3-23) atirātre.paryāyāṇām.uktaḥ.śasya.upeto.hotur.api.yathā.hotrakāṇām./ (soma: atirātra: paryāyas)(AsvSS_6.4-1) prathame.paryāye.hotur.ādyām.varjayitvā.pratyṛcam.stotriya.anurūpeṣu.prathamāni.padāni.dvir.uktvā.avasyanti./ (soma: atirātra: paryāyas)(AsvSS_6.4-2) śiṣṭe.samasitvā.praṇuvanti./ (soma: atirātra: paryāyas)(AsvSS_6.4-3) sarve.sarvāsām.madhye.madhyamāni.pratyādāya.ṛg.antaiḥ.praṇuvanti./ (soma: atirātra: paryāyas)(AsvSS_6.4-4) uttamāny.uttame./ (soma: atirātra: paryāyas)(AsvSS_6.4-5) catur.akṣarāṇi.tv.acchāvākaḥ./ (soma: atirātra: paryāyas)(AsvSS_6.4-6) catuḥ.śastrāḥ.paryāyāḥ./ (soma: atirātra: paryāyas)(AsvSS_6.4-7) hotur.ādyam./ (soma: atirātra: paryāyas)(AsvSS_6.4-8) yājyābhyaḥ.pūrve.paryāsāḥ./ (soma: atirātra: paryāyas)(AsvSS_6.4-9) pāntam.ā.vo.andhaso.apād.u.śipry.andhasas.tyam.u.vaḥ.satrāham.iti.sūkta.śeṣo.abiḥ.tyam.meṣam.adhvaryavo.bharata.indrāya.somam.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10a) pra.va.indrāya.mādanam.prakṛtāny.ṛjīṣiṇaḥ.pratiśrutāya.vo.dhṛṣad.iti.pañcadaśa.divaś.cid.asya.iti.paryāsaḥ.sa.no.navyebhir.iti.ca.asya.made.puru.varpāṃsi.vidvān.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10b) vayam.u.tvā.tad.id.arthā.vayam.indra.tvāyavo.abhi.vārtrahatyāya.ity.uttamām.uddhared.indro.aṅga.mahad.bhayam.abhi.ny.ū.ṣu.vācam.apsu.dhūtasya.harivaḥ.piba.iha.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10c) indrāya.madvane.sutam.indram.id.gāthino.bṛhad.endra.sānasim.eto.nv.indram.stavāma.īśānam.mā.no.asmin.maghavann.indrma.piba.tubhyam.suto.madāya.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10d) ayam.ta.indra.somo.ayam.te.mānuṣe.jana.ud.ghed.abhi.ity.uttamām.uddhared.aham.bhuvam.apāyy.asya.andhaso.madāya.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10e) ā.tū.na.indra.kṣumantam.ā.pra.drava.parāvato.na.hy.anyam.baḷākaram.ity.aṣṭāv.īṅkhayantīr.aham.dām.pātā.sutam.indro.astu.somam.hantā.vṛtram.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10f) abhi.tvā.vṛṣabhā.sute.abhi.pragopatim.girā.ā.tū.na.indra.madṛyag.iti.sūkte.aśvāvati.progrām.pītim.vṛṣṇa.iyarmi.satyām.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10g) idam.vaso.sutam.andha.indrehi.matsy.andhasaḥ.pra.saṃrājam.upakramasva.ā.bhara.dhṛṣatā.tad.asmai.navyam.asya.piba.yasya.jajñāna.indra.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10h) idam.hy.anv.ojasā.mahān.indro.ya.ojasā.samasya.manyave.viśa.iti.dvi.catvāriṃśad.viśvajite.tiṣṭhā.harī.ratha.āyujyamānā.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10i) ā.tv.etā.niṣīdata.ā.tv.ā.śatrav.ā.gahi.nakir.indra.tvad.uttara.ity.uttamām.uddharet.śrat.te.dadhāmi.idam.tyat.pātram.indra.pānam.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10j) yoge.yoge.tavastaram.yuñjanti.bradhnam.aruṣam.yad.indra.aham.pra.te.maha.ūtī.śacīvas.tava.vīryeṇa.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10k) indraḥ.suteṣu.someṣu.ya.indra.soma.pātama.ā.ghā.ye.agnim.indhata.iti.saptadaśa.ya.indra.camaseṣv.ā.somaḥ.pra.vaḥ.satām.pro.droṇe.harayaḥ.karmāgmann.iti.yājyā./ (soma: atirātra: paryāyas)(AsvSS_6.4-10l) iti.paryāyāḥ./ (soma: atirātra: paryāyas)(AsvSS_6.4-11) paryāsa.varjam.gāyatrāh/ (soma: atirātra: paryāyas)(AsvSS_6.4-12) saṃsthiteṣv.āśvināya.stuvate./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-1) śaṃsiṣyan.visaṃsthita.saṃcareṇa.niṣkramya.āgnīdhrīye.jānv.ācya.āhutīr.juhuyād.agnir.ajvī.gāyatreṇa.chandasā.tam.aśyāantam.anvārabhe.tasmai.mām.avatu.tasmai.svāhā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-2a) uṣā.ajvinī.traiṣṭubhena.chandasā.tām.aśyāntām.anvārabhe.tasyai.mām.avatu.tasya.svāhā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-2b) aśvināv.ajvinau.jāgatena.chandasā.tāv.aśyāntāv.anvārabhe.tābhyām.mām.avatu.tābhyām.svāhā./.baṇ.mahān.asi.sūrya.iti.dvābhyām.indram.vo.viśvatas.pari.iti.ca./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-2c) prāśya.ājya.śeṣam.apa.upaspṛśann.ācāmed.vijñāyate.deva.ratho.vā.eṣa.yad.hotā.nākṣamadbhiḥ.karavāṇi.iti./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-3) prāśya.pratiprasṛpya.paścāt.svasya.dhiṣṇyasya.upaviśet.samasta.jaṅgha.ūrur.aratnibhyām.jānubhyām.ca.upastham.kṛtvā.yathā.śakunir.utpatiṣyan./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-4) upastha.kṛtas.tv.eva.āśvinam.śaṃset./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-5) agnir.hotā.gṛhapatiḥ.sa.rājā.iti.pratipad.ekapātinī.pacchaḥ./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-6) etayā.āgneyam.gāyatram.upasaṃtanuyāt./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-7) prātar.anuvāka.nyāyena.tasya.eva.samāmnāyasya.sahasra.avamam.odetoḥ.śaṃset./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-8) bārhatās.trayas.tṛcā.stotriyāḥ.pragāthā.vā.tān.purastād.anudaivatam.svasya.chandaso.yathā.stutam.śaṃset./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-9) yeṣu.vā.anyeṣu./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-10) paccho.dvipadāh/ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-11) upasaṃtanuyād.eka.padāḥ./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-12) tābhyaś.ca.uttarāḥ./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-13) vicchandasa.uddharet./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-14) api.vā.tan.nyāyena.śaṃsanam./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-15) na.tu.paccho.anyās.triṣṭub.jagatībhyaḥ./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-16) pāṅktena.udite.sauryāṇi.pratipadyate./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-17) sūryo.no.diva.ud.u.tyam.jāta.vedasam.iti.nava.citram.devānām.namo.mitrasya.indra.kratum.na.ā.bhara./.abhi.tvā.śūra.nonumo.bahavaḥ.sūra.cakṣasa.iti.pragāthā.mahī.dyauḥ.pṛthivī.ca.nas.te.hi.dyāvā.pṛthivī.viśva.śambhuvā./.viśvasya.devī.mṛcayasya.janmano.anayā.roṣāti.na.grabhad.iti.dvipadā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-18) bṛhaspate.ati.yad.aryo.arhād.iti.paridhānīyā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-19) pratipade.paridhānīyāyā.ity.āhāvaḥ./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-20) bṛhat.sāma.cet.tasya.yonim.pragātheṣu.dvitīyām.tṛtīyām.vā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-21) na.vā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-22) āśvinena.graheṇa.sapuroḷāśena.caranti./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-23) ime.somāsas.tiro.ahnyāsas.tīvrās.tiṣṭhanti.pītaye.yuvābhyām./.haviṣmatā.nāsatyā.rathena.ā.ātam.upabhūṣatam.pibadhyā.ity.anuvākyā./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-22) hotā.yakṣad.aśvinā.somānām.tiro.ahnyānām.iti.praiṣaḥ./.pra.vām.andhāṃsi.madyāny.asthur.ubhā.pibatam.aśvinā.iti.yājye.adhyardhām.anvavānam./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-24) yady.ettasya.puroḷāśasya.sviṣṭakṛtā.careyuḥ./.puroḷā.agne.pacato.agne.vṛdhāna.āhutam.iti.samyājye./ (soma: atirātra: saṃdhi.stotra: āśvina.śastra)(AsvSS_6.5-25) yadi.paryāyāna.bhivyucchet.sarvebhya.ekam.sambhareyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.6-1) prathamād.hotā.dvitīyān.maitrāvaruṇo.brāhmaṇācchaṃsī.ca.uttamād.acchāvākaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.6-2) dvau.cet.dvau.prathamāt.dvā.uttamāt./ (soma: soma.prāyaś.citta)(AsvSS_6.6-3) api.vā.sarve.syuḥ.stoma.nirhrastāḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.6-4) ūrdhvam.stotriya.anurūpebhyaḥ.prathama.uttamāṃs.tṛcān.śaṃseyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.6-5) nirhrāsa.eva.ekasmin./ (soma: soma.prāyaś.citta)(AsvSS_6.6-6) hotṛ.varjam.ity.eke./ (soma: soma.prāyaś.citta)(AsvSS_6.6-7) āśvināya.eka.stotriyo.agne.vivasvad.uṣasa.iti./ (soma: soma.prāyaś.citta)(AsvSS_6.6-8) tam.purastād.anudaivatam.svasya.chandaso.yathā.stutam.śaṃset./ (soma: soma.prāyaś.citta)(AsvSS_6.6-9) trīṇi.ṣaṣṭi.śatāny.āśvinam./ (soma: soma.prāyaś.citta)(AsvSS_6.6-10) vimatānām.prasava.samnipāte.saṃsave.anantarhiteṣu.nadyā.vā.parvatena.vā./ (soma: soma.prāyaś.citta)(AsvSS_6.6-11) apy.eke.antarhiteṣv.api./ (soma: soma.prāyaś.citta)(AsvSS_6.6-12) tathā.sati.saṃtvarā.devatā.āvāhanāt./ (soma: soma.prāyaś.citta)(AsvSS_6.6-13) kayā.śubhā.iti.ca.marutvatīye.purastāt.sūktasya.śaṃset./ (soma: soma.prāyaś.citta)(AsvSS_6.6-14) yo.jāta.eva.iti.niṣkevalye./ (soma: soma.prāyaś.citta)(AsvSS_6.6-15) mama.agne.varca.iti.vaiśvadeva.sūktasya./ (soma: soma.prāyaś.citta)(AsvSS_6.6-16) api.vā.eteṣv.eva.nivido.dadhyād.uddhared.itarāṇi./ (soma: soma.prāyaś.citta)(AsvSS_6.6-17) sthānam.cen.nivido.atiharen.mā.pragāma.iti.purastāt.sūktam.śastvā.anyasmiṃs.tad.daivate.dadhyāt./ (soma: soma.prāyaś.citta)(AsvSS_6.6-18) soma.atireke.stuta.śastra.upajanaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.7-1) prātaḥ.savane.asti.somo.ayam.suto.gaur.dhayati.marutām.iti.stotriya.anurūpau./.mahān.indro.ya.ojasā.ato.devā.avantu.na.ity.aindrībhir.vaiṣṇavībhiś.ca.stomam.atiśasya.aindryā.yajet./ (soma: soma.prāyaś.citta)(AsvSS_6.7-2) vaiṣṇavyā.vā./ (soma: soma.prāyaś.citta)(AsvSS_6.7-3) aindrā.vaiṣṇavyā.iti.gāṇagārir.daivata.pradhānatvāt./ (soma: soma.prāyaś.citta)(AsvSS_6.7-4) sam.vām.karmaṇā.sam.iṣā.hinomi.iti./ (soma: soma.prāyaś.citta)(AsvSS_6.7-5) mādhyaṃdine.baṇ.mahān.asi.sūrya.ud.u.tyad.darśatam.vapur.iti.pragāthau.stotriya.anurūpau./.mahān.indro.nṛvad.viṣṇor.nu.kam.yā.viśvāsām.janitārā.matīnām.iti.yājyā./ (soma: soma.prāyaś.citta)(AsvSS_6.7-6) tṛtīya.savana.uttara.uttarām.saṃsthām.upeyur.ā.atirātrāt./ (soma: soma.prāyaś.citta)(AsvSS_6.7-7) atirātrāc.cet.pra.tat.te.adya.śipiviṣṭa.nāma.pra.tad.viṣṇus.tava.te.vīryeṇa.iti.stotriya.anurūpau./.mādhyaṃdinena.śeṣaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.7-8) tveṣam.itthā.samaraṇam.śimīvator.iti.vā.yājyā./ (soma: soma.prāyaś.citta)(AsvSS_6.7-9) krīte.rājani.naṣṭe.dagdhe.vā./ (soma: soma.prāyaś.citta)(AsvSS_6.8-1) apidadhāni.sado.havir.dhānāy.anāvṛtā.kriyeran./ (soma: soma.prāyaś.citta)(AsvSS_6.8-2) āvṛtā.vā./ (soma: soma.prāyaś.citta)(AsvSS_6.8-3) anyam.rājānam.abhiṣuṇuyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.8-4) anadhigame.pūtīkān.phālgunāni./ (soma: soma.prāyaś.citta)(AsvSS_6.8-5) anyā.vā.oṣadhayaḥ.pūtīkaiḥ.saha./ (soma: soma.prāyaś.citta)(AsvSS_6.8-6) prāyaś.cittam.vā.hutvā.uttaram.ārabheta./ (soma: soma.prāyaś.citta)(AsvSS_6.8-7) sutyā.sūktam.eva.manyeta./ (soma: soma.prāyaś.citta)(AsvSS_6.8-8) pratidhuk.prātaḥ.savane./ (soma: soma.prāyaś.citta)(AsvSS_6.8-9) śṛtam.mādhyaṃdine./ (soma: soma.prāyaś.citta)(AsvSS_6.8-10) dadhi.tṛtīya.savane./ (soma: soma.prāyaś.citta)(AsvSS_6.8-11) śrāyantīyam.brahma.sāma.yadi.phālgunāni.vāravantīyam.yajñā.yajñīyasya.sthāne./ (soma: soma.prāyaś.citta)(AsvSS_6.8-12) eka.dakṣiṇam.yajñam.saṃsthāpya.udavasāya.punar.yajeta./ (soma: soma.prāyaś.citta)(AsvSS_6.8-14) tasmin.pūrvasya.dakṣiṇā.dadyāt./ (soma: soma.prāyaś.citta)(AsvSS_6.8-15) soma.adhigame.prakṛtyā./ (soma: soma.prāyaś.citta)(AsvSS_6.8-16) dīkṣitānām.upatāpe.parihite.prātar.anuvāke.anupākṛte.vā.puṣṭipate.puṣṭiś.cakṣuṣe.cakṣuḥ.prāṇāya.prāṇam.tmane.tmānam.vāce.vācam.asmai.punar.dehi.svāhā.iti.brahma.āhutim.hutvā.śīta.uṣṇā.apaḥ.samānīya.eka.viṃśatim.tāsu.yavān.kuśa.piñjūlāṃś.ca.avadhāya.tābhir.adbhir.ab.artham.kurvīta./ (soma: soma.prāyaś.citta)(AsvSS_6.9-1a) tābhir.enam.āplāvayej.jīvānām.asthatā./.imam.amum.jīvayata.jīvikānām.asthatā./.imam.amum.jīvayata.sam.jīvānām.asthatā./.imam.amum.saṃjīvayata.saṃjīvikānām.asthatā./.imam.amum.saṃjīvayata.ity.oṣadhi.sūktena.ca./ (soma: soma.prāyaś.citta)(AsvSS_6.9-1b) āplāvya.anumṛjet./ (soma: soma.prāyaś.citta)(AsvSS_6.9-2) upāṃśv.antaryāmau.te.prāṇa.apānau.pātāmasā.upāṃśu.savanas.te.vyānam.pātv.asāv.aindra.vāyavas.te.vācam.pātv.asau.maitrāvaruṇas.te.cakṣuṣī.pātv.asāv.āśvinas.te.śrotram.pātv.asāv.āgrayaṇas.te.dakṣa.kratū.pātv.asā.ukthas.te.aṅgāni.pātv.asau.dhruvas.ta.āyuḥ.pātv.asāv.iti./ (soma: soma.prāyaś.citta)(AsvSS_6.9-3) yathā.āsanam.anuparikramaṇam./ (soma: soma.prāyaś.citta)(AsvSS_6.9-4) trātāram.indram.avitāram.indram.iti.tārkṣya.ādiḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.9-5) yady.apy.anyad.aikāhikād.vaiśvadevam.svasty.ātreye.nividam.dadhyāt./ (soma: soma.prāyaś.citta)(AsvSS_6.9-6) prakṛtyā.agade./ (soma: soma.prāyaś.citta)(AsvSS_6.9-7) saṃsthite.tīrthena.nirhṛtya.avabhṛthe.preta.alaṃkārān.kurvanti./ (soma: soma.prāyaś.citta)(AsvSS_6.10-1) keśa.śmaśru.loma.nakhāni.vāpayanti./ (soma: soma.prāyaś.citta)(AsvSS_6.10-2) naladena.anulimpanti./ (soma: soma.prāyaś.citta)(AsvSS_6.10-3) nalada.mālām.pratimuñcanti./ (soma: soma.prāyaś.citta)(AsvSS_6.10-4) niḥpurīṣam.eke.kṛtvā.pṛṣad.ājyam.pūrayanti./ (soma: soma.prāyaś.citta)(AsvSS_6.10-5) ahatasya.vāsasaḥ.pāśataḥ.pāda.mātram.avacchidya.prorṇuvanti.pratyag.daśena.āviḥ.pādam./ (soma: soma.prāyaś.citta)(AsvSS_6.10-6) avacchedam.asya.putrā.amā.kurvīran./ (soma: soma.prāyaś.citta)(AsvSS_6.10-7) agnīn.asya.samāropya.dakṣiṇato.bahir.vedi.daheyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-8) āhāryeṇa.anāhita.agnim./ (soma: soma.prāyaś.citta)(AsvSS_6.10-9) patnīm.ca./ (soma: soma.prāyaś.citta)(AsvSS_6.10-10) pratyetya.ahaḥ.samāpayeyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-11) prātar.anabhyāsam.anabhikiṃkṛtāni.śastra.anuvacana.abhiṣṭavana.saṃstavanāni./ (soma: soma.prāyaś.citta)(AsvSS_6.10-12) purā.graha.grahaṇāt.tīrthena.niṣkramya.triḥ.prasavyam.āyatanam.parītya.paryupaviśanti./ (soma: soma.prāyaś.citta)(AsvSS_6.10-13) paścād.hotā./ (soma: soma.prāyaś.citta)(AsvSS_6.10-14) uttaro.adhvaryuḥ./.tasya.paścāt.chandogāḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-15) ā.ayam.gauḥ.pṛśnir.akramīd.ity.upāṃśu.stuvate./ (soma: soma.prāyaś.citta)(AsvSS_6.10-16) stute.hotā.prasavyam.āyatanam.parivrajan.stotriyam.anudraved.apraṇuvan./ (soma: soma.prāyaś.citta)(AsvSS_6.10-17) yāmīś.ca./ (soma: soma.prāyaś.citta)(AsvSS_6.10-18) prehi.prehi.pathibhiḥ.pūrvebhir.iti.pañcānām.tṛtīyam.uddharet./.mā.enam.agne.vi.daho.mābhi.śoca.iti.ṣaṭ./.pūṣā.tvetaś.cyāvayatu.pra.vidvān.iti.catasra.upasarpa.mātaram.bhūmim.etām.iti.catasraḥ.soma.ekebhyaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-19) urūṇasāv.asutṛpā.udumbalāv.iti.ca.samāpya./.saṃcitya.tīrthena.prapādya.yathā.āsanam.āsādayeyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-20) bhakṣeṣu.prāṇa.bhakṣān.bhakṣayitvā.dakṣiṇe.mārjālīye.ninayeyuḥ./.dakṣiṇasyām.vā.vedi.śroṇyām./ (soma: soma.prāyaś.citta)(AsvSS_6.10-21) saptadaśam.ahar.bhavati.trivṛtaḥ.pavamānā.rathantara.pṛtho.agniṣṭomaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-22) saṃsthite.avabhṛtham.eke.gamayanty.etasya.etad.ahar.abhiśabdayantaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-23) nirmanthyena.vā.dagdhvā.nikhāya.saṃvatsarād.enam.agniṣṭomena.yājayeyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-24) nediṣṭhinam.vā.dīkṣayeyuḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-25) api.vā.utthānam.gṛhapatau./ (soma: soma.prāyaś.citta)(AsvSS_6.10-26) uktaḥ.stuta.śastra.vikāraḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-27) eka.aheṣu.yajamāna.āsane.śayīta./ (soma: soma.prāyaś.citta)(AsvSS_6.10-28) saṃsthite.apāyatīṣv.avabhṛtham.gamayeyur.ity.ālekhanaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-29) pūrveṇa.sado.daheyur.ity.āśmarathyaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-30) eṣa.eva.avabhṛthaḥ./ (soma: soma.prāyaś.citta)(AsvSS_6.10-31) agniṣṭomo.atyagniṣṭoma.ukthaḥ.ṣoḷaśī.vājapeyo.atirātro.aptoryāma.iti.saṃsthāḥ./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-1) tāsām.yām.upayanti.tasyā.ante.yajña.puccham./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-2) anuyāja.ādy.uktam.paśunā.śamyu.vākāt./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-3) uttamas.tv.iha.sūkta.vāka.praiṣaḥ./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-4) avīvṛdhata.iti.puroḷāśa.devatām./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-5) eke.yadi.savanīyasya.paśoḥ.paśu.puroḷāśam.kuryur.avīvṛdhetām.puroḷāśair.ity.eva.brūyāt./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-6) savanīyair.eva.indro.vardhate.paśu.puroḷāśena.paśu.devatā./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-7) ūrdhvam.śamyu.vākād.hāriyoganaḥ./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-8) apāḥ.somam.astam.indra.prayāhi.dhānā.somānām.indrād.hi.ca.piba.ca.yunajmi.te.brahmaṇā.keśinā.harī.iti./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-9) ity.ānuvākye.antyeṣv.ahahsu./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-10) tiṣṭhā.su.kam.maghavan.mā.parā.gā.ayam.yajño.devayā.ayam.miyedha.iti.itareṣu./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-11) parāyāhi.maghavann.ā.ca.yāhi.iti.vā.anuvākyā.utttaravatsv.ahahsu./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-12) ananuvaṣaṭkṛte.atipraiṣam.maitrāvaruṇa.āha.iha.mada.eva.maghavann.indra.te.aśva.iti./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-13) adya.ity.atirātre./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-14) adya.sutyām.iti.ca./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-15) tasya.antam.śrutvā.āgnīdhraḥ.śvaḥ.sutyām.prāha.śvaḥ.sutyām.vā.eṣām.brāhmaṇānām.tām.indraya.indra.agnibhyām.prabravīmi.mitrā.varuṇābhyām.vasubhyo.rudrebhya.ādityebhyo.viśvebhyo.devebhyo.brāhmaṇebhyaḥ.saumyebhyaḥ.somapebhyo.brahman.vācam.yaccha.iti./ (soma: yajña.puccha: hāriyojana)(AsvSS_6.11-16) āhṛtam.unnetrā.droṇa.kalaśam.iḷām.iva.pratigṛhya.upahavam.iṣṭvā.avekṣeta./ (soma: yajña.puccha)(AsvSS_6.12-1) harivatas.te.hāriyojanasya.stuta.stomasya.śastvā.ukthasya.iṣṭayajuṣo.yo.bhakṣo.go.sanir.aśva.sanis.tasya.u.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣam.bhakṣayitvā./ (soma: yajña.puccha)(AsvSS_6.12-2a) prati.pradāya.droṇa.kalaśam.ātmānam.āpyāyya.yathā.prasṛptam.vinihsṛpya.āgnīdhrīye.vinihsṛpta.āhutī.juhvaty.ayam.pīta.indur.indram.madedhād.ayam.vipro.vācam.arcam.niyaccham./ (soma: yajña.puccha)(AsvSS_6.12-2b) ayam.kasyacid.druhatād.abhīke.somo.rājā.na.sakhāyam.riṣedhāt.svāhā./.idam.rādho.agninā.dattam.āgād.yaśo.bhargaḥ.saha.ojo.balam.ca./ (soma: yajña.puccha)(AsvSS_6.12-2c) dīrgha.āyutvāya.śata.śāradāya.pratigṛhṇāmi.mahate.vīryāya.svāhā.iti./ (soma: yajña.puccha)(AsvSS_6.12-2d) āhavanīye.ṣaṭ.ṣaṭ.śakalāny.abhyādadhati.deva.kṛtasya.enaso.avayajanam.asi.svāhā./.pitṛ.kṛtasya.enaso.avayajanam.asi.svāhā./ (soma: yajña.puccha)(AsvSS_6.12-3a) manuṣya.kṛtasya.enaso.avayajanam.asi.svāhā./.asmat.kṛtasya.enaso.avayajanam.asi.svāhā./.enasa.enaso.avayajanam.asi.svāhā./.yad.vo.devāś.cakṛma.jihvayā.gurv.iti./ (soma: yajña.puccha)(AsvSS_6.12-3b) droṇa.kalaśād.dhānā.gṛhītvā.avekṣerann.āpūryā.stha.amā.pūrayata.prajayā.ca.dhanena.ca./.indrasya.kāmadughā.stha.kāmān.me.dhuṅkṣvam.prajām.ca.paśūṃś.ca.iti./ (soma: yajña.puccha)(AsvSS_6.12-4) avaghrāya.antaḥ.paridhi.deśe.nivapeyuḥ./ (soma: yajña.puccha)(AsvSS_6.12-5) pratyetya.tīrtha.deśe.apām.pūrṇāś.camasās.tān.savya.āvṛto.vrajanti./ (soma: yajña.puccha)(AsvSS_6.12-6) harita.tṛṇāni.vimṛjya.pratisvam.camasebhyas.triḥ.prasavyam.udakair.ātmanaḥ.paryukṣante.dakṣiṇaiḥ.pāṇibhiḥ./ (soma: yajña.puccha)(AsvSS_6.12-7) itarair.vā.pradakṣiṇam./ (soma: yajña.puccha)(AsvSS_6.12-8) svadhā.pitre.svadhā.pitāmahāya.svadhā.prapitāmahāya.iti./ (soma: yajña.puccha)(AsvSS_6.12-9) uktam.jīva.mṛtebhyaḥ./ (soma: yajña.puccha)(AsvSS_6.12-10) pāṇīṃś.camaseṣv.avadhāya.apsu.dhūtasya.deva.soma.te.mativido.nṛbhiḥ.sutasya.stuta.stomasya.śastvā.ukthasya.iṣṭa.yajuṣo.yo.bhakṣo.go.sanir.aśva.sanis.tasya.ta.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣān.bhakṣayitvā./ (soma: yajña.puccha)(AsvSS_6.12-11a) mā.aham.prajām.parāsicam.ity.ete.nābhy.ātmam.ninīyād.acchāyam.vo.marutaḥ.śloka.etv.ity.etayā.abhiṃśanti./ (soma: yajña.puccha)(AsvSS_6.12-11b) dadhikrāvṇo.akāriṣam.ity.āgnīdhrīye.dadhi.drapsān.prāśya.sakhyāni.visṛjanta.ubhā.kavī.yuvānā.satyādā.dharmaṇaspatī./.parisatyasya.dharmaṇā.visakhyāni.sṛjāmaha.iti./ (soma: yajña.puccha)(AsvSS_6.12-12) patnī.samyājaiś.caritvā.avabhṛtam.vrajanti./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-1) vrajantaḥ.sāmno.nidhanam.upayanti./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-2) avabhṛtha.ṛṣṭyā.tiṣṭhantaś.caranti./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-3) prayāja.