Ānandavardhana: Dhvanyāloka with Abhinavagupta's Locana and Rāmaśāraka's Bālapriya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_Anandavardhana-dhvanyAloka-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dhvanyāloka+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from andhvc1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Anandavardhana: Dhvanyaloka, Uddyota 1, with Abhinavagupta's Locana and Ramasaraka's Balapriya. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! __________________________________________________ In order to facilitate orientation, the karikas of Jan Brzezinski's version of Rajani Arjun Shankar's text (see separate file) have been added, including the reference system: DhvK_n.n __________________________________________________ ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīmadānandavardhanācāryapraṇīto- dhvanyālokaḥ / ---- prathama uddyotaḥ / śrīmadānandavardhanācāryapraṇīto- dhvanyālokaḥ / --- śrīsahṛdayatilakarāmaśārakakṛtayā bālapriyākhyaṭīkayodbhāsitayā gosvāmiśrīdāmodaraśāstrinirmitayā viṣamasthaladarśanyā viṣamasthaladarśinyā divyāñjanākhyaṭippanyoktayā ca śrīmadācāryābhinavaguptaviracitayā locanākhyayā vyākhyayānugataḥ / prathama uddyotaḥ / --- śrīmadācāryābhinavaguptakṛtaṃ locanam śrībhāratyai namaḥ apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ- jagadbhāvaprakhyaṃ nijarasabharātsārayati ca / kramātprakhyopākhyāprasarasubhagaṃ bhāsayati ta- tsarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate // śrīsahṛdayatilakarāmaśārakakṛtabālapriy.ā śrīgurave namaḥ śrīgurūnpūrṇavedeśaṃ saṅgameśañca mādhavam / śivaṃ śivāñca namraṇāṃ kāmadhenummuhurnumaḥ // kāvyāloko locanañca dve grāhyagrāhake satām / tadganthakārāvācāryau rasikāgresarau stumaḥ // locanasyādimoddyotamātrasyātra purā kṛtā / vivṛtirlabhyate tattāṃ dṛṣṭvā granthāntarāṇi ca // pāṭhānkeralavikhyātānālambya ca yathāmati / kurmo bālapriyāṃ prāyaḥ prauḍhalocanaṭippanīm // atha tatrabhavantaḥ śrīmadācāryābhinavaguptapādāḥ kāvyālokavyākhyānañcikīrṣavastasya nirvighnaparisamāptaye vihitaṃ samuciteṣṭadevatānamaskārātmakammaṅgalaṃ śiṣyaśiṅkṣāyai granthatonibadhnantyapūrvamityādi / yatukamalamanambhasi kamaletyādikāvyātmakaṃ sarasvatītattvam, kāraṇakalāṃ vi- locanam bhaṭṭendurājacaraṇābjakṛtādhivāsa- hṛdyaśruto 'bhinavaguptapadābhidho 'ham / yatkiñcidapyanuraṇansphuṭayāmi kāvyā- lokaṃ svalocananiyojanayā janasya // bālapriyā nā-tattatkāryaṃ prati prasiddhaṃ yadyadupādānādikāraṇantasya kalā leśaḥ tāṃ vinā antareṇaiva apūrvaṃulokaprasiddhavastuvijātīyamadbhutañca vastunirupākhyaśaśaśṛṅgādivilakṣaṇamanambho 'dhikaraṇakakamalādikaṃ padārtham prathayati sṛṣṭvā vistārayati, kiñca yad grāvaprakhyaṃupāṣāṇatulyaṃ nisargato nīrasaṃ jagatusarvaṃ vastu nijaḥ svīyaḥ kāvyāsambandhī yo rasaḥ śṛṅgarādiḥ tasya bharādatiśayāt sārayati sāraṃ karoti vibhāvāditvayojanena rasavyañjakaṃ karotīti yāvad, vākyābhyāmābhyāṃ kāvyātmakasarasvatītattvasya viśvakartuḥ prajāpaterutkarṣarūpavyatireko vyañcitaḥ; tameva sthirīkartumāha--kramādityādi / yajjagaditi cānuṣajyate, prakhyākaveḥ pratibhā; upākhyā vacanaṃ prathamaṃ prakhyā paścādupākhyeti tayoryaḥ kramātprasaraḥ tena subhagaṃ hṛdyaṃ sad, bhāsayati nisargeṇāramaṇīyamapi sarvaṃ vastu rasavyañjakatvasampadanena rasaṇīyaṃ satprakāśayatītyarthaḥ, cakārasyātra sambandhaḥ, atra prakhyopākhyāprasarasyāpūrvavastunirmāṇe sarasatvakaraṇe ca hetutvamārthikaṃ bodhyam, atrādyena vākyenāpūrvavastuno nirmāṇandvitīyena pūrvaṃ sato vastunassarasatvakaraṇaṃ tṛtīyena dvayorapi hṛdyatayā prakāśanañjoktamityapa vyācikṣate, tatutathāvidhamapūrvavastuprathayitṛtvādidharmaviśiṣṭam, taddharmasampattyarthamāha-kavīti / kavisahṛdayāvityākhyā yasya tat, kavisahṛdayaśabdāvatra nirmāṇarūpakavivyāpāravicārātmakasahṛdayavyāpāraviṣayakāvyaparau, yadvā kavisahṛdayairākhyāyataucyate iti tadākhyam, atha vā kavisahṛdayayorākhyā abhīkṣṇyena khyānaṃ sphuraṇaṃ yasya tat kāvyātmakamityarthaḥ, tattvamāropitaṃ bodhyam, sarasvatyāḥuśabdaprapañcābhimāninyādevatāyāḥ, tattvaṃupāramārthikaṃ rūpam, vijayate sarvasmādupari vartate, enena tannamaskāro granthakarturgamyate; atha ca sarasvatyāstattvaṃ dhvanikāvyam, vijayate; apūrvamityādyarthaḥ pūrvavadbodhya iti pratipādyārtho 'pyāsūtrita iti dik / athauddhatyaṃ paraharannātmano vyākhyānanaipuṇī darśayan kīrttya nuvṛttaye nāmanirdeśaṅkurvaṃśca pratijānīte-bhaṭṭetyādi / bhaṭṭendurājasyautannāmakasya guroḥ caraṇābjayoḥupajhatulyayoḥ pādayoḥ tatsannidhāviti yāvad yo 'dhivāsastena caraṇābjaśuśrūṣayeti yāvad; hṛdyāni svahṛdayasthāni; atha ca śrotṛjanahṛdayapriyāṇi śrutāni śāstrāṇi yasya saḥ, yathā padmena surabhīkaraṇe vastuno hṛdyatvaṃ tathetyupamātra dhvanyate, yatkiñcatusvalpam, apirevārthe, yadvānuraṇannapīti yojanā, apiśabdaḥ svalpābhidhānena saha sphuṭīkaraṇasyāpātato virodhaṃ dyotayati, locanam svayamavyucchinnaparameśvaranamaskārasampatticaritārtho 'pi vyākhyātṛśrotṝṇāmavighnenābhīṣṭavyākhyāśravaṇalakṣaṇaphalasampattaye bālapriyā anuraṇanubruvan ghaṇṭā'dinādasthānīyasya mūlakṛdvacanasyānuraṇanasthānīyaṃ vyākhyānarūpaṃ svavacanamityanena prakāśyate, sveti / lojyate dṛśyate 'neneti locanaṃ svasya locanaṃmanaḥ tasya nitarāṃ yojanayā manaḥpraṇidhānenetyarthaḥ, kāvyālokaṃ janasya sphuṭayāmi visadīkaromi, yadvā svasya locanaṃ jñānaṃ tasya niyojanayā vyākhyānarūpānuraṇanadvārā samarpaṇena sphuṭayāmi prakāśayāmi, yathā netrayojanena tathetyupamādhvaniratrāpi bodhyaḥ / vṛttikārakṛtasya svecchetyādipadyasya tātparyārthamavatārikayā darśayati-svayamityādi / svayamiti vṛttikārasya nirdeśaḥ, avyucchinnaḥumadhye vicchedena rahitaḥ parameśvarasyautattallīlāvigrahamavalambamānasya paramātmanaḥ; namaskāraḥ tasya sampattiḥuprakarṣaḥ tayā caritaḥulabdhaḥ arthaḥuvighnanivṛttyādirūpasākṣātprayojanaṃ yasya saḥ, tathābhūtasya maṅgalācaraṇa āpātato virodhamapiśabdo dyotayati, vyākhyātṛśrotṝṇāmiti phalasampattaya ityādinā sambandhaḥ, avighnenauvidhnadhvaṃsena, abhīṣṭeti / vyākhyātṝṇāṃ vyākhyānaṃ śrotṝṇāṃ śravaṇañcabhīṣṭaṃ divyāñajanākhyā ṭippanī śrīśrīgaurakṛṣṇaḥ śaraṇam / gaurakṛṣṇagurūnnatvā dhvanyālokasya locanam / anajmi divyāñjanato durdarśārthamavekṣitum // ath.a dhvaniprasthāpakācāryaśrīmadānandavardhanaviracitaṃ dhvanyālokanibandhanaṃ vyākhyātavato bharatadarśanasūtrabhāṣyakārapradhānasyācāryyaśrīmadabhinavaguptasya locanākhye vyākhyāne viṣamasthalāni mukhyatvena viśadayitukāmasya divyāñjananāmikeyaṃ ṭippanī; prāsaṅgikī tvaparatrāpīti na pratiśrutiviroda udbhāvanīyaḥ / yattvatrottarapadāvyavahitapūrvatvaviśiṣṭavidyāyonyanyatarasambandhavācakardantapadoddeśyakānaṅvidhāyakānaṅṛto dvandva iti śāstreṇa vidyādvārakaikayajñārvijyasambandhena vidyāsambandhivācakahotāpotṛvadihāpi vidyādvārakaikapratipādyaviṣayakajñānānukūlavyāpāravattvasambandhena sambandhivācakayorvyākhyātṛpadaśrotṛpadayordvandve 'pi vyākhyātāśrotṝṇāmityucitamiti kaścidākṣipati tanmandam-- "ṛto vidyāyonisambandhebhyaḥ" pūrṇaitatsūtrānuvṛttita ṛtpadānuvṛttyaiva nirvāhe prakṛtasūtre punā ṛdgrahaṇamānaṅvidhyu ddeśyatāvacchedakakoṭipraviṣṭasamasyamānayāvatpadānāmṛdantatvasyāpekṣāṃ darśayad vidyayonyanyataravācitvamapi tadavacchedakakukṣau samāviveśayiṣyatīti vyākyātṛśabdasya kathaṃ cittadanyataravācitve 'pi śrītṛśabde tadvācitvaniyamādarśanād viśeṣaṇābhāvaprayuktaviśiṣṭābhāvamudrayoddeśyatāvacchedakatvānākrāntatvādānaḍo 'pravṛtteḥ sādhveva vyākhyātṛśrotṝṇāmiti / śrīnṛharaye namaḥ svecchākesariṇaḥ svacchasvacchāyāyāsitendavaḥ / trāyantāṃ vo madhuripoḥ prapannārticchido nakhāḥ // locanam samucitāśīḥprakaṭanadvāreṇa parameśvarasāṃmukhyaṃ karoti vṛttikāraḥ--sveccheti / madhuripornakhāḥ vo yuṣmānvyākhyātṛśrotṝṃstrāyantām, teṣāmeva sambodhanayogyatvāt; sambodhanasāro hi yuṣmadarthaḥ, trāṇaṃ cābhīṣṭalābhaṃ prati sāhāyakācaraṇaṃ, tacca tatpratidvandvivighnāpasāraṇādinā bhavatīti, iyadatra trāṇaṃ vivikṣitam, nityodyoginaśca bhagavato 'sammohādyavasāyayogitvenotsāhapratītervīraraso bālapriyā vaṇañcābhīṣṭaṃ phalaṃ tasya sampattaye niṣpattaye, tadubhayasampattau tadubhayahetukagranthapratiṣcaṭārūpaṃ phalaṃ granthakārasya ca siddhyatīti bhāvaḥ, samucitaṃugranthārambhe yogyaṃ yadāśiṣaḥ prakaṭanaṃuvacanantaddvāreṇa, parameśvarasya sāmmukhyaṃuvyākhyātṛśrotṝn pratyābimukhyaṃ trāṇecchārūpam, karoti sampādayati, tatrrāṇasya parameśvarasāmmukhyāyattatvātrrāṇāṅgabhūtaṃ tatsāmmukhyamāśīrvādena sampādayatītyarthaḥ, yadvā samucitāyā āśiṣaḥ prakaṭanaṃugranthato nibandhanaṃ taddvāreṇa, parameśvare viṣaye sāmmukhyaṃuvyākyātṛśrotṝṇāmābhimukhyamanusandhānātmakam karotyutpādayati, vṛttikāra ityanena svecchetyādikaṃ na kārikārūpasūtrādyapadyamiti darśitam, va ityasya vyākhyātṛśrotṝniti vyākhyāne hetumāha-teṣāmiti / kuto 'tra sambodhanaprasaṅga ityata āha-sambodhaneti / sambodhanaṃ sāraḥuprāṇo yuṣmadarthatvaprayojakoṃ'śo yasya saḥ, na hyasambodhyo yuṣmadā vyapadiśyate, trāyantāmityanenātra vivakṣitaṃ vyācaṣṭe-trāṇañceci / abhīṣṭeti vyākhyānaśravaṇarūpetyarthaḥ, sahāyasya karma sāhāyakaṃ tatpratidvandvīta; abhīṣṭalābhapratibandhaketyarthaḥ, apasaraṇaṃunivartanam, ādipadenārthatattvamanīṣāsamunmeṣādeḥ parigrahaḥ, iyaditi / uktarūpamityarthaḥ, atha dhvaniṃ kāvyātmānaṃ ṭippanī vṛttikāra iti / svakṛtānāmeva mūlarūpāṇāṃ kārikāṇāṃ vyākhyā'tmakavṛtteḥ karttetyarthaḥ, ata eva viśiṣṭasyevāripsitatvena mūle maṅgalākaroṇe 'pi nācāravirodhaḥ / ke cittu mūle 'pi "kāvyasyātme' tiprathamakārikāyāmādyapadasya kāvyetyasyānyaparatve 'pi parārthopanītodakumbhadarśanavat śravaṇamātreṇāpi; "kāvyālāpāśca ye ke cid gītakāntakhilāni ca / śabdamūrttidharasyaite viṣṇoraṃśā mahātmana"-- ityādipramāṇato bhagavatsphorakatvena vastunirddeśarūpamaṅgalaṃ jātamevetyāpi vadanti, kārikākṛdvṛttikṛtorabhedastvagre darśayiṣyate / sambodhanasāro hīti / svajanyabodhāśrayatvena vaktrabhiprāyaviṣayatvāvacchinnasya locanam dhvanyate, nakhānāṃ praharaṇatvena graharaṇena ca rakṣaṇe kartavye nakhānāmavyatiriktatvena karaṇatvātsātiśayaśaktitā kartṛtvena sūcitā, dhvanitaśca parameśvarasya vyātiriktakalaṇāpekṣāvirahaḥ, madhuriporityane tasya sadaiva jagatrrāsāpasāraṇodyama uktaḥ, kīddaśasya madhuripoḥ? svecchayā kesariṇaḥ, ma tu karmapāratantryeṇa, bālapriyā pratipādayiṣyatā granthakṛtā kṛtasyāsya prathamapadyasya kāvyarūpatvādasminnapi dhvaniryojanīya iti manvāno rasādibhedena trividheṣu dhvaniṣu pradhānabhūtaṃ rasadhvanimādau yojayati-nityetyādi / caśabdaḥ samuccaye dhvanyate ceti sambandhaḥ; na vācyārthamātramanenocyate kintu raso dhvanyate cetyarthaḥ, nityodyogina iti / udyogo nāmaubāhyasaṃnāhātmakodyamanakriyārūpa darśitam, yathoktaṃ bharatena "uttamaprakṛtirutsāhātmako vīra iti" asaṃmohenausammoharāhityena yo 'dhyavasāyaḥ etadevaṃ kartuṃ śakyamiti vastutattvaniścayaḥ tadyogitveneti utsāhahetukathanam, asaṃmohaścadhyavasāyaśca tadyogitveneti ke cit, utsāhapratīteriti / svecchākesariṇo madhuripoḥ prasannārticchida iti padairhiraṇyakaśipuprabhṛtinivarhaṇādiviṣayakotsāhasya vyañjanayā sahṛdayānāṃ pratīterityarthaḥ, matyādivyabhicāripratīterupalakṣaṇamidam, vastudhvaniṃ darśayati-nakhānāmityādi / praharaṇatveneti karaṇatve hetuḥ siṃhādīnāmāyudhatvenetyarthaḥ, praharaṇatva iti pāṭhe nimitte saptamī, nanu nakhānāṃ praharaṇatve 'pi kathaṃ trāṇakriyāṃ prati karaṇatvamityatastatsambhāvanāndarśayati-praharaṇeneti / praharaṇaṃ hi svasyānyasya vā rakṣāṃ kartumupādīyata iti bhāvaḥ, avyatiriktatvena karaṇatvāditi, avyatiriktatvamapṛthagbhūtatvamābhyantaratvamiti yāvat tadviśiṣṭakaraṇatvādityarthaḥ, karaṇaṃ dvividhaṃ bāhyamābhyantarañca, bāhyaṃ khaṅgādi; ābhyantaraṃhastādi, karaṇatvāt kartṛtveneti samabandhaḥ, karaṇatvamanuktvā kartṛtvoktyetyarthaḥ, madhuripurnakhaistrāyatāmiti vaktavyamanuktvā madhuripornakhāstrāyantāmityuktyeti yāvat, sātiśayā ṭippanī svasambodhyasya yuṣmatpadārthatayānyatra vyavasthāpitatvādityāśayaḥ / utsāhapratīteriti / vibhāvādīnāṃ mitho nāntarīyakatvena "sadbhāvaśced vibhāvāderdvayorekasya vā bhaved / ūṭityanyasamākṣepe tadā doṣo na vidyate" // ityuktadiś.ā prakṛte sapatnamadhvādyasurālambanena yogyatayā'kṣiptānāṃ tadīyanirbhīkatvādijñānādyudīpanatadviṣayāvahelā'dyanubhāvagarvādisaṃcāriṇāṃ pānakarasanyāyena yogād utsāhaiya pratīterityarthaḥ / locanam nāpyanyadīyecchayā, api tu viśiṣṭadānavahananocitatathāvidhecchāparigrahaucityādeva svīkṛtasiṃharūpasyetyarthaḥ, kīddaśā nakhāḥ? prapannānāmārti ye chindanti; nakhānāṃ hi chedakatvamucitam; ārteḥ punaśchedyatvaṃ nakhānparatyasambhāvanīyamapi tadīyānāṃ nakhānāṃsvecchānirmāṇaucityātsambhāvyata eveti bhāvaḥ, atha vā trijagatkaṇṭako hiraṇyakaśipurviśvasyotkleśakara iti sa eva vastutaḥ prapannānāṃ bhagavadekaśaraṇānāṃ janānāmārtikāritvānmūrtaivārtistaṃ vināśayadbhirārtirevocchinnā bhavatīti parameśvarasya tasyāmapyavasthāyāṃparamakāruṇikatvamuktaṃ, kiṃ ca te nakhāḥ svacchena svacchatāguṇena nairmalyena; svacchamṛdugrabhṛtayo bālapriyā śaktiḥusāmarthyaṃ yeṣāṃ teṣāṃ bhāvastattā, śaktateti ca pāṭhaḥ; vyaṅgyāntaramapyāhadhvanitaśceti, uktavyaṅgakyeneti śeṣaḥ, vyatiriktakaraṇeti / bāhyakhaḍgādityarthaḥ, jagatrrāseti / tattaddurjanebhyo jagato yastrāsaḥ tadapasāraṇe ya udyamaḥ sa ityarthaḥ, ukta iti / vyañjita ityarthaḥ, imamarthaṃ manasikṛtya pūrvaṃ nityodyogina ityuktamiti bodhyam, na tu karmapāratantryeṇetyādeḥ svīkṛtetyatra sambandhaḥ, ādyamicchāpadena dvitīyaṃ svapadena ca gamyamiti bodhyam, viśiṣṭeti viśiṣṭaṃudānavāntarahananāpekṣayā viśeṣavat, dānavasyauhiraṇyakaśiporhananaṃ yadvā viśiṣṭaḥusuranaratiryagādyavadhyatvarūpaviśeṣavān yo dānavastasya hananaṃ tasminnucito yastathāvidhāyāḥunaraharivigrahāvalambanaviṣayikāyā icchāyāḥ parigrahaḥ, ucitetīcchāviśeṣaṇaṃ vā tasmin yadaucityāmarthāt svasya tasmāddhetorityarthaḥ, svīkṛtasiṃharūpasyeti / siṃharūpasya nararahapamiśratvaṃ prasiddamato noktam, ye cchindantīti / taiti śeṣaḥ, chedakatvāmiti / chedanakriyākartṛtvamityarthaḥ, chadyatvaṃuchedanakarmatvamasya sambhāvyata ityanena sambandhaḥ, asambhāvanīyamiti / ārteramūrtatvāditi bhāvaḥ, tadīyānāṃunaraharisambandhinām, sveccheti / svecchayā bhagavata icchayā yannirmāṇaṃunakhānāṃnarmāṇaṃ tena hetunā; aucityādimūrtasyāpi vastunaśchedane sāmarthyāt, yadvā svecchayāsvātantryeṇa nirmāṇenamūrtacchedanādeḥ karaṇe nakānāmaucityādityarthaḥ, sambhāvyata evauniścīyata eva, lokaddaṣṭyanurodenāha-atha veti / asmin pakṣe ātiṃśabda ātiṅkāraṇaṃlakṣayati tasyāvyabhiṭacāreṇa nikhilārtikāritvañca dhvanatīti bodhyam, vināśayadbhiriti / naśairiti śeṣaḥ, ārtirevalocchinnā bhavatīti / tathāvidhasya hiraṇyakaśipoḥ hananamārterevocchedanaṃ na tu kasya citprāṇina iti bhagavadbuddhiriti bhāvaḥ, tasyāmapyavasthāyāṃuhananāvasthāyāmapi, uktamiti / vyañjitamityarthaḥ, ārtimeva chinatti na tu kañjitprāṇinamityarthapratītyeti bhāvaḥ, atra prapannetyādiviśeṣaṇaṃ trāṇāśīravādahetugarbhasvacchetyādipraśaṃsāparaṃpraśasyamānā hi devatā praseduṣī prepsitaṃ prayacchati, tatra svacchasvacchāyetyatra karmadhārayabhramaṃ vārayanvyācaṣṭe-svacchenetyādi / svacchatāguṇenetyāsyaiva vivaraṇaṃ nairmalyeneti, bhāvavṛttayaḥusvacchatā'didharmavācakāḥ, chāyayetyasya vyākhyānaṃ vakretyādi, atra vastudhvanimāhārtheti / locanam hi mukhyātayā bhāvavṛttaya eva; svacchāyayā ca vakrahṛdyarūpayā'kṛtyā'yāsitiḥ-khedita induryaiḥ, atrārthaśaktimūlena dhvaninā bālacandratvaṃ dhvanyate, āyāsanena tatsannidhau candrasya vicchāyatvapratītirahṛdyatvapratītiśca dhvanyate, āyāsakāritvaṃ ca nakhānāṃ suprasiddham; naraharinakhānāṃ tacca lokottareṇa rūpema pratipāditam kiṃ ca tadīyāṃ svacchatāṃ kuṭilimānaṃ cāvalokya bālacandraḥ svātmani khedamanubhavati; tulye 'pi svacchakuṭilākārayoge 'mī prapannārtinivāramakuśalāḥ; na tvahamiti vyatirekālaṅkāro 'pi dhvanitaḥ, kiñcāhaṃpūrvameka evasādhāraṇavaiśadyahṛdyākārayogātsamastajanābhilaṣaṇīyatābhājanamabhavam, adya bālapriyā vakrahṛdyarūpākṛtyāyāsitatvasya bālacandra eva sambhavāttadarthasāmarthyamūlenetyarthaḥ, bālacandratvaṃ dhvanyata iti / indupadārthasya candrasya bālatvaṃ dhvanyata ityarthaḥ, āyāsita ityasāya khedita ityartho lakṣaṇayā; tatphalamāhāyāsanenetyādi / tatsannidhau nakhasannidhau, vicchāyatveti niśśobhatvetyarthaḥ, dhvanyata iti / dhvanivyāpāreṇa jāyataityarthaḥ, suprasiddhamiti / praharaṇarūpatvāditi bhāvaḥ, taccauāyāsakāritvañca, lokottareṇeti svacchatvādipūrvoktarūpeṇetyarthaḥ, pratipāditamita / tadhā ca vidāraṇādinā'yākasakāribhyo lokikanakhebhyo naraharinakānāṃ vāyatireko vyajyata iti bhāvaḥ, prapannārticchida iti viśeṣaṇasahakāreṇa vyātirekāntarasyālaṅkārāntarasya ca dhvanindarśayati kitrcetyādi / tadīyāṃunakhasambandhinīm, kuṭilimānamityatra tadīyamiti vipariṇāmena sambandhaḥ, svātmanīti / pareṣāmaviditamityarthaḥ, anubhavaprakāramāha-tulye'pītyādi / na tvahamitīti / itiśabdasyānubhavatītyanena vyatirekālaṅkāra ityanena ca sambandho vodhyaḥ, dhvanita ity uktarthapratītyā sahṛdayānāṃ vyatirekavyaktirityarthaḥ, iti vyatirekālaṅkāro 'pi dhvanita iti pāṭhaḥ, apiśabdena pūrvoktavyatirekasya samuccayaḥ, evaṃvidhā iti / vaiśadyahṛdyākārayuktā ityarthaḥ, santāpārticchedakusalāśceti / ātmano hi santāpasyaiva cchedane kuśalatvaṃ na sarvāsāmārtīnāmiti bhāvaḥ, bālendubahumāneneti / ete nakhāḥ na kintu bālendava iti bahumatyetyarthaḥ, āyāsamita / ayaśohetukaṃ duḥkhamityarthaḥ, anubhavatīveti / ivaśabdarahitaśca pāṭhaḥ, utprekṣāpahnutidhvaniriti utparekṣārthāpahnutirutprekṣāpahnutiḥ tasyāḥ dhvaniḥ pahnutyutprekṣayoraṅgāṅgitayā sthitatvāttatsaṅkaradhvaniriti yāvat, ṭippanī atrorthaśaktīti / prakāratāvacchedakatāvacchedakatā'pannasya śakyasya svapadārthasya madhuripunakhasya śaktiḥ padaparivṛttisahatvarūpasāmarthyaṃ mūlaṃ prayojakaṃ yasya tāddaśena svataḥsambhavinā vyañjanāvyāpāreṇa / vālacandratvamiti / vakrimahṛdyatvanibandhanakamanīyatvakaraṇakamadhuripunakhakarttṛkāyāsakarmatvaṃ yogyatāvaśāttāddasacandra eva paryavasyatīti bhāvaḥ / āyāsaneneti / atrāpyāyāsapadārthīyatāddaśaśaktiprayuktavyañjanena vicchāyatvādikaṃ vastu bālacandragataṃ vyajyate / locanam punarevaṃvidhā nakhā daśa bālacandrākārāḥsantāpārticchedakuśalāśceti tāneva loko bālendubahumānena paśyati, na tu māmityākalayanbālenduraviratamāyāsamanubhavatīvetyutprekṣāpahnutidhvanirapi, evaṃ vastvalaṅkārarasabhedena tridhā dhvaniratra śloke 'smadgurubhirvyākyātaḥ / bālapriyā bālenduraviratamāyāsamanubhavatīvetyutprekṣāyāṃ hi pūrvoktaṃ tāneva lokobālenduṃ bahumānena paśyati na tu māmityākalanaṃ nimittaṃ tatra ca spaṣṭāpahnutiḥ; na nakhā ete kintu bālendava iti lokasya pratīteḥ; tathā cātrotprekṣā nakhaviṣayakanakhatvaniṣedhapūrvakabālendutvāroparūpalokapratītiviṣayakabālacandragatapratītinibandhanetyāto 'pahnutibalādtmānaṃ labhata ityaṅgāṅgibhāvo bodhyaḥ, nigamayatyevamityādi / atra vīrarasadhvaniraṅgī; utsāhasya prādhānyena pratīyamānatvāditi dhyeyam, nanvatra granthakāragatabhagavadviṣayakaratervyaṅgyatvasya vaktavyatayā bhāvadhvanirevāṅgitvena vācyaḥ, rasastu tadaṅgatayeti cedatrāhuḥ-pratipannabhagavattanmayībhāvasya grandhakarturāśīḥ-kartṛtayā vāsyamidaṃ na bhāvaparaṃ bhaktasya bhedena bhajanīyadevatāviṣayakaratervyaṅgyāyāḥ khalubhāvatvam, granthakarturbhagavattanmayībhāvaśaca svayaṃ sūtrakṛdavasthāyāṃ maṅgalākaramādapūrvaprasthāvakartṛtvācca siddhaḥ, ṭippanī utprekṣāpahnutidhvanirapīti / bālacandrakarttṛkāyāsānubhavasyotprekṣā hi nakhatvapratiṣedhapurassarabālacandratvavidhānapratyayalakṣaṇaviṣayāpahnavamātmanīnamavalambate 'to 'ṅgāṅgibhāvaḥ saṅkaro 'nayoriti bhāvaḥ / yattvāyāsitarūpaikapadavyañjakānupraviṣṭyorenayorekavyañjakānupraveśātmā so 'treti kaścit, tanmandam-mitho 'napekṣatvarūpapṛthagvyavasthitatva eva dhvanigate yogyatāstyekavyañjakānupraveśātmanaḥ saṅkarasya, prakṛte coktadiśotprekṣāpanhutyoḥ sāpekṣataivamitho 'sti, na ca nairapekṣye saṃsṛṣṭeḥ prasaṅga iti saṅkyam? padarūpaviṣayabhedaviśiṣṭānapekṣatvasya saṃsṛṣṭau vivakṣitatvād, ekavyañjakānupraveśe ca viśeṣyasattve 'pi viśeṣaṇābhāvānna saṃsṛṣṭilakṣaṇātivyāptirityākūtam / evaṃ vastvalaṅkāraraseti / yadyapi sarvameva vastu tathāpīha rasālaṅkārabhinnaṃ vastupadena vivakṣitam, alaṅkāratvaṃ ca rasādipratiyogikabhedavadvyaṅgyapratiyogikabhedaviśiṣṭaśabdārthānyataraniṣṭaviṣayitāsambandhāvacchinnacamatkṛtijanakatāvacchedakatāvacchedakatvam ramaśca bhagrāvaraṇacidviśiṣṭaḥ sthāyī / tridhā dhvaniratreti / yadyapi prakārāntarema dhvanīnāṃbāhuvidhye 'pi dhvanyamānaviṣayabhedanibandhanadhvanivibhāgajanakatvaprakārakācāryyatātparyaviṣayībhūtadharmāṇāṃ vaividhyena dhvanitridhātvamapyaviruddhamiti bhāvaḥ / kāvyasyātmā dhvanir iti budhair yaḥ samāmnāta-pūrvas tasyābhāvaṃ jagadur apare bhāktam āhus tam anye / kecid vācām sthitam aviṣaye tattvam ūcus tadīyaṃ tena brūmaḥ sahṛdaya-manaḥ-prītaye tat-svarūpam // dhvk_1.1 // kāvyasyātmā dhvaniriti budhairyaḥ samāmnātapūrvastasyābhāvaṃ jagadurapare bhāktamāhustamanye / ke cidvācāṃ sthitamaviṣaye tattvamūcustadīyaṃ tena brūmaḥ sahṛdayamanaḥprītaye tatsvarūpam // 1 // locanam atha prādhānyenābhidheyasvarūpamabhidadhadapradhānatayā prayojanaprayojanaṃ tatsambaddhaṃ prayojanaṃ ca sāmarthyātprakaṭayannādivākyamāha-kāvyasyātmeti / kāvyātmaśabdasaṃnidhānādbudhasabdo 'tra kāvyātmāvabodhanimittaka ityabhiprāyeṇa vivṛṇoti-kāvyatattvavidbhiriti / bālapriyā athetyārambhārthaḥ / abhidheyasvarūpamiti / dhvanisvarūpamityarthaḥ / prayojaneti / prayojanasya dhvanirūpābhideyajñānasya prayojanaṃ prītirūpam, abhidadhadityasyātrānuṣaṅgaḥ / ābhidheyasvarūpasya tatsvarūpaṃ brūma iti vākyārthatvaṃ; prayojanaprayojanasya prītaya iti padārtatvamatastadabhidhānayoḥ prādhānyāprādānye / tatsambaddhamiti / tena prayojanaprayojanena sambaddhamityarthaḥ / prayojanamabhidheyajñānarūpam / sāmarthyāt arthasāmarthyadākṣepata iti yāvat / prakaṭayan bodhayan / dhvanisvarūpavacanasya hi prayojanaṃ dhvanisvarūpajñānaṃ sahṛdayānām / tasya hi prayojanaṃ manaḥprītiḥ / evañja tayorhetuhetumadbhāvena prayojanaprayojanarūpāyāḥ prīterabhidhānāttaddhetubhūtasya dhvanisvarūpajñānasya prakaṭanaṃ siddhyatīti bhāvaḥ / nanu budhaśabdasya sāmānyato jñātṛvācitvāt vṛttau 'kāvyatattvavidbhiri'ti kuto vyākhyātamityatastadavatārayati-kāvyeti / kāvyātmabodhaḥ nimittaṃ prayoganimittaṃ yasya saḥ / yadvā nimittaṃ pravṛttinimittam / tacca tatpadajanyabodhe prakāratayā bhāsamāno dharmaḥ / nanu ṭippanī prādhānyeneti / pratipipādayiṣitatvānmukhyatvena / abhidheyeti / "tena brūma" iti pratijñātatvāddhvanyātmakaviṣayam / prayojanaprayojanamiti / dhvanisvarūpābhidhānasya dhvanisvarūpajñānaṃ prayojanam, asya ca sahṛdayamanaḥprītistaditi bhavati tadabhidhānasya tāddaśaprītistathā prayojanam / prayojanaprayojanatāvacchedakakukṣau manaḥpadopādānaṃ ca bharatadarśanādhvanīnānāṃ prakriyāṃśe bhūmnā vyākaramadarśanānusāritvasphoraṇāya, idamīye hi darśane sukhādiviśeṣaguṇānāṃ manoniṣṭatvamevābhimataṃ nātmaniṣṭatvam / budhaśabdo 'treti / sāmānyaparaśabdānāṃ viśeṣaparatve lakṣaṇaivāśrayaṇīyānyathā śābdaviṣayatvānupapattireva syāt / budhaiḥ kāvyatattvavidbhaḥ, kāvyasyātmā dhvaniriti saṃjñitaḥ, paramparayā yaḥ samāmnātapūrvaḥ samyak āsamantād mnātaḥ prakaṭitaḥ, tasya sahṛdayajanamanaḥprakāśamānasyāpyabhāvamanye locanam ātmaśabdasya tattvaśabdenārthaṃ vivṛṇvānaḥ sāratvamaparaśābdavailakṣamyakāritvaṃ ca darśayati / itiśabdaḥ svarūpaparatvaṃ dhvalaniśabdasyācaṣṭe, tadarthasya vivādāspadībhītatayā niścayābhāvenārthattvāyogāt / etadvivṛṇoti-saṃjñita iti / vastutastu na tatsaṃjñāmātreṇoktam, api tvastyeva dhvaniśabdavācyaṃ pratyuta samastasārabhūtam / na hyanyathā budhāstaddaśamāmaneyurityabhiprāyeṇa vivṛṇoti-tasya sahṛdayenyādinā / bālapriyā kāvyātmavidbhirityeva kuto noktamityata āha-ātmeti / tattvaśabdena abādhitasvarūpavācinā tattvaśabdena / apareti / aparebhyaḥśābdebhyaḥlaukikavaidikaśabdapratipādyebhyaḥ svasya yadvailakṣaṇyaṃ sahṛdayaślādhyatvādinā tatkāritvam, darśayati vyañjayati, tadarthasyeti śeṣaḥ / ātmevātmetyātmaśabdo 'tra gauṇaḥ; tena cābādhitasvarūpatvarūpātmasāmyena dhvanirūpārtho lakṣyata iti jñāpanāya tattvaśabdena tadarthaviviraṇaṃ, tena tasya sāratvādikaṃ vyaṅgyamiti bhāvaḥ / itiśabda iti / dhvaniritītyatreciśabda ityarthaḥ / ācaṣṭe grāhayati, sarvaśabdānāṃ sabdasvarūpaparatvaṃ tattatsaṅketitārtaparatvañjāsti / tatretiśabdaprayoge śabdasvarūpaparatvaṃ, prakṛte dhvanipadottaramitiśabdakaraṇāddhvaniśabdo 'yaṃ saṃjñārūpadhvaniśabdasya pratipādaka ityarthaḥ / tatsaṃjñāprakāreṇa saṃjñino bhānañjākṣepādinā bhavati yathā jātisaktipakṣe vyakterbhānam / yadvā dhvanipadasya lakṣaṇayā dhvanisaṃjñita ityartha iti bhāvaḥ / uktārthe hetumāha-tadarthasyetyādi / tadarthasya dhvaniśabdābhideyasya dhvanyamānatvaviśiṣṭasya, vivādāspadībhūtatayā dhvanirasti nāstīti vipratipattiviṣayatayā / niścayābhāveneti / niścayābhāva iti pāṭhe nimitte saptamī / dhvanyamānatvaprakāreṇa taddharmiṇo madhyasthānāṃ niścayābhāvādityarthaḥ / yadvā tadarthasyetyasya niścayābhāvenetyanena sambandhaḥ / arthatvāyogāditi dhvanyamānatvaviśiṣṭarūpārthavattvāsambhavādityarthaḥ / dhvanisabdasyetyasyānuṣaṅgaḥ / etaditi dvaniśabdasya svarūpaparatvamityarthaḥ / nanvevaṃ dhvaniśabdasya dhvanisaṃjñita ityarthakathane sati tasya 'sahṛdayamanaḥprakāśamānasyāpī'ti samanantaragranthavirodhaḥ, sahṛdayamanaḥprakāśamānasyetyanena dhvanyamānatvaviśiṣṭārthasya sahṛdayapratītiviṣayatvābhidhānādityāśaṅgaṃ parihartuṃ tadgranthābhiprāyamāha- vastutastvityādi / taditi / dhvanipadamityarthaḥ / yadvā dhvanirūpaṃ vastvityarthaḥ / saṃjñāmātreṇoti / mātrapadeva dhvanyamānatvarūpapravṛttinimittasya vyavacchedaḥ / dhvaniśabdavācyaṃ dhvaniyamānatvaviśiṣṭam / astyevetyatra hetumāha-na hyanyathetyādi / vivṛṇotīti-kārikāsthaṃ tasyeti padaṃ vyācaṣṭa ityarthaḥ / sahṛdayetyādineti / sahṛdayamanaḥprakāśamānasyetyanenetyarthaḥ / locanam evaṃ tu yuktataram--itiśabdo bhinnakramo vākyārthaparāmarśakaḥ, dhvanilakṣaṇo 'rthaḥ kāvyasyātmeti yaḥ samāmnāta iti / śabdapadārthakatve hi dhvanisaṃjñito 'rtha iti kā saṅgatiḥ? evaṃ hi dhvaniśabdaḥ kāvyasyātmetyuktaṃ bhaved, gavityayamāheti yathā / na ca vipratipattisthānamasadeva, pratyuta satyeva dharmiṇi dharmamātrakṛtā vipratipattirityalamaprastutena bhūyasā sahṛdayajanodvejanena / budhasyaikasya prāmādikamapi tathābhidānaṃ syāt, na tu bhūyasāṃ tadyuktam / tena budhairiti vahuvacanam / tadeva vyācaṣṭe--paramparayeti / avicchinnena pravāheṇa tairetaduktaṃ vināpi viśiṣṭapustakeṣu viniveśanādityabhiprāyaḥ / na ca budhā bhūyāṃso 'nādaraṇāyaṃ bālapriyā yādidaṃ saṃjñāprakāreṇa dhvanilakṣaṇaṃ vastu kāvyātmatvenābhihitaṃ tadaśraddhopahanyamānamānasajanabuddhyanurodhenaiva / dhvanyamānatvaviśiṣṭārthasya sahṛdayapratītisiddhatayā tadbuddhyanurodhena ca samanantaragrantha iti bhāvaḥ / yadvā nanvevaṃ dhvanipadasya dhvanisaṃjñita ityarthakatve kathamabhāvādivādipratyutthānam, teṣāṃ dhvanyamānatva eva vivādena dvanisaṃjñāyāṃ vivādābhāvādityata āha-vastutastvityādi / vivṛṇotīti / vivicya vadatītyarthaḥ / sahṛdayetyādineti / ādipadena sahṛdayamanaḥprakāśamānasyāpyabhāvamanye jagadurityādessaṅgrahaḥ / dhvaniritīti yojanena vṛttikṛdvviraṇamupalakṣaṇamityabhiprāyeṇāha-evaṃ tvitāyādi / evaṃ vakṣyamāṇaṃ yocajanaṃ vyākyānaṃ veti śeṣaḥ / yuktataramiti / tarapā pūrvavyākhyānasya yuktatvamastīti jñāpyate / bhinnakrama iti / yasmādanantaraṃ śrūyate tato 'nyatra yojanīya ityarthaḥ / kāvyasyātmeti samāmnātapūrva iti yojaneti bhāvaḥ / vākyārthaparāmarśaka iti / samāmnāne kā vyāsyātmeti vākyārthapratipādakatvaṃ bodhayatītyarthaḥ, na tu tadvākyābhedamiti bhāvaḥ / vākyamatra padasamudāyaḥ / yojanāṃ darśayati-dhvanītyādi / dhvanirityasya vivaraṇaṃ-dhvanilakṣaṇo 'rtha iti / dhvanyamānatvaviśiṣṭa ityarthaḥ / evañcāsyaivārthasya tasyeti tatpadena parāmarśaḥ / dhvaniritīti yojanāpakṣe dhvanipadasya kevalasaṃjñāparatve doṣamāha-śabdetyādi / śabdapadārthakatve dhvanipadasya dhvaniriti saṃjñāmātrārthakatve sati / kāsaṅgatiriti / asaṅgataṃ syādityārthaḥ / atra hetumāha-evaṃ hītyādi / dhvanipadasya prāguktarītyār'thaparatvāsaṅgatiśaṅkāṃ pariharati- na cetyādi / vipratipattisthānaṃ vipratipattiviṣayo dharmī / dharmamātrakṛtetyādi / yathā śabdādau satyeva dharmiṇi nityatvānityatvādidharmakṛtā vipratipattiḥ, prakṛte ca dhvanisaṃjñite dharmiṇi guṇālaṅkārāntarbhūtatvabhāktatvādidharmakṛtā vipratipattirit bhāvaḥ / budhairiti bahuvacanārthaṃ vyācaṣṭe-budhasyetyādi / tathābhidhānaṃ kāvyātmatvenābhidhānam / tat prāmādikābhidhānam / teneti / tadabhidhānasya prāmāṇikatvenopādeyatvadyotanārthamityarthaḥ / tadeveti / uktaprayojanakaṃ bahuvacanamevetyarthaḥ / paramparayetyasya vivaraṇamavicchinnenetyādi / etaditi / dhvaneḥ kāvyātmatvamityarthaḥ / viśiṣṭeti / viśiṣṭapustakeṣu viniveśanaṃ lekhanena sthāpanaṃ, tasmādvināpyuktamiti sambandhaḥ / sākṣādupadeśasiddho 'yamartha iti bhāvaḥ / jagaduḥ / tadabhāvādināṃ cāmī locanam vastvādareṇopadiśeyuḥ; etattvādareṇopadiṣṭam / tadāha--samyagāmnātapūrva iti / pūrvagrahaṇenedamprathamatā nātra sambhāvyata ityāha, vyācaṣṭe ca --samyagāsamantād mnātaḥ prakaṭita ityanena / tasyeti / yasyādhigamāya pratyuta yatanīyaṃ, kā tatrābhāvasambhāvanā / ataḥ kiṃ kurmaḥ, apāraṃ maurkhyamabhāvavādināmiti bhāvaḥ / na cāsmābhirabhāvavādināṃ vikalpāḥ śrutāḥ, kuṃ tu sambhāvya dūṣayiṣyante, ataḥ parokṣatvam / na ca bhaviṣyadvastu dūṣayituṃ yuktam, anutpannatvādeva / tadapi buddhyāropitaṃ dūṣyata iti cet; buddhyāropitatvādeva bhaviṣyattvahāniḥ / ato bhūtakālonmeṣāt pārokṣyādviśiṣṭādyatanatvapratibhānābhāvācca liṭā prayogaḥ kṛtaḥ-jagaduriti / tahyākhyānāyeva sambhāvya dūṣaṇaṃ prakaṭayiṣyati / sambhāvanāpineyamasambhavato yuktā, api tu sambhavata eva, anyathā sambhāvanānāmaparyavasānaṃ bālapriyā ityabhiprāya iti / paramparayeti vacane vṛttikārābhiprāya ityarthaḥ / samāmnātapūrva ityatra saṃśabdārthaṃ darśayitumāha-na cetyādi / pūrvagrahaṇasya phalamāha-pūrveti / atra ākhyāne / ityāha iti vyañjayati / vyācaṣṭe ceti / uktamarthaṃ vyācaṣṭe cetyarthaḥ / samyagityādinā pūrvaśabdārtho 'pi vyākhyāta iti bhāvaḥ / budhasamāmnātatvoktyā labdhasya vivaraṇaṃ sahadayamanaḥprakāśamānasyāpīti / tena gamyamarthandarśayati-yasyetyādinā / jagaduriti liṭaḥ prayogasyopapattiṃ vṛttau vyācakṣīrannityādestadvivaraṇarūpatvādikañca darśayitumāha-na cetyādi / asmābhiḥ dhvanivādibhiḥ, viruddhāḥ kalpā vikalpā vikalpitārthāḥ / yadi na śrutāḥ kathantarhi dūṣayiṣyanta ityata āha-sambhāvyeti / ke cidācakṣīrannityādinā sambhāvanā / yatrārthaśaśabdo vetyatra vyākhyāne 'yadapyukta'mityānuvādapūrvakaṃ'tadapyayukta'mityādinā dūṣaṇañceti bodhyam / ata iti / aśrutatvādityarthaḥ / bhūtatvaṃ sādhayitumāha-na ceti / anutpannatvādeveti / evakāraḥ paunarvacanikaḥ, pūrvoktādbhaviṃṣyatvādevetyarthaḥ / śaṅkate-tadapīti / tat bhaviṣyadvastu, buddhāvāropitaṃ buddhyāropitaṃ buddhiviṣayīkṛtam / samādhattebuddhīti / āropaṇaṃ karaṇam / upasaṃharati-ata iti / vāstavabhūtatvasyāsambhavamamipretya unmeṣādityuktam / prātibhāsiśaṃ bhūtakālāvacchinnatvaṃ liṭprayogāvalambanamiti bhāvaḥ / viśaśiṣṭeti / kālaviśeṣarūpetyarthaḥ / evaṃ liṭaḥ prayogaṃ prasādhyācakṣīrannityādiliṅprayogān prakṛtasaṅgatān darśayati-tahyākhyānāyaiveti / liṭo vyākhyānāyaivetyarthaḥ, na tu svatantratayetyevakārārthaḥ. vyākhyānāyetyasya sambhāvyetyanena sambandhaḥ / nanvacakṣīrannityādibhireva jagadurityasya vāyakhyāne sambhavati kiṃ madhye tadabhāvavādināñjāmī ityādigranthenetyaśāṅkāvāraṇāyāvatārayati-sambhāvanāpīti / iyaṃ liṭsamarthakatvenopāttā / asambhavataḥ kathañjidapyapratītasya / aparyavasānaṃ syāditi / paryavasānasthānālābhāditi bhāvaḥ / vikalpāḥ saṃbhavanti / locanam syāt dūṣaṇānāṃ ca / ataḥ sambhāvanāmabhidhāyiṣyamāṇāṃ samarthayituṃ pūrvaṃ sambhavantītyāha / sambhāvyanta iti tūjyamānaṃ punaruktārthameva syāt / na ca sambhavasyāpi sambhāvanā, api tu vartamānataiva sphuṭeti vartamānenaiva nirdeśaḥ / nanu cāsambhavadvastumūlayā sambhāvanayā yatsambhāvitaṃ taddūṣayitumaśakyamityāśaṅkyāha--vikalpā iti / na tu vastu sambhavati tāddak yata iyaṃ sambhāvanā, api tu vikalpā eva / te ca tattvāvabodhavandhtatayā sphureyurapi, ata eva 'ācakṣīran' ityādayo 'tra sambhāvanāviṣayā liṅprayogā atītaparamārthe paryavasyanti / yathā-- yadi nāmāsya kāyasya yadntastadbahirbhavet / daṇḍamādāya loko 'yaṃ śunaḥ kākāṃśca vārayet // bālapriy.ā abhidhāyiṣyamāṇām ācakṣīrannityādinā vakṣyamāṇām / samarthayitumiti / yatsambhavati tatsambhāvyata iti vyāptyā sādhayitumityarthaḥ / sambhavantītyāheti / 'tadabhāvavādinām' ityādi'sambhavantī'tyāntamāhetyarthaḥ / nanu sambhavantītyasya sthāne sambhāvyanta ityucyatāṃ tadāpratijñā cādau kṛtā syādityatrāha-sambhāvyanta itīti / punaruktārthamiti / liṅbhirityarthaḥ / nanu sambhāvanāmūlabhūtassambhavo 'pi kiṃ sambhāvanīyaḥ? netyāha-na ceti / vartamāneneti / laṭetyarthaḥ / vikalpā ityuktamavatārayati-nanu ceti / sambhavadvastumūlamāśrayo yasyāstayā, sambhāvitaṃviṣayīkṛtamutpāditaṃ vā / vikalpā ityuktyā kathaṃ parihāra ityatastatprakāraṃ vyācaṣṭe-na tvityādi / tāddaksambhāvanā sambhāvitaṃ vastu paramārthasanna sambhavati / atra heturyata iti / iyamiti / kāramabhūtetyarthaḥ / tarhi kimālambanā sambhāvanetyata āha-api tvityādi / pramāṇayuktyābhāsābhyāmadhiṣṭānabhūte kāvyātmani dhvanisvarūpe viruddhatayā kalpyanta iti vikalpāḥ pakṣāḥ / nanu bhāve kathamabhāvakalpanetyata āha-te ceti / tattveti / dhvanisvarūpakāvyātmasaṃvittivirahemetyarthaḥ / sphureyurapi sphurantyeva / ata eveti / yata iṃme pakṣā bhrāntikalpitāḥ, tata evetyārthaḥ. atīteti / atīto bhūtaḥ paramārthastātparyārtho yeṣāṃ te / paramārthatva iti ca pāṭhaḥ / paryavasyantīti mūle jagaduriti liṭyoga iva vṛttāvācakṣīrannityādisambhāvanārthakaliṅprayogo 'pi kriyāyāḥ sambhāvanārūpabuddhyāropitatvanimittkabhūtatve paryavasyatīrtthaḥ / uktārthe dṛṣṭāntamāha-yatheti / yadi nāmeti / vastutattvanivedanamukhena vairāgyajananārthamidaṃ vacanam / kāyasya śarīrasya / yaditi / māṃsādītyarthaḥ / śunaḥ kākāṃśceti bhakṣaṇāya pravṛttānityārthāt siddhyati / ityatreti / bhūtaprāṇataiveti sambandhaḥ / evamiti / bahirbhūtāntargatamāṃsādikatvenetyarthaḥ / locanam ityatra / yadyevaṃ kāyasya dṛṣṭatā syāttadaivamavalokyeteti bhūtaprāṇataiva / yadi na syāttataḥ kiṃ syādityatrāpi, kiṃ vṛttaṃ yadi pūrvavanna bhavanasya sambhāvanetyayamevārtha ityalamaprakṛtena bahunā / tatra samayāpekṣamena śabdo 'rthapratipādaka iti kṛtvā vācyavyātiriktaṃ nāsti vyaṅgyam, sadapi vā tadabhidhāvṛttyākṣiptaṃ śabdāvagatārthabalākṛṣṭatvādbhāktam, tadanākṣiptamapi vā na vaktuṃ śakyaṃ kumārīṣviva bhartṛsukamatadvitsu iti traya evaite pradhānavipratipattiprakārāḥ / tatrābāvavikalpasya trayaḥ prakārāḥ-śabdarthaguṇālaṅkārāṇāmeva śabdorthaśobhākāritvāllokaśāstrātiriktasundaraśabdārthamayasya bālapriyā kāyasya śarīrasya / evamiti / nivāryamāṇaśvakākatvena loka ityarthaḥ / vākyābhyāṃ ślokasya sārārtho darśitaḥ / bhūtaprāṇataiveti / atītaparamārthataivetyarthaḥ / sambhāvanāviṣayatadbahirbhavanādikriyāyāḥ bhūtakālāvacchinnatvameva pratīyata iti yāvat / vidhāviva niṣedhasthale 'pyevameveti darśayitumāha-yadītyādi / yadi nāmetyādipadyasya śeṣabhūtamidamekapādātmakaṃ vākyam-yadi na syāditi / kāyasyāntaryattdbahirna syādyadītyarthaḥ / kintu yathāyathameva vyāvasthitāntarbahirbhāga evāyaṃ kāyassyāditi bhāvaḥ / tataḥ kiṃ syāditi / tadāpi kiṃ phalaṃ syādityarthaḥ. tadāpyatijugupsito 'yaṃ koyo niṣphala eva phalgutaraviṣayopabhogamātropayogitvāditi bhāvaḥ / ityatrāpītyasya ayamevārtha ityanena sambandhaḥ / uktaṃ vākyaṃ khayaṃ vyācaṣṭe-kiṃ vṛttamityādi / yadi na bhavanasya sambhāvanā kiṃ vṛttamiti yojanā / tataḥ kiṃ syādi tyāsya vivaraṇaṃ-kiṃ vṛttamiti / tadāpi kiṃ phalaṃ jātaṃ na kiñcidityarthaḥ / yadi na syādityasya vivaraṇaṃ yadi na bhavanasya sambhāvaneti / pūrvavaditi vaidharmyeṇa dṛṣṭāntakathanaṃ, yadi nāmetyādau yathā bhavanasya sambhāvaneti / ayamevārtha iti niṣedhasthale 'pi liṅassambhāvanaivārtha iti bhāvaḥ / athādau pratipattisaukaryāya tātparyaṃ darśayati-tatretyādinā / tatra dhvaniviṣaye / samayāpekṣeṇona saṅketasahakāreṇa / iti kṛtvā ityato hetoḥ, śabdasya saṅketitārthabodhakatvāditi yāvat / vācyavyatiriktaṃ saṃṅketitārthavyatiriktam / vyaṅgyaṃ tattvenābhimatam, nāsti kāvye nāsti, vyaṅgyatvenābhimataṅkāvyapratipādyaṃ na bhavati kāvyaśabtadasaṅketitatvādityarthaḥ / sadapīti / tadvācyavyatiriktaṃ vyaṅgyaṃ sadapi bhāktamiti sambandhaḥ / atra hetuḥ-abhidhāvṛttyākṣiptamiti / abhidāvṛttyā abhidhāpucchabhūtayā vṛttyā lakṣaṇayā, ākṣiptaṃ bodhitam / atra hetuḥ-śabdeti / balaṃ sahakāri / tadanākṣiptaṃ abhidhāvṛttyanākṣiptam / tatsadityanayoranuṣaṅgaḥ, sadapīti yojanā / vaktum asādhāraṇadharmaprakāreṇa pratipādayitum / na śakyaṃ śaktirnāsti budheṣviti śeṣaḥ / atra dṛṣṭāntaḥ-kumārīṣviveti / vacanaśaktyadhikaraṇatvavivakṣayā saptamī / atadvitsu bhartṛsukhamajānatīṣu / pradhānavipratipattīti / kārikoktatvādeṣāṃ / prādānyam / tāneva prakārānāha-śabdetyādi / śabdārthayorye guṇāḥ, alaṅkārāścateṣāmeva / te hyubhayavādisiddhaśobhāhetubhāvāḥ / śabdeti / kāvyaśobhākāritvādityarthaḥ / heturayaṃ vakṣyamāṇe sarvatra bodhyaḥ--yatra yatra kāvyaśobhākāritvaṃ tatra kāvyaśobhākāritvaṃ tatra tatraśabdārthaguṇādyanyatamatvamiti locanam kāvyasya na śobhāhetuḥ kaścidanyo 'sti yo 'smābhirna gaṇita ityekaḥ prakāraḥ, yo vā na gaṇitaḥ sa śobhāhetuḥ kaścidanyo 'sti yo 'smābhirna gaṇita ityekaḥ prakāraḥ, yo vā na gaṇitaḥ sa śobhākāryeva na bhavatīti dvitīyaḥ, atha śobhākārī bhavati tarhyasmadukta eva guṇe vālaṅkāre vāntarbhavati, nāmāntarakaraṇe tu kiyadidaṃ pāṇḍityam / athāpyukteṣu gumeṣvalaṅkāreṣu vā nāntarbhāvaḥ, tathāpi kiñcidviśeṣaleśamāśritya nāmāntarakaraṇamupamāvicchittiprakārāṇāmasaṃkhyatvāt / tathāpi guṇālaṅkāravyatiriktatvābhāva eva / tāvanmātreṇa ca kiṃ kṛtam? anyasyāpi vaicitryasya śakyotprekṣatvāt / cirantanairhi bharatamuniprabhṛtibhiryamakopame eva śabdārthālaṅkāratveneṣṭe, tatprapañcadikpradarśanaṃ tvanyairalaṅkārakāraiḥ kṛtam / tadyayā-'karmaṇyaṇ' ityatra kumbhakārādyudāharamaṃ śrutvā svayaṃ nagarakārādiśabdā utparekṣyante, tāvatā ka ātmani bahumānaḥ / evaṃprakṛte 'pīti bālapriyā vyāptiranena darśitā / loketi / lokaśāstraśabdau lokikavaidikaśabdaparau / anyaḥ guṇālaṅkārebhyo 'nyaḥ, kaścinnāstīti sambandhaḥ / guṇādyatiriktaḥ kāvyaśobhāhetuḥ kaścinnāstīti pratijñā, pramāṇābhāvāditi heturatra bodhyaḥ / nanviyaṃ pratijñā na yuktā, guṇādyatiriktasya śobhāhetossiddhau tanniṣedhāyogādasiddhau niṣedhasyāśakyatvāccetyata āha-yo 'smābhirityādi / bhavatāmabhimata iti cārthātsiddhyati, tathā ca paramate pratiyogiprasiddhyā tanniṣedha iti bhāvaḥ / nanu labdharūpe kva cidityādyuktanītyādharmisvarūpasiddhyupajīvanena dharmaviśeṣaviṣayatayaiva niṣedhasyānujñeyatvādvyaṅgyasvarūpasattāniṣedho na sambhavatītyato dvitīyaṃ prakāramāha-yo vetyādi / na gaṇita iti / guṇālaṅkāravyatiriktatvenetyarthāt / sa iti asamābhiragaṇito vyaṅgyatvena bhavadabhimataścetyarthaḥ / nanu vyaṅgyasya śobhākāritvaṃ svasaṃvedasākṣikaṃ kathamapahnūyata ityataḥ prakārāntaramāha- athetyādi / sa ityanuṣajyate / atha yadi / antarbhavatīti / vyaṅgyatvenābhimataṃ guṇālaṅkārānyataradeva bhavitumarhati kāvyaśobhakāritvādityarthaḥ / nanu dhvanyādisamākhyāvaśāttadbhedasiddhirityata āha-nāmāntareti / nanu na kevalaṃ nāmāntarakaraṇameva, tannimittañcāstyato na guṇādyantarbhāva ityāśaṅkagamabhyupagacchati-athāpītyādi / nāntarbhāva iti / kāvyajīvitatvādiviśeṣāditi bhāvaḥ / pariharati-tathāpītyādi / nāmāntarakaraṇamiti / asmaduktānāṃ gumādīnāṃ kāvyajīvitatvādiviśeṣamāśritya dhvanyādināmāntaraṃ bhavadbhiḥ kriyata ityarthaḥ / atra hetumāha-upameti / vicchittiḥ vaicitryam / upametyalaṅkārāntarāṇāṃ guṇānāñcepalakṣaṇam / phalitamāha-tathāpītyādi / tathāpi tathā ca / tataḥ kimiti tadāha-tāvaditi / tāvanmātreṇa kiñcidviśeṣaleśamāśritya nāmāntarakaraṇamātreṇa / kiṃ kṛtamiti / na kiñcidapi pāṇḍityaṃ sampāditamityarthaḥ / atra heturanyasyeti / tadevopapādayati-cirantanairityādi / uktamarthaṃ sopahāsaddaṣṭāntaṃ nigamayati-tadityādi / tat tasmāt / tatreti vā pāṭhaḥ / tathā satītyarthaḥ / tatra kecidācakṣīran--śabdārthaśarīrantāvatkāvyam / tatra ca śabdagatāścārutvahetavo 'nuprāsādayaḥ locanam tṛtīyaḥ prakāraḥ / evamekastridhā vikalpaḥ, anyau ca dvauviti pañca vikalpā iti tātparyarthaḥ / tāneva krameṇāha-śabdārthaśarīraṃ tāvadityādinā / tāvadgrahaṇena kasyāpyatra na vipratipattiriti darśayati / tatra śabdārthau na tāvaddhvaniḥ, yataḥ saṃjñāmātreṇa hi ko guṇaḥ? atha śabdārthayoścārutvaṃ sa dhvaniḥ / tathāpi dvividhaṃ cārutvam--svarūpamātraniṣṭaṃ saṃghaṭanāśritaṃ ca / tatra śabdānāṃ svarūpamātrakṛtaṃ cārutvaṃ śabdālaṅkārebhyaḥ, saṃghaṭanāśritaṃ tu śabdaguṇebhyaḥ / evamarthānāṃ cārutvaṃ svarūpamātraniṣṭamupamādibhyaḥ / saṃghaṭanāparyavasitaṃ tvarthaguṇebhya iti na guṇālaṅkāravyatirikto dhvaniḥ kaścit / saṃghaṭanādharmā iti / śabdārthayoriti śeṣaḥ / yadguṇālaṅkāravyatiriktaṃ taccārutvakāri na bhavati, nityānityādoṣā asādhuduḥśravādaya iva / cārutvahetuśca dhvaniḥ, tanna tadvyatiriktaiti vyatirekī hetuḥ / nanu vṛttayorītayaśca yathā guṇālaṅkāravyatiriktāścārutvahetavaśca, prasiddhā eva / arthagatāścopamādayaḥ / varṇasaṃghaṭanādharmāśca ye mādhuryādayaste 'pi pratīyante / tadanatiriktavṛttayo vṛttayo 'pi locanam tathā dhvanirapi tadvyatiriktaśca cārutvahetuśca bhaviṣyatītyasiddho vyatireka ityanenābhiprāyeṇāha--tadanatiriktavṛttaya iti / naiva vattirītīnāṃ tahyatiriktatvaṃ siddham / tathā hyanuprāsānāmeva dīptamasṛṇamadhyamavarṇanīyopayogitayā paruṣatvalalitatvamadhyamatvasvarūpavivecanāya vargatrrayasampādanārthaṃ tistro 'nuprāsajātayo vṛttaya ityuktāḥ, vartante 'nuprāsabhedā āsviti / yadāha-- sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu / bālapriyā rekītyartha iti kecit / 'śabdārthaśarīram' ityādeḥ 'pratīyanta' ityantasya vṛttigranthasya sārārthaṃ vyākhyāyottaragranthaṃ prakṛtopayogaṃ darsayannavatārayati-nanvityādi / asiddhovyatireka iti / yat guṇālaṅkāravyātiriktaṃ, taccārutvakāri neti vyatirekavyāpterguṇālaṅkāravyatiriktāsu cārutvahetutyā sampratipannāsu vṛttirītiṣu vyabhicārādasiddhirityarthaḥ / ityabhiprāyeṇeti / itiśaṅkāyāmuttarābhiprāyeṇetyarthaḥ / tadabhiprāyaṃ viśadayati--naivetyādi / tahyatiriktatvaṃ guṇālaṅkāravyatiriktatvam / vṛttīnāntāvadanuprāsālaṅkārāntarbhāvaṃ darśayitumāha--tathā hyanuprāsānāmevetyādi / anuprāsānāmevetyasya vargatrayasampādanārthamityanena sambandhaḥ / tadapi kimarthamityātrāha--paruṣatvetyādi / paruṣatvādisvarūpāṇāṃ viśiṣya pradarśanārthamityarthaḥ / tasyāpi phalamāha--dīpteti / dīptaṃ raudrādaurase, masṛṇaṃ madhuraṃ śṛṅgarādau, madhyamaṃ hāsyādau, tathāvidhaṃ yadvarṇanīyaṃ vibhāvādi, tadupayogityā varṇanīyaviśeṣopayogitvenānuprasaviśeṣopādeyatāsiddhyarthamityarthaḥ / anuprāsajātaya iti / anuprāsānāmāśrayabhūtā jātaya ityārthaḥ / vivariṣyate cedamupari. vṛttaya ityuktāḥ vṛttaya iti vyavahṛtāḥ / tatra vyutpattimāha--vartanta iti / anuprāsabhedāḥ anuprāsaviśeṣāḥ / āsviti / vṛttirityatra vṛtidhātoradhikaraṇe ktinniti bhāvaḥ / yadāheti / bhaṭṭodbhaṭa iti śeṣaḥ / sarūpeti / etāsu locanam pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā // iti / . / pṛtakpṛthagiti / paruṣānuprāsā nāgarikā / masṛmānuprāsā upanāgarikā, lalitā / nāgarikayā vidagdhayā upamiteti kṛtvā / madhyamamakomalaparuṣamityarthaḥ / ata eva vaidagdhyavihīnasvabhāvasukumārāparuṣagrābhyavanitāsāddaśyādiyaṃ vṛttirgrāmyeti / tatra tṛtīyaḥ komalānuprāsa iti vṛttayo 'nuprāsajātaya eva / na ceha vaiśoṣikavadvṛttirvivakṣitā, yena bālapriyā tisṛṣu vṛttiṣu paruṣādiṣu / pṛthakpṛthak sarūpāṇāṃ sajātīyānāṃ vyañjanānāṃ nyāsaḥ upanibandhaḥ tam / anuprāsamuśanti icchanti / "śaṣāmyāmi" tyādikārikātrayema paruṣadivṛttīnāṃ svarūpamuktantadbhanthe draṣṭavyam / pṛthak vṛtāgityaṃśaṃ vyācaṣṭe-paruṣetyādi / paruṣavarṇārabdhatvalātparuṣo 'nuprāso yasyāṃ vṛttau sā / paruṣāyā eva nāgariketi saṃjñā / masṛṇeti / madhuravarṇārabdhatvānmasṛṇo 'nuprāso yasyāṃ sā / asyā nāmadvayamāha--upanāgarikā laliteti / upamitā nāgarikayā upanāgariketyanvar thā saṃjñetyāha--nāgarikayeti / paruṣānuprāsaḥ masṛṇānuprāsa iti pāṭhastu anuprāsavṛtyoraikyābhiprāyeṇa yojyaḥ / vakṣyamāṇagrāmyavṛttāvanuprāsasya madhyamatvaṃ darśayitummadhyamaśabdārthamāha-madhyamamakomalaparuṣamiti / madhuravarṇabhinnaṃ paruṣavarṇabhinnañcetyarthaḥ / tadārabdho 'nuprāso madhyamānuprāsa ityartha / tadanuprāsāyā vṛtteḥ grāmyasaṃjñāmupādanapūrvakamāha--ata evetyādi / ata eva mādhuryapāruśyarāhityādeva / vaidagdhyetyādi / vaidagdhyavihīnā svabhāvataḥ asukumārā amadhurā, aparuṣā anudbaṇasvabhāvā ca yā grāmyavanitā, tatsādṛśyādityarthaḥ / tatra tṛt īyaḥ komalānuprāsa iti / ukteṣvanuprāseṣu madhyamānuprāsaḥ komalānuprāsasaṃjñakaścetyarthaḥ / anena grāmyāyā vṛtteḥ rūḍhā komalasaṃjñā ca bhaṭṭodbhaṭoktā darśitā / upasaṃharati-vṛttaya ityādi / yāḥ kaiścidupanāgarikādyāḥ prakāśitāḥ, tā api gatāḥ śravaṇagocaram / locanam jātau jātimato vartamānatvaṃ na syāt, tadanugraha eva hi tatra vartamānatvam / yathāha kaścit-- lokottare hi gāmbhīrye vartante pṛthivībhujaḥ / iti / tasmādvṛttayo 'nuprāsādibhyo 'natiriktavṛttayo nābhyadhikavyāpārāḥ / ata eva vyāpārabhedābhāvānna pṛthaganumeyasvarūpā apīti vṛttiśabdasya vyāpāravācino 'bhiprāyaḥ / anatiriktatvādeva vṛttivyavahāro bhāmahādibhirna kṛtaḥ / udbhaṭādibhiḥ prayukte 'pi tasminnārthaḥ kaścodadhiko hṛdayapathamavatīrṇa ityabhiprāyeṇāha--gatāḥ avaṇagocaramiti / bālapriyā śaṣāditattadvarṇaracanārūpāḥ paruṣādyā vṛttayo vastuto 'nuprāseṣu vartante / yathā-pṛthivībhuji gāmbhīryaṃ, tāḥ paruṣatvādiviśiṣṭānuprāsādibhirabhivyajyante ca / yathā--gotvādijātayā gavādibiḥ. ataśca svāśrayābhivyaṅgyatvasāmyādvṛttīnāṃ jātitvopacāra iti bhāvaḥ / nanuvṛttirūpajātau tajjātimato 'nuprāsasya vartanamuktamayuktaṃ, vaiśeṣikamataviruddhatvādityata āha--na cetyādi / iha asmanmate / vaiśoṣikavat vaiśeṣikamata iva / vṛttirna vivakṣiteti / vartanamādheyatnarūpanna vivakṣitamityārthaḥ / tarhi tatra vartanaṃ kinnāmetyata āha--tadanugraha eveti / vṛttirūpajātikartṛkānugraha evetyartha. sa ca tatkartṛkaṃ bhedakadharmasamarpaṇaṃ rasābhivyañjanasāmarthyādhānaṃ vā / uktārthe dṛṣṭāntamāha-lokottara iti / gambhīrye vartanta iti / gāmbhīryānugṛhītā bhavantītyarthaḥ / gāmbhīryakartṛkānugrahaśca sakalakāryanirvahaṇasāmarthyadānādirūpaḥ / vṛttau 'tadanatiriktavṛttaya' ityatra tatpadārthandarśayannupasaṃharati--tasmādanuprāsādibhya ityādi / nāstyatiriktā vṛttirvyāpāro yāsāṃ tā ityārthakatayā vyācaṣṭe-nābhyadhiketi / anuprāsānāṃ yo vyāpāro rasavyañjanaviṣayaḥ, sa eva vṛttīnāmapīti bhāvaḥ. tadanatiriktā ityanuktvā evamukteḥ phalandaśayati-ata evetyādi / ataḥ uktāt vyāpārabhedābhāvādeveti yojanā / na pṛthaganumeyasvarūpā iti / pṛthaganuprāsāvagamaṃ vinā nānumeyasvarūpāḥ, kintu vṛttivyāñjakavarṇaviśeṣarūpānuprāsaliṅgagamyā iti bhāvaḥ / na pṛthagabhideyasvarūpā iti ca pāṭhaḥ / anuprāsābhyadhikavyāpārasattve tu vṛttīnāṃ svarūpaṃ pṛthagabhidheyaṃ syāditi tadbhāvaḥ / uktārthe vṛddhasammatimāha--anatīti / anuprāsānananūdbhaṭādibhiḥ kṛta evetyatrāha-udbhaṭādibhiriti / prayukte kṛte / tasmin vṛttivyavahāre / nārtha iti / arthaḥ vṛttiśabdārthaḥ / adhikaḥ anuprāsarūpārthādadhikaḥ / rītayaśca vaidarbhīprabhṛtayaḥ / tahyatiriktaḥ ko 'yaṃ dhvanirnāmeti / locanam rītayaśceti / tadanatiriktavṛttayo 'pi gatāḥ śravaṇagocaramiti sambandhaḥ / tacchabdenātra mādhuryādayo guṇāḥ, teṣāṃ ca samucitavṛttyarpaṇe yadanyonyamelanakṣamatvena pānaka iva guḍamaricādirasānāṃ saṅghātarūpatāgamanaṃ dīptalalitamadhyamavarṇanīyaviṣayaṃ gauḍīyavaidarbhapāñcāladeśahevākaprācuryaddaśā tadeva trividhaṃ rītirityuktam / jātirjātimato nānyā, samudāyaśca bālapriyā ityābheprāyeṇeti / 'gatā' ityādigrantha uktārthapara ityarthaḥ / 'rītayaśce'tyatra samucitapadānuṣañjanena pūrayannāha--tadityādi / tacchabdo 'tra guṇaparāmarśaka ityāha-tacchabdaneti / pratyavamṛśyanta iti śeṣaḥ / tathā pāṭhaśca / kathannāma rītīnāṃ guṇānatiriktatvamiti tadupapādayati--teṣāñcetyādi / teṣāṃ guṇānām / samuciteti / samucitādīptādivarṇanīyaucityavatī yā vṛttiḥ viśiṣṭā varṇaracanā, tasyāṃ yadguṇānāmarpaṇaṃ tasminnityarthaḥ / samucitā tattadrasavyañjanocitā yā vṛttiḥ vyāpāraḥ, tadarpaṇe nimitte iti kecit / anyonyeti / prarasparasaṃśleṣayogyatvena hetunetyarthaḥ / traividhyopapādakaṃ-dīptetyādi / dvandvagarbhakarmadhārayasya viṣayapadena bahuvrīhiḥ / saṅghāteti / samūhībhāvena rūpāntaraprāptiriti yāvat / saṅghātaparūpatvena hṛdyatve dṛṣṭantaḥ-pānaka iveti / tathā ca mādhuryādiguṇānāṃ pratyekaṃ prātisvalikarūpeṇa rītiśabdavācyatvaṃ nāsti, parantu viśiṣṭasaṅghātadharmavattayeti bhāvaḥ / nanu kenaitaduktamiti śaṅkāyāṃ vaidarbhyādiśabdapravṛttinimittandarśayannuttaramāha-gauḍīyetyādi / gauḍavidarbhapāñcālasambāndhano gauḍīyādayo ye desāsteṣāṃ tatratyākavīnāmiti yāvat / viśiṣṭavarṇanaviṣaye yohevākaḥ svabhāvaḥ svācchandyaṃ vā, taṃ prācuryeṇa paśyatīti tena / vāmaneneti bhāvaḥ / hevākaprācuryasya dṛśā darśanena hetunetatyārtho vā / vidarbhādiṣu dṛṣṭatvāttatatsamākhyeti bhāvaḥ / trividhamityanena rītigatamapi gauḍīyā vaidarbhī pāñjālīti trevidhyaṃ sūcitam / yathoktaṃ vāmanena--"rītirātmā kāvyasya / viśiṣṭā pādaracanā rītiḥ / viśeṣo guṇātmā / sā tredhā--vaidarbhī gauḍīyā pāñcālī ca / vaidarbhīdiṣu dṛṣṭatvāttatsamākhyā samagraguṇā vaidarbhī / ojaḥkāntimatī gauḍīyā / mādhuryasaukumāryopapannā pāñcālī" iti / nanuktarītyā vṛtyanuprāsayorjātijātimadbhānādrītiguṇayossamudāyasamudāyibhāvācca kathamaikyamata āha-jātirityādi / samudāyaḥ avayavī / samudāyinaḥ avayavāt / anye brūyuḥ--nāstyeva dhvaniḥ / prasiddhaprasthānavyatirekiṇaḥ kāvyaprakārasya kāvyatvahāneḥ locanam samudāyino nānya iti vṛttirītayo na gumālaṅkāravyatiriktā iti sthita evāsau vyatirekī hetuḥ / tadāha--tadvyatiriktaḥ ko 'yaṃ dhvaniriti / naiṣa cārutvasthānaṃ śabdārtharūpatvābhāvāt / nāpi cārutvahetuḥ, guṇālaṅkāravyatiriktatvāditi / tenākhaṇḍabuddhisamāsvādyamapi kāvyamapoddārabuddhyā yadi vibhajyate, tathāpyatra dhvaniśabdavācyo na kaścidatirikto 'rtho labhyata iti nāmaśabdenāha / nanu mā bhūdasau śabdārthasvābhāvaḥ, mā ca bhūttaccārutvahetuḥ, tena guṇālaṅkāravyatirikto 'sau syādityāśaṅkya dvitīyamabhāvavādaprakāramāha--anya iti / bhavatvevam; tathāpi nāstyeva dhvaniryāddaśastava lilakṣayiṣitaḥ / kāvyasya hyasau kaścidvaktavyaḥ / na bālapriyā nānya iti / tayostādātmyasyaivāṅgīkārāditi bhāvaḥ / prakṛtamupasaṃharati--itīti / sthita eva upapanna eva / 'tadvyatirikta' ityādigranthaḥ uktānumānasya nigamanarūpa ityabhiprāyeṇāvatārayati-tadityādi / tadāha tasmādāha / 'tadvyatirikta' iti hetugarbatacchabdena śabdārthau tadguṇālaṅkārāśca parāmṛśyante / 'ko 'yami' tyatra kiśabdaḥ kimeṣa cārutvasthānamuta cārutvaheturiti vikalpaniṣedhaparaścetyāśayena vivṛṇoti-naiṣa ityādinā / śabdārthatadguṇālaṅkāravyatiriktaḥ kāvyacārutāhetutvaviśiṣṭo dhvanirnāstīti viśeṣṭadhvanisattāniṣedhaścānenārthātsiddhyatīti bodhyam / eṣa iti / dhvanitvenābhimata ityarthaḥ / itītyasyānantaraṃ kiṃśabdanāheti śeṣo bodhyaḥ / kiṃśabde naivoktārthe labdhe ki nāmaśabdenetyata āha--tenetyādi / apoddhārabuddhyeti / vibhāgabuddhyetyārthaḥ / nāmaśabdenāheti / nāmaśabdo 'tyantāsatvadyotaka iti bhāvaḥ / etāvatā śabdārthatadgumālaṅkāravyatiriktasya kāvyaśobhāhetutvaviśiṣṭasya dhvanerabhāva eva siddhaḥ, na tu svarūpeṇa dhvanerabhāva iti tatsiddhye pakṣāntaropakṣepa ityāśayenāvatārayati-nanvityādi / asau dhvaniḥ / teneti tathāpītyārthaḥ / yadvā cārutvahetutvābāvenetyarthaḥ / cārutvahetutvāddhi guṇādyantarbhāva āpāditaḥ, tadanahgīkāre tu tadvyatiriktadhvanisadbhāvassambhāvanārha evetyārthaḥ / guṇālaṅkāreti śabdārthayorupalakṣaṇam / ityāsaṅkyeti / iti dhvanivādiśaṅkāmmanasikṛtyetyarthaḥ / bhavatvevamityabhyupagame / tarhijitamasmābhirityatrāha-tathāpītyādi / nanūktameva tadastitvamityata āha--yādṛśa ityādi / tāddasa iti pūrvema sambandhaḥ / yādṛśo lilakṣayipitaḥ kāvyasambandhitayā labhaṇayuktaṃ kartumabhilaṣitaḥ / imamarthandarśayannāha-kāvyasya hītyādi / samuditasya sahṛdayahṛdayāhlādiśabdārthamayatvameva kāvyalakṣaṇam / na coktaprasthānātirekiṇo mārgasya tatsambhavati / na ca tatsamayāntaḥpātinaḥ locanam cāsau nṛttagītavādyādisthānīyaḥ kāvyasya kaścit / kavanīyaṃ kāvyaṃ, tasya bhāvaśca kāvyatvam / na ca nṛttagītādi kavanīyamityucyate / prasiddheti / prasiddhaṃ prasthānaṃ śabdārthau tadguṇālaṅkārāśceti, pratiṣṭante paramparayā vyavaharanti yena mārgeṇa tatprasthānam / kāvyaprakārasyeti / kāvyaprakāratvena tava sa mārgo 'bhipretaḥ, 'kāvyasyātmā' ityuktatvāt / nanu kasmāttatkāvyaṃ na bhavatītyāha--yahṛdayeti / mārgasyeti / vṛttagītākṣinikocanādiprayasyetyarthaḥ / taditi / sahṛdayetyādikāvyalakṣaṇamityarthaḥ / nanu ye tāddaśamapūrvaṃ kāvayarūpatayā jānanti, ta eva sahṛdayāḥ / bālapriyā kāvyasya samudāyitayā sambandhitvena hyasau vaktavyaḥ / na ca guṇādibhyo vyatireke sati kāvyasambandhitvamasya śacakyopapādaṃ, nṛttgītādivat / tadayaṃ prayogaḥ--vivādādhyāsito dhvaniḥ, na kāvyaṃ, śabdārthātiriktatvāt; na ca kāvyasambandhī, tadguṇālaṅkārātiriktatvāt, nṛttagītādivaditi / na ca sādhyavikalo dṛṣṭāntaḥ, teṣāmakavanīyatvena kāvyatvābhāvasya tatsambanditvābhāvasya ca prasiddhatvādityarthaḥ / nṛttagītādernāṭyasthale śobhākāritvarūpaviśeṣaṃ manasikṛtya dṛṣṭāntatayā kathanam / svoktārthaparatayā prasiddhetyādigranthaṃ vyācaṣṭe--prasiddhamityādi / pratiṣṭanta ityasya vyākhyā--paramparayetyādi / paramparayā avicchinnapravāheṇa / vyavaharanti kāvyavyavahāraṃ kurvanti / yena mārgoṇa mārgatulyena yena / dhvaneḥ kāvyaprakāratvoktirdhvanyabhāvavādano vyāhitetyāśaṅkya paraprasiddhyupajīvinī taduktirityāha--kāvyetyādi / kāvyaprakāratvena kāvyabhedatvena / tatvenābhimata iti tadartha iti bhāvaḥ / vṛttau 'prasiddhe'tyādinā pūrvokto heturdarśitaḥ / kāvyatvahānerityanena sādhyaśceti bodhyam / ityāheti / ityāśaṅkāyāmāhetyarthaḥ / mārgapadena prṛte vivakṣitaṃ vyācaṣṭe-nṛtteti / akṣinikocanādītyādipadenākṣisambhavināṃ vikārāntarāṇāṃ parigrahaḥ / prāyaśabdastulyārthakaḥ / sahṛdayetyāditi / sahṛdayahṛdayāhlādiśabdārthamayatvamityarthaḥ / 'sahṛdayahṛdayāhlādī'tyanena guṇālaṅkārasundaratvamuktam / 'na ca tatsamaye'tyādivṛttigrantha eka eva śaṅkottarātmakaḥ / tatra śaṅkābhāgaṃ vivṛṇoti-nanvityādi / tādṛśamiti / yattatra bhavadbhirnṛttagītādiprāyamiti sopahāsamuktaṃ dhvanisvarūpantadityarathaḥ / apūrvaṃ pūrvamanunmīlitam / jānantītyanena 'tatsamayāntaḥ pātinaḥ sahṛdayān kāṃścidi'ti sahṛdayān kāṃścitparikalpya tatprasidyā dhvanau kāvyavyapadeśaḥ pravartito 'pi sakalavidvanmanogrāhitāmavalambate / locanam tadabhimatatvaṃ ca nāma kāvyalakṣaṇamuktaprasthānātirekiṇa eva bhaviṣyatītyāśaṅkyāha--na ceti / yathā hi khaṅgalakṣaṇaṃ karomītyukatvā ātānavitānātmā prāvriyamāṇaḥ sakaladehācchādakaḥ sukumāraścitratantuviracitaḥ saṃvartanavivartanasahiṣṇuracchedakaḥ succhedya utkṛṣṭaḥ khaṅga iti bruvāṇāḥ, paraiḥ paṭaḥ khalvevaṃvidho bhavati na khaṅga ityayuktatāya paryanuyujyamāna evaṃ brūyārt--iddaśā eva khaṅkāṃ sakalaśabdena nirākaroti / bālapriyā vṛtyartho vivṛtaḥ / tatsamayaḥ dhvanipadasaṅketaḥ / 'tatprasiddhye'tyādyaṃśaṃ vyācaṣṭe-tadabhīti / nāmaśabdena tadabhimatatvasyeva kāvyalakṣaṇatvamiti sūcayati-ityāśaṅkyāheti / ityekāṃśena dhvanivādiśaṅkāmanūdya parihāramāhetyartha / 'sakale'tyādi parahāragranthasyābhiprāyaṃ saddaṣṭāntaṃ spaṣṭayannāha---yathāhītyādi / khaṅgalakṣaṇaṃ khaṅgasvarūpam / karomīti / karotiratra vacanakriyāvācī / ata eva iti bruvāṇa iti vakṣyate / ātāneti / ātānaḥ āyāmo vistāraḥ / vitānaḥ tiryāgvistāraḥ / ātmā svabhāvo yasya saḥ / pravriyamāṇaḥ prāvaraṇīkriyamāṇaḥ / prāvaraṇasvarūpa iti ca pāṭhaḥ / saṃvartaneti / saṃvartanaṃ saṅkocanam / vivartanaṃ vikāsanam / te sahiṣṇuḥ tadyogyaḥ / iti bruvāṇa iti / ātānādiviśiṣṭaḥ padārthaḥ utkṛṣṭakhaṅga iti vadannityarthaḥ / paryanuyujyamānaḥ ākṣipyamāṇaḥ san / kathaṃ būyādityatrāhar--idṛśa ityādir / iddaśaḥ padārtha eva mama khaṅgatvenābhipreta ityartaḥ / etaditi / sahṛdayāntarakalpanayoktaṃ kāvyalakṣaṇamityarthaḥ / nanvamuyā sopahāsoktyā kiṃ jātam? na naḥ kiñcicchinnamityata āha--prasiddhamiti / lakṣyaṃ lakṣaṇena nirūpaṇīyam. na kalpitamiti / lakṣyaṃ bhavatītyanuṣajyate / tadāha uktādbhāvādāha / uktābhiprāyaṃ vacanamāhetyarthaḥ / vidvanmanasāmucita viṣaya eva pravṛttisambhavādvidvatpadena uktābiprāyassūcita iti bhāvaḥ / 'sakale'tyukteḥ phalamāha--vidvāṃso 'pīti / tatsamayajñāḥ dhvanisamayajñāḥ / nanu mābhūtsakalavidvanmanogrāhitā, pūnarapare tasyābhāvamanyathā kathayeyuḥ--na sambhavatyeva dhvanirnāmāpūrvaḥ kaścit / kāmanīyakamanativartamānasya tasyokteṣveva cārutvahetuṣvantarbhāvāt / locanam evaṃ hi kṛte 'pi na kiñcitkṛtaṃ syādunmattatā paraṃ prakaṭiteti bhāvaḥ / yastvatrābhiprāyaṃ vyācaṣṭe--jīvitabhūto dhvanistāvattavābhimataḥ, jīvitaṃ ca nāma prasiddhaprasthānātiriktamalaṅkārakārairanuktatvāttacca na kāvyamiti loke prasiddhamita / tasyedaṃ sarvaṃ svavacanaviruddham / yadi hi tatkāvyasyanuprāṇakaṃ tenāṅgīkṛtaṃ pūrvapakṣavādinā taccirantanairanuktamiti pratyuta lakṣaṇārhameva bhavati / tasmātprāktana evātrābhiprāyaḥ / nanu bhavatvasau cārutvahetuḥ śabdārthaguṇālaṅkārāntarbhūtaśca, tathāpi dhvanirityamuyā bhāṣayā jīvitamityasau na kenacidukta ityabhiprāyamāśaṅkya tṛtīyamabhāvavādamupanyasyati punarapara iti / kāmanīyakamiti kamanīyasya karma / cārutvadhīhetuteti yāvat / bālapriyā ko doṣa ityata āha--evaṃ hītyādi / abhinavaparikalpitasahṛdayahṛdayāhlādakāritvātmakalakṣaṇe kṛte, kiñcillakṣaṇaṃ kṛtanna syāt, parantu unmattataiva prakāśitā syānna tu vidvattetyarthaḥ / vyākhyānāntaramanuvadati--yastvityādi / abhiprāyaṃ dvitīyābhāvavādyabhiprāyam / jīviteti / dhvanirjīvitabhūto 'bhimata iti sambandhaḥ / tacceti / dhvanyātmakaṃ jīvitañcetyarthaḥ / na kāvyamiti / jīvitabhūto dhvanirna kāvyamalaṅkārairanuktatvāditi prayogaḥ / taddūṣayati--tasyetyādi / svavacanavirodhamupapādayati--yadi hītyādi / tat tarhi / anuktamiti / anuktatvāddhetoḥ / lakṣaṇārhameveti / lakṣayitavyamevetyarthaḥ / na niṣedhārhamiti bhāvaḥ / prāktanaḥ pūrvoktaḥ / abhiprāyaḥ abhāvavādyabhiprāyaḥ / tṛtīyamavatārayati--nanvityādi / yadyevaṃ kiṃ bhavataḥ prayāsenetyata āha-tathāpīti / evamapyasau dhvanirityamuyā bhāṣayā jīvitamiti na kenaciduktaḥ dhvaniḥ kāvyātmeti kenāpi lakṣaṇakāreṇa noktamityarthaḥ / ato lakṣaṇapurassarantadvaktumasmatprayāsa iti bhāvaḥ / ityabhiprāyaṃ dhvanivādyabhiprāyam / āśaṅkyetyanantaraṃ pravartitamiti śeṣaḥ / vuño bhāvarthatve cārutvahetvantarbhāvoktiranupapannā syādato vyacaṣṭe-kamanīyasya karmeti / phalitamāha-cārutveti / kāvyasyetyarthāt / vṛttau 'tasye'tyasya dhvanerityarthaḥ / 'cārutvahetuṣvi'tyasya guṇālaṅkāreṣvityarthaḥ / teṣāmanyatamasyaiva vā apūrvasamākhyāmātrakaraṇe yatkiñcana kathanaṃ syāt / kiñca vāgvikalpānāmānantyātsambhavatyapi vā kasmiṃścitkāvyalakṣamavidhāyibhiḥ prasiddhairapradarśate prakāraleśe dhvanirdhviniriti yadetadalīkasahṛdayatvabhāvanāmukulitalocanairnṛtyate, locanam nanu vicchittīnāmasaṃkyatvātkacittāddaśī vicchittirasmābhirddaṣṭā, yā nānuprasādau, nāpi mādhuryādāvuktalakṣaṇe 'ntarbhavedityāśaṅkyābhyupagamapūrvakaṃ pariharati---vāgvikalpānāmiti / vaktīti vāk śabdaḥ / ucyata iti vāgarthaḥ / ucyate 'nayeti vāgabhidhāvyāpāraḥ / tatra śabdārthavaicivyaprakārau'nantaḥ / abhidhāvaicitryaprakāro 'pyasaṃkhyeyaḥ / prakāraleśa iti / sa hi cārutvaheturguṇo vālaṅkāro vā / sa ca sāmānyalakṣaṇena saṃgṛhīta eva / yadāhuḥ--'kāvyasobhāyāḥ kartāro dharmā guṇāḥ, tadatiśayahetavastvalaṅkārāḥ' iti / tathā 'vakrābhidheyaśabdoktiriṣṭā vācāmalaṅkṛtiḥ' iti / dhvanirdhvanirit vīpsayā sambhramaṃ sūcayannādaraṃ darśayati--nṛtyata iti / tallakṣaṇakṛdbhistadyuktakāvyavidhāyibhistacchravaṇodbhūtacamatkāraiśca bālapriyā 'kiñca vāgvikalpānām' ityādigranthaṃ vyākhyāsyamānaṃ manasikṛtyāvatārayati locanenanviti / vacchittīnāmiti / vividhaṃ chidyanta iti vicchittayaḥ vaicitryāṇi, tāsām / anuprāsādāvityādipadenopamādeḥ prarigrahaḥ / uktalakṣaṇa iti dvayorviśeṣaṇam / bhavaduktalakṣaṇa ityarthaḥ / abhyupagamapūrvakamiti / kitrcetyanenābhyupagamo darśitaḥ / 'vāgvikalpānām' ityatra vākpadaṃ nānārthakaṃ vikalpapadaṃ vecitryārthakamiti vyācaṣṭe-vaktītyādi / abhidhāvecitryeti / etattu kuntakādimatābhiprāyeṇoktam / bhāvārthaṃ vivṛṇoti-sa hītyādi / saḥ prakāraleśaḥ / sa ca cārutvahetuśca / vāmanoktantallakṣaṇamāha-kāvyaśobhāyā ityādi / tadatiśayeti / kāvyaśobhātiśayetyarthaḥ / bhāmahoktañcāha-tathā vakrā vicitrā camatkārakāriṇī / abhidheyaśabdayoḥ vāṭacyavācakayoruktirabhidhā / evañca yadyadvaicitryāntaramullikhyate tasya tasya kathitaguṇālaṅkārasāmānyalakṣaṇasaṅgṛhītatvāttatkartraddaṣṭatvamasambhāvyamiti bhāvaḥ / vīpsayeti dvirvacanenetyarthaḥ / saṃmbhramamiti / dhvanivādino dhvaniprasthānasthāpane tvarāmityarthaḥ / sūcayanniti / sambhrame dyotye dvirvacanamatreti bhāvaḥ / ādaramiti / dhvanivādino dhvanāvādaramityarthaḥ / 'nṛtyata' ityatra kartṛpadamaucityātpūrayati--tadityādi / tatpadaṃ dhvanyarthakam / keciddhvanilakṣaṇakṛtaḥ, kecittadyuktakāvyavidhāyinaḥ, kecittatkāvyaśravaṇodbhūtacamatkārāḥ tatra hetuṃ na vidmaḥ / sahastraśo hi mahātmabhiranyairalaṅkāraprakārāḥ prakāśitāḥ prakāśyante ca / na ca teṣāmeṣā daśā śrūyate / tasmātpravādamātraṃ dhvaniḥ / na tvasya kṣodakṣamaṃ tattvaṃ kiñcidapi prakāśayituṃ śakyam / tathā cānyena kṛta evātra ślokaḥ--- yasminnasti na vastu kiñcina manaḥprahlādi sālaṅkṛti locanam pratipattṛbhiriti śeṣaḥ / dhvaniśabde ko 'tyādara iti bhāvaḥ / eṣā darśati / svayaṃ darpaḥ paraiśca stūyamānatetyarthaḥ. vāgvikalpāḥ vākpravṛttihetupratibhāvyāpāraprakārā iti vā / tasmātpravādamātramiti / sarveṣāma bhāvavādināṃ sādhāraṇa upasaṃhāraḥ / yataḥ śobhāhetutve guṇālaṅkārebhyo na vyatirikta, yataśca vyatiriktatve na śobhāhetuḥ, yataśca śobāhetutve 'pi nādarāspadaṃ tasmādityarthaḥ. na ceyamabhāvasambhāvanā nirmūlaiva dūṣitetyāha--tathā cānyeneti / granthakṛtsamānakālabhāvinā bālapriyā pratipattāraḥ, taistribhirityarthaḥ / kecittu--anādarandarśayatīti, atadyuktakāvyeti, atacchravaṇeti ca paṭhanti / tatpakṣe anādaramityasyābhāvavādināṃ dhvanāvanādaramityarthaḥ / atadyuktetyādi tallakṣaṇakṛddhirityasya vaktumaśakyatvāddhvaniśabdamātraviṣayakaḥ paryavasyati / sa copahāsahetureva sampadyata iti bhāvaḥ / parairiti / dhvaniyuktakāvyavidhāyibhirityarthaḥ / siṃhāvalokananyāyena 'vāgvikalpānāmānatyādi'tyātra vāgvikalpapadamanyathā vyācaṣṭe--vāgityādi / abhāvavādasyānyonyasambaddhatayā upanyāsādaikyasiddherupasaṃhāreṇāpi tadanurupeṇa bhāvyamityāśayenāha--sarveṣāmiti / sādhāraṇyaṃ spaṣṭayati--yata ityādi / nādarāspadamiti / gumālaṅkāreṣvevāntarbhāvena śabdamātrasyaivāpūrvatvāditi bhāvaḥ / 'tathāce'tyādigranthaḥ pūrvoktābhāvavādasambhāvanāmūlapradarśanapara ityāśayena tadgranthamavatārayati--na cetyādi / iyamabhāvasambāvanā pūrvopadarśatā abhāvivādasambhāvanā / nirmūlaiva satī na dūpitā, kintu samūlaiveti bhāvaḥ / kariṣyamāṇasyāpyabāvavādadūṣaṇasya buddhisthatvena kṛtaprāyatvāddūṣiteti bhūtanirdeśaḥ / ityāheti / ityāśayenāhetyarthaḥ / na cāsya 'yasminni'tyādiślokasya śrutatvena 'jagadu'riti liṅbodhyasya pārokṣyasya samarthanāya 'na cāsmābhirabhāvavādināṃ vikalpāḥ śrutāḥ' iti prāguktaṃ kathaṃ saṅgacchata iti vācyam / yathāśrutārthakasyāsya ślokasya śrutatve 'pi pūrvopadarśitānāṃ bahūnāmabhāvavādaprakārāṇāṃ viśiṣyāśrutatvena tadvacanasya tatparatvāt / granthakṛdityādinā matsaraṃ tadukterhetutvena vyutpannai racitaṃ ca naiva vacanairvakroktiśūnyaṃ ca yat / kāvyaṃ taddhvaninā samanvitamiti prītyā praśaṃsañjaḍo no vidmo 'bhidadhāti kiṃ sumatinā pṛṣṭaḥ svarūpaṃ dhvaneḥ // locana.m manorathanāmnā kavinā / yato na sālaṅkṛti, ato na manaḥprahlādi / anenārthālaṅkārāṇāmabhāva uktaḥ / vyutpannai racitaṃ ca naiva vacanairiti śabdālaṅkārāṇām / vakroktiḥ utkṛṣṭā saṃghaṭanā, tacchūnyamiti śabdarthaguṇānām / vakroktiśūnyaśabdena sāmānyalakṣaṇābhāvena sarvālaṅkārābhāvaukta iti kecit / taiḥ punaruktatvaṃ na parihṛtamevetyalam / prītyeti / gatānugatikānurāgeṇetyarthaḥ / sumatineti / jaḍena pṛṣṭo bhrūbhaṅgakaṭākṣādibhirevottaraṃ dadattatsvarūpaṃ kāmamācakṣīteti bhāvaḥ / evamete 'bhāvavikalpāḥ śṛṅkhalākramemāgatāḥ, na tvanyonyāsambaddhā eva / tathā hi tṛtīyābhāvaprakāranirūpaṇopakrame punaḥśabdasyāyamevābiprāyaḥ, upasaṃhāraikyaṃ ca saṅgacchate / abhāvavādasya sambhāvanāprāmatvena bhūtatvamuktam / bhāktavādastvavicchinnaḥ bālapriyā sūcayati--'yasminni'ti / 'yasmin' kāvye / 'sālaṅkṛti' ata eva 'manaḥprahlādi' / 'kiñcana vastu' varṇyamānaḥ kaścidartho 'nāsti' / 'vyutpannai'riti / naiveti pāṭhe yadityāsyāpakarṣaḥ / yanneti ca pāṭhaḥ / 'yat' kāvyam / vyutpannaiḥ anuprāsādiyogādvicitratayotpannaiḥ 'vacanaiḥ' śabdaiḥ / 'naiva racitañca', tathā yat 'vakroktiśūnyañja' bhavati, tat tathāvidhamarthālaṅkārādiśūnyaṃ 'kāvyaṃ dhvaninā samanvitamiti prītyā praśaṃsan jaḍaḥ dhvalanessvarūpaṃ sumatinā pṛṣṭassan kimabhidadhāti / vayaṃ no vijha' ityanvayaḥ / bhāvārtha vyācaṣṭe--yata ityādi / aneneti / prathamavākyenetyarthaḥ / ukta iti / kāvya iti śeṣaḥ / abhāva ukta ityasya śabdālaṅkārāṇāṃ śabdārthaguṇānāmityanayorapi sambandho bodhyaḥ / saṅghaṭaneti / śabdārthayoriti śeṣaḥ / vyākhyānāntaramanuvadati-vakroktītyādi / vakroktissundarataroktiḥ saundaryañca vaicitryameva / tatkhalu sāmānyalakṣaṇamalaṅkārāṇāmiti sarvālaṅkārābhāva ukto bhavatītyarthaḥ / dūṣayati-tairiti / gateti / gatasyānugatiḥ gatānugatikā / kutsāyāṃ kaḥ / tasyāmanurāgeṇa / yadvā-gate anyagamane gatamanugamanaṃ gatānugataṃ tadeṣāmastīti gatānukatikāḥ / svayaṃ vicāramakṛtvā paroktimevānusaranta iti yāvat / teṣāṃ sambhavatānurāgeṇa / 'sumatine'ti padasya prayojanaṃ vyācaṣṭe-jaḍenettyādi / kimityete vikalpāḥ prarasparasambaddhā vyākhyātā iti śaṅkāyāṃ vṛttigranthānuguṇyādityāha--evamityādi / śṛṅkhalākramemāgatāḥ parasparasambaddhāḥ / kuta ityatrāha--tathāhīti / punaśśabdasyāyamevābhiprāya iti / 'punarapara' ityatra punaśśabdaḥ bhāktamāhustamanye / anye taṃ dhvanisaṃjñitaṃ kāvyātmānaṃ guṇavṛttirityāhuḥ / locanam pustakeṣvityabhiprāyema bhāktamāhuriti nityāpravṛttavartamānāpekṣayābhidhānam / bhajyate sevyate tadārthena prasiddhatayotprekṣyata iti bhaktirdharmo 'bhidheyena sāmīpyādiḥ, tata āgato bhākto lākṣaṇiko 'rthaḥ / yadāhuḥ-- abhidheyena sāmīpyātsārūpyātsamavāyataḥ / vaiparītyātkriyāyogāllakṣaṇā pañcadhā matā // iti // bālapriyā uktabhiprāyaka evetyarthaḥ / yadi punaśaśabdasya viśeṣārthakatvaṃ, tadā apare punariti vaktavyaṃ, tadapahāya punaśśabdasyādau pāṭhaḥ / praguktaprakārāpekṣamuttarasyānantaryandarśayan sambandhamavagamayatīti bhāvaḥ / sambandhaścāvatārikayā darśitapūrvaḥ / jñāpakāntararañcāha-upeti / anyonyāsambaddhatve sati upasaṃhārabhedena bhāvyamiti bhāvaḥ / 'jagadurityāhu'riti ca prayuktaṃ tadbhāvamāha-abhāvetyādi / uktamiti / jagadurityaneneti śeṣaḥ / pustakeṣu alaṅkāragrantheṣu / nityetir iśvaro 'stītyādivadatra nityapravṛtte vartamāne laḍityarthaḥ / 'nityapravṛtta' iti bhojasūtram / bhāktaśabdasyarthaṃ vyākhyātumbhaktiśabdasya karmavyutpattyārtamāha--bhajyata ityādi / bhañjavyāvṛttaye 'rthamāha--sevyata iti / kenetyatrāha--padārtheneti / gaṅgādipadalakṣyatīrādyarthenetyarthaḥ. nanvatra padārthakartṛkaṃ sevanannāma kimityata āha-utprekṣyata iti / padārthena pratīkṣyata ityarthaḥ / svabodhanimittatvenāśrīyata iti yāvat / atra hetuḥ--prasiddhatayeti / sāmīpyādernimittatvena prasiddhyetyarthaḥ / yadvā-padārthena sevyata ityupacāreṇoktam / tena ca vaktuḥ pratipatturvā tīrādergaṅgadipadena pratipādane sāmīpyādernimittatvena paryālocanarūpaṃ yadutprekṣaṇantadatra vivakṣitamityāha-prasiddhatayotprekṣyata iti / vaktrā pratipatrā veti śeṣaḥ / abhidheyena sāmīpyādirdharma iti sambandhaḥ / tata āgataḥ sāmīpyādinimittātpratītaḥ / sa ka ityatrāha--lākṣaṇika iti / lakṣya ityarthaḥ / atra saṃvādamāha-yadāhurabhidheyena sāmīpyādityādi / asyārthaḥ svayameva vakṣyate / locanam guṇasamudāyavṛtteḥ śabdasyārthabhāgastaikṣṇyādirbhaktiḥ, tata āgato gauṇo 'rtho bhāktaḥ / bhaktiḥ pratipādye sāmīpyataikṣṇyādau śraddhātisayaḥ, tāṃ prayojanatvenoddiśya tata bālapriyā gauṇārthasyāpyuktarītyaiva lābhe 'pi tallābhaḥ prakārāntareṇāpi vaktavya ityāśayenāhaguṇeti / guṇasamudāye vṛttiryasya, tasya guṇasamudāyaṃ pratipādayata ityarthaḥ / śabdasyeti / siṃhādiśabdasyetyarthaḥ / siṃhādiśabdā hi siṃhatvādijātiṃ tadviśiṣṭavyakti vā abhidadhānā api svārthāvinābhūtān śauryādiguṇānapyākṣepātpratipādayantīti bhāvaḥ / arthabhāgaḥ guṇasamudāyātmakārthaikadeśaḥ / taikṣṇyādiḥ śauryādiḥ / siṃho māṇavakaityādau śauryāderguṇaikadeśasyaiva pratītiriti bhāvaḥ / kecittu-guṇasamudāyavṛtterityāsya guṇādvārā samudāye guṇini māmavakādau vṛttiryasya tasyetyarthamāhuḥ / tata iti / taikṣṇyāderityarthaḥ / sārūpyānnimitatāditi yāvat / atha bhaktiśabdasya bhāvavyutpattyāpyarthamāha-bhaktirityādi / pratipādye bodhanīye / sāmīpyataikṣṇyādāviti / nanu gaṅgāyāṃ ghoṣa ityādistale lakṣyatīrādau gaṅgāgatapāvanatvādikameva pratipādyaṃ, na tu sāmīpyādi / evaṃ siṃho māṇavaka ityādau māṇavakādau siṃhāditādrūpyaṃ parākramātiśayādikaṃ vā / spaṣṭamidaṃ kāvyaprakāśādau / vakṣyate caivamupari locane / tathā ca sāmīpyataikṣaṇyādāvityuktiḥ kathaṃ saṅgacchata iti cet; atra kecit-pāṭho 'yaṃ lekhakapramādāgataḥ pāvanatvādāvityeva paṭhanīyamiti / pare tu-sāmīpyādeḥ paramparayā prayojanasādhanatvatsāmīpyapadena pāvanatvādikaṃ taikṣṇyapadena siṃhatādrūpyādikañca lakṣaṇayāvivakṣitamato nāsaṅgatirityāhuḥ / addhātiśaya iti / śraddhā vakturmanasā bhajanamanusandhānātmakaṃ, tasyā atiśaya ityarthaḥ / tāmiti / tadviṣayabhūtaṃ pāvanatvādikamityārthaḥ / yadvā-addhātiśayaḥ pratipattuḥ pratītiviśeṣaḥ / tāmiti / śraddhātiśayarūpabhakterityarthaḥ / āgataḥ prayuktaḥ / lākṣaṇikaśceti / śabda iti śeṣaḥ / vyutpatterabhede 'pi prakṛtibhedenārthāntaramāha mukhyasya ceti / bhaṅgo bhaktiriti / bhañjidātoḥ ktinniti bhāvaḥ / itītyanantaraṃ tata āgato bhākta ityānuṣaṅgaḥ / āgataḥ pratītaḥ / kathitavyākhyāprakārasya phalamāha-evamityādi / locanam āgato bhākta iti gauṇo lākṣaṇikaśca / mukhyasya cārthasya bhaṅgo bhaktirityevaṃ mukhyārthabādhā, nimittaṃ, prayojanamiti trayasadbhāva upacārabījamityuktaṃ bhavati / kāvyātmānaṃ guṇavṛttiriti / sāmānādhikaraṇyasyāyaṃ bhāvaḥ--yadyapyavivakṣitavācye dhvanibhede 'niḥśvāsāndha ivādarśaḥ'ityādāvupacāro 'sti, tathāpi na tātmaiva dhvaniḥ, tahyatirekeṇāpi bhāvat, vivakṣitānyaparavācyaprabhedādau avivakṣitavācye 'pyupacāra eva, na dhvaniriti vakṣyāmaḥ / tathā ca vakṣyati-- bhaktyā bibharti naikatvaṃ rūpabhedādayaṃ dhvaniḥ / ativyāpterathāvyāpterna cāsau lakṣyate tathā // iti / . / kasyaciddhvanibhedasya sā tu syādupalakṣaṇam / iti ca / bālapriyā bhaṅgarthavyākhyānasya mukhyārthabādhārūpabījasiddhiḥ, sevanarūpārthavyākhyānasya nimittasiddhiḥ, śraddhātiśayārthavyākhyānasya prayojanasiddhiśca phalamiti bhāvaḥ / trayaśabdena sambhūyaiva bījatvamiti darśayati-upacārabījamiti / upacāro nāma lakṣaṇā gauṇī ca / lakṣaṇayā gauṇyā ca vyavahāraḥ / lakṣyagauṇārthabodho vā / upacāro nāmānyatra anyāvāpa iti kecit / nanu dhvanirnāma guṇavṛttivyātirekī nāstīti vaktavye sāmānādhikaraṇyena nirdeśasya ko 'bhiprāya ityata āha-sāmānādhikaraṇyasyeti / 'taṃ bhāktam' iti mūle 'dhvanisaṃjñitam' ityādinā vṛttau ca sāmānādhikaraṇyena nirdeśasyetyarthaḥ / asmin pakṣe kāvyātmānamityādipratīkadhāraṇanneti bodhyam / padayossāmānādhikaraṇyannāmaikadharmibodhakatvam / ayaṃ bhāva iti / dhvaniguṇavṛttyostādātmayameva dhvanivādibhirnnirasanīyaṃ, na tu dhvanerasarvathopacārasparśitvamapītyamumarthandyotayituṃ siddhāntaviruddhatādātmyapakṣopakṣepārtho 'yaṃ sāmānādikaraṇyena nirdeśa iti bhāva ityarthaḥ / tameva bhāvaṃ vivṛṇoti-yadyapītyādi / upacāra iti / guṇavṛttirityarthaḥ / tadātmā upacārātmā / tadvyatirekeṇāpi upacāraṃ vināpi / bhāvāt dhvanessatvāt / kutretyata āha-vivakṣitānyapara vācyaprabhedādāviti / avivakṣitavācya iti / avivakṣitavācyadhvanāvityarthaḥ / vakṣyāma iti / rāmo 'smītyādāviti bhāvaḥ / vakṣyatīti / mūlakāra iti śeṣaḥ. vṛttau 'gumavṛttiri'ti bhāktaśabdasya vyākhyānaṃ tatpadena prakṛte vivakṣitānarthānvivṛṇoti--guṇā ityādinā / upāyaiḥ nimittaiḥ / yadyapi ca dhvaniśabdasaṃkīrtanena kāvyalakṣaṇavidhāyibhirguṇavṛttiranyo vā na kaścitprakāraḥ prakāśitaḥ, tathāpi amukhyavṛttyā kāvyeṣu vyāvahāraṃ locanam guṇāḥ sāmīpyādayo dharmāstaikṣṇyādayaśca / tairupāyairvṛttirarthontare yasya, tairupāyervṛttirvā śabdasya yatra sa guṇavṛtti- śabdo 'rtho vā / gumadvārema vā vartanaṃ guṇavṛttiramukhyo 'bhidāvyāpāraḥ / etaduktaṃ bhavati--dhvanatīti vā, dhvanyata iti vā, dhvananamiti vā yadi dhvaniḥ, tathāpyupacaritaśabdārthavyāpārātirikto nāsau kaścit / mukhyārthe hyabhidhaiveti pāriśeṣyādamukhya eva dhvanaḥ, tṛtīyarāśyabhāvāt / nanu kenaitaduktaṃ dvanirguṇavṛttirityāsaṅkyāha--yadyapi ceti / anyo veti / bālapriyā arthāntare tīrādau māṇavakādau ca / yasya gaṅgādisiṃhādiśabdasya / yatreti / tīrādyarthe ityarthaḥ / guṇadvāreṇā sāmīpyataikṣṇyādidvāreṇa / vartanamiti vṛttiśabdārthavivaraṇam / paryavasitamāha--amukhya iti / amukhya ityanena lakṣaṇāgauṇyardvayorgrahaṇam / kiṃ tata ityata āha--etadityādi / upacariteti / guṇavṛttiśabdapratipādyebhyaḥ śabdārthavyāpārebhyo 'tirikta ityarthaḥ / asau kaścit dhvanirnāma kaścit / nanu yadi dhvanyabhāvābhiprāyeṇa dhvanerguṇavṛtyabhedaḥ sādhyate, tarhyabhidhāyā abhedo 'pi sādhyatāmityātrāha-mukhyārtha iti / evakāreṇa nātra dhvananasya sambhāvanāpīti darśayati / phalitamāha-itīti / pāriśeṣyāditi / śiṣyamāṇe saṃpratyayaḥ pariśeṣaḥ, sa eva pāriśeṣyam, tasmādityarthaḥ / amukhya eva guṇavṛttireva / atra hetuḥ-tṛtīyeti / vācakavācyābhidhārūpaḥ prathamo rāśiḥ, lakṣakalakṣyalakṣaṇārūpo dvitīyaḥ, vyañjakavyaṅgyavyañjānarūpastṛtīyo bhavadabhimataḥ, tasyābhāvādityarthaḥ / tathā ca dhvanirnāma guṇavṛttireva, amukhyatvāditi phalitam / nanvityādi / iti śabdasyobhayatra sambandhaḥ / iti kenoktaṃ ityāśaṅkyāheti / 'yadyapī'tyādinā śaṅkāṃ kṛtvā 'tatāpī'tyādinā samādhānamāha ityarthaḥ / vṛttau 'anyo ve'tyātra guṇavṛtternyo mukhya ityarthabhramaḥ syādato vyācaṣṭa-guṇoti / vāśabdo dṛṣṭāntārthaḥ / yathā abhāvavādibhirdhvanirguṇālaṅkāraprakāra iti noktaṃ, tathā bhāktavādibhiripi dhvanirguṇavṛttiriti kaṇṭhato noktamityarthaḥ / darśayatā dhvanimārgau manākspṛṣṭo 'pi na lakṣita iti pariklpyaivamuktam-'bhāktamāhustamanye' iti / locanam guṇālaṅkāraprakāra iti yāvat / darśayateti / bhaṭṭoṭbhaṭavāmanādinā / bhāmahenoktaṃ--'śabdāśchandobhidānārthāḥ' iti abhidhānasya śabdādbhedaṃ vyākhyātuṃ bhaṭṭodbhaṭo babhāṣe--'śabdānābhidhānamabhidhāvyāpāro mukhyo guṇavṛtiśca' iti / vāmano 'pi 'sāddaśyāllakṣaṇā vakroktiḥ' iti / manākspṛṣṭa iti / taistāvaddhvanidigunmīlitā, yathāliśitapāṭhakaistu bālapriyā darśayate'ti manāk sparśe hetuḥ / atraikavacanaṃ sāmānyāmiprāyakam / anena kāvyalakṣaṇavidhāyina eva vivakṣitā ityāśayena pūrayati-bhaṭṭetyādi / krameṇa tadvacane darśayati-bhāmahenetyādi "itihāsāśrayāḥ kathāḥ / lokoyuktiḥ kalāśceti mantavyāḥ kāvyahetavaḥ" iti śiṣṭaṃ pādatrayam / ityuktamityanvayaḥ / tataḥ kimityata āha-abhidhānasyeti / atreti śeṣaḥ / vāmano 'pīti babhāṣe ityānuṣaṅgaḥ / sādṛśyāditi / vakroktiḥ tannāmālaṅkāraḥ / tathā cā'bhidhānam' iti vacanena bhāmaho 'guṇavṛtti'riti vacanena bhaṭṭoṭbhaṭo 'lakṣaṇe'ti vacanena vāmanaśca kāvyeṣu guṇavṛtyā vyavahāraṃ darśitavanta iti phalitārthaḥ / 'dhvanimārgo manāk spṛṣṭo 'pi na lakṣitaḥ 'ityamuṃ bhāgaṃ pūrvaṃpakṣopakṣepānuguṇyena vyācaṣṭe-taistāvadityādi / sampratipattau tāvacchabdaḥ / 'dhvanimārgo manākspṛṣṭa' ityasya vivaraṇaṃ-dhvanidigunmīliteti / guṇavṛtteḥ prayojanāvinābhāvātprayojanasya ca vakṣyamāṇavidhayā vyañjanavyāpāraikagocaratvacca guṇavṛtyā vyacavahāraṃ darśayadbhireva bhāmahabhaṭṭodbhaṭādibhiḥ dhvanergamakaṃ pradarśitamityarthaḥ / tairdhvanimārgasya sparśe 'pi lakṣaṇakaraṇena pṛthak tatsvarūpasyānirūpaṇādguṇavṛttireva dhvaniḥ, na tadatirikta iti taduktimarthasiddhāmupajīvyedaṃ bhāktavādaprasthānaṃ pravṛttamityāha- yathālikhitetyādi / tu śabdaḥ parantvityarthe . na lakṣita ityāsya vyākhyānam--tatsvarūpaviveko na kṛta iti / kecitpunarlakṣaṇakaraṇaśālīnabuddhayo dhvanestattvaṃ girāmagocaraṃ sahṛdayahṛdayasaṃvedyameva samākyātavantaḥ / tenevaṃvidhāsu vimatiṣu sthitāsu sahṛdayamanaḥprītaye locanam svarūpavivekaṃ kartumaśaknuvadbhistatsvarūpaviveko na kṛtaḥ, pratyutopālabhyate, abhagranārikelavat yathāśrutatadgranthodgrahaṇamātreṇeti / ata evāha--parikalpyaivamuktamiti / yadyevaṃ na yojyate tadā dhvanimārgaḥ spṛṣṭa iti pūrvapakṣābhidhānaṃ virudhyate / śālīnabuddhaya iti / apragalbhamataya ityarthaḥ / ete ca traya uttarottaraṃ bhavyabuddhayaḥ / bālapriyā atra hetuḥ-svarūpavivekaṃ kartumasaknuvadbhiriti / tairityanuṣaṅgaḥ / aśaktau heturyarthatyādi / lekhanānatikrameṇa lakṣyabhūtāni dhvanikāvyayāni paṭhitavadbhirityarthaḥ / yadvā-yathetyupamāyāṃ likhitapāṭhakairivetyarthaḥ / aviśeṣajñairita yāvat / na kevalaṃ dhvanisvarūpavivekākaraṇameva, vivecanarhatatsvarūpāpalāpaścetyāha-pratyutetyādi / upālabhyate pratikṣipyate / tairityanuṣaṅgaḥ / dhvaniriti śeṣaḥ / upālambho 'yaṃ bhāmahādīnāmanumeyo, bhaṭṭoṭabhagranthaṭīkākārādīnāṃ tu pratyakṣaḥ / abhagnānārikelavaditi / ṣaṣṭyantādvatiḥ / udgrahaṇamityanenāsya sambandhaḥ / upālambhe hetuṃ darśayati-yathāśruteti / yathāśrutaṃ vicāraṃ vinā yattadgranthānāṃ lakṣyabhūtānāṃ dhniyuktakāvyagranthānāmudgrahaṇaṃ dhāraṇaṃ tanmātreṇetyarthaḥ / 'abhagnanārikelakalpayathāśrute'ti ca pāṭhaḥ / ata eveti / uktārthābhiprāyādevetyarthaḥ / vṛttau 'itī'ti hetau / 'iti parikalpye'tyāderayamarthaḥ--yato bhaṭṭoṭbhaṭādibhirdhvanimārgasparśamātraṃ kṛtaṃ, na tu dhvanisvarūpavivecanaṃ, pratyuta tadupālambhaśca, tato hetorbhaktireva dhvanirna tadatirikta iti tadabhiprāyamuktiparyantaṃ kalpayitvā 'bhāktamāhustamanye' ityuktamiti / nanu 'dhvanamārga' ityādigranthaḥ kimarthamevaṃ vyākhyātaḥ? dhvanermārgaḥ-mṛgyate 'nviṣyate vicāryate iti mārgaḥ avivakṣitavācyalakṣaṇo bhedaḥ spṛṣṭaḥ jñāta iti kuto na vyākhyāta ityata āha--yadyevamityādi / virudhyata iti / dhvanyavāntarabhedasya jñāne sati guṇavṛttireva dhvanirna tadatirikta iti vacanamasaṅgataṃ bhavedityarthaḥ / yadvā-nanu 'na lakṣita' iti grantho na dṛṣṭa iti yathāśrutārthaparatayā kuto na vyākhyāta ityata āha--yadyevamityādi / 'na lakṣita' iti grantha iti śeṣaḥ / virudhyata iti / dhvaneḥ spṛṣṭatvasyāddaṣṭatvasya ca vacanaṃ viruddhaṃ syādityarthaḥ / vipratipattiprakārāṇāmeṣāmuktau kramo vivakṣita ityāha--eta ityādi / abhāvavāditrayamekīkṛtya traya ityuktiḥ / bhavyabuddhayaḥ sadbuddhayaḥ / bhavyabuddhitvaṃ vivicya darśayati--prācyā ityādi / pracyāḥ abhāvavādinaḥ / sarvathā prakāratrayeṇāpi / tatsvarūpaṃ brūmaḥ / locanam prācyā hi viparyastā eva sarvathā / madhyamāstu tadrūpaṃ jānānā api sandahenāpahnuvate / antyāstvanapahnuvānā api lakṣayituṃ na jānata iti krameṇa viṣaryāsasandehājñānāprādhānyameteṣām / teneti / ekaiko 'pyayaṃ vipratipattirūpo vākyārtho nirūpaṇe hetutvaṃ pratipadyata ityekavacanam / evaṃvidhāsu vimatiṣviti nirdhāraṇe saptamī / āsu madhye eko 'pi yo vimatiprakārastenaiva hetunātatsvarūpaṃbrūma iti, dhvanisvarūpamabhidheyam, abhidānābhidheyalakṣaṇo bālapriyā viparyastāḥ dehātmavādicārvākā iva viparyayajñānayuktāḥ / madhyamāḥ bhāktavādinaḥ / tuśabdaḥ pūrvebhyo viśeṣaṃ dyotayati, tamāha--tadrūpaṃ jānānā apīti / sammugdhatayā yatkiñjidasti vācyātiriktamiti tadrūpaṃ jānanto 'pītyarthaḥ / sandahena mukhyaguṇavṛttivyatiriktavyāpārasya astitvanāstitvābhyāṃ sandehena apahnuvate / 'nihnuvata' iti ca pāṭhaḥ / anapahnuvānā iti / tadrūpamityanuṣaṅgaḥ / 'anihnuvānā' iti ca pāṭhaḥ / lakṣayitumiti / dhvanimiti śeṣaḥ / phalitamāha--itīti / viparyāsasyā dhvanisvarūpajijñāsāṃ prati pratibandhakatvaṃ, sandehasya tvanukūlatvalamatastadvatoḥ pūrvāpekṣayottarasyotkarṣaḥ / antyasya tu lakṣaṇakaraṇamātraviṣayakājñānam / tasya sukhocchedyatvādubhayāpekṣayāpyutkarṣa iti bhāvaḥ / ekaiko 'pīti / kimuta traya ityapiśabdārthaḥ / ityekavacanamiti / 'tene'tyatra tatpadena pūrvavākyatrayārthāḥ parāmṛśyante / tṛtīyayā teṣāṃ dhvanisvarūpavacane hetutvamucyate / ekavacanena tu teṣāṃ pratyekaṃ hetutvamastīti bodhyata iti bhāvaḥ / uktarthānuguṇaṃ vṛttiṃ vivṛṇāti-evamityādi / nirdhāraṇe saptamīti / na tu bhāvalakṣaṇe saptamīti bhāvaḥ / nirdhāraṇaṃ prakaṭayannāha-āsvityādi / vṛttau 'tene'tyasya vyākhyānaṃ 'evam' ityādi 'sthitāsvi'tyantam / tatra ekenāpīti pūraṇīyamityāśayenāha-eko 'pītyādi / 'tasyābhāvaṃ jagaduḥ' 'tena tatsvarūpaṃ brūmaḥ 'bhāktamāhuḥ' tasyahi dhvaneḥ svarūpaṃ sakalasatkavikāvyopaniṣadbhūtamatiramaṇīyamaṇīyasībhirapi cirantanakāvyalakṣaṇavidhāyināṃ buddhibhiranunmīlitapūrvam, locanam dhvaniśāstrayorvaktṛśrotrorvyutpādyavyutpādakabhāvaḥ sambandhaḥ, vimitinivṛttyā tatsvarūpajñānaṃ prayojanam, śāstraprayojanayoḥ sādhyasādhanabhāvassambandha ityuktam / atha śrotṛgataprayojanaprayojanapratipādakaṃ 'sahṛdayamanaḥprītaye' iti bhāgaṃ vyākhyātumāha-tasya hīti / vimatipadapatitasyetyarthaḥ / dhvaneḥ svarūpaṃ lakṣayatāṃ sambandhini bālapriyā 'tena brūmaḥ' 'kecidūcuḥ' tena brūmaḥ' iti pṛthak pṛtak yojanā labhyata iti bhāvaḥ / avatārikoktarītyā 'tena tatsvarūpaṃ brūma' ityanena pradarśitamabhidheyādikaṃ śrotṛpravṛttyaṅgaṃ prasaṅgāddarśayati-dhvanisvarūpamityādi / abhidhānābhidheyalakṣaṇa iti / abhidhāyakābhidheyabhāvasvarūpa ityārthaḥ / atra vyutkramema nirdeśaḥ / evamuparyapi bodhyam / pratipādyapratipādakabhāva it yāvat / sambandha ityanenānvayaḥ / vyutpādyeti / vyutpādakavyutpādyabhāva ityarthaḥ / vimatinivṛttyeti / dhvanisvarūpaviṣayakavimatinivṛttyā sahitamityarthaḥ / vipratipattyupanyāsapūrvakaṃ 'tena brūma' ityuktyā vimatinivṛtteḥ prayojanatvaṃ labhyata iti bhāvaḥ / prayojanamiti / tatsvarūpavacanasya prayojanamityarthaḥ / sādhyeti / sādhanasādyabāva ityarthaḥ / ityuktamiti / tena 'tatsvarūpaṃ brūma' ityanenoktārthāḥ pradarśitā ityārthaḥ / athetyādi / otṛgateti / śrotṛgataṃ prayojanaṃ pūrvektaṃ vimatinivṛttyā saha dhvanisvarūpajñānaṃ. tasya yatprayojanaṃ prītirūpaṃ tatpratipādakamityarthaḥ / 'lakṣayatā'mityādibhāgasyaiva 'sahṛdaye'tyādyaṃśavyākhyārūpatvādavaśiṣṭasya taccheṣatvācca vyākhyātumāhe tyuktaṃ, na tu vyācaṣṭa iti / tacchabdasya prakaraṇasiddhamarthamāha-vimatīti / vyavahitatvenānvayaṃ darśayan vyācaṣṭe-dhvanerityādi / vṛttau 'ānanda' iti prītipadārthakathanam / locanam manasi ānando nirvṛtyātmā camatkārāparaparyāyaḥ, pratiṣṭāṃ parairviparyāsādyupahatairanunmūlyamānatvena sthemānaṃ, labhatāmiti prayojanaṃ sampādayituṃ tatsvarūpaṃ prakāśyata iti bālapriyā tenātra vivakṣitamāha--nirvṛttyātmeti / nanu hetvantaraprāpitāpratiṣṭatva eva 'pratiṣṭāṃ labhatām' ityukteḥ prasaktirityata āha-parairityādi / paraiḥ abhāvavādyādibhiḥ / viparyāsādītyādipadena sandehalakṣaṇakaraṇājñānayoḥ saṅgrahaḥ / anunmalyamānatvena anucchidyamānatvena / yathā parairucchidyamāno na bhavati tathetyarthaḥ / pratiṣṭāpadavivaraṇam--sthemānamiti / sthiratayā vartamānamityarthaḥ / 'labhatāmitī'ti vṛttisthenetipadena gamyamānamarthamāga--iti prayojanaṃ sampādayitumiti / kārikāyāṃ 'prītaye' ityatraprītiṃ sampādayitumityarthe 'kriyārthe' tyādisūtreṇa caturthīti bhāvaḥ / 'dhvaneḥ svarūpa'mityasya 'lakṣayatā'mityetatkarmatayā, 'prakāśyata' ityatra prathamāntatayā tadanuṣaṅgaṃ darśayannāha--tatsvarūpamiti / saṅgatiriti / sambandha ityarthaḥ / atra 'tena tattvarūpaṃ brūma' ityuktyā vimitinivṛttestatsvarūpavacanaprayojanatvaṃ yadyapi labhyate, tathāpi tasyāḥ na mukhyaprayojanatvam, kintu prītereva / sā tu prīteraṅgamityetatpara'stene'tyādicaturthapāda locanam saṅgatiḥ / prayojanaṃ ca nāma tatsampādakavastuprayoktṛtāpārāṇatayaiva tathā bhavatītyāśayena 'prītaye tatsvarūpaṃ brūma' ityekavākyatayā vyākhyeyam / tatsvarūpaśabdaṃ vyācakṣāṇaḥ saṃkṣepeṇa tāvatpūrvodīritavikalpapañcakoddharaṇaṃ sūcayati-sakaletyādinā / sakalaśabdena satkaviśabdena ca prakāralese kasmiṃściditi nirākaroti / atiramaṇīyamiti bhāktādvyatirekamāha / na hi 'siṃho baṭuḥ' 'gaṅgāyāṃ ghoṣaḥ' ityatra ramyatā kācit / upaniṣadbhūtaśabdena tu apūrvasamākhyāmātrakaraṇa ityādi nirākṛtam / aṇīyasībhirityādinā guṇālaṅkārānantarbhūtatvaṃ sūcayati / atha cetyādinā 'tatsamayāntaḥpātina' bālapriyā ityamumartha prayojanapadārthanirvacanapūrvakaṃ pradarśayati-prayojanañcetyādi / taditi / tasya prayojanasya sampādakaṃ yadvastu tasya, tatpratīti yāvat / yā prayoktṛtā prayojakatā, sā prāṇo yasya tadbhāvenaiva tatprerakatvasvabhāvaśālitayaiveti yāvat / tathā prayojanam / bhavatīti / 'bhātī'ti ca pāṭhaḥ / nāmeti prasiddhau / anena prayuṅkte prerayatīti prayojanapadavyutpattirdarśitā / ityāśayeneti / atra vimatinivṛtteḥ na dhvanisvarūpavacanaprayojakatā, tajjñānavattasyāḥ svayamapuruṣārthatvāt / kintu prītereveti saiva tasya mukhyaṃ prayojanam / vimatinivṛttistu tadaṅgamevetyabhiprāyeṇetyarthaḥ / ityekavakyatayeti / ityevaṃvidhaviśiṣṭaikārthapratipādakatayetyarthaḥ / vyākhyeyamiti / vyākhyātavyamityarthaḥ / atastathā tanmūlaṃ vṛttikṛtā vyākhyātamiti vimatinivṛtterapi mukhyaprayojanatvasambhave 'tena tatsvarūpaṃ brūmaḥ' 'sahṛdayamanaḥprītaye tatatsvarūpaṃ mūḥ' iti ca vyākhyeyatayā vākyabhedaḥ syāditi ca bhāvaḥ / yadvā-vyākhyeyamityatra vyākhyā iyamiti chedaḥ / iyaṃ vyākhyā vṛttikṛto vyākhyā / ityekavākyatayā ityasya yā ekavākyatā tatpradarśiketyarthaḥ // 'sakale'tyādidhvanisvarūpaviśeṣaṇaprayojana.ṃ darśayati--tatsvarūpaśabdamityādinā / saṃkṣepeṇeti / uttaratra vistareṇa kariṣyati / saṃkṣepeṇa vistareṇa ca pratikṣepam / iti nirākarotīti / yataḥ sakalaśabdena nikhilaviṣayavyāptatvaṃ satkaviśabdena pramāṇasiddhatvātprādhānyaṃ coktaṃ, tasmādakhilakāvyaviṣayavyāptyamāvakṛtamaprādhānyakṛtaṃ vā prakāraleśatvaṃ nirākṛtamityartha / vyatirekaṃ vailakṣaṇyam / nahīti / parākramātiśayādivyaṅgyasadbhāve 'pi tayorvākyayorguṇālaṅkāropaskṛtaśabdārthatmakakāvyatvābhāvānnātyantaramaṇīyatetyarthaḥ / upaniṣadbhūteti / kāvyatattvānabhijñairdurjñeyatvādatirahasyabhūtetyarthaḥ / anena sarvotkṛṣṭatvapradarśanātsamākhyāmātratvasya nirāsaḥ sūcita ityaha--upaniṣadityādi / sūcayatīti / vṛttau 'aṇīyasībhirapī'ti / sūkṣmatarābhiratiniśitābhirapītyarthaḥ / tāddaśībhirbuddhibhiraprakāśitapūrvasya kathaṃ sthūlabuddhisaṃvedyaguṇādyantarbhūtatvamiti bhāvaḥ / atha ca rāmāyaṇamahābhārataprabhṛtini lakṣye sarvatra prasiddhavyavahāraṃ lakṣayatāṃ sahṛdayānāmānando manasi labhatāṃ pratiṣṭhāmiti prakāśyate // dhva_1.1 // locanam ityādinā yassāmayikatvaṃ śaṅkitaṃ tanniravakāśīkaroti / rāmāyaṇamahābhārataśabdenādikaveḥ prabhṛti sarvaireva sūribhirasyādaraḥ kṛta iti darśayati / lakṣayatāmityanena vācāṃ sthitamaviṣaya iti parāsyati / lakṣyate 'neneti lakṣo lakṣaṇam / lakṣema virūpayanti lakṣayanti, teṣāṃ lakṣaṇadvāreṇa nirūpayatāmitayarthaḥ / sahṛdayānāmiti / yeṣāṃ kāvyānuśīlanābhyāsavaśādviśadībhūte manomukure varṇanīyatanmayībhavanayogyatā te svahṛdayasaṃvādabhājaḥ bālapriyā anenādyābhāvavādo nirākṛtaḥ / iti parāsyatīti / 'tatsvarūpaṃ brūma' ityasya lakṣaṇapradarśanena dhvanisvarūpaṃ prakāśayāma iti svalvarthaḥ // tataśceha pradarśitalakṣaṇadvārā sahṛdayānāṃ dhvanernirūpaṇaṃ bhavati / evaṃ coktanirāsaḥ sidhyatīti bhāvaḥ / nirvacanapūrvakamuktabhūpapādayati-lakṣyata ityādi / iti lakṣo lakṣaṇamiti / lakṣaśabdaḥ karaṇaghañanta iti bhāvaḥ / lakṣeṇeti / lakṣaśabdāt "prātipadikāddhātvartha' ityanena nirūpaṇārthe ṇijiti bhāvaḥ / aprasiddhārthakatvātsahṛdayapadaṃ vyācaṣṭe-yeṣāmityādi / kāvyānāmunuśīlanaṃ śabdapāṭho 'rthānusandhānaṃ ca / tasya abhyāsaḥ paunaḥpunyaṃ tadvaśāt / viśādīti / viśadībhāvo rasāveśainmukhyam / manasau mukurarūpaṇena svato vaiśadye 'pi saṃskāravaśādatirekaḥ prakāśyate / varṇanīyeti / varṇanīyaṃ nāyakādivibhāvādi / tanmayībhavanasya tattādātmyāpattirūpasya yogyatā sāmarthyamityarathaḥ / 'te sahṛdayā' iti sambandhaḥ / ucyanta iti śeṣaḥ / anena rūḍhirdarsitā / yogamapyāha-sveti / svahṛdayameva saṃvādaḥ saṃvādakapramāṇaṃ, tadbhājaḥ vimalatareṇa hṛdayena sahavartanta ityavayavārthaḥ / yadvā-svasmin kavihṛdayaṃ saṃvādakatvena bhajantīti tathā / asman pakṣe samānaṃ hṛdayaṃ yeṣāmiti bahuvrīhiriti bhāvaḥ / locanam sahṛdayāḥ / yathoktam-- yo 'rtho hṛdayasaṃvādī tasya bhāvo rasodbhavaḥ / śarīraṃ vyāpyate tena śuṣkaṃ kāṣṭamivāgrinā // iti // ānanda iti / rasacarvaṇātmanaḥ prādhānyaṃ darsayan rasadhvanereva sarvatra mukhyabhūtamātmatvamiti darśayati / tena yaduktam--- dhanirnāmāparo yo 'pi vyāpāro vyañjanātmakaḥ / tasya siddhe 'pi bhede syātkarvye 'śatevaṃ na rūpatā // it.i padapahastitaṃ bhavati / tathā hyabhidhābhāvanārasacarvaṇātmake 'pi tryaṃśe kāvye rasacarvaṇā tāvajjīvitabhūteti bhavato 'pyavivādo 'sti / yathoktaṃ tvayaiva-- kāvye rasayitā sarvo na boddhā na niyogabhākt / iti / bālapriyā uktārthe pramāṇamāha-yathoktamiti / yo 'rtha iti / yaḥ hṛdayasaṃvādī svahṛdayena tanmayībhavanalakṣaṇasaṃvādaśīlaḥ, tadviṣayaḥ sahṛdayaślādhyo vibhāvādilakṣaṇo 'rthaḥ / tasya bhāvaḥ / bhāvanā nirantaracarvaṇā / rasodbhavaḥ carvaṇāprāṇasya rakasyābhivyaktihetuḥ / śarīramityādi / tenārthena hṛdayavyāptipūrvakaṃ sahṛdayaśarīramapi vyāpyate / ata eva pulakādyāvirbhāvaḥ / śuṣkaṃ kāṣṭaṃ na śilādi / anena dṛṣṭāntena dārṣṭāntike ratyādivāsanāsatvamapyāsūtritam / śuṣkamityanena kāvyānuśīlanakṛtamanovaiśadyañca / ānandapadopādānaphalamāha-rasetyādi / rasacarvaṇaivātmā svarūpaṃ yasya sa ānandaḥ tasya / prādhānyaṃ vastvalaṅkāradhvanibhyāṃ pradhānyam / darsayatīti / vastvalaṅkāraraseṣu rasadhvanereva prādhānyamitarayostu tatparyavasāyitayā gaiṃṇamiti darśayitumetaduktamityarthaḥ / etatparadarśanena parapakṣo 'pi nirākṛta ityāha-tenetyādi / tena rasadhvanermukhyatvapradarśanena / yaduktamiti / bhaṭṭanāyakeneti śeṣaḥ / tadapahastitaṃ nirākṛtamiti sambandhaḥ / dhvaniriti / nāmetyanena pārokṣyaṃ darśayan svānabhimatatvaṃ sūcayati / aparaḥ abhidhābhāvanābhyāṃ bhinnaḥ / yo 'pīti / ayuktasyāṅgīkāradyetako 'piśabdaḥ / tasyeti / tasya abhidhābhāvanābhyāṃ bhede siddhe 'pi / vastuto nirūpyamāṇe bhedo na sidhyatīti bhāvaḥ / syāditi / tasya kāvye aṃśatvaṃ syāt rūpatā ātmatvarūpamaṃśitvam / na syādityarthaḥ / dhvaniḥ kāvyāṃśabhūtaḥ śabdavāyāpāratvādabhidhāvaditi prayogaḥ / rasadhvanerātmatvapradarśanamātrema kaścametadapahasti tamityata upapādayati-tathāhītyādi / abhidhā mukhyā amukhyā ca / bhāvanā bhāvakatvam / rasacarvaṇā bhogakṛtvam / etadupari vakṣyate / tryaṃśe 'pītyanvayaḥ / tvayeti bhaṭṭanāyakenetyarthaḥ / kāvya iti / rasayitā rasacarvaṇāśīlaḥ / sarvaḥ kāvye adhikārīti śeṣaḥ / na boddhā itihāsādāviva boddhā sarvo na, tathā na niyogabhāk vedādāviva niyojyaḥ locanam tadvastvalaṅkāradhvanyabhiprāyeṇāṃśamātratvamiti siddhasādhanam / rasadhvanyabhiprāyeṇa tu svābhyupagamaprasiddhisaṃvedanaviruddhamiti / tatra kavestāvatkīrtyāpi prītireva sampādyā / yadāha-'kīrti svargaphalāmāhuḥ' ityādi / śrotṝṇāṃ ca vyutpattiprītī yadyapi staḥ,yathoktam-- dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca / karoti kīrti prītiṃ ca sādhukāvyaniṣevaṇam // it.i // tathāpi tatra prītireva pradhānam / anyathā prabhusaṃmitebhyo vedādibhyo mittrasaṃmitebhyaścetihāsādibhyo vyutpattihetubhya- ko 'sya kāvyarūpasya vyutpattihetorjāyāsaṃmititvalakṣaṇo bālapriyā sarvaḥ na adhikārīti śeṣaḥ / kintu rasayitaivetyarthaḥ / anena rasacarvaṇāyā adhikārasampādakatvavacanena tasyāḥ prādhānyema jīvitatvamuktameveti bhāvaḥ / kecittu kāvyesarvaḥ sarvo vyāpāraḥ / rasayitā kānteva rasacarvaṇāhṛt / na boddhā bandhuriva na bodhayitā / na niyogabhāk prabhuriva na niyogakartetyartha iti vyācakṣate / taditi / tasmādityarthaḥ / yadvā-tvaduktamityarthaḥ / aṃśamātratvamityetadvastvalaṅkāradhvanyabhiprāyeṇa cettadā siddhasādhanam / rasadhvanerevāṃśitvenetaradhvanyoraṃśatvasya dhvanivādinaḥ siddhasya sādhanamityarthaḥ / raseti / aṃśamātratvamitītyanuṣajyate / svābhyupagameti / svasiddhāntalakṣyaprasiddhisahṛdayānubhavairviruddhamityarthaḥ / nanu kīrtyādiphalāntarāṇāmapi sattvāt 'sahṛdayamanaḥprītaye' ityasyopalakṣaṇatvamabhyupetya tānyapi kuto noktānītyatrāha--tetretyādi / tatra iti prādhānyenānanda evokta iti sambandhaḥ / tatra kāvye / svargeti / svargaḥ niratiśayānandaḥ phalaṃ yasyāstām / śaṅkate-śrotṝṇāmiti / vyutpattim / kāvyaniṣevaṇamiti 'nibandhanam' iti ca pāṭhaḥ / samādhattetathāpi tatreti / tatra vyutpattiprītyormadhye / pradhānaṃ pradhānaphalam / vipakṣe bādhakapradarśananenoktaṃ draḍhayati--anyathetyādi / anyathā prītirūpradhānaphalakatvābhāve / asya kāvyarūpasya vedādibhyaḥ itihāsādibhyaśca ko viśeṣaḥ? vyutpattihetutvasya samānatvena viśeṣo va syādityarthaḥ / vyutpattihetutvaṃ triṣvapi sādhāraṇamiti darśayitumubhayatroktiḥ / locanam veśeṣaḥ iti prādhānyenānanda evoktaḥ / caturvargavyutpatterapi cānanda eva pāryantikaṃ mukhyaṃ phalam / ānanda iti ca granthṛto nāma / tena sa ānandavardhanācārya etacchāstradvārema sahṛdayahṛdayeṣu pratiṣṭāṃ devatāyatanādivadanaśvarīṃ sthitiṃ gacchatviti bhāvaḥ / yathoktam- upeyuṣāmapi divaṃ sannibandhavidhāyināma / āsta eva nirātaṅkaṃ kāntaṃ kāvyamayaṃ vapuḥ // it.i // yathā manasi pratiṣṭā evaṃvidhamasya manaḥ, sahṛdayacakravartī khatvayaṃ granthakṛditi yāvat / yathā--'yuddhe pratiṣṭā paramārjunasya' iti / svanāmaprakajīkaraṇaṃ śrotṝṇāṃ pravṛttyaṅgameva bālapriyā vadādiprabhṛtīnāṃ prabhvadisammitatvaṃ kāvyapradīpādau vivṛtam / ukta iti / kārikāyāṃ phalatvenokta ityarthaḥ / bhāmahavanacanaṃ tu dharmādivyutpatteḥ kīrteścāṅgatayā phalatvābhiprāyakaṃ, na tu mukhyatayetyāha-caturvargeti / caturvargavyutpatterapi ca pāryantikaṃ phalamānanda eveti sambandhaḥ / api cetyanena kīrteḥ samuccayaḥ / 'sahṛdayānāmānanda' ityadigranthamanyathāpi vyācaṣṭe-ānanda iti / 'nāma ce'ti sambandhaḥ / yathā bhīmasenādeḥ bhīmādināma, tatheti bhāvaḥ / teneti / nāmatvena hetunetyarthaḥ / iti bhāva ityanenāsya sambandhaḥ / saḥ mūlagranthakāraḥ / etacchāstraṃ dhvanigranthaḥ / hitaśāsanarūpatvādetasya śāstratvam / pratiṣṭāśabdo hi devatānāṃ tatsamucitāyatane sthitau prasiddha ityato devatetyādiddaṣṭāntakathanam / devatāyatanādivat devaḥ devatāyatanādiṣviva / ādipadena bhaktajanahṛdayaparigrahaḥ / 'pratiṣṭāṃ labhatā'mityasya vivaraṇam-anaśvarīṃ sthitiṃ gacchatviti / śāstradvāreṇa vartanaṃ nāma śāstrasyaiva vartanamityabhiprāyeṇa bhāmahavacanaṃ saṃvādayati-yathoktamiti / anaśvarīṃ sthitiṃ gacchatviti prārthitā sthitiravaśyaṃbhāvinītyabhiprāyeṇāha-yatheti / yathā manasi sahṛdayamanasi pratiṣṭā bhavati, evaṃvidhaṃ tathāvidham / asya ācāryasya manaḥ vaiduṣyametacchāstraṃ vā / uktamupapādayati-sahṛdayeti / khalviti prasiddhau / yāvadityavadhāraṇe / prārthite 'sminnarthe na saṃśaya ityarthaḥ / anena granthakṛto 'pi kīrtidvārā prītirūpaṃ phalaṃ bhavatīti darśatam / pratiṣṭāśabdasyoktārthakatve prayogaṃ saṃvādayati--yatheti / pratiṣṭā bahumānātmikā sthitiḥ / tatra dhvanereva lakṣayitumārabdhasya bhūmikāṃ racayitumidamucyate-- yo 'rthaḥ sahṛdaya-ślāghyaḥ kāvyātmeti vyavasthitaḥ / (dhvk_1.2a) yo 'rthaḥ sahṛdayaślādhyaḥ kāvyātmeti vyavasthitaḥ / locanam sambhāvanāpratyayotpādanamukheneti granthānte vakṣyāmaḥ / evaṃ granthakṛtaḥ kaveḥ śrotuśca mukhyaṃ prayojanamuktam // 1 // nanu 'dhvanisvarūpaṃ brūma' iti pratijñāya vācyapratīyamānākhyau dvau bhedāvarthasyeti vācyābhidhāne kā saṅgatiḥ kārakāyā ityāśaṅkya saṅgatiṃ kartumavataraṇikāṃ karoti--tatreti / evaṃvidhe 'bhidheye prayojane ca sthita ityarthaḥ / bhūmiriva bhūmikā / yathā apūrvanirmāṇe cikīrṣite pūrvaṃ bhūmirviracyate, tathā dhvanisvarūpe pratīyamānākhye nirūpayitavye nirvivādasiddhavācyābhidhānaṃ bhūmiḥ / tatpṛṣṭe 'dhikapratīyamānāṃśolliṅganāt / vācyena bālapriyā kimarthamevaṃ svanāmaprakaṭīkaraṇatvena vyākhyānamityata āha--sveti / pravṛttyaṅgameveti / na khyātyādilābhāyetyevakārārthaḥ / sambhāvanāpratyayotpādanamukheneti / sambhāvanā bahumānaḥ, pratyayaḥ taddheturāptatvabuddhiḥ, tadubhayotpādanadvāreṇetyarthaḥ / kimetat granthakārābhipretamityatrāha-itīti / granthānte vakṣyāmaḥ "ānandavardhana iti prathitābhidhāna" ityasya vyākhyāvasare prakāśayiṣyāmaḥ / upasaṃharati--evamiti / granthakṛtaḥ dhvanigranthakṛtaḥ / mukhyaṃ prayojanaṃ prītirūpam / mukhyam' ityanena dhanādīnyavāntaraprayojanāni darśatānītyalam // 1 // 'tatra dhvanereva lakṣayitum' ityādigranthamavatārayati-ninvityādi / vācyābhidhāne kā saṅgatiriti / aprakṛtatvāttabhidhānamasaṅgatamityarthaḥ / 'tatre'ti bhāvalakṣaṇasaptamīdvivacanāntāttral / tatpadenābhidheyaprayojanayoḥ pūrvoktayoḥ parāmarśaḥ / sthitayoriti śeṣaścetyāśayena vyācaṣṭe-evaṃbhūta ityādi / 'evaṃvidha' iti ca pāṭhaḥ / dhvanisvarūpe prītirūpe ceti tadarthaḥ / yadvā-abhidheyamātraviśeṣaṇamidam / vimatipadapatita iti tadarthaḥ / bhūmiriva bhūmiketi / avataraṇamivāvataraṇikā, pīṭhamiva pīṭhikā / imāni padāni "ivepratikṛtāvi"ti kanpratyayāntāni / yathāpūrveti / apūrvaṃ yannirmīyata iti apūrvanirmāṇaṃ prāsādādi tasmin / nirvivādasiddheti / dhvanivādināṃ tatpratikṣepakāṇāṃ ca sampratipannetyarthaḥ / bhūmiḥ adhiṣṭānaṃ upāya iti yāvat / vācyasya bhūmitve tadabhidhānasyāpi bhūmitvam, vācyapratīyamānārthayoradhiṣṭānādhiṣṭeyabhāvena pratīteḥ / pratīyamānārthepayogitayā iha vācyārthābhidhānaṃ saṅgatameveti bhāvaḥ / kathaṃ tasya bhūmisāddaśyamityata āha--taditi / tasya vācyasya pṛṣṭe paścāt / vācyapratītyuttarakāla iti yāvat / adhikasyadha vācya-pratīyamānākhyau tasya bhedāv ubhau smṛtau // dhvk_1.2 //vācyapratīyamānākhyau tasya bhedāvubhau smṛtau // 2 // locanam samaśīrṣikayā gaṇanaṃ tasyāpyanapahnavanīyatvaṃ pratipādayitum / smṛtāvityanena 'yaḥ samāmnātapūrva' iti draḍhayati / 'śabdarthaśarīraṃ kāvyam' iti yaduktaṃ, tatra śarīragrahamādeva kenacidātmanā tadanuprāṇakena bhāvyameva / tatra śabdastāvaccharīrabhāga eva sanniviśate sarvajanasaṃvedyadharmatvātsthūlakṛsādivat / arthaḥ punaḥ sakalajanasaṃvedyo na bhavati / na bālapriyā vācyavyatiriktasya / pratīyamānasya vyaṅgyasya / alliṅganādullekhanāt / 'tatpṛṣṭotthite'ti paṭhitvā, tatpṛṣṭe pakṣabhūte tasminnutthitatayā vyatiriktatayā pratīyamānāṃśasya ulliṅganādanumānāditi kecit / samaśīrṣikayā samapradhānatayā / gaṇanaṃ 'vācyapratīyamānākyāvi'ti nirdeśaḥ / tasyāpi pratīyamānasyāpi / apirdṛṣṭāntārthaḥ / anena pratīyamānamasti arthāṃśatvāt, vācyavaditi pramāṇamari sūcitamityuktam, pramāṇoktyaivāna pahnavanīyatvasiddheḥ / sthitāviti vaktavye 'smutā'vityukteḥ phalaṃ vyācaṣṭe-smṛtāvitītyādi / yadbudhaiḥ samāmnātaṃ tat smṛtirūpaṃ ca, yathā manvādibhirdharmādisamāmnānaṃ tacca pramāṇāntaramūlaṃ, tadvadidamapīti draḍhayituṃ smṛtāvityuktamiti bhāvaḥ / 'yo 'rthaḥ sahṛdayaślādhyaḥ kāvyātmeti vyavasthita' ityanena kārikāpūrvārdhenoktaṃ sahṛdayaślādhyatvaviśiṣṭārthasya kāvyātmatvaṃ sopapattikaṃ darsayan vṛttyanusārema tadardhaṃ vivṛṇoti--śabdatyādinā / śabdārthāveva śarīraṃ yasya tat / uktamiti / pūrvapakṣavādibhiruktamityartha / tatra śarīragrahaṇādeva śabdārthayoḥ kāvyaśarīratvakhīkārādeva / yadvā--tatra tasminnukte sati / śarīreti / kāvyasya śarīrakhīkārādevetyarthaḥ / evakāreṇa pramāṇāntarānapekṣtvaṃ sūcitam / kenacit śabdārthayoranyatareṇa / kimarthamiti cedāha--taditi / tat kāvyamanuprāṇayati jīvayati sahṛdayāhlādakaṃ karotīti tadanuprāṇavaṃ, tena / bhāvyamevetyevakāreṇānyathāśarīrābhāsatvaprasaktiṃ darśayati / vimataṃ śarīramātmavat, śarīratvādasmadādśarīravaditi prayogaḥ / tatretyādi / tatra ātmāvaśyaṃbhāvitve sati / yadvā-śabdārthayormadhye śarīrabhāga evetyevakāreṇa ātmakojiniveśe yogyatā nirasyate / sarvoti / sarvajanasaṃvedyā dharmāḥ tīvratvamandatvādayo madhuratvaparuṣatvādayo vā yasya tattvāt / ddaṣṭānte tu sthūlatvādayo dharmāḥ tīvratvamandatvādayo madhuratvaparuṣatvādayo vā yasya tattvāt / ddaṣṭānte tu sthūlatvādayo dharmāḥ / yadvā--saṃvedyaśabdo bhāvavacanaḥ sarvajanasaṃvedyatvarūpadharmakatvādityarthaḥ / vimataśśabdo nātmā, sarvajanasaṃvedyadharmatvāt, sthūlādiśarīravaditi prayogaḥ / sarvetyādinā bāhyendriyagrāhyatvarūpo heturdarśita iti kecit / tarhyarthasyātmatvamastvata āha-arthaḥ punarityādi / punaśśabdo 'rthasyātmatvayogyatārūpaviśeṣadyotakaḥ / sakaleti / kāvyārthasya sahṛdayaikavedyatvāttaditaravākyārthasya vyutpannajanamātravedyatvāccārthatvāvacchinnassarvajanavedyo na bhavatītyarthaḥ / locanam hyarthamātreṇa kāvyavyapadeśaḥ, laukikavaidikavākyeṣu tadabhāvāt / tadāha-sahṛdayaślādhya iti / sa eka evārtho dviśākhatayā vivekibhirvibhāgabuddhyā vibhajyate / tathāhi-tulye 'rtharūpatve kimiti kasmaicideva sahṛdayāḥ ślāghante / tadbhavitavyaṃ tatra kenacidviśeṣeṇa / yo viśeṣaḥ, sa pratīyamānabhāgo vivekibhirviśeṣahetutvādātmeti vyavasthāpyate / bālapriyā anena śabdasyānātmatvasādhakaṃ yaduktaṃ, tadatra nāstīti darśitam / tarhi kimarthasāmānyasya kāvyātmatvam? netyāha--na hītyādi / arthamātreṇa vyutpannajanavedyena kṛtsnenārthena vyavahāraṃ prati vyavahartavyasya hetutvābhiprāyeṇa, hetau tṛtīyā / kāvyavyapadeśaḥ kāvyavyavahāraḥ / vākyeṣviti / vākyaviṣayaka ityarthaḥ / tadabhāvāt kāvyavyapadeśābhāvāt / anyathā tadvākyeṣvapi kāvyavyapadeśaḥ syāditi bhāvaḥ / tadāhetyādi / śabdasya kāvyetaravākyārthasya ca kāvyātmatvābhāvāttahyāvṛtyarthaṃ 'arthassahṛdayaślādhya' ityāhetyarthaḥ / atha sahṛdayaślādhyatvarūpaviśeṣaṇagamyārthapradarśanena kāvyārthasyātmatvamupapādayannuttarārdhasya bhāvaṃ vivṛṇoti--sa eka ityādi / eka eva ekatvenaiva bhāsamānaḥ / saḥ arthaḥ sahṛdayaślādhyo 'rthaḥ / dviśākhatayā dvyaṃśatvena / vivekibhiḥ vivecanaśīlaiḥ / vibhāgabuddhyā viruddhāvanyonyavyāvṛttadharmāṇau bhāgāvaṃśāvasyeti vibhāgaḥ, tadbuddhyā hetunā / uktamupapādayati---tathāhītyādi / tulye 'rtharūpatva iti / kāvyārthasya laukikādyarthasya cārtharūpatve tulye satītyarthaḥ / dvayorarthayorarathatvena sāmye 'pīti yāvat / kimiti / kasmāt kāraṇāt / asmadvivakṣitānnānyasmāditi bhāvaḥ / kasmaicideva kāvyārthāyaiva / tat tasmāt / tatra kāvyārthe / viśeṣeṇa ślāghāhetubhūtena viśeṣeṇa / atiśayādhāyako dharmo viśeṣaḥ / kāvyārtho viśeṣavān, sahṛdayaślādhyatvāt, yannaivaṃ tannaivam, yathā laukikādivākyārtha iti prayogaḥ / ya ityādi / viśeṣaḥ viśeṣādhāyakaḥ / sa pratīyamānabhāga iti / ityucyata iti śeṣaḥ / anenānyo bhāgo vācya iti darśitam / vivekibhirityādi / sa ityanuṣajyate / yathā hyātmā svasānnidhyaviśeṣamātreṇa jaḍātmakaghaṭādivilakṣaṇatayā saśiraskadehapiṇḍe svacaitanyāropaṇamukhenātmabhāvapratītihetuḥ, ata eva tacchlādhyatāsampādakaśca, tathā pratīyamānabhāgo 'pi itaravākyārthāpekṣayā sahṛdayaślāghālakṣaṇaṃ kamapyatiśayaṃ kāvyārthaṃ sampādayatīti tasya viśeṣahetutvarūpātmaguṇayogādātmatvaṃ kāvyasya hi lalitocitasanniveśacāruṇaḥ śarīrasyevātmā sārarūpatayā locanam vācyasaṃvalanāvimohitahṛdayaistu tatpṛthagbhāve vipratipadyate, cārvākairivātmapṛthagbhāve / ata eva artha ityekatayopakrasya sahṛdayaślādhya iti viśeṣaṇadvārā hetumabhidhāyāpoddhāraddaśā tasya dvau bhedāvaṃśāvityuktam, na tu dvāvapyātmānau kāvyasyeti / kārikābhāgagataṃ kāvyaśabdaṃ vyākartumāha---kāvyasya hīti / lalitaśabdena guṇālaṅkārānugrahamāha / acitaśabdena rasaviṣayamevaucityaṃ bhavatīti darśayan rasadhvanerjīvitatvaṃ sūcayati / tadabhāve hi kimapekṣayedamaucityaṃ nāma sarvatrauddhoṣyata iti bhāvaḥ / bālapriyā vivekibhirupapattyā nirdhāryata ityarthaḥ / kutastarhi sarvoṣāṃ tathā na pratītiḥ, pratyuta vimatiścetyata āha--vācyetyādi / pratīyamānasya yā vācyasavalanā vācyārthamiśramā, tayā nirūḍhanibiḍataratādrūpyabhāvanāvāsanādhirūḍhayā vimohitaṃ vivekasāmarthyarahitaṃ kṛtaṃ hṛdayaṃ yoṣā- taiḥ / tatpṛthagbhāve tasya pratīyamānasya vācyāccharīrabhūtātpṛthagbhāve / ddaṣṭāntamāha--cārvākairiti / śarīrāditi śeṣaḥ / vyākhyātamarthaṃ kārikārūḍhaṃ karoti--ata evetyādi kāvyasyetyanetana / ata eva yato dehātmanyāyena vācyavyaṅgyayoravasthānaṃ vivecakāvivecakaddaṣṭidvayānurodhinī catatpṛthagbhāvāpṛthagbhāvaparicchittistata eva / ekatayeti / ekavacanāntatayetyarthaḥ / upakramya vacanopakramaṃ kṛtvā / avivecakaddaṣṭyanurodhyavibhāgabuddhyopasthāpitaṃ yadvācyavyaṅgyayorarthayorekatvaṃ, tadbodhakaikavacanāntatvenārtha ityanuvādabhāge nirdiśyetyarthaḥ / viśeṣaṇadvārā viśeṣaṇanukhena / hetumiti / sahṛdayaślāghāhetubhūto dvyaṃśatvasādhakaśca yo 'rthaviśeṣastamityārthaḥ / tadbhavitavyaṃ tatra kenacidviseṣeṇetyuktaṃ prāk / abhidhāyeti / pradarśyetyarthaḥ / apoddhāradṛśā vibhāgabuddhyā / bhedāvityasya vyākhyānaṃ--aṃśāviti / ślāghanakriyāyāḥ karmabhūta ekoṃ / āśo vācyo yastasyā hetubhūtaḥ, sa pratīyamānāṃśa ityarthaḥ / na tvityādi / kintu pratīyamāna evātmā, vācyastvaṃśaḥ śarīrabhūta iti bhāvaḥ / atrāvibhāgabuddhigamyākāreṇārthasya pūrvārdhe kāvyātmatvanirdeśaḥ, uttarārdhe tu vibhāgabuddhigamyākāreṇa dvyaṃśatvavidhānamiti sārārthaḥ / 'arthassahṛdayaślādhyaḥ kāvyātmā yo vyavasthita' iti ca kārikāpāṭhaḥ / kāvyaśabdamiti / 'kāvyātme'tyatra kāvyaśabdamityarthaḥ / 'lalitocita' śabdābhyāṃ kāvyasambandhinassarve saṅgṛhītā ityāha-lalitetyādi / guṇālaṅkārānugrahamāheti / guṇālaṅkārakartṛkamanugrahaṃ sāhāyakaṃ cārutvakaraṇamiti yāvat / rasaviṣayameveti / itivṛttādīnāmupādeyānāṃ rasaśeṣatvāttadviṣayamapi rasaviṣayameveti bhāvaḥ / sūcayatīti / sthitaḥ sahṛdayaślādhyo yo 'rthastasya vācyaḥ pratīyamānaśceti dvau bhedau / locanam yo 'rtha iti yadānuvadan pareṇāpyetattāvadabhyupagatamiti darśayati / tasyetyādinā tadabhyupagama eva dvyaṃśatve satyupapadyata iti darśayati / tena yaduktam-'cārutvahetutvādgumālaṅkāravyatirikto na dhvaniḥ' iti, tatra dhvanerātmasvarūpatvāddheturasiddha iti darśitam / na hyātmā cārutvaheturdehasyeti bhavati / athāpyevaṃ syāttathāpi vācye 'naikāntiko bālapriyā rasaviṣayamaucityaṃ rasasya prādhānyaṃ vinā na ghaṭate, tasmiṃśca sati tasyātmatvaṃ siddhamiti bhāvaḥ / etadeva vipakṣe bādhakamukhena sādhayati-tadabhāva ityādi / tasya jīvitabhūtasya rasasyābhāve / uddhāpyata iti / abāvavādibhirapīti śeṣaḥ / vṛttau 'sanniveśe' tyasya śabdārthayoḥ saṃsthānetyarthaḥ / 'ya' ityādinirdeśasya phalamāha--yo 'rtha ityādi / yadā yacchabdena / yacchabda vaṭitavākyeneti yāvat / pareṇāpi pūrvapakṣiṇāpi / etat pratīyamānaṃ vastu / tāvat ādau saṃpratipattau vā / abhyupagatamiti / pratīyamānasya kāvyārthāntarbhāvāditi bhāvaḥ / tadityādi / tadabhyupagamaḥ pratīyamānābhyupagamaḥ / hyaṃśatve sati upapadyata eveti sambandhaḥ / ekāṃśāṅgīkāre aṃśāntarasyāvāraṇīyatvāditi bhāvaḥ / tadabhyupagama evopapadyate, nānabhyupagama iti vā / yadvā--etat kāvyārthasya sahṛdayaślādhyatvam / tadabhyupagamaḥ sahṛdyaślādhyatvābhyupagama iti / evañca pūrvapakṣoktānumānamapi parāstamityāha--tenetyādi / tena uktabhaṅgyā dhvanerātmatvapratipādanena / iti darśitamityanenānvayaḥ / tatreti / tadanumāna ityarthaḥ / asiddha iti / svarūpāsiddha ityarthaḥ / nanu dhvanerātmatve 'pi cārutvahetutvaṃ kiṃ na syādatyato dṛṣṭāntagarbhaṃmāha-na hīti / 'iti na bhavati hī'ti sambandhaḥ / loka iti śeṣaḥ / nanu pratīyamānasya vācyārthaślāghālakṣaṇātiśayahetutvena cārutvahetutvamastyeveti kathamasiddhaḥ / loke 'pyātmā cārutvahetuḥ, śavaśarīre sarvābharaṇabhūṣite 'pi cārutvādarśanādityatrāha--athāpyevamiti / athāpi yadyapi / evamiti / ātmanaścārutvahetutvamityarthaḥ / syādityabhyupagame / tathāpīti / tathāpīha doṣo 'stītyarthaḥ / tamāha--vācya iti / anaikāntikaḥ vyabhicārī / pratīyamānasaṃvalanopādhikasya cārutvahetutvasya vācyārte 'pi sattvāttasya guṇālaṅkāravyatiriktatvacca tatra vyabhicāra ityarthaḥ / tatra vācyaḥ prasiddho yaḥ prakārair upamādibhiḥ / bahudhā vyākṛtaḥ so 'nyaiḥ kāvyalakṣma-vidhāyibhiḥ // dhvk_1.3 // tatra vācyaḥ prasiddho yaḥ prakārairupamādibhiḥ / bahudhā vyākṛtaḥ so 'nyaiḥ kāvyalakṣmavidhāyibhiḥ // 3 // tato neha pratanyate // 3 //kevalamanūdyate punaryathopayogamiti // 3 // locanam hetuḥ / na hyalaṅkārya evālaṅkāraḥ, guṇī eva guṇaḥ / etadarthamapi vācyāṃśopakṣepaḥ / ata eva vakṣyati--'vācyaḥ prasiddhaḥ' iti // 2 // tatreti / hyaṃśatve satyapītyarthaḥ / prasiddha iti / vanitāvadanodyānendūdayādarlaukika evetyarthaḥ / 'upamādibhiḥ prakāraiḥ sa vyākṛto bahudhe'ti saṅgatiḥ / anyairiti kārikābhāgaṃ kāvyetyādinā vyācaṣṭe / 'tato neha pratanyata' iti viśeṣapratiṣedhena śeṣābhyanujñeti darśayati--kevalamityādinā // .3 // // .