ādy.anuyāja.antā.na.asyām.iḷā.na.barhiṣmantau.prayāja.anuyājāv.apsumantau./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-4) gāyatrau./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-5) vāruṇam.haviḥ./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-6) ava.te.heḷo.varuṇa.namobhir.iti.dve./.agnī.varuṇau.sviṣṭakṛd.arthe./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-7) tvam.no.agne.varuṇasya.vidvān.iti.dve./.saṃsthitāyām.pādān.udaka.ante.avadadhyur.namo.varuṇāya.abhiṣṭhito.varuṇasya.vāśa.iti./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-8) tata.ācāmanti.bhakṣasya.avabhṛtho.asi.bhakṣitasya.avabhṛtho.asi.bhakṣam.kṛtasya.avabhṛtho.asi.iti./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-9) prothya.prathamena.praṣṭhīvanti.pragiranty.uttarābhyām./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-10) tata.ācamya.āplavanta.āpo.asmān.mātaraḥ.śundhayantv.idam.āpaḥ.pravahata.sumitryā.na.āpa.oṣadhayaḥ.santv.iti./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-11) etayā.āvṛtā.abhyukṣerann.eva.apy.adīkṣitāḥ./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-12) unnetā.enān.unnayati./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-13) ud.vayam.tamasas.pari.ity.udetya./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-15) samānam.ata.ūrdhvam.hṛdaya.śūlena.ā.saṃsthā.japāt./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-16) saṃsthā.japena.upatiṣṭhante.ye.ye.apavṛtta.karmāṇaḥ./ (soma: yajña.puccha: avabhṛtha)(AsvSS_6.13-17) gārhapatya.udayanīyayā.caranti./ (soma: yajña.puccha: udayanīya.iṣṭi)(AsvSS_6.14-1) sā.prāyaṇīyayā.uktā./ (soma: yajña.puccha: udayanīya.iṣṭi)(AsvSS_6.14-2) pathyā.svastir.iha.uttama.ājya.haviṣām./ (soma: yajña.puccha: udayanīya.iṣṭi)(AsvSS_6.14-3) viparītāś.ca.yājyā.anuvākyāḥ./ (soma: yajña.puccha: udayanīya.iṣṭi)(AsvSS_6.14-4) te.ca.eva.kuryur.ye.prāyaṇīyām./ (soma: yajña.puccha: udayanīya.iṣṭi)(AsvSS_6.14-5) prakṛtyā.samyājye./ (soma: yajña.puccha: udayanīya.iṣṭi)(AsvSS_6.14-6) saṃsthitāyām.maitrāvaruṇy.anūbandhyā./ (soma: yajña.puccha)(AsvSS_6.14-7) sadasy.eke./ (soma: yajña.puccha)(AsvSS_6.14-8) uttara.vedyām.eke./ (soma: yajña.puccha)(AsvSS_6.14-9) hutāyām.vapāyām.yady.ekādaśiny.agrataḥ.kṛtvā.agnīṣomīyeṇa.saṃcareṇa.vrajitvā.gārhapatye.tvaṣṭreṇa.paśunā.caranti./ (soma: yajña.puccha)(AsvSS_6.14-10) añjana.ādi.paryagnikṛtvā.utsṛjanty.apunar.āyanāya./ (soma: yajña.puccha)(AsvSS_6.14-11) yadi.tv.adhvaryava.ājyena.samāpnuyus.tathaiva.hotā.kuryāt./ (soma: yajña.puccha)(AsvSS_6.14-12) sampraiṣavad.ādeśān./ (soma: yajña.puccha)(AsvSS_6.14-13) paśuvan.nipātān./ (soma: yajña.puccha)(AsvSS_6.14-14) yady.anūbandhye.paśu.puroḷāśam.anudevikā.havīṃṣi.nirvapeyur.dhātā.anumatī.rākā.sinīvālī.kuhūḥ./ (soma: yajña.puccha)(AsvSS_6.14-15) dhātā.dadātu.dāśuṣe.prācīm.jīvātum.akṣitam./.vayam.devasya.dhīmahi.sumatim.vājinīvataḥ./.dhātā.prajānām.uta.rāya.īśe.dhātā.idam.viśvam.bhuvanam.jajāna./.dhātā.kṛṣir.animiṣā.abhicaṣṭe.dhātra.iddhavyam.ghṛtavaj.juhota.iti./ (soma: yajña.puccha)(AsvSS_6.14-16) devīnām.cet.sūryo.dyaur.uṣā.gauḥ.pṛthivī./ (soma: yajña.puccha)(AsvSS_6.14-17) smat.purandhi.na.ā.gāhi.iti.dve./.ādyām.tanoṣi.raśmibhir.āvahantī.poṣyā.varyāṇi.na.tā.arvā.reṇukakāṭo.aśnute.na.tān.aśanti.na.dabhāti.taskaro.baḷ.itthā.parvatānām.dṛḷhā.cid.ā.vanaspatīn./ (soma: yajña.puccha)(AsvSS_6.14-18) paśv.alābhe.payasyā.maitrāvaruṇy.anūbandhyā.sthāne./ (soma: yajña.puccha)(AsvSS_6.14-19) ājya.bhāga.prabhṛti.vājina.antā./ (soma: yajña.puccha)(AsvSS_6.14-20) karmiṇo.vājinam.bhakṣayeyuḥ./ (soma: yajña.puccha)(AsvSS_6.14-21) sarve.tu.dīkṣitāḥ./ (soma: yajña.puccha)(AsvSS_6.14-22) sarve.tu.dīkṣita.utthitāḥ.pṛthag.agnīn.samāropya.udag.deva.yajanān.mathitvā.udavasānīyayā.yajante./ (soma: yajña.puccha)(AsvSS_6.14-23) paunarādheyiky.avikṛtā.avikṛtā./ (soma: yajña.puccha)(AsvSS_6.14-24) satrāṇām./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-1) uktā.dīkṣita.upasadaḥ./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-2) etena.ahnā.sutyāni./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-3) prātar.anuvāka.ādy.davasānīya.antāny.antyāni./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-4) patnī.samyāja.antāni.itarāṇi./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-5) drapsa.prāśana.sakhya.visarjane.tv.antya.eva./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-6) dhruvāḥ.śastrāṇām.ātānāḥ./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-7) sūktāny.eva.sūkta.sthāneṣv.ahīneṣu./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-8) daivatena.vyavasthāḥ./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-9) tṛcāḥ.prauge./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-10) sarva.ahar.gaṇeṣu.tāyamāna.rūpāṇām.prathamād.ahnaḥ.pravartete.abhyāsa.atipraiṣau./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-11) ahna.uttame.śastre.paridhānīyāyā.uttame.vacana.uttamam.catur.akṣaram.dvir.uktvā.praṇuyāt./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-12) dvitīya.ādiṣu.tyam.ū.ṣu.vājinam.deva.jūtam.iti.tārkṣyam.agre.niṣkevalya.sūktānām./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-13) jāta.vedase.sunavāma.somam.ity.āgni.mārute.jāta.vedasyānām./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-14) ārambhaṇīyāḥ.paryāsān.kadvato.ahar.ahaḥ.śasyāni.iti.hotrakā.dvitīya.ādiṣv.eva./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-15) tāni.sarvāṇi.sarvatra.anyatra.ahna.uttamāt./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-16) vaikalpikāny.agniṣṭome.ahar.gaṇa.madhya.gate./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-17) agniṣṭoma.ayaneṣu.vā./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-18) anyāny.abhyāsa.atipraiṣābhyām.iti.kautso.vikṛtau.tad.guṇa.bhāvāt./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-19) nityāni.hotur.iti.gautamaḥ.saṃghāta.ādāv.anupravṛttatvād.acyuta.śabdatvāc.ca./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-20) hotrakāṇām.api.gāṇagārir.nityatvāt.satra.dharma.anvayasya./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-21) pragātha.tṛca.sūkta.āgameṣv.aikāhikam.tāvad.uddharet./ (soma: ahīna.-.ṣatra: general)(AsvSS_7.1-22) caturviṃśe.hotā.ajaniṣṭa.ity.ājyam./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-1) ā.no.mitrā.varuṇā.mitram.vayam.havāmahe.mitram.huve.pūta.dakṣam.ayam.vām.mitrā.varuṇā.purūruṇā.cid.dhy.asti.prati.vām.sūra.udita.iti.ṣaḷaha.stotriyā.maitrāvaruṇasya./ (soma: saḍaha: hotraka.śastras) (second ajya.śastra)(AsvSS_7.2-2) (ā.yāhi.suṣumā.hi.ta.indram.id.gāthino.bṛhad.indreṇa.sam.hi.dṛkṣasa.ād.aha.svadhām.anv.ity.ekā.dve.ca.indro.dadhīco.asthabhir.ut.tiṣṭhann.ojasā.saha.bhindhi.viśvā.apadviṣa.iti.brāhmaṇācchaṃsinaḥ./ soma: saḍaha: hotraka.śastras)(AsvSS_7.2-3) indra.agnī.ā.gatam.sutam.indre.agnā.namo.bṛhat.tā.huve.yayor.idam.iyam.vām.asya.manmana.indra.agnī.yuvām.ime.yajñasya.hi.stha.ṛtvijā.ity.acchāvākasya./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-4) teṣām.yasmin.stuvīran.sa.stotriyaḥ./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-5) yasmiṃt.śvaḥ.so.anurūpaḥ./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-6) eka.stotriyeṣv.ahahsu.yo.anyo.anantaraḥ.so.anurūpo.na.cet.sarvo.ahar.gaṇaḥ.ṣaḷaho.vā./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-7) aikāhikas.tathā.sati./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-8) antye.ca./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-9) ūrdhvam.anurūpebhya.ṛju.nītī.no.varuṇa.indram.vo.viśvatas.pari.yat.soma.āsute.nara.ity.ārambhaṇīyāḥ.śastvā.khān.khān.pariśiṣṭān.āvaperaṃś.caturviṃśa.mahā.vrata.abhijid.viśvajid.viṣuvatsu./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-10) sarva.stomeṣu.sarva.pṛṣṭheṣu.ca./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-11) ūrdhvam.āvāpāt.prati.vām.sūra.udite.vyantarikṣam.atirat.śvāva.aśvasya.sunvata.iti.tṛcāḥ.paryāsāḥ./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-12) sa.tv.eva.maitrāvaruṇasya.ṣaḷaha.stotriya.uttamaḥ.saparyāsaḥ./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-13) tad.daivatam.anyam.pūrvasya.sthāne.kurvīta./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-14) anyatra.api.samnipātena.tṛcam.sūktam.vā.anantarhitam.eka.āsane.dviḥ.śaṃset./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-15) mahā.bālabhidam.cet.śaṃsed.ūrdhvam.anurūpebhya.ārambhaṇīyābhyo.vā.nābhākāṃs.tṛcān.āvaperan.gāyatrī.kāram./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-16) sakṣapaḥ.pariṣvaja.iti.maitrāvaruṇo.yaḥ.kakubho.nidhāraya.iti.vā.pūrvīṣṭa.indra.upamātaya.iti.brāhmaṇācchaṃsī.tā.hi.madhyam.bharāṇām.ity.acchāvākaḥ./ (soma: saḍaha: hotraka.śastras)(AsvSS_7.2-17) marutvatīye.praitu.brahmaṇspatir.uttiṣṭha.brahmaṇaspata.iti.brāhmaṇaspatyāv.āvapate.pūrvau.nityāt./ (soma: caturviṃśa day)(AsvSS_7.3-1) bṛhad.indrāya.gāyata.nakiḥ.sudāso.ratham.iti.marutvatīyā.ūrdhvam.nityāt./ (soma: caturviṃśa day)(AsvSS_7.3-2) kayā.śubhā.iti.ca.marutvatīye.purastāt.sūktasya.śaṃset./ (soma: caturviṃśa day)(AsvSS_7.3-3) eka.ekam.brāhmaṇaspatyānām./ (soma: caturviṃśa day)(AsvSS_7.3-5) evam.marutvatīyānām./ (soma: caturviṃśa day)(AsvSS_7.3-6) dhruva.indra.nihavaḥ./ (soma: caturviṃśa day)(AsvSS_7.3-7) dhāyyāś.ca./ (soma: caturviṃśa day)(AsvSS_7.3-8) bṛhat.pṛṣṭham./ (soma: caturviṃśa day)(AsvSS_7.3-9) rathantaram.vā./ (soma: caturviṃśa day)(AsvSS_7.3-10) tayor.akriyamāṇasya.yonim.śaṃset./ (soma: caturviṃśa day)(AsvSS_7.3-11) vairūpa.vairāja.śākvara.raivatānām./ (soma: caturviṃśa day)(AsvSS_7.3-12) pṛṣṭhya.stotriyā.yonyaḥ./ (soma: caturviṃśa day)(AsvSS_7.3-13) ardharcāḥ./ (soma: caturviṃśa day)(AsvSS_7.3-14) tāsām.vidhānam.anvaham./ (soma: caturviṃśa day)(AsvSS_7.3-15) tābhya.ūrdhvam.sāma.gāthān./ (soma: caturviṃśa day)(AsvSS_7.3-16) ukto.rathantarasya./ (soma: caturviṃśa day)(AsvSS_7.3-17) ubhayam.śṛṇavac.ca.na.iti.bṛhataḥ./ (soma: caturviṃśa day)(AsvSS_7.3-18) indra.tridhātu.śaraṇam.tvam.indra.pratūrtiṣu.mo.ṣu.tvā.vāghataś.ca.na.iti.sad.vipada.upasamasyed.dvipadām.indram.id.devatātaya.iti.itareṣām./ (soma: caturviṃśa day)(AsvSS_7.3-19) pṛṣṭhya.eva.eka.ekam.anvaham./ (soma: caturviṃśa day)(AsvSS_7.3-20) tad.id.āsa.iti.ca.purastāt.sūktasya.śaṃset./ (soma: caturviṃśa day)(AsvSS_7.3-21) uktha.pātram.camasāṃś.ca.antarā.atigrāhyān.bhakṣayanti.niṣkevalye./ (soma: caturviṃśa day)(AsvSS_7.3-22) nityo.bhakṣa.japaḥ./ (soma: caturviṃśa day)(AsvSS_7.3-23) ṣoḷaś.pātreṇa.bhakṣiṇaḥ./ (soma: caturviṃśa day)(AsvSS_7.3-24) hotrakāṇām./ /(soma: caturviṃśa day: hotrakas)(AsvSS_7.4-1) kayā.naś.citra.ābhuvat.kayā.tvam.na.ūtyā.mā.cid.anyad.viśaṃsata.yac.cid.dhi.tvā.janā.ima.iti.stotriya.anurūpā.maitrāvaruṇasya./ (soma: caturviṃśa day: hotrakas)(AsvSS_7.4-2a) tam.vo.dasma.mṛtīṣaham.tat.tvā.yāmi.suvīryam.abhipravaḥ.surādhasam.prasuśrutam.surādhasam.vayam.gha.tvā.sutāvantaḥ.kā.īm.veda.sute.sacā.viśvāḥ.pṛtanā.abhibhūtaram.naram.tam.indram.johavīmi.yā.indra.bhuva.ā.bhara.ity.ekā.dve.ca./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-2b) indro.madāya.vāvṛdhe.made.made.hi.no.dadiḥ.surūpa.kṛtnum.ūtaye.śuṣmintamam.na.ūtaye.śrāyanta.iva.sūryam.baṇ.mahān.asi.sūrya.ud.u.tyad.darśatam.vapur.ud.u.tye.madhumattamās.tvam.indra.pratūrtiṣu.tvam.indra.yaśā.asi.indra.kratum.na.ā.bhara.indra.jyeṣṭham.na.ā.bhara.ā.tvā.sahasramā.śatam.mama.tvā.sūra.udita.iti.brāhmaṇācchaṃsinaḥ./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-3) tarobhir.vo.vidad.vasum.taraṇir.it.siṣāsati.tvām.idāhno.naro.vayam.enam.idāhyo.yo.rājā.carṣaṇīnām.yaḥ.satrahā.vicarṣaṇiḥ.svādor.itthā.viṣūvata.itthā.hi.soma.in.mada.ubhe.yad.indra.rodasī.ava.yat.tvam.śata.krato.nakiṣ.ṭam.karmaṇā.naśan.na.tvā.bṛhanto.adraya.ubhayam.śṛṇavac.ca.na.āvṛṣasva.purūvaso.kadācana.starīr.asi.kadācana.prayucchasi.yata.indra.bhayāmahe.yathā.gauro.apākṛtam.yad.indra.prāg.udag.yathā.gauro.apākṛtam.ity.acchāvākasya./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-4) stotriya.anurūpāṇām.yady.anurūpe.stuvīran.stotriyo.anurūpaḥ./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-5) ūrdhvam.stotriya.anurūpebhyaḥ.kas.tam.indra.tvam.vasum.kan.navyo.atasīnām.kad.ū.nv.asya.akṛtam.iti.kadvantaḥ.pragāthāḥ./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-6) apa.prāca.indra.viśvān.amitrān.brahmaṇā.te.brahma.yujā.yunajmy.urum.no.lokam.anuneṣi.vidvān.iti.kadvadbhya.ārambhaṇīyāḥ./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-7) ūrdhvam.ārambhaṇīyābhyaḥ.sadyo.ha.jāta.ity.ahar.ahaḥ.śasyam.maitrāvaruṇo.asmā.id.u.pratavase.śāsad.vahnir.iti.itrāv.ahīna.sūkte./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-8) ā.satyo.yātv.ity.ahīna.sūktam.dvitīyam.maitrāvaruṇa.ud.u.brahmāṇy.abhitaṣ.ṭe.vā.iti.itarāv.ahar.ahaḥ.śasye./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-9) nūnam.sāta.ity.antamuttamam./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-10) ahīna.sūktāni.ṣaḷaha.stotriyān.āvapatsu./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-11) ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.tisras.te.hi.dyāvā.pṛthivī.yajñasya.vo.rathyam.iti.vaiśvadevam./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-12) pṛkṣasya.vṛṣṇo.vṛṣṇe.śardhāya.yajñena.vardhata.ity.āgnimārutam./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-13) agniṣṭoma.idam.ahaḥ./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-14) ukthyo.vā./ (soma: caturviṃśa day: afternoon: hotrakas)(AsvSS_7.4-15) abhiplava.pṛṣṭhyāni./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-1) rathantara.pṛṣṭhāny.ayujāni./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-2) bṛhat.pṛṣṭhāni.itarāṇi./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-3) tṛtīya.ādiṣu.pṛṣṭhyasya.anvaham.dvitīyani.vairūpa.vairāja.śākvara.raivatāni./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-4) teṣām.yathā.sthāne.kriyāyām.yonīḥ.śaṃset./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-5) sarvatra.ca.asva.yoni.bhāve.anyatra.āśvināt./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-6) yajñāyajñīyasya.tv.akriyamāṇasya.api.sānurūām.yonim.vyāhāvam.śaṃsed.ūrdhvam.itarasya.anurūpāt./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-7) hotrakāḥ.pariśiṣṭān.āvāpān.uddhṛtya./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-8) mitram.vayam.havāmahe.mitram.huve.pūta.dakṣam.ayam.vām.mitrā.varuṇa.no.mitrā.varuṇā.iti.tṛcāḥ./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-9a) pra.vo.mitrāya.iti.caturṇām.dvitīyam.uddharet.pra.mitrayor.varuṇayor.iti.ṣaṭ.kāvyebhir.adābhya.iti.tisro.mitrasya.carṣaṇīdhṛta.iti.catasro.maitryo.yac.cid.dhi.te.viśa.iti.vāruṇam./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-9b) etasya.tṛcam.āvapeta.maitrāvaruṇo.nityād.adhikam.stoma.kāraṇāt./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-10) pañca.saptadaśe./.nava.ekaviṃśe./.dvādaśa.caturviṃśe./.pañcadaśa.triṇave./.ekaviṃśatim.trayas.triṃśe./.dvātriṃśatam.catuś.catvāriṃśo./.ṣaṭ.triṃśatam.aṣṭā.catvāriṃśe./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-11) eka.alpīyasīr.vā./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-12) eka.aheṣv.eka.bhūyasīr.vā./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-13) na.ārambhaṇīyā.na.paryāsā.antyā.aikāhikās.tṛcāḥ.paryāsa.sthāneṣu./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-14) brāhmaṇācchaṃsinaḥ.surūpa.kṛtnum.ūtaya.iti.ṣaṭ.sūktāni./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-15) āvāpa.ukto.maitrāvaruṇena./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-16) iha.indra.agnī.indra.agnī.ā.gatam.tā.huve.yayor.idam.iti.nava.iyam.vāmasya.manmana.ity.ekādaśa.yajñasya.hi.stha.ity.acchāvākasya./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-17) ā.yātv.indro.avasa.iti.marutvatīyam.ā.na.indra.iti.niṣkevalyam.prathamasya.ābhiplavikasya./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-18) madhyaṃdina.ity.ukta.ete.śastre.pratīyāt./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-19) ahīna.sūkta.sthāna.evā.tvām.indra.yan.na.indra.kathā.mahām.indrha.pūrbhid.ya.eka.idd.yas.tigma.śṛṅga.imām.ū.ṣv.icchanti.tvā.śāsad.vahnir.iti.sampātāḥ./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-20) eka.ekasya.trayas.trayas./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-21) uktā.marutvatīyaiḥ./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-22) yuñjate.mana.iheha.va.iti.catasro.devān.huva.iti.vaiśvadevam./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.5-23) dvitīyasya.caturviṃśena.ājyam./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-1) vāyo.ye.te.sahasriṇa.iti.dve.tīvrāḥ.somāsa.ā.gahi.ity.eko.bhā.devādi.vispṛśa.iti.dve.śukrasyādya.gavāśira.ity.ekā.ayam.vama.mitrā.varuṇā.iti.pañca.tṛcāḥ./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-2) gārtsamadam.praugam.ity.etad.ācakṣate./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-3) viśvānarasya.vaspatim.indra.it.somapā.eka.iti.marutvatīyasya.pratipad.anucarau.indra.somam.yāta.ūtir.avamā.iti.madhyaṃdinaḥ./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-4) bhāradvājo.hotā.cet.prakṛtyā./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-5) cāturviṃśikam.tṛtīya.savanam.viśvo.devasya.netur.ity.ekā.tat.savitur.vareṇyam.iti.dve.ā.viśva.devam.saptatim.iti.tu.vaiśvadevasya.pratipad.anucarau./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-6) ājya.prauge.pratipad.anucarāś.ca.ubhayor.yugmeṣv.evam.abhiplave./ (soma: abhiplava.ṣaḍaha: second day)(AsvSS_7.6-7) tṛtīyasya.try.aryā.yo.jāta.eva.iti.madhyaṃdinaḥ./ (soma: abhiplava.ṣaḍaha: ṭhird day)(AsvSS_7.7-1) tad.devasya.ghṛtena.dyāvā.pṛthivī.iti.tisro.anaśvo.jātaḥ.parāvato.ya.iti.vaiśvadevam.vaiśvānarāya.dhiṣaṇām.dhārāvarā.marutas.tvam.agne.prathamo.aṅgirā.ity.āgnimārutam.caturthasya.ugro.jajña.iti.niṣkevalyam./ (soma: abhiplava.ṣaḍaha: ṭhird day)(AsvSS_7.7-2) hvayāmy.agnim.asya.me.dyāvā.pṛthivī.iti.tisras.tatam.me.apa.iti.vaiśvadevam./ (soma: abhiplava.ṣaḍaha: fourth day)(AsvSS_7.7-3) vaiśvānaram.manasā.iti.tisraḥ.pra.ye.śumbhante.janasya.gopā.ity.āgnimārutam./ (soma: abhiplava.ṣaḍaha: fourth day)(AsvSS_7.7-4) pañcamasya.kayā.śubhā.yas.tigma.śṛṅga.iti.madhyaṃdinaḥ./ (soma: abhiplava.ṣaḍaha: fifth day)(AsvSS_7.7-5) kayā.śubhīyasya.tu.navamy.uttamā.anyatra.api.yatra.nividdhānam.syāt./ (soma: abhiplava.ṣaḍaha: fifth day)(AsvSS_7.7-6) ghṛtavatī.bhuvanānām.abhiśriyā.indra.ṛbhubhir.vājavadbhir.iti.tṛcau.kad.u.priyāya.iti.vaiśvadevam./ (soma: abhiplava.ṣaḍaha: fifth day)(AsvSS_7.7-7) pṛkṣasya.vṛṣṇo.vṛṣṇe.śardhāya.nū.cit.sahojā.ity.āgnimārutam.ṣaṣṭhasya.sāvitr.ārbhave.tṛtīyena.vaiśvānarīyam.ca.katarā.pūrvā.uṣāsā.naktā.iti.vaiśvadevam.prayajyava.imam.stomam.ity.āgnimārutam./ (soma: abhiplava.ṣaḍaha: siṣd day)(AsvSS_7.7-8) ity.abhiplavaḥ.ṣaḷahaḥ./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.7-9) tasya.agniṣṭomāv.abhitaḥ./.ukthyā.madhye./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.7-10) ukthyeṣu.stotriya.anurūpāḥ./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.7-11) maitrāvaruṇasya./ (soma: abhiplava.ṣaḍaha)(AsvSS_7.7-12) ehy.ū.ṣu.bravāṇi.ta.āgnir.agāmi.bhārataḥ.pra.vo.vājā.abhidyavo.abhi.prāṃsi.vāhasā.pra.manhiṣṭhāya.gāyata.pra.so.agne.tava.ūtibhir.agnim.vo.vṛdhantam.agne.yam.yajñam.adhvaram.yajiṣṭham.tvā.vā.vavṛmahe.yaḥ.samidhāya.āhutyā.ā.te.agna.idhīmahy.ubhe.suścandra.sarpiṣa.iti.dve.ekā.ca.agnim.tam.manye.yo.vasur.ā.te.vatso.mano.yad.adā.agne.sthūram.rayim.bhara.preṣṭham.vo.atithim.śreṣṭham.yaviṣṭha.bhārata.bhadro.no.agnir.āhuto.yadī.ghṛtebhir.āhuta.ā.ghā.ye.agnim.indhata.imā.abhipraṇonum./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.8-1) atha.brāhmaṇācchaṃsino.abhrātṛvyo.anā.tvam.mām.te.amājuro.yathā.evā.hy.asi.vīrayur.evā.hy.asya.sūnṛtā.tam.te.madam.gṛṇīmasi.tām.v.abhi.pra.gāyata.vayam.u.tvām.apūrvya./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.8-2a) yo.na.idam.idam.purā.indrāya.sāma.gāyata.sakhāya.āśiṣāmahi.ya.eka.id.vidayate.ya.indra.soma.pātam.endra.no.gadhy.ed.u.madhvo.madintaram.eto.nv.indram.stavāma.sakhāya./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.8-2b) stuhi.indram.vyaśvavad.(.viśvavat).tvam.na.indra.ā.bhara.vayam.u.tvām.apūrvya.yo.na.idam.idam.purā.