// bālapriyā tahyatiriktatvaṃ darśayati-na hītyādinā / etadarthamapīti / na kevalaṃ bhūmikārtham, anaikāntikatvapradarśanārthamapītyarthaḥ / uttarakārikāyāṃ vācyasya prasiddhatvakathanamapyetadabhiprāyakamityāha--ata eveti / prasiddhe hi vastuni vyabhicārodbhāvanam // .2 // // .// kārikāyāṃ tatreti bhāvalakṣaṇasaptamī / tatpadena vācyapratīyamānayoḥ parāmarśaḥ / dvivacanāntāttral / apiśabdaścādhyāhārya ityāśayena vyācaṣṭe--dvyaṃśatve satyapīti / arthasyeti śeṣaḥ / dvayorbhedayoḥ satorapītyarthaḥ / apiśabdenaikasyaiva bahudhā vyākaraṇe virodhaṃ darśayatānyeṣāmapāraṃ maurkhyaṃ dyotyate / prasiddhapadaṃ vyācaṣṭe--vanitetyādi / viditaḥ / 'kāvyalakṣmavidhāyibhi'rityasya kārikācaturtapādatvaśaṅkāṃ parihartumāha---anyairityādi / iti viśeṣapratiṣedhenetyādi / ajñātajñāpanalakṣaṇaṃ pratipādanaṃ hi pratananaṃ, tasya viśeṣarūpasya pratiṣedhena tatpratidvandvitayā pariśiṣṭamanuvadanaṃ gamyata iti bhāvaḥ // 3 // pratīyamānaṃ punar anyad eva vastv asti vāṇīṣu mahā-kavīnām / (dhvk_1.4a) pratīyamānaṃ punaranyadeva vastvasti vāṇīṣu mahākavinām / locanam anyadeva vastviti / punśśabdo vācyādviśeṣadyotakaḥ / tadvyatiriktaṃ sārabhūtaṃ cetyarthaḥ / mahākavīnāmiti bahuvacanamaśeṣaviṣayavyāpakatvamāha / etadabhidhāsyamānapratīyamānānuprāṇitakāvyanirmāṇanipuṇapratibhābhājanatvenaiva mahākavivyapadeśe bhavatīti bhāvaḥ / yadevaṃvidhamasti tadbhāti / nahyatyantāsato bhānamupapannam; rajatādyapi nātyantamasadbhāti / anena satvaprayuktaṃ tāvadbhānamiti bhānātsatvamavagamyate / tena yadbhāti tadasti tathetyuktaṃ bhavati / tenāyaṃ prayogārthaḥ--prasiddhaṃ vācyaṃ dharmi, bālapriyā 'pratīyamānam' ityādikārikāvyākhyānenaiva 'sahyartha' ityataḥ prāktano vṛttigrantho 'pi vyākhyāto bhavatītyāśayena kārikāṃ vyācaṣṭe--punaśśabda ityādi / vācyāditi / 'vācyāṃśādi'ti ca pāṭhaḥ / anyapadaṃ vyācaṣṭe---taditi / vācyavyatiriktamityarthaḥ / vastupadaṃ vyācaṣṭe--sāreti / iti bahuvacanamiti / 'viṇīṣvi'ti bahuvacanasyāpyupalakṣaṇamidam / aśeṣaviṣayavyāpakatvamiti / pratīyamānasyeti śeṣaḥ / etaditi / etasminnetadgranthe abhidhāsyamānena pratīyamānena / etaditi pratīyamānaviśeṣaṇaṃ vā / iti bhāva iti / 'mahākavīnām' iti prakṛtyaṃśenāyamartho gamyataityarthaḥ / kārikāyāḥ pratīyamānasattvasādhakānumānaparatāṃ darśayitumupakramate--yadityādi / yat yasmāt / evaṃvidhaṃ vyatiriktaṃ sārabhūtaṃ ca pratīyamānam asti / tat tasmāt / bhātīti / hetuhetumadbhāvo 'yamārthiko bodhyaḥ / anena sattvabhāsamānatvayorhetuhetumadbhāvarūpānukūlatarkaśca prakāśitaḥ / nyāyamatānusāreṇāha--na hīti / bhānaṃ pratītiḥ / upapannaṃ yuktisiddham / rajatādyapīti / atyantamasanna bhāti, kintu āpaṇādau sadeva rajatādi śuktikādau bhātīti bhāvaḥ / aneneti / atyantāsato 'bhānenetyarthaḥ / yadvā--'asti' vibhātī'tikārikābhāgenetyarthaḥ / asmin pakṣe ityuktaṃ bhavatītyanenāsya sambandhaḥ / tāvaditi sampratipattau / yaditi / yadyadityarthaḥ / bhātīti / yatheti śeṣaḥ / ityuktamiti / iti vyāptiḥ kārikāyāṃ vṛtto ca pradarśitetyarthaḥ / teneti / bhānasatvayoḥ vyāptidarśanenetyarthaḥ / ayaṃ vakṣyamāṇaḥ prayujyata iti prayogastadrūpārthaḥ / parārthānumānarūpanyāyaprayoga iti yāvat / yat tat prasiddhāvayavātiriktaṃ vibhāti lāvaṇyam ivāṅganāsu // dhvk_1.4b //yattatprasiddhāvayavātiriktaṃ vibhāti lāvaṇyamivāṅganāsu // 4 // pratīyamānaṃ punaranyadeva vācyādvastvasti vāṇīṣu mahākavīnām / yattatsahṛdayasuprasiddhaṃ prasiddhebhyo 'laṅkṛtebhyaḥ pratītebhyo vāvayavebhyo vyatiriktatvena prakāśate lāvaṇyabhivāṅganāsu / yathā hyaṅganāsu lāvaṇye pṛthaṅnirvarṇyamānaṃ nikhilāvayavavyatireki kimapyanyadeva sahṛdayalocanāmṛtaṃ tattvāntaraṃ tadvadeva so 'rthaḥ / locanam pratīyamānena vyatiriktena tadvat, tathā bhāsamānatvāt lāvaṇyopetāṅganāṅgavat / prasiddhaśabdasya sarvapratītatvamalaṅkakṛtatvaṃ cārthaḥ / yattaditi sarvanāmasamudāyaścamatkārasāratāprakaṭīkaraṇārthamavyapadeśyatvamanyonyasaṃvalanākṛtaṃ cāvyatirekabhramaṃ dṛṣṭāntadārṣṭāntikayordarśayati / etacca kimapītyādinā vyācaṣṭe / lāvaṇyaṃ hi nāmānayavasaṃsthānābhivyaṅgyamavayavavyatiriktaṃ dharmāntarameva / bālapriyā prasiddhamityādi dharmītyantena pakṣanirdeśaḥ / 'siddhaṃ dharmiṇamuddiśya sādhyadharme 'bhidhīyata' iti vacanānurodhena prasiddhaṃ dharmīti coktaṃ, na tvanayoḥ pakṣakoṭipraveśaḥ / pratīyamānena vyatiriktena tadvaditi sādhyanirdeśaḥ / svavyatiriktapratīyamānasambaddhamityarthaḥ / vācyasyaiva pratīyamānatvamabhyupagacchatāṃ mate svātmakapratīyamānavatvaṃ siddhamiti siddhasādhanavāraṇāya svavyatiriktatvaniveśaḥ / tathā bhāsamānatvāditi hetunirdeśaḥ / svavyatiriktapratīyamānavatvena pramīyamāṇatvādityarthaḥ / atra dṛṣṭāntaḥ--aṅganāṅgavaditi / atra svavyatiriktapratīyamānapadārthatvena lāvaṇyaṃ grāhyamiti pradarśayituṃ lāvaṇyopetetyuktam / aṅgvadityantaraṃ itīti śeṣaḥ / vṛttau 'alaṅkṛtebhyaḥ pratītebhyo vā' ityatra vāśabdaḥ samuccayārthaka iti pradarśayituṃ vyācaṣṭe--prasiddhaśabdasyetyādi / lāvaṇyasya bhūṣaṇaśobhāto vyatirekaṃ darśayitumalaṅkṛtatvarūpārthasyāpi kathanam / kārikāyāṃ 'yattadi'tyatra yacchabdaḥ pūrvoktapratīyamānavastuvācī / 'tadi' ti tacchabdastu prasiddhārthaka ityāśayena 'sahṛdayasuprasiddham' iti vṛttau vyākhyātam, ābhyāṃ gamyamānamarthaṃ vyācaṣṭe--yattadityādi / samudāya iti / yacchabdasahitastacchabda ityarthaḥ / camatkāraḥ sāraḥ prāṇo yatra tat / camatkārasāraṃ pratīyamānaṃ lāvaṇyaṃ ca tasya bhāvastattā tasyāḥ / prakaṭīkaraṇārthaṃ dyotanārtham / avyapadaśyatvaṃ vyapadeṣṭumaśakyatvam / rasadhvanyabhiprāyeṇa cedamuktam / anyonyeti / vācyavyaṅgyayoraṅgalāvaṇyayoścetyarthātsidhyati / 'avyatirekabhramaṃ ce'ti yojanā / dṛṣṭāntetyādi / yattadityasya dṛṣṭānte 'pi sambandho 'stīti bhāvaḥ / darśayati sa hyartho vācyasāmarthyākṣiptaṃ vastumātramalaṅkārāḥrasādayaścetyanekaprabhedaprabhinno darśayiṣyate / sarvoṣu ca teṣu prakāreṣu tasya vācyādanyatvam / locanam na cāvayavānāmeva nirdeṣatā vā bhūṣaṇayego vā lāvaṇyam, pṛthaṅnirvarṇyamānakāṇādidoṣaśūnyaśarīrāvayavayoginyāmapyalaṅkṛtāyāmapi lāvaṇyaśūnyeyamiti, atathābhūtāyāmapi kasyāñcillāvaṇyāmṛtacandrikeyamiti sahṛdayānāṃ vyavahārāt / nanu lāvaṇyaṃ tāvadvyatiriktaṃ prathitam / pratīyamānaṃ kiṃ tadityeva na jānīmaḥ, dūre tu vyatirekapratheti / tathā bhāsamānatvamasiddho heturityāśaṅkya sa hyartha ityādinā svarūpaṃ tasyābhidhatte / sarveṣu cetyādinā ca vyatirekaprathāṃ sādhāyiṣyati / tatra pratīyamānasya tāvaddvau bhedau--laukikaḥ, kāvyavyāpāraikagocaraśceti / laukiko yaḥ svaśabdavācyatāṃ kadācidadhiśete, sa ca vidhiniṣedhādyanekaprakāro vastuśabdenocyate / so 'pidvividhaḥ--yaḥ pūrvaṃ kvāpi vākyārthe 'laṅkārabhāvamupamādirūpatayānvabhūt, idānīṃ tvanalaṅkārarūpa bālapriyā sūcayati / kimapītyādinā vyācaṣṭa iti / vṛttau 'kimapī'tyādeḥ dārṣṭāntike 'pi sambandho bodhya iti bhāvaḥ / ddaṣṭāntasya sādhyavaikalyaśaṅkāṃ parihartumāha-lāvaṇyaṃ hītyādi / dharmāntaraṃ dharmaviśeṣaḥ / uktamupapādayati--na ceti / pṛthagiti / pṛthaṅnirvarṇyamānā dṛśyamānāḥ kāṇādidoṣaśūnyāśca ye śarīrākyavāstadyoginyāmapi / kāṇaśabdaḥ kāṇatvaparaḥ / atathābhūtāyāmiti / kāṇatvādidoṣasahitāyāmanalaṅkṛtāyāṃ cetyarthaḥ / candriketyāropeṇoktiḥ / vṛttau 'pṛthagi'tyādi / pṛthaṅnirvaṇyamānebhyo nikhilāvayavebhyo vyatirekītyarthaḥ / 'sa hyartha' ityādivṛttigranthamavatārayati-nanvityādi / taditi / bhavaducyamānamityarthaḥ / 'kimityeva na jānīma' ityevakārasūcitaṃ kaimutikanyāyaṃ spaṣṭīkaroti-dūra iti / tasyeti śeṣaḥ / vyatirekasya vācyādbhedasya, prathā prasiddhaḥ / dharmasiddheḥ dharmisidhyadhīnatvāt pratīyamānasyāsiddhau tatra vācyabhedasyāpyasiddhirityarthaḥ / itīti hetau / tathetyādi / tathābhāsamānatvarūpo hetuḥ hetvaprasiddhirūpadoṣaviśiṣṭa ityarthaḥ / 'vastumātra' mityādivṛtyuktamupapādayati-tatra pratīyamānasyetyādi / tatra pratīyamānasya astitve sati / tāvadādau / laukikaḥ lokaviditaḥ / kāvyeti / kāvyaṃ śabdārthamayaṃ tasya śabdasyārthasya ca yo vyāpāraḥ vyañjanārūpaḥ tadaikagocaraḥ nānyagocaraḥ / tataścālaukika iti bhāvaḥ / laukiko ya iti / sa iti śeṣaḥ / kadācit / vācyatvāvasthāyām / vastuśabdeneti / vastudhvaniśabdenetyarthaḥ / vastuśabdaṃ vyākhyāya 'vastumātra' miti mātraśabdavyākhyāsaukaryāyādāvalaṅkāradhvaniṃ vyākhyātumāha---so 'pītyādi / pūrva vācyatvāvasthāyām / idānīṃ vyaṅgyatvāvasthāyām / anyatra vācyārthe yo locanam evānyatra guṇībhāvābhāvāt, sa pūrvapratyabhijñānavalādalaṅkāradhvaniriti vyapadiśyate brāhmaṇaśramaṇanyāyena / tadrūpatābhāvena tūpalakṣitaṃ vastumātramucyate / mātragrahaṇena hi rūpāntaraṃ nirākṛtam / yastu svapne 'pi na svaśbdavācyo na laukikavyavahārapatitaḥ, kiṃ tu śabdasamarpyamāṇahṛdayasaṃvādasundaravibhāvānubhāvasamucitaprāgviniviṣṭaratyādivāsanānurāgasukumārasvasaṃvidānandacarvaṇāvyāpārarasanīyarūpo rasaḥ, sa kāvyavyāpāraikagocaro bālapriyā guṇībhāvaḥ tasyābhāvāt / nanvanalaṅkārasvarūpatve kathamalaṅkāra dhvaniriti vyavahāra ityata ahā--pūrveti / 'nyāyena vyapadiśyata' iti sambandhaḥ / śramaṇaḥ ārhatasamayapraviṣṭaḥ / tadrūpatābhāvena alaṅkārarūpatvābhāvena / mātragrahaṇeneti / 'vastumātram' iti vṛttisthamātraśabdenetyarthaḥ / rūpāntaraṃ alaṅkārarūpatvam / svapne 'pīti / svapne hyaghaṭamānamapi ghaṭate / na laukikavyavahārapatita iti / na putrajanmādiharṣatulyarūpa iti bhāvaḥ / śabdeti / śabdaiḥ guṇālaṅkārasundarakāvyaśabdaiḥ / samarpyamāṇāḥ samyaktayā rasābhivyañjanasamucitatayā arpyamāṇāḥ sahṛdayahṛdayamukurodare saṃkrāmitāḥ / anena vibhāvādervāstavasatvamaprayojakamiti darsitam / svaṣṭamidaṃ daśarūpakādau / ata eva śakuntalādīnāmiva mālatyādīnāmapi vibhāvatvādikamupapannam / na kevalaṃ kāvyaśabdasamarpamakṛtameva vibhāvatvādikaṃ, kintu sahṛdayahṛdayasaṃvādakṛtamapītyāha--hṛdayeti / śabdasamarpyamāṇāḥ hṛdayasaṃvādasundarāśca ye vibhāvānubhāvāḥ teṣāṃ samucitāḥ prākjanmanaḥ ārabhya "na hyetaccittavṛttiśūnyaḥ prāṇī bhavatī"tyuktadiśā ātmani viśeṣato niviṣṭāḥ yāḥ ratyadīnāṃ vāsanāḥ sūkṣmarūpāḥ, tāsāmanurāgeṇa udbodhadvārakeṇa rūṣaṇena / sukumārā rasacarvaṇayogyatāṃ gatā yā svasya carvayituḥ sahṛdayasya saṃvit samyagvettyanayeti saṃvinmanaḥ, tasyā ya ānandamayaḥ carvaṇārūpo vyāpāraḥ tena, rasanīyamāsvādanīyaṃ rūpaṃ yasya saḥ / yathoktaṃ muninā--"āsvādayanti manase"tyādi / yadvā--sukumāraḥ nityamanoharaḥ / svasaṃvit svānubhavasiddhaḥ, ānandamayaśca yaḥ carvaṇāvyāpāraḥ tenetyarthaḥ / rasadhvaniritītyanantaramucyata iti śeṣaḥ / tathā hyādyastāvatprabhedo vācyāddūraṃ vibhedavān / sa hi kadācidvācye vidhirūpe pratiṣedharūpaḥ / yathā-- bhama dhammia vīsattho so suṇao ajja mārio deṇa / golāṇaikacchakuḍaṅgavāsiṇā dariasīheṇa // locana.m rasadhvaniriti, sa ca dhvanireveti, sa eva mukhyatayātmeti / yadūce bhaṭṭanāyakena--'aṃśatvaṃ na rūpatā' iti, tadvastvalaṅkāradhvanyoreva yadi nāmopālambhaḥ, rasadhvanistu tenaivātmatayāṅgīkṛtaḥ, rasacarvaṇātmanastṛtīyasyāṃśasyābhidhābhāvanāṃśadvayottīrṇatvena nirṇayāt, vastvalaṅkāradhvanyo rasadhvaniparyantatvameveti vayameva vakṣyāmastatra tatretyāstāṃ tāvat / vācyasāmarthyākṣiptamiti bhedatrayavyāpakaṃ bālapriyā vastvādidhvanito viśeṣamāha---sa ceti / castvarthe / dhvanireva vyaṅghya eva, na vācya ityevakārārthaḥ / itīti hetau / sa eva rasadhvanireva / evakāreṇa vastvādidhvanervyavacchedaḥ / mukhyatayā ātmeti / vastvādidhvaneraupacārikamevātmatvaṃ, na mukhyamiti bhāvaḥ / itītyanantaramucyata iti śeṣaḥ / taditi / tadvacanamityarthaḥ / yadi nāmeti niścaye satyaniścayavacanam / upālaṃbhaḥ pratikṣepaḥ, ātmatvaniṣedha iti yāvat / bhavediti śeṣaḥ / tadvacanaṃ vastvalaṅkāradhvanyorevātmatvapratiṣedharūpaṃ syānna rasadhvanerityarthaḥ / kuta ityatrāha--raseti / kathamidamavagatamityatrāha--rasacarvaṇetyādi nirṇayādityantam / vastvalaṅkāradhvanyorātmatvapratiṣedho 'smadabhimata eveti tat siddhasādhanamityāha--vastviti / rasadhvaniparyantatvameveti / vācyayorvastvalaṅkārayoriva dhvanyamānayorapi tayoḥ vibhāvādirūpatvena kasyacidrasasya vyañjakatayā paryavasānādrasadhvaniviśrāntatvamevetyarthaḥ / viśrāntadhāmatvakṛtaṃ hi mukhyamātmatvaṃ, tacca rasadhvanereva / vastvalaṅkāradhvanyostu dhvanyamānatvakṛto vācyādutkarṣa ityamukhyamātmatvam / tadapekṣayā ca 'dhvaniḥ kāvyātme'ti sāmānyenoktiriti bhāvaḥ / 'vācyasāmarthyakṣiptam' iti klībaikavacanāntatvena nirdeśādvastumātramityasyaiva viśeṣaṇamiti bhramaḥ sthādatastannivṛttaye vyācaṣṭe---vāyyasāmarthyakṣiptamiti / bhedatrayeti / vācyasāmarthyākṣiptamityasya liṅgavacanayorvipariṇāmemanālaṅkārā locanam sāmānyalakṣaṇam / yadyapi hi dhvananaṃ śabdasyaiva vyāpāraḥ, tathāpyarthasāmarthyasya sahakāriṇaḥ sarvatrānapāyādvācyasāmarthyakṣiptatvam / śabdaśaktimūlānuraṇanavyaṅgye 'pyarthasāmarthyadeva pratīyamānāvagatiḥ, śabdasaktiḥ kevalamavāntarasahakāriṇīti vakṣyāmaḥ / dūraṃ vibhedavāniti / vidhiniṣedhau viruddhāviti na kasyacidapi vimatiḥ / etadarthaṃ prathamaṃ tāvevodāharati--- 'bhrama dhārmika visrabdhaḥ sa śunako 'dya māritastena / godāvarīnadīkūlalatāgahanavāsinā dṛptasaṃhena // bālapriy.ā rasādaya ityanayorapi yojanā kārtheti bhāvaḥ / 'vācyasāmarthyakṣipta' iti paṭhi tu artha ityasya viśeṣaṇam / sāmānyalakṣaṇamiti / vācyasāmarthyākṣiptatvaṃ vastudhvanyādibhedatrayānugato dharma ityarthaḥ / nanvabhidhādivyāpāravat dhvananavyāpārasya śabdāśrayatvādvastvādidhvaneruktalakṣaṇamasambhavīti śaṅkate--yadyapīti / samādhatte--tathāpītyādi / nanu śabdaśaktimūle dhvanau śabdaśaktireva sahakāriṇī netaretya āha--śabdetyādi / tarhi mā bhūcchabdaśaktirityatrāha--śabdaśaktiriti / avāntarasahakāriṇī arthasāmarthyopakāriṇī / vakṣyāma iti / śabdaśaktimūlaprabhedanirūpaṇa iti śeṣaḥ / vṛttau 'ādyaḥprabheda' iti / vidhiniṣedhādirūpavastumātrarūpo bheda ityarthaḥ / dūraṃ vibhedavāniti / atyarthaṃ bhinna ityarthaḥ / ātyantikaṃ bhedamupapādayati locane--vidhītyādi / vidhiniṣedhau ekasyāḥ kriyāyāḥ vidhirniṣedhaśca / viruddhāviti / virodho nāma yugapadekatra vṛttitvābhāvo, bhinnatvaṃ vā / itīti prakāre, ityatretyarthaḥ / viparītā matirvimatiḥ / etadarthe avimatyartham / vimatyabhāvāddhetoriti yāvat / yadvā--etadarthe ātyantikabhedapradarśanārtham / tāveva vācyavyaṅgyabhūtau vidhiniṣedhāveva / yathetyasya vyākhyānaṃ-udāharatīti / anyata uddhṛtya tatpratipādakavākyāni āharati prabandhamimaṃ prāpayatītyarthaḥ / chāyāṃ paṭhati--bhrametyādi / vastabdhamiti ca pāṭhaḥ / 'godānadīkacchanikuñjavāsine'ti chāyā / tatra godāpadasya godāvarīti, kacchādipadayoḥ kūlalatāgahaneti ca vivaraṇam locanam kasyāścitsaṅketasthānaṃ jīvitasarvasvāyamānaṃ dharmikasañcaraṇāntarāyadoṣāttadavalupyamānapallavakusumādivicchāyīkaraṇācca paritrātumiyamuktiḥ / tatra svataḥsiddhamapi bhramaṇaṃśvabhayenāpoditamiti pratiprasavātmako niṣedhābhāvarūpaḥ, na tu niyogaḥ praiṣādirūpo 'tra vidhiḥ; atisargaprāptakālayorhyayaṃ loṭ / tatra bhāvatadabhāvayorvirodhāddvayostāvanna yugapadvācyatā, bālapriyā vaktṛviśeṣānuktau vyaṅgyapratītyanudayamāśaṅkyāvatārikāmāha---kasyāścidityādi / paritrāṇe hetuḥ--jīvitasarvasvāyamānamiti / atipriyātvāditi bhāvaḥ / sañcaraṇena yo 'ntarāyaḥ cauryasuratasya khalpakālavicchedarūpo vighnaḥ tadrūpo dāṣastasmāt / doṣāntaramapyāha---tadaveti / tena dhārmikeṇa avalupyamānamapahliyamāṇaṃ pallavakusumādi, tena yadvicchāyīkaraṇaṃ niśśebhatāpādanaṃ, tasmāt / tatreti / tathā satītyarthaḥ / svata ityādi / atra bhramamarūpe vākyārthe 'vidhirniṣedhābhāvarūpaḥ na tu praiṣādirūpo niyoga' iti sambandhaḥ / nanu kimiti mukhya eva na syādityatrāha--pratiprasavātmaka iti / atra hetumāha--svata ityādi / śvabhayena kartrā / apoditaṃ pratiṣiddham / itīti hetau / yathoktaṃ 'prāpte tu pratiṣedhe hi pratiprasavayogitā' iti / niṣedhābhāvarūpo vidhirityatra hetutvena loḍarthamāha--atisargeti / ayamarthaḥ--svatassiddhaṃ bhramaṇaṃ śvabhītirniṣedhati sma / pratiṣiddhasya bhramaṇasya pratiṣedhakābhāvaḥ samprati kathyate / ato 'yaṃ pratiprasavaḥ / pratiṣedhanivartanaṃ hi saḥ / ato bhramaṇasyedānīṃ na kaścit pratibandha iti niṣedhābhāvo 'tra vidheḥ, natu niyogaḥ / na khalveṣā svairiṇī rājeva bhramaṇavidhiṃ karoti, śvabhayamiva bhramaṇaniṣedhaṃ vā / kiṃ tarhi? bhramaṇapratiṣedhakābhāvaṃ kathayati / tato bhramaṇaṃ vidhīyamānatākoṭiṃ niviśate / tasmādayaṃ loṭ kāmacārabhyanujñārūpātisarge, prāptakālārthaścāyaṃ loḍiti / atha bhramaṇaniṣedhasya vyaṅgyatvaṃ vyavasthāpayiṣyan vācyatvādikaṃ nirākaroti--tetretyādinā / tatra tathāvidhavacane / dvayoḥ bhrama, mā bhramīriti vidhiniṣedharūpayorarthayoḥ / yugapat ekadā / locanam na krameṇa, viramya vyāpārabhāvāt / 'viśeṣyaṃ nābhidhā gacchet' ityādinābhidhāvyāpārasya viramya vyapārāsaṃbhavābhidhānāt / nanu tātparyaśaktiraparyavasitā vivakṣayā dṛptadhārmikatadādipadārthānanvayarūpamukhyārthabādhabalena virodhanimittayā viparītalakṣaṇayā ca vākyārthībhūtaniṣedhapratītimabhihitānvayaddaśā karotīti śabdaśaktimūla eva so 'rthaḥ / evamanenoktamiti hi vyavahāraḥ, tanna bālapriyā na vācyatā na abhidheyatā / atra hetuḥ--bhāveti / ghaṭatadabhāvayoriva tayorvirodhādityarthaḥ / viruddhayostayoryugapadbuddhipathānārohitvāditi / yāvat / na krameṇeti / vācyatetyanuṣajyate / atra hetumāha--viramya vyāpārābhāvāditi / abhidhāyā viramya punaḥ sambhavābhāvādityarthaḥ / ekaśśabda ekamarthamabhidhayā bodhayitvā punastayā arthāntaraṃ na bodhayati yataḥ, tasmāditi yāvat / atra pramāṇamāha--viśeṣyamityādi / ādipadena 'kṣīṇaśaktirviśeṣaṇa' ityasya saṃgrahaḥ / abhidhā gavādipadābhidhā / viśeṣaṇo gotvādāvarthe / kṣīṇā viratā / śaktiḥ bodhajananasāmarthyaṃ yasyāḥ sā tathā satī / viśeṣyaṃ gavādivyaktirūpam / na gacchet na bodhayediti tadarthaḥ / ataśca vidhiniṣedhayoreka evābhidheya iti bhāvaḥ / yadyevaṃ tarhi niṣedhasyaivātra bodho bhavatviti śaṅkate---nanvityādi / yatra tātparyaṃ taddhi vākyārthaḥ / tātparyaviṣayaścātra bhramaṇaniṣedhaḥ / ataḥ sa eva vākyārthaḥ / tena tasya vivakṣayā vivakṣitatvāddhetoḥ / aparyavasitā bhramaṇavidhau paryavasānamanāpnuvatī / tātparyaśaktiḥ padaniṣṭhā vivakṣitārthapratītijananasāmarthyarūpatātparyātmikā śaktiḥ / vākyārthībhūtasya niṣedhasya pratītiṃ karoti / kena vyāpāreṇetyatrāha--lakṣaṇayeti / lakṣaṇānimittamāha--virodheti / virodharūpasambandhanimittayetyarthaḥ / 'vācyārthasya ca vākyārthe sambandhānupapattitaḥ' ityuktaṃ mukhyārthabādhaṃ darśayati--dṛptetyādi / bhrametyasya mukhyārthakatve dṛptatvādyabhidhānasya vaiyarthyāpattyā dṛptādipadārthaghaṭitavākyārthe bhramaṇavidhirūpamukhyārthasya yo 'nanvayaḥ anvayopapattyabhāvaḥ, tadrūpo yo mukhyārtabādhastasya balena sahakāreṇetyarthaḥ / abhihitānvayadṛśeti / abhihitānvayadarśanenetyarthaḥ / abhihitānvayavādimatānurodheneti yāvatat / phalitamāha--itītyādi / śabdaśaktirabhidhā tanmūlaḥ / tātparyaśaktilakṣaṇāsaktyorabhidhāśrayatvenāvasthānāditi bhāvaḥ / vakṣyate ca 'abhidhāpucchabhūtā lakṣaṇe'ti / so 'rtha iti / bhramaṇaniṣedha ityarthaḥ / atra pramāṇa locanam vācyātirikto 'nyo 'rtha iti / naitat; trayo hyatra vyāpārāḥ saṃvedyante--padārtheṣu sāmānyātmasvabhidhāvyāpāraḥ, samayāpekṣayārthāvagamanaśaktirhyabhidhā / samayaśca tāvatyeva, na viśeṣāṃśe, ānantyā dvyabhicārāccaikasya / tato viśeṣarūpe vākyārthe tātparyaśaktiḥ parasparānvite, 'sāmānyānyanyathāsiddherviśeṣaṃ gamayanti hi' iti nyāyāt / bālapriyā māha---evamityādi / uktamiti hi vyavahāra iti / na tu vyañjitamiti vyavahāra iti bhāvaḥ / upasaṃharati---tanneti / vācyātiriktaḥ abhidheyātiriktaḥ / viparītalakṣaṇayātra niṣedhapratītirna sambhavati, tasyā anavakāsādityāśayena matametatpratyācaṣṭe--naitadityādi / etanna etanmataṃ yuktaṃ netyārthaḥ / kuta ityatrāha--traya ityādi / atra lokavyavahāre / trayo vyāpārāḥ abhidhātātparyalakṣaṇāḥ / śabdasyeti / śeṣaḥ / saṃvedyantejñāyante / ādyasya vyāpārasya viṣayamāha--padārtheṣviti / sāmānyātmasu gotvādisāmānyarūpeṣu / abhidāvyāpāra iti / gavādipadānāmiti śeṣaḥ / svarūpamāha-samayetyādi / samayāpekṣayā saṅketagrahaṇasahakāreṇa / 'samayāpekṣe'ti ca pāṭhaḥ / samayaṃ saṅketagrahaṇamapekṣata iti tadartaḥ / arthāvagamanaśaktiḥ arthabodhanasāmarthyam / tāvatyeva sāmānyātmakapadārtha eva / evakāravyavacchedyamāha--netyādi / viśeṣāṃśe vyaktyātmani / kuta ityatrāha-ānantyāditi / viśeṣāṃśānāmanantatvādityarthaḥ / tathā ca sarvasmin viśeṣe samayaḥ kartuṃ na śakyaḥ / anantaśca syāditi bhāvaḥ / hetvantaramapyāha-vyabhicārāccaikasyeti / ekaikasya viśeṣāṃśasya mitho vyabhicārāccetyarthaḥ / gopadena yasya govyaktiviśeṣasya bodho jāyate, tasminnitaragovyaktigatasamayo nāstīti rītyā vyabhicāro bodhyaḥ / yadvā--samayaścetyatra samayaśabdasya saṅketagraha ityarthaḥ / sarvasmin viśeṣe saṅketagrahasya vyavahārāṅgatve doṣamāha--ānantyāditi / viśeṣāṇāmanantatvātsarvasmin viśeṣe saṅketagraho na sambhavatītyarthaḥ / tarhyekasminneva viśeṣe tadgraho vyavahārāṅgamastvityatrāha--vyabhicārāccaikasyeti / agṛhītasaṅketakasyāpi gavādivyaktiviśeṣasya gavādivyaktiviśeṣasya gavādipadena bodhodayāttatra saṅketagrahasya vyabhicārāccetyarthaḥ / atha dvitīyaṃ vyāpāraṃ saviṣayaṃ darśayati--tata ityādi / tataḥ uktāddhetoḥ / parasparānvite ākāṅkṣāvaśādguṇapradhānabhāvena mithassaṃbaddhe / viśeṣarūpe sāmānyātmakatatatpadārthākṣiptattahyaktirūpaviśeṣaghaṭite / vākyārthe viṣaye / tātparyaśāktiḥ sa vākyārthaḥ paraḥpradhānatayā pratipādyaḥ yeṣāṃ tāni tatparāṇi teṣāṃ bhāvastātparya tadrūpā śaktiḥ, padānāmiti śeṣaḥ / ākṣepaṃ bodhayannāha--sāmānyānītyādi / sāmānyāni padairabhihitāḥ sāmānyarūpā arthāḥ anyathā viśeṣāṇāmanavagamane / asiddheḥ kriyādyanvayāsiddheḥ / viśeṣaṃ svāśrayavyaktirūpaṃ gamayanti / svāvinābhāvādbodhayanti / 'sāmānyānanyathe'ti pāṭhe tu locanam tatra ca dvitīyakakṣyāyāṃ 'bhrame'ti vidhyatiriktaṃ na kiñcitpratīyate, anvayamātrasyaiva pratipannatvāt / na hi 'gaṅgāyāṃ ghoṣaḥ' 'siṃho baṭuḥ' ityatra yathānvaya eva bubhūṣan pratihanyate, yogyatāvirahāt; tathā tava bhramamaniṣeddhā sa śvā siṃhena hataḥ / tadidānīṃ bhramaṇaniṣedhakāramavaikalyādbhramaṇaṃ tavavocitamityanvayasya kācitkṣatiḥ / ata eva mukhyārthabādhā nātra śaṅkyeti na viparītalakṣaṇāyā avasaraḥ / bhavatu vāsau / tathāpi dvitīyasthānasaṃkrāntā tāvadasau na bhavati / tathā hi-mukhyārthabādhāyāṃ lakṣaṇāyāḥ praklṝptiḥ / bādhā ca virodhapratītireva / na cātra padārthānāṃ svātmani virodhaḥ / parasparaṃ virodha iti cet--so 'yaṃ tarhyanvaye virodhaḥ pratyeyaḥ / bālapriyā padānīti śeṣaḥ / sāmānyānāṃ svābhihitasāmānyarūpāṇāmarthānāmanyathāsiddheravinābhāvādityarthaḥ / evamupanibaddhapīṭhiko lakṣaṇāṃ nirākartumārabhate--tatra cetyādi / tatra tātparyaśaktiviṣayabhūtāyām / dvitīyakattyāyāṃ abhidhāvyāpāraviṣayāpekṣayā dvitīyasyāṃ kakṣyāyām / bhrametyādivācyo bhramaṇavidhereva pratīyate, nānyanniṣedharūpaṃ kiñcidityarthaḥ / anvayamātrasyeti / vākyārthamātrasyetyarthaḥ / evakāro mātraśabdārthasphuṭīkaraṇārthaḥ / etahyavacchedyaṃ vidhyatiriktamityādi pūrvoktaṃ bodhyam / pratipannatvāditi / jñātatvādityarthaḥ / uktamupapādayati---na hītyādi / 'ityanvayasya na hi kācit kṣati'riti sambandhaḥ / gaṅgāyāmitāyadi vaidharmyeṇodāharaṇam / anvaya iti vācyavarmiṇoranvaya ityarthaḥ / bubhūṣanneva bhavitumārabdhavāneva / pratihanyate vādhito bhavati / yogyatāvirahāditi / gaṅgādipadavācyadharmiṇaḥ srotoviśeṣādeḥ ghoṣādinā sahāghārādheyabhāvasambandhāderabhāvādityarthaḥ / kṣatiḥ bādhā / phalitamāha-ata evetyādi / ata eva anvayakṣaterabhāvādeva / atha lakṣaṇāprayojanaviṣaye dhvanivyāpāraṃ pradarśayiṣyannabhyupagamyāpi lakṣaṇāntasyāḥ pūrvapakṣyabhimatatātparyaśaktiviṣayakakṣyāniveśaṃ nirākurvannāha--bhavatu vetyādi / asau lakṣaṇā / dvitīyasthānasaṅkānteti / tātparyakakṣyāniviṣṭetyarthaḥ / tāvaditi sampratipattau, vākyālaṅkāre vā / etadevopapādayati-tathāhītyādinā / lakṣaṇāyāḥ praklṝptiriti / lakṣyārthopasthitikalpanetyarthaḥ / bādhā ceti / bādhāpadārthaścetyarthaḥ / 'sā ce'ti kvacit pāṭhaḥ / virodhapratītireveti / mukyārthabādhā nāma mukhyārthasya yo virodhastatpratītirevetyarthaḥ / ekakāreṇa nātra vivāda iti darśayati / uktī virodhaḥ padārthānāṃ svātmanyuta parasparamiti vikalpaṃ hṛdi nidhāyādyaṃ nirācaṣṭe-na cetyādi / castvarthaḥ / atra lakṣaṇasthale / 'atra virodhastu padārthānāṃ svātmani na'ti sambandhaḥ / svātmani svena saha / dvitīyamāśaṅkate-parasparamiti / padāryānāmityanuṣaṅgaḥ / samādhatte-to 'yamityādi locanam na cāpratipanne 'nvaye virodhapratītiḥ, pratipattiścānvayasya nābhidhāśaktyā, tasyāḥ padārthapratipattyupakṣīṇāyā viramyāvyāpārāt iti tātparyaśaktyaivānvayapratipattiḥ / nanvevaṃ 'aṅgulyagre karivaraśatam' kintu pramāṇāntareṇa so 'nvayaḥ pratyakṣādinā bādhitaḥ pratipanne 'pi śuktikāyāṃ rajatamiveti tadavagamakāriṇo vākyasyāprāmāṇyam / 'siṃhomāṇavakaḥ' ityatra dvitīyakakṣyāniviṣṭatātparyaśaktisamarpitānvayabādhakollāsānantaramabhidhātātparyaśaktidvayavyatirikta bālapriyā tarhi saḥ lakṣaṇamūlatvena prasiddhaḥ / ayaṃ bhavadbhirabhyupagato virodhaḥ / anveye padārthānāṃ parasparānvaye pratyeyaḥ jñātavyaḥ / na cetyādi / apratipanne ajñāte / 'virodhapratītirna ce'tyanvayaḥ / dharmiṇyapratīte dharmarūpasya virodhasya tatra pratītyayogāditi bhāvaḥ / tarhi pratipanne 'stvityatrāha--pratipattiścetyādi / avyāpārāditi / vyāpārāsbhavādityarthaḥ / mukhyārthabādhā nāma lakṣaṇāsthale 'siho māṇavaka' ityādau siṃhādipadamukhyārthasya māṇavakapadārthena sahākāṅkṣātātparyavaśādbhāsamānastādātmyādisaṃsargarūpo yo 'nvayastasmin varuddhatvasya pratītiḥ / viruddhatvaṃ ca tasminnanvaye siṃhādipratiyogikatvasya māṇavakādyanuyogikatvasya ca dvayorabhāvena tadrūpaṃ bādhitatvam / ata eva vaktṛvivakṣitatvābhāvastadityapi kecit / bhavati ca satyapi bādhaniścaye vākyajanyo bodha iti bhāvaḥ / prasaṅgādāśaṅkate-nanvevamityādi / evaṃ bādhitasyāpyanvayasya vākyātpratītyaṅgīkari / iṣṭāpatyā samādhatte-kinnetyādi / kiṃ na bhavati bhavatyeva / vaidharmyeṇa dṛṣṭāntamāha-daśetyādi / "daśadāḍimāni ṣaḍapūpā" ityādi mahābhāṣyodāhṛtavākyasamudāyasthala ivetyarthaḥ / tatra bhavatikriyādhyāhāreṇa pratyekaṃ daśadāḍimānītyādi tattadvākyādanvayabodhe satyapi sarvavākyārthānāṃ mithaḥ saṃsargāvagāhyekaviśiṣṭārthabodhātmakānvayapratītirākāṅkṣādikāraṇābhāvānna bhavati, prakṛte ca tatsatvādanvayapratītirbhavatyevetyarthaḥ / viśeṣamāha-kinviti / 'pratipanno 'pi so 'nvayaḥ śuktikāyāṃ rajatamiṃva pratyakṣādinā pramāṇāntareṇa bādhita' iti sambandhaḥ / itīti hetau / anvayasya bādhitatvādityarthaḥ / tatyajñānasya / nanu tarhi 'siṃho māṇavaka' ityāderapyaprāmāṇyaṃ syādityatrāha--siṃha ityādi / śaktyā samarpite bodite anvaye, bādharakasya virodhasya ullāsaḥ pratītiḥ tadanantaram / tadvādhakavidhurīti / tadvādhakasya anvayabādhakasya vidhurīkaraṇe locanam tāvattṛtīyaiva śaktistadbādhakavidhurīkaraṇanipuṇā lakṣaṇābhidhānā samullasati / nanvevaṃ 'siṃho vaṭuḥ' ityatrāpi kāvyarūpatā syāt; dhvananalakṣaṇasyātmano 'trāpi samanantaraṃ vakṣyamāṇatayā bhāvāt / nanu ghaṭe 'pi jīvavyavahāraḥ syāt; ātmano vibhutvena tatrāpi bhāvāt / śarīrasya khalu viśiṣṭādhiṣṭānayuktasya satyātmani jīvavyavahāraḥ, na yasya kasyaciditi cet-guṇālaṅkāraucityasundaraśabdārthaśarīrasya sati dhvananākhyātmani kāvyarūpatāvyavahāraḥ / na cātmano 'sāratā kāciditi ca samānam / na caivaṃ bhaktireva dhvaniḥ, bhaktirhi lakṣaṇāvyāpārastṛtīyakakṣyāniveśī / caturthyā tu kakṣyāyāṃ dhvananavyāpāraḥ / tathā hi-tritayasannidhau lakṣaṇā pravartata iti tāvadbhavanta eva vadanti / tatra mukhyārthabādhā tāvatpratyakṣādipramāmāntaramūlā / nimittaṃ ca yadabidhīyate sāmīpyādi tadapi pramāṇāntarāvagamyameva / bālapriyā bādhane nipuṇā samarthā / samullasati pravartate / tathā ca tatra lakṣyārthasya na bādhitatvamiti bhāvaḥ / lakṣaṇāṅgīkāre 'tiprasaṅgamāśaṅkate--nanvevamiti / 'ātmanaḥ atrāpi bhāvāt' satvāditi sambandhaḥ / pratibandyā uttarayati---nanu ghaṭe 'pīti / tatparihāramāha--śarīrasyeti / viśiṣṭeti / karacaraṇādyavayavairviśiṣṭaṃ yadadhiṣṭānaṃ saṃsthānaṃ tena yuktasya / tulyamuttaramasmākamityāha---guṇeti / guṇālaṅkārāṇāmaucityena rasaviṣayakeṇa sundarau śabdārthāveva śarīlaṃ tasya / na cetyādi / iti ca samānamiti / yathā'tmano nissāraghaṭādisambandhitve 'pi nāsāratā kācit, tatā dhvananākhyātmano laukikavākye sattve 'pi nāsāratā kāpītyartha / nanvevaṃ bhaktireva dhvaniḥsyādityāśaṅkya pariharati--na cevamityādi / evaṃ lakṣaṇāsthale dhvananasadbhāve sati / 'dhvanirna ce'tyānvayaḥ / atra hetumāha-bhaktirhiti / bhinnakakṣyāniviṣṭatvādubhayorviṣayabhedo yataḥ, tasmādityarthaḥ / tritayasannidhāviti / mukhyārthabādhāditraye satītyarthaḥ / bhavanta eva vadantīti / lakṣaṇādhvananayorabhedaṃ vadanto bhavanta evāhurityārthaḥ / 'bhavatāṃ matam' iti ca pāṭhaḥ / mukhyārthabādhādiṣu triṣvantyasya dhvanivyāpāramātragamyatvaṃ sādhayiṣyannādāvādyayoranyasiddhatvamāha--tatretyādinā / abhidhīyata iti / "abhidheyena sāmīpyādi" tyādivacanenocyata ityarthaḥ / evaṃ bādhānimittayoranyaviṣayatvamuktvā prayojanasyānanyaviṣayatvaṃ svarūpakathanenāha--yattvityādi / locanam yattvidaṃ ghoṣasyātipavitratvaśītalatvasevyatvādikaṃ prayojanamaśabdāntaravācyaṃ pramāṇāntarāpratipannam, vaṭorvā parākramātiśayaśālitvaṃ, tatra śabdasya na tāvanna vyāpāraḥ / tathāhi--tatsāmīpyattaddharmatvānumānamanaikāntikam, siṃhaśabdavācyatvaṃ ca vaṭorasiddham / atha yatra yatraivaṃśabdaprayogastatra tatra taddharmayoga ityanumānam, tasyāpi vyāptigrahaṇakāle maulikaṃ pramāmāntaraṃ vācyam, na cāsti / na ca smṛtiriyam, ananubhūte tadayogāt, bālapriyā 'yattu atipavitratvādikaṃ parākramātiśayaśālitvaṃ vā tatre'ti sambandhaḥ / ghoṣasyeti / idaṃ cātipavitratvādeḥ tīre pratyāyānadvārā ghoṣa'pi tatpratyāyanamasti tasyaiva paramatātparyaviṣayatvādityāśayenoktam / yadvā--ghoṣādhikaramasyeti tadarthaḥ / aśabdāntaravācyaṃ lākṣaṇikaśabdātiriktaśacabdābodhyam / pramāṇāntareti / śabtātiriktapramāṇetyarthaḥ / vaṭorveti / prayojanamityāditrayamanuṣajyate / nanu tarhi śabdenāpi na tatpratītirityalaṃ tahyāpārāntaragaveṣaṇayetyata āha--tatretyādi / tatra pūrvokte prayojane / śabdasya na tāvanna vyāpāra ityuktaṃ draḍhayati--tathāṃ hītyādinā / tatsāmīpyāditi / tīraṃ gaṅgatātipavitratvādidharmavat, gaṅgāsāmīpyāt / munijanādivadityanumānaṃmityarthaḥ / anaikāntikaṃ gaṅgātaṭādigataśiraḥ--kapālādau vyabhicāri / siṃheti / vaṭuḥ siṃhadharmavān siṃhaśabdavācyatvāt, sampratipannasiṃhavadityatra siṃhaśabdavācyatvarūpo hetuḥ svarūpāsiddha ityarathaḥ / anumānāntaramāśaṅkya nirācaṣṭe-athetyādi / evamiti / lakṣaṇayetyarthaḥ / ityanumānamiti / taṭaḥ gaṅgaśabdavācyavṛttidharmavān lakṣaṇayā gaṅgaśabdaprayogaviṣayatvāt; vaṭuḥ siṃhaśabdavācyavṛttidharmavāna, lakṣaṇayā siṃhaśabdaprayogaviṣayatvāt; yo lakṣaṇayā yatpadaprayogaviṣayaḥ, sa tatpadavācyavṛttidharmavān ityādiratra prayogo bodhyaḥ / yadvā-ityanumānamiti / evaṃ vyāptiviśiṣṭo heturityarthaḥ / tasyāpītyādi / tasmin yadvyāptigrahaṇaṃ tatkāle / maulikamiti / mūle anumānāṅgavyāptigrahaṇarūpe sādhanatayā bhavamityarthaḥ / prāmāmāntaraṃ pratyakṣādi / na cāstīti / pramāṇāntaramityanuṣajyate / sāmānyamukhavyāptyadhīnānamitisthale prakṛtasādhyahetvoḥ tatsajātīyayorvā pratyakṣādinā vyāptigrahaṇaṃ vācyam / tacca lakṣaṇāsthale vyabhicāraśaṅkyā utpattunnārhatītyarthaḥ / na ceti / iyaṃ pāvanatvādiprayojanajñānaṃ locanam niyamāpratipattervakturetadvivakṣitamityadhyavasāyābhāvaprasaṅgāccatyasti tāvadatra śabdasyaiva vyāpāraḥ / vyāpāraśca nābhidhātmā, samayābhāvāt / na tātparyātmā, tasyānvayapratītāveva parakṣayāt / na lakṣaṇātmā, uktādeva hetoḥ skhaladgatitvābhāvāt / tatrāpi hi skhaladgatitve punarmukyārthabādā nimittaṃ prayojanamityanavasthā syāt / ata eva yatkenacillakṣitalakṣaṇeti nāma kṛtaṃ tahyasanamātram / tasmādabhighātātparyalakṣaṇāvyatiriktaścaturtho 'sau bālapriyā 'smṛtirna ce'tyanvayaḥ / na ca smṛtipratipannametadityarthaḥ / atra hetumāha--ananubhūte tadayogāditi / nanu tatsmṛtiḥ kathañcitsampādyetyato hetvantaramāha---niyametyādi / niyāmakasya kasyacidanupalaṃbhādetadeva prayojanamatra vivakṣitamityaniścayaprasaṃgāccetyarthaḥ / vyañjanavyāpāropagame tu sahakāriviśeṣānniyamaḥ setsyatīti bhāvaḥ / nigamayati--itītyādi / itīti hetau / yata evaṃ nānyagamyaṃ prayojanaṃ tata ityarthaḥ / atreti / pāvanatvādau prayojana ityarthaḥ / atha vyañjanavyāpārasya pāriśeṣyātsiddhiṃ darśayitumāha-vyāpāraścetyādi / atretyasyānuṣaṅgaḥ / samayābhāvāt gaṅgādiśabdasya pāvanatvādau saṅketābhāvāt / anvayapratītāviti / prāthamikavācyārthānvayabodha ityarthaḥ / uktādevetyādi / pūrvokto heturmukhyārthabādhādiḥ, tasmādyat skhaladgatitvaṃ skalantī pratihanyamānā gatiravabodhanavyāpāro yasya śabdasya tasya bhāvastattvam / svārthādbhraṃśa iti yāvat / tasyābhāvādityarthaḥ / gaṅgādiśabdānāṃ hi mukhyārthabādhādivasāttīrādavavagamayitavye svārthātsrotoviśeṣāderyathā bhraṃśaḥ, tathā prayojane pāvanatvādāvavagamayitavye svārthāttīrāderbhraṃśo nāsti, yatastasmādityarthaḥ / yadvā--uktādeva hetoriti / nyimāpratipatterityādipūrvoktāddhetorityarthaḥ / hetvantaraṃ cāha-skhaladgatitvābhāvāditi / asyārthaḥ pūrvavadbodhyaḥ / abhyupagamyāpi doṣamāha--tatrāpītyādi / prayojanaṃ nimittīkṛtyāpi lakṣyārthāt skhaladgatitve 'ṅgīkriyamāṇe punaḥ punarapi lakṣaṇāmūlaparikalpanayālakṣaṇānavasthā syādityarthaḥ / vyāpāraśca nābhidhātmetyādyetadantagranthasya vivaraṇarūpaḥ-"nābhidhā, samayābhāvādi"tyādikāvyaprakāśagrantha iti draṣṭavyam / gaṅgādiśabdena tīrādau lakṣite punaḥ pāvanatvādiprayojanamapi lakṣyeta / ata eva tallakṣaṇāyāḥ lakṣitalakṣaṇeti nāmeti kecit / tanmataṃ nirākaroti-ata evetyādi / ata eva anavasthādidoṣādeva / nāma kṛtamiti / prayojanaviṣayavalyāpārasyeti śeṣaḥ / vyasanamātraṃ dhvaninirākaraṇanirbandhamātraṃ taddhetukamiti yāvat / vakṣyate ca "tenāyaṃ lakṣatalakṣaṇāyā na viṣayaḥ" iti / tasmādityādi / dhvananeti / dhvananādirūpāḥ locanam vyāpāro dhvananadyotanavyañjanapratyāyanāvagamanādisodaravyapadesanirūpito 'bhyupagantavyaḥ / yadvakṣyati-- 'mukhyāṃ vṛttiṃ parityajya guṇavṛttyārthadarśanam / yaduddisya phalaṃ tatra śabdo naiva skhaladgatiḥ // it.i // tena samayāpekṣā vācyāvagamanaśaktiribhidhāśaktiḥ / tadanyathānupapattisahāyārthāvabodhanaśaktistātparyaśaktiḥ / mukhyārthabādhādisahakāryapekṣārthapratibhāsanaśaktirlakṣaṇāśaktiḥ / tacchaktitrayopajanitārthāvagamamūlajātatatpratibhāsapavitritapratipattṛpratibhāsahāyārthadyotanaśaktirdhvananavyāpāraḥ; bālapriyā sodarāḥ paryāyāśca ye vyapadeśāḥ śabdāḥ taiḥ nirūpito niścita ityarthaḥ / dhvananādivyapadeśaḥ prasiddhaḥ / vyapadeśaśca vyapadeśyaṃ vinā na tiṣṭatīti tacchravaṇānyathānupapattinirūpaṇīyo 'yamiti yāvat / abhyupagantavyaḥ anicchadbharapīti śeṣaḥ / prayojanāṃśe na lakṣaṇetyatra mūlasammatimāha---yadvattyatīti / evaṃ prayojanaviṣayakaṃ dhvananavyāpāraṃ prasādhya tamevetaravyāpāratrayādbhedena spaṣṭayituṃ vyāpārāṇāṃ svarūpaṃ darśayati--tenetyādi / samayāpekṣeti / tadarthasaṅketagrahaṇasahakāreṇa tadarthabodhanasāmarthya padaniṣṭamabhidhā nāma śaktirityarthaḥ / sāmarthyaṃ nāma śaktyaparaparyāyaṃ padārthāntaramiti bodhyam / tadanyatheti / tasyā abhidhāyāḥ, anyathā ātmānaṃ vinā anupapattirasambhavaḥ prayojanābhāvādinā sahāyo yasyāḥ sā / kecittu tasya viśeṣarūpasyānvitārthasya anyathā tātparyābhāve yā anupapattiḥ, tatsahāyeti vyācakṣate / artheti / saṃsṛṣṭārthetyarthaḥ / mukhyeti / mukhyārthabādhāditrayaṃ yatsahakāri tadapekṣata iti tathā / tacchaktīti / tat pūrvoktaṃ yat śaktitrayamabhidhādikaṃ tena, upajanitaḥ yadarthānāṃ padārthavākyārthalakṣyārthānāmavagamaḥ bodhaḥ, tasmādeva mūlājjātā, tatpratibhāsena abhidheyādyarthānāṃ nirantarapratītyā pavitritasya saṃskāralakṣaṇātiśayavattayā locanam sa ca prāgvṛttaṃ vyāpāratrayaṃ nyakkurvanpradhānabhūtaḥ kāvyātmetyāśayena niṣedhapramukhatayā ca prayojanaviṣayo 'pi niṣedhaviṣaya ityuktam / abhyupagamamātreṇa caitaduktam; na tvatra lakṣaṇā, atyantatiraskārānyasaṃkramaṇayorabhāvāt / na hyarthaśaktamūle 'syā vyāpāraḥ / sahakāribhedācca śaktibhedaḥ spaṣṭa eva, yathā tasyaiva śabdasya vyāptismṛtyādisahakṛtasya vivakṣāvagatāvanumāpakatvavyāpāraḥ / akṣādisahakṛtasya vā viklpakatvavyāpāraḥ / bālapriyā sampāditasya pratipatturyā pratibhā tatsahāyā / arthadyotanaśaktiḥ prayojanādilakṣaṇasyārthasya vyañjane sāmarthyam / ityuktaṃ bhavatīti śeṣaḥ / astvevaṃbhūto 'sau; kathamasyaiva kāvyātmatvamityata āha--sa ceti / cakāro 'vadhāraṇe / 'sa ca kāvyātme'ti sambandhaḥ / atra hetuḥ--pradhānabhūta iti / tatra hetuḥ--prāgvṛttamityādi / abhidhāditrayamapekṣya svayaṃ pravṛtto 'pi tadupasarjanīkurvannityarthaḥ / vyaṅgyasya kāvyātmatvādvyañjanasyāpi tattvaṃ bodhyam / nanvetāvatā 'bhrama dhārmike'tyādau bhramaṇaniṣedho lakṣaṇāviṣayaḥ, tadanyaprayojanaviṣayakaśca vyañjanāvyāpāra ityāyātam / tathāca kathaṃ vṛttikṛtā 'pratiṣedharūpa' iti vadatā vyañjanāvyāpārasya niṣedhaviṣayakatvamuktamityata āha-ityāśayenetyādi / ityāśayena uktabhiprāyeṇa 'prayojanaviṣayo 'pi saḥ niṣedhapramukhatayā niṣedhaviṣaya ityuktam' iti sambandhaḥ / prayojanaṃ viṣayo yasya saḥ / prayojanaṃ cātra svairiṇyāḥ saṅketasthānaparitrāṇasvacchandaviharaṇādikam / niṣedhapramukhatayā niṣedhapratītidvārakatvena / ityuktamiti / kadācidāvācye vidhirūpe pratiṣedharūpa ityanena pradarsitamityarthaḥ / bhramaṇaniṣedho 'tra lakṣya eva / prayojanasyoktasya niṣedhapratītipūrvakapratītiviṣayatvānniṣedharūpatayā uktirityarthaḥ / vastuto 'tra lakṣaṇā na pravartata iti vṛttigranthānuguṇyenāha--abhyupagametyādi / abhyupagamamātreṇa prauḍhivādamātreṇa / idaṃ viparītalakṣaṇayā / niṣedhabodhanam / atra lakṣaṇāyā apravṛttau hetumāha--atyanteti / yatra vācyasyātyantatiraskāro 'nyasaṅkramaṇaṃ vā tatra hi lakṣaṇā / na cātra bhramaṇavidhirūpasya vācyasyobhayaṃ tasmādityarthaḥ / nanvatrārthaśaktimūlo dhvanirevāstu; tatrāpi kiṃ na lakṣaṇetyata āha--na hīti / arthaśaktimūla iti / hetugarbham / dhvanāviti śeṣaḥ / asyā vyāpāraḥ lakṣaṇāyāḥ pravṛttiḥ / kiñcārthaśaktimūladhvananavyāpārasya vaktṛboddhavyavaiśiṣṭyādikaṃ sahakāri, lakṣaṇāyāstu mukhyārthabādhādikamato 'pyanayorbheda ityaha-sahakārīti / uktamarthaṃ dṛṣṭāntena viśadayati-yathetyādi / tasyaiva arthabodhanāya prayuktasyaiva / śabdasya gāmānayetyādiśabdasya / smṛtyādītyādipadena pakṣadharmatājñānaparigrahaḥ / anumāpakatvavyāpāraḥ anumāpakatvaśaktiḥ / ayaṃ vaktā edvibakṣuḥ etacchabdaprayogāt ityādiḥ prayogo 'tra bodhyaḥ / uktaṃ caitattṛtīyodyote akṣādīti / akṣaṃ cakṣurādīndriyam / ādipadena tatsannikarṣādiparigrahaḥ / locanam evamabhihitānvayavādināmiyadanapahnavanīyam / yopyanvitābhidhānavādī 'yatparaḥ śabdaḥ sa śabdārthaḥ' iti hṛdaye grahūtvā śaravadabhidhāvyāpārameva dīrghadīrghamicchati, tasya yadi dīrgho vyāpārastadeko 'sāviti kutaḥ? bhinnaviṣayatvāt / athāneko 'sau? tadviṣayasahakāribhedādasajātīya eva yuktaḥ / sajātīye ca kārye viramyavyāpāraḥ śabdakarmabuddhyādīnāṃ padārthavidbhirniṣiddhaḥ / asajātīye cāsmannaya eva / bālapriyā vikalpakatvavyāpāraḥ savikalpakajñānajanakatvaśaktiḥ / śabdo hi śrotrādisahakāreṇa svapratyakṣaṃ janayati / atha ca jñāyamānaḥ saṃjñāśabdaḥ saṃjñini cakṣussannikarṣādikāle svaviśeṣaṇakaṃ saṃjñipratyakṣaṃ janayati iti mataviśeṣaḥ / iyaditi / abhidhāditrayotīrṇadhvanivyāpāro 'stītyetāvadityarthaḥ / anapahnavanīyamanirākaraṇīyaṃ, pratyutābhyupagantavyamiti bhāvaḥ / yo 'pītyādi / apiśabdastuśabdārthe / 'ya icchati tasye'ti sambandhaḥ / gāmānayetyādikasya tattadvākyasya tattadvākyārthe prathamaṃ saṅgatigrahaḥ, paścādāvāpodvāpābhyāmanvitasvārthe gavādipadānāṃ saṅgatigraha ityādiranvitābidhānavādimataprakriyānyato 'vadheyā / yatpara iti / yo 'rthaḥ paraḥ pradhānapratipādyaḥ tātparyaviṣayo yasya saḥ śabdārthaḥ śabdābhidheyaḥ / śaravt śaravyāpāratulyam / icchatīti / yathoktam-"so 'yamiṣorivadīrghadīrdho vyāpāra" iti / yathā dhanurdhareṇa preritaśśaro vegākhyenaikeneva vyāpārema parasya varmacchedanagātrabhedanādikā anekakriyāḥ karoti, tathā sukavinā prayuktaḥ śabdo 'bhidhākhyenaikenaiva vyāpāreṇa padārthavākyārthayolaṅkṣyatvena vyaṅgyatvenābhimatayośca pratītīrjanayatītyarthaḥ / itthaṃ tanmatamupanyasya tenāpi dhvananamaṅgīkārayituṃ sa dīrgho 'bhidhāvyāpāraḥ kimekaḥ prativiṣayamaneko veti vikalpyādyaṃ pratyācaṣṭe-tasyetyādi / abhimata iti śeṣaḥ / 'vyāpāro dīrghastasyābhimato yadī'ti sambandhaḥ / tat tarhi / asau eka iti kutaḥ? eko bhavituṃ nārhatītyarthaḥ / atra hetuḥ--bhinneti / bhinnāḥ viṣayāḥ vācyādyarthāḥ yasya tattvāt / viṣayabede sati tatsambandhivyāpārabhedo 'pyāvaśyaka iti bhāvaḥ / divitīyamanūdyāvadyati-athetyādi / atheti yadītyarthe / tat tarhi / viṣayeti / viṣayāḥ vācyalakṣyavyaṅgyatvenābhimatā arthāḥ / locanam atha yo 'sau caturthakakṣāniviṣṭo 'rthaḥ, sa eva jhaṭiti vākyenābhidhīyata ityevaṃvidhaṃ dīrghadīrghatvaṃ vivakṣitam, tarhi tatra saṅketākaraṇātkathaṃ sākṣātpratipattiḥ / nimitteṣu saṅketaḥ, naimittikastvasāvarthassaṃketānapekṣa eveti cet-paśyata śrotriyasyoktikauśalam / yo hyasau paryantakakṣābhāgyarthaḥ prathamaṃ pratītipathamavatīrṇaḥ, tasya paścāttanāḥ padārthāvagamāḥ bālapriyā sahakāriṇaḥ samayamukyārthabādhādivaktṛvaiśiṣṭyādayaḥ / teṣāṃ bhedāt / asajātīyaḥ bhinnajātīyaḥ / sajātīyatvedoṣapradarsanenoktameva sādhayati-sajātīya ityādi / aneko 'sāvityasya viparimāmenānuṣaṅgaḥ / aneke 'smin vyāpāre sajātīye aṅgīkriyamāṇe satītyarthaḥ / sa punarna pravartata iti śeṣaḥ / atra hetumāha--kārya ityāda / kārye kāryaṃ prati / padārthavidbhiḥ naiyāyikādibhiḥ / nanvasajātīyo 'stvityatrāha--asajātīya ityādi / aneke 'sminnasajātīye aṅgīkriyamāṇe ca satītyarthaḥ / asmannaya eveti / vyāpārabhedasiddhyā dhvananavyāpārasiddheriti bhāvaḥ / yadvāsajātīya ityāderayamarthaḥ--kiñca vyāpārasya yatkāryamanekārthajñānaṃ tatatatsajātīyamanyadveti vikalpaṃ manasi nidhāyāha--sajātīya ityādi / sajātīye kārye tatprati / vyāpāraḥ abhidhādiḥ / niṣiddha iti / ato vyāpārāntarasvīkāre cāsmannaya eveti bhāvaḥ / asajātīya iti / kārye ityanuṣajyate / asmannaya eveti / kāryasya vijātīyatve tatkāraṇabhūtavyāpāravaijātyasyāvaśyakatvāt dhvananavyāpārasiddhiriti bhāvaḥ / atha vyāpārasya dīrghatvaṃ nāma naikatvamekajātīyatvaṃ vā; kintu pratipipādayiṣitārthapratipādanajhāṭityaviśeṣa eva / ato vyaṅghyasyābhidhāviṣayatvamastyevetyāśaṅkate--athetyādi / atha yadi / 'vivakṣitamathe'ti sambandhaḥ / caturtheti / antyetyarthaḥ / sa eva so 'pi / samādhatte--tarhityādi / tatra antyakakṣyāniviṣṭārthe / sākṣāditi / abhidhayetyarthaḥ / kathamiti / bhavatīti śeṣaḥ / na bhavatītyarthaḥ / atha padārthavākyārthayornimittanaimittikabhāvābhyupagamānnimittabhūteṣu padārtheṣu saṅketagrahaṇāttanmātreṇaiva pṛthagantyavākyārthaviṣayakasaṅketānapekṣayā tadvākyārthapratītirabhidhāvyāpāreṇa bhavatītyāśaṅkāmudbhāvya vyudasyati--nimitteṣvityādi / nimitteṣu padārtheṣu / asāvarthaḥ antyavākyārthaḥ / paśyatetyādi parihāsavacanam / 'ityuktikauśalam' iti sambandhaḥ / paryantakakṣyāyāḥ bhāgī bhajanaśīlaḥ / paścāttanāḥ vākyārthapratītyuttarakālabhāvinaḥ / locanam nimittabhāvaṃ gacchantīti nūnaṃ mīmāṃsakasya prapautraṃ prati naimittikatvamabhimatam / athocyate--pūrvaṃ tatra saṅketagrahaṇasaṃskṛtasya tathā pratipattirbhavatītyamuyā vastusthitayā nimittatvaṃ padārtānām, tarhi tadanusaraṇopayogi na kiñcidapyuktaṃ syāt / na cāpi prakpadārtheṣu saṅketagrahaṇaṃ vṛttam, anvitānāmeva sarvadā prayogāt / āvāpodvāpābhyaṃ tathābhāva iti cet-saṅketaḥ padārthamātra evetyabhyupagame pāscātyaiva viśeṣapratītiḥ / athocyate--ddaṣṭeva jhaṭiti tātparyapratipattiḥ kimatra kurma iti / tadidaṃ vayamapi na nāṅgīkurmaḥ / yadvakṣyāmaḥ-- tadvatsacetasāṃ so 'rtho vākyārthavimukhātmanām / buddhau tattvāvabhāsinyāṃ jhaṭityevāvabhāsate // it.i // kiṃ tu sātisayānuśīlanābhyāsāttatra sambhāvyamānī'pi kramaḥ sajātīyatadvikalpaparamparānudayādabhyastaviṣayavyāptisamayasmṛtikramavanna saṃvedyata iti / bālapriyā padārthāvagamāḥ padārthapratītayaḥ / prapautraṃ pratītyādi / prapautraṃ nimittamapekṣayātmano naimittikatvamabhimataṃ syādityarthaḥ / atha padārtapratīteḥ paścāttanatve 'pi tadviṣayakasaṅketagrahaṇasya pūrvaṃ jātatvāttaddvārakaḥ padārthānāṃ nimittatvavyapadeso na virudhyate / upalabhyate hi gṛhūtasaṅketasya pratipattur'gaṅgāyāṃ dhoṣa' ityādiyākyaścavaṇānantarameva jhaṭiti śaityapāvanatvādirūpapāryantikārthapratītirityāśaṅkāmudbhāvya pariharati--athocyata ityādinā / tadanusaraṇeti / tasyāḥ pāryantikārthapratīteḥ anusaraṇe svamatena nirvahaṇe yadupayogi / yadvā-tadanusaraṇe padārtānāṃ pāryantikārthasyāsaṅketitasya kathamavagamo bhavediti bhāvaḥ / kiñca pūrvaṃ padārtheṣu saṅketagrahamapi na ghaṭata ityāha--na cāpīti / anvitānāmeva anvitārthabodhakānāmeva / vākyatvamāpannānāmeveti / yāvat / śaṅte-āvāpetyādi / tathābhāvaḥ pṛthak pṛthak padārtheṣu saṅketagrahaṇasya bhavanam / pariharati---saṅketa ityādi / viśeṣapratītiḥ pāścātyaiveti / vākyārthapratītiḥ paścāttanyeva bhavati, na pūrvakālabhavetyarthaḥ / tathā ca bhavatsiddhānto virudhyeteti bhāvaḥ / athetyādi / tātparyapratipattiḥ pāryantikārthapratītiḥ / kimatra kurma iti / padārtheṣu saṅketagrahaṇasya nimittatā bhavatu mā veti bhāvaḥ / yadyevaṃ tarhi siddhaṃ naḥ samīhitamityāha--tadityādi / viśeṣamāha-kintvityādi / tatreti / pāryantikārtharūpavyaṅgyārthatapratītāvityarthaḥ / sambhāvyamāno 'pi pramāṇena jñāyamāno 'pi / kramaḥ padārthapratīteḥ paurvāparyam / 'saṃvedyata' iti sambandhaḥ / atra hetumāha-sajātīyetyādi / sajātīyāḥ vākyārthapratītyaṅgatvena sajātīyāḥ ye tadvikalpāḥ padārthaviṣayakapratyayāḥ / teṣāṃ locanam nimittanaimittikabhāvaścāvaśyaśrayaṇīyaḥ, anyathā gauṇalākṣaṇikayormukhyādbhedaḥ 'śrutiliṅgādipramāṇaṣaṭkasya pāradaurbalyam' ityādiprakriyāvighātaḥ, nimittatāvaicitryeṇaivāsyāḥ samarthitatvāt / nimittatāvaicitrye cābhyupagate kimaparamasmāsvasūyayā / ye 'pyavibhaktaṃsphoṭaṃ vākyaṃ tadarthaṃ cāhuḥ, tairapyavidyāpadapatitaiḥ sarveyamanusaraṇīyā prakriyā / taduttīrṇatve tu sarvaṃ parameśvarādvayaṃ brahyotyasmacchāstrakāreṇa na na viditaṃ tatvālokagranthaṃ viracayatetyāstām / bālapriyā paramparāyā anudayādanullekhādityarthaḥ / kramo hi hetuhetumadbhāvenāvasthitayordharmaḥ, tasya jñāne tayorjñānamapekṣitamiti bhāvaḥ / anudaye hetumāha-sātiśayeti / sātiśayaṃ yadanuśīlanaṃ paryālocanaṃ tasyābhyāsāt paunaḥpunyādityarthaḥ / kramasya sattve 'pyapratipattau dṛṣṭāntamāha-abhyasteti / abhyastaḥ bhūyo bhūyaḥ paryālocito viṣayo yayoste / yadvā-abhyaste viṣaye dhūmādihetau gavādyarthe ca yo vyāptisamayayoḥ vahnyādisādhyavyāptigavādipadasaṅketayoḥ smṛtī, tayoranumitiśābdabodhayoryaḥ kramastadvadityarthaḥ / itītyādi / itīti hetau / ato hetorityarthaḥ / kramasya nimittanaimittikabhāvopajīvyatvattasya ca sādhitatvāditi yāvat / nimittanemittikabhāvāśrayaṇasyāvaśyakatvaṃ vipakṣe bādhakamukhenāha--anyathetyādi / 'anyathā ityādi prakriyāvighāta' iti sambandhaḥ / gauṇeti / gauṇalākṣaṇikārthapratītau hi mukhyārthabādhānimittaṃ, tataśca mukhyārthe maulikaṃ nimittamityāpatati / tadantareṇa bādhāyā mukhyāmukhyaniyamasya cāsiddherityarthaḥ / laukikīṃ prakriyāmuktvā vaidikīmāha-śrutītyādi / śrutyādipadārthāstadudāharaṇāni cāpodevīyādau kāvyapradīpādau ca grante prapañcitāni / nimittanemittikabhāvānāśrayaṇekathamuktaprakriyāvighāta ityata āha--nimittateti / nimittatāyāḥ vecitryaṇa bedena / asyāḥ prakriyāyāḥ / samarthitatvāditi / etannimittatāvaicitryañca abhidhāyā dīrghadīrghatvāṅgīkāre nopapadya iti bhāvaḥ / nanu tarhi nimittanaimittikabhāvo 'stu vicitro, yenāyaṃ prakriyāvighāto na syādityatrāha--nimittateti / nimittatāvaicitryāṅgīkāre vyāpārabhedasyāpyaṅgīkartavyatayā kimasmaduktāvamarṣa ityarthaḥ / ye 'pīti / sphoṭavādino vaiyākaraṇādaya ityartaḥ / sa avidyeti / avidyāpadaṃ vyavahāramārgaḥ / asmacchāstrakāreṇa ānandavardhanācāryeṇa / na na viditaṃ viditameva / atra hetuḥ--tattavālogranthaṃ viracayateti / locanam yattu bhaṭṭanāyakenoktam--iha dṛptasiṃhādipadaprayoge ca dhārmikapadaprayoge ca bhayānakarasāveśakṛtaiva niṣedāvagatiḥ tadīyabhīruvīratvaprakṛtiniyamāvagamamantareṇaikāntato niṣedhāvagatyabhāvāditi tanna kevalārthasāmarthyaniṣedhāvagaternimittamiti / tatrocyatekenoktametat 'vaktṛpratipattṛviśeṣāvagamaviraheṇa śabdagatadhvananavyāpāraviraheṇa ca niṣedhāvagatiḥ' iti / pratipattṛpiratibhāsahakāritvaṃ hyasmābhirdyetanasya prāṇatvenoktam / bhayānakarasāveśaśca na nivāryate, tasya bhayamātrotpattyabhyupagamāt / pratipattuśca rasāveśo rasābhivyakatyaiva / rasaśca vyaṅgya eva, tasya ca śabdavācyatvaṃ tenāpi nopagatamiti bālapriyā yatvityādi / uktiprakāramāha--ihetyādi / iha 'bhrame'tyādau / bhayānakarasāveśakṛtaiva niṣedhāvagatiriti sambandhaḥ / kuta ityata āha--dṛptetyādi / nimittarūpārthe saptamyau / śvamāraṇanimittabhramaṇavidhisiddhaṃ dhārmikabhīrutvaṃ vinā niṣedhārtho na sidhyatīti dhārmiketyādyuktam / tāvanmātreṇāpi gṛhabhramaṇavidhirevānugṛhīto bhavati, na prakṛtaniṣedha ityato dṛptasiṃhādītica / evakāro bhayānakarasāveśasya niṣedhāvagatijanane prādhānyaṃ darsayati / dhvananavyāpāreṇaivāstu niṣedhāvagatiḥ, kimityevaṃ kalpyata ityatrāha--tadīyetyadi / tadīyayoḥ dhārmikasiṃhasambandhinoḥ / bhīrutvavīratvarūpayoḥ prakṛtyoḥ svabhāvayoḥ niyamasyāvinābhāvasyāvagamaṃ jñānam / antareṇa vinā / ekāntataḥ kāraṇāntarema tanniyamāt / dhvananavyāpāramātreṇeti yāvat / ya niṣedheti / bhramaṇaniṣedhetyarthaḥ / phalitamāha--itītyādi / iti taditi / ityuktāddhetorityarthaḥ / arthasāmarthyasyāpi sahakāritayā hetutvalānapāyaṃ kevalapadena darśayati / 'iti yattu uktam' iti sambandhaḥ / 'tanna kevale'tyādikaṃ śrutvā tadasahamāno dhvanivādyāhakenetyādi / 'ityetatkenoktam' iti sambandhaḥ. yadvā---etaditi vaktṛpratītyādisamāsaghaṭakam / etasya vākyasya sambandhinau etau vā yau vaktṛpratipattṛviśeṣau saṅketasthānaparirakṣaṇotsukakāminībhīrudhārmikau, tayoravagamasya viraheṇa abhāvena / viśeṣapadena vaktṛgatasvairiṇītvādikaṃ pratipattṛgatapratibhādikaṃ ca vivakṣitam / nanu tvayaivoktamityātrāha--pratipatrriti / taduktaṃ kañcidaṃśamanujānan viruddhamaṃśaṃ nirākaroti---bhayānaketyādi / na nivāryata iti / tasyāstitvamātraṃ na niṣedhāvagatiṃ prati hetutvamiti bhāvaḥ / kathaṃ boddhavye dhārmike bhayānakarasāveśa ityata āha--tasyetyādi / tasya bhayānakarasāveśasya / bhayamātrotpattyeti / prakṛtyāditvāttṛtīyā / tadrūpasya pasyetyarthaḥ / mātrapadena rastvaṃ vyudasyate / abhyupagamāt boddhavye svīkārāt / tathaika kiṃ sahṛdayasya netyāha--pratipatturityādi / pratipattuḥ sahṛdayasya tu raso 'bhivyajyate, notpadyate / tadabhivyaktyā tadāveśaśca bhavatītyarthaḥ / boddhavyasya bhayamiva,sahṛdayasya raso 'pyutpadyatāṃ kiṃ tadabhivyaktikalpanayetyata āha--rasaścetyādi / locanam vyaṅgyatvameva / pratipatturapi rasāveśo na niyataḥ, na hyasau niyamena bhīrudhārmisabrahmacārī sahṛdayaḥ / atha tadviśeṣo 'pi sahakārī kalpyate, tarhi vaktṛpratipattṛpratibhāprāṇito dhvananavyāpāraḥ kiṃ na sahyate / kiṃ ca vastudhvaniṃ dūṣayatā rasadhvanistadanugrāhakaḥ samarthyata iti suṣṭhutarāṃ dhvanidhvaṃso 'yam / yadāha--'krodho 'pi devasya vareṇa tulyaḥ' iti / atha rasasyaiveyatā prādhānyamuktam; tatko na sahate / atha vastumātradhvaneretadudāharaṇaṃ na yuktamityucyate tathāpi kāvyodāharaṇatvāddvāvapyatra dhvanī staḥ, ko doṣaḥ / yadi tu rasānuvedhena vinā na tuṣyati, tat bhayānakarasānuvedho nātra sahṛdayahṛyayadarpaṇamadhyāste; api tu uktanītyā sambhogābhilāṣavibhāvasaṅketasthānocitāviśiṣṭakākvādyanubhāvaśabalanoditaśṛṅgararasānuvedhaḥ / bālapriyā phalitamāha--itīti / yadyasti pratipattū rasābhivyaktiḥ, tarhi tayaivāstu niṣedāvagatirityatrāha--pratipatturapītyādi / pratitturapi sahṛdayasyāpi / niyataḥ avinābhūtaḥ / uktamupapādayati--na hītyādi / sabrahyacārī saddaśaḥ / kasyacidbhayānakarasāsvādasambhave 'pi vīrādiprakṛteḥ pratipattustadasambhavāt, bhayānakarasābhivyaktyā niṣeṣapratītirna bhavatīti bhāvaḥ / śaṅkate--atheti / tadviśeṣo 'pi pratipattṛviśeṣo 'pi / viśeṣo bhīrusvabhāvatvam / sahakārīti / bhayānakarasābhivyaktāviti śeṣaḥ / pariharati--tarhītyādi / uktanayenāpasiddhāntāpātādapi rasāveśakṛtā niṣedhāvagatiriti vaktuṃ na śakyamityupahāsamukhenāha--kiñcetyādi / dūṣayateti / bhayānakavibhāvādīnabhidadhatyā tadrasāveśaśaktisahakāriṇyā abhidhayā arthādabhihita evāyaṃ niṣedha ityabhiprāyeṇa dūṣayatetyarthaḥ / krodho 'pītyādi / tadihāyātamiti śeṣaḥ / krodho hi śāpena tulyaḥ / atra tu vareṇeti bhāvaḥ / śaṅkate--atheti / rasasya prādhānyameva darśitaṃ na tu vastudhvanerdūṣaṇamityarthaḥ / pariharati--taditi / tat tarhi / ko na sahata iti / vastudhvane rasadhvanyaṅgatvamiṣṭamiti bhāvaḥ / punarapi śaṅkate--atheti / pariharati-tathāpīti / dhvanī stāmiti / kāmacārābhyanujñāne loṭ / atra hetuḥ--kāvyeti / nanu kāmacārabhyanujñānaṃ na yuktaṃ, rasasyaiva sahṛdayāhlādakāritvādityata āha--yadi tvityādi / anuvedhaḥ āveśaḥ / tuṣyatīti / sahṛdaya iti śeṣaḥ / tuṣyate iti pāṭhe sahṛdayeneti śeṣaḥ / uktanītyeti / kasyāścit saṅketasthānaṃ jīvitasarvasvāyamānamiti pūrvoktarītyetyarthaḥ / sambhogeti / sambhogābhilāṣasya vibhāvaḥ uddīpanavibhāvabhūtaṃ yatsaṅketasthānaṃ tasya / tathā tasyaivābhilāṣasya ucitāḥ sambhogānuguṇyādviśiṣṭāśca ye kākvādayaḥ anubhāvāḥ, ādipadena tātkālikyo 'nyāśceṣṭā grāhyāḥ / teṣāñca śabalanātsaṃvalanādudito 'bhivyakto yaḥ śṛṅgārarasaḥ, tasyānuvedha locanam rasasyālaukikatvāttāvanmātrādeva cānavagamātprathamaṃ nirvivādasiddhaviviktavidhiniṣedhapradarśanābhiprāyeṇa caitadvastudhvanerudāharaṇaṃ dattam / yastu dhvanivyākyānodyatastātparyaśaktimeva vivakṣāsūcakatvameva vā dhvananamavocat, sa nāsmākaṃ hṛdayamāvarjayati / yadāhuḥ--'bhinnarucirhi lokaḥ' iti / tadetadagre yathāyathaṃ prataniṣyāma ityāstāṃ tāvat / bhrameti / atisṛṣṭo 'si prāptaste bhramaṇakālaḥ / dhārmiketi / kusumādyūpakaraṇārthaṃ yuktaṃ te bhramaṇam / visrabdha iti śaṅkāraṇavaikalyāt / sa iti punarasyānutthānam / teneti / yaḥ pūrvaṃ karṇopakarṇikayā tvayāpyākarṇito godāvarīkacchagahane prativasatīti / pūrvameva hi tadrakṣāyai tattayopaśrāvito 'sau; sa cādhunā tu bālapriyā ityarthaḥ / sahṛdayahṛdayadarpaṇamadhyāsta ityanuṣaṅgaḥ / vivecanadaśāyāmatra bhayānakavibhāvādayo na pratīyante, api tu śṛṅgarasambandhina eveti bhāvaḥ / nanu yadi śṛṅgāradhvaniratrāṅgī, tarhi kutastadudāharaṇatveneyaṃ gāthā noktā? vastudhvanyudāharamatayoktā cetyata āha--rasasyetyādi / tāvanmātrādeva udāharaṇamātrādeva / anavagamāt avagamāsambhavāt / vakṣyamāṇayuktibhireva rasasvarūpajñānasambhavāditi bhāvaḥ / tāvanmātrādevetyasya lokamātrādevetyartha iti kecit / nirvivādeti / nirvivādasiddhaṃ viviktaṃ viveko bhedo yayorvidhiniṣedhayoḥ / etaduktaṃ bhavati--rasadhvanirhi kāvyātmatvena pratipipādayiṣitaḥ / sa ca pramāṇena kenāpi na siddho loke, nādyāpi kāvyavyāpāraviṣayatayā ca / atastatpratipādanārthamārabhamāṇena tadupoddhātatayā prathamaṃ vastudhvanyādikamanyadeva vācyādbhinnatvena pradarśanīyaṃ, paścādavivādasiddhe dhvanisāmānye sākṣāllakṣaṇīyo rasadhvanirudāharaṇīya iti / yastvityādi / vivakṣāyāḥ vivakṣitārthasya / sūcakatvamanumāpakatvam / nāvarjayatīti / niryuktikatvāditi bhāvaḥ / nanvetaddvayātiriktaṃ nādyapi hṛdayapathamavataratītyatrāha--tadetaditi / yaduktamatisargaprāptakālayorhyayaṃ loḍiti, tadanurodhena vyācaṣṭe--bhrametyādi / sa ityanubhūtārthakamityāha--yasta iti / 'adye'ti padaṃ pūrvaṃ bidhiḥ pratikūlo 'bhūdidānīṃ tu bhavadbhāgyamahimnānukūlo jāta ityarthaṃ dyotayatītyaha--diṣṭyati / 'mārita' ityādervyaṅgyaṃ darśayati--mārita itītyādinā / 'tene'ti padamapyanubhūtārthakamityāha--yaḥ pūrvamiti / 'vasatītyākarṇita' iti sambandhaḥ / nanu svairiṇyā godāvarītīre siṃhasadbhāvassvayamāropitaḥ / tatkathamevamuktamityato vyākhyātā tadūpapādayati--pūrvamevetyādi / tadrajñāyai saṅketasthānarakṣaṇārtham / tattayopaśrāvito 'sāviti / tat siṃhanivāsavṛttam / asau dhārmikaḥ / saṅketasthānarakṣaṇārtamanyāpadeśena vavacidvācye pratiṣedharūpe vidhirūpo yathā-- attā ettha ṇimajjai etya ahaṃ diasaaṃ paloehi / mā pahia rattiandhaa sejjāe maha ṇimajjahisi // locana.m dṛptatvāttato gahanānnissaratīti prasiddhagodāvarītīraparisarānusaraṇamapi tāvatkathāśeṣībhūtaṃ kā kathā tallatāgahanapraveśaśaṅkayeti bhāvaḥ / attā iti / śvaśrūratra śete athavā nimajjati atrāhaṃ divasakaṃ pralokaya / mā pathika rātryandha śayyāyāmāvayoḥ śayiṣṭāḥ // maha iti nipāto 'nekārtavṛttiratrāvayorityarthe na tu mameti / evaṃ hi viśeṣavacanameva śaṅkākāri bhavediti pracchannābhyupagamo na syāt / kāñcitproṣitapatikāṃ taruṇīmavalokya pravṛddhamadanāṅkuraḥ saṃpannaḥ pāntho 'nena niṣedhadvāreṇa tayābhyupagata iti niṣedhābhāvo 'tra bālapriyā pūrvaṃ svairiṇyai vṛttānto 'yaṃ sakhyādidvārā dharmikasya karṇagocarīkṛta ityarthaḥ / nanvevaṃ kimiti svayamuktamityata āha--sa cādhunā tviti / saḥ siṃhaḥ / gahanānnissaratīti / itītyanantaraṃ tayāsāvupaśrāvyata iti śeṣaḥ / dharmikasya śaṅgā mā bhūditi 'gaude'tyādyanuvādapūrvakaṃsiṃhasya dṛptatvādiviśeṣo bodhyata iti bhāvaḥ / viśeṣabodhanasya phalamāha--prasiddhetyādi / iti bhāva iti / bodhyata iti śeṣaḥ / ete cārthāḥ bhramaṇaniṣedhavyañjane sahakāribhūtāḥ / evamuparyapi bodhyam / "ṇimajjai" ityasya chāyāṃ dvedhā darśayati---śeta ityādi / anekārthavṛttiriti / bagulaṭanānca ityarthaḥ / evaṃ hi pracchannābhyupagamo na syāditi sambandhaḥ / atra hetumāha--viśeṣeti / śaṅketi / śvaśrvādiśaṅketyarthaḥ / pracchanneti / pracchannatvābhāve 'bhyupagamasya na sahṛdayacamatkārakāriteti bhāvaḥ / kāñcidityādi / taruṇīmākāraiḥ proṣitapatikāṃ cālokyetyarthaḥ / 'sampanna' ityanenāsya sambandhaḥ / pravṛddheti / darśanakṣaṇe madanāṅkuro jātastadīyasaundaryādermuhuravalokanādinā sa pravṛddhaḥ / anena mā śayiṣṭā ityuktena / niṣedha eva dvāramupāyastena / tayā proṣitapatikayā / locanam vidhiḥ / na tu nimantraṇarūpo 'pravṛttapravartanāsvabhāvaḥ saubhāgyābhimānakhaṇḍanāprasaṅgāt / ata eva rātryandheti samucitasamayasaṃbhāvyamānavikārākulitatvaṃ dhvanitam / bhāvatadabhāvayośca sākṣādvirodhādvācyādvyasya sphuṭamevānyatvam / yattvāha bhaṭṭanāyakaḥ--'ahamityabhinayaviśeṣeṇātmadaśāvedanācchābdametadapī'ti / tatrāhamiti śabdasya tāvannāyaṃ sākṣādarthaḥ; kākvādisahāyasya ca tāvati dhvananameva vyāpāra iti dhvanerbhūṣaṇametat / atteti prayatnenānibhṛtasaṃbhogaparihāraḥ / atha yadyapi bhavānmadanaśarāsāradīryamāṇahṛdaya upekṣituṃ na yuktaḥ, tathāpi kiṃ karomi pāpo divasako 'yamanucitatvātkutsito 'yamityarthaḥ / prākṛte puṃnapuṃsakayoraniyamaḥ / na ca sarvathā tvāmupekṣe, yato 'traivāhaṃ tatpralokaya nānyato 'haṃ gacchami, tadanyonyavadanāvalokanavinodenodena bālapriyā abhyupagataḥ śayanābhyupagamaḥ kṛtaḥ / phalitamāha--itītyādi / vidhiriti / sa ca pānthagataniṣedhaśaṅkānivṛttyarthaḥ / na tvityatra hetumāha--saubhāgyeti / vidhernimantraṇarūpatve svānurāgaprakāśanāditi bhāvaḥ / vyākhyāte 'rthe pramāṇatvena padāntaramavatārayati--ata evetyādi / ata eva yato vidhirniṣedhābhāvarūpastata eva / samuciteti / samucite sambhogayogye samaye rātrau bhaviṣyatītyātmanā sambhāvyamāno yo 'rthaḥ tannimittakā ye vikarāḥ / yadvā-bhaviṣyantīti sambhāvyamānā ye vikārāḥ tairākulitatvamityarthaḥ / tadvvananenātmanaḥ saubhāgyābhimānaḥ khyāpita iti bhāvaḥ / bhāveti / vyaṅgyaśayanakriyāvidhilakṣaṇasya bhāvasya vācyatadabhāvasya cetyarthaḥ / ahamityādi / abhinayaviśeṣasahitenāhamiti padenetyarthaḥ / ātmadaśeti / svīyakāmāvasthetyarthaḥ / etadapi niṣedhadvārā abhyupagamanamapi / apiśabdo 'rthāntarasamuccaye / śābdaṃ śabdābhidheyam / prativakti---tatretyādi / ayamiti / ukta ityarthaḥ / kākvādīti / ādipadenābhinayo gṛhyate / tāvati uktārthe / vācyārthaṃ siddhavatkṛtyoktavyaṅgyaśeṣatayāvāntaravākyābhiprāyaṃ vivṛṇoti--prayatnenetyādi / vidheya iti śeṣaḥ / anurāgātirekeṇa sambhāvito ya āvayoranibhṛtaḥ sambhogaḥ tasya parihāraḥ / pūrvavyākhyātarātryandapadārthābhiprāyeṇāha---bhavāniti / upekṣituṃ na yukta ityanena svasyābhilāṣo 'pi pradarśitaḥ / anucitatvāditi / sambhogāyogyatvādityarthaḥ / 'diasaam' ityasya kathaṃ prathamāntatayā vyākhyānamityata āha---prakṛta iti / na copekṣe kvacidvācye vidhirūpe 'nubhayarūpo yathā--- vacca maha vvia ekkei hontu ṇīsāsaroiavvāiṃ / mā tujja vi tīa viṇā dakkhiṇṇahaassa jāantu // locanaṃ dinaṃ tāvadativāhayāva ityarthaḥ / pratipannamātrāyāṃ ca rātrāvandhībhūto madīyāyāṃ śayyāyāṃ māṃ śliṣaḥ, api tu nibhṛtanibhṛtamevāttābhidhānanikaṭakaṃṇṭakanidrānveṣaṇapūrvakamitīyadatra dhvanyate / vraja mamaivaikasyā bhavantu niḥśvāsaroditavyāni / mā tavāpi tayā vinā dākṣiṇyahatasya janiṣata // atra vrajeti vidhiḥ / na pramādādena vāyikāntarasaṃgamanaṃ tava, api tu gāḍhānurāgāt, yenānyāddaṅmukharāgaḥ gotraskhalanādi ca, kevalaṃ pūrvakṛtānupālanātmanā dākṣiṇyenaikarūpatvābhimānenaiva bālapriyā iti sambandhaḥ / pratipannamātrāyāmitir / iṣadarthe mātrāśabdaḥ / andhībhūto mā śilaṣa iti / andhībhūtatvena śleṣaṇaṃ niṣidhyate, na tu śleṣaṇamātram / atteti / atta ityabhidhānaṃ yasya saḥ / 'dattāvadhāne'ti pāṭhe svabhāvata eva sāvadhāna ityarthaḥ / kaṇṭaka śvaśrūrūpaḥ / svābhimatavirodhitvenāniṣṭakāritvātkaṇṭakatvenoktiḥ / pūrvakamiti / śayyaṃ prapnuhīti śeṣaḥ / iyaditi / uktamityarthaḥ / vidhiriti / vācya iti śeṣaḥ / vyaṅgyamāha---na pramādādityādi / tvamekarūpatābhimānena ahamekarūpa ityabhimānena / atra madviṣaye / 'sthita iti yat tat kevalaṃ dākṣiṇyenaive'ti sambandhaḥ / kevalaivakārābhyāmanurāgarūpahetorvyavacchedaḥ / ata evāha-pūrveti / pūrvakṛtena pūrvakarmaṇā addaṣṭena hetunā yadanupālanaṃ matpālanam / yadvā-pūrvakṛtaṃ yaddākṣiṇyaṃ tasyānupālanamavicchedena pālanaṃ tadātmanā dākṣiṇyena / phalitamāha--tadityādi / kvacidvācye pratiṣedharūpe 'nubhayarūpo yathā---- de ā pasia ṇivattasu muhasasijohlāviluttatamaṇivahe / ahisāriāṇaṃ vigdhaṃ karosi aṇaṇāṇaṃ vi haāse // locana.m tvamatra sthitaḥ, tatsarvathā śaṭho 'sīti gāḍhamanyurūpo 'yaṃ khaṇḍitanāyikābhiprāyo 'tra pratīyate / na cāsau vrajyābhāvarūpo niṣedhaḥ, nāpi vidhyantaramevānyaniṣedhābhāvaḥ / de iti nipātaḥ prārthanāyām / ā iti tāvacchabdārthe / tenāyamartaḥ-- prārthaye tāvatprasīda nivartasya mukhaśaśijyotsnāviluptatamonivahe / abhisārikāṇāṃ vidhnaṃ karoṣyanyāsāmapi hatāśe // atra vyavasitādgamanānnivartasveti pratīterniṣedho vācyaḥ / gṛhāgatā nāyikā gotraskhalitādyaparādhini bālapriyā sarvatheti / tatraivāsaktatvena, ubhayatrāpi vetyarthaḥ / anubhayarūpatvaṃ vivṛṇoti--na cetyādi / vrajyābhāvarūpa iti / vrajyā gamanam / anyaniṣedhā bhāva iti / vrajyāpekṣayā anyo niṣedhābhāva ityarthaḥ / tadātmakaṃ vidhyantaramiti sambandhaḥ / abhiprāyarūpavyaṅgyasya tadubhayarūpatvābhāvāditi bhāvaḥ // 'prārthaya' ityādau niṣedhavācakasya nañāderaprayogādasaṅgatimāśaṅkyāha---atretyādinā / nivartasvetyanena māgama ityarthasyoktatayā gamananiṣedho vācya iti bhāvaḥ / vyaṅgyabodhāṅgatayā vaktrādiviśeṣaṃ darśayati---gṛhāgatetyādi / 'anyāsāmapī'tyāpiśabdārthamāha--na kevalamityādi / locanam nāyake sata tataḥ pratigantuṃ pravṛttā, nāyakena cāṭūpakramapūrvakaṃ nivartyate / na kevalaṃ svātmano mama ca nirvṛtividhnaṃ karoṣi, yāvadanyāsāmapi; tatastava na kadācana sukhalavalābho 'pi bhaviṣyatītyata eva hatāśāsīti vallabhābhiprāyarupaścāṭuviśeṣo vyaṅgyaḥ / yadi vā sakhyopadiśyamānāpi tadavadhīraṇayā gacchantī sakhyocyate-na kevalamātmano vidhnaṃ karoṣi, lāghavādabahumānāspadamātmānaṃ kurvatī, ata eva hatāśā, yāvadvadanacandrikāprakāśitamārgatayānyāsāmapyabhisārikāṇāṃ vidhnaṃ karoṣīti sakhyabhiprāyarūpaścāduviśeṣo vyaṅgyaḥ / atra tu vyākhyānadvaye 'pi vyavasitātpratīpagamanātpriyatamagṛhagamanācca nivartasveti punarapi vācya eva viśrānterguṇībhūtavyaṅgyabhedasya preyorasavadalaṅkārasyodāharaṇamidaṃ syāt, na dhvaneḥ / tenāyamatra bhāvaḥ--kācidrabhasātpriyatamamabhisarantī tadgṛhābhimukhamāgacchatā tenaiva hṛdayavallabhenaivamupaślokyate 'pratyabhijñānacchalena, ata evātmapratyabhijñāpanārthameva narmavacanaṃ bālapriyā nirvṛtivighnamiti / vighnapadenātra nirvṛtividhno vivakṣita iti bhāvaḥ / phalitamāha--tata ityādi / tataḥ sarveṣāmapi sukhavighnakaraṇāt / ata eveti. sukhaleśasyāpyalābhādevetyartaḥ / hateti / hatā viṣayālābhādbhagnā āśā yasyāḥ sā / evaṃ vācyārthaṃ vyākhyāya vyaṅgyaṃ darśayati--itītyādi / itīti hetau / uktena vācyarthena hetunetyarthaḥ / vallabheti / tvatsaddaśī nānya kācidityevaṃrūpo yo vallabhābhiprāyaḥ, tadrūpa ityarthaḥ / prakārāntareṇa vyācaṣṭe---yadi vetyādi / 'na kevalamātmano vidhnaṃ karoṣi, yāvadanyāsāmapī'ti sambandhaḥ / ātmano vidhnaṃ karoṣītyasya vivaraṇam---lāghavādityādi / ata eva abahumānāspadatvakaraṇādeva / sakhyabhiprāya iti / sa ca pūrvavadvodhyaḥ / pratīpagamanāditi / svagṛhaṃ prati gamanādityarthaḥ / viśrānteriti / uktavyaṅgyasyeti śeṣaḥ / preyorasavaditi / preyaśca rasavaccānayossamāhāraḥ preyorasavattadātmakālaṅkārasyetyarthaḥ / bhāvasya parāṅgatve preyo 'laṅkāraḥ / rasasya tattve rasavadalaṅkāraḥ / sakhīvacanapakṣe sakhīgatāyā nāyikāviṣayakaraterbhāvarūpāyā vyaṅgyatvāttasyāścānubhāvarūpataduktārthadvārema 'nivartasve'ti vākyārthaṃ pratyaṅgatvātpreyo 'laṅkāratvam / nāyakoktipakṣe tūktarītyā rasavadalaṅkāratvamityarthaḥ / na dhvaneriti / tathā ca prakramavirodha iti bhāvaḥ / tenāyamiti / ayaṃ vakṣyamāṇaprakāraḥ / upaślokyata iti / mukhendukāntivarṇanādirūpopaślokanamātrābhiprāyakametadityarthaḥ / nanu gūḍhābhisaraṇe nāyikāyāḥ sākṣānnāyakenopaślokanamanucitamityatrāha--apratiyabijñānacchaleneti / apratyabhijñānaṃ kvacidvācyādvibhinnaviṣayatvena vyavasthāpito yathā-- kassa vaṇa hoi roso daṭṭhūṇa piāeṃ savvaṇaṃ aharam / locanam hatāśa iti / anyāsāñca vidhnaṃ karoṣi tava cepsitalābho bhaviṣyatīti kā pratyāśā / ata eva madīyaṃ vā gṛhamāgaccha, tvadīyaṃ vā gacchāvetyubhayatrāpi tātparyādanubhayarūpo vallabhābipārāyascāṭvātmā vyaṅgya ityateyeva vyavatiṣṭate / anye tu---'taṭasthānāṃ sahṛdayānāmabhisārikāṃ pratīyamuktiḥ' ityāhuḥ / tatra hatāśe ityāmantraṇādi yuktamayuktaṃ veti sahṛdayā eva pramāṇam / evaṃ vācyavyaṅgyayordhārmikapānthapriyatamābhisārikāviṣayaikye 'pi svarūpabhedādbheda iti pratipāditam / adhunā tu viṣayabhedādapi vyaṅgyasya vācyādbheda ityāha--kvacidvācyāditi / vyavasthāpiti iti / viṣayabhedo 'pi vicitrarūpo vyavatiṣṭamānaḥ sahṛdayairvyavasthāpayituṃ śakyata ityarthaḥ / kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ savraṇamadharam / sabhramarapajhāghrāṇaśīle vāritavāme sahasvedānīm // kasy.a veti / anīrṣyālorapi bhavati roṣo dṛṣṭvaiva; akṛtvāpi kutaścidevāpūrvatayā bālapriyā tadviṣayakapratyabhijñānābhāvaḥ, tasya chalena tadapratyabhijñānaṃ svasminnāropyetyarthaḥ / ata eva upaślokanarūpatvādeva / ātmeti / svasya bodhanāyetyarthaḥ / priyaḍajanenaiva narmavacanasya prayoktavyatvāditi bhāvaḥ / 'hatāśa iti narmavacanam' iti sambandhaḥ / tatpadasyoktārthānuguṇamarthamāha---anyāsāṃ cetyādi / anyāsāṃ ca tvadgṛhagamanotsukasya mama ceti cakārārthaḥ / vyaṅgyamāha--ata evetyādi / ata eva yata evaṃrūpo vācyārthaḥ, tata eva / 'madīyaṃ gṛhamāgaccha tvadīyaṃ vā gṛhaṅgacchāveti cāṭavātmā vallabhābhiprāyo vyaṅgya' iti sambandhaḥ / iyatyeveti / uktarūpavyaṅgyaḥ vyavatiṣṭata eva, na tu paścādvācyopaskārāya dhāvatītyarthaḥ / atra pakṣe 'nivartasve' tyasya tavādhvavasāyānnivartasveti vācyārthe bodhyaḥ / anye tviti / pakṣe 'smin taṭasthānāṃ nāyikāpremābāvātteṣāṃ vacanaṃ na pravartakaṃ , na vā nivartakamataḥ pūrvoktavyaṅgyasya vācyāṅgatvaṃ neti bodhyam / āmantraṇādītyādipadena abhisārikāvighnakaraṇavacanādergrahaṇam / nanu vṛttau 'vyavasthāpita' ityuktiḥ kathaṃ saṅgacchate vyavasthāpanasyāniṣpannatvādityato vyācaṣṭe--viṣayabhedo 'pītyādi / vicitrarūpaḥ nānāvidhaḥ / 'kasye' tyasya bhāvārthavivaramamanīrṣyālorapītyādi / 'kasya ve'ti vākāro 'vadhāraṇārthaṅko dṛṣṭvetyuttaraṃ thojya ityāśayena vyācaṣṭe---dṛṣṭvaivetyādi / evakārārthamāha--akṛtvāpīti / sabhamarapaumagghāiṇi vāriavāme sahasu ehṇim // anye caivaṃprakārā vācyādvibhedinaḥ pratīyamānabhedāḥ pratīyamānabhedāḥ sambhavanti / teṣāṃ diṅmātrametatpradarśitam / dvitīyo 'pi prabhedo vācyādvibhinnaḥ saprapañcamagre darśāyiṣyate / locanam priyāyāḥsavraṇamadharamavalokya / sabhramarapajhāghrāmaśīle śīlaṃ hi kathañcidapi vārayituṃ na śakyam / vārite vāraṇāyāṃ, vāme tadanaṅgīkārimi / sahasvedānīmupālambhaparamparāmityarthaḥ / atrāyaṃ bhāvaḥ---kācidavinītā kutaścitkhaṇḍitādharā niścitatatsavidhasaṃnidhāne tadbhartari tamanavalokamānayeva kayācidvidagdhasakhyā tadvācyatāparihārāyaivamucyate / sahasvedānīmiti vācyamavinayavatīviṣayam / bhartṛviṣayaṃ tu-aparādho nāstītyāvedyamānaṃ vyaṅgyam / sahasvetyapi ca tadviṣayaṃ vyaṅgyam / tasyāṃ ca priyatamena gāḍhamupārabyamānāyāṃ tahyalīkaśaṅkitaprātiveśakalokaviṣayaṃ saubhāgyātiśayakhyāpanaṃ priyāyā iti śabdabalāditi sapatnīviṣayaṃ vyaṅgyam / sapatnīmadhye iyatā khalīkṛtāsmīti bālapriyā vastutassavraṇatvābhāve 'pītyarthaḥ / tarhi kathaṃ tadavaloknamityata āha--kutaścidityādi / kenāpi kāraṇena pragaddaṣṭaviśeṣavattayā pramukhataḥ savraṇatayā vilokyetyarthaḥ / kṛtvāpīti pāṭhe kṛtaścillākṣārasādinā kenacideva kṛtvāpi svayaṃ kṛtvāpītyarthaḥ / kṛtvāpīti pāṭhe kutaścillākṣārasādinā kenacideva kṛtvāpi svayaṃ kṛtvāpītyarthaḥ / 'vāme' ityasya tadanaṅgīkāriṇīti vivaraṇam / atrāyaṃ bhāva iti / ukte vācyārthe sthite vakṣyamāṇo vyaṅgyārtha ityarthaḥ / kutaściditi / jārādinetyarthaḥ / tadvācyateti / bharturupālambhaviṣayatetyarthaḥ / tasyāḥ vācyateti vā / vācyatāparihāraprasaṅgaḥ ka ityata uktaṃ niściteti / sakhyā niścitetyarthaḥ / savidhaḥ purobhāgātiriktaḥ pradeśaḥ / vācyavyaṅgyayorviṣayabhedaṃ darśayati-sahasvetyādinā / ityāvedyamānamiti / niraparādhatvamityarthaḥ / sahasveti / adharavraṇāvalokanajanitakopabharaṃ sahasvetyarthaḥ / iyamevaṅkhaṇḍitādharā tadanyahetukatvaśaṅkayāmā kupyetyarthaḥ / tasyāṃ nāyikāyām / upālabyamānāyāmiti / priyātamāgamanasamaya iti śeṣaḥ / tahyalīkamiti / tasya bharturvyalīkamapriyamanayā kṛtamiti śaṅkito yaḥ prātiveśikalokastadviṣayamityarthaḥ / pratyāyanaṃ niraparādhatvabodhanam / tatsapatnyāmiti / viṣayabhedakathanaprakaraṇatvātsaptamī, tasyai ityarthaḥ / tadityādi / tatpade nāyikārthake / saubhāgyeti / nāyikāsaubhāgyetyarthaḥ / khyāpanamiti / vyaṅgyamiti śeṣaḥ / iti śabdabalāditi / śrutapriyāśabdāyāḥ priyatamakṛtopālambhapratītyanantaramiyameva matto 'dhikataraṃ subhageti pratītisambhavāditi bhāvaḥ / iyateti / avinayasphuṭoṭbhāvanenetyarthaḥ / khalīkṛtā laghuḥkṛtā / pratyuteti / sakhīmadhya ityanuṣajyate / bahumāna iti / avinayasyātyantapracchādanāditi bhāvaḥ / tṛtīyastu rasādilakṣaṇaḥ prabhedo vācyasāmarthyākṣiptaḥ locanam lāghavamātmani grahītuṃ na yuktaṃ; pratyutāyaṃ bahumānaḥ, sahasva śobhasvedānīmiti sakhīviṣayaṃ saubhāgyaprakhyāpanaṃ vyaṅgyam / adyeyaṃ tava pracchannānurāgiṇī hṛdayavallabhetthaṃ rakṣitā, punaḥ prakaṭaradanadaṃśanavidhirna vidheya iti taccauryakāmukaviṣayasambodhanaṃ vyaṅgyam / itthaṃ mayaitadapahnutamiti svavaidagdhyakhyāpanaṃ taṭasthavidagdhalokaviṣayaṃ vyaṅgyamiti / tadetaduktaṃ vyavasthāpitaśabdena / agra iti / dvitīyoddyote 'asaṃlakṣyakramavyaṅgyaḥ krameṇoddyotitaḥ paraḥ' iti vivakṣitānyaparavācyasya dvitīyaprabhedavarṇanāvasare / yathā hi vidhiniṣedhatadanubhayātmanā rūpeṇa saṃkalayya vastudhvaniḥ saṃkṣepeṇa suvacaḥ, tathā nālaṅkāradhvaniḥ, alaṅkārāṇāṃ bhūyastvāt / tata evoktam-saprapañcaṃ iti / tṛtīyastviti / tuśabdo vyatireke / vastvalaṅkārāvapi śabdābhidheyatvamadhyāsāte tāvat / rasabhāvatadābhāsatatpraśamāḥ punarna kadācidabhidhiyante, atha cāsvādyamānatāprāṇatayā bhānti / tatra dhvananavyāpārāddate nāstikalpanāntaram / skhaladgatitvābhāve mukhyārthabādhāderlakṣaṇānibandhanasyānāśaṅkanīyatvāt / aucityena pravṛttau cittavṛtterāsvādyatve sthāyinyā raso, vyabhicāriṇyā bhāvaḥ, anaucityena tadābhāsaḥ, rāvaṇasyeva sītāyāṃ rateḥ / yadyapi tatra hāsyarasarūpataiva, 'śṛṅgārāddhi bhaveddhāsyaḥ' iti vacanāt / tathāpi pāścātyeyaṃ sāmājikānāṃ bālapriyā sakhīti / nāyiketyarthaḥ / sambodhanamiti / upadeśa ityarthaḥ / na hyetatsarvaṃ svotprekṣāmātreṇoktamapi tu vidhidhamavasthāpito 'vyavasthāpita' iti vṛttigranthānurodhenetyāha---tadetadityādi / nanu vastudhvanivadalaṅkāradhvanerapyatraiva pradarśanīyatve kimityagre darśayiṣyata ityuktamityatastātparyamāha-yathā hītyādi / vyatirekameva darśayati---vastvityādi / 'śabdābhidheyatvamapī'ti yojanā / kiṃ rasādayo 'pi tathetyatrāha-rasabhāveti / bhāvādigrahaṇena vṛttisthādiśabdo vyākhyātaḥ / atha ceti / tathāpītyarthaḥ / tatreti / rasādibhāna ityarthaḥ / kalpanāntaraṃ vyāpārāntaram / nāstītyatra hetumāha---rakhaladiti / rasādīnāṃ svarūpamāha--aucityeneti / 'aucityena pravṛttāvi'ti rasabhāvayoḥ sambadhnāti / sthāthinyāścittavṛtterāsvādyatve rasaḥ, vyabhicāriṇyāścittavṛtterāsvadyatve bhāva iti yojanā / anaucityeneti / sthāyinyāścittavṛtteranaucityena pravṛttāvityarthaḥ / tadābhāsaḥ rasābhāsaḥ / rasābhāsānāṃ hāsyādbhedaṃ darśayiṣyan prādhānyācchṛṅgārābhāsaviṣayamāha--rāvaṇasyeti / hāsyaviṣaya evāyamityāśaṅkya parihariti--yadyapītyādi / tatra sītāviṣayakarāvaṇaratau / śṛṅgārāditi / śṛṅgārābhāsadvāreṇetyarthaḥ / pāścātyā tanmayībhavanakālottarakālabhavā / pūrvāparavivekadaśāyāṃ locanam sthitiḥ, tanmayībhavanadaśāyāṃ tu raterevāsvādyateti śṛṅgārataiva bhāti paurvāparyavivekāvadhāraṇena 'dūrākarṣaṇamohamantra iva me tannāmni yāte śutim' ityādau / tadasau śṛṅgārābhāsa eva / tadaṅgaṃ bhāvābhāsaścittavṛtteḥ praśama eva prakāntayā hṛdayamāhlādayati yato viśeṣeṇa, tata eva tatsaṅgṛhīto 'pi pṛthaggaṇito 'sau / yathā-- ekasmin śayane parāṅmukhatayā vītottaraṃ tāmyato- ranyonyasya hṛdi sthite 'pyanunaye saṃrakṣatorgauravam / daṃpatyoḥ śanakairapāṅgavalanāmiśrībhavaccakṣuṣor- bhagro mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagraham // ityatrerṣyāroṣātman.o mānasya praśamaḥ / na cāyaṃ rasādirarthaḥ 'putraste jātaḥ' ityato yathā harṣo jāyate tathā / nāpi lakṣaṇayā / api tu sahṛdayasya hṛdayasaṃvādabalādvibhāvānubhāvapratītau bālapriyā vibhāvābhāsajñānadvārā sthāyyābhāsaniścayenetyarthaḥ / iyaṃ sthitiḥ raterhāsyarūpatvādhyavasāyaḥ / kuta ityatrāha---tanmayītyādi / paurvāparyeti / vibhāvaratyādyoryat paurvāparya tadvivekasyāvadhīraṇenābhāvena / 'ityādau bhatī'tyanvayaḥ / śloko 'yaṃ dvitīyodyote vakṣyate / atrādau sahṛdayānāṃ sītāviṣayakarāvaṇaratestanmayībhāvenāsvādyateti śṛṅkāracarvaṇaiva, paścāttadrateranucitālambanakatvajñānena tadviṣayakahāsaudbodhāddhāsyacarvaṇā śṛṅgāracarvaṇā ca tadābhāsacarvaṇaivetyāśayenopasaṃharati---taditi / tadaṅgaṃ bhāvābhāsa iti / śṛṅgārādirasābhāsasyāṅgabhūto bhāvo bhāvābhāsa ityarthaḥ / bhāvaśabdenaiva bhāvapraśamasyāpi grahaṇasambhavāt kimiti pṛthak tadgrahaṇamityata āha-cittavṛtterityādi / prakrāntāyāḥ rasaṃ vyañjayitumārabdhāyāḥ / 'praśama eva yato viśeṣeṃṇāhlādayati / tato 'sau pṛthaggaṇita' ityanvayaḥ / tatsaṃgṛhīto 'pi bhāvaśabdena bodhito 'pi / asau bhāvapraśamaḥ / ekassinnati / ekasmin śayane sakhyā kathañcidekaśayanaṃ nītayoḥ / mānasyānuvṛtyā yā parāṅmukhatā tayā / vītamapagatamuttaraṃ śayanānantarakṛtyaṃ yatra, tattathā / tāmyatoḥ santapyatoḥ / anyonyasyeti / gauravabhaṅgabhayena hṛdi sthitamapyanunayamakurvatoḥ / apāṅgayorvalanādvivartanāt / mānakaliḥ praṇaṃyaroṣakalahaḥ / hāsena rabhasena vegena, yadvyāvṛttaṃ vyāvartanaṃ tena ca sahitaḥ kaṇṭhagraho yatra, tattathā / yojayati-ityatreti / rirṣyārūpo roṣastadātmanaḥ / krodheti ca pāṭhaḥ / praśama iti / pratīyata iti śeṣaḥ / 'vācyasāmarthyakṣiptaḥ prakāśata' ityanena darśitaṃ vibhāvādivyaṅgyatvaṃ rasādeḥ sādhayiṣyan ādau tasya tātparyaśaktigamyatvaṃ niṣedhati---na cetyādi tathetyantena / atra kāvyāditi śeṣaḥ / yathā 'putraste jāta' ityādivākyaṃ priyarūpārthapratipādanamukhena śroturharṣamutpādayati, prakāśate, na tu sākṣācchabdavyāpāraviṣaya iti vācyādvibhinna eva / tathā hi vācyatvaṃ tasya svaśabdaniveditatvena vā syāt vibhāvādipratipādanamukhena vā / pūrvasmin pakṣe svaśabdaniveditatvābhāve rasādīnāmapratītiprasaṅgaḥ / locanam tanmayībhāvenāsvādyamāna eva rasyamānataikaprāṇaḥ siddhasvabhāvasukhādivilakṣaṇaḥ parisphurati / tadāha-prakāśata iti / tena tatra śabdasya dhvananameva vyāpāro 'rthasahakṛtasyeti / vibhāvādyarthe 'pi na putrajanmaharṣanyāyena tāṃ cittavṛttiṃ janayatīti jananātirikto 'rthasyāpi vyāpāro dhvananamevocyate / svaśabdeti / śṛṅgārādinā śabdenābhidāvyāpāravaśādeva niveditatvena / vibhāvādīti / tātparyaśaktyetyarthaḥ / tatra svaśabdasyānvayavyatirekau rasyamānatāsāraṃ rasaṃ prati nirākurvandhvananasyaiva tāviti bālapriyā tathā kāvyaṃ vibhāvādyarthapratipādanadvārā tātparyaśaktyā rasacarvaṇāṃ na janayatītyarthaḥ / nāpīti / rasādirartha ityanuṣajyate / parisphuratītyapapakṛṣyate / āpatvityādi / hṛdayasya saṃvādaḥ sampratipattiḥ, sa eva balaṃ sahakāri tasmāt / pratītāvityanena sāmagrī darśitā / āsvādyamāna eva san / rasapadalabhyārthakathanaṃ---rasyamānateti / sukādivatsādhyatvaṃ vyāvartayati--siddhetyādi / ātmānatirekeṇa siddhasvabhāvaḥ / sukhādi tu tadatirekeṇa sādhyasvabhāvamiti sukhādivilakṣaṇaścetyarthaḥ / yadvā--sthāyyeva vibhāvādipratyayārabhyatvādrasa iti matamapākartumāha---siddheti / siddhasvabhāvā ye sukhādayo bhāvāḥ sukhapadena ratirvivakṣitā / tadvilakṣaṇa ityarthaḥ / tadāha tadetadāha / phalitamāha---tenetyādi / tena kārakatvalakṣakatvayorabhāvena / itīti / uktamiti śaiṣaḥ / athārthasyāpi dhvananameva vyāpāra iti janakatvaniṣedhapūrvakaṃ darśayati-vibhāvādyartho 'pītyādi / 'svaśabdanivedittvena ve'tyādinā yat kalpadvayamuktaṃ tadabhidhātātparyaśaktidvayābhiprāyakamiti darśayati--śṛṅgārādinetyādi / tatreti / ādyapakṣa ityarthaḥ / anvayeti / yatra yatra rasādipratītiḥ, tatra tatra neti vyatirekaḥ, tāvityarthaḥ / yadvā---svaśabdasatve rasādipratītistadabhāve rasādipratītyabhāva ityanvayavyatirekāvityarthaḥ / rasyamānatāsāramiti hetugarbham / na ca sarvatra teṣāṃ svaśabdhaniveditatvam / yatrāpyasti tat, tatrāpi viśiṣṭavibhāvādipratipādanamukhenaivaiṣāṃ pratītiḥ / svaśabdena sā kevalamanūdyate, na tu tatkṛtā / viṣayāntare tathā tasyā adarśanāt / na hi kevalaśṛṅgarādibdamātrabhāji locanam darśayati--na ca sarvatreti / yathā bhaṭṭendurājasya--- yadviśramya vilokiteṣu bahuśo niḥsthemanī locane yadgātrāṇi daridrati pratidinaṃ lūnābjinīnālavat / dūrvākāṇḍaviḍambakaśca nibiḍo yatpāṇḍimā gaṇḍayoḥ kṛṣṇe yūni sayauvanāsu vanitāsveṣaiva veṣasthitiḥ // ityatrānubhāvavibhāvabodhanottaramev.a tanmayībhavanayuktyā tadvibhāvānubhāvocitacittavṛttivāsanānurañjitasvasaṃvidānandacarvaṇāgocaro 'rtho rasātmā sphuratyevābhilāṣacintautsukyanidrādhṛtiglānyālasyaśramasmṛtivitarkādiśabdābhāve 'pi / evaṃ vyatirekābhāvaṃ pradarśyānvayābhāvaṃ darśayati-yatrāpīti / taditi svaśabdaniveditatvam / pratipādanamukheneti / śabdaprayuktayā vibhāvādipratipattyetyarthaḥ / sā kevalamiti / tathā hiyāte dvāravatīṃ tadā madhuripau taddattajhampānatāṃ bālapriyā vyabhicāraviṣayamudāharati---yaditi / viśramya madhye madhye viramya / nisthemanī sthairyarahite ativyākule / ādyapādena alasā nāma dṛṣṭiruktā / vrīḍautsukyai ca dyotyete / daridrati kṛśībhavanti śuṣyanti ca / lūnetyādyupamayā mlānacchāyatvādikaṃ dyotyate / niviḍaḥ ghanaḥvarṇāntarānupraveśarahitaḥ / pādatrayeṇānubhāvavyabhicārivargo darśitaḥ / yūni ārabdhayauvane / kṛṣṇa ityanena vibhāvaśca / vanitāsugopīṣu / eṣaiva uktālasavilokanādirūpaiva / veṣasthitiḥ veṣaracanā / taditi / tanmayībhavanasya yuktiryogastayā / taditi / teṣāṃ rasādīnāṃ ta eva vā ye vibhāvānubhāvāḥ,teṣāmucitā yāścittavṛttayaḥ sthāyivyabhicārirūpāstāsāṃ vāsanābhiranurañjitāyā rūṣitāyāssvasaṃvido yā ānandamayī carvaṇā tasyāḥ, gocaro viṣaya ityarthaḥ / 'rasātmā arthaḥ ityādiśabdābhāve 'pisphuratyeve'ti sambandhaḥ / abhilāṣaḥ abhilāṣavipralambhaḥ / atrābhilāṣo mahāvākyena cintādayastvavānravākyena vyajyanta iti bodhyam / anvayābhāvamiti / yadi lakṣye svaśabdena rasādipratītistarhyanvayaḥ syānna tu svaśabdenāto 'nvayābhāva iti bhāvaḥ / vṛttau 'yatrāpī' tyapiśabdastuśabdārthe / yāta iti / dvāravarti yāta ityanena pratyāgamanapratyāśāvirahaḥ sūcyate / madhuripāvityanena duṣṭanigrahavyagratādyotanena sa evopodbalitaḥ / tadā magadharāje madhurāmuparunddati sati / āliṅgane hetumāha--taddatteti / tena madhuripuṇā locanam kālindītaṭarūḍhavañjulalatāmāliṅgya sotkaṇṭhayā / tadgītaṃ gurubāṣpagadgadagalattārasvaraṃ rādhayā yenāntarjalacāribhirjalacarairapyutkamutkūjitam // ityatra vibhāvānubhāvāvamlānatayā pratīyete / utkaṇṭhā ca carvaṇāgocaraṃ pratipadyata eva / sotkaṇṭhāśabdaḥ kevalaṃ siddhaṃ sādhayati, utkamityanena tūktānubhāvānukarṣaṇaṃ katuṃ sotkaṇṭhāśabdaḥ prayukta ityanuvādo 'pi nānarthakaḥ, punaranubhāvapratipādane hi punaruktiratanmayībhāvo vā na tu tatkṛtetyatra hetumāha---viṣāyāntara iti / 'yadviśramya' bālapriyā dattā yā jhampā vegenordhvādideśādāsphālanapūrvakapatanakriyā viharaṇakālabhavā tayā / jhampāśabdaḥ pulliṅgo vā / ānatām dāne hi pratigrahīturānatirucitā / 'sampannate'ti pāṭhe tena dattā sampāditā sampannatā puṣpapallavādisamṛddhiryasyāstāmityarthaḥ / kālindītaṭarūḍheti vallabhaviharaṇasthānarūḍhatvena saubhāgyātiśayaṃ sūcayati, taddeśatyotkaṇṭhākāritvaṃ ca / tat tathāvidham / gātamiti bhāve ktaḥ / gurviti / guruṇā prabhūtena bāṣpeṇa ruddhakaṇṭhatayā gadgadaṃ yathā tathā galan prasaran tāra uccaistaśca svaro yatra tattathā / yena gītena / yadākarṇaneneti yāvat / antarjalacāribhiḥ sārasādimirapi, na kevalaṃ jalabahirbhāgasañcāribhirhasādibhiḥ / utkaṃ sotkaṇṭham / utkūjitaṃ uccaiḥkūjitaṃ tanmayībhavanayuktyā ruditamityarthaḥ / vibhāvānubhāvāviti / madhuripuviraho, viyukto madhuripurvā ālambanavibhāvaḥ, kālindītaṭādaya uddīpanavibhāvāḥ, latāliṅganādayo 'nubhāvāḥ / 'vibhānubhāvam' iti ca pāṭhaḥ / amlānatayā akleśena vācyatayaiveti yāvat / pratīyete ptīyata iti ca pāṭhaḥ / tataḥ kimata āha---utkaṇṭhā ceti / carvaṇāyā gocaraṃ viṣayatvaṃ pratipadyata eva, nātra svaśabdāpekṣāmūlakassaṃśayaḥ kārya ityarthaḥ / nanu sā svaśabdāveditaivetyata āha--sotkarāṭhāśabga iti / siddhaṃ sādhayatīti / jñātaṃ jñāpayatītyarthaḥ / ataścānuvādaka iti bhāvaḥ / kevalaśabdanātra vibhāvānubhāvau prati sahakāritvamapi neti darśayati / anuvādo 'pyayaṃ nānarthaka ityāha--utkamityādi / ayamarthaḥ---jalacāriṇāṃ kūjite 'pi gurubāṣpetyādyuktānubhāvānāṃ saṃyojana eva tanmayībhavanayukatyā tadutkaṇṭhāyāścarvaṇāgocaratvaṃ bhavati / utkamityanena ca tadanubhāvasāhityaṃ pratipipādayiṣitam / na ca kevalenotkaśabdena tatpratipādanaṃ bhavati, tasya tāvatyaparyāptatvāt / sati ca pūrvavākye sotkaṇṭhāśabde tatsaṃgṛhītānāmanubhāvānāṃ sotkaṇṭhāsamānārthakotkaśabdena pratipādanaṃ bhavatīti sotkaṇṭhāśabdassaprayojana ityarthaḥ / nanu punarapyanubhāvapradarśanamastvityata āhapunariti / na kevalaṃ punaruktireva, tathāvidhasyānubhavajātasya tanmayībhavanopayogitāpi na syādanaucityapratipattigrastasaubhāgyatvādityāha--atanmayīti / 'viṣayāntara' vibhāvādipratipādanarahite kāvye manāgapi rasavattvapratītirasti / yataśca svābhidhānamantareṇa kevalebhyo 'pi vibhāvādibhyo viśiṣṭebhyo rasādīnāṃ pratītiḥ / kevalācca svābhidhānādapratītiḥ / tasmādanvayavyatirekābhyāmabhidheyasāmarthyākṣiptatvameva rasādīnām / na svabhidheyatvaṃ kathañcit, locanam ityādau / na hi yadabhāve 'pi yadbhavati tatkṛtaṃ taditi bhāvaḥ / adarśanameva draḍhayatina hīti / kevalaśabdārtha sphuṭayati---vibhāvādīti / kāvya iti / tava mate kāvyarūpatayā prasajyamāna ityarthaḥ / manāgapīti / śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ / bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // ityatra. / evaṃ svaśabdena saha rasādervyatirekānvayābhāvamupapatyā pradarśya tathaivopasaṃharati-yataścetyādinā kathañcidityantena / abhidheyameva sāmarthyaṃ sahakāriśaktirūpaṃ vibhāvādikaṃ rasadhvanane śabdasya kartavye, abhidheyasya ca putrajanmaharṣabhinnayogakṣematayā jananavyatirikte divābhojanābhāvaviśiṣṭapīnatvānumitarātribhojanavilakṣaṇatayā cānumānavyatirikte dhvanane kartavye sāmarthyaṃ śaktiḥ viśiṣṭasamucito vācakasākalyamiti bālapriyā ityasya vivaraṇam yadviśramyetyādāviti / bhāvamāha-na hīti / 'tattatkṛtaṃ na hī'ti sambandhaḥ / nanu vibhāvādipratipādakatvābhāve kathaṃ kāvyatvaṃ, yena siddhavannirdeśa ityāśaṅkāṃ pariharan parābhimatasyaiva kāvyarūpatvaprasañjanābhiprāyeyamuktirityāha---tava mata ityādi / svaśabdakṛtā rasādipratītiḥ na vibhāvādikṛtetyasmin mate kāvyatvenānabhimatamapi kāvyamāpadyetetyarthaḥ / tathāvidhamevodāharaṇamāha--śṛṅgāreti / 'yataśce'tyādivṛttigranthasyānarthakyaśaṅkāmupasaṃhāratvoktyā śamayannāha--evamityādi / vṛttāvabhidheyasāmarthyākṣiptatvamupasaṃhṛtaṃ, tattu śabdārthobhayagatadhvananavyāpāragamyatvarūpamiti vyācaṣṭe---abhidheyamevetyādi / sāmarthyapadasya vivaraṇam--sahetyādi / sahakāri eva śāktiḥ śaknotyanayeti śaktistadrūpam / tatkimityatrāha--vibhāvādikamiti / dhvanana ityākṣepapadavyākhyānam / karmadhārayāśrayaṇena śabde yojayitvā ṣaṣṭītatpuruṣāśrayeṇārthe yojayati---abhidheyasya yetyādi / abhidheyasyetyasya dhvanana ityanena sambandhaḥ / bhinnayogakṣematayā bhinnasvabhāvatayā / putrajanma khalu harṣa janayati, na tathā vibhāvādyartho rasaṃ janayatīti tadvilakṣṇatvamarthagatadhvananasya / anumānapakṣamapi parākaroti--diveti / sāmarthyamaityasya vyākhyānam--śaktiriti / śaktimeva vivṛṇoti--viśiṣṭeti / guṇālaṅkārādiviśiṣṭena samucitena rasānuguṇena ca vācakena iti tṛtīyo 'pi prabhedo vācyādbhinna eveti sthitam / vācyena tvasya saheva pratītirityagre darśayiṣyate / kāvyasyātmā sa evārthas tathā cādikaveḥ purā / (dhvk_1.5a) kāvyasyātmā sa evārthastathā cādikaveḥ purā / locanam dvayorapi śabdārthayordhvananaṃ vyāpāraḥ / evaṃ dvau pakṣāvupakramyādyo dūṣitaḥ, dvitīyastu kathañciddūṣitaḥ kathañcidaṅgīkṛtaḥ, jananānumānavyāpārābhiprāyeṇa dūṣitaḥ; dhvananābhiprāyeṇāṅgīkṛtaḥ / yastvatrāpi tātparyaśaktimeva dhvananaṃ manyate, sa na vastutattvavedī / vibhāvānubhāvapratipādake hi vākye tātparyaśaktirbhede saṃsarge vā paryavasyet; na tu rasyamānatāsāre rase ityalaṃ bahunā / itiśabdo hetvarthe / 'ityapi hetostṛtīyo 'pi prakāro vācyādbhinna eve'ti sambandhaḥ / saheveti / ivaśabdena vidyamāno 'pi kramo na saṃlakṣyata iti taddarśayati--agra iti / dvitīyoddyote // 4 // evaṃ 'pratīyamānaṃ punaranyadeva' itīyatā dhvanisvarūpaṃ vyākhyātam / adhunā kāvyātmatvamitihāsavyājena ca darśayati---kāvyāsyātmeti / sa eveti pratīyamānamātre 'pi prakrānte tṛtīya eva rasadhvaniriti mantavyaṃ, itihāsabalāt prakrāntavṛttigranthārthabalācca / bālapriyā sākalyaṃ paripūrṇatvamityarthaḥ / itīti hetau / ādya iti / 'svaśabdaniveditatvena ve'ti pakṣa ityarthaḥ / dvitīya iti / 'vibhāvādipratipādanamukhena ve'ti pakṣa ityarthaḥ / rasādīnāmabhidheyasāmarthyākṣiptatvameveti vadato vṛttikṛtastātparyaśāktireva dhvananavyāpāro 'bhimataḥ, na tu tadvyatiriktaścaturthakakṣyāniveśī abhidheyānyathānupapattisahāyārthabodhanaśaktereva tātparyaśaktitvāditi kaścidāha, tanmatamanūdya dūṣayati--yastvityādi / bhede saṃsarge veti / gāmānayetyādau karmāntarebhyaḥ kriyāntarebhyaśca bhedo vākyārthaḥ, saṃsargastvārtha iti kecit / karmaviśeṣādeḥ kriyāviśeṣeṇa sambandharūpasaṃsargo vākyārthaḥ, bhedastvārtha ityapare // .4 // // .// nanu dhvanisvarūpe vācyādbhedena samarthite, lakṣaṇanuktvā tasyātmatvapratipādikāyāḥ kārikāyāḥ kā saṅgatirityato vṛttānuvādapurassaraṃ tāṃ darśayati--evamityādinā / vyākhyātamiti / dhvanisvarūpaṃ tasya kāvyātmatvañceti prakṛtayordvayorādyaṃ pratipāditamityarthaḥ / itihāsavyājeneti / vyājaśabdena dhvanerātmatvapratipādana eva tātparyaṃ, netihāsopakṣepa iti darśitam / prakṛtānuguṇyena vyācaṣṭe---sa evetyādi / sa evetītyasyānantaraṃ krauñca-dvandva-viyogotthaḥ śokaḥ ślokatvam āgataḥ // dhvk_1.5 //krauñcadvandvaviyogotthaḥ śokaḥ ślokatvamāgataḥ // 5 // locanam tena rasa eva vastuta ātmā, vastvalaṅkāradhvanī tu sarvathā rasaṃ pratiparyavasyete iti vācyādutkṛṣṭau tāvityabhiprāyeṇa 'dhvaniḥ kāvyasyātme'ti sāmānyenoktam / śoka iti / krauñcasya dvandvaviyogena sahacarīhananodbhūtena sāhacaryadhvaṃsanenotthito yaḥ śokaḥ sthāyibhāvo nirapekṣabhāvatvādvipralambhaśṛṅgārocitaratisthāyibhāvādanya eva, sa eva tathābhūtavibhāvatadutthākrandādyanubhāvacarvaṇayā hṛdayasaṃvādatanmayībhavanakramādāsvādyamānatāṃ bālapriyā tacchabdeneti, rasadhvanirityasyānantaraṃ parāmṛṣṭa iti ca śeṣaḥ / mantavyamiti / yuktyā niścetavyabhityarthaḥ / tāmāha--itihāsetyādi / itihāsavalāditi / kārikāśeṣabalādityarthaḥ / prakrānteti / 'tṛtīyastvi'tyādinā pūrvoktetyarthaḥ / 'pratīyamānasya ce'tyādi samanantaravṛttigranthasyāpyupalakṣaṇamidam / teneti / yasmādrasa dhvanireva sa eveti parāmarśanīyastasmādityarthaḥ / 'tena ityabhiprāyeṇa sāmānyenoktam' iti sambandhaḥ / itiśabdaparāmṛṣṭamabhiprāyamāha--rasa evetyādi / sarvatheti / aṅgitve 'ṅgatve cetyarthaḥ / itīti hetau / anyathā pratipattinirāsāya vivakṣitaṃ vyācaṣṭe---krauñcasyetyādi / dvandvaviyogakāṇamāha---sahacarītyādi / dvandvaviyogenetyasya vyākyānam---sāhacaryadhvaṃsaneneti / utthitaḥ utpannaḥ / krauñja iti śeṣaḥ / sāhacaryadhvaṃsotthatvena prāptaṃ śṛṅgārasthāyitvaṃ pratiṣedhati--nirapekṣetyādi / upekṣāyāḥ saṅgamapratyāśāyāḥ niṣkrānto nirapekṣo bhāvastatvāt / krauñcetyādikaṃ vyākhyāya śokasya ślokatāprāptiṃ vivṛṇoti---sa evetyādi / krauñce tātasya śokasya vāsanārūpeṇādikavau sthitasya śokasya cābhedabuddhikṛtamaikyaṃ vivakṣitvā sa evetyuktam / 'sa eveti ślokarūpatāṃ prāpta' iti sambandhaḥ / atra hetuḥ--karuṇarasarūpatāṃ pratipanna iti / tatra cāsvādyamānatāṃ pratipanna iti / ratyādicittavṛttirāsvādyamānā hi śṛṅgārādivyapadeśagocara iti bhāvaḥ / āsvādyamānatāprāptau hetuḥ---hṛdayetyādi / sahṛdayasyādau hṛdayasaṃvādaḥ, tatastanmayībhāvalābhastaduttaramāsvāda iti kramaḥ / atrāpi hetuḥ---tathābhūtetyādi / tathābhūto dhvastasāhacaryo vibhāvaḥ krauñcarūpaḥ / locanam pratipannaḥ karuṇarasarūpatāṃ laukikaśokavyatiriktāṃ svacittadgutisamāsvādyasārāṃ pratipanno rasaparipūrṇakumbhoccalanavaccittavṛttiniḥṣyandasvabhāvavāgvilāpādivacya samayānapekṣatve 'pi cittavṛttivyañjakatvāditi nayenākṛtakatayaivāveśavaśātsamucitaśabdacchandovṛttādiniyantritaślokarūpatāṃ prāptaḥ-- mā niṣāda pratiṣṭāṃ tvaṃmagamaḥ śāśvatīḥ samāḥ / yatkrauñcamithunādekamavadhīḥ kāmamohitam // it.i // na tu muneḥ śoka iti mantavyam / evaṃ hi sati tadduḥkhena so 'pi duḥkhita iti kṛtvā rasasyātmateti niravakāśaṃ bhavet / na ca duḥkhasantaptasyaiṣā daśeti / evaṃ carvaṇocitaśokasthāyibhāvātmakakaruṇarasamuccalanasvabhāvatvātsa bālapriyā ākrāndanādītyādipadenāvanitalapariluṇṭhanādirgrāhyaḥ / karuṇarasarūpatāprāpteḥ phalamāhalaukiketi / svarūpasāmagrībhedāditi bhāvaḥ / svasaṃvedanapramāṇasiddhatvamalaukikarasasya darśayitumāha---svetyādi / svasya carvayituścittasya yā dgutistanmayībhāvajanitā pulakādibhirlakṣyamāṇā tayā samāsvādyo manasānubhāvyaḥ sāraḥ prāṇo yasyāstām / kathamātmabhūtasya rasasya bahiḥślokatayā pariṇāma iti śaṅkāyāṃ dṛṣṭāntenottaramāha---rasetyādi / yathā jalaparipūrṇamaulisthakumbhoccalane tadgatajalaṃ bahiḥ prasravati, tathetyarthaḥ / mūrtatvāmūrtatvābhyāṃ vaiṣamyāśaṅkāyāṃ dṛṣṭāntāntaramāha--cittavṛttītyādi / yathā duḥkhādi cittavṛttipariṇāmarūpā vāṅmayā vilāpādayaḥ, ādipadena praśaṃsādayo grāhyāḥ, tathetyarthaḥ / cakāro vikalpe / nanu rasasya kāvyātmatvaṃ tadviṣayatvenaiva vaktavyam / na ca samayasavyapekṣapravṛttikasya śabdasya tadviṣayatvaṃ sambhavatītyāśaṅkāmanuvadan vyaṅgyatvena tadviṣayatvaṃ darśayati--samayānapekṣatve 'pītyādi / iti nayeneti / loke hi vilāpapraśaṃsādayo vacanaprakārāḥ śokabahumānarūpāṃ cittavṛttiṃ vyañjayantītyuktarītyetyarthaḥ / akṛtakatayaiveti / amumarthamanena prakāśayāmīti buddhipūrvakatvamantareṇaivetyarthaḥ / tarhi kathamityata āha--āveśavaśāditi / āveśaḥ ātmavyāptiḥ / samuciteti / samucitā eva śabdādayo rasādīn vyañjayantīti bhāvaḥ / ādikaveḥ ślokatvamāgata ityevaṃ vyākhyāyādikaveḥ śoka ityanvayabhramaṃ nirasyati---na tvityādi / muniśabdena duḥkhaprasaṅgaṃ nirasyati / tathānvaye doṣamāha--evamityādi / tadduḥkhena jñātena krauñjaṭuḥkhena / so 'pi ādikavirapi / iti kṛtvā ityarthāddhetoḥ / itīti / iti vacanamityarthaḥ / doṣāntaramapyāha--na ceti / eṣā daśeti / śāpavacanakartṛtvarūpā ślokaracanārūpā vā darśatyarthaḥ / upasaṃharati--evamityādi / evamuktaprakāreṇa carvaṇocitaḥ śokasthāyibhāva evātmā yasya tathā bhūto yaḥ karuṇarasastasya vividhavācyavācakaracanāprapañjacāruṇaḥ kāvyasya sa evārthaḥ sārabhūtaḥ / locanam eva kāvyasyātmā sārabhūtasvabhāvo 'paraśāvdavailakṣaṇyakārakaḥ etadevoktaṃ hṛdayadarpaṇe--'yāvatpūrṇo na caitena tāvannaiva vamatyamum' iti / agama iti cchāndasenāḍāgamena / sa evetyāvakāreṇedamāha--nānya ātmeti / tena yadāha bhaṭṭanāyakaḥ-- śabdaprādhānyamāśritya tatra śāstraṃ pṛthagviduḥ / arthatattvena yuktaṃ tu vadantyākhyānametayoḥ // dvayorguṇatv.e vyāpāraprādhānye kāvyadhīrbhavet // iti tadapāstam / vyāpāro hi yadi dhvananātmā rasanāsvabhāvastannāpūrvamuktam / athābhidhaiva vyāpārastathāpyasyāḥ pradhānyaṃ netyāveditaṃ prāk / ślokaṃ vyācaṣṭe-vividheti / vividhaṃ tattadabhivyañjanīyarasānuguṇyena vicitraṃ kṛtvā bālapriyā samuccalanaṃ bahiḥ prasaraṇaṃ svabhāvaḥ svarūpaṃ yasya 'mā niṣāde'tyādiślokasya tasya bhāvastatvaṃ tasmāt / sa eva karuṇarasa eva / kāvyasyātmeti / yato 'mā niṣāde'tyādikāvyaṃ karuṇarasasamuccalanasvarūpamataḥ kāvyasya rasa evātmeti bhāvaḥ / ātmetyasya vyākhyā sārabhūtasvabhāva iti / tadupapādakam---aparetyādi / kāvyasya rasasamuccalanasvabhāvatve bhaṭṭanāyakavacanaṃ saṃvādayati---yāvaditi / kaviriti śeṣaḥ / etena rasena / yāvanna pūrṇāḥ vibhāvāditanmayībhavanakrameṇa, tāvat amuṃ rasam / naiva vamati bahirbhāvamāpādya parāsvādanīyaṃ naiva karoti / rasena pūrṇa eva kaviḥ, kāvyarūpeṇa rasamudgiratīti rasavamanarūpasya kāvyasya rasarūpatvameveti bhāvaḥ / svena vilikhite 'mā niṣāde'tyādau 'agama' ityaḍāgamasya "namāṅyoga' iti niṣedhaśaṅkāyāmupapattimāha--agama ityādi / teneti / rasasyātmatvasamarthanenetyarthaḥ / 'tadapāstam' ityānenāsya sambandhaḥ / śabdeti / āśrityeti / pravṛttamiti śeṣaḥ / śāstraṃ vedādi / arthatatvena arthaprādhānyena / yuktamitihāsādi / 'yukte' iti ca pāṭhaḥ / etayordvayoḥ śabdārtayoḥ / kāvyadhīḥ kāvyavyavahāraḥ / tadvati prabandha iti śeṣaḥ / vyāpāra iti / vyāpāraprādhānya ityatra vyāpārapadārtha ityarthaḥ / atheti śaṅkāyām / vividhaṃ vācyavācakaracanāsu prapañjena cāru iti vigrahamabhipretya vyācaṣṭe---tattadityādi / taistairvācyādibhiribhivyañjanīyo yo rasaḥ, taṃ pratyānuguṇyena / vicitraṃ kṛtveti / tathā cādikarvarvālmīkeḥ nihatasahacarīvirahakātarakrauñcākrandajanitaḥ śoka eva ślokatayā pariṇataḥ / locanam vācye vācake racanāyāṃ ca prapañcena yaccāru śabdārthālaṅkāraguṇayuktamityarthaḥ / tena sarvatrāpi dhvananasadbhāve 'pi na tathā vyavahāraḥ / ātmasadbhāve 'pi kvacideva jīvavyavahāra ityuktaṃ prageva / tenaitanniravakāśam; yaduktaṃ hṛdayadarpaṇe---'sarvatra tarhi kāvyavyavahāraḥ syāt' iti / nihatasahacarīti vibhāva uktaḥ / ākranditaśabdanānubhāvaḥ / bālapriyā vācyādīti śeṣaḥ / kṛtvetyasya prapañcenetyanena, vācya ityāditrayasya cārvityanena ca sambandhaḥ / prapañcena prapañcanena / cāru sundaram / anena vivakṣitamāha---śabdetyādi / teneti / vividhetyādyuktasya kāvyatvenetyarthaḥ / sarvatrāpi siṃho devadatta ityādāvapi / tathāvyavahāraḥ kāvyavyavahāraḥ / 'iti yaduktametanniravakāśam' iti sambandhaḥ / vibhāva iti / dhvastasāhacaryaḥ krauñca ālambanavibhāvaḥ, nihananamuddīpanavibhāvaḥ / nanu nihatetyādiyathāśrutagranthena tadākrandajanito muneśśoka ityartha iva pagratīyate / tatkathaṃ śoko hi karuṇasthāyibhāvaḥ / pratīyamānasya cānyabhedadarśane 'pi locanam janita iti / carvaṇāgocaratveneti śeṣaḥ / nanu śokacarvaṇāto yadi śloka udbhūtastatpratīyamānaṃ vastu kāvyasyātmeti kuta ityāśaṅkyāha---śoko hīti / karuṇasya taccarvaṇāgocarātmanaḥ sthāyibhāvaḥ / śoke hi sthāyibhāve ye vibhāvānubhāvāstatsamucitā cittavṛttiścarvyamāṇātmā rasa ityaucityātsthāyino rasatāpattirityucyate / prāksvasaṃviditaṃ paratrānumitaṃ ca cittavṛttijātaṃ bālapriyā pūrvaṃ tanniṣedha ityato vyācaṣṭe---carvaṇetyādi / tadākrandena janitaścarvaṇāgocarīkṛta ityarthaḥ / śoka ityasya vāsanārūpeṇa sthito muneḥ śoka ityarthaśceti bhāvaḥ / nanu 'śoko hī'tyādigranthena śokasya karuṇarasasthāyitvānuvādo 'tra nirarthaka ityatastadgranthamavatārayati---nanvityādi / taditi / tarhityarthaḥ / pratīyamānaṃ vastviti / rasa ityarthaḥ / prakṛtāvismaraṇārthamevamuktam / samādhānasiddhyanuguṇaṃ vyācaṣṭe---karuṇasyetyādi / taccarvaṇeti / śokacarvaṇetyarthaḥ / 'śokaḥ śloktvamāgataḥ' iti śokacarvaṇātaḥ ślokotpattivacanenaiva rasasyātmavaṃ prakāśitameva śokacarvaṇāgocarātmatvātkaruṇarasasyeti bhāvaḥ / nanu kathamanyacarvaṇāyā anyo viṣayaḥ syādityata upapādayatiśoke hītyādi / śoke sthāyibhāve krauñcādivarṇyamānagate śokādau sthāyibhāve / nimitte saptamī / ye vibhāvānubhāvā / iti / śokādernimittabhūtā ye vibhāvāḥ kāryabhūtā ye anubhavāścetyarthaḥ / tatsamucitā carvyamāmānāṃ teṣāṃ vibhāvānubhāvānāṃ samucitā / varṇyamānatattadgatasthāyisajātīyeti yāvat / cittavṛttiḥ carvayitari vāsanārūpeṇa sthitā śokādicittavṛttiḥ / carvyamāṇātmā rasyamānātmā / rasaḥ rasapadārthaḥ / aucityāditi / upayogitvanibandhanādupacārādityarthaḥ, na mukhyatveneti bhāvaḥ / rasatāpattiḥ rasatvaprāptiḥ / ucyate "sthāyibhāvo rasa" ityādinā ucyate / upayogitvaṃ darśayati-prāgityādi / sahṛdayeneti śeṣaḥ / svasaṃviditaṃ svasminnanubhūtam / paratra krauñcādau / anumitamākrandanādinetyarthāt / cittavṛttīti / sthāyītyarthaḥ / saṃskāretyādi / svānubhavasaṃskāraṃ svānumānasaṃskāraṃ cādhāya tābhyāṃ hṛdayasaṃvādamādadhānaṃ sadityarthaḥ / 'yata upayujyate tata aucityādi'ti sambandhaḥ / rasabhāvamukhenaivopalakṣaṇaṃ prādhānyāt / locanam saṃskārakrameṇa hṛdayasaṃvādamāda dhānaṃ carvaṇāyāmupayujyate yataḥ / nanu pratīyamānarūpamātmā tatra tribhedaṃ pratipāditaṃ na tu rasaikarūpam, anena citihāsena rasasyaivātmabhūtatvamuktaṃ bhavatītyāśaṅkyābhyupagamenaivottaramāha-pratīyamānasya ceti / anyo bhedo vastvalaṅkārātmā / bhāvagrahaṇena vyabhicāriṇo 'pi carvyamāṇasya tāvanmātrāviśrāntāvapi sthāyicarvaṇāparyavasānocitarasapratiṣṭāmanavāpyāpi prāṇatvaṃ bhavatītyuktam / yathā--- nakhaṃ nakhāgrema vighaṭṭayantī vivartayantī valayaṃ vilolam / āmandramāśiñjitanūpureṇa pādena mandaṃ bhuvamālikhantī // ityatr.a lajjāyāḥ / rasabhāvaśabdena ca tadābhāsatatpraśamāvapi saṃgṛhītāveva; avāntaravaicitrye 'pi tadekarūpatvāt / prādhānyāditi / rasaparyavasānādityarthaḥ / tāvanmātrāviśrāntāvapi cānyaśābdavailakṣaṇyakāritvena vastvalaṅkāradhvanerapi jīvitatvamaucityāduktamiti bhāvaḥ //5 // bālapriy.ā pratīyamānarūpamātmeti / "kāvyasyātmā dhvani"riti pratīyamānasāmānyasyātmatvābhidhānāditi bhāvaḥ / vṛttau 'rase'tyādi / rasamukhenaiva bhāvamukhenaiva cetyarthaḥ / 'upalakṣaṇam' iti / pratīyamānasyetyanuṣajyate / kenāpi sambandhenānyonyasambandhiṣu pradhānasya yadanyajñāpanaṃ tadupalakṣaṇaṃ; yathā rājāsau gacchatītyatra rājā parivārasyopalakṣakaḥ / atra bhāvagrahaṇasya phalamāha--bhāvetyādi / 'bhāvagrahaṇena ityuktam' iti sambandhaḥ / tāvaditi / tāvanmātre svarūpamātre / aviśrāntiḥ viśrāntyabhāvastasyāmapītyarthaḥ / apiśabdenāmukhyatvaṃ sūcitam / tarhi rasapratiṣṭayā bhāvyamityata āha---sthāyītyādi / stāyicarvaṇāyāṃ yatparyavasānaṃ tatpūrṇatākaraṇalakṣaṇaṃ tadeva ucitarasapratiṣṭā tāmaprāpyāpītyarthaḥ / prāṇatvaṃ kāvyajīvitatvam / bhavatīti / taccarvaṇayaiva camatkārodayāditi bhāvaḥ / nakhamiti / atra valayavivartanoktyā priyatamādarśanajanitaṃ kārśyaṃ vyajyate / atroktarnakhavighaṭṭanādibhiranubhāvairgamyena priyatamavārtāśravaṇādinā vibhāvena cābhivyajyamānāyā lajjāyāḥ śṛṅgāraniṣṭāmanavāpya carvaṇāgocarībhavantyāḥ prāṇatvamityāha--atra lajjāyā iti / prāṇatvamityanuṣaṅgaḥ / rasetyādi / rasaśabdena rasābhāsasya, bhāvaśabdena bhāvābhāsatatpraśamayośca grahaṇamityarthaḥ / vṛttau 'prādhānyādi'tyāsya rasasya prādhānyādityarthaḥ / tatra hetumāha---rasaparyavasānāditi / anyeṣāmiti śeṣaḥ / prasaṅgādāha---tāvadityādi / tāvanmātrāviśrāntau vastvalaṅkārasvarūpamātre viśrāntyabhāve / api ceti nipāto 'pītyarthe / 'anyaśābdavailakṣaṇyakāritvenaucityādi'ti sambandhaḥ / sarasvatī svādu tad-artha-vastu niḥṣyandamānā mahatāṃ kavīnām / aloka-sāmānyam abhivyanakti parisphurantam pratibhā-viśeṣam // dhvk_1.6 // sarasvatī svādu tadarthavastu niḥṣyandamānā mahatāṃ kavīnām / alokasāmānyamabhivyanakti parisphurantaṃ pratibhāviśeṣam // 6 // tat vastutattvaṃ niḥṣyandamānā mahatāṃ kavīnāṃ bhāratī alokasāmānyaṃ locanam evamitihāsamukhena pratīyamānasya kāvyatmatāṃ pradarśya svasaṃvitsiddhamapyetaditi darśayati---sarasvatīti / vāgrūpā bhagavatītyarthaḥ / vastuśabdenārthaśabdaṃ tatvaśabdena ca vastuśabdaṃ vyācaṣṭe--niḥṣyandamāneti / divyamānandarasaṃ svayameva prasnuvānetyarthaḥ / yadāha bhaṭṭanāyakaḥ-- vāgdhenurdugdha etaṃ hi rasaṃ yadbālatṛṣṇāyā / bālapriyā athedamālocanīyaṃ sahṛdayaiḥ---śrīvālmīkinā "mā niṣāde"tyādiślokena ślokāntaraiśca sahacarasya puṃsa eva krauñcasya nihananaṃ nirdiṣṭam, atra tu 'nihate'tyādiyathāśratagranthena vṛttikṛtā, sahacarīhananodbhūtene'ti 'nihatasahacarīti vibhāva ukta' iti ca vyākhyānena locanakṛtā, 'niṣādanihatasahacarīkaṃ krauñcayuvānam' ityādivacanena kāvyamīmāṃsākāreṇa ca sahacarīhananaṃ pratipāditāmityeteṣāṃ granthakṛtāṃ rāmāyaṇavacanaviruddhārthapratipādane nimittaṃ kimiti / atra kecit--'nihate'tyādivṛttigranthasya 'nihataḥ sahacarīvirahakātaraḥ svata eva sahacarīvirahāsahiṣṇuśca yaḥ krauñca staduddeśyako ya ākrandastajjaniti' ityarthaḥ / locane 'sahacarohanane'tyatra 'sahacare'ti pāṭhena bhāvyam / 'nihatasahacarīti vibhāva ukta' ityasya "nihatasahacarī"tyādigranthena vibhāvaḥ pradarśita ityarthaśceti na rāmāyaṇavacanavirodhaḥ / kāvyamīmāṃsākṛdvacanaṃ ca yathāśrutavṛttigranthārthāvabodhamūlakamaśraddheyameveti vadanti // .5 // // .// evamityādi / svasaṃvitsiddhaṃ sahṛdayānubhavasiddham / etaditi / pratīyamānasya kāvyātmatvamityarthaḥ / darśayatīti / pūrvakārikayetihāsaḥ pratīyamānasya kāvyātmatve pramāṇāmityuktam, anayā tu tatsthirīkaraṇāya svasaṃvedanalakṣaṇaṃ pramāṇamucyate / svasaṃvedane hi na kasyāpi vimatirityarthaḥ / sarasvatīti / 'sarasvatī'tyādilokenetyarthaḥ / sarasvatīpadaṃ vyācaṣṭe--vāgrūpā bhagavatīti / 'tadi'tyasya pūrvoktamityarthaḥ / 'vastutatvam' iti "arthavastu" ityasya vyakhyānamityāha-vastuśabdenetyādi / artheṣu vastvalaṅkāraraseṣu / vastu sārabhūtamarthavastu / 'tadarthavastvi'tyāsya phalitamarthaṃ karma kṛtāvā 'niḥṣyandamāne'tyetahyācaṣṭe--divyaṃ alaukikam / svayameveti sadābhimukhyaṃ sūcayati / prasnuvānā kṣārayantī / anena sarasvatyā dhenusāmyaṃ sūcyate / uktavyākhyāne pramāṇamāha--padāheti / vāgiti / vāk kāvyarūpā saiva dhenuḥ / etaṃ divyaṃ rasam / bālatṛṣṇayā locanam tena nāsya ramaḥ sa syādduhyate yogibhirhi yaḥ // .// tadāveśena vināpyākrāntyā hi yo yogibhirduhyate / ata eva--- yaṃ sarvaśaulāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe / bhāsvanti ratnāni mahauṣadhīśca pṛthūpadiṣṭāṃ duduhurdharitrīm // .