ā.yāhīma.indava.iti.samāhāryo.anurūpo.abhrātṛvyo.anā.tvam.mā.te.amājuro.yathā.iti./ samā(soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.8-2c) atha.acchāvākasya.indrma.viśvā.avīvṛdhann.uktham.indrāya.śaṃsyam.śrudhī.havam.tiraścyā.āśrut.karṇa.śrudhī.havam.asāvi.soma.indra.ta.imam.indra.sutam.piba.yad.indra.citra.mehanā.vas.te.sādhiṣṭho.avase.purām.bhindur.yuvā.kavir.vṛṣā.hy.asi.rādhase.gāyanti.tvā.gāyatriṇa.ātmā.giro.rathīr.iva.iti./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.8-3) sūktānām.eka.ekam.śiṣṭvā.āvaperan./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.8-4) stome.vardhamāne./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.9-1) imā.u.vām.bhṛmayo.manyamānā.iti.tisra.indrā.ko.vām.iti.sūkte.śruṣṭī.vām.yajño.yuvām.narā.punīṣe.vām.imāni.vām.bhāgadheyāni.ity.etasya.yathā.artham.maitrāvaruṇaḥ./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.9-2) yas.tastambhayo.adribhid.yajñe.diva.iti.sūkte.asteva.su.prataram.ā.yātv.indraḥ.svapatir.imām.dhiyam.iti.brāhmaṇācchaṃsī./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.9-3) viṣṇor.nu.kam.iti.sūkte.paro.mātrayā.ity.acchāvākaḥ./ (soma: abhiplava.ṣaḍaha: ukthya days)(AsvSS_7.9-4) pṛṣṭhyasya.abhiplavena.ukte.ahanī.ādye.ādyābhyām./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-1) tṛtīya.savanāni.ca.anvaham./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-2) upa.prayanta.iti.tu.prathamo.ahany.ājyam./.agnim.dūtam.iti.dvitīye./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-3) tṛtīye.yukṣva.hi.ity.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-4) vāyav.ā.yāhi.vītaya.ity.ekā.vāyo.yāhi.śivā.diva.iti.dve.indraś.ca.vāyav.eṣām.sutānām.iti.dvayor.anyatarām.dvir.ā.mitre.varuṇe.vayam.aśvināv.eha.gacchatam.ā.yāhy.adribhiḥ.sutam.sajūr.viśvebhir.devebhir.uta.naḥ.priya.apriyāsv.ity.auṣṇiham.praugam./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-5) uttame.anvṛcam.abhyāsāś.catur.akṣarāḥ./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-6) na.vā./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-7) tṛtīyena.ābhiplavikena.ukto.madhyaṃdinaḥ./.tam.tam.id.rādhase.mahe.traya.indrasya.somā.iti.marutvatīyasya.pratipad.anucarau./.vairūpam.cet.pṛṣṭham.yad.dyāva.indra.tṛ.śatam.yad.indra.yāvatas.tvam.it.pragāthau.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)(AsvSS_7.10-8) caturthe.ahany.yat.prātar.anuvāka.pratipady.ardharca.ādyo.nyūṅkhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-1) dvitīyam.svaram.okāram.trimātram.udāttam.triḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-2) tasya.tasya.ca.upariṣṭād.aparimitān.pañca.vā.ardha.okārān.anudāttān./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-3) uttamasya.tu.trīn./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-4) pūrvam.akṣaram.nihanyate.nyūṅkhamāne./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-5) tad.api.nidarśanāya.udāhariṣyāmaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-6) omiṭṭeḍ/ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-7) agnim.na.svavṛktibhir.ity.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-8) tasya.uttamā.varjam.tṛtīyeṣu.pādeṣu.nyūṅkho.ninardaś.ca./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-9) ukto.nyūṅkhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-10) svara.ādir.anta.okāraś.catur.ninardaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-11) udāttau.prathama.uttamau./.anudāttāv.itarau./.uttaro.anudāttataraḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-12) plutaḥ.prathamaḥ./.makāra.anta.uttamaḥ./.tad.api.nidarśanāya.udāhariṣyāmaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-13) āgnim.na.svavṛktibhiḥ./.hotāram.tvā.vṛṇīmahe./.omiṭṭeḍ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-14) omiṭṭeḍ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-15) api.vā.udātād.anudāttam.svaritam.udāttam.iti.catur.ninardaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-16) omiṭṭeḍ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-17) prathamād.ardha.okārād.adhvaryur.nyūṅkhayet./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-8) prathamād.dvitīyād.vā./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-19) vyuparamam.ha.eke./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-20) yathā.vā.sampādayiṣyanto.manyeran./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-21) vāyo.śukro.ayāmi.te.vihi.hotrā.avītā.vāyo.śatam.harīṇām.indraś.ca.vāyav.eṣām.somānām.ācikitā.na.sukratū.ā.no.viśvābhir.ūtibhis.tyam.u.vo.aprahaṇam.apatyam.vṛjinam.ripum.ambitam.enadītama.ity.ānuṣṭubham.praugam./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-22) ekapātinyaḥ.prathamaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-23) tam.tvā.yajñebhir.īmaha.idam.vaso.sutam.andha.iti.marutvatīyasya.pratipad.anucarau./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-24) śrudhī.havam.indra.marutvān.indra.iti.marutvatīyam./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-25) antye.nividam.dadhyād.aneka.bhāve.sūktānām./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-26) vairājam.cet.pṛṣṭham.pibā.somam.indra.mandatu.tvā.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-27) kuha.śruta.indro.yudhyasva.ta.iti.niṣkevalyam./.śrudhī.havīyasya.tu.tṛca.ādye.ardharca.ādiṣu.nyūṅkhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-28) evma.kuha.śrutīyasya./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-29) virājām.madhyameṣu.pādeṣu./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-30) nitya.iha.pratigaro.nyūṅkha.ādiḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-31) praṇava.antaḥ.praṇavo.kuha.śrutīyānām./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-32) ardharcaśaś.ca.enad.uttamā.varjam./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-33) na.te.giro.api.mṛṣye.turasya.pra.vo.mahe.mahivṛdhe.bharadhvam.iti.catasras.tisraś.ca.virājaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-34) tāsām.ūrdhvam.ārambhaṇīyābhyas.tcān.āvaperan./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-35) ādyam.maitrāvarunas.tasya.uttama.ādi.śastānām.tṛcam.brāhmaṇācchaṃsī./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-36) tasya.ca.acchāvākaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-37) yajāmaha.indra.vajra.dakṣiṇam.iti.dvitīyān.evam.eva./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-38) pañcame.ahani.yac.cid.dhi.satya.somapā.ity.eka.ekam.evam.eva./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-39) ṣaṣṭhe.ahani.indrāya.ha.dyaur.asuro.anamnata.ity.evam.eva./ (soma: pṛṣṭhya.ṣaḍaha: fourth day)(AsvSS_7.11-40) stome.vardhamāne.ko.adya.naryo.vanena.vāya.ā.yāhy.arvān.ity.aṣṭarcāny.āvaperann.ariṣṭāt.pārucchepīnām./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-1) tair.apy.anatiśasta.aindrāṇi.traiṣṭubhāny.amarut.śabdāny.āvaperan./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-2) na.tv.etāny.ānopya.atiśaṃsanam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-3) ekayā.dvābhyām.vā.prātaḥ.savane./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-4) aparimitābhir.uttarayoḥ.savanayoḥ./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-5) pañcamasyam.imam.ū.ṣu.vo.atithim.uṣarbudham.iti.nava.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-6) ā.no.yajñam.divispṛśam.iti.dve.ā.no.vayo.mahetana.ity.ekā.rathena.pṛthu.pājasā.bahavaḥ.sūra.cakṣasa.imā.u.vām.diviṣṭayaḥ.pibā.sutasya.rasino.devam.devam.vo.avase.devam.devam.bṛhad.u.gāyiṣe.vāca.iti.bārhatam.praugam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-7) pragāthān.eke.dvitīya.uttama.varjam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-8) yat.pāñcajanyayā.viśa.indra.it.somapā.eka.iti.marutvatīyasya.pratipad.anucarau./.avitāsi.itthā.hi.indra.piba.tubhyam.iti.marutvatīyam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-10) śākvaram.cet.pṛṣṭham.mahānāmnya.stotriyaḥ./.ā.adhyardhakāram.nava.prakṛtyā.tisro.bhavanti./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-10) tābhiḥ.purīṣa.padāny.upasaṃtanuyāt./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-11) pañca.akṣaraśaḥ.pūrvāṇi.pañca./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-12) sarvāṇi.vā.yathā.niśāntam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-13) yoni.sthāne.tu.yathā.niśāntam.sapurīṣa.padā.uttamena.saṃtānaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-14) svādor.itthā.viṣūvata.upa.no.haribhiḥ.sutam.indram.viśvā.avīvṛdhann.iti.trayas.tṛcā.anurūpaḥ./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-15) predam.brahma.indro.madāya.satrā.madāsa.iti.niṣkevalyam./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-16) pāṅkte.pūve.sūkte.martvatīye.pāṅkte.niṣkevalye./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-17) ādye.tu.triṣṭubḥ.uttame./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-18) tayor.avasāne.śata.krato.samapusujid.iti.marutvatīye./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-19) śacī.pate.anedyā.iti.niṣkevalye.niṣkevalye./ (soma: pṛṣṭhya.ṣaḍaha: fifth day)(AsvSS_7.12-20) ṣaṣṭhasya.prātaḥ.savane.prasthita.yājyānām.purastād.anyāḥ.kṛtvā.ubhābhyām.anavānanto.yajanti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-1) vṛṣann.indra.vṛṣa.pāṇāsa.indavaḥ.suṣumāyātam.adribhir.vanoti.hi.sunvan.kṣayam.parīṇaso.mo.ṣu.vo.asmad.abhi.tāni.paurṃsyā.o.ṣū.ṇo.agne.śṛṇuhi.tvam.īḷito.agnim.hotāram.manye.dāsvantam.dadhyan.ha.me.januṣam.pūrvo.aṅgirā.iti./ soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-2) evam.eva.mādhyaṃdine.adhyardhām.tu.tatra.anavānam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-3) pibā.somam.indra.suvānam.indrabhir.indrāya.hi.dyaur.asuro.anamnata.iti.ṣaṭ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-4) upariṣṭāt.tv.ṛca.ṛtu.yājānām./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-5) evam.eva.yajanti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-7) tubhyam.hinvāno.vasiṣṭa.gā.apa.iti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-8) ayam.jāyata.manuṣo.dharīmaṇi.ity.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-9) ekena.dvābhyām.ca.vigrahaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-10) tribhir.avasānam.caturbhiḥ.praṇavo.yatra.ardharcaśaḥ.pārucchepyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-11) stīrṇam.barhir.iti.tṛcau.suṣumā.ātam.adribhir.yuvām.stomebhir.devayanto.aśvināv.armaha.indra.vṛṣann.indrāstu.śrauṣaḷ.o.ṣū.ṇo.agne.śṛṇuhi.tvam.īḷito.ye.devāso.divy.ekādaśa.stheyam.adadād.rabhasam.ṛṇa.cyutam.iti.praugam./(AsvSS_8.1-12a) dve.ca.ekā.ca.pañcame.eka.pātinya.upottame.uttame.anvṛcam.abhyāsā.aṣṭa.akṣarāḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-12b) na.vā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-13) sa.pūrvyo.mahonām.traya.indrasya.soma.iti.marutvatīyasya.pratipad.anucarau.yam.tvam.ratham.indra.sa.yo.vṛṣa.indra.marutva.iti.tisra.iti.marutvatīyam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-14) ekena.agre.avasāya.dvābhyām.praṇuyād.dvābhyām.avasāya.dvābhyām.praṇuyād.yatra.pacchaḥ.pārucchepyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-15) raivatam.cet.pṛṣṭham.revatīr.naḥ.sadhamāde.revān.id.revataḥ.stotā.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-16) endra.yāhy.upa.naḥ.pra.ghā.nv.asya.abhūr.eka.iti.niṣkevalyam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-17) abhi.tyam.devam.savitāram.oṇyor.ity.ekā.tat.savitur.avareṇyam.iti.dve.doṣo.āgād.bṛhad.gāya.dyumad.dyumaddhyehy.ātharvaṇa.(.dyumad.gāyātharvaṇa.paipp.).stuhi.devam.savitāram.tam.u.ṣṭuhy.antaḥ.sindhum.sūnum.satyasya.yuvānam./(AsvSS_8.1-18a) adorogha.vācam.suśevam.(.paipp.).sa.ghāno.devaḥ.savitā.sāviṣad.vasupatiḥ.(.paipp.)./.ubhe.sukṣitī.sudhātur.iti.vaiśvadevasya.pratipad.anucarau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-18b) uddhṛtya.ca.uttamam.sūktam.trīṇi./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-19) idam.itthā.raudram.iti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-20) prāg.upottamāyā.ye.yajñena.ity.āvapate./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-21) tasya.ardharcaśaḥ.prāg.uttamāyā.ūrdhvam.caturthyāḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-22) śiṣṭe.śastvā.svasti.no.mimītām.aśvinā.bhaga.iti.tṛcaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-23) iti.vaiśvadevam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.1-24) hotrakāṇām.dvipadāsv.iha.ukthyeṣu.stuvate./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-1) ta.ūrdhvam.anurūpebhyo.vikṛtāni.śilpāni.śaṃseyuḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-2) maitrāvaruṇasya.agne.tvam.no.antamo.agne.bhava.suṣamidhā.samiddha.iti.stotriya.anurūpāv.atha.vālakhilyā.viharet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(.abhi.pra.vas.surādhasam:vālakhilya)(AsvSS_8.2-3) tad.uktam.ṣoḷaśinā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-4) sūktānām.prathama.dvitīye.pacchaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-5) tṛtīya.caturthe.ardharcaśa.ṛkśaḥ.pañcama.ṣaṣṭhe.vyatimarśam.vā.viharet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-6) pūrvasya.prathamām.uttarasya.dvitīyayā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-7) uttarasya.prathamām.pūrvasya.dvitīyayā./8/ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-8) tayor.nānā.ṛcā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-9) prathama.dvitīyābhyām.pādābhyām.avasyet.prathama.dvitīyābhyām.praṇuyāt.tṛtīya.uttamābhyām.avasyet.tṛtīya.uttamābhyām.praṇuyāt./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-10) evam.vyatimarśam.ardharcaśa.uttara.evam.vyatimarśam.ṛkśa.uttare./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-11) viparihared.eva.uttame.sūkte.gāyatre.sarvatra./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-12) imāni.vām.bhāgadheyāni.iti.prāg.uttamāyā.āhūya.dūrohaṇam.rohet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-13) haṃsaḥ.śuciṣad.it.paccho.ardharcaśas.tripadyā.caturtham.anavānam.uktvā.praṇutya.avasyet./.punas.tripadyā.ardharcaśaḥ.paccha.eva.saptamam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-14) etad.dūrohaṇam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-15) āvām.rājānāv.iti.nityam.aikāhikam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-16) iti.nu.hauṇḍinau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-17) atha.mahāvālabhid./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(.mahābālabhid.)(AsvSS_8.2-18) etāny.eva.ṣaṭ.sūktāni.vyatimarśam.paccho.vihared.vyatimarśam.ardharcaśo.vyatimarśam.ṛkśaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-19) pragātha.anteṣu.ca.anusaṃtāna.ṛgāvānam.eka.padāḥ.śaṃset./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-20) indro.viśvasya.gopatir.indro.viśvasya.bhūpatir.indro.viśvasya.cetati.indro.viśvasya.rājati.iti.catasraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-21) ekām.mahā.vratād.āharet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-22) trayoviṃśatim.aṣṭa.akṣarān.pādān.mahānāmnībhyaḥ.sapurīṣābhyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-23) ṣoḷaśinā.uktaḥ.pratigaro.anyatra.eka.padābhyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-24) avakṛṣya.eka.padā.aviharaṃś.caturtham.śaṃset./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-25) samānam.anyat./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.2-26) brāhmaṇācchaṃsina.imā.nu.kam.bhuvanā.sīṣadhāmā.iti.pañca.ayāvājam.deva.hitam.sanema.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-1) apaprāca.indra.iti.sukīrtiḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-2) tasya.ardharcaśaś.caturthīm./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-3) atha.vṛṣākapim.śaṃsed.yathā.hotā.ājya.ādyām.caturthe./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-4) paṅkti.śaṃsam.tv.iha./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-5) apraṇava.antaś.ca.pratigaro.dvitīye.pāṅkta.avasāne./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-6) tasmād.ūrdhvam.kuntāpam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-7) tṛtīyeṣu.pādeṣu.udāttam.anudātta.param.yat.prathamam.tam.ninardeta./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-9) tad.api.nidarśanāya.udāhariṣyāmaḥ./.idam.janā.upaśruta./.narāśaṃsa.staviṣyate./.ṣaṣṭhim.sahasrā.navatim.ca.kaurama.āruśameṣu.dadma.hom./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-10) othāmo.daivom.it.pratigaraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-11) caturdaśyām.ekena.dvābhyām.ca.vigrahaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-12) śeṣo.ardharcaśaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-13) etā.aśvā.āplavanta.iti.saptatim.padāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-14) aṣṭādaśa.vā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-15) nava.adyāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-16) alābukam.nikhātam.iti.sapta./.yadīm.hanat.katham.hanat.paryākāram.punar.punar.iti.ca.ete./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-17) vitatau.kiraṇau.dvāv.iti.ṣaḷ.anuṣṭubhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-18) dundubhim.āhananābhyām.jaritar.othāmo.daiva.kośa.bile.jaritar.othāmo.daiva.rajani.granther.dhānām.jaritar.othāmo.daiva.upānahi.pādam.jaritar.othāmo.daiva.uttarām.janyām.jaritar.othāmo.daiva.uttarām.janīm.vartmanyām.jaritar.othāmo.daiva.iti.pratigarā.avasāneṣu./ (soma: pṛṣṭhya.ṣaḍaha: sixth day)(text confused)(AsvSS_8.3-19) iha.itthā.prāg.apāg.udag.iti.catasro.dvedhā.kāram.praṇavena.āsaṃtanvan./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-20) alābūni.jaritar.othāmo.daivom./.pṛṣātakāni.jaritar.othāmo.daivom./.aśvattha.palāśam.jaritar.othāmo.daivom./.pipīlikā.vaṭo.jaritar.othāmo.daivom./.iti.pratigarāḥ.praṇaveṣu./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-21) bhug.ity.abhigata.iti.trīni.padāni.sarvāṇi.yathā.niśāntam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-22) śvā.jaritar.othāmo.daiva.parṇaśado.jaritar.othāmo.daiva.gośapho.jaritar.othāmo.daiva.iti.pratigarāḥ./.vi.ime.devā.akraṃsata.iti.anuṣṭup./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-23) patnī.yīyapsyate.jaritar.othāmo.daiva./.hotā.viṣṭīmena.jaritar.othāmo.daiva.iti.pratigarau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-24) ādityā.ha.jaritar.aṅgirobhyo.dakṣiṇām.anayann.iti.saptadaśa.padāni./.om.ha.jaritar.othamao.daiva./.tathā.ha.jaritar.othāmo.daiva.iti.pratigarau.vyatyāsam.madhye./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-25) praṇava.uttamaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-26) tvam.indra.śarmariṇā.iti.bhūta.icchadaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-27) ājya.ādya.yoktāś.caturthe./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-29) kapṛn.naro.yad.dha.prācīra.jagantā.iti.ca.ete./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-30) omiṭṭeḍ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-31) dadhkrāvṇo.akārṣam.ity.anuṣṭup./.sutāso.madhumattamā.iti.catasraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-32) avadrapso.aṃśumatīm.atiṣṭhad.iti.tisraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-33) acchāma.indram.iti.nityam.aikāhikam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.3-34) atha.acchāvākasya./.pra.va.indrāya.vṛtra.hantamāya.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-1) atha.evayā.marud.ukto.vṛṣākapinā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(.evayāmaruta.:.pra.vo.mahe.matayo.)(AsvSS_8.4-2) omiṭṭeḍ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-3) evam.ukthyāni.yatra.yatra.dvipadāsu.stuvīran./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-4) nitya.śilpam.tv.idam.ahaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-5) tau.ced.agniṣṭomau.yadi.vā.ukthyeṣv.advipadāsu.stuvīran.mādhyaṃdina.eva.ūrdhvam.ārambhaṇīyābhyaḥ.prakṛtyā.śilpāni.śaṃseyuḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-7) bārhatāny.eva.sūktāni.vālakhilyānām.maitrāvaruṇaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-8) sukīrtim.brāhmaṇācchaṃsī./.vṛṣākapim.ca.paṅkti.śaṃsam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-9) dyaur.naya.indra.ity.acchāvākaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-10) praty.evayāmarud.ity.etad.ācakṣate./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-11) hotā.evayāmarutam.āgnimārute.purastān.mārutasya.pacchaḥ.samāsam.uttame.pade./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-12) ṣaṣṭhe.tv.eva.pṛṣṭhya.ahāny.ahar.ahaḥ.śasya.eka.bhūyasīḥ.śastvā.maitrāvaruṇo.dūrohaṇam.rohet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-13) sampāta.sūkta.ekāhī.bhavatsu./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-14) na.hy.ekāhī.bhavatsv.ahar.ahaḥ.śasyāni./.na.ārambhaṇīyā.na.kadvantaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-15) kadvatām.sthāne.nityān.pragāthān.śastvā.sampātavatsv.ahīna.sūktāni.itareṣu.tato.antyāny.aikāhikāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-16) sampātavatsu.tu.sarva.stomeṣu.prākṛte.vā.ekāhe.ahīna.sūktāny.āditas.tṛtīyāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-17) sāma.sūktāni.sāma.pragāthāni.sarva.pṛṣṭheṣu.pṛṣṭhāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(AsvSS_8.4-18) pṛṣṭhe.saṃsthāḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-19) agniṣṭomaḥ.prathamam./.ṣoḷaśī.caturtham./.ukthyā.itare./ (soma: pṛṣṭhya.ṣaḍahas)(aṣ.uk.uk.ṣoḍ.uk.uk)(AsvSS_8.4-20) iti.pṛṣṭhyaḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-21) pratyakṣa.pṛṣṭhaḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-22) anyaiḥ.parokṣa.pṛṣṭhaḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-23) etair.vā.upasṛṣṭaiḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-24) vairūpa.ādīnām.abhāve.pṛṣṭhya.stomaḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-25) pavamāna.bhāva.āparkya.pṛṣṭhyaḥ./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-26) tanū.pṛṣṭhyo.hotuś.cet.śyaita.naudhase./ (soma: pṛṣṭhya.ṣaḍahas)(AsvSS_8.4-27) abhijid.bṛhat.pṛṣṭhaḥ./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-1) ubhaya.sāmā.yady.api.rathantaram.yajñāyajñīyasya.sthāne./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-2) pivavāṃs.tv.iha.sāma.pragāthaḥ./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-2) pibā.somam.tam.u.ṣṭuhi.iti.madhyaṃdinaḥ./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-4) tayor.aikāhike.purastād.anye.vā.śaṃseyuḥ./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-5) ete.eva.iti.gautamaḥ.saptadaśatvāt.pṛṣṭhyasya./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-6) yāvatyo.yāvatyaḥ.kuśānām.navato.daśato.vā.niṣkevalye.tāvati.sūktā.madhyaṃdināḥ.syur.iti.manā.nyāyaḥ./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-7) marutvatīyasya.uttame.viparīte./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-8) cāturviṃśikam.tṛtīya.savanam./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-9) abhiplava.tryahaḥ.pūrvaḥ.svara.sāmānaḥ./ (soma: abhijit:ṣvarasāman)(r.b.ṛ)(coñcerniṅg the first pṛṣṭha.ṣtotra)(AsvSS_8.5-10) svarāṇi.tv.iha.pṛṣṭhāni./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-11) teṣām.stotriyā.yaj.jāyathā.apūrvya.matsya.pāyi.te.mama.enam.enam.pratyetana.iti./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-12) ādyo.vā.sarveṣām./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-13) vayam.gha.tvā.sutāvanta.iti.tisro.bṛhatyo.yas.te.sādiḥṣṭho.avasa.iti.ṣaḷ.anuṣṭubha.ity.anurūpāḥ./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-14) stotriye.yathā.yukto.bṛhatī.tathā.anurūpe./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-15) sthāyīny.etāni.yathā.bṛhad.rathantare./ (soma: abhijit:ṣvarasāman)(AsvSS_8.5-16) viṣuvān.divā.kīrtyaḥ./ (soma: viṣuvat)(AsvSS_8.6-1) udite.prātar.anuvākaḥ./ (soma: viṣuvat)(AsvSS_8.6-2) pṛthu.pājā.amartya.iti.ṣaḍ.dhāyyāḥ.sāmidhenīnām./ (soma: viṣuvat)(AsvSS_8.6-3) sauryaḥ.savanīyasya.upālabhyaḥ./ (soma: viṣuvat)(AsvSS_8.6-4) soma.pauṣṇau.vā./ (soma: viṣuvat)(AsvSS_8.6-5) samudrād.ūrmir.ity.ājyam./.tyam.sumeṣam.kayā.śubhā.iti.ca.marutvatīyam./ (soma: viṣuvat)(AsvSS_8.6-6) mahā.divā.kīrtyam.pṛṣṭham./ (soma: viṣuvat)(AsvSS_8.6-7) vibhrāḍ.bṛhat.pibatu.somyam.madhu.namo.namo.mitrasya.varuṇasya.cakṣasa.iti.stotriya.anurūpau.yadi.bṛhad.rathantare.pavamānayoḥ.kuryur.yonī.enayoḥ.śaṃset./ (soma: viṣuvat)(AsvSS_8.6-8) rathantarasya.pūrvām./ (soma: viṣuvat)(AsvSS_8.6-9) ādye.bhavato.anyābhir.api.samnipāte./ (soma: viṣuvat)(AsvSS_8.6-10) uttamas.tv.iha.sāma.pragāthaḥ./ (soma: viṣuvat)(.indram.id.devatātaye.)(AsvSS_8.6-11) nṛṇām.u.tvā.nṛtamam.gīrbhir.ukthair.iti.tisro.yas.tigma.śṛṅgo.abhi.tyam.meṣam.indrasya.nu.vīryāṇi.iti./ (soma: viṣuvat)(AsvSS_8.6-12) etasminn.aindrīm.nividam.śastvā.śaṃsed.eva.uttarāṇi.ṣaḍ.divaś.cid.asya.suta.it.tvam.eṣa.prapūrvīr.vṛṣā.madaḥ.pra.manhiṣṭhāya.tyam.ū.ṣv.iti./ (soma: viṣuvat)(AsvSS_8.6-13) iha.tārkṣyam.antataḥ./ (soma: viṣuvat)(AsvSS_8.6-14) tasya.ekām.śastvā.āhūya.dūrohaṇam.rohet./ (soma: viṣuvat)(AsvSS_8.6-15) iti.niṣkevalyam./.vikarṇam.ced.brahma.sāma.ūrdhvam.anurūpāt.tam.vo.dasmam.ṛtīṣaham.abhi.pra.vaḥ.surādhasam.iti.brāhmaṇācchaṃsī.śyaita.naudhasayor.yonī.śaṃset./ (soma: viṣuvat)(AsvSS_8.6-16) naudhasasya.pūrvama./.śyaītasya.uttarām./ (soma: viṣuvat)(AsvSS_8.6-17) etad.hotrakāṇām.yoni.sthānam./.yac.ca.pragātha.āhvānam.etābhyas.tat.pañca.āhāva.parimitatvāt./ (soma: viṣuvat)(AsvSS_8.6-18) uttamena.ābhiplavikena.uktam.tṛtīya.savanam./ (soma: viṣuvat)(AsvSS_8.6-19) aikāhikau.tu.pratipad.anucarau./ (soma: viṣuvat)(AsvSS_8.6-20) bhāsam.ca.yajñāyajñīyasya.sthāne./ (soma: viṣuvat)(AsvSS_8.6-21) pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.stotriya.anurūpau./ (soma: viṣuvat)(AsvSS_8.6-22) mūrdhānam.divo.aratim.pṛthivyā.mūrdhā.divo.nābhir.agniḥ.pṛthivyā.iti.vā./ (soma: viṣuvat)(AsvSS_8.6-23) anyāsu.ced.evam.liṅgāsv.ato.anurūpaḥ./ (soma: viṣuvat)(AsvSS_8.6-24) āvṛttāḥ.svara.sāmānaḥ./ (soma: viṣuvat)(AsvSS_8.6-25) viśvajito.agnim.nara.ity.ājyam./ (soma: viśvajit)(AsvSS_8.7-1) caturviṃśena.madhyaṃdinaḥ./ (soma: viśvajit)(AsvSS_8.7-2) vairājam.tu.pṛṣṭham.sanyūṅkham./ (soma: viśvajit)(AsvSS_8.7-3) bṛhataś.ca.yonim.prāg.vairūpa.yonyāḥ./ (soma: viśvajit)(AsvSS_8.7-4) hotrakāṇām.pṛṣṭhāni.śākvara.vairūpa.raivatāni./ (soma: viśvajit)(AsvSS_8.7-5) te.yonīḥ.śaṃsanti./ (soma: viśvajit)(AsvSS_8.7-6) vāmadevyasya.maitrāvaruṇaḥ./.ukte.brāhmaṇācchaṃsinaḥ./ (soma: viśvajit)(.kayā.naś.citra.:.kas.tvā.satyo.:.abhī.ṣu.ṇaḥ.)(haug(ab).p.246.n.9)(AsvSS_8.7-7) kāleyasya.acchāvākaḥ./ (soma: viśvajit)(.tarobhir.vo.vidadvasum.:.taraṇir.it.siṣāsati.)(AsvSS_8.7-8) aikāhikau.stotriyāv.etayor.yonī./ (soma: viśvajit)(.kayā.naś.citra.ā.bhuvat:.tarobhir.vo.vidadvasum.)(AsvSS_8.7-9) tā.antareṇa.kadvataś.ca.eteṣām.eva.pṛṣṭhānām.sāma.pragāthān./ (soma: viśvajit)(AsvSS_8.7-10) satrā.madāso.yo.jāta.eva.abhūr.eka.iti.sāma.sūktāni.purastāt.sūktānām.uktam.tṛtīya.savanam.uttamena.pṛṣṭhya.ahna.aikāhikau.tu.pratipad.anucarau.bṛhat.ced.agniṣṭoma.sāma.tvam.agne.yajñānām.iti.stotriya.anurūpāv.iti.nava.rātraḥ./ (soma: viśvajit) (comm.on.ṇavarāta: abhijit.ṣvarasāman.viṣuvat.gegenlaeufige.ṣvarasāman.viśvajit.all.ṭogether)(AsvSS_8.7-11) sarve.agniṣṭomāḥ./ (soma: viśvajit)(AsvSS_8.7-12) ukthān.eke.svara.sāmnaḥ./ (soma: viśvajit)(AsvSS_8.7-13) dvitīyam.ābhiplavikam.gauḥ./.āyur.uttaram./ (soma: viśvajit)(AsvSS_8.7-14) tryaha.klṛpte.pūrvasmāt.tryahāt.savanaśo.yathā.antaram.gaur.āyur.uttarāt./ (soma: viśvajit)(AsvSS_8.7-15) ṣaḷaha.klṛpte.yugmebhyo.gaur.ajyujebhya.āyuḥ./ (soma: viśvajit)(AsvSS_8.7-16) daśarātre./ (soma: viśvajit)(AsvSS_8.7-17) pṛṣṭhaḥ.ṣaḷahaḥ.pūrva.tryahaḥ.punaś.candomāḥ./ (soma: viśvajit)(saḍah(6ḍays).caṇḍoma (first3days.of.ṣaḍah).avivakya(1ḍay))(AsvSS_8.7-18) na.tv.atra.sthāyi.vairūpam.tṛtīye./ (soma: viśvajit)(AsvSS_8.7-19) prathamasya.chandomikasya.dviṣūkto.madhyaṃdinaḥ./ (soma: viśvajit)(AsvSS_8.7-20) vaiṣuvate.nividdhāne.pūrve.ca./ (soma: viśvajit)(AsvSS_8.7-21) dvitīyasya.śaṃsā.mahān.mahaś.cit.tvam.indra.pibā.somam.abhi.tam.asya.dyāvā.pṛthivī.mahān.indro.nṛvad.iti.marutvatīyam./ (soma: viśvajit)(AsvSS_8.7-22) apūrvyā.purutamāni.tām.sute.kīrtim.tvam.mahān.indra.yo.ha.divaś.cid.asya.tvam.mahān.indra.tubhyam.iti.niṣkevalyam.tṛtīyasya.indraḥ.svāhā.gāyat.sāma.tiṣṭhā.harī.pramandina.imā.u.tvā.iti.marutvatīyam./ (soma: viśvajit)(AsvSS_8.7-23) sam.ca.tve.jagmur.iti.sūkte.ā.satyo.yātv.aham.bhuvam.tatra.indriyam.iti.niṣkevalyam.ā.yāhi.vanasā.imā.nu.kam.babhrur.eka.iti.dvipadā.sūktāni.purastād.vaiśvadeva.sūktānām./ (soma: viśvajit)(vaiśvadeva.sūkta:.iyam.vām.asya.manmana.)(AsvSS_8.7-24) iti.nu.samūḷhaḥ./ (soma: viśvajit)(AsvSS_8.7-25) vyūḷhaś.cet.pṛṣṭhyasya.uttare.tryahe.madhyaṃdineṣu.gāyatrāṃs.tṛcān.upasaṃśasya.teṣu.nivido.dadhyāt./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-1) imam.nu.mayinam.huve.tyam.u.vaḥ.satrāsaham.ṃrutvān.indra.mīḍhvas.tam.indram.vājayāmasy.ayam.ha.yena.vā.idam.upa.no.haribhiḥ.sutam.iti./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-2) traiṣṭubhāny.eṣām.tṛtīya.savanāni./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-3) caturthe.ahany.ā.devo.yātu.pra.dyāva.iti.vāsiṣṭham.pra.ṛbhubhyaḥ.praśukra.etv.iti.vaiśvadevam./.vaiśvānarasya.sumatau.ka.īm.vyaktā.agnim.nara.ity.āgnimārutam./.aṣṭādaśa.uttame.virājaḥ./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-4) dvipadā.ekādaśa.māruta.ekaviṃśatir.vaiśvadeva.sūkte./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-5) pañcamasya.ud.u.ṣya.devaḥ.savitā.damūnā.iti.tisro.mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.iti.catasra.ṛbhur.vibhvā.stuṣe.janam.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-6a) vapur.nu.tad.agnir.hotā.gṛhapatiḥ.sa.rājā.iti.tisra.ity.āgnimārutam.uttamā.vaiśvadeva.sūkte.sādhyā.sā./.uttamā.jātavedasye./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-6b) sarvatra.adhyāsān.upasamasya.praṇuyāt./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-7) ṣaṣṭhasya.ud.u.ṣya.deva.iti.gārtsamadam.kim.u.śreṣṭha.upa.no.vājā.iti.trayodaśa.ārbhavam.catasraś.ca.vaiśvadeva.sūkte.tṛcam.antyam.uddhared.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-8) ahaś.ca.kṛṣṇam.madhvo.vo.nāma.sapratnathā.ity.āgnimārutam./.iti.pṛṣṭhyaḥ./ (soma: vyūḷha.ḍaśarātra)(AsvSS_8.8-9) atha.chandomāḥ./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-1) samudrād.ūrmir.ity.ājyam.ā.vāyo.bhūṣa.śucipā.upa.naḥ.prayābhir.yāsi.dāśvāṃsam.acchā.ā.no.niyudbhiḥ.śatinībhir.adhvaram.pra.sotā.jīro.adhvareṣv.asthād.vāyava.indramādanāso.yā.vama.śatam.niyuto.yāḥ.sahasram.ity.ekapātinyaḥ.prayad.vām.mitrā.varuṇā.spardhann.ā.gomatā.nāsatyā.rathena.ā.no.deva.śavasā.yāhi.śuṣṇin.pra.vo.yajñeṣu.devayanto.arcan.prakṣodasā.dhāyasā.sasra.eṣa.iti.praugam./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-2) mādhyaṃdine.sūkte.viparihṛtya.itarayor.nivido.dadhyāt./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-3) evam.uttarayoś.caturtha.pañcame./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-4) abhi.tvā.deva.savitaḥ.pretām.yajñasya.śambhuvā.ayam.devāya.janmana.iti.tṛcā.aibhir.agne.duva.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-5) nityāni.dvipadā.sūktāni./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-6) vaiśvānaro.ajījanad.ity.ekā.sa.viśvam.prati.cāklṛpad.ṛtūn.utsṛjate.vaśī./.yajñasya.vaya.ut.tiran./.vṛṣā.pāvaka.dīdihy.agne.vaiśvānara.dyumat./.jamadagnibhir.āhutaḥ./.prayad.vas.triṣṭubham.dūtam.va.ity.āgnimārutam./ (soma: vyūḷha.ḍaśarātra: first chandoma day)(AsvSS_8.9-7) dvitīyasya.agnim.vo.devam.ity.ājyam.kuvid.aṅga.namasā.ye.vṛdhāsaḥ.pīvo.annān.rayivṛdhaḥ.sumedhā.ucchann.uṣasaḥ.sudinā.ariprā.ity.eka.pātinya./ (soma: vyūḷha.ḍaśarātra: second chandoma day)(.pīvo.annām.rayivṛdhaḥ.)(AsvSS_8.10-1a) uśantā.dūtā.nadabhāya.gopā.yāvattaras.tanvo.yāvad.oja.ity.ekā.dve.ca.prati.vām.sūra.udite.sūktair.dhenuḥ.pratnasya.kāmyam.duhānā.brahmāṇa.indra.upayāhi.vidvān.ūrdhvo.agniḥ.sumatim.vasvo.aśred.uta.syā.naḥ.sarasvatī.juṣāṇā.iti.praugam./ (soma: vyūḷha.ḍaśarātra: second chandoma day)(AsvSS_8.10-1b) hiraṇya.pāṇim.ūtaya.iti.catasro.mahī.dyauḥ.pṛthivī.ca.no.yuvānā.pitarā.punar.iti.tṛcau.devānām.id.ava.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra: second chandoma day)(AsvSS_8.10-2) ṛtāvānam.vaiśvānaram.ṛtasya.jyotiṣas.patim./.ajasram.gharmam.īmahe./.divi.pṛṣṭho.arocata.agnir.vaiśvānaro.mahān./.jyotiṣā.bādhate.tamaḥ./.agniḥ.pratneṣu.dhāmasu.kāmo.bhūtasya.bhavyasya./.saṃrāḷ.eko.virājati./.krīḷam.vaḥ.śardho.agne.mṛḷa.ity.āgnimārutam./ (soma: vyūḷha.ḍaśarātra: second chandoma day)(AsvSS_8.10-3) tṛtīyasya.aganma.maha.ity.ājyam.pra.vīrayā.śucayo.dadrire.te.satyena.manasā.dīdhyānā.divi.kṣayanta.rajasaḥ.pṛthivyām.ā.viśva.vārā.aśvinā.ā.gatam.no.ayam.soma.indra.tubhyam.sunva.ātu.pra.brahmāṇo.aṅgiraso.nakṣanta.sarasvatīm.devayanto.havanta.ā.no.divo.bṛhataḥ.parvatād.ā.sarasvaty.abhi.no.neṣi.vasya.iti.praugam./ (soma: vyūḷha.ḍaśarātra: ṭhird chandoma day)(AsvSS_8.11-1) eka.pātinya.uttamaḥ./ (soma: vyūḷha.ḍaśarātra: ṭhird chandoma day)(AsvSS_8.11-2) doṣo.āgāt.pravām.mahi.dyavī.abhi.iti.tṛcāv.indra.iṣe.dadātu.nas.te.no.ratnāni.dhattana.ity.ekā.dve.ca.ye.triṃśati.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra: ṭhird chandoma day)(AsvSS_8.11-3) vaiśvānaro.na.ūtaya.ā.pra.yātu.parāvataḥ./.agnir.naḥ.suṣṭutīr.upa./.vaiśvānaro.na.āgamad.imam.yajñam.sajur.upa./.agnir.ukthena.vāhasā./.vaiśvānaro.aṅgirobhyaḥ.stoma.uktham.ca.cākanat./.eṣu.dyumnam.svaryamat./.maruto.yasya.hi.pra.agnaye.vācam.ity.āgnimārutam./ (soma: vyūḷha.ḍaśarātra: ṭhird chandoma day)(AsvSS_8.11-4) anuṣṭubhām.sthāne.agnim.naro.dīdhitibhir.araṇyor.iti.tṛcam.āgneye.kratau./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-1) uṣā.apa.svasus.tama.iti.paccho.dvipadām.trir.uṣasye./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-3) ā.śubhrā.yātam.aśvinā.svaśvā.iti.tṛcam.āśvine.kratau./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-4) stoka.sūktasya.dvitīya.tṛtīyayoḥ.sthāne.aṅge.ghṛtasya.dhītibhir.ubhe.suścandra.sarpiṣa.ity.ete./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(.imam.no.yajñam.amṛteṣu.)(AsvSS_8.12-5) idam.āpaḥ.pra.vahata.ity.etasyāḥ.sthāna.āpo.asmān.mātaraḥ.śundhayantv.iti.acchā.vo.agnim.avase.praty.asmā.iti.tṛcayoḥ.sthāne.acchā.naḥ.śīra.śociṣam.pratiśrutāya.vo.dhṛṣad.iti.tṛcāv.acchāvākaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-6) pari.tvā.agne.puram.vayam.ity.etasyāḥ.sthāne.agne.haṃsi.ny.atriṇam.ity.uttiṣṭhatāv.apaśyatava.paśyata.ity.etasyāḥ.sthāne.uttiṣṭhann.ojasā.saha.ity./.uru.viṣṇo.vikramasva.iti.ghṛta.yājyā.sthāne.bhavā.mitro.na.śevyo.ghṛtāsutir.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-7) ahar.ahaś.ca.ahar.gaṇeṣu.yatra.etad.ahaḥ.syāt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-8) sinīvālyā.abhyasyed.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-9) na.asminn.ahani.kenacit.kasyacid.vivācyam.avivākyam.ity.etad.ācakṣate./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-10) saṃśaye.bahir.vedi.svādhyāya.prayogaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-11) antar.vedi.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-12) na.vyañjanena.upahitena.vā.arthaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-13) pratyasi.tvā.prāyaścittam.juhuyuḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-14) agne.tam.adya.aśvam.na.stomair.ity.ājyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-15) pañca.akṣareṇa.vigrahaḥ./.daśa.akṣareṇa.vā./.ā.tvā.ratham.yathā.ūtaya.ity.etasyāḥ.sthāne.trikadrukeṣu.mahiṣo.yavāśiram.iti./(AsvSS_8.12-16) sakhāya.āśiṣāmahi.iti.tisra.uṣṇiho.marutvān.indra.iti.marutvatīyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(.marutvām.indra.)(AsvSS_8.12-17) kayā.naś.citra.ā.bhuvad.ity.etāsu.rathantaram.pṛṣṭham.tasya.yonim.śaṃset./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-18) bṛhataś.ca.gāṇagārir.daśarātre.yugma.anvayatvāt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-19) tārkṣyeṇa.ekapadā.upasaṃśasya.ṛgāvānam.eka.padāḥ.śaṃsed.indro.viśvasya.gopatir.iti.catasraḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-20) uttamayā.upasaṃtānaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-21) ya.indra.somapātama.iti.ṣaḷ.uṣṇiho.yudhmasya.ta.iti.niṣkevalyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-22) tat.savitur.vṛṇīmaha.ity.etasyāḥ.sthāne.abhi.tyam.devam.savitāram.oṇyor.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-23) ṛbhukṣaṇa.ity.ārbhavam.paśvā.na.tāyum.iti.dvaipadam.samiddham.agnim.samidhā.girā.gṛṇa.iti.tṛcaś.ca.dvipratīkam.jātavedasyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-24) caturthena.vyūḷhasya.itarāṇi.sūktāni./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-25) vāmadevyam.agniṣṭoma.sāma.agnim.naro.dīdhitibhir.araṇyor.iti.stotriya.anurūpāv.agniṣṭoma.idam.ahaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(vāmadevya:.kayā.naś.citra.ā.bhuvad.ṛv4.31.1)(AsvSS_8.12-26) ūrdhvam.patnī.samyājebhyaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.12-27) gārhapatye.juhvati.iha.rama.iha.ramadhvam.iha.dhṛtir.iha.svadhṛtir.agne.vāṭ.svāhā.vāṭ.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-1) agnīdhrīya.upasṛjam.dharuṇam.mātaram.dharuṇo.dhayan./.rāyas.poṣam.iṣam.ūrjam.asmāsu.dīdharat.svāhā.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-2) sadaḥ.prasṛpya.mānase.stuvate./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-3) yarhi.stutam.manyeta.adhvaryav.ity.āhvayīta./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-4) ho.hotar.iti.itaraḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-5) ā.ayam.gauḥ.pṛśnir.akramīd.ity.upāṃśu.tisraḥ.parācīḥ.śastvā.vyākhyā.svareṇa.catur.hotṝn.vyācakṣīta./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(.cittiḥ.srug.āsīt.)(AsvSS_8.13-6) devā.vā.adhvaryoḥ.prajāpati.gṛha.patayaḥ.satram.āsata./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-7) om.hotas.tathā.hotar.ity.adhvaryuḥ.pratigṛṇāty.avasite.avasite.daśasu.padeṣu./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-8) teṣām.cittiḥ.srug.āsīt./.cittam.ājyam.āsīt./.vāg.vedir.āsīt./.ādhītam.barhir.āsīt./.keto.agnir.āsīt./.vijñānam.agnīd.āsīt./.prāṇo.havir.āsīt./.sāma.adhvaryur.āsīt./.vācaspatir.hotā.āsīt./.mana.upavaktā.āsīt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-9) te.vā.etam.graham.agṛhṇata./.vācaspate.vidhe.nāman./.vidhema.te.nāma./.vidhes.tvam.asmākam.nāmnā.dyām.gaccha./.yām.devāḥ.prajāpati.gṛhapataya./.ṛddhim.arādhnuvaṃs.tām.ṛddhim.rātsyāma.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-10) apavrajaty.adhvaryuḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-11) atha.prajāpates.tanūr.itara.upāṃśv.anudravati./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-12) brahma.udyam.ca./.annādā.ca.anna.patnī.ca.bhadrā.ca.kalyāṇī.ca.anilayā.ca.apabhayā.ca.anāptā.ca.anāpyā.ca.anādhṛṣyā.ca.apratidhṛṣyā.ca.apūrvā.ca.abhrātṛvyā.ca.iti.tanvaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-13) agnir.gṛhapatir.iti.ha.eka.āhuḥ.so.asya.lokasya.gṛhapatir.vāyur.gṛhapatir.iti.ha.eka.āhuḥ.so.antarikṣa.lokasya.gṛhapatir.asau.vai.gṛhapatir.yo.asau.tapaty.eṣa.patir.ṛtavo.gṛhāḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-14a) yeṣām.vai.gṛhapatim.devam.vidvān.gṛhapatir.bhavati.rādhnoti.sa.gṛhapatī.rādhnuvanti.te.yajamānāḥ./.yeṣām.vā.apahata.pāpmānam.devam.vidvān.gṛhapatir.bhavaty.apa.sa.gṛhapatiḥ.pāpmānam.hate.apa.te.yajamānāḥ.pāpmānam.ghnate./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-14b) adhvaryo.arātsma.ity.uccaiḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-15) eṣā.yājyā./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-16) eṣa.vaṣaṭ.kāraḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-17) na.anuvaṣaṭ.karoti./.uktam.vaṣaṭ.kāra.anumantraṇam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-18) arātsma.hotar.ity.adhvaryuḥ.pratyāha./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-19) manasā.adhvaryur.graham.gṛhītvā./.manasā.bhakṣam.āharati./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-20) mānaseṣu.bhakṣeṣu.manasā.upahvānam.bhakṣaṇe./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-21) manasā.ātmānam.āpyāyya.audumbarīm.samanvārabhya.vācam.yacchanty.ā.nakṣatra.darśanāt./.tatra.anadharān.pāṇīṃś.cikīrṣeran./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-22) dṛśyamāneṣv.adhvaryu.mukhāḥ.samanvārabdhāḥ.sarpanty.ā.tīrtha.deśād.yuvam.tam.indrā.parvatā.puroyudhā.iti.japantaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-23) adhvaryu.pathena.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-24) dakṣiṇasya.havir.dhānasya.adhokṣeṇa.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-25) prāpya.varān.vṛtvā.vācam.visṛjante.yad.iha.ūnam.akarma.yad.atyarīricāma.prajāpatim.tat.pitaram.apyetv.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-27) atha.vācam.nihnavante.vāg.aitu.vāg.aitu.vāg.upamā.etu.vāg.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-27) utkara.deśe.subrahmaṇyām.trir.āhūya.vācam.visṛjante./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-28) nityas.tv.iha.vāg.visargaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-29) etāvat.sātram.hotṛ.karma.anyatra.mahā.vratāt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-30) tad.eṣā.abhiyajña.gāthā.gīyante./.atirātraś.caturviṃśam.ṣaḷahāv.abhijit.svarāḥ./.viṣuvān.viśvajic.caiva.chandomā.daśama.vratam./(AsvSS_8.13-31a) prāyaṇīyaś.caturviṃśam.pṛṣṭhyo.abhiplava.eva.ca./.abhijit.svara.sāmāno.viṣuvān.viśvajit.tathā./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-31b) chandomā.daśamam.ca.aha.uttamam.tu.mahā.vratam./.ahīna.ekāhaḥ.satrāṇām.prakṛtiḥ.samudāhriyate./.yady.anya.dhīyate.pūrva.dhīyate.tam.pratigrāmanty.ahāni.pañcaviṃśatir.yair.vai.saṃvatsaro.mitaḥ./.eteṣām.eva.prabhavas.trīṇi.ṣaṣṭi.śatāni.yad.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-32b) tad.ye.kecana.chāndogye.vā.ādhvaryave.vā.hotra.āmarśā.samāmnātā.na.tān.kuryād.akṛtsnatvād.hautrasya./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-33) chandoga.pratyayam.stoma.stotriyaḥ.pṛṣṭham.saṃsthā.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-34) adhvaryu.pratyayam.tu.vyākhyānam.kāma.kāla.deśa.dakṣiṇānām.dīkṣita.upasat.prasava.saṃsthā.utthānānām.etāvattvam.havisām.uccair.upāṃśutāyām.haviṣā.ca.ānupūrvyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-35) etebhya.eva.ahobhyo.ahīna.ekāhān.paścāttarān.vyākhyāsyāmaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(AsvSS_8.13-36) etadvidam.brahmacāriṇam.anirākṛtinam.saṃvatsara.avamam.cārayitvā.vratam.anuyujya.anukrośine.prabrūyād.uttaram.ahaḥ./ (soma: mahāvrata)(AsvSS_8.14-1) mahānāmnīr.agre./ (soma: mahāvrata)(AsvSS_8.14-2) udag.ayane.pūrva.pakṣe.śroṣyan.bahir.grāmāt.sthālī.pākam.tila.miśram.śrapayitvā.ācāryāya.vedayīta./ (soma: mahāvrata)(AsvSS_8.14-3) vidite.vrata.saṃśayān.pṛṣṭvā.laghu.mātrāc.ced.āpat.karitāḥ.syur.anvārabdhe.juhuyād.agnāv.agniś.carati.praviṣṭa.ṛṣīṇām.putro.adhirāja.eṣaḥ./ (soma: mahāvrata)(AsvSS_8.14-4a) tasmai.juhomi.haviṣā.ghṛtena.mā.devānām.momuhad.bhāgadheyam.yo.asmākam.momuhad.bhāgadheyam.svāhā.yā.tiraścī.nipadyate.aham.vidharaṇī.iti./ (soma: mahāvrata)(AsvSS_8.14-4b) tām.tvā.ghṛtasya.dhārayā.yaje.saṃrādhanīm.aham.svāhā./.yasmai.tvā.kāma.kāmāya.vayam.saṃrāḍ.yajāmahe./.tam.asmabhyam.kāmam.dattvā.atha.idam.tvam.ghṛtam.piba.svāhā./ (soma: mahāvrata)(AsvSS_8.14-4c) ayam.no.agnir.varivaḥ.kṛṇotv.ayam.mṛdhaḥ.pura.etu.prabhindan./.ayam.śatrūn.jayatu.jarhṛṣāṇo.ayam.vājam.jayatu.vāja.sātau.svāhā./.asūyantyai.ca.anumatyai.ca.svāhā./.pradātre.svāhā./.vyāhṛtibhiś.ca.pṛthak./ (soma: mahāvrata)(AsvSS_8.14-4d) hutvā.āha.etam.sthālī.pākam.sarvam.aśāna.iti./ (soma: mahāvrata)(AsvSS_8.14-5) bhuktavantam.apām.añjali.pūrṇam.ādityam.upasthāpayet.tvam.vratānām.vratapatir.asi.vratam.cariṣyāmi.tat.śakeyam.tena.śakeyam.tena.rādhyāsam.iti./ (soma: mahāvrata)(AsvSS_8.14-6) samāpya.saṃlīlya.vācam.yacchet.kālam.abhisamīkṣamāṇo.yadā.samayiṣyād.ācāryeṇa./ (soma: mahāvrata)(AsvSS_8.14-7) eka.rātram.adhyāya.upapādanāt./ (soma: mahāvrata)(AsvSS_8.14-8) trirātram.vā.nitya.adhyāyena./ (soma: mahāvrata)(AsvSS_8.14-9) tam.eva.kālam.abhisamīkṣamāṇa.ācāryo.ahatena.vāsasā.triḥ.pradakṣiṇam.śiraḥ.samukham.veṣṭayitvā.āha.etam.kālam.evam.bhūto.asvapa.bhava.iti./ (soma: mahāvrata)(AsvSS_8.14-10) tam.kālam.asvapann.āsīta./ (soma: mahāvrata)(AsvSS_8.14-11) anuvakṣyamāṇe.aparājitāyām.diśy.agnim.pratiṣṭhāpya.asim.uda.kamaṇḍalum.aśmānam.ity.uttarato.agneḥ.kṛtvā.vatsatarīm.partyag.udag.asaṃśravaṇe.baddhvā./ (soma: mahāvrata)(AsvSS_8.14-12) paścād.agner.ācāryas.tṛṇeṣu.upaviśed.aparājitama.diśam.abhisamīkṣamāṇaḥ./ (soma: mahāvrata)(AsvSS_8.14-13) brahma.cārī.lepān.parimṛjya.pradakṣiṇam.agnim.ācāryam.ca.kṛtvā.upasaṃgṛhya.paścād.ācāryasya.upaviśet.tṛṇeṣv.eva.pratyag.dakṣiṇam.abhisamīkṣamāṇaḥ./ (soma: mahāvrata)(AsvSS_8.14-14) pṛṣṭhena.pṛṣṭham.saṃdhāya.brūyān.manasā.mahānāmnīr.mo.anubrūhi.iti./ (soma: mahāvrata)(AsvSS_8.14-15) punaḥ.pṛṣṭvā.anukrośine.sammīlya.eva.anubrūyāt.sapurīṣa.padās.triḥ./ (soma: mahāvrata)(AsvSS_8.14-16) anūcya.unmucya.uṣṇīṣam.ādityam.īkṣayen.mitrasya.tvā.cakṣuṣā.pratīkṣe.mitrasya.tvā.cakṣuṣā.samīkṣe./ (soma: mahāvrata)(AsvSS_8.14-17) mitrasya.vaś.cakṣuṣā.anuvīkṣa.iti.diśaḥ.sambhārāḥ./.punar.ādityam.mitrasya.tvā.cakṣuṣā.pratipaśyāmi.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tam.cakṣuṣor.hetur.ṛcchatv.iti./ (soma: mahāvrata)(AsvSS_8.14-18a) bhūmim.upaspṛśed.agna.iḷā.nama.iḷā.nama.ṛṣibhyo.mantrakṛdbhyo.mantrapatibhyo.namo.vo.astu.devebhyaḥ.śivā.naḥ.śaṃtamā.bhava.sumṛḷīkā.sarasvati./ (soma: mahāvrata)(AsvSS_8.14-19b) mā.te.vyoma.saṃdṛśi./.bhadram.karṇebhiḥ.śṛṇuyāma.devāḥ.śam.na.indra.agnī.bhavatām.avobhiḥ.stuṣe.janam.suvratam.navyasībhiḥ./.kayā.naś.citra.ā.bhuvad.iti.tisraḥ.syonā.pṛthivi.bhava.iti./.samāpya.samānam.sambhāra.varjam./ (soma: mahāvrata)(AsvSS_8.14-19c) eṣa.dvayoḥ.svādhyāya.dharmaḥ./ (soma: mahāvrata)(AsvSS_8.14-19) ācāryavad.ekaḥ./ (soma: mahāvrata)(AsvSS_8.14-20) phālguna.ādy.ā.śravaṇāyā.anadhīta.pūrvāṇām.adhyāyaḥ./ (soma: mahāvrata)(AsvSS_8.14-21) taiṣy.ādy.adhīta.pūrvāṇām.adhīta.pūrvāṇām./ (soma: mahāvrata)(AsvSS_8.14-22) ukta.prakṛtayo.ahīna.ekāhāḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-1) siddhair.ahobhir.ahnām.atideśaḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-2) anatideśe.tv.ekāho.jyotiṣṭomo.dvādaśa.śata.dakṣiṇas.tena.śasyam.ekāhānām./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-3) go.āyuṣī.viparīte.dvyahānām./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-4) tryahāṇām.pṛṣṭhya.ahaḥ.pūrvaḥ./.abhiplava.aho.vā./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-5) evam.prāyāś.ca.dakṣiṇā.arvāg.atirātrebhyaḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-6) sāhasrās.tv.atirātrāḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-7) dvyahās.tryahāś.ca./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-8) ye.bhūyāṃsas.tryahād.ahīnāḥ.sahasram.teṣām.tryahe.prasaṃkhyāya.anvaham.tataḥ.sahasrāṇi./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-9) samāvat.tv.eva.dakṣiṇā.nayeyuḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-10) atiriktās.tu.uttame.adhikāḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-11) atidiṣṭānām.stoma.pṛṣṭha.saṃsthā.anyatvād.ananya.bhāvaḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-12) nityā.naimittikā.vikārāḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-13) mādhyaṃdine.tu.hotur.niṣkevalye.stoma.kāritam.śaṃsyam./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-14) tatra.upajanas.tārkṣya.varjam.agre.sūktānām./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-15) hānau.tata.eva.uddhāraḥ./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-16) ye.arvāk.trivṛtaḥ.stomāḥ.syus.tṛcā.eva.tatra.sūkta.sthāneṣu./ (soma: modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-17) yathā.nityā.nivido.abhyudiyāt./ (modification of ahina.and.ekāhas.for.ṣattra)(AsvSS_9.1-18) uktāni.cāturmāsyāni./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-1) somān.vakṣyāmaḥ.parvaṇām.sthāne./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-2) ayūpakān.eke./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-3) paridhau.paśum.niyuñjanti./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-4) vaiśvadevyā.sthāne.prathamam.pṛṣṭhya.ahaḥ./.janiṣṭhā.ugra.ugro.jajña.iti.mādhyaṃdinaḥ./.aikāhikā.hotrāḥ.sarvatra.prathama.sāmpātikeṣv.ahahsv.ekāhī.bhavatsu./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-5) vaiśvānara.pārjanye.haviṣī.agnī.ṣomīyasya.paśoḥ.paśu.puroḷāśe.anvāyātayeyuḥ./.prātaḥ.savanikeṣu.puroḷāśeṣu.vaiśvadevyā.havīṃṣy.anvāyātayeyuḥ./.vaiśvadevaḥ.paśuḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-6) bārhaspatyā.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-7) varuṇa.praghāsa.sthāne.dvyahaḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-8) uttarasya.ahnaḥ.prātaḥ.savanikeṣu.puroḷāśeṣu.varuṇa.praghāsa.havīṃṣy.anvāyātayeyuḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-9) māruta.vāruṇau.paśū./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-10) maitrā.varuṇy.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-11) agniṣṭoma.aindra.agna.sthāne./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-12) sāka.medhasya.sthāne.tryaho.atirātra.antaḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-13) dvitīyasya.ahno.anusavanam.puroḷāśeṣu.pūrve.dyur.havīṃṣi./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-14) tṛtīye.ahany.upāṃśv.antaryāmau.hutvā.paurṇadarvam./.prātaḥ.savanikeṣu.kraiḷinam./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-15) mādhyaṃdineṣu.māhendrāṇi./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-16) antareṇa.ghṛta.yājye.dakṣiṇe.mārjālīye.pitryā./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-17) tatra.upasthānam.yathā.anatipraṇīta.caratām./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-18) anūbandhyāyāḥ.paśu.puroḷāśa.ādityam.anvāyātayeyuḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-19) āgneyy.aindrāgna.ekādaśinaḥ.paśavaḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-20) sauryā.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-21) agniṣṭomaḥ.śunāsīrīyāyāḥ.sthāne./.prātaḥ.savanikeṣu.puroḷāśeṣu.śunāsīrīyāyā.havīṃṣy.anvāyātayeyuḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-22) vāyavyaḥ.paśuḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-23) āśviny.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-24) anvaham.pañcāśaccho.dakṣiṇāḥ./ (pṛṣṭhya.ṣaḍaha in cm)(AsvSS_9.2-25) atha.rāja.sūyāḥ./ (rājasūya)(AsvSS_9.3-1) purastāt.phālgunyāḥ.paurṇamāsyāḥ.pavitreṇa.agniṣṭomena.abhyārohaṇīyena.yajeta./ (rājasūya)(AsvSS_9.3-2) paruṇamāsyām.cāturmāsyāni.prayuṅkte./ (rājasūya)(AsvSS_9.3-3) nityāni.parvāṇi./ (rājasūya)(AsvSS_9.3-4) cakrābhyām.tu.parva.antareṣu.caranti./ (rājasūya)(AsvSS_9.3-5) ahar.viparyayam.pakṣa.viparyayam.vā./ (rājasūya)(AsvSS_9.3-6) saṃvatsara.ante.samāna.pakṣe.abhiṣecanīya.daśapeyau./ (rājasūya)(AsvSS_9.3-7) ukthyo.bṛhat.pṛṣṭha.ubhaya.sāma.abhiṣecanīyaḥ./ (rājasūya)(AsvSS_9.3-8) saṃsthite.marutvatīye.dakṣiṇata.āhavanīyasya.hiraṇya.kaśipāv.āsīno.abhiṣiktāya.putra.amātya.parivṛtāya.rājñe.śaunaḥ.śepam.ācakṣīta./ (rājasūya)(AsvSS_9.3-9) hiraṇya.paśipāv.āsīna.ācaṣṭe.hiraṇya.kaśipāv.āsīnaḥ.pratigṛhṇāti.yaśo.vai.hiraṇyam.yaśasā.eva.enam.tat.samardhayati./ (rājasūya)(AsvSS_9.3-10) om.ity.tṛcaḥ.pratigara.evam.tathā.iti.gāthāyāḥ./ (rājasūya)(AsvSS_9.3-11) om.iti.vai.daivam.tathā.iti.mānuṣam.daivena.ca.eva.enam.tan.mānuṣeṇa.ca.pāpād.enasaḥ.pramuñcati./ (rājasūya)(AsvSS_9.3-12) tasmād.yo.rājā.vijitī.syād.apy.ayajamāna.ākhyāpayeta.eva.etat.śaunahśepam.ākhyānam.na.ha.asminn.alpam.ca.na.enaḥ.pariśiṣyate./ (rājasūya)(AsvSS_9.3-13) sahasram.ākhyātre.dadyāt./ (rājasūya)(AsvSS_9.3-14) śatam.pragigaritre./ (rājasūya)(AsvSS_9.3-15) yathā.svam.āsane./ (rājasūya)(AsvSS_9.3-16) saṃsṛpa.iṣṭibhiś.caritvā.daśapeyena.yajeta./ (rājasūya)(AsvSS_9.3-17) tatra.daśa.daśa.eka.ekam.camasam.bhakṣayeyuḥ./ (rājasūya)(AsvSS_9.3-18) nityān.prasaṃkhyāya.itarān.anuprasarpayeyuḥ./ (rājasūya)(AsvSS_9.3-19) ye.mātṛtaḥ.pitṛtaś.ca.daśa.puruṣam.samanuṣṭhitā.vidyā.tapobhyām.puṇyaiś.ca.karmabhir.yeṣām.ubhayato.na.abrāhmaṇyam.ninayeyuḥ./ (rājasūya)(AsvSS_9.3-20) pitṛta.ity.eke./ (rājasūya)(AsvSS_9.3-21) navagvāsaḥ.suta.somāsa.indram.sakhā.ha.yatra.sakhibhir.navagvair.iti.nividdhānayor.ādye./ (rājasūya)(AsvSS_9.3-22) sūkta.mukhīye.ity.ukta.ete.pratīyāt./ (rājasūya)(AsvSS_9.3-23) uttara.āpūryamāṇa.pakṣe.keśa.vapanīyo.bṛhat.pṛṣṭhe.atirātraḥ./ (rājasūya)(AsvSS_9.3-24) dvayor.māsayor.vyuṣṭi.dvyahaḥ./ (rājasūya)(AsvSS_9.3-25) agniṣṭomaḥ.pūrvam.aha./sarva.stomo.atirātra.uttaram./ (rājasūya)(AsvSS_9.3-26) uttara.āpūryamāṇa.pakṣe.kṣatrasya.dhṛtir.agniṣṭomaḥ./ (rājasūya)(AsvSS_9.3-27) iti.rājasūyāḥ./ (rājasūya)(AsvSS_9.4-1) nyāya.klṛptāś.ca.dakṣiṇā.anyatra.abhiṣecanīya.daśapeyābhyām./ (rājasūya)(AsvSS_9.4-2) abhiṣecanīye.tu.dvātriṃśatam.dvātriṃśatam.sahasrāṇi.pṛthan.makhyebhyaḥ./ (rājasūya)(AsvSS_9.4-3) ṣoḷaśa.ṣoḷaśa.dvitīyibhyaḥ./ (rājasūya)(AsvSS_9.4-4) aṣṭāv.aṣṭau.tṛtīyibhyaḥ./.catvāri.catvāri.pādibhyaḥ./ (rājasūya)(AsvSS_9.4-5) saṃsṛpa.iṣṭīnām.hiraṇyam.āgneyyām.vatsatarī.sārasvatyām.avadhvastaḥ.sāvitryām.śyāmaḥ.pauṣṇām.śiti.pṛṣṭho.bāhraspatyāyām.ṛṣabha.aindryām.mahāniraṣṭo.vāruṇyām./ (rājasūya)(AsvSS_9.4-6) sāhasro.daśapeyaḥ./ (rājasūya)(AsvSS_9.4-7) imāś.ca.ādiṣṭa.dakṣiṇāḥ./ (rājasūya)(AsvSS_9.4-8) sauvarṇī.srag.udgātuḥ./ (rājasūya)(AsvSS_9.4-9) aśvaḥ.prastotuḥ./.dhenuḥ.pratihartuḥ./ (rājasūya)(AsvSS_9.4-10) ajaḥ.subrahmaṇyāyai./ (rājasūya)(AsvSS_9.4-11) hiraṇya.prākāśāv.adhvaryoḥ./ (rājasūya)(AsvSS_9.4-12) rājatau.pratiprasthātuḥ./ (rājasūya)(AsvSS_9.4-23) dvādaśa.ṣaṣṭha.ūhyo.garbhiṇyo.brahmaṇaḥ./ (rājasūya)(AsvSS_9.4-14) vaśā.maitrāvaruṇasya./ (rājasūya)(AsvSS_9.4-15) rukmo.hotuḥ./ (rājasūya)(AsvSS_9.4-16) ṛṣabho.brāhmaṇācchaṃsinaḥ./.kārpāsam.vāsaḥ.potuḥ./.kṣaumī.barāsī.neṣṭuḥ./ (rājasūya)(AsvSS_9.4-17) eka.yuktam.yava.ācitam.acchāvākasya./ (rājasūya)(AsvSS_9.4-18) vatsatary.unnetus.trivarṣaḥ.sāṇḍo.grāvastutaḥ./ (rājasūya)(AsvSS_9.4-20) uśanasa.stomena.gara.gīrṇam.iva.ātmānam.manyamāno.jayeta./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-1) uśanā.yat.sahasyair.āyātam.tvam.apo.yad.avetur.vaśāya.iti.sūkta.mukhīye./.go.stoma.bhūmi.stoma.vanaspati.savānām.na.tā.arvā.reṇuka.kāṭo.aśnute.na.tā.naśanti.na.dabhāti.taskaro.baḷ.itthā.parvatānām.dṛḷhā.cid.yā.vanaspate.havīṃṣi.vanaspate.raśanaya.niyūya.iti.sūkta.mukhīyāḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-2) ādhipatya.kāmo.brahma.varcasa.kāmo.vā.bṛhaspati.savena.yajeta./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-3) tasya.tṛcāḥ.sūkta.sthāneṣu./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-4) agnir.deveṣu.rājati.ity.ājyam.yas.tastambha.dhunotaya.iti.sūkta.mukhīye.indra.marutva.iha.nṛṇām.u.tvā.iti.madhyaṃdina.ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ghṛtavatī.bhuvanānām.abhiśriyā.indra.ṛbhubhir.vājavadbhiḥ.samukṣitam.svasti.no.mimītām.aśvinā.bhaga.iti.vaiśvadevam.vaiśvānaram.manasā.agnim.nicāyya.prayantu.vājās.taviṣībhir.agnayaḥ.samiddham.agnim.samidhā.girā.gṛṇa.ity.āgnimārutam.hotrakā.ūrdhvam.stotriya.anurūpebhyaḥ.prathama.uttamāṃs.tṛcān.śaṃseyuḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-5) pragāthebhyas.tu.mādhyaṃdine./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-6) anusavanam.ekādaśa.ekādaśa.dakṣiṇāḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-7) ekādaśa.ekādaśa.vā.sahasrāṇi./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-8) śatāni.vā./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-9) aśvo.mādhyaṃdine.adhikaḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-10) bhavā.bhrātṛvyavān.adhibubhūṣur.yajeta./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-11) sadyas.kriyā.anukriyā.parikriyā.vā.svarga.kāmaḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-12) ekatrikeṇa.tryekeṇa.vā.anna.adya.kāmaḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-13) gotama.stomena.ya.icched.dāna.kāmā.me.prajā.syād.iti./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-14) eteṣām.saptānām.śasyam.uktam.bṛhaspati.savena./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-15) tvam.bhuvaḥ.pratimānam.pṛthivyā.bhvas.tvam.indra.brahmaṇā.mahān.sadyo.ha.jāto.vṛṣabhaḥ.kanīnas.tvam.sadyo.api.vā.jāta.indra.anu.tvā.hi.ghne.adhideva.devā.anu.te.dāyi.maha.indrāya./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-16a) katho.nu.te.paricarāṇi.vidvān.iti.dve.ekasya.cin.me.vibhvas.tv.oja.ekam.nu.tvā.satpatim.pāñcajanyam.try.aryamā.manuṣo.devatātā.pra.ghā.nv.asya.mahato.mahāni.itthā.hi.soma.in.mada.indro.madāya.vāvṛdha.iti.sūkta.mukhīyāḥ./ (uśanaḥ.ṣtoma.etc.)(AsvSS_9.5-16b) gotama.stomam.antar.ukthyam.kurvanti./ (ṅotama.ṣtoma)(AsvSS_9.6-1) graha.antar.ukthyaś.ced.agne.marudbhir.ṛkvabhiḥ.pā.indrā.varuṇābhyām.matsva.indrā.bṛhaspatibhyām.indrā.viṣṇubhyām.sajūr.ity.āgni.mārute.purastāt.paridhānīyāyā.āvapeta./ (ṅotama.ṣtoma)(AsvSS_9.6-2) ubhayor.āhvānam./ (ṅotama.ṣtoma)(AsvSS_9.6-3) anyatarasyām.eke./.ukthya.stotriyeṣu.ced.yajñāyajñīyena./ (ṅotama.ṣtoma)(AsvSS_9.6-4) svair.vā./ (ṅotama.ṣtoma)(AsvSS_9.6-5) sakṛd.āhūya.stotriyān./.tathā.anurūpān./ (ṅotama.ṣtoma)(AsvSS_9.6-6) anyatra.apy.evam.stotriya.anurūpa.samnipāte./ (ṅotama.ṣtoma)(AsvSS_9.6-7) yady.u.vai.yajñāyajñīya.yonau.sarvair.eva.ukthya.sāmabhiḥ.prakṛtyā.syāt.tathā.sati./ (ṅotama.ṣtoma)(AsvSS_9.6-8) śyena.ajirābhyām.abhicaran.yajeta./ (śyena.etc.)(AsvSS_9.7-1) aham.manur.garbhe.nu.saṃs.tvayā.manyo.yas.te.manyav.iti.madhyaṃdinau./ (śyena.etc.)(AsvSS_9.7-2) śeṣo.bṛhaspati.savena./ (śyena.etc.)(AsvSS_9.7-3) śaramayam.barhiḥ./ (śyena.etc.)(AsvSS_9.7-5) mausalāḥ.paridhayaḥ./ (śyena.etc.)(AsvSS_9.7-6) vaibhītaka.idhmaḥ./ (śyena.etc.)(AsvSS_9.7-7) vāghātako.vā./ (śyena.etc.)(AsvSS_9.7-8) apagūrya.āśrāvayet./ (śyena.etc.)(AsvSS_9.7-9) pratyāśrāvayec.ca./ (śyena.etc.)(AsvSS_9.7-10) chindann.iva.vaṣaṭ.kuryāt./ (śyena.etc.)(AsvSS_9.7-11) dṛṣann.iva.juhuyāt./ (śyena.etc.)(druṣann.iva.)(AsvSS_9.7-12) sādyas.kreṣur.varā.vediḥ./ (śyena.etc.)(AsvSS_9.7-13) khala.uttara.vediḥ./ (śyena.etc.)(AsvSS_9.7-14) khalevālī.yūpaḥ./ (śyena.etc.)(AsvSS_9.7-15) sphyagro.yūpaḥ./ (śyena.etc.)(AsvSS_9.7-16) acaṣālaḥ./ (śyena.etc.)(AsvSS_9.7-17) kalāpī.caṣālaḥ./ (śyena.etc.)(AsvSS_9.7-18) ity.āgantukā.vikārāḥ./ (śyena.etc.)(AsvSS_9.7-19) anyāṃś.ca.adhvaryavo.viduḥ./ (śyena.etc.)(AsvSS_9.7-20) siddhe.tu.śasye.hotā.sampraiṣa.anvayaḥ.syāt./ (śyena.etc.)(AsvSS_9.7-21) pāpyā.kīrtyā.pihito.mahā.rogeṇa.vā.yo.vā.alam.prajananaḥ.prajām.na.vindeta.so.agni.ṣṭutā.yajeta./ (śyena.etc.)(AsvSS_9.7-22) tiṣṭhā.harī.yo.jāta.eva.iti.madhyaṃdinaḥ.sarva.āgneyaś.cet.stotriya.anurūpā.āgneyāḥ.syuḥ./ (śyena.etc.)(AsvSS_9.7-23) api.vā.sarveṣu.devatā.śabdeṣv.agnim.eva.abhisamnayet./ (śyena.etc.)(AsvSS_9.7-25) tathā.saty.anvakṣam.indra.stutā.yajeta./ (śyena.etc.)(AsvSS_9.7-26) indra.somam.indram.stava.iti.madhyaṃdinaḥ./ (śyena.etc.)(AsvSS_9.7-27) bhūti.kāmo.vā.grāma.kāmo.vā.prajā.kāmo.vā.upahavyena.yajeta./ (śyena.etc.)(AsvSS_9.7-28) imā.u.tvā.ya.eka.id.iti.madhyaṃdina.indra.agnyoḥ.kulāyena.prajāti.kāmaḥ./ (śyena.etc.)(AsvSS_9.7-29) tiṣṭhā.harī.tam.u.ṣṭuhi.iti.madhyaṃdina.ṛṣabheṇa.vijigīṣamāṇaḥ./ (śyena.etc.)(AsvSS_9.7-30) marutvān.indra.yudhmasya.ta.iti.madhyaṃdinaḥ./.tīvra.somena.anna.adya.kāmaḥ./ (śyena.etc.)(AsvSS_9.7-31) kva.sya.vīras.tīvrasya.abhivayasa.iti.madhyaṃdinaḥ./.vighanena.abhicaran./ (śyena.etc.)(.vidhanena.abhicaran.)(AsvSS_9.7-32) tasya.śasyam.ajireṇa./ (śyena.etc.)(AsvSS_9.7-33) indrā.viṣṇor.utkrāntinā.svarga.kāmaḥ./ (śyena.etc.)(AsvSS_9.7-34) imā.u.tvā.dyaur.naya.indra.iti.madhyaṃdino.yaḥ.kāmayeta.naiṣṇihyam.pāpmana.iyām.iti.sa.ṛtapeyena.yajeta./ (śyena.etc.)(AsvSS_9.7-35) ṛtasya.hi.śurudhaḥ.santi.pūrvīr.iti.sūkta.mukhīye.satyena.camasān.bhakṣayanti./ (śyena.etc.)(AsvSS_9.7-36) satyam.iyam.pṛthivī.satyam.ayam.agniḥ.satyam.ayam.vāyuḥ.satyam.asāv.āditya.iti./ (śyena.etc.)(AsvSS_9.7-37) soma.camaso.dakṣiṇā./ (śyena.etc.)(AsvSS_9.7-38) atimūrtinā.yakṣyamāṇo.māsam.sauryā.candramasībhyām.iṣṭībhyām.yajeta./ (ṛtu.yāja)(AsvSS_9.8-1) śuklam.cāndramasyā.sauryayā.itaram./ (ṛtu.yāja)(AsvSS_9.8-2) atra.āha.gor.amanvata.navo.navo.bhavati.jāyamānas.taraṇir.viśva.darśataś.citram.devānām.udagād.anīkam.iti.yājyā.anuvākyāḥ./ (ṛtu.yāja)(AsvSS_9.8-3) sa.