// ityanena sārāgrayavastupātratvaṃ himavata uktam / 'abhivyanakti parisphurantam' iti / pratipattṝn prati sā pratibhā nānumīyamānā, api tu tadāveśena bhāsamānetyarthaḥ / yaduktamasmadupādhyāyabhaṭṭatautena---'nāyakasya kaveḥ śrotuḥ samāno 'nubhavastataḥ' iti / 'pratibhā' apūrvavastunirmāṇakṣamā prajñā; tasyā 'viśeṣo' rasāveśacavaiśadyasaundaryaṃ kāvyanirmāṇakṣamatvam / bālapriyā sahṛdayavatse snehena hetunā / hi dugdhe prasnauti yat, tena tasmāddhetoḥ saḥ asya bālatṛṣṇayā prasnatasya rasasya, ramaḥ na syāta, yaḥ ānandarasaḥ / yogibhirhi duhyata ityarthaḥ / asamatvaṃ sphuṭayituṃ turīyapādārthamāha---tadāveśenetyādi / tadāveśena rasāveśena / apirevārthe / ākrāntyā balātkāreṇa ānandarūpeśvaratanmayībhāvabhāvanāprakarṣasampādaneneti yāvat / vāgdhenostu bālatṛṣṇāyā tadāveśavaśāttaddogdhṛteti bhāvaḥ / ākrāntidugdhātsvayaṃ prasnutasya sātiśayatve pramāṇamāha--ata evetyādi / ata eva yato rasaparipūrṇāyāstadāveśaparavaśāyā dhenoḥ prasnavanaṃ prati svayaṃ kartṛtvaṃ, tata eva / hibhavataḥ vatsarūpasyeti yāvat. 'ata eva ityanena himavataḥ sārāgṣapātratvamuktam' iti sambandhaḥ / sarasvatīpratibhāviśeṣamabhivyanaktyanumāpayatītyarthabhramaṃ nivartayan vyācaṣṭe-pratipattṝnityādi / abhivyanaktītyatra pratipattṝn pratīti pūraṇīyam / pratipattṛṇāmityarthaḥ / sā pratibhā mahākavisambandhinī pratibhā / nānumīyamāneti / tathāvidhasarasvatīliṅgakānumitiviṣayo netyarthaḥ / taditi / pratibhāviṣayabhūtarasāveśenetyarthaḥ / bhāsamāneti / pratyakṣaviṣayabhūtetyarthaḥ / tathāvidhā sarasvatī mahākavīnāṃ tathāvidhaṃ pratibhāviśeṣaṃ sphuraṇaviśiṣṭamabhivyanakti--rasāveśānabhimukhatvarūpāvaraṇanivartanātmakābhivyañjanena pratipattṝṇāṃ pratyakṣaviṣayaṃ karotīti kārikārtha iti bhāvaḥ / kavigatasya rasasya kathaṃ pratipattṛgatatvamityata āha---yaduktamityādi / nāyakasyeti / nāyakasya kavisamāropācchrotustu rasacarvaṇayeti bhāvaḥ / pratibhāviśeṣamityetahyācaṣṭe-pratibhetyādi / prajñā buddhiḥ / raseti / pratibhāviśeṣaṃ parisphurantamabhivyanakti / yenāsminnativicitrakaviparamparāvāhini saṃsāre kālidāsaprabhṛtayo dvitrāḥ pañcaṣā vā mahākavaya iti gaṇyante / idaṃ cāparaṃ pratīyamānasyārthasya sadbhāvasādhanaṃ pramāṇam--- śabdārtha-śāsana-jñāna-mātreṇaiva na vedyate / vedyate sa tu kāvyārtha-tattvajñair eva kevalam // dhvk_1.7 // śabdārthaśāsanajñānamātreṇaiva na vedyate / vedyate sa tu kāvyārthatattvajñaireva kevalam // 7 // so 'rtho yasmātkevalaṃ kāvyārthatattvajñaireva jñāyate / yadi ca vācyarūpa locanam yadāha muniḥ---'kaverantargataṃ bhāvaṃ' iti / yeneti / abhivyaktena sphuratā pratibhāviśeṣeṇa nimittena mahākavitvagaṇaneti yāvat // .6 // // .// idaṃ ceti / na kevalaṃ 'pratīyamānaṃ punaranyadeva' ityetatkārikāsūcitau svarūpaviṣayabhedāveva; yāvadbhinnasāmagrīvedyatvamapi vācyātiriktatve pramāṇamiti yāvat / vedyata bālapriyā rasāveśasya kāraṇabhūtaṃ yadvaiśadyaṃ rasāveśānabhimukhatvarāhityaṃ tena yatsaundaryaṃ rasaparatvādilakṣaṇam. yadvā---rasāveśena yadvaiśadyaṃ "vivakṣātatparatvena"tyādisūcipadoṣarāhityaṃ, tena saundaryaṃ tatsūcitaguṇasāhityaṃ tadrūpaṃ kāvyanirmāṇakṣamatvamityarthaḥ / sarasvatīpratibhāviśeṣaṃ pratipattṝṇāmabhivyanaktītyatra saṃvādamāha--yadāheti / 'yene'tyādivṛttigranthaṃ vyācaṣṭe---abhivyaktenetyādi / abivyaktena ata eva sphuratā pratipattṝṇāṃ pratyakṣaviṣayeṇa / 'nimittene'tyantaṃ 'yene'tyasya vyākhyānam / mahākavitvagaṇaneti / pratipattṝṇāmādau rasasyānubhavastataḥ pratibhāyāstato mahākavitvagaṇaneti bhāvaḥ // .6 // // .// 'na kevelam' ityādi 'vedyatvamapī'tyantaṃ 'idañcāparam' ityasya vivaraṇam / sadbhāvetyādervācyātiriktatvena sadbhāvasyetyādyartha ityāha---vācyetyādi / tathā ca kārikā evāsāvarthaḥ syāttadvācyavāṭacakarūpaparijñānādeva tatpratītiḥ syāt / atha ca vācyavācakalakṣaṇamātrakṛtaśramāṇāṃ kāvyatattvārthabhāvanāvimukhānāṃ svaraśrutyādilakṣaṇamivāpragītānāṃ gāndharvalakṣaṇavidāmagocara evāsāvarthaḥ / locanam iti / na tu na vedyate, yena na syādasāviti bhāvaḥ / kāvyasya tattvabhūto yo 'rthastasya bhāvanā vācyātirekeṇānavaratacarvaṇā tatra vimukhānām / svarāḥ ṣaṅjādayaḥ sapta / śrutirnāma śabdasya vailakṣaṇyamātrakāri yadrūpāntaraṃ tatparimāṇā svaratadantarālobhayabhedakalpitā dvāviśatividhā / ādiśabdena jātyaṃśakagrāmarāgabhāṣāvibhāṣāntarabhāṣādeśī bālapriyā nādhikāribhedapradarśanaparā, kintu sāmagrībhedapradarśanaparā / vācyārthabodhe 'nuśiṣṭaśabdārthajñānarūpā, nyaṅgyārthabodhe tu sahṛdayatvādirūpā ca sāmagrī pūrvottarārdhābhyāṃ darśitā ceti bhāvaḥ / vedane siddhe tatsāmagrīcintāvakāśa ityāśyena punarapi vedyata ityuktam, tadvyācaṣṭe---na tvityādi / yena avedanena / asau pratīyamānārthaḥ / vṛttau 'so 'rtha' ityādyuttarārdhasya vivaraṇaṃ 'tasmādi'ti pūrvārdhena sambandhaḥ / tadvivaraṇaṃ 'yadici'tyādi / 'asau arthaḥ' pratīyamānārthaḥ / 'tatpratītiḥ' pratīyamānārthapratītiḥ / iṣṭāpatti pariharati--'atha ce'tyādi / 'atha cāsāvarthaḥ kāvyatattvārthabhāvanāvimukānāṃ vācyavācakalakṣaṇamātrakṛtaśramāṇāmagocara' iti sambandhaḥ / tatra dṛṣṭāntaḥ---'apragītānāṃ gandharvalakṣaṇavidāṃ svaraśrutyādilakṣaṇamive'ti / 'agocaraḥ' agrāhyaḥ / 'gāndharvalakṣaṇavidāṃ granthapaṭhanena saṅgītalakṣaṇaṃ jānatām / kārikāyāṃ 'sa hī'tyatra sa tviti ca pāṭhaḥ / kāvyetyādikaṃ vyācaṣṭe---kāvyasyetyādi / śabdasyeti / gītādirūpaśabdasyetyarthaḥ / vailakṣaṇyamātrakāri parasparabhedamātrakāri / na guṇādāyakamiti bhāvaḥ / rūpāntaraṃ rūpaviśeṣaḥ / gītādiśabdaśravaṇe sati tasya śabdasya yadrūpāntaraṃ lavādikālāṃśaṃ nimittīkṛtya jāyate tadityarthaḥ / taditi / tat parimāmaṃ kālapramāṇaṃ yasyāḥ setyarthaḥ. tanmātrakāleti yāvat / svareti / svaraḥ tasya svarasyāntarālamubhayamarthātpārśvadvayaṃ ca teṣāṃ yo bhedastatkalpitetyarthaḥ / śrutirnāma svarasyaivāṃśa iti yāvat / jātītyādi / jhātyādīnāṃ svarūpamanyato 'vadhātavyam / apragītānāmiti bālapriyā nañsamāsaghaṭakaṃ pragītapadaṃ vyācaṣṭe---prakṛṣṭamityādi / pakṣānramāha--kanāḍībhedavaśāt dvāviṃśatiprakāro bhavati / ima eva bhedāḥśrutaya iti vyapadiśyante / śravaṇārthasya dhātoḥ ktin pratyaye śrūyanta iti vyutpattyā śrūtiśabdo niṣpannaḥ / atra nādāparaparyāyaśrutivibhāgaviṣaye bahavaḥ prakārā varttante---kecana dvāviṃśatiṃ śrutīrmanyante, apare ca ṣaṭṣaṣṭibhedabhinnāḥ śrutaya ityācakṣate, anye punarānantayaṃ kathayanti śrutīnām / ata evoktaṃ kohalena--- dvāviṃśatiṃ kecidudāharanti śrutīḥ śrutijñānavicāradakṣāḥ / ṣaṭṣaṣṭibhinnāḥ khalu kecidāsāmānantyameva pratipādayanti // it.i // tatra dvāviṃśatipakṣa eva prakṛte granthakārābhimataḥ / etāsāṃ śrutīnāṃ mitho bhedaḥ--viṇādaṇḍe pūrvottarabāvena dvāviṃśatiṃ tantrīḥ parikalpya prathamāpekṣayā dvitīyāditantrīṣu kiñcitkiñcidddaḍhīkaraṇapūrvakaṃ vādyamānāsu tāsu pratyakṣato 'vagantuṃ śakyaḥ / ābhyaśca śrutibhyaḥ ṣaṅjarṣabhagāndhāramadyamapañcamadhaivataniṣādākhyāḥ sapta svarā bhavanti / svataḥ sahakārikāraṇanirapekṣaṃ rañjayati śrotṛcittamanuraktaṃ karotīti svaraḥ, iti tadvyutpattiḥ / saptānāmapyamīṣāṃ svarāṇāṃ vyastānāṃ satāṃ dṛṣṭāddaṣṭaphalaupayikatvaṃ na bhavatīti tatsiddhaye grāmasyāvaśyakatā jāyate / grāmo nāma svarasamūhaḥ / etāvattyucyamāne laukikavaidikavākyeṣvapi svarasamūhasya sambhavāttatrātivyāptissyāditi tahyāvṛttaye mūrcchanākramatāvavarṇālaṅkārajātyādyāśrayatve sati svarasamūhatvaṃ grāmatvamiti lakṣaṇaṃ vaktavyam / mūrcachanādīnāṃ svarūpavibhāgādayaḥ saṅgītaratnākarasya svarādhyāyato 'vaseyāḥ / sa cāyaṃ grāmo dvividhaḥ--ṣaṅjagrāmaḥ, madhyamagrāmaśceti / tatraikasman vīṇādaṇḍe dvāviṃśatiṃ tantrīḥ parikalpaya āditasturīyāyāṃ tantryāṃ ṣaṅjasvaraḥ, saptamyāṃ ṛṣabhaḥ, navamyāṃ gāndhāraḥ, trayodaśyāṃ madhyamaḥ, saptadaśyāṃ pañcamaḥ, viṃśyāṃ dhaivataḥ, dvāviṃśyāṃ niṣādaśceti svareṣu vinyasteṣu ṣaṅjagrāmo bhavati / ayameva śuddhāśrayaḥ ṣaṅjagrāma iti vyavahliyate / evamaparasmin vīṇādaṇḍe āditasturīyāyāṃ tantryāṃ madhyamaḥ, saptamyāṃ pañcamaḥ, ekādaśyāṃ dhaivataḥ, trayodaśyāṃ niṣādaḥ, saptadaśyāṃ ṣaṅjaḥ, viṃśyāmṛṣabhaḥ, dvāviśyāṃ gāndhāraśceti vinyasteṣu svareṣu madhyamagrāmo bhavati / ayameva vikṛtāśrayo madhyamagrāma iti vyapadiśyate / evañca ṣaṅjagrāme---ṣaṅjamadhyamapañcamāḥ catasṛbhyaḥ śrutibhya utpannāḥ, ṛṣabhadhaivatau tisṛbhya utpannau, gāndhāraniṣādau dvābhyāmutpannau; madhyamagrāme ca madhyamadhaivataṣaṅjāḥ catasṛbhya utpannāḥ, pañcamarṣabhau tisṛbhya utpannau, niṣādagandhārau dvābhyāmutpannāvita dvaigrāmikyo dvāviṃśyaḥ śrutayaḥ svaratadantarālobhayabhedakalpitāḥ siddhāḥ / tatra ṣaṅjagrāmamadhyamagrāmayormilitvā santyaṣṭādaśa jātayaḥ--ṣāṅjī, ārṣabhī, gāndharī, madhyamā, patrvamī, dhaivatī, naiṣādī, paṅjakaiśikī, ṣaṅjodīcyavā, ṣaṅjagātuṃ veti / evaṃ vācyavyatirekiṇo vyaṅgyasya sadbhāvaṃ pratipādya prādhānyaṃ tasyaiveti darśayati--- locanam mārgā gṛhyante / prakṛṣṭaṃ gītaṃ gānaṃ yeṣāṃ te pragītāḥ, gātuṃ vā prārabdhā ityādikarmaṇiktaḥ / prārambheṇa cātra phalaparyantatā lakṣyate // 7 // evamiti / svarūpabhedena bhinnasāmagrījñeyatvena cetyarthaḥ / pratyabhijñeyāvi bālapriyā ādikarmaṇīti / prārambharūpārtha ityarthaḥ / phaleti / phalamatra svarādisākṣātkāraḥ // 7 // evamityanena sannihitamātraparāmarśabhramaḥ syādato vyācaṣṭe-- svarūpabhedenetyādi so 'rthas tad-vyakti-sāmarthya-yogī śabdaś ca kaścana / yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ // dhvk_1.8 // so 'rthastadyvaktisāmarthyayogī śabdaśca kaścana / yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ // 8 // vyaṅgyo 'rthastadvyaktisāmarthyayogī śabdaśca kaścana, na śabdamātram / tāveva śabdārthau mahākaveḥ pratyabhijñeyau / vyahgyavyañjakābhyāmeva suprayuktābhyāṃ locanam tyarhārthe kṛtyaḥ, sarvo hi tathā yatate itīyatā prādhānye lokasiddhatvaṃ pramāṇamuktam / niyogārthena ca kṛtyena śikṣākrama uktaḥ / pratyabhijñeyaśabdenedamāha--- 'kāvyaṃ tu jātu jāyeta kasthacitpratibhāvataḥ' iti nayena yadyapi svayamasyaitatparisphurati, tathāpīdamitthamiti viśeṣato nirūpyamāṇaṃ sahasraśākhībhavati / bālapriyā 'svarūpaviṣayabhedene'ti ca pāṭhaḥ / kathaṃ prādhānyaṃ darśitamityato vyācaṣṭe---arhārtha ityādi / kṛtyaḥ kṛtyapratyayaḥ / sarvaḥ sakalassahṛdayaḥ / 'tathā hī'ti sambandhaḥ / arhatvena hītyarthaḥ / yatate tathāvidhaśabdārtayorbubhutsayā pravartate / phalitamāha--itītyādi / iyatā sahṛdayapratyabhijñeyatvavacanena / prādhānye vyaṅgyasya prādhānye viṣaye / loketi / sahṛdayayoketyarthaḥ / 'sahṛdayaiḥ so 'rthaḥ tathāvidhaḥ śabdasca mahākavestau śabdārtho yatnataḥ pratyabhijñeyāvi'ti sambandhaḥ / 'tāvi'ti pratyabhijñākārapradarśakaḥ / etau mahākaveḥ tau tāddaśau śabdārthāvityākārakasahṛdayapratyabhijñānārhāvityartha iti bhāvaḥ / atha tau śabdārthau mahākaveḥ mahākavinā pratyabhijñeyāvityarthāntaraṃ ca grāhyamityāha---niyogetyādi / asmin pakṣe 'tāvi'tyasya pūrvoktāvityarthaḥ / pūrvārdhañca bhinnaṃ vā kyam / śijñākramaḥ kaviśikṣāprakāraḥ / śabdārthapratyabhijñānasya phalamāha---pratyabhijñeyetyādi / kāvyamataci / tuśabdaḥ śāstrādito viśeṣadyotakaḥ / jātu kadācideva / kasyacit na sarvasya / ko 'sāvityatrāha--pratibhāvata iti / svayaṃ svayameva / asya kaveḥ / etat kāvyam / idamiti / idamitthaṃ kartavyamiti nirūpaṇaprakāraḥ / nirūpyamāṇamiti / nirūpya kriyamāṇamityarthaḥ / tadityanuṣajyate / sahasreti / sahasradhā bhavatītyarthaḥ / vicchittiprakārāṇāmanantatvāditi bhāvaḥ / viśeṣanirūpaṇasya kartavyatāṃ vyatirekodāharaṇena samarthayate--yathoktamiti / pratyabhijñāśāstrānta iti śeṣaḥ / mahākavitvalābho mahākavīnāṃ, na vācyavācakaracanāmātreṇa / locanam yathoktamasmatparamagurubhiḥ śrīmadutpalapādaiḥ-- taistairapyupayācitairupanatastanvyāḥ sthito 'pyantike kānto lokasamāna evamaparijñāto na rantuṃ yathā / lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṃ nijavaibhavāya tadiyaṃ tatpratyabhijñoditā ḥ it.i // tena jñātasyāpi viśeṣato nirūpaṇamanusandhānātmakamatra pratyabhijñānaṃ, na tu tadevadamityetāvanmātram / mahākaveriti / yo mahākavirahaṃ bhūyāsamityāśāste / evaṃ vyaṅgyasyārthasya vyañjakasya śabdasya ca prādhānyaṃ vadatā vyaṅkyavyañjakabhāvasyāpi bālapriyā taistairiti / sāmānyato 'vagatasyāpīśvarasya viśeṣato 'vagamamantareṇa na phalaparyantībhāvalābha ityartapradarśanaparo 'yaṃ ślokaḥ / taistairupayācitaiḥ dūtīsampreṣaṇātmavṛttāntanivedanādibhirupacārapūrvakayācanaiḥ / 'upanato 'pī'ti yojanā / na kevalamupanataḥ, tanvyā antike sthito 'pi / evamaparijñātaḥ yo mayā lokottarasaundaryādiguṇaviśiṣṭatvena śrutastata eva rāgātiśayena prarthitasca sa kānto 'yamiti viśeṣeṇājñātaḥ / ata eva lokasamānaḥ janasādhāraṇatvaṃ prāptaḥ / kāntaḥ tanvīkāmanāviṣayaḥ puruṣaḥ / yathā rantuṃ ramayituṃ tanvīmānandayitumiti yāvat / na prabhavatīti śeṣaḥ / evaṃ dṛṣṭāntaṃ pradarśya prakṛtamāha---lokasyetyādi / 'lokasyātme'ti sambandhaḥ / anavekṣiteti / lokena viśeṣato 'jñātetyarthaḥ / yasmātsāmānyato jñāte 'pi viśeṣājñānasambhavaḥ, tasmāt svataḥ sphuritayorapi śabdārthayoḥ mahākavinā yuktameva pratyabhijñānakaraṇamiti bhāvaḥ / tarhi ko 'tra pratyabhijñāpadārtha ityata uktaphalatayā tatsvrūpamāha---tenetyādi / mahākavitvarvṛttau śikṣānarhatvānniyogāyogamāśaṅkya vyācaṣṭe--yo mahetyādi / mahākavirityasya mahākavitvaprakārakāśasāviṣaya ityartha iti bhāvaḥ / vṛttau 'mahākavestau śabdārthau sahṛdayaiḥ pratyabhijñeyāvi'viti 'tāveva śabdārthau mahākaveḥ pratyabhijñeyāvi'ti ca yojanā bodhyā / mahākavinā pratyabhijñeyāvi'viti 'tāveva śabdārthau mahākaveḥ pratyabhijñetyāvi'ti ca yojanā bodhyā / mahākavinā pratyabhijñeyāvityaseyopapādakam--'vyaṅgye'tyādi / 'suprayuktābhyāṃ' viśeṣato nirūpya prayuktābhyām / 'mahākavīnām' ityasya ukto 'rthaḥ / vṛttigranthena vyañajakasyāpi pradhānyaṃ darśitamata āha--evamityādi / upapannamiti / dhvaniriti idānīṃ vyaṅgyavyañjakayoḥ prādhānye 'pi yadvācyavācakāveva prathamamupādadate kavayastadapi yuktamevetyāha-- ālokārthī yathā dīpa-śikhāyāṃ yatnavāñ janaḥ / tad-upāyatayā tadvad arthe vācye tad-ādṛtaḥ // dhvk_1.9 // ālokārthī yathā dīpaśikhāyāṃ yatnavāñjanaḥ / tadupāyatayā tadvadarthe vācye tadādṛtaḥ // 9 // yathā hyālokārthī sannapi dīpaśikhāyāṃ yatnavāñjano bhavati tadupāyatayā / na hi dīpaśikāmantareṇālokaḥ sambhaviti / tadvadyvaṅgyamarthaṃ pratyāddato jano vācye 'rthe yatnavān bhavati / locanam prādhānyamuktamiti dhvanati dhvanyate dhvananamiti tritayamapyupapannamityuktam // .8 // // .// nanu prathamopādīyamānatvādvācyavācakatadbhāvasyaiva prādhānyamityāśaṅkyopāyānāmeva prathamamupādānaṃ bhavatītyabhiprāyema viruddho 'yaṃ prādhānye sādhye heturiti darśayati--idānīmityādinā / ālokanamālokaḥ; vanitāvadanāravindādivilokanamityarthaḥ / tatra copāyo dīpaśikhā // 9 // bālapriyā vakṣyamāṇamupapannamityarthaḥ // 8 // vyaṅgyavyañjakaprādhānyānuvādena vācyavācakayoḥ prathamopādānayuktatvavacanaṃ vṛttāvayuktaṃ, prādhānyānuvādasyānupayogādityataḥ śaṅkottaratvena ghaṭayati---nanvityādi / vācyetyādi / dvandvaikavadbhāvaḥ / prathamopādīyamānatvahetoḥ ko doṣa ityataḥ so 'pi darśita ityāha---upāyānāmevetyādi / viruddha iti / sādhyābhāvenāpārādānyena vyāpta ityarthaḥ / aprayojaka ityartho vā / ālokaśabdasya prakāśarūpārthe prasiddheḥ prakṛte tadarsamāha--ālokanamiti / cākṣuṣajñānamityarthaḥ / ālokanamityasyaiva vivaraṇamvanitetyādi / vṛttau 'pratipādakasye'ti / vakturityarthaḥ // 9 // anena pratipādakasya kavervyaṅgyamarthaṃ prati vyāpāro darśitaḥ / pratipādyasyāpi taṃ darśayitumāha---- yathā padārtha-dvāreṇa vākyārthaḥ sampratīyate / vācyārtha-pūrvikā tadvat pratipattasya vastunaḥ // dhvk_1.10 // yathā padārthadvāreṇa vākyārthaḥ sampratīyate / vācyārthapūrvikā tadvatpratipattasya vastunaḥ // 10 // yathā hi padārthadvāreṇa vākyārthāvagamastathā vācyārthapratītipūrvikā vyaṅgyasyārthasya pratipattiḥ / locanam pratipaditi bhāve kvip / 'tasya vastuna' iti vyaṅgyarūpasya sārasyetyarthaḥ / anena ślokenātyantasahṛdayo yo na bhavati tasyaiṣa sphuṭasaṃvedya eva kramaḥ / yathātyantaśabdavṛttajño yo na bhavati tasya padārthavākyārthakramaḥ / kāṣṭāprāptasahṛdayabhāvasta tu vākyavṛttakuśalasyeva sannapi kramo 'bhyastānumānāvinābhāvasmṛtyādivadasaṃvedya iti darśitam // .10 // // .// bālapriyā vṛttau 'pratipādyasye'ti / vācyārthasyetyarthaḥ / 'tam' iti / vyaṅgyamarthaṃ prati vyāpāramityarthaḥ / sa ca svapratītyutpādanarūpaḥ / kārikāyāṃ 'pratipattasye'tyatrānyathāpratipattinirāsāyāha--pratipadityādi / pratipattiriti tadartha iti bhāvaḥ / kārikāyāṃ 'padārthe'tyasya 'vācyārthe'tyasya ca jñāyamānatattadarthetyarthaḥ / tattadarśajñānamiti vā / 'sampratīyata' iti / pratipattṛbhirjñāyata ityarthaḥ / atra vācyavyaṅgyapratītyoḥ padārthavākyārthapratītisāmyakathanasya phalāntaramapyastītyaha---anenetyādi / 'anena ślokena iti darśitam' iti sambandhaḥ / yaḥ yaḥ pratipattā / tasya tathāvidhasya pratipattuḥ / eṣaḥ vācyavyaṅgyaniṣṭaḥ / atra dṛṣṭāntamāha---yathetyādi / śabdavṛtteti / vākyavṛttetyarthaḥ / padārthetyādi / sphuṭasaṃvedya ityanuṣaṅgaḥ / kāṣṭāprāpteti / utkarṣaprāptetyarthaḥ / vākyavṛttakuśālasyeti / vākyasphoṭādikaṃ jānata ityarthaḥ / sato 'pi kramasyāsaṃvedyatve dṛṣṭāntaḥ--abhyastetyādi / abhyaste viṣaye anumānamanumitiḥ avinābhāvasmṛtiḥ vyāptismṛtiḥ tayoḥ / ādipadena samayasmṛtyarthabodhayoḥ parigrahaḥ / tadvattanniṣṭakramavadityarthaḥ // 10 // idānīṃ vācyārthapratītipūrvakatve 'pi tatpratītervyaṅgyasyārthasya prādhānyaṃ yathā na vyālupyate tathā darśayati--- sva-sāmarthya-vaśenaiva vākyārthaṃ pratipādayan / yathā vyāpāra-niṣpattau padārtho na vibhāvyate // dhvk_1.11 // svasāmarthyavaśenaiva vākyārthe pratipādayan / yathā vyāpāraniṣpattau padārtho na vibhāvyate // 11 // locanam na vyālupyata iti / prādhānyādeva tatparyantānusaraṇaraṇaraṇakatvaritā madhye viśrānti na kurvata iti kramasya sāto 'pyalakṣaṇaṃ prādhānye hetuḥ / svamāmarthyamākāṅkṣāyogyatāsannidhayaḥ / vibhāvyata iti / viśabdena vibhaktatoktā; vibhaktatayā bālapriyā 'svasāmarthyai'tyādikārikādvayamavatārayati vṛttau--'idānīm' ityādi / 'tatpratīteḥ' vyaṅgyapratīteḥ / 'na vyālupyate' nāpagacchati pratyuta sidhyati / nanu kārikāyāṃ sato 'pi kramasyālakṣaṇaṃ darśitaṃ, tasya kathaṃ prādhānyopapādakatvamityata āha--prādhānyādevetyādi / prādhānyādeva vyaṅgyasyetyarthāt / taditi / tatparyantaṃ prayojanabhūtapratīyamānārthaparyantaṃ yadanusaraṇaṃ budhyānudhāvanaṃ, 'tattātparye'ti pāṭhe pratīyamānarūpatātparyārthaṃ prati yadanusaraṇamityarthaḥ / tatra raṇaraṇakena autsukyena tvaritāḥ santa ityarthaḥ / sahṛdayā iti śeṣaḥ / madhye vācyāṃśacarvaṇāyām / viśrāntiṃ na kurvata iti / tathā ca kā kathā kramaparyālocanāyāmiti bhāvaḥ / heturiti / jñāpakamityarthaḥ / 'svasāmarthye'tyasya svasya padārthasya yat sāmarthyaṃ sahakārītyarthābhiprāyeṇa vivṛṇoti--ākāṅkṣetyādi / kārikāyāṃ 'vyāpāraniṣpattā'viti svavyāpārasya vākyārthapratipādanarūpasya niṣpattau satyāṃ vākyārthabuddhāvityarthaḥ / vṛttau 'vibhaktataye'ti kārikopaskāra iti bhramaṃ nudati-viśabdeneti / bhāvyate pratipattṛbhirjñāyate / aneneti / vibhāvanamātraniṣedhena yathā svasāmarthyavaśenaiva vākyārthaṃ prakāśayannapi padārtho vyāpāraniṣpattau na bhāvyate vibhaktatayā / tadvat sa-cetasāṃ so 'rtho vācyārtha-vimukhātmanām / buddhau tattvārtha-darśinyāṃ jhaṭity evāvabhāsate // dhvk_1.12 // tadvat sacetasāṃ so 'rtho vācyārthavimukhātmanām / buddhau tattvārthadarśinyāṃ jhaṭityevāvabhāsate // 12 // locanam na bhāvyata ityarthaḥ / anena vidyamāna eva kramo na saṃvedyata ityuktam / tena yatsphoṭābhiprāyeṇāsanneva krama iti vyācakṣate tatpratyuta viruddhameva / vācye 'rthe vimukho viśrāntinibandhanaṃ paritoṣamalabhamāna ātmā hṛdayaṃ yeṣāmityanena sacetasāmityasyaivārtho 'bhivyaktaḥ / sahṛdayānāmeva tarhyayaṃ mahimāstu, na tu kāvyasyāsau kaścidatiśaya ityāśaṅkyāha-avabhāsata iti / tenātra vibhaktatayā na bhāsate, na tu vācyasya sarvathaivānavabhāsaḥ / ata eva tṛtīyoddyote ghaṭapradīpaddaṣṭāntabalādvyaṅgyapratītikāle 'pi vācyapratītirna vighaṭata iti yadvakṣyati tena sahāsya granthasya na virodhaḥ // 11// ,12 // bālapriyā vastusattāyā abhyanujñānādityarthaḥ / teneti / vidyamānakramālakṣaṇapratapādanenetyarthaḥ / viruddhamevetyanenāsya sambandhaḥ / sphoṭābhiprāyeṇeti / vākyatadarthāvavibhaktasphoṭarūpāvityabhiprāyeṇetyarthaḥ / kārikāyāṃ 'so 'rtha' iti / vākyārtharūpavācyārthaḥ / 'tatvārthe'ti / vyaṅgyārthetyarthaḥ / 'vācyārthavimukhātmanā'mityatra vimukhaśabdaṃ prakaraṇalabdhamarthamādāya vyācaṣṭe--vācya ityādi / viśrāntireva nibandhanaṃ kāraṇaṃ yasya tam / nātyantaṃ vācyabahirmukha iti bhāvaḥ / viśeṣaṇasyāsya phalamāha--anenati / abhivyaktaḥ pradarśitaḥ / sahṛdayānāmevetyādi / yadyuktalakṣaṇasahṛdayabudhyupādhikamasya jhāṭityena sphuraṇaṃ, tarhyanvayavyatirekābhyāṃ tadbuddhereva taddhetutvātsahṛdayānāmeva lorottaraḥ kaścidatiśayo 'yaṃ na kāvyasyetyarthaḥ / avabhāsata itīti / kāvyaśravaṇasamayasamanantarasamāsādyamānajanmanastadarśavabhāsasya kāryasya parisphuṭopalabdhasya kāvyavyāpāraikanibandhanatvaniścayātkāvyasyaivāyamatiśaya iti bhāvaḥ / tenetyādi / tena uktena kārikādvayavyākhyānaprakāreṇa / atra vācyārthe / vibhaktatā vyaṅgyārthāpekṣayā pṛthakatvam / na bhāsate vibhaktatvasya kevalamanavabhāsanamityarthaḥ / sarvathaiveti / svarūpeṇāpīti yāvat / kecittu 'vibhaktataye'ti paṭhitvā atreti buddhāvityarthaḥ / vibhaktatayeti / vācyādityarthāt / na bhāsata iti vyaṅgyo 'rtha iti śeṣaḥ ; yena kramo lakṣyeta iti vyācakṣate / ata eveti / uktavyākyānādevetyarthaḥ / vācyasya svarūpato 'vabhāsāṅgīkaraṇādvibhāgamātrasyānavabhāsāṅgīkārācceti yāvat / evaṃ vācyavyatirekiṇo vyaṅgyasyārthasya sadbhāvaṃ pratipādya prakṛta upayojayannāha--- yatrārthaḥ śabdo vā tam artham upasarjanīkṛta-svārthau / vyaṅktaḥ kāvya-viśeṣaḥ sa dhvanir iti sūribhiḥ kathitaḥ // dhvk_1.13 // yatrārthaḥ śabdo vā tamarthamupasarjanīkṛtasvārthau / vyaṅktaḥ kāvyaviśeṣaḥ sa dhvaniriti sūribhiḥ kathitaḥ // 13 // locanam sadbhāvamiti / sattāṃ sādhubhāvaṃ prādhānyaṃ cetyarthaḥ / dvayaṃ hi pratipipādayiṣitam / prakṛta iti lakṣaṇe / upayojayan upayogaṃ gamayan / tamarthamiti cāyamupayogaḥ / svaśabda ātmavācī / svaścārthaśca tau svārthau; tau guṇīkṛttau yābhyām; yathāsaṃkhyena tenārtho guṇīkṛtātmā,śabdo guṇīkṛtābhidheyaḥ / tamarthamiti / 'sarasvatī svādu tadarthavastu' bālapriyā na virodha iti / idamupalakṣaṇam, dṛṣṭāntavaiṣamyamapi nāstīti bodhyam // 12 // 'sādhubhāvam' ityasya vyākhyānaṃ---prādhānyamiti / ityartha iti / yathoktam---"sadbhāve sādhubhāve ca sadityetatprayucyate" iti / dvayamuktārthadvayam / lakṣaṇa iti / prastutasya dhvanerlakṣaṇa ityarthaḥ / upayogamiti / arthadvyaṅgyasadbhāvasya / kenāṃśenopayojanamityata āha--tamiti / vyaṅgyasya sadbhāve siddhavi siddha eva tamarithamiti tatpadena parāmarśo yujyata iti bhāvaḥ / arthasyārthābhāvāhyācaṣṭe---svaścetyādi / 'upasarjanīkṛtāvi'tyasya vivaraṇan-guṇīkṛtāviti / phalitamāha-tenetyādi / tathāvidho 'rthastathāvidhaḥ śabdaścetyarthaḥ / yatrārtho vācyaviśeṣaḥ vācakaviśeṣaḥ śabdo vā tamarthaṃ vyaṅktaḥ, sa kāvyaviśeṣo dhvaniriti / anena vācyavācakacārutvahetubhya upamādibhyo 'nuprāsādibhyaśca locanam iti yaduktam / vyaṅktaḥ dyotayataḥ / vyaṅkta iti dvivacanenadamāha--yadyapyavivakṣitavācye śabda eva vyañjakastathāpyarthasyāpi sahakāritā na truṭyati, anyathā ajñātārtho 'pi śabdastahyañjakaḥ syāt / vivakṣitānyaparavācye ca śabdasyāpi sahakāritvaṃ bhavatyeva, viśiṣṭaśabdābhidheyatayā vinā tasyārthasyāvyañjakatvāditi sarvatra śabdārthayorubhayorapi dhvananaṃ vyāpāraḥ / tena yadbhaṭṭanāyakena dvivacanaṃ dūṣitaṃ tadgajanimīlikayaiva / arthaḥ śabdo veti tu vikalpābhidhānaṃ prādhānyābhiprāyema / kāvyaṃ ca tadviśeṣaścāsau kāvyasya vā viśeṣaḥ / kāvyagrahaṇādguṇāṅkāropaskṛtaśabdārthapṛṣṭapātī dhvanilakṣaṇa 'ātme'tyuktam / bālapriyā nanvekaikatra śabdārthayorekaikasyaiva vyañjakatvāt vyaṅkta iti dvivacanamanupapannamityata āha--dvivacanenetyādi / abhayorapi dhvananaṃ vyāpāraḥ 'dvivacanenedamāha' iti sambandhaḥ / viśiṣṭaśabdeti / yathārasaṃ varṇānāṃ bhedāditi bhāvaḥ / teneti / yuktyā dvivacanasamarthanenetyarthaḥ / gajanimīlikayeti / yathā gajasyākṣinimīlanaṃ na buddhipūrvakamapi tu svabhāvata evetyavicāro gajanimīlikāśabdena lakṣyate / nanu yadi samuccayastarhi 'arthaśabdāvi'ti bhāvyamityata āha--artha ityādi / prādhānyeti / vyañjanaprādhānyetyarthaḥ / ayaṃ bhāvaḥ---vākāro 'tra śabdārthayoḥ vyañjanakriyākarttṛtve vikalpasya na bodhakaḥ, yena "śiraśśvā kāko vā dgupadatanayo vā parimṛśe"dityādāvivaikavacanaṃ bhavet, āpi tu vyañjanakriyāyāṃ kartṛtvenānvitayoḥ śabdārthayoḥ vyañjanaprādhānye vikalpamavagamayati / tathā ca vikalpitavyañjanaprādhānyau śabdārthau vyaṅkta iti vākyārtha iti / viśeṣaśabdasya viśiṣṭārthatvābhiprāyeṇa vivṛṇoti--kāvyamityādi / pakṣāntaramāha---kāvyasya veti / kāvyetyādi / 'yo dhvanilakṣaṇa ātmā sa tathāvidhaśabdārthapṛṣṭapātīti kāvyagrahaṇāduktam' iti saṃbandhaḥ / śabdārthapṛṣṭapātitvaṃ tahyaṅgyatvāt / locanam tenaitanniravakāśaṃ śrutārthāpattāvapi dhvanivyavahāraḥ syāditi / yaccoktam--'cārutvapratītistarhi kāvyasyātmā syāt' iti tadaṅgīkurma eva / nāmni khalvayaṃ vivāda iti / yaccoktam---'cāruṇaḥ pratītiryadi kāvyātmā pratyakṣādipramāṇādapi sā bhavantī tathā syāt' iti / tatra śabdārthamayakāvyātmābhidhānaprastāve ka eṣa prasaṅga iti na kiñcidetat / sa iti / artho vā śabdo vā, vyāpāro vā / artho 'pi vācyo vā dhvanatīti, śabdopyevam / vyaṅgyo vā dhvanyata iti vyāpāro vā bālapriyā teneti / yato guṇālaṅkāropaskṛtaśabdārthapṛṣṭapātino dhvanivyavahārastata ityarthaḥ / syāditi / 'pono devadatto divā na bhuṅkta' ityādau rātribhojanādergamyatvāditi bhāvaḥ / cārutvapratītistarhītyādi / yadi cārutvahetutayā prāsiddhebhyo guṇādibhyo 'nyaḥ kāvyātmā syāttarhi cārutvapratītireva tadātmāstu, tasyāḥ dṛṣṭatvenāddaṣṭavastvantarakalpane gauravāditi tadatirikto na dhvanirityākṣepaḥ / kuto 'ṅgīkāra ityata āha--nāmnīti / khaluravadhāraṇe / cārutvapratītirityasya cārutvapratīterviṣayo heturvā kaścidguṇādibhyo 'nya ityarthasya vaktavyatayā dhvanināmnyena vivāda ityartaḥ / cāruṇaḥ pratītiriti / cāruvastupratītirityarthaḥ / vastuviśeṣyakacārutvapratītiriti yāvat / seti / cāruvastupratītirityarthaḥ / tathā dhvanivyavahāraviṣayaḥ / prakaraṇānabhijño 'sau pūrvaṃpakṣī, ata upekṣya iti pariharati---tatretyādi / tatra pratyakṣādiviṣaye / 'eva prasaṅgaḥ ka' iti sambandhaḥ / nanu kāvyasya śabdārthajñitatvābhidānamityata āha--artho vetyādi / kasya katheṃ dhvaniśabdavācyatvamityatrāha--artho 'pītyādi / sarvatra itiśabdo 'dhvaniriti pratipāditam' ityanena sambadhyate / evamiti / dhvanatīti prakāreṇetyarthaḥ / śabdavācyavyaṅgyavyañjanāni catvāryapi yogena dhvaniśabdavācyānītyarthaḥ / prādhānyeneti / makhyatāyāṃ hetuḥ; samudāyasya samudāyyapekṣayā prādhānyāt / vibhakta eva dhvanerviṣaya iti darśitam / yadapyuktam---'prasiddhaprasthānātikramiṇo mārgasya kāvyatvahānerdhvanirnāsti' iti, tadapyayuktam / yato lakṣaṇakṛtāmeva sa kevalaṃ na prasiddhaḥ, lakṣye tu parīkṣyamāṇe sa eva sahṛdayahṛdayāhlādakāri kāvyatattvam / locanam śabdārthayordhvananamiti / kārikayā tu prādhānyena samudāya eva kāvyarūpo mukhyatayā dhvaniriti pratipāditam / vibhakta iti / guṇālaṅkārāṇāṃ vācyavācakabhāvaprāṇatvāt / viṣayaśabdārthaḥ / evaṃ tadvyatiriktaḥ ko 'yaṃ dhvaniriti nirākṛtam / lakṣaṇakṛtāmeveti / lakṣaṇakārāprasiddhatāviruddho hetuḥ; tata eva hi yatnena lakṣaṇīyatā / lakṣye tvaprasiddhatvamasiddho hetuḥ / bālapriyā mukhyatayeti / itareṣāntvamukhyatayeti bhāvaḥ / dhvanirityādi / rūḍhyā dhvanipadārthatvenoktamityarthaḥ / tathāca saḥ tathāvidhaḥ śabdavācyavyaṅgyavyañjanasamudāyātmakaḥ kāvyaviśeṣo dhvaniriti kathitaḥ / rūḍhyā dhvanipadavācyatvena kathita iti kārikārthaḥ / tathāvidhakāvyaviśeṣatvaṃ lakṣaṇaṃ, rūḍhyā dhvanipadavācyatvaṃ lakṣyatāvacchedakam / yadyapi 'kāvyaviśeṣaghaṭitalakṣaṇasyaiva prakṛta upayogāttadabhihitamiti ca bodhyam / vṛttau 'anene'ti / evaṃ lakṣaṇapratipādanenetyarthaḥ / 'upamādibhya' ityādi / tadviṣayebhya ityarthaḥ / 'vibhaktaḥ' bhinnaḥ / kathaṃ ghvanerupamādibhyo vibhaktaviṣayatvamityata āha--guṇetyādi / vācyavācakāśrayatvāttadbhāvopajīvitvam / uktārthopapādanāya 'viśeṣeṇa sinoti badhnāti svasambandhinaṃ padārtham' iti vyutpattimabhipretya viṣayaśabdasyārthamāha--ananyatra bhāva iti / anyatra sadbhāvasyābhāva ityarthaḥ / viṣayaśabdārthaḥ viśeṣaṇa vidhayā viṣayaśabdapratipādyaḥ / 'dhvanerviṣaya' ityasya yasamādanyatra dhvanivyavahārasya sadbhāvo nāsti, sa ityartha iti bhāvaḥ / lakṣaṇapratipādanenaiva prathamābhāvavādimataṃ nirākṛtamityabhiprāyeṇa vṛttikṛto 'yadapyuktam' ityādinā dvitīyābhāvavādimatadūṣaṇābhidhānamiti pradarśayitumāha--evamityādi / evamiti nirdeṣalakṣaṇakathanamuśena dhvaneḥ sadbhāvasya samarthitatvenetyarthaḥ / itīti / upasaṃhāroktametādityarthaḥ / ghnanirnāma kāvyaprakāro na kāvyaśabdavācyaḥ prasiddhaprasthānātikrāmitvāditi paramatasya prasiddhaprasthānātikrāmitvādityanena lakṣaṇakārāprasiddhatvaṃ lakṣyāprasiddhatvaṃ vā vivakṣitamiti vikalpamabhipretya yata ityādinā dūṣaṇamabhihitamiti vyācaṣṭe---lakṣaṇetyādi / viruddhatvaṃ sādhayati---tata eveti / lakṣaṇakārāprasiddhatvādeva / kāvyaviśeṣeṣu dhvanilakṣaṇānugamanena kāvyaśabdavācyeṣvapi lakṣaṇakārāprasiddhatvahetorvartanādviruddho heturityarthaḥ / tatto 'nyaccitramevetyagre darśayiṣyāmaḥ / yadapyuktam---'kāmanīyakamanativartamānasya tasyoktālaṅkārādiprakāreṣvantarbhāvaḥ' iti, tadapyasamīcīnam; vācyavācakamātrāśrayiṇi prasthāne vyaṅgyavyañjakasamāśrayema vyavasthitasya dhvaneḥ kathamantarbhāvaḥ, vācyavācakacārutvahetavo hi tasyāṅgabhūtāḥ, sa tvaṅgirūpa eveti pratipādayiṣyamāṇatvāt / parikaraślokaścātra--- vyaṅgyavyañjakasambandhanibandhanatayā dhvaneḥ / vācyavācakacārutvahetvantaḥpātitā kutaḥ // locana.m yacca nuttagītādikalpaṃ, tatkāvyasya na kiñjit / citramiti / vismayakṛdvṛttādivaśāt, na tu sahṛdayābhilaṣaṇīyacamatkārasārarasaniḥṣpandamayamityarthaḥ / kāvyānukāritvādvā citram, ālekhamātratvādvā, kalāmātratvādvā / agra iti / pradhānaguṇabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthitam / dvidhā kāvyaṃ tato 'nyadyattaccitramabhidhīyate // iti tṛtīyoddyote vakṣyati / parikarārtha kārikārthasyādhikāvāpaṃ kartuṃ ślokaḥ parikaraślokaḥ / bālapriyā guṇādivyatiriktasya tasya nṛttādiprāyatvameveti yaduktaṃ tadapi nirākaroti--yaccetyādi / kāvyasyeti / dhvanilakṣaṇalakṣitasyetyarthaḥ / na kiñjiditi / upahāsyatāmāvahatītyarthaḥ / vṛttau 'sahṛdayahṛdayāhlādakārī'ti dhvaniguṇībhūtavyaṅgyayorgrahaṇamityabhiprāyeṇa 'tato 'nyaccitrame'vetyatra citrapadaṃ vyācaṣṭe--vismayakṛditi / vṛttādītyādipadena yamakopamādiparigrahaḥ vivakṣitaṃ vyavacchedyamāha--na tvityādi / gauṇo vā kāvyasya citrapadena vyavahāra ityāha--kāvyetyādi / kāvyeti / dhvanikāvyetyarthaḥ / viṣṇavādyanukāritvamālekhyamātratvaṃ kalārūpatvaṃ ca lokaprasiddhacitrāṇāmastīti tadyogātkāvye citraśabdapravṛttirityarthaḥ / vākārassamuccaye / vṛttau 'prasthāna' iti / alaṅkārādāvityarthaḥ / 'vācye'tyādi / alaṅkārādaya ityarthaḥ / 'tasya' dhvaneḥ / 'saḥ' dhvaniḥ / 'pratipādayiṣyamāmatvāt' vakṣyamāmatvāt / parikararasya sāpekṣatvātkasyetyapekṣāyāmāha-kārikārthasyeti / parikārthamityasya vyākhyānam-adhikāvāpaṃ kartumiti / nanu yatra pratiyamānasyārthasya vaiśadyenāpratītiḥ sa nāma mā bhūddhvanerviṣayaḥ / yatra tu pratītirasti, yathā-samāsoktyākṣepānuktanimittaviśeṣoktiparyāyoktāpahnutidī pakasaṅka- rālaṅkārādau, tatra dhvanerantarbhāvo bhaviṣyatītyādi nirākartumabhihitam- 'upasarjanīkṛtasvārthau' iti / artho guṇīkṛtātmā, guṇīkṛtātmā, guṇīkṛtābhidheyaḥ śabdo vā yatrārthāntaramabhivyanakti sa dhvaniriti / teṣu kathaṃ tasyāntarbhāvaḥ / vyaṅgyaprādhānye hi dhvaniḥ / na caitatsamāso locanam yatretyalaṅkāreḥ vaiśadyeneti / cārutayā sphuṭatayā cetyarthaḥ / abhihitamiti bhūtaprayoga ādau vyaṅkta ityasya vyākhyātatvāt / guṇīkṛtātmeti / ātmetyanena svaśabdasyārtho vyākhyātaḥ / na caitaditi / vyaṅgyasya prādānyam / prādhānyaṃ ca yadyapi jñaptau na cakāsti; 'buddhau tattvāvabhāsinyāṃ' iti nayenākhaṇḍacarvamāviśrānteḥ, tathāpi vivecakairjīvitānveṣaṇe kriyamāṇe yadā vyaṅgyo 'rthaḥ punarapi vācyamevānuprāṇayannāste tadā tadupakaraṇatvādeva tasyālaṅkāratā / tato vācyādeva tadupaskṛtāccamatkāralābha iti / yadyapi paryante rasadhvanirasti, tathāpi madhyakakṣāniviṣṭo 'sau vyahgyo 'rtho bālapriyā kārikāyāmanuktasyādhikasyāpekṣitasyārthasyāvāpaḥ prakṣepaḥ taṃ kartumityarthaḥ / alaṅkāra iti / upamāsvābhāvoktyādāvityarthaḥ / āhetyanuktvā 'abhihitam' ityukterbījamāha--abhihitamityādinā / pūrvoktamanusmārayati--ātmetyādi / dhvaniguṇībhūtavyaṅgyayordvayorapi pratītidaśāyāṃ prādhānyapratītyabhāvasya tulyatvāt, prādhānyaṃ tulyamityāśaṅkyābhiprāyaprakaṭanena pariharati--prādhānyaṃ cetyādi / prādhānyaṃ vyaṅgyasya prādhānyam / akhaṇḍeti / khaṇḍo gumaprādhānyādilakṣaṇo bhedaḥ, tadrahito 'khaṇḍastāddaśasya vākyārthībhūtasya rasādivyaṅgyasya carvaṇāyāṃ viśrānteḥ sahṛdayamanasāṃ viśrānterityarthaḥ / vivecakaiḥ sahṛdayaiḥ / akhaṇḍacarvaṇānantaramityarthāt / jīvitānveṣaṇe kriyamāma ityubhayasādhāraṇam / yadetyādi / yaḥ pūrvaṃ vācyāduttīrmastadvyaṅgyatvātsakakṣyāntarahgato 'pi punaḥ pūrvabhāvirnī vācyakakṣyāṃ praviśya vācyamevānuprāṇayanyadā āste ityarthaḥ / 'tadālaṅkārate'ti sambandhaḥ / avadhāryata iti śeṣaḥ / tadupakaraṇatvāditi / tasya vācyasya upakaraṇatvadaṅgatvādityarthaḥ / vyaṅgyaṃ vinā taccārutvāsiddheriti bhāvaḥ / eveti / nānyatetyarthaḥ / tasya vyaṅgyasya / astvevaṃ kimata ityatrāha--tata ityādi / tataḥ tasyālaṅkāratvāt / tadupaskṛtāt vyaṅgyenālaṅkṛtāt / camatkāralābha iti / yadā punarvyaṅgyo 'rtho vācyenopaskṛtaḥ kāvyamanuprāṇaṭayannāste tadā tasmāccamatkāralābha ityanenārthāt sidhyati / svayamaṅgasya satyaṅgini kimityaṅgāntare parthavasānamityāśaṅkya samādhatte---yadyapītyādi / madhyakakṣeti / samāsoktyādiṣu ktyādiṣvasti / samāsoktau tāvat---- upoḍharāgema vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham / yathā samastaṃ timiśaṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam // ityāda.u vyaṅgyenānugataṃ vācyameva prādhānyena pratīyate locanam na rasonmukhībhavati; svātantryeṇāpi tu vācyamevārtha saṃskartuṃ dhāvatīti guṇībhūtavyaṅgyatokta / samāsoktāviti / yatroktau gamyate 'nyo 'rthastatsamānairviśeṣaṇaiḥ / sā samasoktiruditā saṃkṣiptārthatayā budhaiḥ // ityatra samāsokterlakṣaṇasvarūpaṃ hetirnāma tannirvacanamiti pādacatuṣṭayena kramāduktam / upoḍhorāgaḥ sāndhyo 'ruṇimā prema cayena / vilolāstārakā jyotīṃṣi netratribhāgāśca yatra / tatheti / jhaṭityeva premarabhasena ca / gṛhītamābhāsitaṃ paricumbitumākrāntaṃ ca / niśāyā mukhaṃ prārambho vadanakokanadaṃ ceti / yatheti / jhaṭiti grahaṇena premarabhasena ca / timiraṃ cāṃśukāśca sūkṣmāṃśavastimiśaṃśukaṃ raśmiśabalīkṛtaṃ tamaḥpaṭalaṃ, timiśaṃśukaṃ nīlajālikā navoḍhāprauḍhavadhūcitā / rāgādraktatvāt sandhyākṛtādanantaraṃ premarūpācca bālapriyā prathamāvācyasya dvitīyā vastuvyaṅgyasya tṛtīyā rasadhvaneśca kakṣeti sthitiḥ / svātantryeṇeti / vācyaṃ---lakṣaṇamityādi / lakṣaṇasvarūpamiti / svarūpalakṣaṇamityarthaḥ / 'lakṣaṇaṃ svarūpam' iti ca pāṭhaḥ / atra niśāśaśivṛttāntaḥ prākāraṇikatvādvācyo nāyakavṛttāntastvaprākaraṇikatvādvyaṅgya ityabhipretya samānaviśeṣaṇatvaṃ vivṛṇoti--upoḍha ityādinā / jyotiṣāṃ vilolatvaṃ pratītyā / netratribhāgā iti / netratribhāganirīkṣaṇānītyarthaḥ / tathā gṛhītamityettprakṛtānuguṇatayā vyācaṣṭe--bhaktiṭatyevetyādi / ākrāntamiti / tathaiva cumvanasya rasāvahatvāt / yathoktam--"vāmo hi kāma" iti / ekarūpatvārthaṃ yathāśabdaṃ vyācaṣṭe--bhktaṭitītyādi / timirāṃśukamityatra rūpakabhramaṃ vyāvartaṃyati--timiraṃ cetyādi / alpārthe ka ityābhiprāyeṇaṃśukapadaṃ vyācaṣṭe---sūkṣmāṃśava iti / arthācchaśinaḥ / timieṃśukamiti dvandvaikavadbhāvaḥ / phalitamāha---raśmīti / śavalaṃ citram / nīlajāliketi / nīlavarṇapaṭṭavasanasya kāmaśāstraprasiddhaṃ nāma / tasyātraucityāduktirityāha---navoḍhetyādi / prakṛte timirāṃśukagalanaṃ pratirāgasyāhetutvāt pūrayati-anantaramiti / pura ityasya vyākhyānam-pūrvasyāmityādi / locanam hetoḥ / puro 'pi pūrvasyāṃ diśi agre ca / galitaṃ praśāntaṃ patitaṃ ca / rātryā karaṇabhūtayā samastaṃ miśritam; upalakṣaṇatvena vā / na lakṣitaṃ rākṣiprārambho 'sāviti na jñātaṃ, timirasaṃvalitāṃśudarśane hi rātrimukhamiti lokena lakṣyate na tu sphuṭa āloke / nāyikāpakṣe tu tayeti kartṛpadam / lākṣipakṣe tu apiśabdo lakṣitamityasyānantaraḥ / atra ca nāyakena paścādgatena cumbanopakrame puro nīlāṃśukasya galanaṃ patanam / yadi vā 'puro 'gre nāyakena tathā gṛhītaṃ mukham' iti sambandhaḥ / tenātra vyaṅgye pratīte 'pi na prādhānyam / tathāhi nāyakavyavahāro niśāśaśināveva śṛṅgāravibhāvarūpau saṃskurvāṇo 'laṅkāratāṃ bhajate, tatastu vācyādvibhāvībhūtādrasaniḥṣyandaḥ / yastu vyācaṣṭe---'teyāniśayeti kartṛpadaṃ, na cācetanāyāḥ kartṛtvamupapannamiti śabdenaivātra nāyakavyavahāra unnīto 'bhidhadheya eva, na vyaṅgya ityata eva samāsoktiḥ' iti / sa prakṛtameva granthārthamatyajadvyaṅgyenānugatamiti / ekadeśavivarti cetthaṃ rūpakaṃ syāt, 'rājahaṃsairavījyanta śaradaiva saronṛpāḥ' itivat, na tu samāsoktiḥ; tulyaviśeṣaṇābhavāt / bālapriyā timirasya sūkṣmāṃśūnāṃ ca sammiśraṇaṃ prati rātryāḥ karamatvasambhavāttayeti karaṇe tṛtīyetyāha---karaṇabhūtayeti / tanmiśraṇaṃ prati rātryāḥ jñāpakatvarūpopalakṣaṇatvasambhavāt tayetyupalakṣaṇe tṛtīyā vetyāha-upalakṣaṇatvena veti / tasyā upalakṣaṇatvena tayā mikṣitamiti sambandhaḥ / upalakṣaṇena veti ca pāṭhaḥ / na lakṣitamityetadākāraṃ pradarśayan vyācaṣṭe-rātrītyādi / na jñātamiti / janairiti śeṣaḥ / labhitamiti bhāve ktaḥ / galitamityantaṃ bhinnaṃ vākyam / ata eva na labhitamiti hetuhetumadbhāvaṃ bodhayitumāha---timiretyādi / rātripakṣa iti / anenānyatra puro 'pītyeva sambandha iti darśitam / anantara iti / tathā cāpiśabdo galanālakṣaṇayoḥ samuccāyaka ityarthaḥ / kathaṃ nīlāmbarapurogalanamityatastadupapādayati-atra cetyādi / cumbanaucityānusāreṇāha--yadi vetyādi / puraśśabdasya vyavahitena gṛhītamityanenānvaya iti bhāvaḥ / teneti / uktenārthadvayenetyarthaḥ / pyaṅgye iti / nāyakavṛttāntarūpavyaṅgye ityarthaḥ / alaṅkāratāṃ bhajata ityatra hetugarbhaṃ viśeṣaṇam---niśetyādi / saṃskurvāmaḥ āropeṇālaṅkurvāṇaḥ / evaṃ vyaṅgyasya guṇībhūtatvaṃ pradarśya rasāpekṣyā dhvanitvamapyastīti darśayintumāha--tata ityādi / tataḥ saṃskṛtāt / vibhāvībhūtāditi / pūrvaṃ vibhāvabhāvamananubhavataḥ saṃskaraṇānantaraṃ prāptavibhāvādityarthaḥ / śabdeneti / niśāśaśiśabdenetyarthaḥ / unnītaḥ anumitaḥ, kalpito vā / abhighe. eveti / abhidhātiriktavyāpārabhāvāditi bhāvaḥ / samāsoktiriti saṃjñābalāccābhidheyatvaniścaya ityāha---ata evetyādi / pratyācaṣṭe---sa ityādi / 'iti granthārtham' iti sambandhaḥ / dūṣaṇāntaramāha--ekadeśetyādi / itthamiti / nāyakavyavahārasyabhidheyatva ityarthaḥ / itivaditi / yathātra saronṛpā samāropitanāyikānāyakavyavahārayorniśāśaśinoreva vākyārthatvāt / ākṣepe 'pi vyaṅgyaviseṣākṣepiṇo 'pi vācyasyaiva cārutvaṃ prādhānyena vākyārtha ākṣepoktisāmarthyādeva jñāyate / tathāhi-tatra śabdopārūḍho viśeṣābhidhānecchayā pratiṣeṣa locanam gamyata iti cānenābhidhāvyāpāranirāsādityalamavāntareṇa bahunā / nāyikāyā nāyake yo vyavahāraḥ sa niśāyāṃ samāropitaḥ; nāyikāyāṃ nāyakasya yo vyavahāraḥ sa śaśini samāropita iti vyākhyāne naikaśeṣaprasaṅgaḥ / ākṣepa iti / pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā / vakṣyamāṇoktaviṣayaḥ sa ākṣepo dvidhā mataḥ // tatrādya.u yathā--- ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ / iyadevāstvato 'nyena kimuktenāpriyeṇa te // bālapriyā ityuktyanuguṇatayā rājahaṃsānāṃ cāmaratvaṃ śaradaścāmaragrāhiṇītvaṃ cārthāt sidhyati, tathā prakṛte timirāṃśukapadānuguṇatayā niśādernāyikātvādikamata ekadeśavivartirūpakaṃ syādityarthaḥ / na tu samāsoktirityatra hetumāha-tulyeti / uktamuktipadānuguṇyaṃ nirākaroti--gamyata ityādi / aneneti / lakṣaṇavacanenetyarthaḥ / uktiriti tu prakṛtaviṣayatayaivopapadyate yatroktityādyārambhāditi bhāvaḥ / nāyikāyā ityādi / nāyikāyā vyavahāre nīlāmbaragalanānavalokanādirūpo vyāpāraḥ, nāyakasya tu vadanacumbanārambhādilakṣaṇaḥ / iti vyākhyāna iti / evamarthasya vivakṣitasya vyākhyāne satītyarthaḥ / naikaśeṣaprasaṅga iti / nāyikānāyaketyatra "pumāṃsstriye"tyekaśeṣaprasaṅgo netyarthaḥ / evaṃ samāsoktau vyaṅgyopaskṛtaṃ vācyameva pradhānamatastatra dhvanilakṣaṇasya nātivyāptiriti pradarśyākṣepe 'pi sa eva prakāra ityāha vṛtto-'ākṣepe 'pī' tyādi / ākṣepe 'pi 'vācyasyaiva cārutvaṃ, prādhānyena jñāyata' iti sambandhaḥ / atra hetuḥ 'vākyārtha' ityādi / vākyārthe viṣaye yā ākṣepoktiḥ, tasyāḥ sāmarthyādityarthaḥ / kathaṃ tatrākṣepoktirityata uktam--'vyagye'ti / vyaṅgayo yo viśeṣastadākṣepiṇastadākarṣitvādityarthaḥ / 'śabdopārūḍha' iti / śabdavācya ityarthaḥ / locane bhāmahokte tallakṣaṇādyodāharaṇe darśayati--pratiṣedha iti / viśeṣābidhitsayā vyaṅgyabhūtaviśeṣapratipipādayiṣayā / yaḥ iṣṭasya vaktumiṣṭasya / pratiṣedha iva locanam iti vakṣyamāṇamaraṇaviṣayo niṣedhātmākṣepaḥ / tatreyadastvityetadevātra mriye ityākṣipatsaccārutvanibandhanamityākṣepyeṇākṣepakamalaṅkṛtaṃ satpradhānam / uktaviṣayastu yathā mamaiva--- bho bhoḥ kiṃ kimakāṇḍa eva patitastvaṃ pāntha kānyā gatiḥ tattāddaktṛṣitasya me khalamatiḥ so 'yaṃ jalaṃ gūhate / asthānopanatāmakālasulabhāṃ tṛṣṇāṃ prati krudhya bhoḥ trailokyaprathitaprabhāvamihimā mārgaḥ punarmāravaḥ // bālapriy.ā pratiṣedhābhāsaḥ iṣṭatvādeva / saḥ ākṣepaḥ / tasya dvaividhyamāha---vakṣyamāṇeti / atra vakṣyamāṇaviṣaye kathanasyaiva niṣedhaḥ / uktaviṣaye tu kvacidvastunaḥ, kvacidvastukathanasyeti bodhyam / ahamiti / prasthānonmukhaṃ priyatamaṃ prati sotkaṇṭhāyāḥ kasyāściduktiḥ / utsukāhaṃ tvāṃ kṣaṇamapi na tar ikṣeya yadi, tataḥ tarhi iyadetāvat yadiparyantaṃ vacanameva astu / ataḥ anyena te apriyeṇeti hetugarbham / uktena vacanena / kiṃ na vakṣyāmītyarthaḥ / atra lakṣaṇaṃ yojayati---itītyādi / niṣedhātmeti / kimukteneti kathananiṣedhābhāsātmetyarthaḥ / atrāpi vācyasyaiva prādhānyamiti darśayati--tatretyādi / ityetadeva iti vācyārthaṃ eva / ākṣipat / vyañjayat / ākṣepyeṇa maraṇādhyavasāyarūpavyaṅgyena / ākṣepakamiyadevāstvityādinoktam / bho bho iti / 'khalasṛtisseyam' iti 'khalamatisso 'yam' iti ca pāṭhaḥ / atra pānthamarumārgasambandhyartho vācyaḥ / prakṛto duṣprabhusevāvṛttāntastu vyaṅgyaḥ / bho bho iti vīpsayā bodhanīyaṃ pratyādarātiśayo dyotyate / akāṇḍe / asthāna eva / kiṃ kiṃ patitaḥ atrāgamanena etatsevanena cābhimataṃ phalaṃ na sidhyatītyarthaḥ / pānthetyanena sevānabhijñatvaṃ dyotyate / cirasevinā kenacidevamukte pānthaḥ kiñcit kupita āha---kānyetyādi khaletyantena / he khala / tattādṛgatiśayena tṛṣitasya tṛṣā jalapipāsā dhanalipsā ca / me anyāgatirāśrayaḥ kā naivetyarthaḥ / mārgāntarālābhādatrāgataḥ āśrayaṇīyāntarālābhādayaṃ prabhurāśritaścetyarthaḥ / tacchrutvāpara āha--sṛtirityādisā tvayā'śritā / iyaṃ sṛtiḥ ayaṃ mārgaḥ prabhuśca / jalaṃ vāri dhanaṃ ca / ghate saṃvṛṇoti / kuto vitaramasambhāvaneti bhāvaḥ / 'khalamatisso 'yam' iti pāṭhe tu so 'yamiti māravamārgaṃ prabhuṃ coddiśyoktiḥ / gūhata ityantaṃ pānthasyaiva vacanamiti kecit / khaletyanena prakāśitaṃ kopamupahasan para evāha-asthānetyādi / akālasulabhāṃ yadā viṣayasya sulabhatvaṃ tadā tṛṣṇā na bhavati, yadā punarasulabhatvaṃ tadā bhavatītyakālasulabhatvam / tṛṣṇāṃ prati tava tṛṣṇāyai krudhya na māṃ pratīti bhāvaḥ / kathamasthānopanatatvamityatrāha--trailokyetyādi / prabhāvamahimā atyantāpakāritvādiratyantalubdhatvādiśca / māravaḥ marusambandhī mārgaḥ, atha ca duṣprabhuḥ / locanam atra kaścitsevakaḥ prāptaḥ prāptavyamasmātkimiti na labha iti pratyāśāviśasyamānahṛdayaḥ kenacidamunākṣepeṇa pratibodhyate / tatrākṣepeṇa niṣedharūpema vācyasyaivāsatpuruṣasevātadvaiphalyatatkṛtodvegātmanaḥ śantarasasthāyibhūtanirvedavibhāvarūpatayā camatkṛtidāyitvam / vāmanasya tu 'upamānākṣepaḥ' ityākṣepalakṣaṇam / upamānasya candrāderākṣepaḥ; asminsati kiṃ tvayā kṛtyamiti / yathā--- tasyāstanmukhamasti saumyasubhagaṃ kiṃ pārvaṇenenḍhunā saundaryasya padaṃ dṛśau yadi ca taiḥ kiṃ nāma nīlotpalaiḥ / bālapriyā uktaṃ vyaṅgyamarthamabhipretyāha-atretyādinā / 'kaścit sevakaḥ kenacitpratibodhyata' iti sambandhaḥ / prāpta ityādidvayaṃ sevakaviśeṣaṇam / prāptaḥ sevyaṃ prabhuṃ prāptaḥ / prāptavyam dhanādikam / asmāt prabhoḥ / kimiti / kasmāt kāraṇāt / na labhe iti vitarkānantarajātayā pratyāśayā pratikṣaṇotpannayā āśayā viśasyamānaṃ hṛdayaṃ yasya sa iti pratibodhane hetuḥ / kenacit cirasevinā kenāpi kartrā / amunā ākṣepeṇa asatpuruṣasevātadvaiphalyādirūpavyaṅgyaviśeṣapratipipādayiṣayā kṛtena kiṃ kimakāṇḍa eva patita iti niṣedharūpeṇa / pratibodhyata iti / pūrvameva jñātaṃ prabhoratyantalobhaśīlatvādisvabhāvaṃ kāruṇyātpratibodhyata ityarthaḥ / atrāpi vyaṅgyasya vācyopaskārakatvaṃ darśayati---tatretyādi / tatra udāharaṇe / niṣedharūpeṇeti / kiṃ kimiti patanaphalaniṣedharūpemetyarthaḥ / ākṣepeṇeti tṛtīyārtho vaiśiṣṭyaṃ vācyānvayi, tatsahitavācyetyarthaḥ / vācyasyaiveti / pānthamarumārgādivācyārthaṃ pratyevetyarthaḥ / 'camatkṛtidāyitvam' ityanena sambandhaḥ / kasyetyatrāha-asadityādi / asatpuruṣaḥ duṣprabhuḥ / vyaṅgyasyetyarthāt / asya vyaṅgyasya vācyārthacamatkārasampādane hetumāha---śāntetyādi / asatpuruṣasevāvaiphalyaṃ vibhāvaḥ, tatkṛtodvego 'nubhāvaḥ / kiṃ kimakāṇḍa eva patita itīṣṭapatanaphalaniṣedharūpākṣepemākṣepyaṃ yadasatpuruṣasevāvaiphalyādi tenālaṅkṛtamākṣepakaṃ tadvācyameva pradhānamiti bhāvaḥ / "prāṇā yena samarpitā" ityādivadatrāprastutapraśaṃsāpyastīti tatsaṅkīrṇo 'yamākṣepa ityapi bodhyam / 'vāmanasyeti lakṣaṇam' ityanena sambandhaḥ / ākṣepaśabdārthaṃ darśayati---āsminnityādi / asmin upameyatvābhimate mukhādau / tvayā mukhādyupamānena candrādinā / kṛtyaṃ phalam / tasyā iti / tadityanubhūtārthakaṃ dṛśāvityanenāpi vipariṇāmena yojyam / saumyaṃ madhuradarśanamata eva subhagaṃ ca / kiṃ kiṃ phalam / dṛśāviti / sta iti śeṣaḥ / yadīti siddhānuvāde / taiḥ prasiddhaiḥ / tatra tasmin / hīti / aho kaṣṭamityarthaḥ / rūpo ya ākṣepaḥ sa eva vyaṅgyaviśeṣamākṣipanmukhyaṃ kāvyaśarīram / cārutvotkarṣanibandhanā hi vācyavyaṅgyayoḥ prādānyavivakṣā / yathā---- anurāgavatī sandhyā divasastatpurassaraḥ / locanam kiṃ vā komalakāntibhiḥ kisalayaiḥ satyeva tatrādhare hī dhātuḥ punaruktavasturacanārambheṣvapūrvā grahaḥ // atr.a vyaṅgyo 'pyupamārtho vācyasyaivopaskurute / kiṃ tena kṛtyamiti tvapahastanārūpa ākṣepo vācya eva camatkārakāraṇam / yadi vopamānasyākṣepaḥ sāmarthyādākarṣaṇam / yathā-- aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānārdranakhakṣatābham / prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra // ityatrerṣyākaluṣitanāyakāntaramupamānamākṣiptamap.i vācyarthamevālaṅkarotītyeṣā tu samāsoktireva / tadāha---cārutvotkarṣeti / atraiva prasiddaṃ dṛṣṭāntamāha---anurāgavatīti / tenopaprameyasamarthanamevāparisamāptamiti mantavyam / tatrodāharamatvena bālapriyā punariti / punaruktānāmanupādeyānāṃ niṣphalānāṃ vastūnāṃ pārvaṇacandrādīnāṃ racanāyāṃ sṛṣṭau viṣaye ye ārambhā vyāpārāḥ teṣu / apūrvaḥ anyatrāddaṣṭaḥ / grahaḥ abhisandhiviśeṣaḥ / atrāpi vyaṅgayasya guṇībhāvaṃ darsayati---atretyādi / upamārthaḥ candrādisāddaśyarūpārthaḥ / vācyasyaivopaskurute vāyyārthamevālaṅkareti / atra hetumāha---kimityādi / 'iti vācya ākṣepa eva camatkārakāraṇam' iti sambandhaḥ / apahastanārūpaḥ nirasanarūpaḥ / "upamānākṣepa" iti sūtramanyathā vyācaṣṭe---yadi vetyādi / sāmarthyādarthasāmarthyāt / ākarṣaṇaṃ vyañjanam / aindramiti / payodharo medhaḥ stanasca / prasādayantītyādi / śaratkāle hi candrasya prasādātiśayo ravitāpādhikyaṃ ca / atra lakṣamaṃ yojayati---atretyādir / irṣyetir / irṣyayā ākṣāntyā kaluṣitaṃ yannāyakāntaraṃ tadrūpamupamānamityarthaḥ / ākṣiptamiti / vyañjitamityarthaḥ / nāyikāvyañjanasyāpyupalakṣaṇamidam / nāyikāpakṣe nakhakṣatasthatayā śrutamapyupamānatvamaindre dhanuṣiyojanīyamindracāpābhaṃ nakakṣataṃ dadhānetyarthaḥ / eṣetyādi / vāmanamate ākṣepodāharaṇatvenoktaṃ idaṃ bhāmahamate samāsoktyudāharaṇamevetyarthaḥ / tadāheti / vācyasyaiva prādhānyaṃ na vyaṅgyasyetyasminnuktārthe hetumāhetyarthaḥ / atraiveti / cārutvotkarṣakṛtaṃ prādhānyamityasminnartha evetyarthaḥ / evakāro 'laṅkārodāharaṇatvaśaṅkāśamanārthaḥ / anurāgavatīti / anurāgau raktimā premaviśeṣaśca / tatpurassaraḥ tasyāḥsa purassaraḥ pūrvakāle sammukhaṃ ca saranniti dvayorarthayoradhyavasāyenaikyaṃ bodhyamata evāho ityādeparupapattiḥ / nāyakapakṣe tu sammukhaṃ vartamāna ityarthaḥ / teneti / ddaṣṭāntoktitayā aho daivagatiḥ kīddaktathāpi na samāgamaḥ // atra satyāmapi vyaṅgyapratītau vācyasyaiva cārutvamutkarṣavaditi tasyaiva prādhānyavivakṣā / yathā ca dīpakāpahnutyādau vyaṅgyatvenopamāyāḥ pratītāvapi prādhānyenāvivikṣitatvānna tayā vyapadeśastadvadatrāpi draṣṭavyam / locanam samāsoktiślokaḥ paṭhitaḥ / aho daivagatiriti / gurupāratantryādinimitto 'samāgama ityarthaḥ / tasyaiveti / vācyasyaiveti yāvat / vāmanābhiprāyemāyamākṣepaḥ, bhāmahābhiprāyeṇa tu samāsoktirityamumāśayaṃ hṛdaye gṛhītvā samāsoktyakṣepayoḥ yuktyedamekamevodāharaṇaṃ vyataradgranthakṛt / eṣāpi samāsoktirvāstu ākṣepo vā, kimanenāsmākame / sarvathālaṅkāreṣu vyaṅgyaṃ vācye guṇībhavatīti naḥ sādhyamityatrāśayo 'tra granthe 'smadgurubhirnirūpitaḥ / evaṃ prādhānyavivakṣāyāṃ dṛṣṭāntamuktvā vyapadeśo 'pi prādhānyakṛta eva bhavatītyatra dṛṣṭāntaṃ svaparaprasiddhamāha---yathā ceti / upamāyā iti / upamānopameyabhāva syetyarthaḥ / tayetyupamayā / dīpake hi 'ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate' iti lakṣaṇam / maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalitaḥ kalāśeṣaścandra suratamṛditā bālalanā / madakṣīṇo nāgaḥ śaradi saridāśyānapulinā tanimnā śobhante galitavibhavāścārthiṣu janāḥ // bālapriy.ā alaṅkārodāharaṇatvābhāvenetyarthaḥ / aparisamāptameveti yojanā / tatreti / ākṣepasamarthana ityarthaḥ / nāyakayorasamāgame gamyaṃ hetuṃ darśayati---gurvityādi / 'anurāge'tyādyudāharaṇapradarśanābiprāyamāha---vāmanetyādi / vāmanābhiprāyema upamānapratyāyanapakṣarūpeṇa / idamiti / anurāgetyādikamityarthaḥ / atra grantha iti / cārutvetyādiprādhānyavivakṣetyantagrantha ityarthaḥ / dīpake hīti / 'ityatra dīpanakṛtameva cārutvam' ityanvayaḥ / dīpake hītyasya sthāne 'tathāhī'ti ca pāṭhaḥ / bhāmahoktalakṣaṇamanyattadudāharaṇañca darśayati---ādītyādi / atrādyādayaśśabdā vākyaviṣayāḥ / tatrāntyadīpakamudāharati---maṇiriti / locanam ityatra dīpanakṛtameva cārutvam / 'apahnutirabhīṣṭasya kiñcidantargatopamā' iti / tatrāpahnutyaiva śobhā / yathā--- neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ / ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ // iti // evamākṣepaṃ vicāryoddeśakrameṇaiva prameyāntaramāha-anuktanimittāyāmiti / ekadeśasya vigame yā gumāntarasaṃstutiḥ / viśeṣaprathanāyāsau viśeṣoktiriti smṛtā // yathā--- sa ekastrīṇi jayati jaganti kusumāyudhaḥ / haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam // iyaṃ cācintyanimitteti nāsyāṃ vyaṅgyasya sadbhāvaḥ / uktanimittāyāmapi vastusvabhāvamātratve paryavasānamiti tatrāpi na vyaṅgyasadbhāvaśaṅkā / yathā--- karpūra iva dagdho 'pi śaktimānyo jane jane / namo 'stvavāryavīryāya tasmai kusumadhanvane // bālapriy.