īm.mahīm.dhunim.etor.aramṇāt.svapnena.abhyupyā.cumurim.dhunim.ca.iti.sūkta.mukhīye./ (ṛtu.yāja)(AsvSS_9.8-4) sūrya.stutā.yaśas.kāmaḥ./ (ṛtu.yāja)(AsvSS_9.8-5) pibā.somam.abhīndram.stava.iti.madhyaṃdinaḥ./.vyomnā.anna.adya.kāmaḥ./ (ṛtu.yāja)(AsvSS_9.8-6) viśva.deva.stutā.yaśas.kāmaḥ./ (ṛtu.yāja)(AsvSS_9.8-7) pañca.śāradīyena.paśu.kāmaḥ./ (ṛtu.yāja)(AsvSS_9.8-8) eteṣām.trayāṇām.kayā.śubhā.tad.id.āsa.iti.madhyaṃdinaḥ./.ubhaya.sāmānau.pūrvau./ (ṛtu.yāja)(AsvSS_9.8-9) ukthyaḥ.pañca.śāradīyo.viśo.viśo.vo.atithim.ity.ājyam./ (ṛtu.yāja)(AsvSS_9.8-10) kaṇva.rathantaram.pṛṣṭham./ (ṛtu.yāja)(AsvSS_9.8-11) go.sava.vivadhau.paśu.kāmaḥ./ (ṛtu.yāja)(AsvSS_9.8-12) indra.somam.etāyāma.iti.madhyaṃdinaḥ./ (ṛtu.yāja)(AsvSS_9.8-13) daśa.sahasrāṇi.dakṣiṇāḥ./ (ṛtu.yāja)(AsvSS_9.8-14) ṣoḷaśa.ekāhāḥ./ (ṛtu.yāja)(AsvSS_9.8-15) āyur.gaur.iti.vyatyāsam./ (ṛtu.yāja)(AsvSS_9.8-16) udbhid.balabhidau.svarga.kāmaḥ./ (ṛtu.yāja)(AsvSS_9.8-17) indra.somam.indraḥ.pūrbhid.iti.madhyaṃdinaḥ./ (ṛtu.yāja)(AsvSS_9.8-18) vinuty.abhibhūtyor.iṣu.vajrayoś.ca.manyu.sūkte./ (ṛtu.yāja)(AsvSS_9.8-19) abhicaran.yajeta./ (ṛtu.yāja)(AsvSS_9.8-20) tviṣy.apacityoḥ.saṃrāṭ.svarājo.rāḍ.virājoḥ.śadasya.ca.aikāhike./ .(ṛtu.yāja)(AsvSS_9.8-21) upaśadasya.rāśi.marāyoś.ca.kayā.śubhīya.tad.id.āsīye./ (ṛtu.yāja)(AsvSS_9.8-22) bhūti.kāma.rājya.kāma.anna.adya.kāma.indriya.kāma.tejas.kāmānām./ (ṛtu.yāja)(AsvSS_9.8-23) ete.kāmā.dvayor.dvayoḥ./ (ṛtu.yāja)(AsvSS_9.8-24) ṛṣi.stomā.vrātya.stomāś.ca.pṛṣṭhya.ahāni./ (ṛtu.yāja)(AsvSS_9.8-25) nākasada.ṛtu.stomā.dik.stomāś.ca.abhiplava.ahāni./ (ṛtu.yāja)(AsvSS_9.8-26) vājapeyena.ādhipatya.kāmaḥ./ (vājapeya)(AsvSS_9.9-1) saptadaśa.dīkṣāḥ./ (vājapeya)(AsvSS_9.9-2) saptadaśa.apavargo.vā./ (vājapeya)(AsvSS_9.9-3) hiraṇya.sraja.ṛtvijo.yājayeyuḥ./ (vājapeya)(AsvSS_9.9-4) vajra.kiñjalkā.śata.puṣkarā.hotuḥ./ (vājapeya)(AsvSS_9.9-5) viśvajid.ājyam.kayā.śubhā.tad.id.āsa.iti.madhyaṃdinaḥ./.saṃsthite.marutvatīye.bārhaspatya.iṣṭiḥ./ (vājapeya)(AsvSS_9.9-6) ājya.bhāga.prabhṛti.iḷa.antā./.bṛhaspatiḥ.prathamam.jāyamāno.bṛhaspatiḥ.samajayad.vasūni./.tvām.īḷate.ajiram.dūtyāya.agnim.sudītim.sudītim.sudṛśam.gṛṇanta.iti.samyājye./ (vājapeya)(AsvSS_9.9-7) yadi.tv.adhvaryava.ājim.jāpayeyur.atha.brahmā.tīrtha.deśe.mayūkhe.cakram.pratimuktam.tad.āruhya.pradakṣiṇam.āvartyamāne.vājinām.sāma.gāyād.āvirmaryā.āvājam.vājino.agman./.devasya.savituḥ.save.svargān.arvanto.jayataḥ.svargān.arvato.jayati.iti.vā./ (vājapeya)(AsvSS_9.9-8) yadi.sāma.na.adhīyāt.trir.etām.ṛcam.japet./.tṛtīyena.ābhiplavikena.uktam.tṛtīya.savanam.citravatīṣu.cet.stuvīraṃs.tvam.naś.citra.ūtyā.agne.vivasvad.uṣasa.ity.agniṣṭoma.sāmnaḥ.stotriya.anurūpau.ṣoḷaśī.tv.iha./ (vājapeya)(AsvSS_9.9-9) tasmād.ūrdhvam.atirikta.uktham./ (vājapeya)(AsvSS_9.9-10) pra.tat.te.adya.śipiviṣṭa.nāma.pra.tad.viṣṇuḥ.stavate.vīryeṇa.iti.stotriya.anurūpau./ (vājapeya)(AsvSS_9.9-11) brahma.jajñānam.prathamam.purastād.yat.te.ditsu.prarādhyam.tvām.it.śavasaspate./ (vājapeya)(AsvSS_9.9-12) tam.pratnathā.iti.trayodaśānām.ekām.śiṣṭvā.āhūya.dūrohaṇam.rohet./ (vājapeya)(AsvSS_9.9-13) bṛhaspate.yuvam.indraś.ca.vasva.iti.paridhānīyā.vibhrāḍ.bṛhat.pibatu.somyam.madhv.iti.yājyā.tasya.gavām.śatānām.aśva.rathānām.aśvānām.sādyānām.vāhyānām.mahānasānām.dāsīnām.niṣkakaṇṭhīnām.hastinām.hiraṇya.kakṣyāṇām.saptadaśa.saptadaśāni.dakṣiṇāḥ./ (vājapeya)(AsvSS_9.9-14) daśa.anye.dakṣiṇā.gaṇā.dhanānām.śata.avama.avara.ardhyānām./ (vājapeya)(AsvSS_9.9-15) pūrvān.vā.gaṇaśo.abhyasyet./ (vājapeya)(AsvSS_9.9-16) saptadaśa.saptadaśa.sampādayet./ (vājapeya)(AsvSS_9.9-17) iti.vājapeyaḥ./ (vājapeya)(AsvSS_9.9-18) tena.iṣṭvā.rājā.rāja.sūyena.yajeta./.brāhmaṇo.bṛhaspati.savena./(AsvSS_9.9-19) aniruktasya.caturviṃśena.prātaḥ.savanam.tṛtīya.savanam.ca./ (anirukta)(AsvSS_9.10-1) tam.pratnathā.iti.tu.trayodaśa.vaiśvadevam./ (anirukta)(AsvSS_9.10-2) kayā.śubhā.tad.id.āsa.iti.madhyaṃdinaḥ./ (anirukta)(AsvSS_9.10-3) hotrakā.ūrdhvam.pragāthebhyaḥ.prathamān.sampātān.śaṃseyuḥ./ (anirukta)(AsvSS_9.10-4) ahīna.sūktāni.vā./ (anirukta)(AsvSS_9.10-5) evam.pūrve.savane.bṛhat.pṛṣṭheṣv.asamāmnāteṣu./ (anirukta)(AsvSS_9.10-6) pratikāmam.viśvajit.śilpaḥ./ (anirukta)(AsvSS_9.10-7) tasya.samānam.viśvajitā.pragāthebhyaḥ./ (anirukta)(AsvSS_9.10-8) bṛhaspati.savena.ājyam./.niṣkevalya.marutvajīyau.ca.tṛcau./ (anirukta)(AsvSS_9.10-9) tābhyām.tu.pūrve.aikāhike./ (anirukta)(AsvSS_9.10-10) hotrakā.ūrdhvam.pragathebhyaḥ.śilpāny.avikṛtāni.śaṃseyuḥ./ (anirukta)(AsvSS_9.10-11) sāma.sūktāni.ca./ (anirukta)(AsvSS_9.10-12) ādyāṃs.tṛcān.ahīna.sūktānām./ (anirukta)(AsvSS_9.10-13) antyānām.aikāhikānām.uttamān./ (anirukta)(AsvSS_9.10-14) samānam.tṛtīya.savanam.bṛhaspati.savena./.nābhānediṣṭhas.tv.iha.pūrvo.vaiśvadevāt.tṛcāt./ (anirukta)(AsvSS_9.10-15) evayāmarut.tv.āgnimārute.mārutāt./ (anirukta)(AsvSS_9.10-16) tayor.uktaḥ.śasya.upāyaḥ./ (anirukta)(AsvSS_9.10-17) yaśya.paśavo.na.upadharerann.anyān.vā.abhijanān.ninītseta.so.aptoryāmeṇa.yajeta./ (aptoryāma)(AsvSS_9.11-1) mādhyaṃdine.śilpa.yoni.varjam.ukto.viśvajitā./ (aptoryāma)(AsvSS_9.11-2) ekāhena./ (aptoryāma)(AsvSS_9.11-3) garbha.kāram.cet.stuvīraṃs.tathā.eva.stotriya.anurūpān./ (aptoryāma)(AsvSS_9.11-4) rathantareṇa.agre.tato.vairājena.tato.rathantareṇa./ (aptoryāma)(AsvSS_9.11-5) bṛhad.vairājābhyām.vā.evam.eva./ (aptoryāma)(AsvSS_9.11-6) śyaita.vairūpe.vā./ (aptoryāma)(AsvSS_9.11-8) kāleya.raivate.acchāvākasya./ (aptoryāma)(AsvSS_9.11-9) sāma.ānantaryeṇa.dvau.dvau.pragāthāv.agarbha.kāram./ (aptoryāma)(AsvSS_9.11-10) atirātras.tv.iha./ (aptoryāma)(AsvSS_9.11-11) advaipada.ukthyaś.ced.vaiṣuvatam.tṛtīya.savanam./ (aptoryāma)(AsvSS_9.11-12) ūrdhvam.āśvinād.atirikta.ukthyāni./ (aptoryāma)(AsvSS_9.11-13) jarābodha.tad.viviḍḍhi.jaramāṇaḥ.samidhyase.agninā.indreṇa.ā.bhāty.agniḥ.kṣetrasya.patinā.vayam.iti.paridhānīyā.yuvam.devā.kratunā.pūrvyeṇa.iti.yājyā./ (aptoryāma)(AsvSS_9.11-14) yad.adya.kac.ca.vṛtrahann.ud.ghed.abhi.śrutā.maghamāno.viśvābhiḥ.prātaryāvāṇā.kṣetrasya.pate.madhumantam.ūrmim.iti.paridhānīyā.yuvām.devās.traya.ekādaśāsa.iti.yājyā./ (aptoryāma)(AsvSS_9.11-15) tam.indram.vājayāmasi.mahān.indro.ya.ojasā.nūnam.aśvinā.tam.vām.ratham.madhumatīroṣadhīr.dyāva.āpa.iti.paridhānīyā.panāyyam.tad.aśvinā.kṛtam.vām.iti.yājyā./ (aptoryāma)(AsvSS_9.11-16) ato.devā.avantu.na.iti.vā.anurūpasya.uttamā./ (aptoryāma)(AsvSS_9.11-18) īḷe.dyāvā.pṛthivī.ubhā.u.nūnam.daivyā.hotārā.prathamā.purohita.iti.paridhānīyā.ayam.vām.bhāgo.nihito.yajatra.iti.yājyā./ (aptoryāma)(AsvSS_9.11-19) yadi.na.adhīyāt.purāṇām.okaḥ.sakhyam.śivam.vām.iti.catasro.yājyāḥ./ (aptoryāma)(AsvSS_9.11-20) tad.vo.gāya.sute.sacā.stotram.indrāya.gāyata.tyam.u.vaḥ.satrāsāham.satrā.te.anu.kṛṣṭaya.iti.vā.stotriya.anurūpāḥ./ (aptoryāma)(AsvSS_9.11-21) aparimitāḥ.paraḥ.sahasrā.dakṣiṇāḥ./ (aptoryāma)(AsvSS_9.11-22) śvetaś.ca.aśvatarīr.atho.hotur.hotuḥ./ (aptoryāma)(AsvSS_9.11-23) jyotir.ṛddhi.kāmasya./ (special atirātra)(AsvSS_10.1-1) nava.saptadaśaḥ.prajāti.kāmasya./ (special atirātra)(AsvSS_10.1-2) viṣuvat.stomo.bhrātṛvyavataḥ./ (special atirātra)(AsvSS_10.1-3) gaur.abhijic.ca./ (special atirātra)(AsvSS_10.1-4) gaur.ubhaya.sāmā.sarva.stomo.bubhūṣataḥ./ (special atirātra)(AsvSS_10.1-5) āyur.dīrgha.vyādheḥ./ (special atirātra)(AsvSS_10.1-6) paśu.kāmasya.viśvajit./.brahma.caryasa.kāma.vīrya.kāma.prajā.kāma.pratiṣṭhā.kāmānām.pṛṭṣhya.ahāny.āditaḥ.pṛthak.kāmaiḥ./ (special atirātra)(AsvSS_10.1-7) iti.atirātrāḥ./ (special atirātra)(AsvSS_10.1-8) teṣām.ādyās.traya.aikāhika.śasyāḥ./ (special atirātra)(AsvSS_10.1-9) ity.ekāhāḥ./ (special atirātra)(AsvSS_10.1-10) atha.ahīnāḥ./ (special atirātra)(AsvSS_10.1-11) dvyaha.prabhṛtayo.dvādaśa.rātra.parārdhyāḥ.agniṣṭoma.ādayaḥ.atirātra.antāḥ.māsa.apavargāḥ.aparimāṇa.dīkṣāḥ./ (special atirātra)(AsvSS_10.1-12) tatra.ahnām.saṃkhyāḥ.saṃkhyātāḥ.ṣaḷ.aha.antā.abhiplavāt./ (special atirātra)(AsvSS_10.1-16) atirātras.tv.antyaḥ.saṃkhyā.pūraṇe.gṛhītānām./ (special atirātra)(AsvSS_10.1-17) hānau.vaiśvānaro.adhikaḥ./ (special atirātra)(AsvSS_10.1-18) āṅgirasam.svarga.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-1) yo.vā.puṇyo.hīno.anaprepsuḥ.syāt./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-2) caitra.ratham.anna.adya.kāmaḥ./.kāpivanam.svarga.kāma.iti.dvyahāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-3) prathamasya.tu.uttarasya.ahnas.tārttīyam.tṛtīya.savanam./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-4) tvam.hi.kṣaitavad.iti.ca.ājyam./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-5) garva.trirātram.svarga.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-6) tasya.madhyamasya.ahno.vāmadevyam.pṛṣṭham./.viśo.viśīyam.agniṣṭoma.sāma./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-7) vāravantīyam.uttame./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-8) tvam.agne.vasūṃr.iti.ca.ājyam./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-9) vaida.trirātram.rājya.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-10) sarve.trivṛto.atirātrāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-11) chandoma.pavamāna.antar.vasū.pauś.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-12) parāka.chandoma.parākau.svarga.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-13) iti.tryahāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-14) garga.trirātra.śasyāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-15) atreś.catur.vīram.vīra.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-16) tasya.vīravanty.ājyāni./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-17) yam.agne.vājasātama.iti.dvitīye.ahany.ājyam./.agnā.yo.martya.iti.tṛtīye./.agnim.nra.iti.caturthe./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-18) ṣoḷaśimac.caturtham./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-19) tasya.abhi.tvā.vṛṣabhā.suta.iti.gāyatrīṣu.rathantaram.pṛṣṭham./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-20) anuṣṭub.bṛhatīṣu.bṛhat./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-21) caturthe.tvam.balasya.gomato.yaj.jāyathā.apūrvyā.iti.vā./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-22) jāmadagnam.puṣṭi.kāmaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-23) tasya.puroḷāśinya.upasadaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-24) vaiśvāmitram.bhrātṛvyavān.prajā.kāmo.vasiṣṭha.saṃsarpam./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-25) iti.caturahāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-26) sārvasenam.paśu.kāmo.daivam.bhrātṛvyavān.pañca.śāradīyam.paśu.kāmo.vratavantam.āyuṣ.kāmo.vāvaram.vāk.pravadiṣuḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-27) iti.pañca.pañca.rātrāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-28) pañca.śāradīyasya.tu.saptadaśa.ukṣāṇa.aindrā.mārutā.mārutībhiḥ.saha.vatsatarībhiḥ.saptadaśabhiḥ.saptadaśabhiḥ.pañca.varṣa.paryagnikṛtāḥ.savanīyāḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-29) teṣām.trīṃs.trīṃś.caturṣv.ahahsv.ālabheran./.pariśiṣṭān.pañca.pañcame./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-30) vratavatas.tu.tṛtīyasya.ahnaḥ.sthāne.mahā.vratam./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-31) pṛṣṭhya.pañca.aha.uttamaḥ./ (2-5 sutyā-day-sacrifices)(AsvSS_10.2-32) ṛtūnām.ṣaḷaham.pratiṣṭhā.kāmaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-1) pṛṣṭhyaḥ.samūḷho.vyūḷho.vā./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-2) pṛṣṭhya.avalambam.paśu.kāmaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-3) pṛṣṭhya.pañcāho.abhyāsakto.viśvavic.ca./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-4) sambhāryam.āyuṣ.kāmaḥ./.pṛṣṭhya.tryahaḥ.pūrve.abhiplava.tryahaś.ca./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-5) ṛṣi.sapta.rātram.ṛddhi.kāmaḥ./.prājāpatyam.prajā.kāmaḥ./.chandoma.pavamāna.vratam.paśu.kāmaḥ./.jāmadagnam.anna.adya.kāmaḥ./.ete.catvāraḥ.pṛṣṭhyo.mahā.vratam.ca./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-6) pṛṣṭhyo.mahā.vratam.ca./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-7) vratam.tu.sva.stomam.prathame./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-8) saptadaśam.dvitīye./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-9) chandoma.pavamānam.tṛtīye./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-10) caturviṃśo.bahiṣ.pavamānaḥ.saptadaśaḥ.śeṣaś.caturthaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-11) aindramaty.anyāḥ.prajā.bubhūṣan./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-12) trikadrukā.abhijid.viśvajin.mahā.vratam.sarva.stomaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-13) janaka.saptarātram.ṛddhi.kāmaḥ./.ahbiplava.caturaho.viśvajin.mahā.vratam.jyotiṣṭomaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-18) pṛṣṭhya.stomo.viśvajic.ca.paśu.kāmasya.saptamaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-15) devatvam.īpsato.aṣṭa.rātraḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-16) pṛṣṭhyo.mahā.vratam.jyotiṣṭomaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-17) navarātram.āyuṣ.kāmaḥ./.pṛṣṭhyas.trikadrukāś.ca./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-18) trikadrukāḥ.pṛṣṭhya.avalamba.iti.paśu.kāmasya./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-19) iti.navarātrau./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-20) tri.kakub.adhyardhaḥ.pṛṣṭhyaḥ./.mahā.tri.kakub.vyūḷho.navarātraḥ./.samūḷha.tri.kakup.samūḷhaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-21) catuṣṭoma.trikakub.adhyardho.abhiplavaḥ./.etaiś.caturbhiḥ.svānām.śraiṣṭhya.kāmo.yajeta./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-22) kusurubindum.ṛddhi.kāmaḥ./.trayāṇām.pṛṣṭhya.ahnām.eka.ekam.triḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-23) chandomavantam.paśu.kāmaḥ./.pṛṣṭhya.avalaṃvasya.prāg.viśvajitaś.chandomā.daśamam.ca.ahaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-24) purā.abhicaran./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-25) jyotir.gām.abhito.gaur.abhijitam.viśvajid.āyuṣam./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-26) śalalī.piśaṅgam.śrī.kāmaḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-27) abhiplava.tryahaḥ.pūrvas.triḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-28) iti.daśarātrāḥ./ (6-10 sutyā-day-sacrifices)(AsvSS_10.3-29) pauṇḍarīkam.ṛddhi.kāmaḥ./.pṛṣṭhya.stomaś.chandomā.gotama.stomo.viśvajit./.vyūḷho.navarātro.mahā.vratam.vaiśvānara.iti.vā./ (11 sutyā-day-sacrifices)(AsvSS_10.4-1) atha.sambhāryau./ (11 sutyā-day-sacrifices)(AsvSS_10.4-2) atirātraś.caturviṃśam.adhyardho.abhiplavaḥ.pṛṣṭhyo.vā./ (11 sutyā-day-sacrifices)(AsvSS_10.4-3) indra.vajram.bhrātṛvyavān./ (11 sutyā-day-sacrifices)(AsvSS_10.4-4) tato.mahā.vratam./ (11 sutyā-day-sacrifices)(AsvSS_10.4-6) atha.dvādaśa.ahā.bhaveyuḥ./ (dvādaśa.āha)(AsvSS_10.5-1) satrāṇi.bhaveyuḥ./.ahīnā.vā./ (dvādaśa.āha)(AsvSS_10.5-2) ukto.daśa.rātraḥ./ (dvādaśa.āha)(AsvSS_10.5-3) samūḷho.vyūḷho.vā./ (dvādaśa.āha)(AsvSS_10.5-4) tam.abhito.atirātrau./ (dvādaśa.āha)(AsvSS_10.5-5) sambhāryayor.vā.vaiśvānaram.upadadhyāt./ (dvādaśa.āha)(AsvSS_10.5-6) saṃvatsara.pravaḷham.śrī.kāmaḥ./.atirātraś.caturviṃśam.viṣuvad.varjo.navarātro.mahā.vratam./ (dvādaśa.āha)(AsvSS_10.5-7) atha.bharata.dvādaśa.ahaḥ./ (dvādaśa.āha)(AsvSS_10.5-8) imam.eva.ekāham.pṛthak.saṃsthābhir.upeyuḥ./ (dvādaśa.āha)(AsvSS_10.5-9) atirātram.agre.atha.agniṣṭomam.atha.aṣṭā.ukthyān.atha.agniṣṭomam.atha.atirātram./ (dvādaśa.āha)(AsvSS_10.5-10) iti.dvādaśa.ahaḥ./ (dvādaśa.āha)(AsvSS_10.5-11) tair.ātmanā.bubhūṣantaḥ.prajayā.paśubhiḥ.prajanayiṣyamāṇāḥ.sargam.lokam.eṣyantaḥ.svānām.śraiṣṭhyam.aicchanta.upeyur.vā.yajeta.vā./ (dvādaśa.āha)(saṭṭṛa:upeyuh--ahiiṇa:yajeta)(AsvSS_10.5-12) iti.pṛthaktvam./ (dvādaśa.āha)(AsvSS_10.5-13) atha.sāmānyam./ (dvādaśa.āha)(AsvSS_10.5-14) aparimitatvād.dharmasya.pradeśān.vakṣyāmaḥ./ (dvādaśa.āha)(AsvSS_10.5-15) ythā.hi.parimitā.varṇā.aparimitām.vāco.gatim.āpnuvanty.evam.eva.parimitānām.ahnām.aparimitāḥ.saṃghātāḥ./ (dvādaśa.āha)(AsvSS_10.5-16) siddhāni.tv.ahāni.teṣām.yaḥ.kaśca.samāhāraḥ.siddham.eva.śasyam./ (dvādaśa.āha)(AsvSS_10.5-17) ahnām.tu.saṃśaye.stoma.pṛṣṭha.saṃsthābhir.eke.vyavasthām./ (dvādaśa.āha)(AsvSS_10.5-18) tad.akṛtsnam.dṛṣṭatvād.vyatikramasya./ (dvādaśa.āha)(AsvSS_10.5-19) chandogair.eva.kṛtvā.samayam.ahno.bārhata.rathantaratāyām.ekāhena.na.śasyam.rāthāntarāṇām./ (dvādaśa.āha)(AsvSS_10.5-20) dvitīyena.ābhiplavikena.bārhatānām./ (dvādaśa.āha)(AsvSS_10.5-21) api.vā.kayā.śubhīya.tad.id.āsīye.eva.nividdhāne.syātām.aikāhikam.itarat./ (dvādaśa.āha)(AsvSS_10.5-22) sarvān.kāmān.āpsyant.sarvā.vijitīr.vijigīṣamāṇaḥ.sarvā.vyuṣṭīr.vyaśiṣyann.aśvamedhena.yajeta./ (aśvamedha)(AsvSS_10.6-1) aśvam.utsrakṣyann.iṣṭibhyām.yajeta./ (aśvamedha)(AsvSS_10.6-2) agir.mūrdhanvān./ (aśvamedha)(AsvSS_10.6-3) virājau.samyājye./ (aśvamedha)(AsvSS_10.6-4) pauṣṇī.dvitīyā./ (aśvamedha)(AsvSS_10.6-5) tvam.agne.saprathā.asi.soma.yās.te.mayobhuva.iti.sadvantau./ (aśvamedha)(AsvSS_10.6-6) tvām.citra.śravastama.yad.vāhiṣṭham.tad.agnaya.iti.samyājye./.aśvam.utsṛjya.rakṣiṇo.vidhāya.sāvitryas.tisra.iṣṭayo.ahar.ahar.vairāja.tantrāḥ./ (aśvamedha)(AsvSS_10.6-7) savitā.satya.prasavaḥ.prasavitā.āsavitā./ (aśvamedha)(AsvSS_10.6-8) ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratnaḥ.sa.ghā.no.devaḥ.savitā.sahāvā.iti.dve./ (aśvamedha)(AsvSS_10.6-9) samāptāsu.samāptāsu.dakṣiṇata.āhavanīyasya.hiraṇya.kaśipāv.āsīno.abhiṣiktāya.putra.amātya.parivṛtāya.rājñe.pāriplavam.ācakṣīta./ (aśvamedha)(AsvSS_10.6-10) hiraṇmaye.kūrce.adhvaryur.āsīnaḥ.pratigṛṇāti./ (aśvamedha)(AsvSS_10.6-11) ākhyāsyann.adhvaryav.ity.āhvayīta./ (aśvamedha)(AsvSS_10.6-12) ho.hotar.iti.itaraḥ./ (aśvamedha)(AsvSS_10.6-13) prathame.ahani.manur.vaivasvatas.tasya.manuṣyā.viśas.ta.ima.āsata.iti.gṛhamedhina.upasamānītāḥ.syus.tān.upadiśaty.ṛco.vedaḥ.so.ayam.iti.sūktam.nigadet./ (aśvamedha)(AsvSS_10.7-1) dvitīye.ahani.yamo.vaivasvatas.tasya.pitaro.viśas.ta.ima.āsata.iti.sthavirā.upasamānītāḥ.syus.tān.upadiśati.yajur.vedo.vedaḥ.so.ayam.ity.anuvākam.nigadet./ (aśvamedha)(AsvSS_10.7-2) tṛtīye.ahani.vāruṇa.ādityas.tasya.gandharvā.viśas.ta.ima.āsata.iti.yuvānaḥ.śobhanā.upasamānītāḥ.syus.tān.upadiśaty.atharvāṇo.vedaḥ.so.ayam.iti.yad.bheṣajam.niśāntam.syāt.tan.nigadet./ (aśvamedha)(AsvSS_10.7-3) caturthe.ahani.somo.vaiṣṇavas.tasya.apsaraso.viśas.ta.imā.āsata.iti.yuvatayaḥ.śobhanā.upasamānītāḥ.syus.tā.upadiśaty.āṅgiraso.vedaḥ.so.ayam.iti.yad.ghoram.niśāntam.syāt.tan.nigadet./ (aśvamedha)(AsvSS_10.7-4) pañcame.ahany.arbudaḥ.kādraveyas.tasya.sarpā.viśas.ta.ima.āsata.iti.sarpāḥ.sarpavida.ity.upasamānītāḥ.syus.tān.upadiśati.viṣa.vidyā.vedaḥ.so.ayam.iti.viṣa.vidyām.nigadet./ (aśvamedha)(AsvSS_10.7-5) ṣaṣṭhe.ahani.kubero.vaiśravaṇas.tasya.rakṣāṃsi.viśas.tāni.imāny.āsata.iti.selagāḥ.pāpakṛta.ity.upasamānītāḥ.syus.tān.upadiśati.piśāca.vidyā.vedaḥ.so.ayam.iti.yat.kiṃcit.piśāca.samyuktam.niśāntam.syāt.tan.nigadet./ (aśvamedha)(AsvSS_10.7-6) saptame.ahany.asito.dhānvas.tasya.asurā.viśas.ta.ima.āsata.iti.kusīdina.upasamānītāḥ.syus.tān.upadiśaty.asura.vidyā.vedaḥ.so.ayam.iti.māyām.kāṃcit.kuryāt./ (aśvamedha)(AsvSS_10.7-7) aṣṭame.ahani.matsyaḥ.sāmmadas.tasya.udaka.carā.viśas.ta.ima.āsata.iti.matsyāḥ.puñjiṣṭhā.ity.upasamānītāḥ.syus.tān.upadiśati.purāṇa.vidyā.vedaḥ.so.ayam.iti.purāṇam.ācakṣīta./ (aśvamedha)(AsvSS_10.7-8) navame.ahani.tārkṣyo.vaipaścitas.tasya.vayāṃsi.viśas.tāni.imāny.āsata.iti.vayāṃsi.brahma.cāriṇa.ity.upasamānītāḥ.syus.tān.upadiśati.itihāso.vedaḥ.so.ayam.iti.itihāsam.ācakṣīta./ (aśvamedha)(AsvSS_10.7-9a) daśame.ahani.dharma.indras.tasya.devā.viśas.ta.ima.āsata.iti.yuvānaḥ.śrotriyā.apratigrāhakā.ity.upasamānītāḥ.syus.tān.upadiśati.sāma.vedo.vedaḥ.so.ayam.iti.sāma.gāyāt./.evam.etat.paryāyaśaḥ.saṃvatsaram.ācakṣīta./ (aśvamedha)(AsvSS_10.7-9b) daśamīm.daśamīm.samāpayan./ (aśvamedha)(AsvSS_10.7-10) saṃvatsara.ante.dīkṣate./ (aśvamedha)(AsvSS_10.7-11) trīṇi.sutyāni.bhavanti./ (aśvamedha)(AsvSS_10.8-1) gotama.stomaḥ.prathamam.dvitīyasya.ahna.paśor.upākaraṇa.kāle.aśvam.ānīya.bahir.vedyās.tāv.eva.āsthāpayeyuḥ./ (aśvamedha)(tau?)(AsvSS_10.8-2) sa.ced.avaghrāyād.upavarteta.vā.yajña.samṛddhim.vidyāt./ (aśvamedha)(AsvSS_10.8-3) na.cet.sugavyam.no.vājī.svaśavyam.iti.yajamānam.vācayet./ (aśvamedha)(AsvSS_10.8-4) tam.avasthitam.upākaraṇāya.yad.akranda.ity.ekādaśabhiḥ.stauty.apraṇuvan./ (aśvamedha)(AsvSS_10.8-5) anusvādhyāyam.ity.eke./ (aśvamedha)(AsvSS_10.8-6) adhrigo.śamīdhvam.iti.śiṣṭvā.ṣaḍviṃśatir.asya.vaṅkraya.iti.vā.mā.no.mitra.ity.āvapeta.upaprāgāc.chasanam.vājy.arvā.iti.ca.dve./ (aśvamedha)(.upa.prāgāt.śasanam.vājy.arvā.)(AsvSS_10.8-7) saṃjñaptam.aśvam.patnyo.dhūnvanti.dakṣiṇān.keśa.pakśān.udgrathya.itarān.pracṛtya.savyān.ūrūn.āghrānāḥ./ (aśvamedha)(AsvSS_10.8-8) atha.asmai.mahiṣīm.upanipātayanti./ (aśvamedha)(AsvSS_10.8-9) tām.hotā.abhimethati.mātā.ca.te.pitā.ca.te.agre.vṛkṣasya.krīḷataḥ.pratilānīti.te.pitā.garbhe.muṣṭim.ataṃsayad.iti./ (aśvamedha)(AsvSS_10.8-10) sā.hotāram.partyabhimethaty.anucaryaś.ca.śatam.rāja.putryo.mātā.ca.te.pitā.ca.te.agre.vṛkṣasya.krīḷataḥ./.yīyapsyata.iva.te.mukham.hotar.mā.tvam.vado.bahv.iti./ (aśvamedha)(AsvSS_10.8-11) vāvātām.brahmā.ūrdhvām.enām.ucchrayād.girau.bhāram.harann.iva./.atha.asmai.madhyam.ejatu.śīte.vāte.punar.niva.iti./ (aśvamedha)(AsvSS_10.8-12) sā.brahmāṇam.pratyabhimethaty.anucaryaś.ca.śatam.rāja.putrya.ūrdhvam.enam.ucchrayati.girau.bhāram.harann.iva./.atha.asya.madhyam.ejatu.śīte.vāte.punar.niva.iti./ (aśvamedha)(AsvSS_10.8-13) sadā.prasṛpya.svāhā.kṛtibhiś.caritvā./ (aśvamedha)(AsvSS_10.8-14) brahmodyam.vadanti./ (aśvamedha)(AsvSS_10.9-1) kaḥ.svid.ekākī.carati.ka.u.svij.jāyate.punaḥ./.kim.svid.himasya.bheṣajam.kim.svid.āvapanam.mahad.iti.hotā.adhvaryum.pṛcchati./ (aśvamedha)(AsvSS_10.9-2) sūrya.ekākī.carati.candramā.jāyate.punaḥ./.agnir.himasya.bheṣajam.bhūmir.āvapanam.mahad.iti.pratyāha./ (aśvamedha)(AsvSS_10.9-2b) kim.svit.sūrya.samam.jyotiḥ.kim.samudra.samam.saraḥ./.kaḥ.svit.pṛthvyai.varṣīyān.kasya.mātrā.na.vidyata.ity.adhvaryur.hotāram.pṛcchati./ (aśvamedha)(AsvSS_10.9-2c) satyam.sūrya.samam.jyotir.dyauḥ.samudra.samam.saraḥ./.indraḥ.pṛthivyai.varṣīyān.gos.tu.mātrā.na.vidyata.it.pratyāha./ (aśvamedha)(AsvSS_10.9-2d) pṛcchāmi.tvā.citaye.deva.sakha.yadi.tvam.atra.manasā.jaganya./.keṣu.viṣṇus.triṣu.padeṣv.asthaḥ.keṣu.viśvam.bhuvanam.āviveśa.iti.brahmā.udgātāram.pṛcchati./ (aśvamedha)(AsvSS_10.9-2e) api.teṣu.triṣu.padeṣv.asmi.yeṣu.viśvam.bhuvanam.āviśeśa./.sadyaḥ.paryemi.pṛthivīm.uta.dyām.ekena.aṅgena.diśo.asya.pṛṣṭham.iti.pratyāha./ (aśvamedha)(AsvSS_10.9-2f) keṣv.antaḥ.puruṣa.āviveśa.kāny.antaḥ.puruṣa.ārpitāni.etad.brahmann.upavaḷhāmasi.tvā.kim.svin.naḥ.prativocāsy.atra.ity.udgātā.brahmāṇam.pṛcchati./ (aśvamedha)(AsvSS_10.9-2g) pañcasv.antaḥ.puruṣa.āviśeva.tāny.antaḥ.puruṣa.ārpitāni./.etat.tvā.atra.partivanvāno.asmin.amāyayā.bhavasy.uttaromad.iti.pratyāha./ (aśvamedha)(AsvSS_10.9-2h) prāñcam.upaniṣkramya.eka.ekaśo.yajamānam.pṛcchanti.pṛcchāmi.tvā.param.antam.pṛthivyā.iti./ (aśvamedha)(AsvSS_10.9-2i) iyam.vediḥ.paro.antaḥ.pṛthivyā.iti.pratyāha./ (aśvamedha)(AsvSS_10.9-3) mahmnā.purastād.upariṣṭāc.ca.vapānām.caranti./ (aśvamedha)(AsvSS_10.9-4) sabhūḥ.svayambhūḥ.prathamam.antar.mahaty.arṇave./.dadhe.ha.garbham.ṛtviyam.yato.jātaḥ.prajāpatiḥ./.hotā.yakṣat.prajāpatim.mahimno.juṣatama.vetu.pibatu.somam.hotar.jaya.iti.praiṣaḥ./ (aśvamedha)(AsvSS_10.9-5a) tava.ime.lokāḥ.pradiśo.diśaś.ca.iti.yājyā./.aśo.ajas.tūparo.go.mṛga.iti.prājāpatyāḥ./ (aśvamedha)(AsvSS_10.9-5b) itareṣām.paśūnām.pracaranti./ (aśvamedha)(AsvSS_10.9-6) vaiśvadevī.klṛptiḥ./ (aśvamedha)(AsvSS_10.9-7) pañcamena.pṛṣṭhya.ahnā.śasyam.vyūḷhasya./ (aśvamedha)(AsvSS_10.9-8) tasya.viśeṣān.vakṣyāmaḥ./ (aśvamedha)(AsvSS_10.10-1) agnim.tam.manya.ity.ājyam.tasya.aikāhikam.upariṣṭāt./ (aśvamedha)(AsvSS_10.10-2) prauga.tṛceṣv.aikāhikā.tṛcaḥ./ (aśvamedha)(AsvSS_10.10-3) trikadrukeṣu.mahiṣo.yavāśiram.iti.marutvatīyasya.pratipad.ekā.tṛca.sthāne./.aikāhike.anucaraḥ./.sūkteṣu.ca.antyam.uddhṛtya.aikāhikam.upasaṃśasya.tasmin.nividam.dadhyāt./ (aśvamedha)(AsvSS_10.10-4) evam.niṣkevalye./ (aśvamedha)(AsvSS_10.10-5) abhi.tyam.devam.savitāram.oṇyor.iti.vaiśvadevasya.pratipad.ekā.tṛca.sthāne./.aikāhiko.anucaraḥ./.sūkteṣu.ca.aikāhikāny.upasaṃśasya.teṣu.nivido.dadhyāt./ (aśvamedha)(AsvSS_10.10-6) evam.eva.āgni.mārute./ (aśvamedha)(AsvSS_10.10-7) caturtham.pṛṣṭhya.ahar.uttamam./ (aśvamedha)(AsvSS_10.10-8) jyotir.gaur.āyur.abhijid.viśvajin.mahā.vratam.sarva.stomo.aptoryāmo.vā./ (aśvamedha)(AsvSS_10.10-10) bhūmi.puruṣa.varjam.abrāhmaṇānām.vittāni.pratidiśam.ṛtvigbhyo.dakṣiṇā.dadāti./.prācī.dig.hotur.dakṣiṇā.brahmaṇaḥ.pratīcy.adhvaryor.udīcy.udgātuḥ./.etā.eva.hotrakāḥ.anvāyattā.anvāyattāḥ./ (aśvamedha)(AsvSS_10.10-10) atha.eteṣām.ahnām.yoga.viśeṣān.vakṣyāmo.yathā.yuktāni.yasmai.yasmai.kāmāya.bhavanti./ (sattra: dvādaśa as the model)(AsvSS_11.1-1) ayam.eva.ekāho.atirātra.ādau.prāyaṇīyaḥ./ (sattra: dvādaśa as the model)(AsvSS_11.1-2) eṣo.antya.udayanīyaḥ./ (sattra: dvādaśa as the model)(AsvSS_11.1-3) avyakto.madhye./ (sattra: dvādaśa as the model)(AsvSS_11.1-4) ahīneṣu.vaiśvānara.eṣa.eva./ (sattra: dvādaśa as the model)(AsvSS_11.1-5) tāv.antareṇa.vyūḷho.daśarātraḥ./ (sattra: dvādaśa as the model)(AsvSS_11.1-6) eṣā.prakṛtiḥ.satrāṇām./ (sattra: dvādaśa as the model)(AsvSS_11.1-7) tatra.āvāpa.sthānam./ (sattra: dvādaśa as the model)(AsvSS_11.1-8) ūrdhvam.daśarātrād.ekāha.arthe.mahā.vratam./ (sattra: dvādaśa as the model)(AsvSS_11.1-9) prāg.daśarātrād.itareṣām.ahnām./ (sattra: dvādaśa as the model)(AsvSS_11.1-10) dvyaha.arthe.go.āyuṣo./.tryaha.arthe.trikadrukāḥ./.abhiplava.tryaham.pūrvam.trikadrukā.ity.ācakṣate./.caturaha.arthe.trikadrukā.mahā.vratam.ca./ (sattra: dvādaśa as the model)(AsvSS_11.1-11) pañcāha.arthe.abhiplava.pañcāhaḥ./.uttamasya.tu.ṣaṣṭhāt.tṛtīya.savanam./ (sattra: dvādaśa as the model)(AsvSS_11.1-12) ṣaḷaha.arthe.abhiplavaḥ.ṣaḷahaḥ./.evam.nyāyā.āvāpāḥ./ (sattra: dvādaśa as the model)(AsvSS_11.1-13) ṣaḷaha.antāḥ.punaḥ.punaḥ./ (sattra: dvādaśa as the model)(AsvSS_11.1-14) pūrṇaḥ.pūrṇaś.ca.ṣaḷahas.tantratām.eva.gacchati./ (sattra: dvādaśa as the model)(AsvSS_11.1-15) dvau.trayodaśa.rātrau./ (sattra: 13-20 days)(AsvSS_11.2-1) ṛddhi.kāmānām.prathamam./.pṛṣṭhyam.chandomāś.ca.antarā.sarva.stomo.atirātraḥ./ (sattra: 13-20 days)(AsvSS_11.2-2) nyāya.klṛptam.vratavantam.pratiṣṭhā.kāmā.dvitīyam./ (sattra: 13-20 days)(AsvSS_11.2-3) dvau.pṛṣṭhyāv.āvṛtta.uttaraḥ./ (sattra: 13-20 days)(AsvSS_11.2-5) talpe.vā.udake.vā.vivāhe.vā.mīmāṃsyamānā.dvitīyam./ (sattra: 13-20 days)(AsvSS_11.2-6) pṛṭṣhyam.abhitas.trikadrukāḥ./ (sattra: 13-20 days)(AsvSS_11.2-7) nyāya.klṛptam.dvyaha.upajanam.pratiṣṭhā.kāmās.tṛtīyam./ (sattra: 13-20 days)(AsvSS_11.2-8) catvāri.pañcadaśa.rātrāṇi.devatam.īpsatām.prathamam./.prathamasya.caturdaśa.rātrasya.pṛṣṭhya.madhye.mahā.vratam./ (sattra: 13-20 days)(AsvSS_11.2-9) brahma.varcasa.kāmā.dvitīyam./.dvitīyasya.catur.daśarātrasya.agniṣṭut.prāyaṇīyād.anantaraḥ./ (sattra: 13-20 days)(AsvSS_11.2-10) sātrāhīnikā.ubhau.lokāv.āpsyatām.tṛtīyam./ (sattra: 13-20 days)(AsvSS_11.2-11) tṛtīyasya.catur.daśarātrasya.agniṣṭut.prāyaṇīya.sthāne.nyāya.klṛptas.tryaha.upajanaḥ.śeṣaḥ./ (sattra: 13-20 days)(AsvSS_11.2-12) nyāya.klṛptam.tryaha.upajanam.pratiṣṭhā.kāmāś.caturtham./ (sattra: 13-20 days)(AsvSS_11.2-13) ṣoḷaśarātram.catūr.rātra.upajanam.anna.adya.kāmāḥ./ (sattra: 13-20 days)(AsvSS_11.2-14) saptadaśa.rātram.pañcarātra.upajanam.paśu.kāmāḥ./ (sattra: 13-20 days)(AsvSS_11.2-15) aṣṭādaśa.rātram.āyuṣ.kāmāḥ./ (sattra: 13-20 days)(AsvSS_11.2-16) ṣaḷahaś.ca.atra.pūryate./.satantrasya.upajanam.vakṣyāmaḥ./ (sattra: 13-20 days)(AsvSS_11.2-17) ekānnaviṃśati.rātram.eka.rātra.upajanam.grāmya.āraṇyān.paśūn.avarurutsyamānāḥ./ (sattra: 13-20 days)(AsvSS_11.2-18) viṃśati.rātram.pratiṣṭhā.kāmāḥ./.abhijid.viśvajitāv.abhiplavād.ūrdhvam./ (sattra: 13-20 days)(AsvSS_11.2-19) dvāv.ekaviṃśati.rātrau.pratiṣṭhā.kāmānām.prathamam./.trayāṇām.abhiplavānām.prathamāv.antarā.atirātraḥ./ (sattra: 21-32 days)(AsvSS_11.3-1) brahma.varcasa.kāmā.dvitīyam./.navarātrasya.abhijid.viśvajitoḥ.sthāne.dvau.pṛṣṭhyāv.āvṛtta.uttaraḥ./ (sattra: 21-32 days)(AsvSS_11.3-2) saṃvatsara.sammitā.ity.ācakṣate./ (sattra: 21-32 days)(AsvSS_11.3-3) dvāviṃśati.rātram.catū.rātra.upajanam.anna.adya.kāmāḥ./ (sattra: 21-32 days)(AsvSS_11.3-4) trayo.viṃśati.rātram.pañca.rātra.upajanam.paśu.kāmāḥ./ (sattra: 21-32 days)(AsvSS_11.3-5) dvau.catur.viṃśati.rātrau.prajāti.kāmāḥ.paśu.kāmā.vā.prathamam./ (sattra: 21-32 days)(AsvSS_11.3-6) ṣaḷahaś.ca.atra.pūryate./.satantrasya.upajanam.vakṣyāmaḥ./.svarge.loke.satsyanto.bradhnasya.viṣṭapam.rokṣyanto.dvitīyam./ (sattra: 21-32 days)(AsvSS_11.3-7) pṛṣṭhya.stomas.trayas.triṃśo.nirukto.viśālaḥ.pṛṣṭhya.stomā.eka.viṃśa.triṇava.trayas.triṃśāḥ.pratilomāḥ.pūrvasmiṃs.tryahe.anulomā.uttarasmin.saviśālo.api.vā.uttara.eva.tryahaḥ.pratilomo.anulomaś.ca.aniruktam.ahar.āvṛttaḥ.pṛṣṭhya.stomaḥ./ (sattra: 21-32 days)(AsvSS_11.3-8) tṛvṛd.aniruktaḥ./ (sattra: 21-32 days)(AsvSS_11.3-9) jyotir.ubhaya.sāmā./ (sattra: 21-32 days)(AsvSS_11.3-10) saṃsadām.ayanam.ity.etad.ācakṣate./.pañca.viṃśati.rātram.ekarātra.upajanam.anna.adya.kāmāḥ./.ṣaḍviṃśati.rātram.dvirātra.upajanam.pratiṣṭhā.kāmāḥ./ (sattra: 21-32 days)(AsvSS_11.3-11a) sapta.viṃśati.rātram.trirātra.upajananam.ṛddhi.kāmāḥ./.aṣṭāviṃśati.rātram.catū.rātra.upajanam.brahma.varcasa.kāmāḥ./ (sattra: 21-32 days)(AsvSS_11.3-11b) ekānna.triṃśad.rātram.pañca.rātra.upajanam.paramām.vijitim.vijigīṣamāṇāḥ./.triṃśad.rātram.anna.adya.kāmāḥ./ (sattra: 21-32 days)(AsvSS_11.3-11c) ṣaḷahaś.ca.atra.pūryate.satantrasya.upajanam.vakṣyāmaḥ./.eka.triṃśad.rātram.eka.rātra.upajananam.anna.adya.kāmāḥ./.dvā.triṃśad.rātram.dvi.rātra.upajanam.pratiṣṭhā.kāmāḥ./ (sattra: 21-32 days)(AsvSS_11.3-11d) trīṇi.trayas.triṃśad.rātrāṇi.pratiṣṭhā.kāmānām.prathamam./.trayāṇām.abhiplavānām.upariṣṭād.upariṣṭād.atirātraḥ./ (sattra: 33- days)(AsvSS_11.4-1) brahma.varcasa.kāmā.dvitīyam./.caturṇām.pañcarātrāṇām.āvṛtta.uttamaḥ.uttamau.ca.antarā.sarva.stomo.atirātraḥ./ (sattra: 33- days)(AsvSS_11.4-2) ubhau.lokāv.āpsyatām.tṛtīyam.ṣaṇṇām.pañca.rātrāṇām.madhye.viśvajid.atirātraḥ./ (sattra: 33- days)(AsvSS_11.4-3) āvṛttās.tu.uttare.trayaḥ./ (sattra: 33- days)(AsvSS_11.4-4) catus.triṃśad.rātram.catū.rātra.upajanam.anna.adya.kāmāḥ./ (sattra: 33- days)(AsvSS_11.4-5) paśu.kāmānām.uttarāṇi.catvāri./.pañca.triṃśad.rātraḥ.pañca.rātra.upajanaḥ./ (sattra: 33- days)(7)(AsvSS_11.4-6) ṣaṭ.triṃśad.rātre.ṣaḷaha.upajāyate./.satantrasya.upajanam.vakṣyāmaḥ./.sapta.triṃśad.rātra.eka.rātra.upajanaḥ./ (sattra: 33- days)(8)(AsvSS_11.4-7) aṣṭātriṃśad.rātro.dvi.rātra.upajanaḥ.(9)/.ekānna.catvāriṃśad.rātram.tri.rātra.upajanam.anantām.śriyam.icchantaḥ./.catvāriṃśad.rātram.catū.rātra.upajanam.paramāyām.virāji.pratitiṣṭhantaḥ./ (sattra: 33- days)(10)(AsvSS_11.4-8a) eka.catvāriṃśad.rātra.prabhṛtīny.uttarāṇi.nyāyena.aṣṭā.catvāriṃśad.rātrāt./.pañcāśad.rātra.prabhṛtīni.ca.ā.ṣaṣṭi.rātrāt./.dviṣaṣṭi.rātra.prabhṛtīni.ca.ekona.śata.rātrāt./ (sattra: 33- days)(10)(AsvSS_11.4-8b) tatra.eka.rātra.catū.rātra.upajanāni.vratavanti./ (sattra: 33- days)(10)(AsvSS_11.4-9) sapta.ekānna.pañcāśad.rātrāṇi.vipāpmanā.vatsyantaḥ.prathamam./ (sattra: 49 days)(AsvSS_11.5-1) atirātras.trī.trivṛnty.ahāny.atirātro.daśa.pañcadaśāny.atirātro.dvādaśāny.atirātraḥ.pṛṣṭhyo.atirātrao.dvādaśa.ekaviṃśāny.atirātraḥ./ (sattra: 49 days)(AsvSS_11.5-2) trivṛtām.prathamo.agniṣṭomaḥ.ṣoḷaśy.uttamaḥ.pañcadaśānām.ukthyā.itare.vidhṛtaya.ity.ācakṣate./ (sattra: 49 days)(AsvSS_11.5-3) yama.atirātram.ymām.dviguṇām.iva.śriyam.icchantaḥ./ (sattra: 49 days)(AsvSS_11.5-4) dvāv.abhiplavau.go.āyuṣī.atirātrau.dvāv.abhiplavāv.abhijid.viśvajitāv.atirātrāv.eko.abhiplavaḥ./.sarva.stoma.nava.sapta.daśāv.atirātrau.mahā.vratam./ (sattra: 49 days)(AsvSS_11.5-5) svānām.śraiṣṭhya.kāmās.tṛtīyam./.caturṇām.pṛṣṭhya.ahnām.eka.ekam.nava.kṛtvaḥ./ (sattra: 49 days)(AsvSS_11.5-6) nava.vargāṇām.prathama.ṣaṣṭha.saptama.uttamāny.ahāny.agniṣṭomāḥ./ (sattra: 49 days)(AsvSS_11.5-7) ukthyā.itare.pañca.mahā.vratam./ (sattra: 49 days)(AsvSS_11.5-8) savituḥ.kakubha.ity.ācakṣate./ (sattra: 49 days)(AsvSS_11.5-9) trayāṇām.uttareṣām.nyāya.klṛptā.abhiplavāḥ./ (sattra: 49 days)(AsvSS_11.6-1) prathamasya.tu.ūrdhvam.caturthāt.sarva.stomo.atirātraḥ./ (sattra: 49 days)(AsvSS_11.6-2) upasatsu.gārhapatye.guggulu.sugandhi.tejana.paitudārubhiḥ.pṛthak.sarpīṃṣi.vipacya.anusavanam.sanneṣu.nārāśaṃseṣv.āñjīrann.abhyañjīraṃś.ca./ (sattra: 49 days)(AsvSS_11.6-3) ya.varcasā.na.bhāyur.ye.vā.ātmānam.na.eva.jānīraṃs.ta.etā.upeyuḥ./ (sattra: 49 days)(AsvSS_11.6-4) āñjana.abhyañjanīyā.ity.ācakṣate./ (sattra: 49 days)(AsvSS_11.6-5) etā.eva.pratiṣṭhā.kāmānām.āñjana.abhyañjana.varjam./ (sattra: 49 days)(AsvSS_11.6-6) etāsām.eva.sarva.stoma.sthāne.mahā.vratam./ (sattra: 49 days)(AsvSS_11.6-7) aindramaty.antyāḥ.prajā.bubhūṣantaḥ./ (sattra: 49 days)(AsvSS_11.6-8) etāsām.eva.sarva.stomam.uddhṛtya.yathā.sthānam.mahā.vratam./ (sattra: 49 days)(AsvSS_11.6-9) saṃvatsara.kāmān.āpsyanta.uttamam./ (sattra: 49 days)(AsvSS_11.6-10) atirātraś.caturviṃśam.trayo.abhiplavā.navarātrao.abhiplavau.yo.āyuṣī.daśarātro.vratam.atirātraḥ./ (sattra: 49 days)(AsvSS_11.6-11) saṃvatsara.sammitā.ity.ācakṣate./ (sattra: 49 days)(AsvSS_11.6-12) eka.ṣaṣṭi.rātram.pratiṣṭhā.kāmāḥ./.etāsām.eva.pṛṣṭhyāv.abhito.nava.rātram./ (sattra: 49 days)(AsvSS_11.6-13) tayor.āvṛtta.uttaraḥ./ (sattra: 49 days)(AsvSS_11.6-14) śatarātram.āyuṣ.kāmāḥ./.caturdaśa.abhiplavāś.caturaha.upajanāḥ./ (sattra: 49 days)(AsvSS_11.6-15) iti.rātri.satrāṇi./ (sattra: 49 days)(AsvSS_11.6-16) atha.gavām.ayanam.sarva.kāmāḥ./ (sattra: gavāmayana)(AsvSS_11.7-1) prāyaṇīya.caturviṃśe.upetya.catur.abhiplavān.pṛṣṭhya.pañcamān.pañca.māsān.upayanti./ (sattra: gavāmayana)(AsvSS_11.7-2) atha.ṣaṣṭham.sambharanti./ (sattra: gavāmayana)(AsvSS_11.7-3) trīn.abhiplavān.pṛṣṭhyam.abhijitam.svara.sāmna.iti./ (sattra: gavāmayana)(AsvSS_11.7-4) ādyābhyām.pūryate.ahobhyām./ (sattra: gavāmayana)(AsvSS_11.7-5) iti.nu.pūrvam.pakṣaḥ./ (sattra: gavāmayana)(AsvSS_11.7-6) atha.viṣuvān.ekaviṃśaḥ./ (sattra: gavāmayana)(AsvSS_11.7-7) na.pūrvasya.pakṣaso.na.uttarasya./ (sattra: gavāmayana)(AsvSS_11.7-8) āvṛttāḥ.svara.sāmānaḥ.ṣaḷahāś.ca.uttarasya.pakṣasaḥ./ (sattra: gavāmayana)(AsvSS_11.7-9) svara.sāmamno.viśvajitam.pṛṣṭham.trīn.abhiplavān.iti.saptamam.dvirātra.ūnam.kṛtvā.atha.pṛṣṭhya.mukhāṃś.catur.abhiplavāṃś.caturo.māsān.upayanti./ (sattra: gavāmayana)(AsvSS_11.7-10) atha.uttamam.sambharanti./.trīn.abhiplavān.go.āyuṣī.daśarātram.vrata.udayanīyābhyām.saptamaḥ.pūryate./ (sattra: gavāmayana)(AsvSS_11.7-11) iti.nv.eka.sambhāryam.uttaram.pakṣaḥ./ (sattra: gavāmayana)(AsvSS_11.7-12) atha.dvi.sambhāryam./ (sattra: gavāmayana)(AsvSS_11.7-13) vrata.udayanīye.eva.uttamasya./.go.āyuṣī.saptamasya./ (sattra: gavāmayana)(AsvSS_11.7-14) go.āyuṣo.vā.vihareyuḥ./ (sattra: gavāmayana)(AsvSS_11.7-15) gām.viśvajito.anantaram./ (sattra: gavāmayana)(AsvSS_11.7-16) āyuṣam.pūrvam.daśarātrāt./ (sattra: gavāmayana)(AsvSS_11.7-17) api.vā.ūrdhvam.viśvajitaḥ.saptamaḥ.savana.māsam.kṛtvā.uddhareyur.yo.āyuṣī.daśarātram.ca./ (sattra: gavāmayana)(AsvSS_11.7-18) api.vā.uttarasya.pakṣaso.ahāny.eva.āvarterann.anulomāḥ.ṣaḷahāḥ.syuḥ.ṣaḷahā.vā.āvarterann.anulomāny.ahāni./ (sattra: gavāmayana)(AsvSS_11.7-19) iti.gavām.ayanam./ (sattra: gavāmayana)(AsvSS_11.7-20) sarve.vā.ṣaḍahā.abhiplavāḥ.syur.abhiplavāḥ.syuḥ./ (sattra: gavāmayana)(AsvSS_11.7-21) gavām.ayanena.ādityānām.ayanam.vyākhyātam./ (sattra: ādityānām.ayana)(AsvSS_12.1-1) sarve.tv.abhiplavās.trivṛt.pañcadaśāḥ./ (sattra: ādityānām.ayana)(AsvSS_12.1-2) māsāś.ca.pṛṣṭhya.madhyamā.nava./.ṣaṣṭha.saptama.uttamān.varjayitvā./ (sattra: ādityānām.ayana)(AsvSS_12.1-3) bṛhaspati.sava.indra.stutau.ca.abhijid.viśvajitoḥ.sthāne./ (sattra: ādityānām.ayana)(AsvSS_12.1-4) saptamasya.ca.māsasya.uttamayor.abhiplavayoḥ.sthāne.trivṛd.dvyūḷho.daśarātra.udbhid.balabhidau.ca./ (sattra: ādityānām.ayana)(AsvSS_12.1-5) uttamasya.ca.māsasya.ādau.ye.abhiplavās.traya.uddhṛtya.teṣām.madhyamam.atha.syuḥ.pṛṣṭhya.madhyamāḥ./ (sattra: ādityānām.ayana)(AsvSS_12.1-6) samūḷho.daśarātraḥ./ (sattra: ādityānām.ayana)(AsvSS_12.1-7) ādityānām.ayanena.aṅgirasām.ayanam.vyākhyātam./ (sattra: aṅgirasām.ayana)(AsvSS_12.2-1) trivṛtas.tv.abhiplavāḥ.sava./ (sattra: aṅgirasām.ayana)(AsvSS_12.2-2) pṛṣṭhya.ādayaś.ca.ādyā.māsāḥ.pañca.pūrvasya.pakṣasaḥ./ (sattra: aṅgirasām.ayana)(AsvSS_12.2-3) catvāras.tu.uttarasya.pṛṣṭhya.antā.aṣṭama.ādayaḥ./ (sattra: aṅgirasām.ayana)(AsvSS_12.2-4) uttamasya.ca.māsasya.ādau.ye.ṣaḷahās.trayaḥ.pṛṣṭhya.antā.evam.te.api.syuḥ./ (sattra: aṅgirasām.ayana)(AsvSS_12.2-5) pūrvau.syātām.abhiplavau./ (sattra: aṅgirasām.ayana)(AsvSS_12.2-6) dṛti.vātavator.ayanam./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-1) prāyaṇīyo.atirātraḥ./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-2) trivṛtā.māsam.pañcadaśena.māsam.saptadaśena.māsam.ekaviṃśena.māsam.triṇavena.māsam.trayas.triṃśena.māsam./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-3) vratam.viṣuvat.sthāne./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-4) etair.eva.māsaiḥ.pratilomaiḥ.pakṣa.uttaram./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-5) udayanīyo.atirātraḥ./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-6) eteṣām.eva.ahnām.atirātrāv.iti./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-7) aparam.anyatra.apy.ādiṣṭaiḥ.kāla.pūraṇena.cet.saṃthā.niyamaḥ./ (sattra: dṛti.vātavator.ayana)(AsvSS_12.3-8) kuṇḍa.pāyinām.ayanam./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-1) māsam.dīkṣitā.bhavanti./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-2) te.māsi.somam.krīṇanti./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-3) teṣām.dvādaśa.upasado.bhavanti./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-4) somam.upanahya.pravargya.pātrāṇy.utsādya.upanahya.vā.māsam.agnihotram.juhvati./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-5) māsam.darśa.pūrṇa.māsābhyām.yajante./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-6) māsam.vaiśvadevena./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-7) māsam.varuṇa.praghāsaiḥ./.māsam.sāka.medhaiḥ./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-8) māsam.śunā.sīrīyeṇa./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-9) yad.ahar.māsaḥ.pūryate.tad.ahar.iṣṭim.samāpya.agni.praṇayana.ādi.dharma.utsādana.ādi.vā.aupavasathikam.karma.kṛtvā.śvo.bhūte.prasunuyuḥ./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-10) tad.dha.eka.upasadbhya.eva.anantaram.kurvanti.tathā.dṛṣṭatvāt.sautyān.māsān.agnihotra.ādīn.vadantaḥ./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-11) tad.anupapannam./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-12) paśv.artham.hy.agni.praṇayanam.tasya.ca.śvaḥ.sutyā.nimittam./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-13) atipraṇīta.caryāyām.ca.vaiguṇyam.darśa.pūrṇa.māsayoḥ./.tathā.agnihotrasya./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-14) sado.havir.dhānāy.āgnīdhrīya.agnī.ṣoma.praṇayana.vasatīvarī.grahaṇāni.paśv.arthāni.bhavanti.sutyā.arthāny.eke./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-15) tat.kālaś.caiva.tad.guṇāḥ./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-16) siddha.svabhāvānām.na.vyavadhānād.anyatvam.yathā.pṛṣṭhya.abhiplavayoḥ./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-17) saguṇānām.hy.eva.karmaṇām.uddhāra.upajano.vā./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-18) subrahmaṇyā.tv.atyantam./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-19) anavadhṛta.iha.kāla.saṃśayatvāt./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-20) utsargam.eke.stuyā.upasad.guṇatvāt./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-21) kriyā.tv.eva.pravṛtte.hy.antam.agatvā.avasthāne.doṣaḥ./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-22) trivṛtā.māsam./.pañcadaśena.māsam./.saptadaśena.māsam./.ekaviṃśena.māsam./.triṇavena.māsam./.aṣṭādaśa.trayas.triṃśāni./.dvādaśa.ahasya.daśa.ahāni./.mahā.vratam.ca.atirātraś.ca./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-23) sarveṇa.yajñena.yajante.ya.etad.upayanti./ (sattra: kuṇḍapāyinām.ayana)(AsvSS_12.4-24) sarpāṇām.ayanam./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-1) go.āyuṣī.īdṛśī.stome./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-2) anulome.ṣaṇ.māsān./.pratilome.