ā śloko 'rtha kuvalayānande 'pyudāhṛtaḥ / dīpanakṛtameveti / dīpanaṃ nāmānekatraikadharmānvayaḥ / evakāreṇa vyaṅgyāyā upamāyā vyavacchedaḥ / apahnuterbhāmahīye lakṣaṇodāharaṇe darśayati---apahnutirityādi / atrāpahnutipadasyāvṛttirbodhyā / abhīṣṭasya varṇyatvenābhimatasya / kiñjidantargatā vyaṅgyā upamā yasyāssā / apahnutiḥ niṣedhaḥ / apahnutiḥ tannāmālaṅkāraḥ / apahnutyeti / apahnaveneti ca pāṭhaḥ / śobhācārutvam / neyamiti / muhurvirautītyanvayaḥ / 'madena mukharā ākṛṣyamāṇasye'ti ca bimbapratibimbatayoktiḥ / 'anuktanimittāyām' ityādigranyasya pūrvagranthena sambandhaṃ darśayannavatārayati--evamityādi / uddeśeti / samāsoktyākṣepetyādipūrvoktetyarthaḥ / 'anuktanimittāyā'miti kathanasya phalaṃ vaktumupakramamāṃṇa āha---eketyādi / eketyādilakṣaṇaṃ bhāmahīyam / ekadesasya tanumattvādeḥ kāraṇasya / guṇāntarasya balavatvādirūpakāryasya / saṃstutiḥ kathanam / viśeṣaprathanāya kasyacidatiśayasya khyāpanāya / sa iti / saḥ prasiddhaḥ / apiśabdaḥ sambhunetyatrāpi yojyaḥ / balasya tanvāśrayatvāttanuvigame balavigamo nyāyyaḥ / iha tu tanuvigame 'pi balasadbhāva uktaḥ / tatra ca yatkiñcinnimittaṃ bhavet, parantu tadacintyamityāha---iyañceti / vastusvabhāvamātratve paryavasānamiti / vārthāntaravyañjakatvamityarthaḥ / karpūra iti / avāryetyādirnimittoktiḥ / teneti / yasmādukte prakāradvaye vyaṅyasadbhāvo anuktanimittāyāmapi viśeṣoktau---- āhūto 'pi sahāyaiḥ omityuktvā vimuktanidro 'pi / gantumanā api pathikaḥ saṅkocaṃ naiva śithilayati // ityāda.u vyaṅgyasya prakaraṇasāmarthyātpratītimātram / na tu tatpratītinimittā locanam tena prakāradvayamavadhīrya tṛtīyaṃ prakāramāśaṅkate--anuktanimittāyāmapīti / vyahgyasyeti / śītakṛtā khalvārtiratra nimittamiti bhaṭṭodbhaṭaḥ, tadabhiprāyeṇāha-na tvatra kāciccārutvaniṣpattiriti / yattu rasikairapi nimittaṃ kalpitam-'kāntāsamāgame gamanādapi laghutaramupāyaṃ svapnaṃ manyamāno nidrāgamabuddhyā saṅkocaṃ nātyajat' iti tadapi nimittaṃ cārutvahetutayā nālaṅkāravidbhiḥ kalpitam, api tu viśeṣoktibhāga eva na śithilayatītyevambhūto 'bhivyajyamānanimittopaskṛtaścārutvahetuḥ / anyathā tu viśeṣoktireveyaṃ na bhavet / evamabhiprāyadvayamapi sādhāraṇoktyā granthakṛnnyarūpayanna tvaudbhaṭenaivābhiprāyeṇa grantho vyavasthita iti mantavyam / paryāyokte 'pīti / paryāyoktaṃ yadanyena prakāremābhidhīyate / vācyavācakavṛttibhyāṃ śūnyenāvagamātmanā // iti lakṣaṇam / yathā--- śatrucchedaddaḍhecchasya munerutpathagāminaḥ / rāmasyānena dhanuṣā deśitā dharmadeśanā // iti // bālapriyā nāsti, tasmādityarthaḥ / atra nimittamiti / saṅkocāśithilane gamyaṃ nimittamityarthaḥ / laghutaramiti / saṅkocāparityāgalabhyatvānnidrāgamasyeti bhāvaḥ / tadapi nimittamiti / rasikaiḥ kalpitaṃ nidrāgamabuddhirūpaṃ nimittamityarthaḥ / api tvityādi / 'na śithilayatītyevaṃbhūto viśeṣoktibhāga eve'ti yojanā / abhivyajyamānanimitteti / pūrvoktanimittetyarthaḥ / anyathā tviti / vyajyamānanimittopaskārarūpaviśeṣavirahetvityarthaḥ / abhiprāyadvayamiti / udbhaṭarasikābhiprāyadvayamityarthaḥ / sādhāraṇokatyā vyaṅgyasyatyādyuktyā / bhaṭṭodbhaṭoktaṃ lakṣaṇamāha--paryāyoktamiti / taditi śeṣaḥ / paryāyaśabdārthaṃ darśayati--anyeneti / tameva sphuṭayati--vācyeti / śatruccheda iti / muneśśatrusadbhāvo nocitaḥ, tatra taducchedecchā tato 'pyanucitā, tasyā draḍhimā atyantānucitaḥ; ata evāha-utpateti / rāmasya bhārgavasya / anena bhīṣmema kartrā dhanuṣā karaṇena / deśitā kṛtā / dharmadeśanā dharmopadeśaḥ / atrāpi vācyameva pradhānamiti darśayati-atretyādi / kāciccārutvaniṣpattiriti na prādhānyam / paryāyokte 'pi yadi prādhānyena vyaṅgyatvaṃ tadbhavatu nāma tasya dhvanāvantarbhāvaḥ / na tu dhvanestatrāntarbhāvaḥ / tasya mahāviṣayatvenāṅgitvena ca pratipādayiṣyamāmatvāt / locanam atra bhīṣmasya bhārgavaprabhāvabhibhāvī prabhāva iti yadyapi pratīyate, tathāpi tatsahāyena deśitā dharmadeśanetyabhidhīyamānenaiva kāvyārtho 'laṅkṛtaḥ / ata eva paryāyeṇa prakārāntareṇāvagamātmanā vyaṅgyenopalakṣitaṃ sadyadabhidhīyate tadabhidhīyamānamuktameva satparyāyoktamityabhidhīyata itilakṣaṇapadam, paryāyoktamiti lakṣyapadam, arthālaṅkāratvaṃ sāmānyalakṣaṇaṃ ceti sarvaṃ yujyate / yadi tvabhidhīyata ityasya balādyvakhyānamabhidhīyate pratīyate pradānatayeti, udāharamaṃ ca 'bhama dhammia' ityādi, tadālaṅgāratvameva dūre sampannamātmatāyāṃ paryavasānāt / tadā cālaṅkāramadhye gaṇanā na kāryā / bhedāntarāṇi cāsyā vaktavyāni / tadāha---yadi prādhānyeneti / dhvanāviti / ātmanyantarbhāvādātmaivāso nālaṅkārassyādityarthaḥ / tatreti / bālapriyā pratīyata iti / vyajyata ityarthaḥ / tatsahāyeneti / tena pratīyamānārthenopaskṛtenetyarthaḥ / abhidhīyamānenaiva vācyārthenaiva / kāvyārthaḥ vīrarasaḥ / ata eveti / 'ata eva iti sarvaṃ yujyata' iti sambandhaḥ / vyaṅgyasya prādhānye sarvametadanupapannaṃ bhavedato vācyasyaiva prādhānyamabhyupeyamiti bhāvaḥ / 'paryāyoktaṃ yadanyena prakāreṇābhidhīyata' ityetāvanmātraṃ bhāmahoktaṃ lakṣaṇam; tatrānyena prakāreṇetyasya vivaraṇaṃ 'paryāyeṇetyādyupalakṣita'mityantam / paryāyaśabdārtha evānyena prakāreṇetyanenokta ityavedayitumatra paryāyeṇetyuktam / ata eva tasya vyākhyānam---prakārāntareṇeti / ko 'sau prakāra ityātrāha--avagamātmaneti / asyaiva vivaraṇam--vyaṅgyeneti / tṛtīyāyā arthamāha---upalakṣitamiti / 'yadabhidhīyate tadabhidīyamānaṃ pāryayoktamityabhidhīyate' iti sambandhaḥ / 'abhidīyamānam' ityasya vyākhyānam---uktameva saditi / iti lakṣaṇapadamiti / ityarthakaṃ lakṣaṇavākyamityarthaḥ / anena lakṣaṇavākyenaiva vyaṅgyānugatasya vācyasya prādhānyaṃ gamyata iti bhāvaḥ / iti lakṣyapadamiti / anvarthenānenāpi pūrvoktaṃ gamyata iti bhāvaḥ / arthālaṅkārattvaṃ sāmānyalakṣaṇamiti / vyaṅgyasya prādhānye 'laṅkāryatvaprāptyālaṅkāratvabhaṅgassyāditi / bhāvaḥ / sāmānyalakṣaṇaṃ sāmānyadharmaḥ / pakṣāntaramāśaṅkate-yaditviti / balāditi / śabdapīḍanenetyarthaḥ / pratīyate pradhānatayeti / abhītyābhimukhye / tacca prādānyanibandhanamiti bhāvaḥ / asmin pakṣe 'bhimataṃ na siddhyedityāha--tadetyādi / nanu mābhūdalaṅkāratvamityatrāha---tadeti / na kevalamasya prasiddhasvabhāvaparityāgaḥ, aprasiddhāvāntarabhedakalpanāpi syādityāha-bhedetyādi / prādhānavyaṅgyānāṃ na punaḥ paryāyokte bhāmahodāhṛtasaddaśe vyaṅgyasyaiva prādhānyam / vācyasya tatropasarjanābhāvenāvivakṣitatvāt / apahnutidīpakayoḥ punarvācyasya locanam yāddaśo 'laṅkāratvena vivakṣitastāddaśe dhvanirnāntarbhavati, na tāddagasmābhirdhvaniruktaḥ / dhvanirhi mahāviṣayaḥ sarvatra bhāvādyvāpakaḥ samastapratiṣṭāsthānatvāccāṅgī / na cālaṅkāro vyāpako 'nyālahkāravat / na cāṅgī, alaṅkāryatantratvāt / atha vyāpakatvāṅgitve tasyopagamyete, tyajyate cālaṅkāratā,tarhyasmannaya evāyamavalambyate kevalaṃ mātsaryagrahātparyāyoktavāceti bhāvaḥ / na ceyadapi prāktanairddaṣṭamapi tvasmābhirevonmīlitamiti darśayati-na punariti / bhāmahasya yāddaktadīyaṃ rūpabhimataṃ tāddagudāharaṇena darśatam. tatrāpi naiva vyaṅgyasya prādhānyaṃ cārutvāhetutvāt / tena tadanusāritayā tatsaddaśaṃ yadudāharaṇāntaramapi kalpyate tatra naiva vyaṅgyasya prādhānyamiti saṅgatiḥ / yadi tu taduktamudāharaṇamanāddataya 'bhama dhamm' ityādyudāhniyate, tadasmacchiṣyataiva / kevalaṃ tu nayamanavalambyāpaśravamenātmasaṃskāra ityanāryaceṣṭitam. yadāhuraitihā sikāḥ---'avajñayāpyavacchādya śṛṇvannarakamṛcchati' iti / bhāmahena hyudāhṛtam--- 'guheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ / viprā na bhuñjate' iti / bālapriyā bahuvidhatvāditi bhāvaḥ / vṛttau dhvanyantarbhāvamātramuktaṃ, tasyānalaṅkāratvaprasaṅgaparyavasāyitāmāha---ātmanīti / yādṛśa iti / upasarjanībhūtavyaṅgyārtha ityarthaḥ / anantarbhāve hetumāha-netyādi / samasteti / guṇādītyarthaḥ / anyālaṅkāravaditi / lokaprasiddhakaṭakādivadityarthaḥ / athetyādi / paryāyoktamityayamalaṅkāraḥ vyāpakaścāṅgīcetyupagamyata iti cedityarthaḥ / tarhīti / mātsaryagrahaṇātkevalaṃ paryāyoktavācā ayamasmannaya evāvalambyata iti yojanā / iyadapīti / vyaṅgyasya prādhānyamapītyarthaḥ / iti darśayatīti / 'na punari'tyādigranthenoktamarthaṃ darśayatītyarthaḥ / tatrāpīti / bhāmahodāharaṇe 'pītyarthaḥ / pakṣāntaramāśaṅkya pariharati---yadi tvityādi / kevalantu nayamanavalambyāpaśravaṇeneti / yathāvidhi gurūpasadanapūrvakaṃ gurumukhādeva śāstrārthagrahaṇamakṛtvā śravaṇābhāsenetyarthaḥ / śravajñayeti / vidyāyāṃ gurau ceti śeṣaḥ / anacchādya ātmāpahnavaṃ kṛtvā / ṛcchati prāpnoti / kiṃ tadbhāmahodāharaṇamityatrāha---bhāmaheneti / gṛheṣviti / 'adhītinaḥ viprāḥ yadannaṃ na bhuñjate vayaṃ gṛheṣvadhvasu vā tadannaṃ na prādhānyaṃ vyaṅgyasya cānuyāyitvaṃ prasiddhameva / saṅkarālaṅkāre 'pi yadālaṅkāro 'laṅkārāntaracchāyāmanugṛhṇāti, locanam etaddhi bhagavadvāsudevavacanaṃ paryāyema rasadānaṃ niṣedhati / yatsa evāha---'tacca rasadānanivṛttaye' iti / na cāsya rasadānaniṣedhasya vyaṅgyasya kiñciccārutvamasti yena prādhānyaṃ śaṅgyeta / api tu tadyvaṅgyopodbalitaṃ viprabhojanena vinā yannabhojanaṃ tadevoktaprakāreṇa paryāyoktaṃ satprākaraṇikaṃ bhojanārthamalaṅkurute / na hyasya nirviṣaṃ bhojanaṃ bhavatviti vivakṣitamiti paryāyoktamalaṅkāra eveti cirantanānāmabhimata iti tātparyam / apahnutidīpakayoriti / etatpūrvameva nirṇītam / ata evāha---prasiddhamiti / pratītaṃ prasādhitaṃ prāmāṇikaṃ cetyarthaḥ / pūrvaṃ caitadupamādivyapadeśabhājanameva tadyathā na bhavatītyamuyā chāyayā dṛṣṭāntatayoktamapyuddeśakramapūraṇāya granthaśayyāṃ yojayituṃ punarapyuktaṃ 'vyahkyaprādānyābhāvānna dhvaniri'ti / chāyāntarema vastu punarekamevopamāyā eva vyaṅgyatvena dhvanitvāśaṅkanāt / yattu vivaraṇakṛt---dīpakasya sarvatropamānvayo nāstīti bahunodāharaṇaprapañcenavicāritavāṃstadanupayogi nissāraṃ supratikṣepaṃ ca / mado janayati prītiṃ sānaṅgaṃ mānabhañjanam / bālapriyā bhuñjamahe' ityanvayaḥ / vacanamiti / caidyaṃ pratīti śeṣaḥ / paryāyeṇeti / avagamātmanā prakārantareṇetyarthaḥ / rasadānaṃ niṣedhatīti / viṣadānanivṛttiṃ bodhayatītyarthaḥ / caidyasaṅkalpatamannayojitaviṣadānaṃ me mā bhavatviti, bhojanaṃ nirviṣaṃ bhavatviti vā bhagavato 'bhiprāyassahṛdayānāṃ vyaṅgyo bhavatītyarthaḥ / 'cārutvaṃ nāstī'ti sambandhaḥ / vācyasyaiva cārutvamiti bhāvaḥ / tadvyaṅgyeti / uktavyaṅgyetyarthaḥ / tadeva vācyantadeva / uktaprakāreṇeti / avagamātmanā vyaṅgyenopalakṣitatvenetyarthaḥ / prākaraṇikaṃ bhojanārthamiti / prakaraṇasiddhamadhītibhuktaśiṣṭamannaṃ bhuñjamahe ityevaṃbhūtamarthamityarthaḥ / vyahgyasyāvikṣitatvena cāprādhānyamityāha---na hyasyeti / asya vāsudevasya / na vivakṣitaṃ caidyaṃ prata na bubodhayiṣitam / upasaṃharati--itīti / prasiddhapadaṃ tridhā vyācaṣṭe---pratītamityādi / tīpakāpahnutyādāviti pūrvoktasyaivādyakathanena paunarukatyamityāśaṅkāyāṃ svarūpaikye 'pi prakārabhedānna paunaruktyamityāha---pūrvamityādi / ityamuyā cchāyayeti / ityanena prakāreṇetyarthaḥ / 'vyaṅgya prādhānyābhāvānna dhvaniriti punarapyuktam' iti sambandhaḥ / vastviti / vyaṅgyatve 'pyupamāyā aprādhānyarūpaṃ vastvityarthaḥ / upamānvayapradarśanena supratikṣepatvamāha--mada ityādi / madaḥ viśiṣṭaviṣayaniṣevājjanito harṣaḥ / prītiṃ viṣayābhiṣaṅgam / mānaḥ citasamunnatiḥ, tadbhañjanamityanaṅgaviśeṣaṇam / locanam sa priyāsaṅgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam // it.i / atrāpyuttarottarajanyatva'pyupamānopameyabhāvasya sukalpatvāt / na hi kramikāṇāṃ nopamānopameyabhāvaḥ / tathā hi--- rāma iva daśaratho 'bhūddaśaratha iva radhurajo 'pi radhusaddaśaḥ / aja iva dilīpavaṃśaścitraṃ rāmasya kīrtiriyam // it.i na na bhavati / tasmātkramikatvaṃ samaṃ vā prākaraṇikatvamupamāṃ niruṃṇaddhīti ko 'yaṃ trāsa itlaṃ gardabhīdohānuvartanena / saṅkarālaṅgāre 'pīti / viruddhālaṅkriyollekhe samaṃ tadvṛtyasambhave / ekasya ca grahe nyāyadoṣābhāve ca saṅkaraḥ // it.i lakṣaṇādekaḥ prakāraḥ / yathā mamaiva--- śaśivadanāsitasarasijanayanā sitakundadaśanapaṅktiriyam / gaganajalasthalasambhavahṛdyākārā kṛtā vidhinā // it.i / atra śaśī vadanamasyāḥ tadvadvā vadanamasyā iti rūpakopamollekhādyugapaddvayāsambhavādekatarapakṣatyāgagrahaṇe pramāṇābhāvātsaṅkara iti vyaṅgyavācyatāyā evaniścayātkā dhvanisambhāvanā / yo 'pi dvitīyaḥ prakāraḥ---śabdārthālaṅkārāmāmekatrabhāva iti tatrāpi pratīyamānasya kā śaṅkā / yathā--smara smaramiva priyaṃ ramayase yamāliṅganāt iti / bālapriyā uttareti / uttarottarasya pūrvapūrvajanyatve 'pītyarthaḥ / anena kramikatvamuktam / upamāneti / manovikārajanakatvena teṣāṃ sāmyasya kalpayituṃ śakyatvādityarthaḥ / kramikāmāmupamānopameyabhāvaṃ darśayati--rāma iveti / atra gumaviśeṣavatvena sāmyaṃ bodyam / na na bhavatīti / bhavatyevetyarthaḥ / sopahāsamupasaṃharati---tasmādityādi / saṅkaraścaturvidhaḥ---sandehasaṅkarādibhedāditi; teṣāṃ lakṣaṇāni bhaṭṭodbhaṭamatānurodhena darśayati--viruddheti / viruddhayoralaṅkriyayoḥ ullekhaḥ ullāsaḥ tasmin sati / samaṃ yugapata / tadvṛtyasambhava iti / tayorvartanasyāsambhava ityarthaḥ / ekasya grahe tayorekasyānyatyāgena graheṇe / nyāyaḥ sādhakaṃ bhānam. doṣaḥ bādhakam / śaśīti / 'śaśivadane'tyādi viśeṣaṇatrayaṃ krameṃṇa 'gagane'tyāderupapādakam / eketi / ekatarasya pakṣasya tyāge grahaṇe cetyarthaḥ / itīti hetau / vyaṅgyetyādi / ko vyaṅgyaḥ ko vācya ityaniścayādvyaṅgyaprādānyakṛtadhvanitvasambhāvanāpi locanam atraiva yamakamupamā ca / tṛtīyaḥ prakāraḥ-- yatraikatra vākyāṃśe 'neko 'rthālaṅkārastatrāpi dvayoḥ sāmyātkasya vyaṅgyatā / yathā--- tulyodayāvasānatvādgate 'staṃ prati bhāsvati / vāsāya vāsaraḥ klānto viśatīva tamoguhām // it.i / atra hi svāmivipattisamucitavratagrahaṇahevākikulaputrakarūpaṇamekadeśavivarttirūpakaṃ darśayati / utprekṣā cevaśabdenoktā / tadidaṃ prakāradvayamuktam / śabdārthavarttyalaṅkārā vākya ekatra varttinaḥ / saṅgaraścaikavākyāṃśapraveśādvābhidhīyate // it.i ca / caturthastu prakāraḥ yatrānugrahyānugrāhakabhāvo 'laṅkārāṇām / yathā--- pravātanīlotpalanirviśeṣamadhīraviprekṣitamāyatākṣyā / tayā gṛhītaṃ nu mṛgāṅganābhyastato gahītaṃ nu mṛgāṅganābhiḥ // atra mṛgāṅganāvalokanena tadavalokanasyopamā yadyapi vyaṅgyā, tathāpi vāyyasya sā sandehālaṅkārasyābhyutthānakārimītvenānugrahakatvādguṇībhūtā, anugrāhyatvena hi sandehe paryavasānam / yathoktam--- parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ / svātantryeṇātmalābhaṃ no labhante so 'pi saṅkaraḥ // bālapriyā ketyarthaḥ / ekavākyavartanarūpaṃ saṅkaraṃ darśayitvā, ekavākyāṃśasamāveśarūpaṃ saṅkaraṃ darśayati--yatretyādi / sāmyāditi / vācyātvena sāddaśyādityarthaḥ / svāmītī / svāmino vipattau satyāṃ samucitaṃ yadvratagrahaṇa tatra hevākī udyuktaḥ yaḥ kulaputrakaḥ tadrūpaṇaṃ vāsaraviṣayakaṃ karma / tamoguhāmityekadeśavivartirūpaṅkaṃ kartaḥ / bhāsvatassvāmitvamatastadgamanasya vipattitvaṃ guhānivāsasya vratagrahamatvaṃ tatpraveśasya tadarthavyāpāratvañca tamoguhāmiti śābdena rūpakeṇa gamyata iti bhāvaḥ / uktayorbhedayossammatimāha--tadidamityādi / anayā kārikayā uktayorbhedayorlakṣaṇaṃ pradarsitam / vṛttigranthānurodena vācyavyaṅgyayoranugrāhyānugrāhakabhāvāpannaṃ saṅkaramudāharati-pravāteti / tayeti / śrīpārvatyetyarthaḥ / nanvanugrāhakatve 'pi kuto guṇībhāva ityata āha---anugrāhyatveneti / sandehasyeti śeṣaḥ / paryavasānamiti / anugrāhikāyāvyaṅgyopamāyā iti śeṣaḥ / tadā vyaṅgyasya prādhānyenāvivakṣitatvānna dhvaniviṣayatvam / alaṅkāradvayasambhāvanāyāṃ tu vācyavyaṅgyayoḥ samaṃ prādhānyam / atha vācyopasarjanībhāvena vyaṅgyasya tatrāvasthānaṃ tadā locanam tadāha-yadālaṅkāra ityādi / evaṃ caturthe 'pi prakāre dhvanitā nirākṛtā / madhyamayostu vyahgyasambhāvanaiva nāstītyuktam / ādye tu prakāre 'śaśivadane'tyādyudāhṛte kathañcidasti sambhāvanetyāśacaṅkya nirākaroti---alaṅkāradvayeti / samamiti / dvayorapyāndolyamānatvāditi bhāvaḥ / nanu yatra vyaṅgyameva prādhānyena bhāti tatra kiṃ kartavyam / yathā--- hīi ṇa guṇāṇurāo khalāṇaṃ ṇavaraṃ pasiddhisaraṇāṇam / kira pahiṇusai sasimaṇaṃ cande piāmuhe diṭṭhe // atrārthāntaranyāsastāvadvācyatvenābhāt.i, vyatirekāpahnutī tu vyaṅgyatvena pradhānatayetyabhiprāyeṇāśaṅkate---atheti / tatrottaram--tadā so 'pīti / saṅkarālaṅkāra bālapriyā asmiṃścaturthe bhede dhvanyabhāvaparatayā vṛttigranthamavatārayati---tadāheti / āndolyamānatvāditi / vācyatvavyaṅgyatvābhyāṃ sandihyamānatvādityarthaḥ / nanvityādi / yatreti / yāddaśe saṅkarālaṅkāra ityarthaḥ / hoi iti / bhavati na guṇānurāgaḥ khalānāṃ kevalaṃ prasiddhiśaraṇānām / kila prasnaiti śaśimaṇiḥ candre na priyāmukhe dṛṣṭe // iti cchāyā / guṇānurāgaḥ parairvarṇyamāneṣvapi keṣāñcidguṇeṣu prītiḥ / na bhavatītyatra hetumāha--prasiddhīti / vastutatvāvamarśarahitānāmiti bhāvaḥ / uktaṃ sāmānyaṃ viśeṣeṇa samarthayate---kiletyādi / 'śaśimaṇiḥ candre dṛṣṭe prasnauti kila; priyāmukhe dṛṣṭe na prasnautī'tyānvayaḥ / yadi śasimaṇergumānurāgassyāttadā priyāmukhadarśane kathaṃ na niḥṣyandeteti bhāvaḥ / vyatireketi / candraḥ priyāmukhameva candra ityarthasya khyāpanādapahnutiśceti bhāvaḥ / vyaṅgyatvenetyādi / vyaṅgyatvena pradhānatayā ca bhāta ityarthaḥ / saṅkaroktereva dhvanitvabuddhinivartakatvaṃ vṛttāvuktaṃ, so 'pi dhvaniviṣayo 'stu, na tu sa eva dhvaniriti vaktuṃ śakyam / paryāyoktanirdiṣṭanyāyāt / api ca saṅkarālaṅkāre 'pi ca kvacit saṅkaroktireva locanam evāyaṃ na bhavati, api tvalaṅkāradhvanināmāyaṃ dhvanerdvitīyo bhedaḥ / yacca paryāyokte nirūpataṃ tatsarvamatrāpyanusaraṇīyam / atha sarveṣu saṅkaraprabhedeṣu vyaṅgyasambhāvanānirāsaprakāraṃ sādhāraṇamāha---api ceti / 'kvacidapi saṅkarālaṅkāre ce'ti sambandhaḥ, sarvabhedabhinna ityarthaḥ / saṅkīrmatā hi miśratvaṃ lolībhāvaḥ, tatra kathamekasya prādhānyaṃ kṣīrajalavat / adhikārādapetasya vastuno 'nyasya yā stutiḥ / aprastutapraśaṃsā sā trividhā parikīrttitā // aprastutasya varṇanaṃ prastutākṣepima ityarthaḥ / sa cākṣepastrividho bhavati---sāmānyaviśeṣabhāvāt, nimittanimittibhāvāt sārūpyācca / tatra prathame prakāradvaye prastutāprastutayostulyameva prādhānyamiti pratijñāṃ karoti-aprastutetyādinā prādhānyamityantena / tatra sāmānyaviśeṣabhāve 'pi dvayī gatiḥ--sāmānyamaprākaraṇikaṃ śabdenocyate, gamyate tu prākaraṇiko viśeṣaḥ sa ekaḥ prakāraḥ / yathā--- aho saṃsāranairghṛṇyamaho daurātmyamāpadām / aho nisargajihmasya durantā gatayo vidheḥ // atra hi daivaprādhānyaṃ sarvatra sāmānyarūpamaprastutaṃ varṇitaṃ satprakṛte vastuni kvāpi vinaṣṭe viśeṣātmani paryavasyati / tatrāpi viśeṣāṃśasya sāmānyena vyāptatvādyvaṅgyaviśeṣavadvācyasāmānyasyāpi prādhānyam, na hi sāmānyaviśeṣayoryugapatprādhānyaṃ virudhyate / yadā tu viseṣo 'prākaramikaḥ prākaraṇikaṃ sāmānyamākṣipati tadā dvitīyaḥ bālapriyā tatkathamityatrāha--saṅkīrṇateti / 'mikṣatvam' ityasya vivaraṇam---lolībhāva iti / ātyantikassaṃśleṣa ityarthaḥ / adhikārāditi bhāmahīyamidam / adhikāraḥ prastutatvam / sārārthaṃ vyācaṣṭe-aprastutasya varṇanamiti / stutiśabdārthakathanaṃ varṇanamiti / dvayī gatiriti / prakāradvayamityarthaḥ / sa iti / sāmānyādviśeṣapratītirūpa ityarthaḥ / daivaprādhānyamiti / 'daivasvātantryam' iti ca pāṭhaḥ / sarvatra sāmānyarūpamiti / saṃsāranairghṛṇyādāvanugatamityarthaḥ / sarvasya tadāyattasthititvāditi bhāvaḥ / kvāpīti / preyasīputrādirūpa ityarthaḥ / atra vyaṅgyavācyayossamaprādhānyaṃ darśayati--tatrāpītyādi / nanu vyaṅgyasya viśeṣasyāstu prādhānyaṃ, vācyasya sāmānyasya tatkathaṃ syādityatrāha--viśeṣāṃśasyeti / prādhānyamiti / dhvanisambhāvanāṃ nirākaroti / aprastutapraśaṃsāyāmapi yadā sāmānyaviśeṣabhāvānnimittanimittibhāvādvā abhidhīyamānasyāprastutsaya pratīyamānena prastutenābhisambandhaḥ tadābhidhīyamānapratīyamānayoḥ samameva prādhānyam / yadā tāvatsāmānyasyāprastutasyābhidhīyamānasya prākaraṇikena viśeṣeṇa pratīyamānena sambandhastadā viśeṣapratītau satyāmapi prādhānyena tatsāmānyenāvinābhāvātsāmānyasyāpi prādhānyam / yadāpi viśeṣasya sāmānyaniṣṭhatvaṃ tadāpi sāmānyasya prādhānye sāmanye sarvaviśeṣāṇāmantarbhāvādviśeṣasyāpi prādhānyam / locanam prakāraḥ / yathā--- etattasya mukhātkiyattakamalinīpattre kaṇaṃ pārthaso yanmuktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvanyadasmādapi / aṅgulyagralaghukriyāpravilayinyādīyamāne śanai. statroṅḍīya gato hahetyanudinaṃ nidrāti nāntaḥ śucā // atrāsthān.e mahattvasambhavanaṃ sāmānyaṃ prastutam, prastutaṃ tu jalabindau maṇitvasambhāvanaṃ viśeṣarūpaṃ vācyam / tatrrāpi sāmānyaviśeṣayoryugapatprādhānye na virodha ityuktam / evamekaḥ prakāro dvibhedo 'pi vicāritaḥ, yadā tāvadityādinā viśeṣasyāpi prādhānyamityantena / etameva nyāyaṃ nimittanaimittikabhāve 'tidiśaṃstasyāpi dviprakāratāṃ bālapriyā viśeṣaprādhānyanāntarīyakatvaṃ sāmānyaprādhānyasyeti bhāvaḥ / na hi virudhyata iti / yathā 'raktaṃ paṭaṃ vaye'tyādau dvayostrayāṇaṃ vā vidhirit bhāvaḥ / etaditi / mukhāditi / ārambhata ityarthaḥ / prathamatassambhūtamiti yāvat / 'etadvakṣyamāṇaṃ śṛṇvi'ti sambandhaḥ / muktāmaṇirityamasta yat etattasya jaḍasya kiyat vakṣyamāṇāpekṣayā atyalpamevetyarthaḥ / sāddaśyanimittakastadbhramasya sambhavājjalakaṇe muktāmaṇibhramo bhavediti bhāvaḥ / śṛṇviti / asmāt pūrvoktāt / anyadapi tvaṃ śṛṇu; kiṃ tadityatrāha---aṅgulīti / sa jaḍa ityatrāpyanuṣajyate / jātamuktāmaṇibhramo jaḍa ityarthaḥ / tatreti / tasmiñjalakaṇa ityarthaḥ / 'kutroḍḍīye'ti pāṭhe tu tasminniti śeṣo bodhyaḥ / śanaiḥ muktāmaṇibudhyā mandam / ādīyamāne aṅgulyagrasya laghukriyayā alpacācalanena pravlayini aṅguloveva lagra ityarthastathā sati / uḍḍīyeti / ayamiti śeṣaḥ / tasyādarśinānmamāyaṃ muktāmaṇiḥ khamutpatya gata iti matvā antaḥśucā na nidrātītyarthaḥ / nimittanimittibhāve cāyameva nyāyaḥ / yadā tu sārūpyamātravaśenāprastutapraśaṃsāyāmaprakṛtaprakatayoḥ locanam darśayati---nimitteti / kadācinnimittamaprastutaṃ sadabhidhīyamānaṃ naimittikaṃ prastutamākṣipati / yathā----- ye yāntyabhyudaye prītiṃ nojjhanti vyasaneṣu ca / te bāndhavāste suhṛdo lokaḥ svārthaparo 'paraḥ // atrāprastuta.ṃ suhṛdbāndhavarūpatvaṃ nimitt sajjanāsaktyā varṇayati naimittikīṃ śraddheyavacanatāṃ prastutāmātmano 'bhivyaṅktum; yatra naimittikapratītāvapi nimittapratītireva pradhānībhavatyanuprāṇākatveneti vyaṅgyavyañjakayoḥ prādhānyam / kadācittu nemititakamaprastutaṃ varṇyamānaṃ satprastutaṃ nimittaṃ vyanakti / yathā setau--- saggaṃ apārijāaṃ kotthuhalacchirahiaṃ mahumahassa uram / sumarābhi mahaṇapurao amuddhaandaṃ ca harajaḍāpabbhāram // atra jāmbavān kaustubhalakṣmīvirahitaharivakṣaḥsmaraṇādikamaprastutanemittikaṃ varṇayati prastutaṃ vṛddhasevācirajīvitvavyavahārakauśalādinimittabhūtaṃ mantritāyāmupādeyamabhivyaṅktum / tatra nimittapratītāvapi nemittikaṃ vācyabhūtam; pratyuta tannimittānuprāṇitatvenoddhurakandharīkarotyātmānamiti samapradhānataiva vācyavyaṅgyayoḥ / tatrāpi dvau prakārau---aprastutātkadācidvācyāccamatkāraḥ, vyaṅgyaṃ tu tanmukhaprekṣam / yathāsmadupādhyāyabhaṭṭendurājasya---- prāṇā yena samarpitāstava balādyena tvamutthāpitaḥ skandhe yasya ciraṃ sthito 'si vidadhe yaste saparyāmapi / tasyāsya smitamātrakeṇa janayan prāṇāpahārakriyāṃ bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetāla līlāyate // bālapriyā atrāsthāna iti / jaḍānāmiti śeṣaḥ / ye iti / aparaḥ uktaviparītavṛttiḥ / nimittaṃ śraddheyavacanatānimittam / sajjanāsaktyeti / sajjanabahumatyetyarthaḥ / naimittaketi / śraddheyavacanatetyarthaḥ / nimittapratītireveti / na hi vaktustathāvidhabāndhavatvādipratītiṃ vinā śraddheyavacanatvaṃ pratītipathamavatarediti bhāvaḥ / saggamiti / svargamapārijātaṃ kaustubhalakṣmīrahitaṃ madhumathanasyoraḥ / smarāmi mathanātpurataḥ amugdhacandraṃ ca harajaṭāprāgbhāram // iti chāyā / vṛddhetyāditrayaṃ prastutamityasya viśeṣaṇama / uddhurakandharīkarotīti / pradhānīkarotītyarthaḥ / tanmukhaprekṣamiti / tathā ca apradhānamiti bhāvaḥ / prāṇā iti / locanam atra yadyapi sārūpyavaśena kṛtadhnaḥ kaścidanyaḥ prastuta ākṣipyate, tathāpyaprastutasyaiva vetālavṛttāntasya camatkārakāritvam / na hyacetanopālambhavadasambhāvyamāno 'yamartho na ca na hṛdya iti vācyasyātra pradhānatā / yadi punaracetanādinātyantāsambhāvyamānatadarthaviśeṣaṇenāprastutena varṇitena prastutamākṣipyamāṇaṃ camatkārakāri tadā vastudhvanirasau / yathā mamaiva---- bhāvavrāta haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase / sa tvāmāha jaḍaṃ tataḥ sahṛdayammanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasambhāvanāt // kaścinmahāpuruṣo vītarāgo 'pi sarāgavaditi nyāyena gāḍhavivekālokatiraskṛtatimirapratāno 'pi lokamadhye svātmānaṃ pracchādayalaṃlokaṃ ca vācālayannātmanyapratibhāsamevāṅgīkurvaṃstenaiva lokena mūrkho 'yamiti yadavajñāyate tadā tadīyaṃ lokottaraṃ caritaṃ prastutaṃ bālapriyā 'tvamutpādita' iti 'saparyāṃ pura' iti ca pāṭhaḥ / sārūpyavaśeneti / prāṇasamarṣaṇādyupakartari apakartṛtvarūpasāddaśyabalenetyarthaḥ / prastutasyaiveti / vācyasyeti śeṣaḥ / atra hetumāha---na hītyādi / na ca na hṛdya iti / hṛdya evetyarthaḥ / yadītyādi / 'acetanādinā ākṣipyamāṇam' iti yojanā / acetanādinetyasya viśeṣaṇāni-atyantetyādīni / atyantamasambhāvyamānāni tadarthasya aprastutārthasya viśeṣaṇāni yatra tena / vastudhvanirasāviti / nāyamaprastutapraśaṃsālaṅkāra iti bhāvaḥ / bhāveti / bhāvānāṃ candrodyānādipadārthanāṃ vrātaḥ sārthaḥ he bhāva vrāta / tvaṃ tathā saṃkrīḍase yaditi sambandhaḥ / tataḥ evaṃ saṃkrīḍanāddhetoḥ / sahṛdayammanyatvena sahṛdayo 'hamityabhimānena duḥśikṣitaḥ durlalitaḥ / saḥ janaḥ / tvāṃ jaḍamāha / parantu amuṣya evaṃvadato janasya / yā jaḍātmatā jaḍo 'sītyucyamānatā sā tvatsāmyasambhāvanāt tvatsāmyāpātāddhetoḥ / 'amuṣya stutipadaṃ manye' iti sambandhaḥ / yene'tyasya 'pracchādayanni'tyādinā sambandhaḥ / yathoktam---- "jñātatatvasya loko 'yaṃ jaḍonmattapiśācavat / jñātatatvo 'pi lokasya jaḍonmattapiśācavadi"ti // gāḍheti. / gāḍho yo viveka evālokaḥ tena tiraskṛtaṃ timirapratānaṃ mohāndhakārasamūho yasya saḥ / vācālayanniti / ātmāvamānagarbhitā bahvīrvācaḥ pravartayannityarthaḥ / ātmani svasmin / apratibhāsaṃ janairāropitamavabodham / atha sambandhastadāpyaprastutasya sarūpasyābhidhīyamānasya prādhānyenāvivakṣāyāṃ dhvanāvevāntaḥpātaḥ / locanam vyaṅgyatayā prādhānyena prakāśyate / jaḍo 'yamiti hyudyānendūdayādirbhāvo lokenāvajñāyete, sa ca pratyuta kasyacidvirihiṇa autsukyacintādūyamānamānasatāmanyasya praharṣaparavaśatāṃ karotīti haṭhādeva lokaṃ yathecchaṃ vikārakāraṇābhirnartayati / na ca tasya hṛdayaṅkenāpi jñāyate kīdṛgayamiti, pratyuta mahāgambhīro 'tividagdhaḥ suṣṭugarvahīno 'tiśayena krīḍācaturaḥ sa yadi lokena jaḍa iti tata eva kāraṇātpratyuta vaidagdhyasambhāvananimittātsambhāvitaḥ, ātmā ca yata eva kāraṇātpratyuta jāḍyena sambhāvyastata eva sahṛdayaḥ sambhāvitastadasya lokasya jaḍo 'sīti yadyucyate tadā jaḍyamevaṃvidhasya bhāvavrātasyāvidagdhasya prasiddhamiti sā pratyuta stutirit / jaḍādapa pāpīyānayaṃ loka iti dhvanyate / tadāha---yadā tviti / itarathā tviti / itarathaiva punaralaṅkārāntaratvamalaṅkāraviśeṣatvaṃ na vyaṅgyasya kathañcidapi prādhānya iti bhāvaḥ / uddeśe yadādigrahaṇaṃ kṛtaṃ samāsoktītyatra dvandve tena vyājastutiprabhṛtiralaṅkāravargo 'pi sambhāvyamānavyaṅgyānuveśaḥ sambhāvitaḥ / bālapriyā vācyārthaṃ darśayati---jaḍo 'yamityādi stutirityantena / 'iti hyavajñāyata' iti sambandhaḥ / lokena kartrā / sa ca udyānādirbhāvaśca / pratyuteti / ajaḍa eva na, kintu vidagdhasvabhāvo 'pītyarthaḥ / anyasyeti / priyatamāmilitasyetyarthaḥ / haṭhādākramyetyasya vyākhyānam----yathecchaṃ vikārakāraṇābhirit / vikārāṇāmautsukyaharṣādīnāṃ kāraṇābhiḥ pravartanābhiḥ / ātmahṛdayaṃ pracchādyetyasya vyākhyānam---na cetyādi / pratyutetyasyaiva vivaraṇam---mahāgambhīra ityādi / sa ityāsya atrāpi sambandhaḥ / uttarārdhaṃ vyācaṣṭe---sa yadītyādi / saḥ uktaguṇaviśiṣṭo bhāvavrātaḥ / jaḍa itītyasya sambhāvita ityanenānvayaḥ / tata ityasya vyākhyānam--tata eva kāraṇāditi / uktaprakārakasaṃkrīḍanarūpādityarthaḥ / kāraṇādityasya viśeṣaṇam--pratyuta vaidagdhyetyādi / sahṛdayetyādervyākhyānam---ātmā cetyādi / taditi / tarhi ityarthaḥ / 'asya lokasya sā stutiri'ti sambandhaḥ / kā stutirevetyarthaḥ / kuta etadityata āha-tadetyādi / tadā tadvacanakāle / jāḍyamevaṃvidhasyetyādi / ayamarthaḥ---ajaḍasya sato jaḍatvaprasidhyupajīvinī hi janasambandhijaḍatvoktiḥ / tathā sati tattulyayogakṣematayā janasyāpyajaḍatvasambhavājjanaṃ pratijaḍo 'sītyuktirvāstavī stutireva paryavasyediti / evamaprastutaṃ vācyārtha vyākhyā pāryantikamarthaṃ pradarśayati---jaḍādapīti / tadāheti / yadetatsārūpyeṇa pratīyamānasya prādhānye dhvanitvamuktaṃ tadāhetyarthaḥ / evakāro bhinnakrama iti darśayati---itarathaiveti / tuśabdārthakathanaṃ itarathātvalaṅkārāntarameva / tadayamatra saṅkṣepaḥ---- locanam tatra sarvatra sādhāraṇamuttaraṃ dātumupakramate---tadayamatreti / kiyadvā pratipadaṃ likhyatāmiti bhāvaḥ / tatra vyājastutiryathā--- kiṃ vṛttāntaiḥ paragṛhagataiḥ kintu nāhaṃ samartha- stūṇīṃ sthātuṃ prakṛtimukharo dākṣiṇātyasvabhāvaḥ / gehe gehe vipaṇiṣu tathā catvare pānagoṣṭhyā- munmatteva bhramati bhavato vallabhā hanta kīrtiḥ // atr.a vyaṅgyaṃ stutyātmakaṃ yattena vācyamevopaskriyate / yattūdāhṛtaṃ kenacit---- āsīnnātha pitāmahī tava mahī jātā tato 'nantaraṃ mātā samprati sāmburāśiraśanā jāyā kulodbhūtaye / pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samagranītividuṣāṃ kiṃ bhūpatīnāṃ kule // iti, tadasmākaṃ grāmyaṃ pratibhātyatyantāsabhyasmṛtihetutvāt / kā cānena stutiḥ kṛtā? tvaṃ vaṃśakrameṇa rājeti hi kiyadidam? ityevaṃprāyā vyājastutiḥ sahṛdagoṣṭhīṣu ninditetyupekṣyaiva / yasya vikāraḥ prabhavannapratibandhastu hetunā yena / gamayati tamabhiprāyaṃ tatpratibandhaṃ ca bhāvo 'sau // iti / atrāpi vācyaprādhānye bhāvālaṅkārātā / yasya cittavṛttiviśeṣasya sambandhī vāgvyāpārādirvikāro 'pratibandho niyataḥ bālapriyā punariti / 'alaṅkārāntarāṅgatvam' ityatrānyathāpratipattiḥ syādityato vivṛṇoti---alaṅkāraviśeṣatvamiti / iti bhāva iti / aprastutavarṇanasthale yatra vācyasya aprastutārthasya camatkārakāritvaṃ vyaṅgyaṃ, prastutaṃ tu tadaṅgaṃ tatraivāprastutapraśaṃsālaṅkāraḥ / yatra tu prastutasya vyaṅgyasya prādhānyaṃ tatra vastudhvanireva nālaṅkāra iti granthakārāśaya ityarthaḥ / stutyātmakamiti / bhavataḥ kīrtirviśvaṃ vyāpnoti ityuttamaślokatvarūpaguṇakīrtanamityarthaḥ / āsīditi / snuṣā putrabhāryā / atyantāsabhyeti / pitāmahyā mātṛtvoktāvevāṅkuritā tāvadasabhyasmṛtistasāya jāyātvasnuṣātvavarṇanena sutarāmabhivyaktetyāśayenoktamatyantāsabhyeti / vācye 'rthe doṣamuktvā vyaṅgye 'pi tamāha-kā ceti / kiyadidamiti / rājāntarādutkarṣaviśeṣāpratīteriti bhāvaḥ / 'vyājastutiprabhṛtiri'ti pūrvoktaprabhṛtipadārthaṃ bhāvālaṅkāraṃ rudraṭoktamāha-yasyeti / 'yasya vikārastu apratibandhaḥ prabhavan yena hetunā tamabhiprāyaṃ tatpratibandhaṃ ca gamayati asau bhāva ityanvayaḥ / atrāpi dvaividhyamastītyāśayenāha---atrāpītyādi / lakṣaṇavākyaṃ vyācaṣṭe---yasyetyādi / cittavṛttiviśeṣasya anurāgādeḥ sambandhījanyaḥ / apratibandha ityasya vyākhyānam---niyata iti / vyaṅgyasya yatrāprādhānyaṃ vācyamātrānuyāyinaḥ / samāsoktyādayastatra vācyālaṅkṛtayaḥ sphuṭāḥ // vyaṅgyasy.a pratibhāmātre vācyārthānugame 'pi vā / na dhvaniryatra vā tasya prādhānyaṃ na pratīyate // locanam prabhavaṃstaṃ cittavṛttiviśeṣarūpamabhiprāyaṃ yena hetunā gamayati sa heturyatheṣṭopabhogyatvādilakṣaṇo 'rtho bhāvālaṅkāraḥ / yathā--- ekākinī yadabalā taruṇī tathāhamasmingṛhe gṛhapatiśca gato videśam / kaṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha // atra vyaṅgyamekaikatra padārthe upaskārakārīti vācyaṃ pradhānam / vyaṅgyaprādhānye tu na kācidalaṅkārateti nirūpitamityalaṃ bahunā / yatreti kāvye / alaṅkṛtaya iti / alaṅkṛtitvādeva ca vācyopaskārakatvam / pratibhāmātra iti / yatropamādau mliṣṭārthapratītiḥ / vācyārthānugama iti / vācyenārthenānugamaḥ samaṃ prādhānyamaprastutapraśaṃsāyāmivetyarthaḥ / na pratīyata iti / sphūṭatayā bālapriyā yena hetuneti / vākyapratipādyeneti śeṣaḥ / 'yena pratibaddhena' iti pāṭhe tu pratibaddhenetyasyokta evārthaḥ / sa heturiti / kasyaciccittavṛttiviśeṣasya anubhāvo vyāpārādirvyaṅgyahetudvārā taccittavṛttiviśeṣasya gamakaḥ sa heturityarthaḥ / vakṣyamāṇodāharamābhiprāyeṇa taddhetuṃ darśayati---yatheṣṭetyādi / ahaṃ tvayā yatheṣṭamupabhoktavyā na kiñcitpratibandhakamiti nāyikāmanogatādirarthaṃ ityarthaḥ / ekākinīti / tatheti samuccaye / taditi / yadahamevaṃvidhāsmi gṛhapatirgataśca tadityarthaḥ / nanvasti khalu tava śvaśrūstāṃ yāca ityatrāha-iyamityādi / atra vyaṅgyamiti / ekākinyādipadavyaṅgyamātmano bhogyakāmukāntararāhityādikamityarthaḥ / vākyena cātmano nimantraṇayathecchopabhogyatvaṃ dyotyate / nanvetadvyaṅgyamatra prādānamevetyataḥ sādhāraṇyenāha---vyaṅgyaprādhānya ityādi / tatpratibandhaṃ ca gamayatītyādyudāharaṇaṃ rudraṭagranthādavagantavyam / vyaṅgyasyetyādayastrayaḥ parikaraślokāḥ / 'yatrāprādhānyam' ityatra yatreti padaṃ vyācaṣṭe---kāvya iti / aprādhānye heturvācyamātrānuyāyitvaṃ, tatra heturvācyārthopaskārakatvaṃ, taccālaṅkṛtipadena darśitamityāha--alaṅkṛtitvādeveti / 'vyaṅgyasya pratibhāmātra' ityetatsodāharaṇaṃ vivṛṇoti--yatretyādi / mliṣṭā aspaṣṭā / arthapratītiḥ vyaṅgyapratītiḥ / 'vācacyamātrānuyāyina' ityanena paunaruktyaṃ parihartuṃ vyācaṣṭe---vācyenetyādi / 'na pratīyata' tatparāveva śabdārthau yatra vyaṅgyaṃ prīta sthitau / dhvaneḥ sa eva viṣayo mantavyaḥ saṅkarojjhitaḥ // tasmānn.a dhvaneranyatrāntarbhāvaḥ / itaśca nāntarbhāvaḥ; yataḥ kāvyaviśeṣo 'ṅgī dhvaniriti kathitaḥ / tasya punaraṅgāni--alaṅkārā guṇā vṛttayaśceti pratipādayiṣyante / na cāvayava eva pṛthagbhūto 'vayavīti prasiddhaḥ / locanam prādhānyaṃ na cakāsti, api tu balātkalpyate, tathāpi hṛdaye nānupraviśati / yathā-'deā pasiaṇiātāsu' ityātrānyakṛtāsu vyākhyāsu / tena caturṣu prakāreṣu na dhvanivyavahāraḥ sadbhāve 'pi vyaṅgyasya aprādhānye mliṣṭapratītau vācyena samaprādhānye 'sphuṭe prādhānye ca / kva tarhyasāvityāha---tatparāveveti / saṅkareṇālaṅkārānupraveśasambhāvanayā ujjhita ityarthaḥ / saṅkārālaṅkāreṇeti tvasat, anyālaṅkāropalakṣaṇatve hi kliṣṭaṃ syāt / itaśceti / na kevalamanyonyaviruddhavācyavācakabhāvavyaṅgyavyañjakabhāvasamāśrayatvānna tādātmyamalaṅkārāṇāṃ dhvaneśca yāvatsvābhibhṛtyavadaṅgirūpāṅgarūpayorvirodhādityarthaḥ / avayava iti / ekaika ityarthaḥ / tadāha--pṛthagbhūta iti / atha pṛthagbhūtastathā mā bhūt, samudāyamadhyanipatitastarhyastu tathetyāśaṅkyāha--apṛthagbhāve tviti / tadāpi na sa bālapriyā ityasya vyakhyānam--sphuṭatayā na cakāstīti / balātkalpyata iti / tacca yuktiparyālocanayā parīkṣādaśāyāmāharaṇam / nānupraviśatīti / yuktyanusandhānābhāve vilayāditi / bhāvaḥ / asyodāharaṇamāha---yathetyādi / deā iti / 'prārthaye tāvatprasīde'tyādiḥ pūrvodāhṛtā gāthā / 'na dhvaniri'tyasya vivaraṇam---na dhvanivyavahāra iti / sadbhāve 'pīti / dhvaneriti śeṣaḥ / 'caturṣu prakāreṣu' ityuktasya vivaraṇam-vyaṅgyasyāprādhānya ityādi / 'saṅkara' ityasya vyākhyānam-alaṅkārānupraveśetyādi / samāsoktyādyanupraveśaśaṅkayā pūrvoktayetyarthaḥ / yathāśrutārthaṃ niṣedhati---saṅkārālaṅkāreṇetyādi / vṛttāvitaścetyatra itaḥ vakṣyamāṇaddhetorityarthaṃ manasikṛtya vyācaṣṭe---na kevalamityādi / na tādātmyamiti / aikyābhāva ityarthaḥ / aṅgītyādi / aṅgitvaṅgatvayorityarthaḥ / nanvavayavātiriktāvayavino 'nupalambhānna cāvayava evāvayavīti tanniṣedho 'nupapanna iti śaṅkāmavayava ityekavacanārthasya vivakṣitatvaṃ darśayan pariharati---ekaika iti / 'pṛthagbhūta' iti coktārthakamevetyāha---tadāheti / atha pṛthagbhūta iti / avayava iti śeṣaḥ / tathā avayavī / samudāyamadhyapatitaḥ samudāyopahitasvarūpaḥ / tathāstu avayavī bhavatu / vṛttau 'tadaṅgatvam' iti / avayavyaṅgyatvamityarthaḥ / apṛthagbhāve tu tadaṅgatva tasya / na tu tattvameva / yatrāpi vā tattvaṃ tatrāpi dhvanermahāviṣayatvānna tanniṣṭhatvameva / 'sūribhiḥ kathita' iti vidvadupajñeyamuktiḥ, na tu yathākathañcitpravṛtteti pratipādyate / prathame hi vidvāṃso vaiyākaraṇāḥ, vyākaraṇamūlatvātsarvavidyānām / locanam eka eva samudāyaḥ, anyeṣāmapi samudāyināṃ tatra bhāvāt; tatsamudāyimadhye ca pratīyamānamapyasti, na ca tadalaṅkārarūpaṃ, pradhānatvādeva / yattvalaṅkārarūpaṃ tadapradhānatvānna dhvaniḥ / tadāha---na tu tattvameveti / nanvalaṅkāra eva kaścittvayā pradhānatābhiṣekaṃ dattvā dhvanirityātmeti cokta ityāśaṅkyāha---yatrāpi veti / na hi samāsoktyādīnāmanyatama evāsau tathāsmābhiḥ kṛtaḥ, tadviviktatve 'pi tasya bhāvāt samāsoktyādyalaṅkārasvarūpasya samastasyābhāve 'pi tasya darśitatvāt 'attā ettha' iti 'kassa vā ṇa' ityādi; tadāha-na tanniṣṭatvameveti / vidṛdupajñeti / vidvadbhya upajñā prathama upakramo yatyā ukteriti bahuvrīhiḥ / tena 'upajñopakramaṃ' iti tatpuruṣāśrayaṃ napuṃsakatvaṃ bālapriyā 'tasye'ti / avayavasyetyarthaḥ / 'tatvam' iti avayavitvamityarthaḥ / bhāvamāha locane---tadāpītyādi / tadāpi samudāyamadyapatanadaśāyāmapi / saḥ samudāyirūpāvayavaḥ / eka eva na samudāyaḥ na samudāyarūpāvayavī / atra hetumāha---anyeṣāmapīti / tatra bhāvāditi / samudāye satvādityarthaḥ / nanvityādi / kaściditi / samāsoktyādyanyatama ityarthaḥ / vṛttau'yatrāpī'tyādi / 'yatra' paryāyoktādau 'bhrama dhārmike'tyādau paryāyoktatvapakṣe, 'bhavati na guṇānurāga' ityādisaṅkarālaṅkāre ca / 'tatvam' iti / avayavitvamityarthaḥ; prādhānyamiti yāvat / 'tanniṣṭatvam' iti / tadavayaviniṣṭatvamityarthaḥ; tadalaṅkāraniṣṭatvamiti yāvat / dhvanermahāviṣayatvānna tanniṣṭhatvameveti yaduktaṃ tadvivṛṇoti locane---na hītyādi / samāsoktau dhvanirantarbhavatīti paramatābhyupagamena samāsoktīti / ādipadena paryāyoktādīnāṃ grahaṇam / asau alaṅkāraḥ / tathā dhvanitvenātmatvena ca / tadviviktatve 'pi samāsoktyādyalaṅkārasparśarāhitye 'pi / tasya dhvaneḥ / uktasyaiva vivaraṇam-samāsoktyādīti / ityādīti / ityādāvityarthaḥ / 'darśitatvādi'tyanena sambandhaḥ / 'vidvadupajñe'ti prayogasya sādhutvasampādanāyāha---vidvadbhya ityādi / te ca śrūyamāṇeṣu varṇeṣu dhvaniriti vyavaharanti / tathaivānyaistanmatānusāribhiḥ sūribhiḥ kāvyatattvārthadarśibhirvācyavācakasammiśraḥ locanam niravakāśam / śrūyamāṇeṣviti / śrotraśaṣkulīṃ santānenāgatā antyāḥ śabdāḥ śrūyanta iti prakriyāyāṃ śabdajāḥ śabdāḥ śrūyamāṇā ityuktam / teṣāṃ ghaṇṭānuraṇanarūpatvaṃ tāvadasti; te ca dhvaniśabdenoktāḥ / yathāha bhagavān bhartṛhariḥ--- yaḥ saṃyogaviyogābhyāṃ karaṇairupajanyate / sa sphoṭaḥ śabdajāśśabdā dhvanayo 'nyairudāhṛtāḥ // it.i / evaṃ ghaṇṭādinirhlādasthānīyo 'nuraṇanātmopalakṣito vyaṅgyo 'pyartho dhvaniriti vyavahṛtaḥ / tathā śrūyamāṇā ye varṇā nādaśabdavācyā antyabuddhinirgrāhyasphoṭābhivyañjakāste dhvaniśabdenoktāḥ / yathāha bhagavān sa eva--- pratyayairanupākhyeyairgrahaṇānuguṇaistathā / bālapriyā atha vyaṅgyārthāśabdatadarthavyañjanānāṃ caturṇāṃ dhvaniśabdavācyatvaṃ vidvatprasiddhivaśātsādhayiṣyannādau vyaṅgyārthasya dhvaniśabdavācyatvasidhyanuguṇatayā vyācaṣṭe---śrotretyādi / śrotraśaṣkulīṃ śaṣkulīsamānaśrotradesāvacchinnākāśam / santāneneti / vīcīsantānanyāyenetyarthaḥ / prākrayāyāmiti / vaiśeṣikādiprakriyāyāmityarthaḥ / śabdajāśśabdā iti / antyā iti bhāvaḥ / teṣāmiti / śrūyamāṇānāmantyānā śabdajaśabdānāmityarthaḥ. ghaṇṭeti / pūrvaśabdajanyatvena sāmyāditi bhāvaḥ / ya iti / utpattipakṣe sphoṭadhvanyoḥ bhedaprakaṭanaparo 'yaṃślokaḥ / saṃyogaviyogābhyāṃ karaṇānāṃ sthānaissaha yassaṃyogo viyogaśca tābhyām / karaṇairiti kartari tṛtīyā / jihvāprādibhirityarthaḥ / spaṣṭamidaṃ prātiśākhye / saḥ sphoṭa iti prathamamutpadyamānaḥ śabdaḥ sphoṭa ityarthaḥ / śabdajāḥ śabdā iti / śrūyamāṇā iti bhāvaḥ / anyairiti / utpattivādibhirityarthaḥ / yathoktaṃ vṛttikṛtā-'anityapakṣe sthānakaraṇaprāptivibhāgapūrvakaṃ prathamamebhirnirvṛtto yaśśabdaḥ sa sphoṭa ucyata' ityādi / ghaṇṭādīti / ghaṇṭādernirhnādaḥ anuraṇanaṃ tatsthānīyastattulya iti vyaṅgyasya thadhvanipadena vyavahāryatve hetuḥ / nanvevaṃvyaṅgyaviśeṣasyaiva dhvanivyavahāryatvaṃ bhavenna tu rasādestasyānuraṇanarūpatvavirahādityata āha--anuraṇaneti / etadupalakṣaṇamiti bhāvaḥ / atha vācakasya śabdasya vācyasyārthasya ca dhvanivyavahāryatvaṃ prasādhasati---tathetyādi / nādaśabdavācyā iti / nādaśabdena vaiyākaraṇairvyavahṛtā ityarthaḥ / antyeti pūrvapūrvavarṇānubhavajanitasaṃskārasahakṛtā yā antyavarṇabuddhiḥ tayā nirgrāhyaḥ nitarāṃ vyaktarūpema grāhyo yaḥ sphoṭaḥ tasyābhivyañjakā ityarthaḥ / ta iti / te varṇā ityarthaḥ / pratyayairiti / anupākhyeyaiḥ idamitthamiti vyākhyātumaśakyaiḥ / grahaṇānuguṇaiḥ vyaktarūpasphoṭagrahaṇānukūlaiḥ / locanam dhvaniprakāśite śabde svarūpamavadhāryate // it.i / tena vyañjakau śabdārthāvapīha dhvaniśabdenoktau / kiñja varṇeṣu tāvanmātraparimāṇevapi satsu / yathoktam--- alpīyasāpi yatnena śabdamuccāritaṃ matiḥ / yadi vā naiva gṛhṇāti varṇaṃ vā sakalaṃ sphuṭam // it.i / teṣu tāvatsveva śrūyamāṇeṣu vakturyo 'nyo drutāvilambitādivṛttibhedātmā prasiddāduccāraṇavyāpārādabhyadhikaḥ sa dhvaniruktaḥ / yadāha sa eva--- śabdasyordhvamabhivyaktervṛttibhede tu vaikṛtāḥ / dhvanayaḥ samupohante sphoṭātmā tairna bhidyate // it.i / asamābhirapi prasiddhebhyaḥ śabdavyāpārebhyo 'bhidhātātparyalakṣaṇārūpebhyo 'tirikto vyāpāro dhvanirityuktaḥ / evaṃ catuṣkamapi dhvaniḥ / tadyogācca samastamapi kāvyaṃ bālapriyā dhvaniprakāśite śabde viṣaye utpannaiḥ antarālavartibhiḥ pratyayai sphoṭaviṣayakāvyaktapratyayaiḥ / svarūpaṃ sphoṭasvarūpam avadhāryate vyaktaṃ jñāyate / yathoktaṃ bhāṣye "vyaktarūpagrahamānuguṇā hyanupākhyeyākārā bahava upāyabhūtāḥ pratyayā dhvanibhiḥ prakāśyamāne śabde utpadyamānāśśabdasvarūpāvagrahe hetavo bhavanti" iti / teneti / vyañjakānāṃ dhvaniśabdena tairvyabahṛtatvādityarthaḥ / ata vyāpārasya vyañjanasyāpi dhvaniśabdavyavahāryatvaṃ prasādhayitumāha---kiñceti / tāvanmātraparimāṇeṣviti / yāddaśo 'yaṃ śrotrendriyeṇa gṛhyate tāddaśaparimāṇaviśiṣṭeṣvityarthaḥ / apiśabdaḥ samuccaye, 'śrūyamāṇeṣvi'tyanenāsya sambandhaḥ / varṇeṣu svarūpataḥ parimāṇaviśeṣavattayā sthiteṣu teṣu tathāvidheṣvevākhaṇḍatayā śrotrendriyaviṣayatāṃ gateṣu ca satsu ityarthaḥ / asya saṃvādaślokagarbhitasya 'vakturyo 'nya' ityādigranthena sambandhaḥ / alpīyaseti / alpīyasā yatnenāpyuccāritaṃ śabdam / matiḥ katrīṃ naiva gṛhṇāti / yadi vā, sakalaṃ varṇaṃ sphuṭaṃ gṛhṇāti vā; na tu kiñjitgrahaṇāgrahaṇe sambhavato varṇasya niravayavatvāditi bhāvaḥ / anena 'tāvatsveva śrūyamāṇeṣvi'tyuktamupapāditam / sa iti / tathāvidhavyāpāra ityarthaḥ / śabdasyeti / śloko 'yaṃ mañjūṣāyāmitthaṃ vyākhyātaḥ-- śabdasya sphoṭasya abhivyakterūrdhvaṃ vaikṛtā dhvanayo jāyante iti śeṣaḥ / te tu vṛttibhede drutādivṛttibhede / samupohante tatra kāraṇaṃ bhavanti / sphoṭastu tairna bhidyata ityarthaḥ / vaikṛtatvaṃ caiṣāmālasyādikṛtvāditi / 'vṛttibhedam' iti pāṭhe 'samupohanta' ityasya janayantītyarthaḥ / catuṣkamiti / vyaṅgyādicatuṣṭayamityarthaḥ / ghvaniḥ dhvaniśabdavyavahāryaḥ / samastamapi kāvyaṃ vyaṅgyavācyāvācakavyāpārasamudāyātmakaṃ kāvyamapi / teneti / śabdātmā kāvyamiti vyapadeśyo vyapadeśyo vyañjakatvasāmyāddhvanirityuktaḥ / na caivaṃvidhasya dhvanervakṣyamāṇaprabhedatadbhedasaṅkalanayā mahāviṣayasya yatprakāśanaṃ tadaprasiddhālaṅkāraviśeṣamātrapratipādanena locanam dhvaniḥ / tena vyatirekāvyatirekavyapadeśo 'pi na na yuktaḥ vācyavācakasaṃmiśra iti / vācyavācakasahitaḥ saṃmiśra iti madhyamapadalopī samāsaḥ / 'gāmaivaṃ puruṣaṃ paśum' itivatsamuccayo 'tra cakāreṇa vināpi / tena vācyo 'pi dhvaniḥ vācako 'pi śabdo dhvaniḥ, dvayorapi vyañjakatvaṃ dhvanatīti kṛtvā / saṃmiśpyate vibhāvānubhāvasaṃvalanayeti vyaṅgyo 'pi dhvaniḥ, dhvanyata iti kṛtvā / śabdanaṃ śabdaḥ śabdavyāpāraḥ, na cāsāvabhidhādirūpaḥ, api tvātmabhūtaḥ, so 'pi dhvananaṃ dhvaniḥ / kāvyamiti vyapadeśyaśca yo 'rthaḥ so 'pi dhvaniḥ, uktaprakāradvanicatuṣṭayamayatvāt / ata evasādhāraṇahetumāha---vyañjakatvasāmyāditi / vyaṅgyavyañjakabhāvaḥ sarvoṣu pakṣeṣu sāmānyarūpaḥ sādhāraṇa ityarthaḥ / yatpunaretaduktaṃ 'vāgvikalpānāmānantyāt' ityādi, tatpariharati---na caivaṃ vidhasyeti / vakṣyamāṇaḥ prabhedo yathā-mukhye dve rūpe / tadbhedā yathā-arthāntarasaṃkramitavācyaḥ, atyantatiraskṛtavācya ityavivakṣitavācyasya, asaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgya iti vivakṣitānyaparavācyasyeti / tatrāpyavāntarabhedāḥ / mahāviṣayasyeti--aśeṣalakṣyavyāpina ityarthaḥ / bālapriyā dhvaniśabdavācyatatsamudāyātmakatvenaiva kāvyasya dhvanitvalābhena hetunetyarthaḥ / vyatireketyādi / 'kāvyasyātmā dhvanirityādau bhedavyapadeśaḥ kāvyaviśeṣaḥ, sa dhvanirityādāvabhedavyapadeśaścetyarthaḥ / na na yukta iti / yukta evetyarthaḥ / vyaṅgyādīnāṃ pañcānāṃ yaddhvanivyavahāryatvamukt, tadanuguṇatayā vācyatyādigrantaṃ vyācaṣṭe---vācyavācaketyādi / iti madhyameti / tathāca vācyaśca sammiśraścetyartha iti bhāvaḥ / vināpīti / tathā ca śabdātmā kāvyamiti vyapadeśyaścetyartha iti bhāvaḥ / uktavyākhyānasya phalamāha-tenetyādi / dhvanatīti kṛtveti / vyañjayatīti hetorityarthaḥ / dhvaniriti kartari pratyaya iti bhāvaḥ / sammiśrapadena vyaṅgyārtho vivakṣita ityāha-sammiśrayata ityādi / vibhāveti / vibhāvānubhāvābhyāṃ saṃvalanayā sambandhenetyarthaḥ / dhvanyata iti kṛtveti / karmaṇi pratyaya iti bhāvaḥ / 'śabdātme'ti padaṃ vyācaṣṭe-śabdanamityādi / dhvananaṃ dhvaniriti / asminnarthe dhvaniriti bhāve pratyaya iti bhāvaḥ / ata eveti / yasmādbhaktānāṃ pañjānāmarthānāṃ dhvanitvamatra granthe 'bhidhitsitaṃ, tasmādeva sādhāraṇasya hetorabhidhānādityarthaḥ / hetoḥ sādhāraṇyalābhāya vyañjakatvapadaṃ vyaṅgyavyañjakabhāvaparamityāśayena vyācaṣṭe-vyaṅgyeti / tulyamiti tadbhāvitacetasāṃ yukta eva saṃrambhaḥ / na ca teṣu kathañcidīrṣyayā kaluṣitaśemuṣīkatvamāviṣkaraṇīyam / tadevaṃ dhvanestāvadabhāvavādinaḥ pratyuktāḥ / asti dhvaniḥ / sa cāsāvavivakṣitavācyo vivakṣitānyaparavācyaśceti locanam viśeṣagrahaṇenāvyāpakatvamāha / mātraśabdenāṅgitvābhāvam / tatra dhvanisvarūpe bhāvitaṃ praṇihitaṃ ceto yeṣāṃ tena vā camatkakārarūpeṇa bhāvitamadhivāsitamata eva mukulitalocanatvādivikārakāraṇaṃ ceto yeṣāmiti / abhāvavādina iti / avāntaraprakāratrayabhinnā apītyarthaḥ / teṣāṃ pratyuktau phalamāha---astīti / udāharaṇapṛṣṭe bhāktatvaṃ suśaṅkaṃ supariharaṃ ca bhavatītyabhiprāyeṇodāharaṇadānāvakāśārthaṃ bhāktatvālakṣaṇīyatve prathamaṃ pariharaṇayogye 'pyapratisamādhāya bhaviṣyaduddyotānuvādānusāreṇa vṛttikṛdeva prabhedanirūpaṇaṃ karoti---sa ceti / pañcadhāpi dhvaniśabdārthe yena yatra yato yasya yasmai iti bahuvrīhyarthāśrayeṇa yathocitaṃ sāmānādhikaraṇyaṃ suyojyam / vācye 'rthe tu dhvanau vācyaśabdena svātmā tenāvivakṣito 'pradhānīkṛtaḥ svātmā yenetyavivaśritavācyo vyañjako 'rthaḥ / evaṃ vivakṣitānyaparavācye 'pi / bālapriyā sāmānyarūpo vyaṅgyavyañjakabhāvaḥ sādhāraṇassamāna iti yojanā / 'tadaprasiddhālaṅkāraviśeṣamātre'tyatratyaviśeṣamātragrahaṇayoḥ phalamāha--viśeṣagrahaṇenetyādi / alaṅkārasyeti śeṣaḥ / mātraśabdo leśārthaka ityāśayenāha-aṅgitvābhāvamiti / āhetyanuṣajyate / prakārantareṇāha--tene veti / tena dhvaninā kartrā / nanu kramaprāptaṃ bhāktatvādipakṣamapratisamādhāya vṛttikṛtā 'sa ce'tyādinā dhvanibhedapradarśanamanucitamityata āha---udāharaṇapṛṣṭa ityādi / avivakṣitavācyādidhvanerudāharaṇe pradarśite tatra lakṣaṇāyāssamunmeṣādbhaktireva dhvaniriti śaṅkā susaṃpādā, parasparabhedasaṃpādakasya rūpabhedādeḥ spaṣṭatvāttatparihāraśca sukara ityabhiprāyeṇetyarthaḥ / bhaviṣyadudyotānuvādānusāreṇeti / atrānuktavavivakṣitavācyo va iti dvitīyodyotādāvanuvādo 'nupapannaḥ syādataḥ svayameva kārikākārasthāne sthitvetyarthaḥ / nanu pañjānāṃ dhvaniśabdārthānāṃ madhye kamarthamabhipretyāvivakṣitavācyo dhvanirityādisāmānādhikaraṇyanirdeśa ityata āha--pañcadhāpītyādi / pañcadhā vācakādisvarūpe / tatra vācakaḥ śabdo dhvanipadārtha iti pakṣe āvivakṣitaḥ vācyo yena śabdena / yatra yasmin śabde / yataḥ yasmācchabdāt / yasmai yadarthatvena / yasya yatsambandhitvena sa tathokta iti bahuvrīhirbodhyaḥ / evaṃ vyaṅgyavyañjanakāvyānāmanyapadārthatve 'pi bodhyam / vāyyo dhvaniśabdārtha iti pakṣe viśeṣamāha---vācye 'rtha iti / svātmeti / ucyata iti dvividhaḥ sāmānyena / tatrādyasyodāharaṇam--- suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ / śūraśca kṛtavidyaśca yaśca jānāti sevitum // locana.m yadi vā karmadhārayeṇārthapakṣe avivakṣitaścāsau vācyaśceti / vivakṣitānyaparaścāsau vācyaśceti / tatrārthaḥ kadācidanupapadyamānatvādinā nimittenāvivakṣito bhavati / kadācidupapadyamāna iti kṛtvā vivakṣita eva, vyaṅgyaparyantāṃ tu pratītiṃ svasaubhāgyamahimnā karoti / ata evārtho 'tra prādhānyena vyañjakaḥ, pūrvatra śabdaḥ / nanu ca vivakṣā cānyaparatvaṃ ceti viruddham / anyaparatvenaiva vivakṣaṇātko virodhaḥ? sāmānyeneti / vastvalaṅkārarasātmanā hi tribhedo 'pi dhvanirubhābhyāmevābhyāṃ saṅgṛhīta iti bhāvaḥ / nanu tannāmapṛṣṭe etannāmaniveśanasya kiṃ phalam? ucyate-- anena hi nāmadvayena dhvananātmani vyāpāre pūrvaprasiddhābhidhātātparyalakṣaṇātmakavyāpāratritayāvagatārthapratīteḥ pratipattṛgatāyāḥ prayoktrabhiprāyarūpāyāśca vivikṣāyā) sahakāritvamuktamiti dhvanisvarūpameva nāmabhyāmeva projjīvitam / suvarmapuṣpāmiti / suvarṇāni puṣpyatīti suvarṇapuṣpā, etacca vākyamevāsambhavatsvārthamiti kṛtvāvivakṣitavācyam / bālapriyā śeṣaḥ / avivakṣitapadasya yathāśrutārthābhiprāyeṇāha-yadi vetyādi / vācyasyāvivakṣitatvādikamupapādayati---tatrārtha ityādi / ādipadenānupayogitvaṃ gṛhyate / upapadyamāna iti / artha ityanuṣajyate / vyaṅgyaparyantāṃ vyaṅgyapratītiparyantām / pratītiṃsvagocarāṃ pratītim / śaṅkate---nanvita / viruddhamiti. vivakṣitatve anyaparatvasambhavāditi bhāvaḥ / uttaramāha---anyetyādi / ko virodha iti / pradhānatayā vivakṣitatvasyaivānyaparatvopamardakatvāditi bhāvaḥ / pṛcchati--nanviti / tannāmapṛṣṭe tasya dhvanināmnaḥ pṛṣṭe paścāt / etannāmeti / avivakṣitavācyādināmetyarthaḥ / asti dhvaniḥ sa cetyādiśca nirdeśaḥ kimartha ityarthaḥ / atrottaramāha---ucyata ityādi / ayamarthaḥ---dhvananavyāpārasambandho hi pañcānāṃ dhvaniśabdavācyatve nibandhanam / tatra ca vyāpāre dvitīyasyāpi--- śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānamasāvakarottapaḥ / taruṇi yena tavādharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ // locana.m tata eva padārthamabhidhāyānvayaṃ ca tātparyaśaktyāvagamayyaiva bādhakavaśena tamupahatya sāddaśyātsulabhasamṛddhisambhārabhājanatāṃ lakṣayati / tallakṣaṇāprayojanaṃ śūrakṛtavidyasevakānāṃ praśastyamaśabdavācyatvena gopyamānaṃ sannāyikākucakalaśayugalamiva mahārghatāmupayaddhvanyata iti / śabdo 'tra pradhānatayā vyañjakaḥ, arthastu tatsahakāritayeti catvāro vyāpārāḥ / śikhariṇīti / na hi nirvidhnottamasiddhayo 'pi śrīparvatādaya imāṃ siddhiṃ vidadhyuḥ / divyakalpasahastrādiścātra parimitaḥ kālaḥ / na caivaṃvidhottamaphalajanakatvena pañjāgriprabhṛtyāpi tapaḥ śrūtam / bālapriyā śabdārthobhayakartṛke abhidhāditrayajanyapratipattṛgatārthapratīteḥ prayoktṛgatavivakṣāyāśca sahakāritvamastītyatastasyāpi pratipipādayiṣayaitannāmadvayaṃ vihitaṃ na prabhedamātrapratipipādayiṣayā, tatrāvivakṣitavācyasya dhvanerlakṣaṇāmūlatvāttannāmnā pratipattṛgatatatpratīteḥ vivakṣitānyaparavācyanāmnā vivakṣāyāśca sahakāritvaṃ darśitamiti tannāmabhyāṃ dhvanisvarūpameva projjīvitamiti / bādhakavaśena tamupahatyeti / taṃ anvayamityarthaḥ / upahananaṃ bādhanam / sādṛśyāditi nimittoktiḥ / lakṣayatīti / suvarṇapuṣpāmityetallakṣaṇayā bodhayatītyarthaḥ / 'tallakṣaṇāprayojanaṃ prāśastyaṃ dhvanyata' iti sambandhaḥ / māhārghatāṃ cārutvam / upayatprāpnuvat / atreti / avivakṣitavācyādhvanāvityarthaḥ / catvāra iti / abhidhādyāścatvāra ityarthaḥ / suvarṇetyādipadyavyākhyāsmadīyakuvalayānandavyākhyāne draṣṭavyā / śakhariṇīti / atra nāmetyantasya kiyacciramityasya kimabhidhānamityasya ca dhvaniṃ krameṇāha---na hītyādinā / imāmiti / taruṇyādharapāṭalimalābhasubhagambhavṛkabimbaphaladaśanātmikāmityarthaḥ / atretir / iddaśyāḥ siddheḥ prāptāvityarthaḥ / evaṃ vidheti / yathoktabimbaphaladaśanātmaketyarthaḥ / 'tvadadharāruṇamamburuhākṣi yadi'tyādyanirdiśya tavādharetyādinirdeśe bojamāha---tavetyādi / bhinnaṃ pṛthak locanam taveti bhinnaṃ padam / samāsena vigalitatyā pratīyeta, tava daśatītyabhiprāyeṇa / tena yadāhuḥ--'vṛttānurodhāttvadadharapāṭalamiti na kṛtam' iti, tadasadeva; daśatītyāsvādayati avicchinnaprabandhatayā, na tvaudarikavatparaṃ bhuṅkte; api tu rasajño 'ti tatprāptivadeva rasajñatāpyasya tapaḥ eveti / anurāgiṇaśca pracchannasvābhiprāyakyāpanavaidagdhyacāṭuviracanātmakavibhāvoddīpanaṃ vyaṅgyam / bālapriyā kṛtam / kuta ityata āha---samāsa iti / 'samāse vigalitatayā pratīyeta na pratīyatām' iti kvacit granthe pāṭhaḥ / samāse yuṣmatpadasyādharapadena samāse sati / yuṣmadartha iti śeṣaḥ / vigalitatayā pṛthaktayā na pratīyetetyarthaḥ / nanu prādhānyena pratītaye vyastatayoktirāvaśyakītyāyātam / sā kimarthetyatrāha---tevetyādi / tavetyasya daśanakriyayāpyanvayābhiprāyeṇetyarthaḥ / bhinnamityanena sambandhaḥ / ayambhāvaḥ--yathā 'aruṇayā piṅgākṣye'tyādau vaidikavākye gavādyanvitasyāruṇyādessādhyatādisambandhena krayaṇādau / yathā vā 'dhanavān sukhī'tyādilaukikavākye matubādyarthānvitasya dhanādeḥ prayojyatvādi sambandhena sukhādau cānvayaḥ, tathātrādharānvitasya tvatsambandhisvasya prayojyatvasambandhena bimbaphalakarmakadaśane 'pyanvayaḥ / yataḥ śukaśābako 'yaṃ tvadadharāruṇyalābhasubhagambhāvukaṃ bimbaphalaṃ tvatsambandhitayā daśati, tvāmeva prādhānatayoddiśya daśatītyartho vivakṣitaḥ / atastaveti vyastatayā nirdiṣṭamiti / avicchinnetyādi / āsvādayatītyanena sambandhaḥ / niravaśeṣeṇopabhoge sati hi prabandavicchedo bhavettathā netyarthaḥ / audarikavaditi / sa hi rasāsvādavārtānabhijño niravaśeṣameva bhojyadravyaṃ bhuṅkte / atreti / rasāsvādanakriyāyāmityarthaḥ / tatprāptivat tathāvidhabimbaphalaprāptivat / uciteti / ucite kāle lābhaḥ bimbaphalatadāsvādalābhaḥ tapasa eva taporūpahetoreva / itītyasyāpi vyaṅgyamityanenānvayaḥ / pracchanneti / locanam atra ca traya eva vyāpārāḥ---abhidhā tātparyaṃ dhvananaṃ ceti / mukhyārthabādhādyabhāve madhyamakakṣyāyāṃ lakṣaṇāyāstṛtīyasyā abhāvāt / yadi vākasmikaviśiṣṭapraśnārthānupapattermukhyārthabādhāyāṃ sāddaśyāllakṣaṇā bhavatu madhye / tasyāstu prayojanaṃ dhvanyamānameva, tatturyakakṣyāniveśi, kevalaṃ pūrvatra lakṣaṇaiva pradhānaṃ dhvananavyāpāre sahakāri / iha tvabhidhātātparyaśaktī / vākyārthasaundaryādeva vyaṅgyapratipatteḥ kevalaṃ leśena lakṣaṇāvyāpāropayogo 'pyastītyuktam / asaṃlakṣyakramavyaṅgye tu lakṣaṇāsamunmeṣamātramapi nāsti / asaṃlakṣyatvādeva kramasyeti vakṣyāmaḥ / tena dvitīye 'pi bhede catvāra eva vyāpārāḥ // 13 // bālapriyā pracchannoyaḥ svābhiprāyo 'dharāsvādalipsātmakaḥ, tasya khyāpanārthaṃ yadvaidagdhyena aucityāparityāgena cāṭuviracanaṃ uktarūpaṃ tadātmakaṃ taddvārakaṃ vibhāvasya ratyālambanabhūtasya taruṇīlakṣaṇasya uddīpanaṃ svābhiprāyānuguṇatayā abhilāṣotpādanamityarthaḥ / vyaṅgyamiti / asmin śloke prādhānyena vyaṅgyamityarthaḥ / yadi vā athavā / ākasmiketi / ākasmikaḥ asambhāvitaḥ ityanupapattau hetuḥ / viśiṣṭaḥ śukakartṛkatapaścaraṇadeśādirūpaśca yaḥ praśnārthaḥ tasyānupapatterityarthaḥ / sādṛśyāllakṣaṇeti / asau śukaśābaka ityanena kāmukaḥ kaścidyuvā adharapāṭalaṃ bimbaphalaṃ daśatītyanenādharāsvādanādikañca sāddaśyāllakṣyata iti bhāvaḥ / dhvanyamānameva taditi / tat pracchannetyādipūrvoktam / uktayorvaśeṣamāha---kevalamityādi / pūrvatra suvarṇetyādyudāharaṇe / pradhānamityanenatarayorleśatassahakāritvamastīti darśitam / iheti / śikhariṇītyādāvityarthaḥ / śaktīti / pradhāne iti vipariṇāmenānuṣaṅgaḥ atra hetumāha--vākyārtheti / etāvatā lakṣaṇāyā nākiñcitkaratvamityāha---leśenetyādi / ityuktamiti / 'yadive' tyādigranthenoktamityarthaḥ / nanvevaṃrītyā vivakṣitānyaparavācye sarvatrāpi kiṃ lakṣaṇāsti? netyāha--- asaṃlakṣyeti / asaṃlakṣyatvādeveti / kramasyāsaṃlakṣaṇe mukhyārthabādhādisphuraṇasya lakṣaṇāhetorasambhavāditi bhāvaḥ / yadiveti prastutaṃ pakṣamupasaṃhariti---teneti // 13 // ata eveti / yasmāt dvitīye 'pi prabhede śikhiriṇītyādau kvaciccatvāro vyāpārāḥ tasmādevetyarthaḥ / tatra bhaktirūpāyā lakṣaṇāyā abhāve bhakterdhvanitvaśaṅkāparihārayostadānantaryaṃ tattadaśliṣṭaṃ syāditi bhāvaḥ / 'bhaktyā bibhartī'yādeḥ 'sā tu syādupalakṣaṇa'mityantagranthasya bhāvaṃ pradarśayannavatārayati--ayaṃ bhāva ityādi / itīti / ityanayorityarthaḥ / yadapyuktaṃ bhaktirdhvaniriti, tatpratisamādhīyate---- bhaktyā bibharti naikatvam rūpa-bhedād ayaṃ dhvaniḥ / (dhvk_1.14a) bhaktyā bibharti naikatvaṃ rūpabhedādayaṃ dhvaniḥ ayamuktaprāro dhvanirbhaktyā naikatvaṃ bibharti bhinnarūpatvāt / vācyavyatiriktasyārthasya vācyavācakābhyāṃ tātparyeṇa prakāśaṃ yatra vyaṅgyaprādhānye sa dhvaniḥ / upacāramātraṃ tu bhaktiḥ / locanam prathamaṃ pakṣaṃ nirākaroti--- bhaktyā bibhartiti / uktaprakāra iti pañcasvartheṣu yojyam---śabde 'rthe vyāpāre vyaṅgye samudāye ca / rūpabhedaṃ darśayituṃ dhvanestāvadrūpamāha---vācyeti / tātparyeṇa viśrāntidhāmatayā prayojanatveneti yāvat / prakāśanaṃ dyotanamityarthaḥ / upacāramātramiti / upacāro guṇavṛttirlakṣaṇā / upacaraṇamatiśayito vyavahāra ityarthaḥ / mātraśabdenedamāha---yatra lakṣaṇāvyāpārāttṛtīyādanyaścaturthaḥ prayojanadyotanātmā vyāpāro vastusthityā sambhavannapyanupayujyamānatvenānādriyamāṇatvādasatkalpaḥ / 'yamarthaṃmadhikṛtya' iti bālapriyā paryāyavaditi / indraḥ śakra ityādiparyāyaśabdavācyayorivetyarthaḥ / tādrūpyamaikyam / pṛthivītvamivetyādi / yathā pṛthavītvaṃ pṛthivyā jalādivyāvartakadharmarūpatvena lakṣayaṃ, tathā bhaktiḥ kiṃ dhvanerlakṣaṇamityarthaḥ / utetyādi / kākavaddevadattagṛhamityatra yathā kākassambhavamātrāt kadācitsatvamātrema devadattagṛhasyopalakṣaṇaṃ, tathā bhaktiḥ kiṃ dhvanerupalakṣaṇamityarthaḥ / 'ayaṃ dhvaniḥ bhaktyekatvamaikyanna bibhartī'ti kārikāyāmanvayaḥ / śabda ityādisaptamyantapañcakasya 'artheṣvi'tyanena sambandhaḥ / 'tātparyeṇe'tyetadvyācaṣṭe--viśrāntīti / guṇavṛttau lakṣaṇāyāñca kathamupacāraśabdapravṛttirityata āha---upacaraṇamiti / yasminnarthe yasya śabdasya vyavahāraḥ prasiddhaḥ, tamatilaṅdhya tatsambaddhe 'nyasminnarthe tasya śabdasya vyavahāro 'tiśayito vyavahāraḥ / 'upacāramātram' iti mātraśabdaprayojanamāha-mātraśabdenetyādi / yatreti / parimlānamitayādyudāharaṇeṣvityarthaḥ / prayojanetyādi / tatra hi vadatītyasya sāddaśyānnimittādgamayatītyarthe lakṣaṇā, tasyāḥ prayojanaṃ santāpasya sphuṭatayā pratipattiriti dhvananavyāpāro mukhyavṛttiparityāgānyathānupapattirūpayā vastusthityā sambhavannapītyarthaḥ / anupayujyamānatvenetyādi / tatprayojanasya cārutvaviśeṣābhāvāditi bhāvaḥ / nanu prayojanaviṣayatvādeva tasyādriyamāṇatvamavaśyambhāvīti kathamasatkalpatvamiti śaṅkāyāṃ tadvyāpāraviṣayasya na mukhyaṃ prayojanatvaṃ tallakṣaṇāsamanvayāt, kintva mukhyameveti pradarśayituṃ nyāyasūtrakāroktaṃ mukhyaprayojanalakṣaṇamāha-yamiti / 'yamarthamadhikṛtya pravartate tatparayojanaṃ' iti sūtram / mā caitatsyādbhaktirlakṣaṇaṃ dhvanerityāha---- ativyāpter athāvyāpter na cāsau lakṣyate tayā // dhvk_1.14 //dativyāpterathāvyāpterna cāsau lakṣyate tayā // 14 // naiva bhaktyā dhvanirlakṣyate / katham? ativyāptekhyāpteśca / tatrātivyāptirdhvanivyatirikte 'pi viṣaye bhakteḥ sambhavāt / yatra hi vyaṅgyakṛtaṃ mahatsauṣṭavaṃ nāsti tatrāpyupacaritaśabdavṛttyā prasidydhanurodhapravartitavyabahārāḥ locanam hi prayojanalakṣaṇam / tatrāpi lakṣaṇāstīti kathaṃ dhvananaṃ lakṣaṇā cetyekaṃ tattvaṃ syāt / dvitīyaṃ pakṣaṃ dūṣayati---ativyāpteriti / asāviti dhvaniḥ / tayeti bhaktyā / nanu dhvananamavaśyambhāvīti kathaṃ tadvyatirikto 'sti viṣaya ityāha---mahatsauṣṭhavamiti / ata eva prayojanasyānādaraṇīyatvādvyañjakatvena na kṛtyaṃ kiñciditi bhāvaḥ / mahadgrahaṇena guṇamātraṃ tadbhavati / yathoktm---'samādhiranyadharmasya kvāpyāropo vivakṣita' iti darśayati / nanu prayojanābhāve kathaṃ tathā vyavahāra ityāha---prasiddhyanurodheti / paramparayā tathaiva prayogāt / bālapriyā tatrāpīti / tāddaśodāharaṇeṣvapītyarthaḥ / lakṣaṇāstīti / ayaṃ bhāvaḥ----yadi bhaktirdhvaniścaikaṃ tatvaṃ syāttadā hyudāhṛte viṣaye dhvanisadbhāvo lakṣaṇāyā abhāvo vā syāt / na caitadubhayamapi / tena lakṣaṇātmi kāyā bhakterdhvaniviviktasvarūpatvaniścayānnaikatvaśaṅkāvakāśa itīmamarthandarśayituṃ mātragrahaṇamiti / dvitīyaṃ pakṣamiti / 'bhaktirdhvanerlakṣamam' iti pakṣamityarthaḥ / vṛttau 'mā caitadi'tyādeḥ bhaktirdhvaniścaikaṃ tatvamityetanmāstu / bhaktirdhvanerlakṣaṇamastviti śaṅkāyāmāhetyarthaḥ / 'yatra hī'tyādigranthamavatārayati---nanvityādi / dhvananamavaśyambhāvīti / lakṣaṇāyāmiti śeṣaḥ / tātparyamāha---ata evetyādi / ata eva mahataḥ sauṣṭavasyābhāvādeva / vyañjakatvena vyañjanavyāpāreṇa / na kṛtyaṃ kiñciditi / vyañjanasya sadbhāvamātranna dhvanivyavahāre prayojakaṃ, kintu cārutvātiśayaśālitvameva / taccātra nāstīti na dhvanivyavahāraviṣayatvamiti bhāvaḥ / guṇamātramiti / bandhasya kaścana guṇa evetyarthaḥ / taditi / vyañjakatvamityarthaḥ / 'bhavatī'ti 'darśayatī'tyanvayaḥ / mahatpadena vyaṅgyakṛtakiñcitsauṣṭhavasya pradarśanāditi bhāvaḥ / samādhiriti / samādhistannāmā guṇaḥ / anyasyāprastutasya yo dharmastasya / kvāpi prastute vastuni / 'kumudāni nimīlantī'tyādīnyasyodāharaṇāni / 'prasiddhyanurodhe'tyatra prakṛṣṭā siddhiḥ prasiddhiḥ, siddhirnāma vyavahārasya prayogamārgādhirohaḥ, tasya prakarṣaścāvicchinnapāramparyāgatatvamityāśayena prasiddhipadārthamāha---paramparayeti / kavayo dṛśyante / yathā--- parimlānaṃ pīnastanajadhanasaṅgādubhayata- stanormadhyasyāntaḥ parimilanamaprāpya haritam / idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ kṛśāṅgyāḥ santāpaṃ vadati bisinīpatraśayanam // tathā---.