ṣaṭ./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-3) jyotir.dvādaśī.stomo.viṣuvat.sthāne./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-4) prakāśa.kāmā.upeyuḥ./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-5) traivarṣikam.prajā.kāmāḥ./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-6) gavām.ayanam.prathamaḥ.saṃvatsaraḥ./.atha.ādityānām./.atha.aṅgirasām./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-7) catvāri.tāpaś.citāni./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-8) kṣullaka.tāpaś.citam.prathamam.saṃvatsaram.sadīkṣā.upasatkam./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-9) tasya.catvāraḥ.sautyā.māsāḥ.gavām.ayanasya.prathama.ṣaṣṭha.saptama.uttamāḥ./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-10) traivarṣikam.tāpaś.citam./.tasya.sautyaḥ.saṃvatsaraḥ./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-11) ukto.gavām.ayanena./.jyotir.gaur.āyur.abhijid.viśvajin.mahā.vratam.caturviṃśānām.vā.eka.ekam./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-12) dvādaśa.varṣikam.tāpaś.citam./.tasya.catvāraḥ.sautyāḥ.saṃvatsarāḥ./.gavām.ayana.śasyāḥ.pūrveṇa.eva.nyāyena./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-13) ṣaṭ.triṃśad.varṣikam.mahā.tāpaś.citam./.tasya.dvādaśa.sautyāḥ.saṃvatsarāḥ./.gavām.ayana.śaṃsyāḥ.pūrveṇa.eva.nyāyena./.api.vā.uttarasya.pakṣaso.dvāviṃśatiḥ.savana.māsā.bhaveyuḥ./.trayo.viṃśatiḥ.pūrvasya./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-14) prajāpater.dvādaśa.saṃvatsaram./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-15) eka.ekena.nava.nava.varṣāṇi./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-17) etair.eva.stomaiḥ.sādhyānām.śata.saṃvatsaram./.eka.ekena.pañcaviṃśatiḥ.pañcaviṃśatir.varṣāṇi./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-18) etair.eva.stomair.viśvasṛjām.sahasra.saṃvatsaram.eka.ekena.ardha.tṛtīyāny.ardha.tṛtīyāni.varṣa.śatāni./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-19) agneḥ./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-20) agniṣṭoma.sahasram./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-21) sahasra.sāvyam.ity.etad.ācakṣate./ (sattra: sarpāṇām.ayana)(AsvSS_12.5-22) atha.sārasvatāni./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-1) sarasvatyāḥ.paścima.udaka.ante.dīkṣeran./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-2) te.tatra.eva.dīkṣā.upasadaḥ.kṛtvā.prāyaṇīyam.ca.sarasvatīm.dakṣiṇena.tīreṇa.śamyā.prāse.śamyā.prāse.ahar.ahar.yajamānā.anuvrajeyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-3) saṃhārya.ulūkhala.budhno.yūpaḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-4) cakrīvanti.sado.havir.dhānāni./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-5) āgnīdhrīyam.patnī.śālam.ca./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-6) dakṣiṇa.purastād.āhavanīyasya.avasthāya.brahmā.śamyām.praharet./.sā.yatra.nipatet.tad.gārhapatyasya.āyatanam./.tato.adhivihāraḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-7) viṣame.cen.nipated.uddhṛtya.same.vihareyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-8) apsu.ced.vāruṇam.puroḷāśam.nirvapeyuḥ./.āpānnaputre.carum./.apānnapādā.hy.asthād.upastham.samanyā.yanty.upayanty.anyā.iti./.ā.ataḥ.samānam.sarveṣām./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-9) mitrā.varuṇayor.ayanam./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-10) kuṇḍa.pāyinām.ayanasya.ādyān.ṣaṇ.māsān.āvartayanto.vrajeyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-11) māsi.māsi.ca.go.āyuṣo.upeyuḥ./.āyur.ayugmeṣu./.gaur.yugmeṣu./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-12) iti.nu.prathamaḥ.kalpaḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-13) atha.dvitīyaḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-14) yathā.amāvāsyāyām.atirātraḥ.syāt.tathā.dīkṣeran./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-15) te.amāvāsyāyām.atirātram.saṃsthāpya.tad.ahar.eva.amāvāsyasya.sāmnāyya.vatsān.apākuryuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-16) tam.pakṣam.āmāvāsyena.vrajitvā.paurṇamāsya.aṅgām.upeyuḥ.tam.pūrva.pakṣam.āmāvāsyena.vrajitvā.paurṇamāsya.aṅgām.upeyuḥ./.paurṇamāsena.uttaram.vrajitvā.amāvāsyāyām.āyuṣam.upeyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-17) evam.āvartayanto.vrajeyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-18) indra.agnyor.ayanam./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-19) go.āyuṣībhyām./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-20) aryamṇor.ayanam.trikadrukaiḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-21) sarasvatī.parisarpaṇasya.śasyum.uktam.gavām.ayanena./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-22) eka.pātīni.tv.ahāny.atirātrāḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-23) pṛṣṭhya.ahaś.caturtham./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-24) iti.nu.gatayaḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-25) atha.utthānāni./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-26) plākṣam.prasravaṇam.prāpya.utthānam./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-27) te.yamunāyām.kāra.pacave.avabhṛtham.abhyupeyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-28) udetya.āgneye.kāmāya.iṣṭir.vairāja.tantrā./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-29) tasyām.aśvīm.ca.puruṣīm.ca.dhenuke.dadyuḥ./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-30) etad.vā.utthānam./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-31) ṛṣabha.eka.śatānām.vā.gavām.sahasra.bhāve./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-32) sarvasva.jyānyām./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-33) gṛhapati.maraṇe.vā./.jyānyām.tu.uttiṣṭhanto.viśvajitā.atirātreṇa.uttiṣṭheyuḥ./.gṛhapati.maraṇa.āyuṣā./.gavā.gavām.sahasra.bhāve./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-34) iti.śasyam./ (sattra: sarasvatī.ṣattra)(AsvSS_12.6-35) atha.savanīyāḥ./ (sattra: role of paśu)(AsvSS_12.7-1) kratu.paśavo.vā.atyantam./ (sattra: role of paśu)(AsvSS_12.7-2) āgneyo.vā.aindrāgno.vā./ (sattra: role of paśu)(AsvSS_12.7-3) āgneyam.vā.rathantara.pṛṣṭheṣu./ (sattra: role of paśu)(AsvSS_12.7-4) aindram.bṛhat.pṛṣṭheṣu./ (sattra: role of paśu)(AsvSS_12.7-5) aikādaśinān.vā./ (sattra: role of paśu)(AsvSS_12.7-6) prāyaṇīya.udayanīyayor.atirātrayoḥ.samastān.ālabheran./.aindrāgnam.antardhau.vā./ (sattra: role of paśu)(AsvSS_12.7-7) anvaham.vā.eka.ekaśa.aikādaśinān./ (sattra: role of paśu)(AsvSS_12.7-8) na.tv.eva.aikādaśinīm.nyūnām.ābheran./ (sattra: role of paśu)(AsvSS_12.7-9) etena.cet.paśv.ayanena.īyus.tṛtīye.ahani.daśarātrasya.dvātriṃśatam.aikādaśinyaḥ.saṃtiṣṭhante.ata.etasmin.navarātre.atirikta.paśūn.ālabheran./ (sattra: role of paśu)(AsvSS_12.7-10) vaiṣṇavam.vāmanam.ekaviṃśe./ (sattra: role of paśu)(AsvSS_12.7-11) aindrāgnam./.triṇave./.vaiśvadevam.trayastriṃśe./.dyāvā.pṛthivīyam.dhenum.caturviṃśe./.tasyā.eva.vatsam.vāyavyam.catuś.catvāriṃśe./.ādityānām.vaśām.aṣṭā.catvāriṃśe./.maitrā.varuṇīm.avivākye./ (sattra: role of paśu)(AsvSS_12.7-12) vaiśva.karmaṇam.ṛṣabham.mahā.vrate./.āgneyam.udayanīye.atirātre./ (sattra: role of paśu)(AsvSS_12.7-13) api.vā.aikādaśinīm.eva.trayas.triṃśī.pūrayeyuḥ./.abhijid.viśvajid.viṣuvanti.dvi.paśūni.syuḥ./ (sattra: role of paśu)(AsvSS_12.7-14) atha.satri.dharmāḥ./ (sattra: sattrins)(AsvSS_12.8-1) dīkṣaṇa.ādi.pitryāṇām.daivānām.ca.dharmāṇām.prākṛtānām.nivṛttiḥ./ (sattra: sattrins)(AsvSS_12.8-2) sarvaśaś.ca.varjayeyur.grāma.caryām./ (sattra: sattrins)(AsvSS_12.8-3) saraṇam./ (sattra: sattrins)(AsvSS_12.8-4) vivṛta.smayanam./ (sattra: sattrins)(AsvSS_12.8-5) stry.abhihāsam./ (sattra: sattrins)(AsvSS_12.8-6) anāryā.abhibhāṣaṇam./ (sattra: sattrins)(AsvSS_12.8-7) anṛtam.krodham.apām.pragāhaṇam./ (sattra: sattrins)(AsvSS_12.8-8) abhivarṣaṇam./ (sattra: sattrins)(AsvSS_12.8-9) ārohaṇam.ca.vṛkṣasya.nāvo.vā./ (sattra: sattrins)(AsvSS_12.8-10) rathasya.vā./ (sattra: sattrins)(AsvSS_12.8-11) dīkṣita.abhivādanam./ (sattra: sattrins)(AsvSS_12.8-12) dīkṣitas.tv.aupasadam./ (sattra: sattrins)(AsvSS_12.8-13) ubhau.sunvantam./ (sattra: sattrins)(AsvSS_12.8-14) sama.siddhāntāḥ.pūrva.ārambhiṇam./ (sattra: sattrins)(AsvSS_12.8-15) abhitaptataram.vā./ (sattra: sattrins)(AsvSS_12.8-16) sarva.sāmye.yathā.vayaḥ./ (sattra: sattrins)(AsvSS_12.8-17) nṛtya.gīta.vāditāni./ (sattra: sattrins)(AsvSS_12.8-18) anyāṃś.ca.avratya.upacārān./ (sattra: sattrins)(AsvSS_12.8-19) na.ca.enān.bahir.vedi.sado.abhyāśrāvayeyuḥ./ (sattra: sattrins)(AsvSS_12.8-20) na.udakyān./ (sattra: sattrins)(AsvSS_12.8-21) no.eva.abhyudiyān.na.abhyastam.iyāt./ (sattra: sattrins)(AsvSS_12.8-22) teṣām.cet.kiṃcid.āpadā.upanamet.tvam.agne.vratapā.asi.iti.japet./ (sattra: sattrins)(AsvSS_12.8-23) ākhyāya.vā.itareṣu.upahavaṃl.līpseta./ (sattra: sattrins)(AsvSS_12.8-24) avakīrṇinam.tair.eva.dīkṣita.dravyair.aparyupya.punar.dīkṣayeyuḥ./ (sattra: sattrins)(AsvSS_12.8-25) āgrayaṇa.kāle.navānām.savanīyān.nirvapeyuḥ./ (sattra: sattrins)(AsvSS_12.8-26) dīkṣā.upasatsu.vratadugha.ādayeyuḥ./ (sattra: sattrins)(AsvSS_12.8-27) teṣām.vratyāni./ (sattra: sattrins)(AsvSS_12.8-28) payo.dīkṣāsu./ (sattra: sattrins)(AsvSS_12.8-29) vyatinīya.kālam.upasadām.caturtham.ekasyā.dugdhena./ (sattra: sattrins)(AsvSS_12.8-30) tāvad.eva.tribhis.tanaiḥ./.tāvad.dvābhyām./.ekena.tāvad.eva./ (sattra: sattrins)(AsvSS_12.8-31) sutyāsu.havir.ucchiṣṭa.bhakṣā.eva.syuḥ./ (sattra: sattrins)(AsvSS_12.8-32) dhānāḥ.karambhaḥ.parivāpaḥ.puroḷāśaḥ.parasya.iti.eṣām.yadyat.kāmayīraṃs.tat.tad.upavigulphayeyuḥ./ (sattra: sattrins)(AsvSS_12.8-33) āśir.adugho.dadhy.artham./ (sattra: sattrins)(AsvSS_12.8-34) saumyam.vā.vigulpham.nivapeyur.iti.śaunako.yāvat.śarāvam.manyeran./ (sattra: sattrins)(AsvSS_12.8-35) vaiśvadevam.eke./ (sattra: sattrins)(AsvSS_12.8-36) bārhaspatyam.eke./ (sattra: sattrins)(AsvSS_12.8-37) sarvān.vā.anusavanam./ (sattra: sattrins)(AsvSS_12.8-38) api.vā.anyatra.siddham.gārhapatye.punar.adhiśritya.upavratayeran./ (sattra: sattrins)(AsvSS_12.8-39) anyān.vā.pathyān.bhakṣān.ā.mūla.phalebhyaḥ./ (sattra: sattrins)(AsvSS_12.8-40) etena.vartayeyuḥ.paśunā.ca./ (sattra: sattrins)(AsvSS_12.8-41) tasya.vibhāgam.vakṣyāmaḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-1) hanū.sajihve.prastotuḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-2) śyenam.vakṣa.udgātuḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-3) kaṇṭhaḥ.kakudraḥ.pratihartuḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-4) dakṣiṇā.śroṇir.hotuḥ./.savyā.brahmaṇaḥ./.dakṣiṇam.sakthi.maitrāvaruṇasya./.savyam.brāhmaṇācchaṃsinaḥ./.dakṣiṇam.pārśvam.sāṃsam.adhvaryoḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-5) savyam.upagantṝṇām./.savya.aṃsaḥ.pratiprasthātuḥ./.dakṣiṇam.dor.neṣṭuḥ./.savyam.potuḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-6) dakṣiṇa.ūrur.acchāvākasya./.savya.āgnīdhrasya./.dakṣiṇo.bāhur.ātreyasya./.savyaḥ.sadasyasya./.sadam.ca.anūkam.ca.gṛhapateḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-7) dakṣiṇau.pādau.gṛhapater.vrata.pradasya./ (sattra: paśu.vibhāga)(AsvSS_12.9-8) savyau.pādau.gṛhapater.bhāryāyai.vrata.pradasya./.oṣṭha.enayoḥ.sādhāraṇo.bhavati.tam.gṛhapatir.eva.praśiṃṣyāt./ (sattra: paśu.vibhāga)(AsvSS_12.9-9) jāghanīm.patnībhyo.haranti./.tām.brāhmaṇāya.dadyuḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-10) skandhyāś.ca.maṇikās.tisraś.ca.kikasā.grāvastutaḥ./ (sattra: paśu.vibhāga)(AsvSS_12.9-11) tisraś.caiva.kīkasā.ardham.ca.vaikartasya.unnetuḥ./.dvayos.taktayoḥ.sūtrayos.trīṇ.trīṇi./.ardham.caiva.vaikartasya.klomā.ca.śamitus.tad.brāhmaṇāya.dadyāt./ (sattra: paśu.vibhāga)(AsvSS_12.9-12) yady.abrāhmaṇaḥ.syāt./ (sattra: paśu.vibhāga)(AsvSS_12.9-13) śiraḥ.subrahmaṇyāyai./.yaḥ.śvaḥ.sutyām.prāha.tasya.ajinam./.iḷā.sarveṣām./.hotur.vā./.tā.vā.etāḥ.ṣaṭ.triṃśatam.eka.padā.yajñam.vahanti./ (sattra: paśu.vibhāga)(AsvSS_12.9-14) bārhatāḥ.svarga.lokās.tat.prāṇeṣu.caiva.tat.svargeṣu.ca.lokeṣu.pratitiṣṭhanto.yanti./ (sattra: paśu.vibhāga)(AsvSS_12.9-16) sa.eṣaḥ.svargyaḥ.paśur.ya.enam.evam.vibhajanty.atha.ye.te.anyathā.tad.yathā.selagāvā.pāpa.kṛto.vā.paśum.vimathnīraṃs.tādṛk.tat./ (sattra: paśu.vibhāga)(AsvSS_12.9-17) tām.vā.etām.paśor.vibhaktim.śrauta.ṛṣir.deva.bhāgo.vidām.cakāra.tām.u.ha.aprocya.eva.asmāl.lokād.uccakrāma.tām.u.ha.girijāya.bābhravyāyā.manuṣyaḥ.provāca.tato.ha.enām.etad.arvān.manuṣyā.adhīyate./ (sattra: paśu.vibhāga)(AsvSS_12.9-18) sarva.samāna.gotrāḥ.syur.iti.gāṇagāriḥ.katham.hy.āprī.sūktāni.bhaveyuḥ.katham.prayājā.iti./ (pravara: bhṛgus)(AsvSS_12.10-1) api.nānā.gotrāḥ.syur.iti.śaunakas.tantrāṇām.vyāpitvāt./ (pravara: bhṛgus)(AsvSS_12.10-2) gṛhapati.gotra.anvayā.viśeṣāḥ./ (pravara: bhṛgus)(AsvSS_12.10-3) tasya.rāddhim.anu.rāddhiḥ.sarveṣām./ (pravara: bhṛgus)(AsvSS_12.10-4) pravarās.tv.āvarterann.āvāpa.dharmitvāt./ (pravara: bhṛgus)(AsvSS_12.10-5) jāmadagnā.vatsās.teṣām.paca.ārṣeyo.bhārgava.cyāvana.āpnavāna.aurva.jāmadagna.iti./ (pravara: bhṛgus)(AsvSS_12.10-6) atha.ha.ajāmadagnānām.bhārgava.cyāvana.āpnavāna.iti./ (pravara: bhṛgus)(AsvSS_12.10-7) ārṣṭiṣeṇānām.bhārgava.cyāvana.āpnavāna.ārṣṭiṣeṇa.anūpa.iti./ (pravara: bhṛgus)(AsvSS_12.10-8) bidānām.bhārgava.cyāvana.āpnavāna.aurva.baida.iti./ (pravara: bhṛgus)(AsvSS_12.10-9) yaska.vādhaula.mauna.mauka.śārkarākṣi.sārṣṭi.sāvarṇi.śālaṅkāyana.jaimini.daivantyāyanānām.bhārgava.vaitahavya.sāvetasa.iti./ (pravara: bhṛgus)(AsvSS_12.10-10) śyaitānām.bhārgava.vainya.pārtha.iti./ (pravara: bhṛgus)(AsvSS_12.10-11) mitrayuvām.vādhryaśva.iti.tri.pravaram.vā.bhārgava.daivodāsa.vādhryaśva.iti./ (pravara: bhṛgus)(AsvSS_12.10-12) śunakānām.gṛtsamada.iti.tri.pravaram.vā.bhārgava.śaunahotra.gārtsamada.iti./ (pravara: bhṛgus)(AsvSS_12.10-13) gotamānām.āṅgirasa.āyāsya.gautama.iti./.ucathyānām.āṅgirasa.aucathya.gautama.iti./.rahūgaṇānām.āṅgirasa.rāhūgaṇya.gautama.iti./ (pravara: aṅgirases)(AsvSS_12.11-1a) soma.rājakīnām.āṅgirasa.sauma.rājya.gautama.iti./.vāmadevānām.āṅgirasa.vāmadevya.gautama.iti./.bṛhadukthānām.āṅgirasa.bārhaduktha.gautama.iti./.pṛṣadaśvānām.āṅgirasa.pārṣadaśva.vairūpa.iti./ (pravara: aṅgirases)(AsvSS_12.11-1b) aṣṭādaṃṣṭram.ha.eke.bruvate.atītya.āṅgirasam.aṣṭādaṃṣṭra.pārṣadaśva.vairūpa.iti./ (pravara: aṅgirases)(AsvSS_12.11-1c) ṛkṣāṇām.āṅgirasa.bārhaspatya.bhāradvāja.bāndana.mātavacasa.iti./ (pravara: aṅgirases)(AsvSS_12.11-2) kakṣīvatām.āṅgirasa.aucathya.gautama.auśija.kākṣīvata.iti./ (pravara: aṅgirases)(AsvSS_12.11-3) dīrghatamasām.āṅgirasa.aucathya.daurghatamasa.iti./ (pravara: aṅgirases)(AsvSS_12.11-4) bharadvāja.āgniveśyānām.āṅgirasa.bārhaspatya.bhāradvāja.iti./ (pravara: aṅgirases)(AsvSS_12.11-5) mudgalānām.āṅgirasa.bhārmyaśva.maudgalya.iti./.tārkṣyam.ha.eke.bruvate.atītya.āṅgirasam.tārkṣya.bhārmyaśva.maudgalya.iti./ (pravara: aṅgirases)(AsvSS_12.12-1) viṣṇu.vṛddhānām.āṅgirasa.paurukutsya.trāsadasyava.iti./.gargāṇām.āṅgirasa.bārhaspatya.bhāradvāja.gārgya.śainya.iti./.āṅgirasa.śainya.gārgya.iti.vā./ (pravara: aṅgirases)(AsvSS_12.12-2) harita.kutsapiṅga.śaṅkha.darbha.bhaimagavānām.āṅgirasa.āmbarīṣa.yauvanāśva.iti./ (pravara: aṅgirases)(AsvSS_12.12-3) mandhātāram.ha.eke.bruvate.atītya.āṅgirasam.māndhātṛ.āmbarīṣa.yauvanāśva./ (pravara: aṅgirases)(AsvSS_12.12-4) saṃkṛti.pūtimāṣa.taṇḍi.śambu.śaivagavānām.āṅgira.gaurivīta.sāṃkṛtya.iti./ (pravara: aṅgirases)(AsvSS_12.12-5) śāktyo.vā.mūlam.śāktya.gaurivīta.sāṃkṛtya.iti./ (pravara: aṅgirases)(AsvSS_12.12-6) kaṇvānām.āṅgirasa.ājamīḷha.kāṇva.iti.ghoram.u.ha.eke.bruvate.avakṛṣya.ājamīḷham.āṅgirasa.ghaura.kāṇva.iti./ (pravara: aṅgirases)(AsvSS_12.13-1) kapīnām.āṅgirasa.āmahīyava.urukṣayase.atha.ya.ete.dvi.pravācanā.yathā.etat.śauṅga.śaiśirayaḥ./.bharadvājāha.śuṅgāḥ.katāḥ.śaiśirayaḥ./ (pravara: aṅgirases)(AsvSS_12.13-2) teṣām.ubhayataḥ.pravṛṇīta.ekam.itarato.dvāv.itarataḥ./ (pravara: aṅgirases)(AsvSS_12.13-3) dvau.vā.itaratas.trīn.itarataḥ./ (pravara: aṅgirases)(AsvSS_12.13-4) na.hi.caturṇām.pravaro.asti.na.pañcānām.atipravaraṇam./ (pravara: aṅgirases)(AsvSS_12.13-5) āṅgirasa.bārhaspatya.bhāradvāja.kātya.ātkīla.iti./ (pravara: aṅgirases)(AsvSS_12.13-6) atrīṇām.ātreya.arcanānasa.śyāvāśva.iti.gaviṣṭhirāṇām.ātreya.gāviṣṭhira.paurvātitha.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-1) cikita.gālava.kāla.bava.manu.tantu.kuśikānām.vaiśvāmitra.devarāta.audala.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-2) śraumata.kāmakāyanānām.vaiśvāmitra.daiva.śravasa.daiva.tarasa.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-3) dhanañjayānām.vaiśvāmitra.mādhucchandasa.dhānañjaya.iti./.ajānām.vaiśvamitra.mādhucchandasa.ājya.iti./.rauhiṇānām.vaiśvāmitra.mādhucchandasa.aṣṭaka.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-4) pūraṇa.vāridhāpayantānām.vaiśvāmitra.devarāta.pauraṇa.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-5) katānām.vaiśvāmitra.kātya.ātkīla.iti./.aghamarṣaṇānām.vaiśvāmitra.āghamarṣaṇa.kauśika.iti./.reṇūnām.vaiśvāmitra.gāthina.raiṇava.iti./.veṇūnām.vaiśvāmitra.gāthina.vaiṇava.iti./.śālaṅkāyana.śālākṣa.lohita.akṣa.lohita.jahnūnām.vaiśvāmitra.śālaṅkāyana.kauśika.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-6) kaśyapānām.kāśyapa.āvatsāra.asita.iti./.nidhruvāṇām.kāśyapa.āvatsāra.naidhruva.iti./.rebhāṇām.kāśyapa.āvatsāra.raibhya.iti./.śāṇḍilānām.śāṇḍila.asita.daivala.iti./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-7) kāśyapa.asita.daivala.iti.vā./ (pravara: atris:viśvāmitras:kaśyapas)(AsvSS_12.14-8) vāsiṣṭha.iti.vasiṣṭhānām.ye.anya.upamanyu.parāśara.kuṇḍinebhyaḥ./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-1) upamanyūnām.vāsiṣṭha.ābharadvasv.indra.pramada.iti./.parāśarāṇām.vāsiṣṭha.śāktya.pārāśarya.iti./.kuṇḍinānām.vāsiṣṭha.maitrā.varuṇa.kauṇḍinya.iti./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-2) agastīnām.āgastya.dārḍhacyuta.idhmavāha.iti./.soma.vāho.vā.uttama.āgastya.dārḍhācyuta.soma.vāha.iti./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-3) purohita.pravaro.rājñām./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-4) atha.yadi.sārṣṭam.pravṛṇīran.mānava.aila.paurūravasa.iti./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-5) iti.satrāṇi./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-6) tāny.adakṣiṇāni./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-7) teṣām.ante.jyotiṣṭomaḥ.pṛṣṭhya.śamanīyaḥ./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-8) sahasra.dakṣiṇaḥ./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-9) anyo.vā.prajñāta.dakṣiṇaḥ./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-10) dakṣiṇāvatā.pṛṣṭhyā.śamayerann.iti.vijñāyate./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-11) sa.eva.hetuḥ.prakṛti.bhāve.prakṛti.bhāve./.namo.brahmaṇe.namo.brahmaṇe./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-12) nama.ācāryebhyo.nama.ācāryebhyaḥ./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-13) namaḥ.śaunakāya.namaḥ.śaunakāya./ (pravara: vasiṣṭhas:agastis)(AsvSS_12.15-14) bhṛgūṇām.na.vivāho.asti.caturṇām.ādito.mithaḥ./.śyaita.ādayas.trayas.teṣām.vivāho.mitha.iṣyate./(pravara: pariśiṣṭa)(AsvSSpar_01) ṣaṇṇām.vai.gautama.ādīnām.vivāho.na.iṣyate.mitha./.dīrghatamā.aucathyaḥ.kakṣīvāṃś.ca.eka.gotrajāḥ./(pravara: pariśiṣṭa)(AsvSSpar_02) bharadvāja.āgniveśya.ṛkṣāḥ.śuṅgāḥ.śaiśirayaḥ.katāḥ./.ete.samāna.gotrāḥ.syur.gargān.eke.vadanti.vai./(pravara: pariśiṣṭa)(AsvSSpar_03) pṛṣadaśvā.mudgalā.viṣṇu.vṛddhā.kaṇvo.agastyo.haritaḥ.saṃkṛtiḥ.kapi./.yaskaś.ca.eṣām.mitha.iṣṭo.vivāhaḥ.sarvair.anyair.jāmadagna.ādibhiś.ca./(pravara: pariśiṣṭa)(AsvSSpar_04) yāvat.samāna.gotrāḥ.syur.viśvāmitro.anuvartate./.tāvad.vasiṣṭhaś.ca.atriś.ca.kaśyapaś.ca.pṛthak.pṛthak./(pravara: pariśiṣṭa)(AsvSSpar_05) dvyārṣeyāṇām.tryārṣeya.samnipāte.avivāhaḥ./.tryārṣeyāṇām.pañca.ārṣeya.samnipāte.avivāha./(pravara: pariśiṣṭa)(AsvSSpar_06) viśvāmitro.jamadagnir.bharadvājo.atha.gautamaḥ./.atrir.vasiṣṭhaḥ.kaśyapa.ity.ete.sapta.ṛṣayaḥ./(pravara: pariśiṣṭa)(AsvSSpar_07) saptānām.ṛṣīṇām.agastya.aṣṭamānām.yad.apatyam.tad.gotram.ity.ācakṣate./(pravara: pariśiṣṭa)(AsvSSpar_08) eka.eva.ṛṣir.yāvat.pravareṣv.anuvartate./.tāvat.samāna.gotratvam.anyatra.bhṛgv.aṅgirasām.gaṇa.ād.ity.asamāna.pravaraṇir.vivāho.vivāhaḥ.//(pravara: pariśiṣṭa)(AsvSSpar_09)