- cumbijjai asahuttaṃ avarundhijjai sahassahuttammi / viramia puṇo ramijjai pio jaṇo ṇatthi punaruttam // (śatakṛtvo 'varudhyate sahasrakṛtvaḥ cumbyate / viramya punā ramyate priyo jano nāsti punaruktam // iti cchāyā) tathā-- kuviāo pasannāo oraṇṇamuhīo vihasamāṇāo / jaha gahio taha hiaaṃ haranti ucchintamahilāo // locanam vayaṃ tu brūmaḥ---prasiddhiryā prayojanasyānigūḍhatetyarthaḥ / uttānenāpi rūpeṇa tatprayojanaṃ cakāsannigūḍhatāṃ nidhānavadapekṣata iti bhāvaḥ / vadatītyupacāre hi sphuṭīkaraṇapratipattiḥ prayojanam / yadyagūḍhaṃ svaśabdenocyeta kimacārutvaṃ syāt? gūḍhatayā varṇane vā kiṃ bālapriyā paramatarītyā prasiddhiśabdaṃ vyākhyātumupakramate---vayantviti / prasiddhiḥ prayojanasya prakarṣeṇa prakaṭatayā siddhiḥ pratītiḥ; dhvananātiriktavyāpāraviṣayatvayogyatayā sphujatarāvabhāsamānatvamiti yāvat / tadanurodhena tadviparītadhvananavyāpāraviṣayatvānarhatayā tadanurodhenaiva / pravartito vyavahāro yairityarthamabhipretya vyacaṣṭe---prasiddhiryeti / prayojanasya anigūḍhatā prakaṭatā yā, sātra prasiddhiśabdārthaḥ; na tu pūrvokta iti bhāvaḥ / nanu dhvanisthale 'pi prayojanasya sphuṭāvabhāsamānatvādanigūḍhatvaṃ samānamiti śaṅkāyāṃ viśeṣamāha---uttānenetyādi / tat prayojanaṃ dhvanisthalīyaṃ prayojanam / uttānena sphuṭāvabhāsamānena / 'rūpeṇa cakāsadapī'ti yojanā / prakaśamānamapītyarthaḥ / nigūḍhatāṃ nitarāṃ sphuṭavyavahāradaśānāvirbhāvicārutvasampādinīṃ gopyamānatāmityarthaḥ / nidhānavat nidhivat apekṣate / 'vadatī'tyādau ca naivamityāha-vadatītyādi / sphuṭītyādi / 'tadrūpaṃ prayojanamagūḍhaṃ sat svaśabdenocyeta yadī'tyanvayaḥ / sphuṭaṃ tatsantāpaṃ gamayatītyādi nirdiśyeta yadītyarthaḥ / gūḍhatayā varṇaneveti / 'kṛśāṅgyāssantāpaṃ tathā--- ajjāeṃ pahāro ṇavaladāe diṇṇo pieṇa thaṇavaṭṭe / miuo vi dūsaho vvia jāo hiae savattīṇam // .// (bhāryāyāḥ prahāro navalatayā dattaḥ priyema stanapṛṣṭhe / mṛduko 'pi duḥsaha iva jato hṛdaye sapatnīnām // .// iti, cchāyā ) locanam cārutvamadhikaṃ jātam? anenaivāśayena vakṣyati---yata uktyantareṇāśakyaṃ yaditi / avarundhijjai āliṅgyate / punaruktamityanupādeyatā lakṣyate, uktārthasyāsambhavāt / kupitāḥ prasannā avaruditavadanā vihasantyaḥ / yathā gṛhītāstathā hṛdayaṃ haranti svairiṇyo mahilāḥ // .// atra grahaṇenopādeyatā lakṣyate / haraṇena tatparatantratāpattiḥ / tathā--ajjeti kaniṣṭhabhāryāyāḥ stanapṛṣṭhe navalatayā kāntenocitakrīḍāyogena mṛduko 'pi prahāro dattaḥ sapatnīnāṃ saubhāgyasūcakaṃ tatkrīḍāsaṃvibhāgamaprāptānāṃ hṛdaye bālapriyā vadatī'tyādivarṇana ityarthaḥ / kimiti ubhayatra niṣedhe / gūḍhatayā varṇanamātraṃ na dhvanivyavahāre prayojakaṃ, kintu svaśabdavācyāvasthānudbhinnacārutvāntarakāri gūḍhatayā varṇanameva, yathā 'suvarṇapuṣpām' ityādau / 'vadatī'tyādau tu gūḍhatvenāgūḍhatvena vā varṇane 'pi cārutvaviśeṣasyakasyacidanupalambhāttadvaiparītyamiti bhāvaḥ / uktamarthaṃ vakṣyamāṇakārikayā saṃvādayati---anenaiveti / parimlānamiti / ratnāvalyāṃ nāyakasyoktiḥ / ubhayataḥ dvayorbhāgayoḥ kṣepā śayyāprānteṣu nipātanāni valanāni vivartanāni ca / pīnetyādihetuḥ mlānimādikāryadarśanenānumāyoktaḥ / atra śayanasyācetanasya mukhyārthavacanakartṛtvānvayānupapatyā mukhyārthabādhena jñāpanaṃ sāddaśyāllakṣyate, sphuṭīkaramapratipattiśca prayojanamuktam / cumbyata iti / nāyikayeti śeṣaḥ / priyo janaḥ śatakṛtvaścumbyata ityādyanvayaḥ / nāsti punaruktamiti / cumbanādeḥ punaruktatvannāstītyarthaḥ / atra cumbanādau punarvacanarūpamukhyārthasya bādhāllakṣaṇetyāha---punaruktamityādi / uktārthasyeti / vacanarūpārtasyetyarthaḥ / atra prayojanamadhikaphalaśālitvarūpaṃ, tacca pūrvavannādarāspadamiti bodhyam / kupitā iti / 'gṛhītā' ityatra puruṣeṇeti śeṣaḥ / atra gṛhītā harantī'tyanayormukhyārthayorupādānaharamayorasambhavādāha---grahaṇenetyādi / atrātmasātkaraṇamatyantaṃ vaivaśyañca krameṇa lakṣaṇayoḥ prayojanam / tadapi pūrvavanna ślādhyam / uciteti / tathā---- parārthe yaḥ pīḍābhanubhavati bhaṅge 'pi madhuro yadīyaḥ sarvoṣāmiha khalu vikāro 'pyabhimataḥ / na samprāpto vṛddhiṃ yadi sa bhṛśamakṣetrapatitaḥ kimikṣordeṣo 'sau na punaraguṇāyā marubhuvaḥ // ityatrekṣupakṣ.e 'nubhavatiśabdaḥ / na caivaṃvidhaḥ kadācidapi dhvanerviṣayaḥ / locanam duḥsaho jātaḥ, mṛdukatvādeva / anyasya datto mṛṭuḥ praddāro 'nyasya ca sampadyate / dussahaśca mṛdurapīti citram / dānenātra phalavattvaṃ lakṣyate / tathā---parortheti / yadyapi prastutamahāpuruṣāpekṣayānubhavatiśabdo mukhya eva, tathāpyaprastute ikṣau praśasyamāne pīḍāyā anubhavanenāsambhavatā pīḍāvattvaṃ lakṣyate; tacca pīḍyamānatve paryavasyati / nanvastyatra prayojanaṃ tatkimiti na dhvanyata ityāśaṅkyāha---na caivaṃvidha iti // 14 // bālapriyā ucito yaḥ krīḍāyogaḥ krīḍāprasaṅgaḥ, yadvā--ucitāyāṃ krīḍāyāṃ yo yogaḥ sambhavettena hetunā / datta iti sambandhaḥ / 'sapatnīnāṃ dussaho jāta' ityatra gamyaṃ hetuṃ viśeṣaṇadvārā darśayati---saubhāgyetyādyaprāptānāmityantena / saubhāgyasūcakatve hetundarśayati---mṛdukatvādeneti mṛduko 'pītyapiśabdasūcitaṃ virodhaṃ viśadayati---anyasyetyādi / ekasya datto 'nyasya sampadyata ityekaḥ, mṛdossusahatayā mṛdurapi dussaha ityanyaśca virodha ityarthaḥ / atra mukhyārthasya dānasya bādhātprahāro datta ityatra dānena dānasādhyaṃ phalavatvaṃ lakṣyata ityāha---dānenetyādi / phalavatvamiti / kaniṣṭhabhāryāyāścaritārthatvamityarthaḥ / prayojanañca prahārasya sukhopabhogyatvam / tacca nādarāspadam / parārtha iti / ikṣuḥ parārthaṃ pīḍyate / mahāpuruṣaśca parārthaṃ pīḍāmanubhavati / ikṣurbhajyamāno 'pi mādhuryavān / puruṣo 'pi paruṣīkaraṇe satyapi anukūlasvabhāva eva / vikāro guḍādiḥ kopādiśca / vṛddhiḥ paripoṣo 'bhyudayaśca / akṣetramūṣarabhūmiranucitasthānañca / atrekṣupakṣe 'anubhavatiśabda' iti vṛtyuktaṃ lākṣāṇikatvamupapādayati---yadyapītyādinā / anubhavanenāsambhavateti / anubhavanaṃ hi jñānaṃ mukhyārthabhūtaṃ taccekṣoracetanatvādasambhavadityarthaḥ / tacca pīḍāvatvañca / pīḍyamānatva iti / mardyamānatva ityarthaḥ / prayojanañca kaṣṭāvasthatvantadapi nādarāspadam / nanvityādi / dhvanyata iti / dhvanivyavahāraviṣaya ityarthaḥ / vṛttau 'evaṃvidha' itir / iddaśamanādarapadaṃ prayojanamityarthaḥ / 'dhvanerviṣayaḥ' dhvanivyavahārasya viṣayaḥ // 14 // yataḥ--- ukty-antareṇāśakyaṃ yat tac cārutvaṃ prakāśayan / śabdo vyañjakatāṃ bibhrad dhvany-ukter viṣayībhavet // dhvk_1.15 // uktyantaremāśakyaṃ yattaccārutvaṃ prakāśayan / śabdo vyañjakatāṃ bibhraddhvanyukterviṣayībhavet // 15 // atra codāhṛte viṣaye novatyantarāśakyacārutvavyaktihetuḥ śabdaḥ / kuñca- rūḍhā ye viṣaye 'nyatra śabdāḥ sva-viṣayād api / lāvaṇyādyāḥ prayuktās te na bhavanti padaṃ dhvaneḥ // dhvk_1.16 // rūḍhā ye viṣaye 'nyatra śabdāḥ svaviṣayādapi / lāvaṇyādyāḥ prayuktāste na bhavanti padaṃ dhvaneḥ // 16 // teṣu copacaritaśabdavṛttirastīti / tathāvidhe ca viṣaye kvacitsambhavannapi locanam yata uktyantareṇeti / uktyantareṇa dhvanyatiriktena sphuṭena śabdārthavyāpāraviśeṣeṇetyarthaḥ / śabda iti pañcasvartheṣu yojyam / dhvanyukterviṣayībhavediti---dhvaniśabdenocyata ityarthaḥ / udāhṛta iti / vadatītyādau //15// evaṃ yatra prayojanaṃ sadapi nādarāspadaṃ tatra ko dhvananavyāpāra ityuktvā yatra mūlata eva prayojanaṃ nāsti, bhavati copacārastatrāpi ko dhvananavyāpāra ityāha---kiñceti / lāvaṇyādyā ye śabdāḥ svaviṣayāllavaṇarasayuktatvādeḥ svārthādanyatra hṛdyatvādau rūḍhā; bālapriyā 'uktvantareṇe'tyatra uktiśabdo vyāpāravāco, antaraśabdaśca dhvanyapekṣayānyavācītyāha---dhvanyatiriktenetyādi / sphuṭena vyavahārabhūmiṣu prasiddhena / 'śabdo vyañjakatā'mityatratyaśabdapadārthamāha-pañcasviti / śabdyate abhidhīyata iti vācyaḥ, śabdyate 'neneti vācakaḥ, śabdyate vyajyata iti vyaṅgyaḥ, śabdanamiti vyāpāraḥ / uktacatuṣṭayacayatvātsamudāyaścātra śabdapadārtha ityarthaḥ / udāhṛte viṣaya ityasya vivaraṇam--vadatītyādāviti // 15 // mūlata evetyādi / dhvanau tāvat prayojanaṃ tasyādarāspadatvañceti dvayamapekṣitaṃ, tayormūlabhūtaṃ prayojanameva nāstītyarthaḥ / svaviṣayaśabdena svamukhyārtho vivakṣita ityāha---lavaṇetyādi / rūḍhatvoktiḥ prayojanābhāvaprakaṭanārthetyāha--rūḍhatvadeveti / vyavadhānamantareṃṇa svārthasamarpakatvaṃ hi rūḍhatvaṃ, tadiha mukhyārthabādhatadyogaprayojanatrayasānnidhyāpekṣaṇarūpavyavadhānaśūnyatvaṃ rūḍhaśabdena darśitamiti prayojanarāhityamatra vyavatiṣṭhata evetyarthaḥ / dhvanivyavahāraḥ prakārantareṇa pravartate / na tathāvidhaśabdamukhena / locanam rūḍhatvādeva tritayasannidhyapekṣaṇavyavadhānaśūnyāḥ / yadāha---- nirūḍhā lakṣaṇāḥ kaścitsāmarthyadabhidhānavat / iti / te tasmin svaviṣayādanyatra prayuktā api na dhvaneḥ padaṃ bhavanti; na tatra dhvanivyavahāraḥ / upacaritā śabdasya vṛttirgoṇī; lākṣaṇikā gṛhyante / lomnāmanugatamanulomaṃ mardanam / kūlasya pratipakṣatayā sthitaṃ strotaḥ pratikūlam / tulyaguruḥ sabrahmacārī iti mukhyo viṣayaḥ / anyaḥ punarupacarita eva / na cātra prayojanaṃ kiñciduddiśya lakṣaṇā pravṛtteti na tadviṣayo dhvananavyavahāraḥ / bālapriyā nirūḍhā iti / kāñcillakṣaṇāḥ / sāmarthyat niyamena prayogasāmarthyāt abhidhānavadbhavanti / 'prayuktā' ityādikārikāṃśamanuṣaṅgeṇa vyācaṣṭe---te tasminnityādi / 'teṣu copacaritaśabdavṛtti'riti granthaṃ vyācaṣṭe---upacaritetyāda / 'lāvaṇyādyā' ityatrādipadārthamāha---ādītyādi / anya iti / anurodhī virodhī tulya iti lokaprasiddho 'rtha ityarthaḥ / 'tathāvidha' ityādi 'mukhene'tyantaṃ vṛttigranthaṃ śaṅkāsamādhānābhyāṃ vivṛṇoti-nanvityādi / pustake dṛśyamānāyā 'devaḍi'tyādigāthāyā granteṣu tatra tatrākṣarabhedā dṛśyante / ataścāsyāḥ svarūpaṃ chāyāṃ ca niścetuṃ na śaknomi / sahṛdayā niścinvantu // 'priyatamāmukhasyaive'ti 'priyatamasyaive'ti ca pāṭhaḥ / vyañjakatvenaiveti / arthagatavyañjanavyāpāreṇaivetyarthaḥ / 'na tathāvidhe'tyādikaṃ vyācaṣṭe--na tūpacariteti //16// 'apice'tyādigranthamavatārayiṣyannuktamanuvadati--evamityādi / teneti / uktavyāptyabhāvenetyarthaḥ / api ca--- mukhyāṃ vṛttiṃ parityajya guṇa-vṛttyārtha-darśanam / yad uddiśya phalaṃ tatra śabdo naiva skhalad-gatiḥ // dhvk_1.17 // mukhyāṃ vṛttiṃ parityajya guṇavṛttyārthadarśanam / yaduddiśya phalaṃ tatra śabdo naiva skhaladgatiḥ // 17 // locanam tadā bhaktisannidhau sarvatra dhvanivyavahāraḥ syādityativiyāptiḥ / abhyupagabhyāpi brūmaḥ--bhavatu yatra yatra bhaktistatra tatra dhvaniḥ / tathāpi yadviṣayo lakṣaṇāvyāpāro na tadviṣayo dhvananavyāpāraḥ / na ca bhinnaviṣayayodharmadharmibhāvaḥ / dharma eva ca lakṣaṇabhityucyate / tatra lakṣamā tāvadamukhyārthaviṣayo vyāpāraḥ / dhvananaṃ ca prayojanaviṣayam / na ca tadviṣayo 'pi dvitīyo lakṣaṇāvyāpāro yuktaḥ, lakṣamāsāmagṇyabhāvādityabhiprāyeṇāha---api cetyādi / mukhyāṃ vṛttimabhidāvyāpāraṃ parityajya parisamāpya guṇavṛttyā lakṣaṇārūpayārthasyāmukhyasya darśanaṃ pratyāyanā, sā yatphalaṃ karmabhūtaṃ prayojanarūpamuddiśya kriyate, tatra bālapriyā ityativyāptiriti / evaṃrūpātiprasaṅga ityarthaḥ / ukteti śeṣaḥ / vadatītyādau lāvaṇyādiśabde ca bhaktessatve 'pi dhvanyabhāvasya darśitatvādityarthaḥ / kimabhyupagamyate, kimucyata ityatra krameṇobhayamāha---bhavatvityādi / bhinna viṣayakatvamupapādayati---tatretyādi / amukhyeti / amukhyārtho gaṅgādiśabdasya tīrādiḥ / prayojaneti / gaṅgādigataśaityapāvanatvādītyarthaḥ / tadviṣayo 'pīti / prayojanaviṣayako 'pītyarthaḥ / lakṣaṇāsāmagrīti / bādhādītyarthaḥ / nanvabhidhāmantarema lakṣaṇāvṛtterasambhavāttatparityāgaḥ kathamityataḥ parityajyeti padaṃ prakṛtānuguṇatayā vyācaṣṭe--parisamāpyeti / na tadavadhīraṇamiha tatparityāgaḥ, kintu tadgocarārthāṅgīkārapūrvakaṃ tadatilaṅghanarūpameva taddvārakamarthāntarabodhanārthaṃ dhāvanamityarthaḥ / phalamityatra dvitīyārthamāha---karmeti / phalapadārthamāha---prayojanarūpamiti / kriyata iti śeṣapūraṇam / tatra hi cārutvatiśayaviśiṣṭārthaprakāśanalakṣame prayojane kartavye yadi locanam prayojane tāvaddvitīyo vyāpāraḥ / na cāsau lakṣaṇaiva; yataḥ skhalantī bādakavyāpāreṇa vidhurīkriyamāṇā gatiravabodhanaśaktiryasya śabdasya tadīyo vyāpāro lakṣaṇā / na ca prayojanamavagamayataḥ śabdasya bādhakayogaḥ / tathābhāve tatrāpi nimittāntarasya prayojanāntarasya cānveṣaṇenānavasthānāt / tenāyaṃ lakṣaṇalakṣaṇāyā na viṣaya iti bhāvaḥ / darśanamiti ṇyanto nirdeśaḥ / kartavya iti / avagamayitavya ityarthaḥ / amukhyateti / bālapriyā 'tetra'tyasya vyākhyānaṃ---prayojana iti / tāvaditi sampratipattau / dvitīya iti / amukhyārthaviṣayavyāpārādanya ityarthaḥ / vyāpāra iti / avaśyamabhyupeya iti śeṣaḥ / tarhi tadviṣayo 'pi lakṣaṇāvyāpāro 'bhyupeyatāmityatrāha---na ceti / asāviti / dvitīyo vyāpāra ityarthaḥ / 'naca lakṣaṇaive'tyatra hetutvena kārikāntyapādaṃ pāta yati---yata iti / tathā ca 'naiva skhaladgati'rityanena lakṣaṇāyā abhāvaḥ pratipādyata iti bhāvaḥ / bādhaketi / bādhakapramāṇavyāpāreṇetyarthaḥ / vidhurīkriyamāṇā kuṇṭhīkriyamāṇā / avabodhaneti / svārthabodhanetyarthaḥ / tadīya iti / tathāvidhaśabdasambandhītyarthaḥ / bhavatvevaṃ tataḥ kimata āha--na ceti / avagamayata iti / avagamanakāla iti bhāvaḥ / śabdasyeti / taṭādyarthavṛttergaṅgādiśabdasyetyarthaḥ / bādhakayoga iti / ghoṣādipadāntarārthānvayāyogyārthakatvarūpabādhitārthakatvamityarthaḥ / abhyupagamyāpyāha---tatheti / tathā bhāve bādhakayoge sati / tatrāpīti / prayojane bodhye 'pītyarthaḥ / nimitteti / sambandharūpanimittetyarthaḥ / anveṣaṇenānavasthānāditi / 'na ca bādhakayoga'ityanenāsya sambandhaḥ / lakṣitena tīrādinā lakṣaṇayā prayojanarūpārthaḥ pratyāyyata iti kecit; tanmatannirākaroti-tenetyādi / tena bādhakayogābhāvena / ayamiti / prayojanarūpārtha ityarthaḥ / na viṣaya iti / kintvanya eva tadviṣaya iti bhāvaḥ / yathā---"ā hanta kimidaṃ tanvi netrayoḥ śrāvaṇastava / śaratkapole grīṣmo 'ṅge śiśiro mukhapaṅkaje" // it.i / atra śrāvaṇādipadena varṣartvādikaṃ lakṣyate, tenāśrupātādikañja / ato lakṣitalakṣaṇāprayojanamatrotkaṇṭhātiśayaḥ / tatra śravamādipadenāśrupātādireva lakṣyata ityato lakṣitalakṣaṇāyā abhāvādayanna tadviṣaya ityartha iti kecit / 'darśanaṃ pratyāyane'ti yadvyākhyātantadupapādayati--darśanamiti / avagamayitavya ityartha iti / 'cārutvātiśayaviśiṣṭārthalakṣaṇe prayojane' śabdasyāmukhyatā tadā tasya prayoge duṣṭataiva syāt / na caivam; locanam bādhakena vidhurīkṛtatetyarthaḥ / tasyeti śabdasya / duṣṭataiveti / prayojanāvagamasya sukhasampattye hi sa śabdaḥ prayujyate tasminnamukhyārthe / yadi ca 'siṃho vaṭuḥ' iti śauryātiśaye 'pyavagamayitavye skhaladgatitvaṃ śabdasya tarhi tatparatītiṃ naiva kuryāditi kimarthaṃ tasya prayogaḥ / upacārema kariṣyatīti cettatrāpi prayojanāntaramanveṣyaṃ tatrāpyupacāra ityanavasthā / atha na tatra skhaladgatitvaṃ, tarhi prayojane 'vagamayitavye na lakṣaṇākhyo vyāpāraḥ tatsāmagryabhāvāt / na ca nāsti vyāpāraḥ / na cāsāvabhidhā, samayasya tatrābhāvāt / yadvyāpārāntaramabhidhālakṣaṇātiriktaṃ sa dhvananavyāpāraḥ / na bālapriyā iti pāṭhamabhipretyaivaṃ vyākhyātam / 'cārutvātiśayaviśiṣṭārthaprakāśanalakṣaṇa' iti pāṭhe tu kartavya ityasyotpādayitavye ityevārthaḥ / prayojane bodhye skhaladgatitvasya niṣedhānnāmukhyatāpadena tadeva vivakṣitamityāha---bādhakenetyādi / nanūktarūpāmukhyatvābhyupagamaḥ kathaṃ duṣṭatvāpādakaḥ / duṣṭatvaṃ hi vyākaraṇasaṃskārarāhityādirūpamiti śaṅkāyāṃ pratipipādayiṣitārthapratītyajanakatvena vaiyarthyam; tadatra vavikṣitamityāha---prayojanetyādi / prayojanāvagamasya śauryātiśayāderbodhasya / sukhasampattaye sukhena jananāya / sa śabdaḥ siṃhādirllakṣakaśabdaḥ / tasminnamukhyārtha iti / vaṭvādyartha ityarthaḥ / kimatastatrāha--yadi ceti / śauryeti / yathā vaṭau tatā śauryātiśaye 'pītyarthaḥ / tatpratītiṃ śauryātiśayapratītim kimarthamiti / tatprayogasya vaiyarthyāpāta ityarthaḥ / atha prayojane dhvananavyāpāraṃ vyavasthāpayiṣyan uktamevārthaṃ śaṅkāparihārābhyā pradarśayannāha---upacāreṇetyādi / 'kariṣyatī'tyatra 'tatpratītiṃ tasya prayoga' iti cānuṣajyate / tatrāpīti / śauryātiśaye 'pi lakṣye satītyarthaḥ / prayojanāntaramanviṣyamiti / lakṣaṇāyāḥ prayojananiyatatvenānyatprayojanaṃ kiñcideṣitavyamityarthaḥ / tatrāpīti / tasmin prayojane 'pi upacāre pūrvavadaṅgīkārye tatrāpyanyadevaṃ tatrāpyanyadityanavasthā mūlakṣayakāriṇī syādityarthaḥ / ataḥ skhaladgatitvābhyupagamo na yukta iti bhāvaḥ / nanu mā bhūtskhalidagatitvaṃ, tathāpi lakṣaṇāyā abhāvaḥ kuta ityata āha---athetyādi / vyañjanāṃ pariśeṣayitumāha---na cetyādi / samayasyeti / saṅketasyetyarthaḥ / vakṣyamāṇaṃ vācakatvāśrayeṇa guṇavṛtteravasthānamupapādayiṣyannabhidhāśeṣatvaṃ lakṣaṇāyāstāvadupapādayati---tenetyādi / tena yataḥ skhaladgateśśabdasya vyāpāro lakṣaṇā, tato hetoḥ / abhidhāpucchabhūtaiva 'lakṣaṇe'tyanenā ya sambandhaḥ / tasmāt--- vācakatvāśrayeṇaiva guṇa-vṛttir vyavasthitā / vyañjakatvaika-mūlasya dhvaneḥ syāl lakṣaṇaṃ katham // dhvk_1.18 // vācakatvāśrayeṇaiva guṇavṛttirvyavasthitā / vyavañjakatvaikamūlasya dhvaneḥ syāllakṣaṇaṃ katham // 18 // tasmādanyo dhvaniranyā ca guṇavṛttiḥ / avyāptirapyasya lakṣaṇasya / locanam caivamiti / na ca prayoge duṣṭatā kācit prayojanasyābidhnenaiva pratīteḥ / tenābhidhaiva mukhye 'rthe bādhakena pravivitsurnirudhyamānā satī acaritārthatvādanyatra prasarati / ata eva amukhyo 'syāyamartha iti vyavahāraḥ / tathaiva cāmukhyatayā saṅgetagrahaṇamapi tatrāstītyabhidhāpucchabhūtaivalakṣaṇā // 17 // upasaṃharati---tasmāditi / yato 'bhidhāpucchabhūtaiva lakṣaṇā, tato hetorvācakatvamabhidhāvyāpāramāśritā tadbādhanenotthānāttatpucchabhūtatvāccha guṇavṛttiḥ gauṇalākṣaṇikakāra ityarthaḥ / sā kathaṃ dhvanervyañjanātmano lakṣaṇaṃ syāt? bhinnaviṣayatvāditi / etapasaṃharati---tasmāditi / yato 'tivyāptiruktā tatprasaṅgena ca bhinnaviṣayatvaṃ tasmānārityarthaḥ / evam 'ativyāpteratāvyāpterna cāsau lakṣyate tayā' iti kārikāgatātivyāptiṃ vyākhyāyāvyāptiṃ vyācaṣṭe---avyāptirapyasyeti / asya guṇavṛttirūpasyetyarthaḥ / bālapriyā kathamityatra abhidhaivetyādi / 'abhidhaivānyatra prasaratī'tyanvayaḥ / abhidhā gaṅgādipadaniṣṭamabhidhāyakatvantadviśiṣṭaṃ gaṅgādipadaṃ vā / anyatra mukhyārthapravāhāderanyasmiṃstīrādau / anyatra prasaraṇe hetuḥ---acaritārthatvāditi / paryavasitaviśiṣṭārthapratītirūpasvakāryānupadhāyakatvādityarthaḥ / atrāpi hetumāha---mukhye 'rtha ityādi / 'mukhye arthe pravivitsuḥ bādhakena nirudhyamāne'ti sambandhaḥ / bādhakenetyanantaraṃ vidhurīkṛteti ca kvacit granthe pāṭhaḥ / ata eva uktādeva hetoḥ / amukhyo 'syeti / yathā pravāhādikamuddiśya gaṅgādiśabdasyāyaṃ mukhyārtha iti vyavahāraḥ, tathā tīrādikamuddiśyāyamamukhyārtha iti ca vyavahāro 'stītyarthaḥ / tathā ca dvayorarthatvaṃ tulyaṃ mukhyatvāmukhyatvakṛta eva bheda iti bhāvaḥ / saṅketagrahaṇamapi samānamityāha---tathaivetyādi / yathā mukhye 'rthe saṅketagrahaṇantathaiva / saṅketeti / na he śabdasya yaḥ kaścidevāṃmukhyo 'rthaḥ kintvayamartho 'sya śabdasyāmukhya iti niyata evetyatastathāvidhopadeśarūpasya / ayamartho 'smācchabdādboddhavya iti icchārūpasya vā saṅketasya grahamamapītyarthaḥ / vistṛtamidaṃ kāvyaprakāśasaṅkete // 17 // upasaṃharati---tasmāditīti / tasmādityupasaṃharatīti ca pāṭhaḥ / tasmādityasiya kīrukayī sambandhaṃ darsayaṃstatpadaṃ vyācaṣṭe---yata ityādi / vācakatvāśritatvaṃ tannibandhanatvādirūpaṃ iti darśayati--tadityādi / guṇavṛttirityasya vyakhyānam--gauṇetyādi / na hi dhvaniprabhedo vivakṣitānyaparavācyalakṣaṇaḥ / anye ca bahavaḥ prakārā bhaktyā vyāpyante; tasmādbhaktiralakṣaṇam / locanam yatra yatra dhvanistatra tatra yadi bhaktirbhavenna syādavyāptiḥ / na caivam; avivakṣitavācye 'sti bhaktiḥ 'suvarmapuṣpāṃ ityādau / 'śikhariṇi' ityādau tu sā katham / nanu lakṣaṇā tāvadgauṇamapi vyāpnoti / kevalaṃ śabdastamarthaṃ lakṣayitvā tenaiva saha sāmānādhikaraṇyaṃ bhajate-'siṃho baṭuḥ' iti / artho vārthāntaraṃ lakṣayitvā svavācakena tadvācakaṃ samānādhikaraṇaṃ karoti / śabdārthau vā yugapattaṃ lakṣayitvā anyābhyāmeva śabdārthābhyāṃ miśrībhavata ityevaṃ lākṣaṇikādgauṇasya bhedaḥ / yadāha-'gauṇe śabdaprayogaḥ, na lakṣaṇāyāma' iti, tatrāpi lakṣaṇāstyeveti sarvatra saiva vyāpikā / bālapriyā vṛttau 'na hi vyāpyanta' ityanvayaḥ / tattātparyaṃ vivṛṇoti---yatretyādi / 'śikhariṇī'tyādāviti / vivakṣitānyaparavācya iti śeṣaḥ / sā kathamiti / bhaktirnnāstītyarthaḥ / tathā cāvyāptiriti bhāvaḥ / atha gauṇasthale 'pi lakṣaṇāyāḥ prasaradvivakṣitānyaparavācyodāharaṇatvena pradarśite 'śikhariṇī'tyādau sā pravartata eveti tatra tadabhāvābhidhānamasaṅgatamiti pūrvapakṣamabhyupetya tadanurodhenāpi vivakṣitānyaparavācyetyādigranthaṃ vyākhyāsyan śiṣyavyutpādanārthaṃ tatpūrvapakṣamupakṣipati--nanvityādi / gauṇamapi 'siṃho vaṭu'rityādisthalamapi / vyāpnotīti / lakṣaṇāsāmagrīsatvāditi bhāvaḥ / nanvevaṃ gauṇasya lākṣaṇikādbhedaḥ kuta ityata āha--'kevalam' ityādinā 'bheda' ityantena / śabdaḥ siṃhādiśabdaḥ / tamarthe vaṭvādyartham / tenaiva vaṭvādyarthavācakavaṭvādiśabdenaiva / sāmānādhikaraṇyaṃ bhajate samānādhikaraṇo bhavati / śabdayossāmānādhikaraṇyannāma bhinnabhinnarūpeṃṇaikārthapratipādakatvam / lākṣaṇikāt gauṇasyāyaṃ viśeṣa iti bhāvaḥ / evamuttaratrāpi jñeyam / ārtho veti / arthaḥ siṃhādipadārthaḥ / arthāntaraṃ vaṭvādyātmakam / svavācakena siṃhādipadena / tadvācakaṃ vaṭvādiśabdam / śabdārthau veti / śabdārthau siṃhādiśabdastadarthaśca / taṃ vaṭvādyartham / anyābhyāṃ vaṭvādiśabdatadarthābhyām / 'tābhyām' iti pāṭhe 'pyayamevārthaḥ / miśrībhavata iti / miśrībhavanaṃ nāma śabdayorekadharmibodhakatvamarthayostvabhedenānvayitvam / uktārthopaṣṛmbhakamāha--gauṇa ityādi / gauṇe gauṇasthale / śabdaprayogaḥ lakṣyavācakapadaprayogaḥ / yathā locanam sā ca pañcavidhā / tadyathā--abhidheyena saṃyogāt; dvirephaśabdasya hi yo 'bhidheyo bhramaraśabdaḥ dvau rekau yasyeti kṛtvā tena bhramaraśabdena yasya saṃyogaḥ sambandhaḥ ṣaṭpadalakṣaṇasyārthasya so 'rtho dvirephaśabdena lakṣyate, abhidheyasambandhaṃ vyākhyātarūpaṃ nimittīkṛtya / sāmīpyāt 'gaṅgāyāṃ ghoṣaḥ' / samavāyāditi sambandhādityarthaḥ 'yaṣṭīḥ praveśaya' iti yathā / vaiparītyāt yathā--śatrumuddiśya kaścidbravīti--'kimivopakṛtaṃ na tena mama' iti / kriyāyogāditi kāryakāraṇabhāvādityarthaḥ / yathā-annāpahāriṇi vyavahāraḥ prāṇānayaṃ harati iti / evamanayā lakṣaṇayā pañcavidhayā viśvameva vyāptam / tathāhi--'śikhariṇi' bālapriyā siṃho vaṭurityādau vaṭvādiśabdaprayogaḥ / na lakṣaṇāyāmiti / lakṣaṇāsthale lakṣyavācakapaprayogo netyarthaḥ / yatā 'gaṅgāyāṃ ghoṣa' ityādau na tīrādivācakapadaprayogaḥ / phalitamāha--iti tatrāpīti / itītyasyāheti pūrveṇāpi sambandhaḥ / tatrāpi gauṇasthale 'pi / saiva lakṣaṇaiva / "abhidheyena saṃyogātsāmīpyātsamavāyataḥ / vaiparītyātkriyāyogāllakṣaṇā pañcadhā smutā" // it.i vacanaṃ khaṇḍaśa upādāya vyācaṣṭe--abhidheyenetyādi / atra saṃyogapadena vācyavācakabhāvarūpassambandhaḥ, samavāyapadena taditara ādhārādheyabhāvarūpassārūpyādiśca vivakṣitaḥ / "abhidheyena sāmīpyātsārūpyādi"ti cātra pāṭho 'sti / sa eva bhāktamāhurityatra pūrvaṃ pradarśitaḥ / teneti / dvirephaśabdābhidheyabhūtenetyarthaḥ / 'yasyārthasye'tyanvayaḥ / saṃyoga ityasya vyākhyānam---sambandha iti / vācyavācakabhāvātmakassambandha ityarthaḥ / 'nimittīkṛtya lakṣyata' iti sambandhaḥ / sambandhāditi / ādhārādheyabhāvarūpasambandhādityarthaḥ / kimivopakṛtamiti / atrāpakāro lakṣyata iti bhāvaḥ / yathā kāvyaprakāśe "upakṛtaṃ bahunāme"tyādi / prāṇāniti / prāṇaśabdenānnaṃ lakṣyata iti bhāvaḥ / viśvameveti / amukhyavyavahārabhūmipatitaṃ sarvamevetyarthaḥ / tathāhīti / tathācetyarthaḥ / nanvityādinā lakṣaṇāstītyantenoktaṃ pūrvapakṣamabhyupagamena locanam ityatrākasmikapraśanaviśeṣādibādhakānupraveśe sāddaśyāllakṣamāstyeva / nanvatrāṅgīkṛtaiva madhye lakṣaṇā, kathaṃ tarhyuktaṃ vivakṣitānyapareti? tadbhedo 'tra mukhyo 'saṃlakṣyakramātmā vivakṣitaḥ / tadbhedaśabdena ca rasabhāvatadābhāsatatpraśamabhedāstadavāntarabhedāśca, na ca teṣu lakṣaṇāyā upapattiḥ / tathāhi-vibhāvānubhāvapratipādeke kāvye mukhye 'rthe tāvadbādhakānu praveśo 'pyasambhāvya iti ko lakṣaṇāvakāśaḥ? nanu kiṃ bādhayā, iyadeva lakṣaṇāsvarūpam---'abhidheyāvinābhūtapratītirlakṣaṇocyate' iti / iha cābhidheyānāṃ vibhāvānubhāvādīnāmavinābhūtā rasādaya iti lakṣyante, vibhāvānubhāvayoḥ kāraṇakāryarūpatvāt, vyabhicāriṇāṃ ca tatsahakāritvāditi cet---maivam; dhūmaśabdāddhūme pratapanne hyagrismṛtirapi lakṣaṇākṛtaiva syāt, tato 'gneḥ śītāpanodasmṛtirityādiraparyavasitaḥ śabdārthaḥ syāt / dhūmaśabdasya svārthaviśrāntatvānna tāvati vyāpāra iti cet, āyātaṃ tarhi mukhyārthabādho lakṣaṇāyā jīvitamiti, sati tasminsvāthaviśrāntyabhāvat / na ca vibhāvādipratipādane bādhakaṃ kiñcidasti / bālapriyā parihariti--nanvatrāṅgīkṛteti / 'śakhariṇī'tyādau lakṣaṇāṅgīkāraḥ pūrva pradarśita evetyarthaḥ / pṛcchati--kathantarhiti / vṛttau 'vivakṣitānyapare'tyuktaṃ kathaṃ saṅgacchata ityarthaḥ / lakṣaṇāyāṃ satyāṃ vācyasya vivakṣitatvāsambhavāditi bhāvaḥ / uttaramāha---tadbheda iti / vṛttau vivakṣitānyaparavācyaśabdena tadavāntarabhedo mukhyo 'saṃlakṣyakramo vivakṣita ityarthaḥ / tadbhedaśabdeneti / vṛttau 'tadbhedaprakārā' ityatra tadbhedaśabdenetyarthaḥ / tadavāntarabhedāśceti / śṛṅgārahāsyādayaścetyarthaḥ / atrāpi lakṣaṇā kinna syādata āha--na ceti / anupapattiṃ vivṛṇoti---tathāhīti / bādhakānupraveśo 'pītyapiśabdaḥ prayojanasya samuccāyakaḥ / śaṅkate---nanviti / kiṃ bādhayeti / asti vā nāsti veti cintitayā mukhyārthabādhayā kiṃ phalamityarthaḥ / iyadeveti / vakṣyamāṇamevetyarthaḥ / abhīti / abhidheyenāvinābhūtasya kenāpi sambandhena sambaddhasya pratītirjñānaṃ taddheturvā / itīti / iti bhaṭṭavārtikoktamityarthaḥ / pukṛte saṅgamayati---ihetyādi / iha asaṃlakṣyakramavyaṅgye dhvanau / 'rasādayaḥ avinābhūtā iti hetorlakṣyanta' iti sambandhaḥ / avinābhāvamupapādayati--vibhāvetyādi / kāraṇetyādi / rasaṃ pratīti śeṣaḥ / samādhatte--maivamiti / mukhyārthabādhaiva lakṣaṇābījamiti darśayiṣyannādāvatiprasaṅgamāha---dhūmaśabdādityādi / agnītyādi / agnerdhūmāvinābhūtatvāditi bhāvaḥ / śabdārtha iti dhūmaśabdārtha ityarthaḥ / uktātiprasaṅgaṃ purvapakṣī pariharati--dhūmaśabdasyetyādi / svārtheti / svārthe dhūmatve tadviśiṣṭe vā / vāśrāntatvāt paryavasitabodhanavyāpāratvāt / tāvati aganyādyarthe / tarhi jitamiti siddhāntyaha---āyātamityādi / jīvitamiti / locanam nanvevaṃ dhūmāvagamanānantarāgnismaramavadvibhāvādipratipatyanantaraṃ ratyādicittavṛttipratipattarit śabdavyāpāra evātra nāsti / idaṃ tāvadayaṃ pratītisvarūpajño mīmāṃsakaḥ praṣṭavyaḥ--kimatra paracittavṛttimātre pratipattireva rasapratipattirabhimatā bhavataḥ? na caivaṃ bhramitavyam; evaṃ hi lokagatacittavṛttyanumānamātramiti kā rasatā? yastvalaukikacamatkārātmā rasāsvādaḥ kāvyagatavibhāvādicarvaṇāprāṇo nāsau smaraṇānumānādisāmyena khilīkārapātrīkartavyaḥ / kiṃ tu laukikena kāryakāraṇānumānādinā saṃskṛtahṛdayo vibhāvādikaṃ pratipadyamāna eva na tāṭasthyena pratipadyate, api tu hṛdayasaṃvādāparaparyāyasahṛdayatvaparavaśokṛtatayā bālapriyā bījamityarthaḥ / 'bījaṃ jīvitami' ca pāṭhaḥ / kuta ityatrāha---satītyādi / tasminniti / mukhyārthabādha ityarthaḥ / samāne 'pi svārthābhidhānasāmarthye dhūmaśabdassvārthe viśrāmyati / 'gaṅgāyāṃ dhoṣa' ityatra gaṅgāśabdo netyatra mukhyārthabādha eva heturatasya eva lakṣaṇābījamityarthaḥ / tarhihāpi mukhyārthabādho lakṣaṇā ca syat netyāha - na ceti / prasaṅgādiniṣṭamāśabhaṅkate---nanvevamityādi / vibhāvādipratītyanantarabhāvinī ratyādipratītirdhūmādipratītijanyāgnyādismṛtisamānaiveti sā śabdavyāpārajanyā na bhavati dūre tasyā vyañjanājanyatvamityarthaḥ / vimatā ratyādiptītirna śābdī, śabdajanyārthapratītijanyatvāt dhūmaśabdajanitārthapratītijanyāganyādismṛtivaditi prayogaḥ / kimatra parakīyaratyādicittavṛttipratīteḥśabdavyāpārājanyatvaṃ siṣādhayiṣitaṃ? kiṃvā rasapratīteḥ? ādye siddhasādhanam; dvitīye rasapratīteritarapratītivailakṣṇyena dṛṣṭāntābhāvo doṣa ityāśayena sopahāsaṃ pṛcchannāha--idamityādi / praśnaṃ vivṛṇoti-kimityādi / atreti / kāvya ityarthaḥ / na ceti / evaṃ bhramo na kartavya ityarthaḥ / kuta ityatrāha--evaṃ hītyādi / evaṃ laukikacittatavṛttipratītereva rasatvāṅgīkāre sati / mātramityanantaraṃ rasapratītiriti śeṣaḥ / kā rasateti / rasanīyatānimittako hi rasaśabdavyavahāraḥ / na cānumitirūpāyāḥ pratīteḥ rasanīyatvamasti vahnyādyanumitiṣvanupalambhādityarthaḥ / kā tarhi rasapratītirityata āha---yastvityādi / alaukiketyanena laukikasukhāsvādo vyāvartyate / alaukikatve hetuṃ darśayaṃstasya kāraṇamāha---kāvyeti / nāsāviti / asaurasāsvādaḥ / smaraṇānumānasāmyenetyasya khilīkāre 'nvayaḥ / laukikeneti loke bhavatetyarthaḥ / kāryeti / kāryaṃ vahnyāderdhūmādi, ratyādicittavṛtteḥ kaṭākṣādi / kāraṇaṃ vahnyādi, ratyādi cakāryeṇa yat kāraṇasyānumānaṃ, ādipadenārthāpattessaṅgrahaḥ / tene saṃskṛtahṛdaya ityanena tatsaṃskāro 'pi pratipattuḥ rasapratītāvupayogīti darśitam / vibhāvādikamiti / pramadādikamityarthaḥ / pratipadyamāna eveti / kāvyānnāṭyādveti śeṣaḥ / tāṭasthyeneti / anyadīyatvenetyarthaḥ / na pratipadyata ityatrāpi vibhāvādikamityasya sambandhaḥ / kathantarhi tatprītirityata āha--api tvityādi / hṛdayeti / locanam pūrṇībhaviṣyadrasāsvādāṅkurībhāvenānumānasmaraṇādisaraṇimanāruhyaiva tanmayībhavanocitacarvaṇāprāṇatayā / na cāsau carvaṇā pramāṇāntarato jātā pūrvaṃ, yenedānīṃ smṛtiḥ syāt / na cādhunā kutaścitpramāṇāntarādutpannā, alaukike pratyakṣādyavyāpārāt / ata evālaukika eva vibhāvādivyavahāraḥ / yadāha--'vibhāvo vijñānārthaḥ loke kāraṇamevābhidhīyate na vibhāvaḥ / anubhāvo 'pyalaukika eva / 'yadayamanubhāvayati vāgaṅgasattvakṛto 'bhinayastasmādanubhāva' iti / taccittavṛttitanmayībhavanameva hyanubhavanam / loko tu kāryamevocyate nānubhāvaḥ / ata eva parakīyā na cittavṛttirgamyata ityabhiprāyeṇa 'vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ' iti sūtre sthāyigrahaṇaṃ na kṛtam / tatpratyuta śalyabhūtaṃ syāt / sthāyinastu rasībhāva aucityāducyate, tadvi bālapriyā hṛdayasya saṃvādaḥ sammatiḥ, tadaparaparyāyaṃ yatsahṛdayatvaṃ tatparavaśīkṛtatayā tadbalādityarthaḥ / pūrṇīti / pūrṇībhaviṣyan yo rasāsvādastasya kalpataroścaturvargopāyavyutpattiphaliṣyato 'ṅkurībhāvena hetunetyarthaḥ / anumāneti / anumitismṛtyādyupāyaṃ vyāptijñānādikamanālambyaivetyarthaḥ / tanmayīti / sahṛdayānāṃ yattattaccittavṛttitanmayībhavanaṃ tasyocitā yā carvaṇā arthādvibhāvādeḥ tatprāṇatayā tadupayogitvenetyarthaḥ / sādhāraṇyeneti yāvat / vibhāvādikaṃ pratipadyata ityanuṣaṅgaḥ / vibhāvādīnāṃ sādhāraṇyena pratītāveva rasacarvaṇetyanyatra spaṣṭam / smṛtyādirūpatvannirākaroti--na cetyādi / ata eveti / rasapratīteralaukikatvādeva tatkāraṇeṣvalaukiko vibhāvādivyavahāra ityarthaḥ / yadāheti / muniriti śeṣaḥ / vibhāvo vijñānārtha iti / viśiṣṭatayā bhāvyante jñāyante sthāyivyabhicāriṇo 'neneti vibhāvaḥ pramadodyānādiḥ / na khalvanubhāvādeva cittavṛtterviśiṣya jñānaṃ jāyate, bāṣpāderanubhāvasyānekahetujanyatvasambhavādityarthaḥ / loka ityādi / cittavṛttihetuṣu loke kāramamityeva vyavahāro na tu vibhāva itītyarthaḥ / yadayamiti / ayamabhinaya ityanvayaḥ / anubhāvayatīti / sthāyivyabhicāriṇa iti śeṣaḥ / anubhāva itītyanantataramucyata iti śeṣaḥ / sāmājikasahṛdayagatatattaccittavṛttervibhāvanādinā vibhāvādivyapadeśa iti ca rasagahgādharādāvuktam / atrānubhavanaṃ laukikānu bhavanādvilakṣaṇamityaha---taccittavṛttīti / na parakīyacittavṛtyavagamamātramihānubhavanaṃ, kintu tāsāṃ cittavṛttīnāṃ sthāyyādirūpāṇāṃ sambandhi yatsāmājikānāṃ tanmayībhavanaṃ, tattaccittavṛttibhāvanayā tatsajātīyasvīyacittavṛtterudbodhanenānubhavanaṃ tadevetyarthaḥ / uktārthe pramāṇamāha---ata evetyādi / ata eva yasmādanubhavanamuktarūpameva na parakīyacittavṛtyanumitimātraṃ tasmāddhetorevetyarthaḥ / na parakīyetyādi / kintu svīyā cittavṛttireva sāmājikaistadānubhūyata ityarthaḥ / na kṛtamiti / kasyetyākāṅkṣāśāntaye sūtre sthāyina locanam bhāvānubhāvocitacittavṛttisaṃskārasundaracarvaṇodayāt / hṛdayasaṃvādopayogilokacittavṛttiparajñānāvasthāyāmudyānapulakādibhiḥ stāyibhūtaratyādyavagamācca / vyabhicārī tu cittavṛttyātmatve 'pi mukhyacittavṛttiparavaśa eva carvyata iti vibhāvānubhāvamadhye gaṇitaḥ / ata eva rasyamānatāyā eṣaiva niṣpattiḥ, yatprabandhapravṛttabandhusamāgamādikāraṇoditaharṣādilaukikacittavṛttinyagbhāvena carvaṇārūpatvam / ataścarvaṇātrābhiviyañjanameva, na tu jñāpanam, pramāṇavyāpāravat / nāpyutpādanam, hetuvyāpāravat / bālapriyā iti ṣaṣṭhyantasthāyigrahame kartavye 'pyanubhāvagrahaṇenaiva sthāyipratītirbhavatīti tanna kṛtamityarthaḥ / yadyatra sthāyigrahaṇaṃ kriyeta, tarhi tadvirūddhañja syādityāha---tadityādi / tat sthāyigrahaṇakaraṇam / śalyeti / parakīyacittavṛtyavagamo rasa ityarthapratītikāritvenāniṣṭajanakañja bhavedityarthaḥ / nanvevaṃ 'sthāyī raso bhavatī'tyādi tatra tatra sūtrakārādivacanaṃ kathaṃ ghaṭetetyata āha--sthāyinastviti / tattannāyakādigatasthāyinastvityarthaḥ / aucityameva spaṣṭayati---taditi / tasya paragatasthāyinaḥ sambandhino ye vibhāvānubhāvāḥ taducitāyāścittavṛttessahṛdayātmani yassaṃskārastasyodbodhena sundaracarvaṇāyā udayādityarthaḥ / uktañca kāvyānuśāsanavyākhyāne 'aucityantu tatsthāyigatatvena kāraṇāditayā prasiddhānāmadhunā carvaṇopayogitayā vibhāvāditvālambanādi'ti / tthāyino rasatvavyapadeśe nimittāntarañcāstītyāha---hṛdayeti / rasacarvaṇā hi hṛdayasaṃvādapurassarī hṛdayasaṃvāde ca nidānaṃ, lokacittavṛttiparijñānaṃ tadvirahitasya hṛdayasaṃvādānudayāt / tasyāñcāvasthāyāṃ pramadādibhiḥ kāraṇaiḥ pulakādibhiḥ kāryaiśca bhūyo bhūyo 'vadhṛtasvakāraṇavyāptikaiḥ sthāyino ratyāderavagamo bhavati, tasmāccetyarthaḥ / nanu cittavṛttitvāviśeṣātsyāyīva vyabhicāryapi sūtre grahaṇaṃ nārhatītyata āha---vyabhicārītviti / vyabhicāriṇaḥ sthāyicittavṛttiṃ prati guṇatvena vibhāvādiprāyatvāttanmadhye sa nirdiṣṭa ityarthaḥ / prasaṅgātsūtroktāṃ rasaniṣpattiṃ vivṛṇoti---ata evetyādi / rasyamānatāyā eṣaiva niṣpattiriti / eṣā sūtroktā niṣpattiḥ / rasyamānatāyā niṣpattirevetyarthaḥ / yathoktamabhinavabhāratyāṃ "kathantarhi sūtre niṣpattiriti neyaṃ rasasyāpi tu tadviṣayarasānāyāḥ tanniṣpattyā yadi tadekāyattajīvitasya rasasya niṣpattirucyate, tadā na kiñcidatra doṣa" iti / kā nāmaiṣā rasyamānatetyatastatsvarūpamāha--yadityādi / prabandheti / prabandhena pravṛttaṃ yadbandhusamāgamādikāraṇaṃ tenoditā yā harṣādilaukikacittavṛttiḥ tasyā nyagbhāvena adhaḥkaraṇena tadvyatirekeṇeti yāvat / carvaṇāyāssvarūpamāha---ataścetyādi / ataḥ laukikacittavṛttivailakṣaṇyenālaukikatvāt / atra carvaṇā rasaviṣayacarvaṇā / evakāravyāvartyaṃ darśayati---na tvityādi / yathā pramāṇānāmindriyādīnāṃ jñāpanaṃ vyāpāraḥ, yathā vā daṇḍavakrādīnāmutpādanaṃ vyāpārastathā locanam nanu yadi neyaṃ jñaptirna vā niṣpattiḥ, tarhi kimetat? na tvayamasāvalaukiko rasaḥ / nanu vibhāvādiratra kiṃ jñāpako hetuḥ, uta kārakaḥ? na jñāpako na kārakaḥ; api tu carvaṇopayogī / nanu kvaitadddaṣṭamanyatra / yata eva na dṛṣṭaṃ tata evālaukikamityuktam / nanvevaṃ raso 'pramāṇaṃ syāt; astu, kiṃ tataḥ? taccarvaṇāta eva prītivyutpattisiddheḥ kimanyadarśanīyam / nanvapramāṇakametat; na, svasaṃvedanasiddhatvāt / jñānaviśeṣasyaiva carvaṇātmatvāt ityalaṃ bahunā / ataśca raso 'yamalaukikaḥ / yena lalitaparuṣānuprāsasyārthābhidhānānupayogino 'pi rasaṃ prati vyañjakatvam; kā tatra lakṣaṇāyāḥ śaṅkāpi? kāvyātmakaśabdaniṣpīḍanenaiva taccarvaṇā dṛśyate / hi tadeva kāvyaṃ punaḥ punaḥ bālapriyā vibhāvādīnāṃ na jñāpanaṃ na vā utpādanaṃ vyāpāra ityarthaḥ / śaṅkate---nanvityādi / pūrvoktena iyaṃ rasacarvaṇā na jñaptirūpā, nāpi niṣpattirūpetyāyātaṃ, tarhi kiṃsvarūpetyarthaḥ / etaditi / rasacarvaṇārūpamityarthaḥ / uttaramāha---nanvayamityādi / jñaptyutpattyayogyatvamalaukikatvādrasasya bhūṣaṇaṃ bhavatīti bhāvaḥ / nanu jñāpakatvasya kārakatvasya vā abhāve vibhāvādīnāṃ rasapratītyarthamupādānaṃ vyarthaṃ, tadbhāve ca rasasya nālaukikatvamiti codayati---nanvityādi / hetoḥ kārakatvajñāpakatvānyataraniyamo hi laukikaḥ, vibhāvādestu tadabhāve 'pi carvaṇopayogitvānnānarthakayamityāśayena pariharati---na jñāpaka ityādi / tadupari śaṅkate--nanviti / samādhatte---yata iti / punarapi śaṅkate---nanviti / evamiti / rasasyālaukikatve satītyarthaḥ / raso 'pramāṇaṃ syāditi / apramāṇatve ca śubhāśubhaprāptiparihāropāyavyutpādakatvannabhavediti bhāvaḥ / apramāṇatvāpāte 'pi kāryakāritvamastītyāha--astviti / prītivyutpattīti / prītiśca vyutpattiśca tayoḥ, yadvā--prītipūrvikā vyutpattiḥ tasyāḥ siddherityarthaḥ / nanvevamalaukikatve rasasya tatsādhakaṃ pramāṇaṃ nāstīti śaṅkate---nanviti / samādhatte---neti / nanu rasasya viśiṣṭacarvaṇārūpatvābhyupagamāt kathaṃ svasaṃvedanasiddhirapītyāśaṅkāyāmāha---jñānaviśeṣasyeti / yathoktamabhinavabhāratyāṃ---"rasanāca bodharūpaiva, kintu bodhāntarebhyo vilakṣaṇaiva, upāyānāṃ vibhāvādīnāṃ laukikavailakṣaṇyādi"ti / punarapi rasasyālaukikatvaṃ sādhayati---ataścetyādi / vācakaśabdaikagamyatve hi rasasya vācyārthavallaukikatvaṃ kathañcicchakyaśaṅkamanuprāsādināpi vācakatvaśūnyena vyaṅgyatvamastyeva / na cānuprāsavyaṅgyaṃ vastu loke dṛṣṭacaramato 'pi rasasyālaukikatvaṃ siddhamityarthaḥ / evaṃ rasasyālaukikatvaṃ prasāddhya prastutamanusandadhāna āha---ketyādi / tatreti / anuprāsenāpi vyaṅgye rasa ityarthaḥ / kā lakṣaṇeti / abhidhāyā evābhāve tatpṛṣṭhavartinyā lakṣaṇāyāḥ prasaṅga eva nāstītyarthaḥ / śabdasvarūpasyaivābhidhāvyāpārānapekṣasya rasavyañjakatve 'nubhavaṃ pramāṇayati---kāvyātmaketyādi / kāvyātmako 'nuprasādiviśiṣṭo yaḥ locanam paṭhaṃścarvyamāṇaśca sahṛdayo lokaḥ, na tu kāvyasya; tatra 'upādāyāpi ye heyā' iti nyāyena kṛtapratītikasyānupayoga eveti śabdasyāpīha dhvananavyāpāraḥ / ata evālakṣyakramatā / yattu vākyabhedaḥ syāditi kenacaduktam, tadanabhijñatayā / śāstraṃ hi sakṛduccāritaṃ samayabalenārthaṃ pratipādayadyugapadviruddhānekasamayasmṛtyayogātkathamarthadvayaṃ pratyāyayet / aviruddhatve vā tāvaneko vākyārthaḥsyāt / krameṇāpi viramyavyāpārāyogaḥ / punaruccārite 'pi vākye sa eva, samayaprakaraṇādestādavasthyāt / prakaraṇasamayaprāpyārthatiraskāreṇārthāntarapratyāyakatve bālapriyā śabdaḥ tasya niṣpīḍanena āmreḍanena / taccarvamā rasacarvaṇā / uktaṃ vivṛṇoti---dṛśyata iti / yadeva kāvyaṃ paṭhitañcarvitañca tadeva punaḥ punaḥ paṭyate carvyate cetyarthaḥ / na tviti / kṛtapratītikasya kāvyasya kāvyaśabdasya, tatra rasacarvaṇāyām / anupayoga eva na tvita / upayogaḥ astyevetyarthaḥ / kṛtapratītikasya anupayogitve yuktipradarśaka upetyādinyāyaḥ / "upādāyāpi ye heyāstānupāyān pracakṣate / upāyānāṃ hi niyamo nāvaśyamavatiṣṭate // it.i nyāyenetyarthaḥ / so 'yaṃ nyāyo 'tra na pravartata iti bhāvaḥ / phalitamāha---itītyādi / vyaṅgyasya yadalakṣyakramatvamuktaṃ tadapyuktārthe gamakamityāha--ata eveti / ata eva śabdasvarūpasyaivārthābhidhānānapekṣatayā vyañjakatvādeva / yadyarthaṃpratītivyavadhānāpekṣayaiva śabdasya vyañjakatvaṃ bhavettadāvaśyaṃ kramo lakṣyeteti bhāvaḥ / vākyabhedaḥ syāditi / kāvyasya vācyavyaṅgyārthadvayabodhakatvāditi bhāvaḥ / tadanabhijñatayetyuktamupapādayati---śāstramityādi / śāstraṃ kāvyavyatiriktaṃ vākyam / samayeti / tattadarthe tattatpadasya yassamayaḥ saṅketaḥ tadbalena tattatsaṅketagrahaṇasahakāreṇetyarthaḥ / arthaṃ pratipādayaditi hetugarbham / yugapat ekadā / viruddheti / viruddhārthaviṣayakatvena viruddhau / yadvā---viruddhayorarthayoḥ yāvanekasamayau tayoḥ smṛterayogādasambhavādityarthaḥ / yatrārthe prakaraṇādikaṃ tenānyārthasamayasmṛteḥ pratibandhāditi bhāvaḥ / arthadvayaṃ viruddhārthaṃ dvayam / kathaṃ pratyāyayet na bodhayet / aviruddhatva iti / sākṣādekakriyānvayitvena vā parasparasambandhitve satītyarthaḥ / arthadvayasyeti vipariṇāmenānuṣaṅgaḥ / asyodāharaṇam---"śveto dhāvati, sarvado mādhavaḥ pāyā"dityādikaṃ bodhyam / tāvāniti / yāvān budhyate tāvānityarthaḥ / vākyārtha ekaḥ syāt vākyārthe bhedo nāṅgīkriyata iti bhāvaḥ / krameṇeti / śāstraṃ kathamarthadvayaṃ pratyāyayedityanuṣaṅgaḥ / atra hetvantaraṃ cāha---viramyeti / viramya yo vyāpāraḥ śabdasya tadayogo yataḥ, tasmādityarthaḥ / sa eveti / yo vākyārtho buddhaḥ sa ityarthaḥ / evakāraḥ paunarvacanikaḥ / atra hetumāha----samayaprakaraṇāderiti / locanam niyamābhāva iti tena "agrihotraṃ juhuyātsvargakāmaḥ" iti śrutau khādecchvāmāṃsamityeṣa nārtha ityatra kā prameti prasajyate / tatrāpi na kācidiyattetyanāśvāsatā ityevaṃ vākyabhedo dūṣaṇam / iha tu vibhāvādyeva pratipādyamānaṃ carvaṇāviṣayatonmukhamiti samayādyupayogābhāvaḥ / na ca niyukto 'hamatra karavāṇi, kṛtārtho 'hamiti śāstrīyapratītisaddaśamadaḥ / tatrottarakartavyaunmukhyena laukikatvāt / iha tu vibhāvādicarvaṇādbhutapuṣpavattatkālasāraivoditā na tu pūrvāparakālānubandhinīti laukikādāsvādādyogiviṣayāccānya evāyaṃ rasāsvādaḥ / ata eva 'śikhariṇa' ityādāvapi bālapriyā samayādiriti pāṭhe sa eva yena pūrvamartho buddhaḥ sa ityarthaḥ / samayādirityādipadena prakaraṇādessaṅgrahaḥ / atra hetumāha---prakaraṇāderiti / prakaraṇasamayāderityarthaḥ / nanu samayādyapekṣā māstvityatrāha---prakaraṇotyādi / śāstrasyeti śeṣaḥ / niyamābhāva itīti / arthabodhane niyamābhāva ityetatsyādityarthaḥ / tena niyamābhāvena / kā pramā kiṃ pramāṇam / iti prasajyata iti / tattatpadasamayaprakaraṇādyapekṣāṃ vinā vākyasyārthapratyāyakatvopagame agnihotramityādivākyasya śvamāṃsakhādanavidhitvāpattirityarthaḥ / tatrāpīti / arthāntare 'pītyarthaḥ / iyattā vyavasthā / niyatateti ca pāṭhaḥ / itīti hetau / anāśvāsatā aniścitārthakatvenābodhakatā / upasaṃharati-itatyevamityādi / kāvyavyatariktaṃ laukikaṃ vaidikaṃ ca vākyaṃ samayaprakaraṇādisahakṛtaṃ yugapatkrameṇa vā ekamarthameva pratipādayatītyato 'nekārthabodhakatvena vākyabhedo naiva bhavati / samayaprakaraṇādyapekṣāṃ vinā vākyasyārthabodhakatvāṅgīkāre cāvyavasthitārthakatvenābodhakatvarūpāprāmāṇyaṃ syādityevaṃ vākyabhedo doṣa iti sārārthaḥ / kāvye viśeṣamāha---iha tvityādi / vibhāvādyeveti / evakāreṇa rasādivyaṅgyavyavacchedaḥ / pratipādyamānamiti / samayaprakaraṇādisahakṛtena kāvyavākyena bodhyamānamityarthaḥ / carvaṇeti / rasādicarvaṇetyarthaḥ / samayetyādi / rasādikaṃ pratīti śeṣaḥ / kāvye vibhāvādyarthabodhe eva samayaprakaraṇāderupayogaḥ, vibhāvādibodhānantaraṃ ca vibhāvādereva niyāmakānniyatarasādivyaṅgyapratītiḥ / ataśca tāṃ prati samayāderanapekṣaṇe 'pi nāvyavasthitārthakatvena doṣa iti bhāvaḥ / prasaṅgādāha---na cetyādi / bodhāvasthāyāmatra karmaṇi niyukto 'hamiti, anuṣṭhānadaśāyāṃ karavāṇīti, taduttarakāle tu kṛtārtho 'smīti ca pratītiḥ śāstrato jāyate / kāvyajanyapratītistu tattulyā netyarthaḥ / kuta ityatrāha---tatretyādi / tatra śāstrajanyapratītau / uttareti / uttarakāle yat kartavyaṃ tatraunmukhyena / iha tu kāvye tvityarthaḥ / adbhutapuṣpavat indrajālādidarśitapuṣpeṇa tulyam / uditā utpannā / vibhāvādicarvaṇā rasapratītiḥ / tatkālaḥ vartamānakāla eva sāro yasyāḥ saiva / evakāravyāvartyaṃmāha---na tviti / nanu laukikapratīteranyatvaṃ yogijñānasyāpyasti ityata āha--yogīti / ata eveti / yato rasāsvādasya kasyaciddhvanibhedasya sā tu syādupalakṣaṇam / sā punarbhaktirvakṣyamāṇaprabhedamadhyādanyatamasya bhedasya yadi nāmopalakṣaṇatayā locanam mukhyārthabādhādikramamanapekṣyaiva sahṛdayā vaktabhiprāyaṃ cāṭuprītyātmakaṃ saṃvedayante / ata eva grandhakāraḥ sāmānyena vivakṣitānyaparavācye dhvanau bhakterabhāvamabhyadhāt / asmābhistu durdurūṭaṃ pratyāyayitumuktam--bhavatvatra lakṣaṇā, alakṣyakrame tu kupito 'pi kiṃ kariṣyasīti / yadi tu na kupyate 'suvarṇapuṣpāṃ' ityādāvavivakṣitavācye 'pi mukhyārthabādhādilakṣaṇāsāmagrīmanapekṣyaiva vyaṅgyārthaviśrāntirityalaṃ bahunā / upasaṃharati---tasmādbhaktiriti // 18 // nanu mā bhūddhvaniriti bhaktiriti caikaṃ rūpam / mā ca bhūdbhaktirdhvanerlakṣaṇam / upalakṣaṇaṃ tu bhaviṣyati; yatra dhvanirbhavati, tatra bhaktirapyastīti bhaktyupalakṣito dhvaniḥ / na tāvadetatsarvatrāsti, iyatā ca kiṃ parasya siddhaṃ? kiṃ vā naḥ truṭitaṃ? iti tadāha---kasyacidityādi / nanu bhaktistāvaccisntanairuktā, tadupalakṣaṇamukhena ca dhvanimapi bālapriyā uktavidhamanitarasādhāraṇaṃ saubhāgyaṃ tata evetyarthaḥ / saṃvedayanta iti / jānantītyarthaḥ / ata evādau tathā vyākhyātamiti bhāvaḥ / atra granthakṛdvacanaṃ saṃvādayati---ata evetyādi / tarhi kuto bhavataiva lakṣaṇāmabhyupetya vyākhyātamityata āha--asmābhistviti / durdurūṭamiti / nāstikamayavāggrastamityarthaḥ / ityuktamiti sambandhaḥ / nanu kasya nāma kopastattvaṃ kathyatāmityatrāha---yadi tviti / vyaṅgyārthaviśrāntiriti / abhimataviṣaye 'pi lakṣaṇāyā na prabhaviṣṇuteti bhāvaḥ // 18 // athopalakṣaṇapakṣasyāpi pratikṣepāya tacchaṅkāṃ vṛttānuvādapūrvakamudbhāvayati---nanvityādinā bhaktyupalakṣito dhvanirityantena / kathamupalakṣaṇaṃ bhaviṣyatītyatrāha---yatretyādi / yathā kākādirgṛhāderna svarūpaṃ, nāpi lakṣaṇaṃ, kintu kadācitsambhavamātrādvyāvṛttipratipattihetustathā bhaktirapītyarthaḥ / asyottaratvena kārikāmavatārayati---na tāvadityādi / tāvaditi sampratipattau / etaditi / upalakṣaṇamityarthaḥ / upalakṣaṇaṃ vastu sarvatra na bhavatīti sampratipannamityarthaḥ / iyatā ceti / bhakterupalakṣaṇatvamātrema cetyarthaḥ / truṭitaṃ chinnam / 'yadice'tyādigranthamavatārayati----nanvityādi / kiṃ tallakṣaṇaṇeneti / dhvanilakṣaṇakaraṇaṃ niṣphalaṃ lakṣaṇaphalasyetaravyāvṛttatayā dhvanijñānasyopalakṣaṇabhūtayā bhakatyaiva samabhavādityarthaḥ / tadabhidhetyādisamādhānagranthasya bhāvārthaṃ vivṛṇoti---abhidhānetyādi / abhidhānābhidheyabhāva iti / kāvyena saheti śeṣaḥ / tāvatā kimata āha---tataśceti / abhidhāvṛtte sambhāvyeta; yadi ca guṇavṛttyaiva dhvanirlakṣyata ityucyate tadabhidhāvyāpāreṇa taditaro 'laṅkāravargaḥ samagra eva lakṣyata iti pratyekamalaṅkārāṇāṃ lakṣaṇakaraṇavaiyarthyaprasaṅgaḥ / kiṃ ca lakṣaṇe 'nyaiḥ kṛte cāsya pakṣa-saṃsiddhir eva naḥ // dhvk_1.19a //lakṣaṇe 'nyaiḥ kṛte cāsya pakṣasaṃsiddhireva naḥ // 19 // kṛte 'pi vā pūrvamevānyairdhvanilakṣaṇe pakṣasaṃsiddhireva naḥ; yasmāddhvanirastīti na pakṣaḥ / sa ca prāgeva saṃsiddha ityayatnasampannasamīhitārthāḥ saṃvṛttāḥ ramaḥ / ye 'pi sahṛdayahṛdayasaṃvedyamanākhyeyameva dhvanerātmānamāmnāsiṣuste 'pi na parikṣya vādinaḥ / locanam samagrabhedaṃ lakṣayiṣyanti jñāsyanti ca / kiṃ tallakṣaṇenetyāśaṅkyāha---yadi ceti / abhidānābhidheyabhāvo hyalaṅkāgaṇāṃ vyāpakaḥ; tataścābhidhāvṛtte vaiyākaraṇamīmāṃsakairnirūpite kutredānīmalaṅkārakāraṇāṃ vyāpāraḥ / tathā hetubalātkāryaṃ jāyata iti tārkikairukte kimidānīmiśvaraprabhṛtīnāṃ kartṝṇāṃ jñātṝṇāṃ vā kṛtyamapūrvaṃ syāditi sarvo nirārambhaḥ syāt / tadāha---lakṣaṇakaraṇavaiyarthyaprasaṅga iti / mā bhūdvāpūrvonmīlanaṃ pūrvonmīlitamevāsmābhiḥ samyaṅnirūpitaṃ, tathāpi ko doṣa ityabhiprāyeṇāha---kiṃ cetyādi / prāgeveti / asmatprayatnāditi śeṣaḥ / evaṃ triprakāramabhāvavādaṃ, bhaktyantarbhūtatāṃ ca nirākurvatā alakṣaṇīyatvamekatanmadhye nirākṛtameva / ata eva mūlakārikā sākṣāttannirākaraṇārthā na śrūyate / vṛttikṛttu nirākṛtamapi prameyaśayyāpūraṇāya kaṇṭhena bālapriyā abhidhāvyāpāre / alaṅkārakāraṇāmiti / alaṅkāragranthakartṝṇāmityarthaḥ / kutredānīṃ vyāpāra iti / abhidhānābhidheyabhāvasya samastālaṅkāravyāpakatvāttasya cābhidhāvayāpārajīvitatvāttannirūpaṇe kṛte satyalaṅkāranirūpaṇaṃ tadgranthakārāṇāṃ niṣphalameva bhavedityarthaḥ / aniṣṭāntaramapyudghāṭayati---tethetyādi / 'kimapūrvaṃ syādi'ti sambandhaḥ / itīti hetau / sarvo nirārambhaḥ syāditi / sarvarḥ iśvaraprabhṛtiḥ kartṛjñātṛvargaḥ / vyākhyātamarthaṃ granthena saṅgamayati--tadāheti / lakṣaṇakaruṇavaiyarthyaprasaṅga iti / lakṣaṇaṃ ca karaṇaṃ ca lakṣaṇakaraṇe, tayoḥ tannirūpaṇayoḥ vaiyarthyasya prasaṅga ityarthaḥ / kiñcetyādigranthamavatārayati---metyādi / 'apūrvonmīlanaṃ mā bhūdi'tyanvayaḥ / nanu kārikākāreṇa itarapakṣa ivālakṣaṇīyatvapakṣaḥ kimiti na pratikṣipta iti śaṅkāṃ pariharan 'ye 'pī'tyādigranthamavatārayati---evamityādi / nirākṛtameveti / dhvanipradarśanamukhena hi pakṣāntaranirākaraṇamatra kṛtaṃ; na ca tasyālakṣaṇīyatve tatsambhavati iti tannirākaraṇanāntarīyakatvenālakṣaṇīyatvapakṣo 'pi nirākṛta ityarthaḥ / nanu tarhi kimiti vṛttikṛtā tatpakṣo 'nūdya nirākṛta ityata āha---vṛttikṛditi / prameyaśayyeti / prameyasya śayyā sanniveśaviśeṣaḥ yata uktayā nītyā vakṣyamāṇayā ca dhvaneḥ sāmānyaviśeṣalakṣaṇe pratipādite 'pi yadyanākhyeyatvaṃ tatsarveṣāmeva vastūnāṃ tatprasaktam / yadi punardhvanerātiśayoktyānayā kāvyāntarātiśāyi taiḥ locanam tatpakṣamanūdya nirākaroti---ye 'pītyādinā / uktayā nītyā 'yatrārthaḥ śabdo vā' iti sāmānyalakṣaṇaṃ pratipāditam / vakṣyamāṇayā tu nītyā viśeṣalakṣaṇaṃ bhaviṣyati 'arthāntare saṅkramitaṃ ityādinā / tatra prathamoddyote dhvaneḥ sāmānyalakṣaṇameva kārikākāreṇa kṛtam / dvitīyoddyote kārikākāro 'vāntaravibhāgaṃ viśeṣalakṣaṇaṃ ca vidadhadanuvādamukhena mūlavibhāgaṃ dvividhaḥ' iti / sarveṣāmiti / laukikānāṃ śāstrīyāṇāṃ cetyarthaḥ / atiśayoktyeti / yathā 'tānyakṣarāṇi hṛdaye kimapi sphuranti' itivadatiśayoktyānākhyeyatoktā sārarūpatāṃ pratipādayitumiti darśitamiti śivam // 19 // bālapriyā tasyāḥ pūraṇāya / anākhyeyatvapakṣasyāpi svayamanirākaraṇe tatpūraṇaṃ na bhavediti bhāvaḥ / uktayā nītyetyādau yathāsaṃkhyena sambandha ityāśayenopapādayati---yatrārtha ityādi / viśeṣalakṣaṇamiti / viśeṣalakṣaṇakathanamityarthaḥ / vṛttau 'sa ca dvividha' ityādinā viśeṣalakṣaṇakathanaṃ kārikākārāśayānusāreṇetyāha--tatra prathamodyota ityādi / tatra sāmānyaviśeṣalakṣaṇayormadhye / 'iti mūlavibhāgamavocadi'tyanvayaḥ / atha yadidaṃ dhvaneranākhyeyatvamuktaṃ tannāsatvānnāpyasādhutvāt, kintvatiśayittvāditi cettarhi tadabhidhānaṃ yuktamevetyāha vṛttau---'yadi punari'tyādi / 'kāvyāntarātiśāyo'ti / guṇībhūtavyaṅgyacitrātiśāyītyarthaḥ / 'svarūpam' iti / sāratārūpaṃ svarūpamityarthaḥ / 'tai'riti / pūrvapakṣibhirityarthaḥ / 'tadi'ti / tarhityarthaḥ / 'te 'pī'tyādi / teṣāmabhidhānamasmadabhimatatvādyuktamevetyarthaḥ / atra te 'pītyapiśabdena svasyāpi sarvatra yuktabhidhāyitvaṃ granthakṛtā sūcitamiti ca bodhyam / vṛttisthaṃ 'atiśayoktyā' iti padaṃ vyākhyāsyannādāvatiśayokterudāharaṇamāha--yathā tānītyādi / "nidrārdhamīlitaddaśo madamantharāṇi nāpyarthavanti na ca yāni nirarthakāni adyāpi me mṛgaddaśo madhurāṇi tasyāḥ" ityādyapādatrayam / atiśayoktyānayetyasya vyākhyānaṃ---atiśayoktyānākhyeyatoktyeti / pūrayati---sārarūpatāṃ pratipādayitumiti / anena kāvyāntarātiśāyirūpamityatratyarūpapadārthaḥ sārarūpatvamiti darśitam / pratipādayitumityanantaramuktayeti śeṣaḥ / sarvasyāpi paramaśivasvarūpatvābhisamdhānenopasaṃharati---iti śivamiti / itītyanena svavyākhyānaparāmarśaḥ / kiñca śivamitīśvaranirdeśarūpaṃ paramaṃ maṅgalam / svarūpamākhyāyate tatte 'pi yuktābhidhāyina eva // locana.m kiṃ locanaṃ vināloko bhāti candrikayāpi hi / tenābhinavagupto 'tra locanonmīlanaṃ vyadhāt // yadunmīlanaśaktyaiva viśvamunmīlati kṣaṇāt / svātmāyatanaviśrāntāṃ tāṃ vande pratibhāṃ śivām // iti śrīmahāmāheśvarācāryavaryābhinavaguptonmīlite sahṛdayālokalocane dhvanisaṅkete prathama uddyotaḥ // - - - - - bālapriyā svavyākhyāne śrotṛjanapravṛtyarthamāha--kimityādi / locanaṃ locanākhyametadvyākhyānam / ālokaḥ kāvyālokagranthaḥ / candrikayā anyakṛtayā candrikākhyavyākhyayā / api kiṃ bhāti na bhātītyarthaḥ / hīti prasiddhe 'vadhāraṇe vā / atha ca locanaṃ netraṃ vinā / lokaḥ bhūvanam / candrikayā jyotsnayā, api kiṃ bhāti kiṃ sphurati na pratyakṣaviṣayo bhavatītyaprastutārthaḥ tatsāmyaṃ cātra dhvanyate / teneti / tasmāddhetorityarthaḥ / athodyotānte 'pyanuṣṭhitaṃ maṅgalaṃ nibadhnāti---yaditi / yasyāḥ śakteḥ unmīlanayuktyā spandanayogainaiva / viśvaṃ sarvaṃ vastu / kṣaṇādunmīlati prakāśate / kṣaṇādityanenānanyāpekṣatvaṃ dyotyate / svātmani svasvarūpe / yadvā--brahyacaitanya evāyatane sthāne viśrāntāṃ sthitām / pratibhāṃ jñānātmikām / śivāṃ śivākhyām / tāṃ śaktimahaṃ vande / atha ca yasyāḥ pratibhāyāḥ unmīlanayuktyā prakāśayogena / viśvam kṣaṇādunmīlati navanavatayā bhāti svātmanyevāyatane viśrāntāṃ vāsanārūpeṇāvasthitām, śivāṃ rasāveśavaiśadyasubhagām, tāṃ pratibhāṃ kavīnāṃ prajñām, vande ityādyartho 'pi bodhya iti sarvaṃ śivam // 19 // prauḍhaṃ kva locanaṃ mandaḥ kvāhaṃ tena mayā kṛtā / pūrvavyākhyāddaśāpyeṣā ṭippaṇī śodhyatāṃ budhaiḥ // iti sahṛdayatilakapaṇḍitarāja śrīrāmaśārakaviracitāyāṃ locanaṭippaṇyāṃ prathamoddyotaḥ // dvitīya uddyotaḥ / śrīrastu / dvitīya uddyotaḥ evamavivakṣitavācyavivakṣitānyaparavācyatvena dhvanirdviprakāraḥ prakāśitaḥ / tatrāvivakṣitavācyasya prabhedapratipādanāyedamucyate-- arthāntare saṅkramitam atyantaṃ vā tiraskṛtam / avivakṣita-vācyasya dhvaner vācyaṃ dvidhā matam // dhvk_2.1 // arthāntare saṅkramitamatyantaṃ vā tiraskṛtam / avivakṣitavācyasya dhvanervācyaṃ dvidā matam // 1 // locanam dvitīya uddyotaḥ yā smaryamāṇā śreyāṃsi sūte dhvaṃsayate rujaḥ / tāmabhīṣṭaphalodārakalpavallīṃ stube śivām // vṛttikāraḥ saṅgatimuddyetasya kurvaṇa upakramate-- evamityādi / prakāśita iti / mayā vṛttikāreṇa sateti bhāvaḥ / na caitanmayotsūtramuktam, api tu kārikākārābhiprāyeṇetyāha-- tatreti / tatra dviprakāraprakāśane vṛttikārakṛte yannimittaṃ bījabhūtamiti bālapriyā dvitīya uddyotaḥ locanasyottarasyāto na vyākhyā prapyate 'tra tat / yathāmatīṣadvyākhyāmi prasīdantvatra me budhāḥ // yeti / yā śivā / janaiḥ smaryamāṇā satī, teṣāṃ śreyāṃsi sūte janayati / rujaḥ vyāpadaḥ / abhīṣṭeti / abhīṣṭānāṃ phalānāmudārā dātrī / yadvā-abhīṣṭāni phalāni yasyāṃ sā udārā mahatī ca kalpavallī tāmiti rūpakam / "udāro dātṛmahato"rityamaraḥ / saṅgatimudyotasyeti / prathamodyotena dvitīyodyotasya saṅgatimitatatatyarthaḥ / uktena saha vakṣyamāṇasya saṅgatimiti yāvat / sā cātra prasaṅgarūpā bodhyā / kurvāṇaḥ sampādayan / upakramate vaktumārabhate / sūtrakāreṇāprakāśitatvādāha-- mayetyādi / 'tatre'tyādigranthamavatārayati-- na cetyādi / etaditi / dviprakāratvamityarthaḥ / utsūtraṃ sūtramullaṅdhya sūtrakārānabhipretamiti yāvat / 'tetre'ti tatpadamuktadvi prakāraprakāśanakriyāparāmarśa kamityabhipretya vyācaṣṭe-- dviprakāraprakāśana iti / nimittamiti / tralarthakathanaṃ pūritaṃ vā / asyaiva vivaraṇam-- bījabhūtamiti / 'ucyata' ityanenāsyānvayaḥ / iti sambandha iti / evaṃ pūrvāparayossaṅgatirityarthaḥ / anyathā vyācaṣṭe-- yadi vetyādi / pūrvaśeṣaḥ pūrvānvayi / prathamodyotānte vṛttikāreṇa locanam sambandhaḥ / yadi vā-tatreti pūrvaśeṣaḥ / tatra prathamoddyote vṛttikāreṇa prakāśitaḥ avivakṣitavācyasya yaḥ prabhedo 'vāntaraprakārastatpratipādanāyedamucyate / tadavāntarabhedapratipādanadvāreṇaiva cānuvādadvāreṇāvivakṣitavācyasya yaḥ prabhedo vivakṣitānyaparavācyātprabhinnatvaṃ tatpratipādanāyedamucyate / bhavati mūlato dvibhedatvaṃ kārikākārasyāpi sammatameveti / bhāvaḥ / saṅkramitamiti ṇicā vyañcanāvyāpāre yaḥ sahakārivargastasyāyaṃ prabhāva ityuktaṃ tiraskṛtaśabdena ca / yena vācyenāvivakṣitena satāvivakṣitāvācyo dhvanirvyapadiśyate tadvācyaṃ dvidheti sambandhaḥ / yo 'rthaṃ upapadyamano 'pi tāvataivānupayogāddharmāntarasaṃvalanayānyatāmiva gato lakṣyamāṇo 'nugatadharmī sūtranyāyenāste sa rūpāntarapariṇata uktaḥ / bālapriyā "iti pratamodyota" ityuktatvādatra pakṣe tatreti tatpadena tasya parāmarśa ityāhṛ-- prathamodyota iti / asya pūrvoṇa sahānvayaṃ darśayitumāha-- vṛttikāreṇa prakāśita iti / atra pakṣe ata iti śeṣo bodhyaḥ / 'avivakṣite'tyādigranthaṃ vyācaṣṭe-avivakṣitavācyasyetyādi / avāntaraprakāraḥ avāntaradharmaḥ / idamiti / 'arthāntara' ityādi'mata'mityantaṃ sūtramityarthaḥ / 'athāsaṃlakṣyakramodyota' ityādinā vakṣyamāṇenāpi saṅgatiṃ sampādayitumanyathāpi vyācaṣṭe-tadavāntaretyādi / 'arthāntare saṅkramitam' ityādinā yattadavāntarabhedapratipādanaṃ tadvāreṇaiva tatpūrvakameva / avivakṣitavācyasya dhvaneriti yo 'nuvādastaddvareṇa / asyocyata ityanena sambandhaḥ / avivakṣitavācyasyeti / tadanuyogika ityarthaḥ / vakṣyamāṇaṃ manasi kṛtya 'vivakṣitānyaparavācyādityuktam / prabhinnatvamanyonyābhāvaḥ / tatpratipādanāya tasya jñāpanāya / idamiti / avivakṣitavācyamityarthaḥ / phalitamāha-- bhavatītyādi / mūlato dvibhedatvamādimaṃ dvaividhyam / 'ṇice'tyasya 'ukta'mityanena sambandhaḥ / ya iti / lakṣaṇāvaktṛvivakṣādirityarthaḥ / ayaṃ saṅkramaṇam / tasya prabhāvaḥ / tena prayuktaḥ / sa eva prayojakakarteti bhāvaḥ / uktaṃ bodhatam / tiraskṛtaśabdena ceti / ityuktamityanenāsya sambandhaḥ / 'avivakṣite'tyādikaṃ vivṛṇoti-- yenetyādi / vācyeneti / tattatpadavācyajātyādidharmaviśiṣṭadharmiṇetyarthaḥ / 'arthāntare saṅkramitam' ityādikaṃ vivṛṇoti-yo 'rtha ityādi / yo 'rthaḥ rāmo 'smītyādau śamādirūpo 'rthaḥ / upapadyamāno 'pi vācyājātyādiprakāreṇānvayayogyo 'pi / anupayogāditi / viśeṣānādhāyakatvena punaruktatvena vā upayogābhāvādityarthaḥ / dharmāntarasaṃvalanayā vācyadharmātiriktadharmavatvena / lakṣyamāṇaḥ lakṣaṇayā pratīyamānaḥ / ata evānyatāṃ gata iva / yadvā-- dharmāntarasaṃvalanayā vācyadharmātiriktadharmaprakārakapratītiviṣayatvena hetunā anyatāṃ gata iva lakṣyamāṇaḥ pratīyamānaḥ / anugatadharmī san lakṣyamāṇadharmāṇāṃ tatra tatra bhinnatve 'pi vyaktirūpo dharmī anustūta eveti bhāvaḥ / sūtranyāyeneti / yathā puṣpādiṣvekaṃ sūtramanusyūtantathetyarthaḥ / tathāvidhābhyāṃ ca tābhyāṃ vyaṅgyasyaiva viśeṣaḥ / tatrārthāntarasaṅkramitavācyo yathā-- snigdhaśyāmalakāntiliptaviyato velladbalākā dhanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ / locanam yastvanupapadyamāna upāyatāmātreṇārthāntarapratipattiṃ kṛtāv palāyata iva sa tiraskṛta iti / nanu vyaṅgyātmano yadā dhvanerbhedo nirūpyate tadā vācyasāya dvidheti bhedakathanaṃ na saṅgatamityāśaṅkyāha-- tathāvidhābhyāṃ ceti / co yasmādarthe / vyañjakavaiciñyāddhi yuktaṃ vyaṅgyavaiciñyamiti bhāvaḥ / vyañjake tvarthe yadi dhvaniśabdastadā na kaściddoṣa iti bhāvaḥ / bhedapratipādakenaivānvarthanāmnā lakṣaṇamapi siddhamityabhiprāyeṇodāharaṇamevāha-- arthāntarasaṅkramitavācyo yatheti / atra śloke rāmaśabda iti saṅgatiḥ / snigdhayā jalasambandhasarasayā śyāmalayā draviḍavanitocitāsitavarṇayā kāntyā cākacakyena liptamācchuritaṃ viyannabho yaiḥ vellantyo vijṛmbhamāṇāstatā calantyaḥ parabhāgavaśātpraharṣavaśācca balākāḥ bālapriyā rūpāntarapariṇata iti arthāntare saṅkramitamityasyaiva vivaraṇam / yastviti / 'niśvāsāndha' ityādāvandhādipadārtha ityarthaḥ / anupapadyamānaḥ anvayāyogyaḥ / upāyatāmātreṇeti / mukhyārthasambandhasya lakṣaṇānimittatvāditi bhāvaḥ / tiraskṛta iti / ukta ityanuṣaṅgaḥ / nanviti / vyaṅgyātmano dhvaneḥ dhvanipadārthasya vyaṅgyasya / yadā yadi / 'vācyasya bhedakathanam' iti sambandhaḥ / vṛttau 'tathāvidhābhyām' iti / arthāntarasaṅkramitātyantatiraskṛtābhāyāmityarthaḥ / 'tābhyāṃ' vācyābhyām / 'viśeṣaḥ' bhedaḥ / viśeṣa ityasyānantaraṃ 'iti vyaṅgyaprakāśanaparasya dhvanerevāyaṃ prakāraḥ' iti pāṭhaḥ kvācitkaḥ / locane bhāvamāha-- vyañjake tvartha ityādi / dhvaniśabdārthaḥ vyañjakaścedityarthaḥ / sa cārtho vā śabdo vā / tatrādyapakṣe avivakṣitavācyasyetyasya avivakṣitaḥ apradhānīkṛto vācyassvātmā yena sa iti prathamodyotoktārthau bodhyaḥ / doṣa iti / avatārikoktadeṣa ityarthaḥ / cākacakyeneti / prabhātāralyenetyarthaḥ / vijṛmbhamāṇāḥ utsāhaśālinyaḥ / parabhāgavaśāditi / medhānāṃ śayāmatvādbalākānāṃ sitatvāccetibhāvaḥ / praharṣeti / meghasaṃsargalābhajanitapraharṣetyarthaḥ / 'ghanā' ityasya vivaraṇam-- medhā iti / 'ghanā' ityanena nibiḍatvañca gamyate / 'velladbalākā' ityanena sambhogasmārakatvañca / ata eva āha-- evannabha ityādi / 'śīkariṇa' ityasya vivaraṇam-- sūkṣmetyādi / itīti / kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarve sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava // locanam sitapakṣiviśeṣā yeṣu ta evaṃ nabhastāvaddurālokaṃ vartate / diśo 'pi duḥsahāḥ / yataḥ sūkṣmajalakaṇodgāriṇo vātā iti mandamandatvameṣāmaniyatadigāgamanaṃ ca bahuvacanena sūcitam / tarhi guhāsu kvacitpraviśyāsyatāmityata āha-- payodānāṃ ye suhṛdasteṣu ca satsu ye śobhanahṛdayā mayūrāsteṣāmānandena harṣeṇa kalāḥ ṣaṅjasaṃvādinyo madhurāḥ kekāḥ śabdaviśeṣāḥ tāśca sarvaṃ payodavṛttāntaṃ dussahaṃ smārayanti; svayaṃ ca dussahā iti bhāvaḥ / evamuddīpanavibhāvodbodhitavipralambhaḥ parasparādhiṣṭānatvadrateḥ vibhāvānāṃ sādhāraṇatāmabhimanyamānaḥ ita eva prabhṛti priyatamāṃ hṛdayenidhāyaiva svātmavṛttāntaṃ tāvadāha-- kāmaṃ santviti / dṛḍhamiti sātiśayam / kaṭhorahṛdaya iti / rāmaśubdarthadhvaniviśeṣāvakāśadānāya kaṭhorahṛdayapadam / yathā 'tadgehaṃ' ityukte 'pi 'natabhitti' iti / anyathā rāmapadaṃ daśarathakulodbhavatvakausalyāsnehapātratvabālyacaritajānakīlābhādidharmāntarapariṇatamarthaṃ kathaṃ na dhvanediti / asmīti / sa bālapriyā śīkarima iti śīkarasambandhapratipādanena hetunetyarthaḥ / mandamandatvamityasya 'sūcitam' ityanena sambandhaḥ / bahuvacavavyaṅgyaṃ darśayati-- eṣāmiti / suhṛda iti / bandhava ityarthaḥ / arthāntarañcāha-- teṣviti / śobhanahṛdayā iti ata evānanda iti bhāvaḥ / kalatvasyānandahetukatvāttadviśiṣṭakekānāmānandahetukatvamiti darśayannāha-- harṣema kalā iti / evamityādi / pūrvoktairuddīpanavibhāvairudvodhitaḥ vipralambhaḥ viyogakālāvacchinnā ratiryasya saḥ / parasparetyādi / strīpuṃsayorjīvitasarvasvābhimānātmikāyā rateḥ parasparasambandhitvādityarthaḥ / vibhāvānāṃ sajalajaladharādīnām / sādhāraṇyaṃ priyatamāsādhāraṇyam / abhimanyamāna iti / nirūpayannityarthaḥ / ita iti / kāmamityādita ityarthaḥ / tāvaditi / prathamamityarthaḥ / kāmaṃ saṃntviti / yatheṣṭaṃ bhavantu ityarthaḥ / rāmaśabdārtheti / rāmaśabdenārthaviśeṣāṇāṃ vyañjane sahakārītyarthaḥ / tadgehamiti / padyamidaṃ tṛtīyodyote udāhariṣyate / anyatheti / kaṭhorahṛdaya ityasyābhāva ityarthaḥ / bālpacariteti / vidyābhyāsatāṭakāvadhādītyarthaḥ / ādipadena paraśurāmajayādikaṃ gṛhyate / lābhādi yaddharmāntaraṃ tena pariṇataṃ tatprakārakapratītiviṣayam / kathaṃ na dhvanediti / tathāca kaṭhorahṛdayapadantadarthānuguṇānāmeva dharmāṇāṃ rāmaśabdena vyañjene sahaṅkāritayā nirdiṣṭamiti bhāvaḥ / 'sarvaṃ sahe'ityasya yadyadduḥkhamāpatati tatsarvaṃ sahetyarthaḥ / 'vaidehī' ityatra rāmaśabdaḥ / anena hi vyaṅgyadharmāntarapariṇataḥ sañjñī pratyāyyate, na saṃjñimātram / locanam evāhaṃ bhavāmītyarthaḥ / bhaviṣyatīti kriyāsāmānyam / tena kiṃ kāriṣyatītyarthaḥ / atha ca bhavanamevāsyā asambhāvyamiti / uktaprakāreṇa hṛdayanihitāṃ priyāṃ smaraṇaśabdavikalpaparamparayā pratyakṣībhāvitāṃ hṛdayasphoṭanonmukhīṃ sasaṃbhramamāha-- hahā heti / devīti / yuktaṃ tava dhairyamityarthaḥ / aneneti / rāmaśabdenānupayujyamānārtheneti / bhāvaḥ / vyaṅgyaṃ dharmāntaraṃ prayojanarūpaṃ rājyanirvāsanādyasaṅkhyeyam / taccāsaṅkhyatvādabhidhāvyāpāreṇāśakyasamarpaṇam / krameṇārpyaṃmāṇamapyekadhīviṣayabhāvābhāvānna citracarvaṇāpadamiti na cārutvātiśayakṛt / pratīyamānaṃ tu tadasaṅkhyamanudbhi viseṣatvenaiva kiṃ kiṃ rūpaṃ na sahata iti citrapānakarasāpūpaguḍamodakasthānīyavicitracarvaṇāpadaṃ bhavati / yathoktam-- 'uktyantareṇāśakyaṃ yat' iti / bālapriyā tyanena ca duḥkhāsahiṣṇutvaṃ vyajyate / kriyāsāmānyamiti / bodhayatīti śeṣaḥ / mukhyārthe 'pi vivakṣita ityāha-- ata ceti / caturthapādamavatārayati-- uktetyādi / smaraṇeti / jaladharādyuddīpakānāṃ priyatamāsādhāraṇatvasmaraṇam / śabdaḥ vaidehīti śabdaḥ, tajjanitabodha iti yāvat / 'vikalpaḥ kathaṃ bhaviṣyatī'ti vitarkaḥ / teṣāṃ paramparayetyarthaḥ / 'vyaṅgye'tyādigranthaṃ vyācaṣṭe-- vyaṅgyamityādi / prayojaneti / lakṣaṇāprayojanetyarthaḥ / tadatra kimityata āha-- rājyeti / rājyabhraṃśādityarthaḥ / ādipadena vanavāsapitṛjāyāviyogādikaṃ duḥkhakāri sarvaṃ gṛhyate / asya vyaṅgyatvaṃ vyavasthāpayiṣyannāha-- taccetyādi / tat prayojanam / abhidhetyādi / yugapadabhidātumaśakyamityarthaḥ / krameṇeti / taditi abhidāvyāpāreṇeti cānuṣajyate / ekadhīti / ekabodhaviṣayatvābhāvādityarthaḥ / pratīyamānamiti / vyajyamānamityarthaḥ / tuśabdo viśeṣe / tadasaṅkhyamiti / asaṅkhayatvaviśiṣṭaṃ prayojanamityarthaḥ / anudbhinneti / anudbhinnaḥ aspaṣṭaḥviśeṣaḥ pārthakyaṃ parasparabheda iti yāvat, yatra tatvenaiva tadviśiṣṭameva / pānakarasādyāsvāde karpūrādyāṃśā yathā pārthakyena nānubhūyante, kintu parasparasaṃvalitatvenaiva prayojanapratītau tathā rājyanirvāsanādayo dharmā ityarthaḥ / kiṃ kimiti / nānārūpaṃ sahata ityarthaḥ / pratipattṛpratibhādivaśena nānāvidhaṃ bhātīti yāvat / itīti hetau / citretyādi / citreti pānakarasādīnāṃ trayāṇāṃ viśeṣaṇaṃ nānārasetyarthaḥ / guḍopaskṛtaṃ modakaṃ guḍamodakaṃ tatsthānīyā taccarvaṇākatulyā yā vicitrā vilakṣaṇā carvaṇā rāmagatatvena tattaddharmāvagāhinī pratītiḥ, tasyāḥ padaṃ viṣaya yathā ca mamaiva viṣamabāṇalīlāyām--- tālā jāanti guṇā jālā de sahiaehiṃ gheppānti / raikiraṇānuggahiāiṃ honti kamalāiṃ kamalāiṃ // (tadā jāyante guṇā yadā te sahṛdayairgṛhyante / ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni // iti cchāyā ) / ityatra dvitīyaḥ kamalaśabdaḥ / locanam eṣa eva sarvatra prayojanasya pratīyamānatvenotkarṣaheturmantavyaḥ / mātragrahaṇena saṃjñī nātra tiraskṛta ityāha---yathā cetyādi / tālā tadā / jālā yadā / dheppanti gṛhyante / arthāntaranyāsamāha---ravikiraṇeti / kamalaśabda iti / lakṣmīpātratvādidharmāntaraśatacitratāpariṇataṃ saṃjñinamāhetyarthaḥ / tena śuddhe 'rthe mukhye bādhānimittaṃ tatrārthe taddharmasamavāyaḥ / tena nimittena rāmaśabdo dharmāntarapariṇatamarthaṃ bālapriyā ityarthaḥ / prayojanajātasya abhidhātumaśakyatvaṃ yaduktaṃ tatropaṣṭambhakamāha---yathoktamityādi / eṣa eveti / vicitracarvaṇāpadatvamevetyarthaḥ / prayojanasyetyutkarṣānvayi / mātragrahaṇeneti / 'na saṃjñimātram' iti vṛttisthamātraśabdenetyarthaḥ / āhetyanenāsya sambandhaḥ / saṃjñī nātra tiraskṛta iti / rājyanirvāsanādidharmavatvena rāmasyaiva saṃjñinaḥ pratīteriti bhāvaḥ / āheti / vṛttikāro bodhayatītyarthaḥ / atra rāmapadalakṣyatāvacchedakaṃ rāmapadavācyatvaṃ sāmānyato duḥkhapātratvaṃ vā bodhyam / tadeti / padārthā iti śeṣaḥ / tadā guṇāḥ atiśayādhāyako dharmo gumastadvantaḥ santaḥ / jāyante bhavanti / kadetyatrāha-yadeti / te guṇavantaḥ padārthāḥ / gṛhyante ślodhyante / asya sāmānyasya samarthakamuttarārdhamityāśayenāha--arthāntaranyāsamāheti / ravīti / raviṃṇā kiraṇānugṛhītānikaraspṛṣṭāni, atha cābhinanditāni kamalāni pajhāni / kamalāni kamalatvena jñāyamānāni bhavantītyarthaḥ / atra vyaṅgyaṃ darśayati---lakṣmītyāti / lakṣmīpātratvaṃ kāntyāśrayatvam / ādipadena vikasitatvasaurabhādiśālitvaṃ gṛhyate / lakṣmīpātratvādi yaddharmāntaraśataṃ tasya citratā citratāviśiṣṭaṃ taditi yāvat / tena pariṇatamityarthaḥ / saṃjñinaṃ kamalam / āha vyañjayati / kecidatra rāmapadaṃ rājyanirvāsanādidharmavatvena lakṣayannarvedādīnvyjayati / evaṃ kamalaśabde 'pi bodhyamityāhustanmataṃ dūṣayitumupanyasyati-tenetyadi / teneti / vakṣyamāṇahetunetyarthaḥ / 'aprātītikam' ityanenāsya sambandhaḥ / śuddhar'the mukhya iti / kevale rāmapadamukhyārtha ityarthaḥ / bādheti / prakṛtānupayogātmakabādhetyarthaḥ / tatrārtha iti rāmapadamukhyarthadharmiṇītyarthaḥ / taddharmasamavāya iti / vivakṣitarājyanirvāsanādi dharmasambandha ityarthaḥ / anenādhārādheyabhāvarūpamukhyārthasambandhaḥ pradarśitaḥ / ubhayatrāstīti śeṣaḥ / dharmāntarapariṇatamarthamiti / locanam lakṣayati / vyaṅgyānyasādhāramānyaśabdavācyāni dharmāntarāṇi / evaṃ kamalaśabdaḥ / guṇaśabdastu saṃjñimātramāheti / tatra yadbalātkaiścidāropitaṃ tadaprātītikam / anupayogabādhito hyartho 'sya dhvanerviṣayo lakṣaṇā mūlaṃ hyasya / yattu hṛdayadarpaṇa uktam---'hahā heti saṃrambhārtho 'yaṃ camatkāraḥ' iti / tatrāpi saṃrambhaḥ āvego vipralambhavyabhicārīti rasadhvanistāvadupagataḥ / na ca rāmaśabdabhivyaktārthasāhāyakena vinā sarambhollāso 'pi // ahaṃ sahe tasyāḥ ki vartata ityevamātmā hi saṃrambhaḥ / kamalapade ca kaḥ saṃrambha ityāstāṃ tāvat / anupayogātmikā ca mukhyārthabādhātrāstīti lakṣaṇāmūlatvādavivakṣitavācyabhedatāsyopapannaiva śuddhārthasyāvivakṣaṇāt / bālapriyā rājyanirvāsanādidharmavatvena rāmavyaktirūpārthamityarthaḥ / tarhi kiṃ vyaṅgyamityatrāha---vyaṅgyānītyādi / aśabdavācyāni śabdenābhidhātumaśakyāni / dharmāntaraṇi nirvedaglānimohādayo 'nye dharmāḥ / evaṃ kamalaśabda iti / dvitīyaḥ kamalaśabdo lakṣmīpātratvādipariṇatamarthaṃ lakṣyati, vyaṅgyantu manoharatvādītyarthaḥ / jāyante guṇā ityatra guṇaśabdasyāvṛttiḥ, dvītīyo guṇaśabdaḥ utkṛṣṭatvādidharmāntarapariṇatamarthaṃ lakṣyatītyādyāśaṅkāṃ parihartumāha---guṇaśabda ityādi / saṃjñimātramiti / mukhyārthamātramityarthaḥ / na tu dharmāntarapariṇatamarthamiti mātraśabdārthaḥ / tatreti / pūrvoktedāharaṇayorityarthaḥ / balāt buddhisāmarthyāt / āropitamiti / āropyoktamityarthaḥ / taditi / taduktamityarthaḥ / aprātītikamiti / sahṛdayapratītyasiddhamityarthaḥ / atra hetumāha---anupayogetyādi / anupayogabādhitaḥ anupayogātmakabādhādhīnaḥ / hīti hetau / arthaḥ bhavadukto rājyanirvāsanādyarthaḥ / asya dhvanerviṣaya iti / avivakṣitavācyasthalīya dhvanivyāpārasya viṣaya ityarthaḥ / na tu lakṣaṇāyā viṣaya iti bhāvaḥ / lakṣaṇayā hyarthasyaikadharmaprakāreṇaiva pratītirna tvanekadharmaprakāreṇa / parantvatra lakṣaṇā sahakāriṇītyāha-lakṣaṇetyādi / yattvityādi / hahetyādi / hahāhetyanena gabhyo yassaṃrambhaḥ tasyārthaḥ kāryabhūta ityarthaḥ / tatrapītyanuvādaḥ, uktārtho 'pītyarthaḥ / saṃrambha ityasya vivaraṇam-āvega iti / rasadhvanirityādi / tavānabhimato rasadhvanirādāvabhyugato bhavatītyarthaḥ / itthaṃ ca pūrvoktārthadhvanerabhyupagamo / ṭapyāpatita ityāha---na cetyādi / rāmaśabdābhivyaktārtheti / rājyanirvāsanādyarthetyarthaḥ / uktārthe hetumāha--ahaṃ sahe ityādi / ahaṃ sarvaṃ sahe ityarthasyopodbalako hi rāmaśabdābhivyaktārtha iti bhāvaḥ / uktedāharaṇayoḥ mukhyārthabādhāṃ svayaṃ vivṛṇvannavivakṣitavācyabhedatvamupapādayati---anupayogātmikā cetyādi / mukhyārthasya padārthāntarānvayānupapattijñānamiva prakṛtānuṣayuktatvajñānamapi lakṣaṇābījamato 'nupayuktatvajñānarūpo 'pi mukhyārthabādhāpadārtha ityarthaḥ / atreti / uktodaharaṇayorityarthaḥ / śuddhārthasyeti / vācyajātyādiviśiṣṭavyaktirūpārthasyetyarthaḥ / tasyāpīti / atyantatiraskṛtavācyo yathādikavervālmīkeḥ--- ravisaṃkrāntasaubhāgyastuṣārāvṛtamaṇḍalaḥ / niḥśvāsāndha ivādarśaścandramā na prakāśate // iti / atrāndhaśabdaḥ / locanam na ca tiraskṛtatvaṃ dharmirūpema, tasyāpi tāvatyanugamāt / ata eva ca pariṇatavācoyukatyā vyavahṛtam-ādikaveriti / dhvanerlakṣyaprasiddhatāmāha-ravīti / hemantavarṇane pañcavaṭyāṃ rāmasyoktariyam / andha iti copahatadṛṣṭiḥ / jātyandhasyāpi garbhe dṛṣṭyupadhātāt / andho 'yaṃ puro 'pi na paśyatītyatra tiraskārondhārthasya na tvatyantam / iha tvādarśasyāndhatvamāropyamāṇamapi na sahyamiti / andhaśabdo 'tra padārthasphuṭīkaraṇāśaktatvaṃ naṣṭadṛṣṭigataṃ nimattīkṛtyādarśaṃ lakṣaṇayā pratipādayati / asādhāraṇavicchāyatvānupayogitvādidharmajātamasaṃkhyaṃ prayojanaṃvyanakti / bhaṭṭanāyakena tu yaduktam---'ivaśabdayāgādgoṇatāpyatra na kāvit'iti, tacchlokārthamaparāmṛśya / ādarśacandramasorhi sādṛśyamivaśabdo dyātayati / niḥśvāsāndha iti cādarśaviśeṣaṇam / ivaśabdasyāndhārthena yojane ādarśaścandramā ityudāharaṇaṃ bhavet / yojanaṃ caitadivaśabdasya kliṣṭam / bālapriyā vyaktirūpārthasyāpītyarthaḥ / tāvatyanugamāditi / lakṣye vyaṅgye cārthe anupraveśādityarthaḥ / andha iti / andhapadamukhyārtha ityarthaḥ / nanu upahatatvaṃ jananātparato yatkiñcitkāraṇena bhavati, tathāca jātyandhe kathamandhavyavahāra ityata āha--jātyandhasyāpīti / prakṛtodāraṇe andhapadavācyasyātyantatiraskṛtatvaṃ viśadayitumanyatra tadabhāvaṃ darśayati---andha ityādi / andha iti ca dṛṣṭerupahatatvamāropyopacāreṇoktiḥ / atra hetuḥ--puro 'pītyādi / andhārthasyeti / andhapadamukhyārthasyetyarthaḥ / iha tviti / prakṛtīdāharaṇe ityarthaḥ / na sahyamiti / ādarśasya dṛṣṭerevābhāvāditi bhāvaḥ / padārthetyādi / padrūpaṃ sādṛśyamityarthaḥ / idamevātra lakṣyatāvacchedakam / naṣṭadṛṣṭīti / upahatadṛṣṭītyarthaḥ / ādarśaṃ pratipādayatīti / padārthasphuṭīkaraṇāśaktatvena rūpeṇādarśaṃ bodhayatītyarthaḥ / andhārthena yojana iti / niśvāsāndha iveti yojana ityarthaḥ / ityudāharaṇaṃ bhavediti / evaṃ yojanīyaṃ bhavedityarthaḥ / bhavatvityatrāha---yojanaṃ caitaditi / niśvāsāndha iva ya ādarśastadrūpaścandramā iti yojanaṃ cetyarthaḥ / kliṣṭamiti / arthasya kliṣṭatvāditi bhāvaḥ / ivaśabdasyobhayatra sambandho 'stviti śaṅkāṃ pariharan āha---na ceti / sa iveti / ādarśa ivetyarthaḥ / na yuktetyatra hetumupahāsagarbhamāha---jñaiminīyeti / gaaṇaṃ ca mattamehaṃ dhārāluliajjuṇāiṃ a vaṇāiṃ / ṇirahaṅkāramṛgāṅkā haranti nīlā api niśāḥ // locanam na ca niḥśvāsenāndha ivādarśaḥ sa iva candra iti kalpanā yuktā / jaiminīyasūtre hyevaṃ yojyate na kāvye 'pītyalam / gamaṇamiti / gaganaṃ ca mattameghaṃ dhārālulitārjunāni ca vanāni / nirahaṅkāramṛgāṅkā haranti nīlā api niśāḥ // iti cchāyā / caśabdo 'piśabdārthe / gaganaṃ mattamedhamapi na kevalaṃ tārakitam / dārālulitārjunavṛkṣāṇyapi vanāni na kevalaṃ malayamārutāndolitasahakārāṇi / nirahaṅkāramṛgāṅkā nīlā apiniśā na kevalaṃ sitakarakaradhavalitāḥ / haranti utsukayantītyarthaḥ / mattaśabdena sarvathaivehāsambhavatsvārthena bādhitamadyopayogakṣīvātmakamukhyārthena sādṛśyānmeghālaṃlakṣayatāsamañjasakāritvadurnivāratvādidharmasahasraṃ ghvanyate / nirahaṅkāraśabdenāpi candraṃ lakṣayatā tatpāratantryavicchāyatvojjigamiṣārūpajigīṣātyāgaprabhṛtiḥ // 1 // avivakṣitavācyasya prabhinnatvamiti yaduktaṃ tatkutaḥ? na hi svarūpādeva bhedo bhavatītyāṅkya vivaṅkṣitavācyādevāsya bhedo bhavati, vivakṣā tadabhāvayorvirodhādityabhiprāyeṇāha---asaṃlakṣyeti / bālapriyā gaganaṃ ceti varṣāvarṇanam. ca śabda iti / gagañcārjunāni cetyubhayatra caśabda ityarthaḥ / gaganaṃ mattameghamapīti apiśabdagamyamarthamāha---netyādi / evamuparyapi bodhyam / vācyasyātyantatiraskṛtatvamupapādayati----mattaśabdenetyādi / bādhiteti / anvayānupapattirūpabādhāviśiṣṭetyarthaḥ / sādṛśyāditi / sādṛśyātmakamukhyārthasambandhānnimittādityarthaḥ / sādṛśyaṃ maryādollaṅghanādinā / asabhañjaseti / anucitetyarthaḥ / nirahaṅkāraśabdenāpīti / pratiṣedhasya prasaktipūrvakatvānnarahaṅkāraśabdo hyahaṅkārasvarūpayogye cetanaviśeṣe eva svarasataḥ prayujyata ityato 'tra mukhyārthasyānvayānupapattirūpabādhā bodhyā / lakṣayateti / sādṛśyādityanuṣajyate / tacca mālinyādinā / tadityādi / tatpadena nirahaṅkāraparāmarśaḥ tadgatapāratantryādītyarthaḥ / ujjigamiṣā unnatīcchā, tadrūpā yā jīgīṣā utkarṣecchā tattyāgaprabhṛtirityarthaḥ // 1 // sūtravṛttikṛtoraikyamabhipretyāvatārayati---avivakṣitavācyasyetyādi / uktamiti / 'prabhedapratipādanāye'ti pūrvagranthenoktamityarthaḥ / taditi / prabhinnatvamityarthaḥ / kata iti / kasmātpratiyogina ityarthaḥ / na hi svarūpādeva bhedo bhavatīti / svasmādeva bhedo na bhavatītyarthaḥ / asyeti / avivakṣitavācyasyetyarthaḥ / vivakṣetyādi / vivakṣitatvovivakṣitasvayorekatrāsambhavādityarthaḥ / nanu vivakṣitānyaparābhidheyasyeti atra mattanirahaṅkāraśabdau / asaṃlakṣya-kramoddyotaḥ krameṇa dyotitaḥ paraḥ / vivakṣitābhidheyasya dhvaner ātmā dvidhā mataḥ // dhvk_2.2 // asaṃlakṣyakramoddyotaḥ krameṇa dyotitaḥ paraḥ / vivakṣitābhidheyasya dhvanerātmā dvidhā mataḥ // 2 // mukhyatayā prakāśamāno vyaṅgyo 'rtho dhvanerātmā / sa ca vācyārthāpekṣayā kaścidalakṣyakramatayā prakāśate, kaścitkrameṇeti dvidhā mataḥ / locanam samyaṅ na lakṣayituṃ śakyaḥ kramo yasya tādṛśa uddyota uddyotanavyāpāro 'syeti bahuvrīhiḥ / dhvaniśabdasāṃnadhyādvivakṣitābhidheyatvenānyaparatvamatrākṣiptamiti bahuvrīhiḥ / dhvaniśabdasāṃnidhyādvivakṣitābhidheyatvenānyaparatvamatrākṣiptamiti svakaṇṭhena noktam / dhvaneriti / vyaṅgyasyetyarthaḥ / ātmeti / pūrvaślokena vyaṅgyasya vācyamukhena bheda uktaḥ / idānīṃ tu dyotanavyāpāramukhena dyotyasya khātmaniṣṭa evetyarthaḥ / vyaṅgyasya dhvanerdyetane svātnani kaḥ krama ityāśaṅkyāha----vācyārthāpekṣayeti / vācyo 'rtho vibhāvādiḥ // 2. // tatreti / tayormadhyādityarthaḥ / yo rasādirarthaḥ sa evākramo dhvanerātmā na tvakrama eva saḥ / kramatvamapi hi tasya kadācidbhavati / tadā cārthaśaktyudbhavānusvānarūpabhedateti vakṣyate / ātmaśabdaḥ svabhāvavacanaḥ prakāramāha / tena rasādiryo 'rthaḥ sa dhvanerakramo nāmabhedaḥ / asaṃlakṣyakrama iti yāvat / nanu kiṃ sarvadaiva rasādirartho dhvaneḥ prakāraḥ? netyāha; kiṃ tu yadāṅgitvena pradhānatvenāvabhāsamānaḥ / etacca sāmānyalakṣaṇe 'guṇīkṛtasvārthāvi'tyatra bālapriyā kuto noktamityata āha---dhvaniśabdetyādi / vivakṣitābhidhetveneti / bivakṣitābhidheyatvoktyetyarthaḥ / atreti / abhidheye ityarthaḥ / ākṣiptamiti / darśitamityarthaḥ / viśeṣamāha---pūrvaślokenetyādi / idānīmiti / asmin śloke ityarthaḥ / svātmaniṣṭha eveti / 'bheda ukta'ityasyānuṣaṅgaḥ / vṛttau 'dhvanerātme'tyasya vivaraṇam---'mukhyātaye'tyādi / vācyārthetyādikamavatārayati---vyaṅgyasyetyādi // 2 // rasetyādikārikāyāmaṅgibhāvena bhāsamāno rasabhāvādiḥ akramo ghnanerātmā vyavasthita ityanvayo vaktavyaḥ / tathā ca tathāvidharasabhāvādisāmānyamasaṃlakṣyakrama ityarthaḥ sidhyati / sa cārtho bādhitaḥ, kvacidbhāvādeḥ saṃlakṣyakramatvasyāpyaṅgīkṛtatvādato vivakṣitamarthaṃ vyācaṣṭe---yo rasādirityādi / akramaḥ asaṃlakṣyakramaḥ / na tvakrama eva sa iti / rasabhāvādirakrama eva bhavatīti tu naivetyarthaḥ / kuta ityatrāha---krameti / saṃlakṣyakramatvamapītyartaḥ / 'kramavattvam' iti ci pāṭhaḥ / tasya bhāvādeḥ / vakṣyata iti / "evaṃvādini devarṣāvi"tyādyudāharaṇapūrvakaṃ vakṣyata ityarthaḥ / aṅgibhāvena bhāsamāna ityasya vivaraṇam--aṅgitvenetyādi etadukteḥ paunaruktyamāśaṅkate--rataccetyādi / tatra rasa-bhāva-tad-ābhāsa-tat-praśānty-ādir akramaḥ / dhvaner ātmāṅgi-bhāvena bhāsamāno vyavasthitaḥ // dhvk_2.3 // rasabhāvatadābhāsatatpraśāntyādirakramaḥ / dhvanerātmāṅgibhāvena bhāsamāno vyavasthitaḥ // 3 // locanam yadyapi nirūpitam, tathāpi rasavadādyalaṅkāraprakāśanāvakāśadānāyānūditam / sa ca rasādirdhvanirvyavasthita eva; na hi tacchūnyaṃ kāvyaṃ kiñcidasti / yadyapi ca rasenaiva sarvaṃ jīvati kāvyam tathāpi tasya rasasyaikadhanacamatkārātmano 'pi kutaścidaṃśātprayojakībhūtādadhiko 'sau camatkāro bhavati / tatra yadā kaścidudriktāvasthāṃ pratipanno vyabhicārī camatkārātiśayaprayojako bhavati, tadā bhāvadhvaniḥ / yathā---- tiṣṭetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ / tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovavartinīṃ sā cātyantamagocaraṃ nayanayoryāteti ko 'yaṃ vidhiḥ // atra hi vipralambharasasadbhāve 'pīyati vitarkākhyavyabhicāricamatkriyāprayukta āsvādātiśayaḥ / vyabhicāriṇa udayasthityapāyatridharmakāḥ / yadāha---'vividhamābhimukhyena carantīti vyabhicāriṇaḥ' iti / tatrodayāvastāprayuktaḥ kadācit / yathā-- yote gotraviparyaye śrutipathaṃ śayyāmanuprāptayā nirdhyātaṃ parivartanaṃ punarapi prārabdhumaṅgīkṛtam / bālapriyā pariharati---tathāpītyādi / rasavadādīti / aṅgibhāvena bhāsamāna ityuktāvaṅgabhāvena bhāne kaḥ prakāra iti jijñāsāyāḥ sambhavāditi bhāvaḥ / vyavasthita iti padaṃ vyācaṣṭe----sa cetyādi / vyavasthita iti / sarvatra kāvye sthita ityarthaḥ / bhāvetyādinā nirdiṣṭa bhāvādidhvaniṃ śaṅkāpūrvakaṃ vyavasthāpayati---yadyapītyādi / tasyeti / kāvyajīnitasyetyarthaḥ / 'rasasya aṃśādi'ti sambandhaḥ / rasāṅgabhūtādityarthaḥ / tiṣṭediti / vikramorvaśīye purūravaso vacanam / sā urvaśī / kopavasāddhetoḥ / prabhāveṇāntardhānakaraṇavidyayā pihitā antarhitā / tiṣṭhediti sambhāvanāyāṃ liṅ / 'etanna yuktaṃ yata' iti śeṣo 'tra bodhyaḥ / evamuttaratrāpi / svargāya svargaṃ gantum / vibudhadviṣaḥ asurāḥ agocaram aviṣayatvam / vidhiḥ prakāraḥ yadāheti / vividhamityanena triprakāratvamapi darśitamiti bhāvaḥ / udayāvasthāprayukta iti / udayaunmukhyaprayukta ityarthaḥ / yāta iti / śayyāmanuprāptayā priyeṇa saha śayānayā tanvaṅgyā / gotrasya nāmno viparyaye vanitāntaranāmnītyarthaḥ / śrutipathaṃ yāte śrute sati / parivartanaṃ nirdhyātaṃ cintitam / prārabdhumiti / parivartanamityasyānuṣaṅgaḥ / tadityasyāpakarṣo vā / locanam bhūyastatprakṛtaṃ kṛtaṃ ca śithilakṣiptaikadorlekhayā tanvaṅgyā na tu pāritaḥ stanabharaḥ kraṣṭuṃ priyasyorasaḥ // atra hi praṇayakopasyojjigamiṣayaiva yadavasthānaṃ na tu pārita ityudayāvakāśanirākaraṇāttadevāsvādajīvitam / sthitiḥ punarudāhṛtā---'tiṣṭetkopavaśāt' ityādinā / kvacittu vyabhicāriṇaḥ praśamāvasthayā prayuktaścamatkāraḥ / yathodāhṛtaṃ prāk 'ekasmin śayane parāṅmukhatayā' iti / ayaṃ tatpraśama ityuktaḥ / atra cerṣyāvipralambhasya rasasyāpi praśama iti śakyaṃ yojayitum / kvacitu vyabhicāriṇaḥ sandhireva carvaṇāspadam / yathā--- osuru sumṭhi āhaṃ muhu cumbau jeṇa / amiarasaghoṇṭāṇaṃ paḍijñāṇiu teṇa // ityatra śrutyukte tu kope kopakaṣāyagadgadamandaruditāyā yena mukhaṃ cumbitaṃ tenāmṛtarasanigaraṇaviśrāntiparamparāṇāṃ tṛptirjñāteti kopaprasādasandhiścamatkārasthānam / bālapriyā syāpakarṣo vā / punarapi punastu / prārabdhumaṅgīkṛtaṃ cikīrṣitam / bhūyaḥ tat parivartanam / prakṛtaṃ prayatnaviṣayīkṛtam / kṛtaṃ ceti / bhūyastadityanayoranuṣaṅgaḥ / śithilakṣiptaikadorlekhayā pūrvaṃ śithilā śitilīkṛtā paścādanyatra kṣiptā ca ekadorlekhā yayā tathā satyā / bhūyaḥtat parivartanam / kṛtaṃ ca anuṣṭitaṃ ca / jānātīcchati yatate ceṣṭate iti kramo 'tra pradarśitaḥ / na tviti / tuśabdo viśeṣe / 'stanabharaḥ priyasya urasaḥ kraṣṭuṃ na pārita' iti sambandhaḥ / pratīhārendurājena kāvyālaṅkāra saṅgrahavyākhyāne śloko 'yaṃ vyākhyātaḥ / ujjigamiṣayava / udayaunmukhyāvasthayaiva / evakārārthaṃ vivṛṇoti---na tvityādi / ityukta iti / pūrvairiti śeṣaḥ / svābhiprāyamāha---atretyādi / osuru iti / rirṣyāśruśobhitāyā mukhaṃ cumbitaṃ yena / amṛtarasanigaraṇānāṃ tṛptirjñātā tena // iti chāyeti pratibhāti / nigaraṇānāṃ bhakṣaṇānāṃ karaṇarūpārthe ṣaṣṭī / yathā "nāgniḥ tṛpyati kāṣṭānā"mityādi / ityatra śrutyukte itir / irśyāśabdenokte 'pīviśramasthānaṃ tasya / yadvā---amṛtarasasya viśrāntipūrvakāṇi nigaraṇāni viśramya viśramya nigaraṇāni / jñātetyantena vācyārthakathanam / kopaprasādasandhiriti / nāyikāgato dhvanyamāna iti śeṣaḥ / locanam kvacidyvabhicāryantaraśabalataiva viśrāntipadam / yathā--- kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya me śrutamaho kope 'pi kāntaṃ mukham / kiṃ vakṣyantyapakalmaṣāḥ kutadhiyaḥ svapne 'pi sā durlabhā cetaḥ sāvasthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati // atra hi vitakāraitsukye matismaraṇe śahkādainye dhṛticintane parasparaṃ bādhyabādhakabhāvena dvandvaśo bhavantī, paryante tu cintāyā eva pradhānatāṃ dadatī paramāsvādasthānam / evamanyadapyutprekṣyam / etāni codayasandhiśabalatvādikāni kārikāyāmādigrahaṇena gṛhītāni / nanvevaṃ vibhāvānubhāvamukhenāpyadhikaścamatkāro dṛśyata iti vibhāvadvaniranubhāvadhvaniśca vaktavyaḥ / maivam; vibhāvānubhāvau tāvatsvaśabdavācyāveva / taccarvaṇāpi cittavṛttiṣveva paryavasyatīti rasabhāvebhyo nādhikaṃ carvāṇīyam / yadā tu vibhāvānubhāvāvapi vyaṅyau bhavatastadā vastudhvanirapi kiṃ na sahyate / yadā tu vibhāvābhāsādratyābhāsodayastadā bālapriyā kvākāryamiti / devayānīmabhilaṣato yayāteriyamuktiḥ / akāryaṃ brāhmaṇakanya kāsaktirūpam / kvadvayena dvayoḥ sahānavasthānapratītiḥ / tenātyantānaucityaṃ vyajyate / atra vitarkaḥ / bhūyo 'pītyādi / atrautsukyam / doṣāṇāṃ pramādādīnām / praśamāya ātyantikanāśāya / śrutaṃ śāstraśravaṇam / atra matiḥ aho ityādi / kāntaṃ manoharaṃ mukhaṃ tasyāḥ mukham / atra smṛtiḥ / apakalmaṣāḥ apagataṃ kalmaṣaṃ duścaritaṃ yebhyaste / kṛte sucarite dhīryeṣām / yadvā-kṛtā śikṣitā dhīryeṣāṃ te paṇḍitāḥ / kiṃ vakṣyanti / atra śaṅkā / svapne 'pi adṛṣṭāśrutapūrvaghaṭake 'pi sā durlabhā / atrābhimatāprāptiprayuktaṃ dainyam / ceta ityādi / atra dhṛtiḥ / ka ityādi / dhanyaḥ nāhamiva mandabhāgyaḥ / dhāsyati pāsyati / atra cintā ca vyajyate / tadāha--atra hītyādi / vitakāraitsukye ityādi / kvākāryamityādyekaikapādasthavākyābhyāṃ krameṇa vyajyamāne iti bhāvaḥ / parasparaṃ bādhyeti / vitarkādirautsukyādinā bādhyata ityarthaḥ / 'bhavantī dadatī'ti ca dvivacanam / cintāyā iti / antyavākyena vyajyamānāyā iti bhāvaḥ / bālapriyā kvākāryamiti / devayānīmabhilaṣato yayāteriyamuktiḥ / akāryaṃ brāhmaṇakanyakāsaktirūpam / kvadvayena dvayoḥ sahānavasthānapratītiḥ / tenātyantānaucityaṃ vyajyate / atra vitarkaḥ / bhūyo 'pītyādi / atrautsukyam / doṣāṇāṃ pramādādīnām / praśamāya ātyantikanāśāya / śrutaṃ śāstraśravaṇam / atra matiḥ / aho ityādi / kāntaṃ manoharaṃ mukhaṃ tasyāḥ mukham / atra smṛtiḥ / apakalmaṣāḥ apagataṃ kalpaṣaṃ duścaritaṃ yebhyaste / kṛte sucarite dhīryeṣām / yadvā-kṛtā śikṣitā dhīryeṣāṃ te paṇḍitāḥ / kiṃ vakṣyanti / atra śaṅkā / svapne 'pi adṛṣṭāśrutapūrvaghaṭake 'pi sā durlabhā / atrābhimatāprāptiprayuktaṃ dainyam / ceta ityādi / atra dhṛtiḥ / ka ityādi / dhanyaḥ nāhamiva mandabhāgyaḥ / dhāsyati pāsyati / atra cintā ca vyajyate / tadāha-atra hītyādi / vitakāraitsukye ityādi / kvākāryamityādyekaikapādasthavākyābhyāṃ krameṇa vyajyamāne iti bhāvaḥ / parasparaṃ bādhyeti / vitarkādirautsukyādinā bādhyata ityarthaḥ / 'bhavantī dadatī'ti ca dvivacanam / cintāyā iti / antyavākyena vyajyamānāyā iti bhāvaḥ / prasaṅgācchaṅkate---nanviti / samādhatte---maivamiti / svaśabdavācyāveva svaśabdenābhidhātuṃ śakyāveva / cittavṛttiṣveveti / ratyādicittavṛtticarvaṇāsvevetyarthaḥ / kiṃ na sahyata iti / iṣṭa eveti bhāvaḥ / 'tadābhāse'ti nirdiṣṭamābhāsaṃ nirūpayati---yadā tvityādi / vibhāvānubhāvāviti / rasagaṅgādharādau vistṛtametat / vibhāvābhāsāditi / vibhāvasyābhāse 'nubhāvo 'pyābhāsī bhavati / śaṅkate--yadyapīti / locanam vibhāvānubhāsāccarvaṇābhāsa iti rasābhāsasya viṣayaḥ / yathā rāvaṇakāvyākarṇane śṛṅgārābhāsaḥ / yadyapi 'śṛṅgārānukṛtiryā tu sa hāsyaḥ' iti muninā nirūpitaṃ tathāpyauttarakālikaṃ tatra hāsyarasatvam / dūrākarṣaṇamohamantra iva me tannāmni yāte śrutiṃ cetaḥ kālakalāmapi prakurute nāvasthitiṃ tāṃ vinā / ityatra tu na hāsyacarvaṇāvasaraḥ / nanu nātra ratiḥ sthāyibhāvo 'sti / parasparāsthābandhābhāvāt kenaitaduktaṃ ratiriti / ratyābhāso hi saḥ / aścābhāsatā yenāsya sītā mayyupekṣikā dviṣṭā veti pratipattirhṛdayaṃ na spṛśatyeva / tatsaparśe hi tasyāpyabhilāṣo vilīyeta / naca mayīyamanuraktetyapi niścayena kṛtaṃ kāmakṛtānmohāt / ata eva tadābhāsatvaṃ vastutastatra sthāpyate śuktau rajatābhāsavat / evacca śṛṅgārānukṛtiśabdaṃ bālapriyā muninā nirūpitamiti / tathā ca tatra hāsyo raso vaktuṃ nyāya iti bhāvaḥ / auttarakālikamiti / śṛṅgāracarvaṇottarakālabhavamityarthaḥ / taccarvaṇottaramayamananuraktāṃ kāmayata iti rāvaṇāmilāṣādyālamvitasya hāsasya sahṛdayānāmudbodhāditi bhāvaḥ / dūreti / 'etairākulitasya vikṣatarateraṅgairanaṅgāturaiḥ sampadyeta kathaṃ tadāptisukhaṃmityetanna vejhi sphuṭam' ityuttarārdham / 'prakuruta' ityatra 'prasahata iti ca pāṭhaḥ / dūrākarṣaṇaṃ mohaśca tatkārī yo mantraḥ tasminnavetyupamā / tayā dūrākarṣakatvāderavyabhicāro dyotyate / tannāmni sītānānmi / anaṅgāturaiḥ etaiḥ aṅgaiḥ / ākulitasya vihvalīkṛtasya vikṣatā naṣṭā ratiḥ viṣayāntareṣu ruciryasya tasya / aratimāpannasyeti / yāvat / me ityanuṣajyate / na hāsyeti / ādāviti śeṣaḥ / kintu śṛṅgārābhāsacarvaṇaiveti bhāvaḥ / keneti / ratirityetat kenoktamityanvayaḥ / atra pratīyamānā ratirabhilāṣarūpā cittavṛttireva, na tu sthāyibhāva iti bhāvaḥ / ratyābhāso hi sa iti / saḥ rāvaṇagatābhilāṣarūpā cittavṛttiḥ / rātyābhāsaḥ sthāyibhūtaratitvenābhāsamānaḥ / ataśceti / vakṣyamāṇahetunetyarthaḥ / asya rāvaṇatya mayiviṣaye / upekṣikā upekṣāvatī / dviṣṭā dveṣavatī / tatsparśe tathāvidhapratītisparśe / tasya rāvaṇasya / na ceti / kṛtamiti niṣedhavācī nipātaḥ / iyaṃ mayyanurakteti niścayasyābhāvaśca netyarthaḥ / tanniścayaścāstīti yāvat / atra hetumāha--kāmetyādi / 'niścayena kṛtya'ti ca pāṭhaḥ / tatpakṣe 'na ka kṛtyam' ityanvayaḥ / iti niścayena na ca prayojanamityarthaḥ / tanniścayo hyabhilāṣajanane 'nupayogīti bhāvaḥ / ata pakṣe 'kāmakutānmohādi'tyasya na spṛśatyevetyanenānvayo bodhyaḥ / ata eva uktāddhetoreva / tadābhāsatvaṃ ratyābhāsatvaṃ / tatra abhilāṣarūpāyāṃ rāvaṇacittavṛtto / sthāpyata iti / pratipattṛbhiriti śeṣaḥ / śṛṅgārānukṛtiśabdaṃ prayuñjāna iti / śṛṅgārānukṛtiryā tu sa hāsya iti prayuñjāna ityarthaḥ / locanam prayuñjāno munirapi sūcitavān / anukṛtiramukhyatā ābhāsa iti hyeko 'rthaḥ / ata evābhilāṣe ekataraniṣṭe 'pi śṛṅgaraśabdena tatra tatra vyavahārastadābhāsatayā mantavyaḥ / śṛṅgārema vīrādīnāmapyābhāsarūpatīpalakṣitaiva / evaṃ rasadhvanerevāmī bhāvadhvaniprabhṛtayo niṣyandā āsvāde pradhānaṃprayojakamevamaṃśaṃ vibhajya pṛthagvyavasthapyate / yathā gandhayuktijñairekarasasammūrcchitāmodopabhoge 'pi śuddhamāsyādiprayuktamidaṃ saurabhamiti / rasadhvanistu sa eva yo 'tra mukhyatayā vibhāvānubhāvavyabhicārisaṃyojanoditasthāyi pratipattikasya pratipattuḥ sthāyyaṃśacarvaṇāprayukta evāsvādaprakarṣaḥ / yathā--- kṛcchreṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasthale madhye 'syāstrivalītaraṅgaviṣame niḥṣpandatāmāgatā / maddṛṣṭistṛṣiteva samprati śanerāruhya tuṅgo stanau sākāṅkṣaṃ muhurīkṣate jalalavaprasyandinī locane // atra hi nāyikākārānuvarṇyamānasvātmapratikṛtipavitritacitraphalakāvalokanādvatsarājasya bālapriyā iti hyoko 'rtha iti / anukṛtyādi śabdāḥ paryāyā ityarthaḥ / śṛṅgāreṇeti / śṛṅgārānukṛtiriti munivacanasthaśṛṅgāraśabdenetyarthaḥ / vīrādīnāmiti / teṣāṃ gurvādyālambantve hyabhāsātā / upasaṃharati---evamityādi / kathaṃ tarhi pṛthagvyavahāra ityata āha---āsvāda iti / 'pradhānaṃprayojakamaṃśamevaṃ vibhajye' tyanvayaḥ / pṛthagavyavasthāpyata iti / pṛthak rasadhvanitvabhāvadhvanitvādibhinnarūpema / atra dṛṣṭāntamāha--yatheti / gandhayuktiḥ gandhadravyayojanā / eketi / ekāsvādaḥ yaḥ sammūrcchitasya vyāptasya āmodasya upabhogaḥ tasminnapi / māṃsīgandhadravyaviśeṣaḥ / itīti pṛthagavyavasthāpyata ityasyānuṣaṅgaḥ / vibhāveti / vibhāvādīnāṃ trayāṇāṃ saṃyojanena taccarvaṇāyā uditā utpannā sthāyipratipattiḥ yasya / kṛccheṇeti / ratnāvalyāṃ rājño vidūṣakaṃ pratīyamuktiḥ / asyā ityasyoruyugamityādibhiḥ pañcamiḥ sambandhaḥ / trivalyeva taraṅgaḥ taraṅgatulyā trivalī vā tena viṣame nimnonnate / tṛṣiteva tṛṣitatvādiva / jalalavāḥ aśrukaṇāḥ / tatprasyandinīti / thathā likhite iti bodhyam / atroruyugasya nitambasya cātiviśālatvaṃ madhyasya tanutvaṃ stanayormahatvaṃ ca gamyata iti saundaryātiśayo jalalavetyādinā nāyikāyā virahaduḥkhātiśayasca vyajyate / kasyāścidaraṇyabhramaṇavṛttāntasya cātra samādhiḥ / nāyiketi / nāyikākāreṇa likhitanāyikāpratikṛtyā hetunā anuvarṇyamānaṃ narmasacivaṃ pratimaharvarṇyabhānaṃ svātmapratikṛtyā likhitanāyakapratikṛtyā pavitritaṃ ca, yadvā--nāyikākāreṇa rasādirartho hi saheva vācyenāvabhāsate / sa cāṅgitvanāvabhāsamāno dhvanerātmā / idānīṃ rasavadalaṅkārādalakṣyakramadyotanātmano dhvanervibhakto viṣaya iti pradarśyate--- vācya-vācaka-cārutva-hetūnāṃ vividhātmanām / rasādi-paratā yatra sa dhvaner viṣayo mataḥ // dhvk_2.4 // vācyavācakacārutvahetunāṃ vividhātmanām / rasādiparatā yatra sa dhvanerviṣayo mataḥ // 4 // locanam parasparāsthābandharūpo ratisthāyibhāvo vibhāvānubhāvasaṃyojanavaśena carvaṇārūḍha iti / tadalaṃ bahunā / sthitametat--rasādirartho 'ṅgitvena bhāsamāno 'saṃlakṣyakramavyaṅgyasya dhvaneḥ prakāra iti / saheveti / ivaśabdenāsaṃlakṣyatā vidyamānatve 'pi kramasya vyākhyātā / vācyeneti / vibhāvānubhāvādinā // 3 // nanvaṅgitvenāvabhāsamāna ityucyate; tatrāṅgatvamapi kimasti rasāderyena tannirākaraṇāyaitadviśeṣaṇamityabhiprāyeṇopakramate---idānīmityādinā / ahgatvamasti rasādīnāṃ rasavatpreya ūrjasvisamāhitālahkārarūpatāyāmiti bhāvaḥ / anayā ca bhaṅgyā rasavadādiṣvalaṅkāreṣu rasādidhvanernāntarbhāva iti sūcayati / pūrvaṃ hi samāsoktyādiṣu vastudhvanernāntarbhāva iti darśitam / vācyaṃ ca vācakaṃ ca taccārutvahetavaśceti dvandvaḥ / vṛttāvapi śabdāścālaṅkārāścārthāścālaṅkārāśceti dvandvaḥ / mata iti / pūvamevaitaduktamityarthaḥ / nanūktaṃ bhaṭṭanāyakena---"raso yadā paragatatayā pratīyate tarhi tāṭasthyameva syāt / na ca bālapriyā kartrā anuvarṇyamānā dṛśyamānā, 'nirvarṇyamāne'ti pāṭhaḥ sādhiṣṭhaḥ, yā svātmapratikṛtistayā pavitritaṃ yaccitraphalakaṃ tadavalokanādityarthaḥ / prabuddha iti śeṣaḥ / carvaṇārūḍha iti / sahṛdayacarvaṇāspadamityarthaḥ // 3 // vācyetyādikārikāyāṃ 'śabdālaṅkārā' ityādivṛttau cārthāntarabhramaḥ syādityato vivakṣitamarthaṃ vyācaṣṭe---vācyatrcetyādi / prasaṅgādrasakharūpaṃ vyavasthāpayiṣyannādau paramatānyupanyasyati--nanūktamityādi / nanviti śaṅkādyotakaṃ bhaṭṭanāyakādyuktānāṃ pūrvapakṣatvamagavamayati / kathamuktamityatrāha-'rasa' ityādya 'pradānameve'tyantena / rasa iti / ratyādirūpaḥ śṛṅgārādirasa ityarthaḥ / yadeti yadītyarthe / pareti / sahṛdayādanyetyarthaḥ / tāṭasthamiti / sahṛdayāsambandhitvamityarthaḥ / tāṭasthye sati svarasanīyatvaṃ na bhavediti bhāvaḥ / na cetyādi / 'asau svagatatvena na ca pratīyata' iti sambandhaḥ tatpratyāyakābhāvāditi bhāvaḥ / svagatvena pratītyabhyupagame bādhakañcāha--svātmetyādi / locanam svagatatvena rāmādicaritamayātkāvyādasau pratīyate / svātmagatatvena ca pratītausvātmani rasasyotpattirevābhyupagatā syāt / sā cāyuktā sītāyāḥ / sāmājikaṃ pratyavibhāvatvāt / kāntātvaṃ sādhāraṇaṃ vāsanāvikāsahetuvibhāvatāyāṃ prayojakamiti cet---devatāvarmanādau tadapi katham / na ca svakāntāsmaraṇaṃ madhye saṃvedyete / alokasāmānyānāṃ ca rāmādīnāṃ ye samudrasetubandhādayo vibhāvāṃste kathaṃ sādhāraṇyaṃ bhajeyuḥ / na cotsāhādimān rāmaḥ smaryate, ananubhūtatvāt / śabdādapi tatpratipattau na rasopajanaḥ / bālapriyā svātmagatatvena sahṛdayātmagatatvena / svātmanītyādi / pratipattuḥ svacittavṛttereva pratyakṣarūpā pratītirbhavati, tathā ca taccittavṛtterutpattirāvasyakī / viṣayaṃ vinā pratyakṣāyogāditi bhāvaḥ / nanu rasa utpadyatāmityatrāha-sā cetyādi. sā ca svātmani rasotpatiśca / pūrvaṃ rāmādīti nirdeśāt sītāyā ityuktam / sītāderityarthaḥ / sāmājikamiti / sahṛdayamityarthaḥ / śaṅkate---kāntātvāmityādi / sādhāraṇaṃ sotāsādhāraṇam / vāsaneti / vāsanāyāḥ sahṛdayagataratyādivāsanāyāḥ yo vikākaudbodhaḥ tasya heturyo vibhāvaḥ / tasya bhāvastattā tasyāṃ vāsanāvikāsahetutārūpāyāṃ vibhāvatāyāmityarthaḥ / heturiti pāṭhe hetuḥ sanniti yojanā / prayojakamiti / tathā ca sītāyāḥ mānuṣītvena sītādau sahṛdayānāṃ kāntātvasaṃvedanaṃ bhavatīti bhāvaḥ / prativakti---devatetyādi / tadapi kāntātvasaṃvedanamapi / kathamiti / devatāsvamātrādernāyikātvena varṇanasthale devatādāvāradhyatvajñānena pratibandhāttatra kāmyatvarūpakāntātvasaṃvedanaṃ bhavatītyarthaḥ / nanu kāvyāditaḥ sītādijñāne jāte sahṛdayānāṃ svakāntāsmaraṇaṃ jāyate, tena ca tadvāsanodvodha ityata āha---na cetyādi / na saṃvedyate sahṛdayairna cānubhūyate / vīrarasaviṣaye 'pyāha---loketyādi / alokasāmānyānāṃ lokasādhāraṇabhinnām / vibhāvāḥ sahṛdayagatotsāhavibhāvāḥ / sādhāraṇyaṃ sarvasādhāramatvam / kathaṃ bhajeyuriti / samudrasetubandhanānau utsāhahetuḥ svakṛtisādhyatvabuddhirhṛdayasaṃvādo vā sahṛdayānāṃ notpadyeteti bhāvaḥ / rāmādigatotsāhādisthāyijñānamapi sahṛdayānāṃrasodbodhe hetustadapi durghaṭamityāha---na cetyādinā / nanu kāvyādanubhavarūpā tatpratītirbhavatītyatrāha---śabdādityādi / tatparatītau rāmādigatotsāhapratītau / satyāmapiti yojanā / na rasopajanaḥ sahṛdayānāṃ na rasotpattiḥ / atra dṛṣṭāntamāha---pratyajñādityādi / locanam pratyakṣādiva nāyakamithunapratipattau / utpattipakṣe ca karuṇasyotpādādduḥkhitve karuṇaprekṣāsu punarapravṛttiḥ syāt / 'tanna utpattirapi, nāpyabhivyaktiḥ, śaktirūpasya hi śṛṅgārasyabhivyaktau viṣayārjanatāratamyapravṛttiḥ syāt tatrāpi kiṃ khagato 'bhivyajyate rasaḥ paragato veti pūrvavadeva doṣaḥ / tena na pratīyate notpadyate nābhivyajyate kāvyena rasaḥ / kiṃ tvanyaśabdavailakṣaṇyaṃ kāvyātmanaḥ śabdasya tryaṃśatāprasādāt / tatrābhidāyakatvaṃ vācyaviṣayam, bhāvakatvaṃ rasādiviṣayam, bhogakṛtvaṃ sahṛdayaviṣayamiti trayoṃ'śabhūtā vyāpārāḥ / tatrābhidhābhāgo yadi śuddhaḥ syāttattantrādibhyaḥ śāstranyāyebhyaḥ śleṣādyalaṅkāraṇāṃ ko bhedaḥ? vṛttibhedavaicitryaṃ cākiñcitkaram / śrutiduṣṭādivarjanaṃ ca kimartham? bālapriyā pratipattāviveti sambandhaḥ dūṣaṇāntaramāha---utpattipakṣe ityādi / sahṛdayānāmiti śeṣaḥ / karuṇaprekṣāsu karuṇarasapradhānanāṭyeṣu / taditi / tasmādityarthaḥ / nāpyabhiviyaktiriti / rasasyeti śeṣaḥ / tasya prāgasiddhatvāditi bhāvaḥ / pūrvasiddhameva hi ghaṭādikaṃ pradīpādinābhivyajyate / nanu ratyādirūpo rasaḥ sūkṣmarūpema sahṛdayānāmātmani vartata ityataḥ siddha evetyatrāha---śaktītyādi / śaktirūpasya vāsanātatmakasūkṣmarūpeṇa sthitasya / śṛṅgārasya rateḥ / śṛṅgārapadaṃ vīrāderupalakṣakam / abhivyaktau sahṛdayahṛdaye 'bhivyaktyaṅgīkāre / viṣayeti / viṣayo ratyādiviṣayaḥ kāntādiḥ abhivyaktyupāya iti yāvat / tasya arjane sampādane tāratamyapravṛttiḥ taratamabhāvena pravṛttiḥ syāditi / yathā andhakārasthaghaṭāderadhikādhikābhivyaktaye tadupāyabhūtālokasyādhikādhikasyārjane janānāṃ pravṛttistathā vāsanātmatayā antaḥ sthitasya ratyāderadhikādhikābhivyaktaye tadupāyabhūtasya vibhāvāderadhikādhikasyānubhavarūpārjane sahṛdayānāṃ pravṛttiḥ prasajyetetyarthaḥ / adhikādhikaviṣayānubhave vāsanāyā jhaṭityabhivyaraktisambhavāditi bhāvaḥ / dūṣaṇāntaramāha---tatrāpītyādi / tatrāpa abhivyaktipakṣe 'pi / upasaṃharati---tenetyādi / na pratīyata ityādi / sahṛdayātmanīti śeṣaḥ / svamatamāha---kintvityādi / anyaśabdeti / śāstrīyādiśabdetyarthaḥ / śateti / trayoṃ'sā yasya tasya bhāvastattā, tasyāḥ prasādātsambandhādityarthaḥ / tryaṃśatāṃ darśayati---tatretyādi / vācyeti. vācyo 'rtho viṣayo yasya tat, vācyārthasambandhītyarthaḥ / rasādīti / raso ratyādiḥ, ādipadena vibhāvadergrahaṇam / bhāvakatvabhogakṛtvayoḥ svarūpaṃ darśayistadaṅgīkāre yuktiṃ tāvadāha-tatretyādi / abhidhābhāgaḥ abhidhāyakatvāṃśaḥ / śuddhaḥ itataravyāpārānāliṅgitaḥ tat tarhi / tantrādibhya iti / tantraṃ nāmānekārthabodhecchayā padasyaikasya sakṛduccāraṇam / ko bheda iti / śāstrai locanam tena rasabhāvanākhyo divatīyo vyāpāraḥ; yadvaśadabhidhā vilakṣaṇaiva / taccaitadbhāvakatvaṃ nāma rasān prati yatkāvyasya tadvibhāvādīnāṃ sādhāraṇatvāpādanaṃ nāma / bhāvite ca rase tasya bhogaḥ yo 'nubhavasmaraṇapratipattibhyo vilakṣaṇa eva drutivistaravikāsātmā rajastamovaicitryānuviddhasattvamayanijacitsvabhāvanirvṛtiviśrāntilakṣaṇaḥ parabrahmāsvādasavidhaḥ / sa eva ca pradhānabhūtoṃ'śaḥ siddharūpa iti / vyutpattirnāmāpradhānameve'ti / bālapriyā "halantyami"ti paṇinīyasūtrādāviva "sarvado mādhava" ityādiśleṣasthale 'pi tantrādinānekārthabodhasambhavādubhayorbhedo na syādityarthaḥ / vṛttīti / vṛttibhedāḥ upanāgarikādyāḥ teṣāṃ vaicitryaṃ ca akiñcitkaramiti / kāvye abhidhāmātrasvīkāre vyarthamityarthaḥ / kimarthamiti. niṣphalamityarthaḥ / teneti / uktahetunetyarthaḥ / rasabhāvaneti / ratyādibhāvanetyarthaḥ / dvitīya iti / abhidhānantarabhāvītyarthaḥ / yadvaśāditi / bhāvakatvavyāpārarūpaprayojakādityarthaḥ / vilakṣaṇaiveti / śāstrīyādiśabdagatābhidhāto vicātīyaivetyarthaḥ / taccetyādi / rasān prati etadbhāvakatvaṃ nāma taditi sambandhaḥ / kāvyasyeti. nāṭyasyāpyupalakṣaṇam / tadvibhāvādīnāmiti / tasya ratyādirūparasasya vibhāvāditrayāṇāṃ cetyarthaḥ / sādhāramatvāpādanamiti / sādhāraṇīkaraṇamityarthaḥ / sāmānyenopasthāpakatvamiti yāvat / bhāvite uktabhāvanāviṣayīkṛte / rase rāmādigatatyādau / tasyeti / bhāvitasya ratyāderityarthaḥ / bhoga iti / sākṣātkāraviśeṣa ityarthaḥ / sahṛdayānāṃ bhavatīti śeṣaḥ / tathāca bhāvanopanīto rāmādigataratyādiḥ sthāyī sahṛdayairbhujyamāno rasaḥ ratyādeḥ sādhāraṇyena pratītyā ca na tāṭasthyādidoṣa iti bhāvaḥ / bhogasvarūpamāha---ya ityādi / anubhaveti / anubhavasmaraṇarūpāḥ yāḥ pratīpattayo laukikyaḥ pratītayastābhya ityarthaḥ / 'drutivistāravikāsātme'tyatra hetumāha----raja ityādi / vaicitryānuviddheti pāṭhaḥ / "rajastamonuvedyavaicitryabalādi"tyabhinavabhāratyāmukteḥ / rajastamasorvaicitryeṇa viśeṣeṇa anuviddhaṃ yatsatvaṃ tanmayī / prācuryārthe mayaṭ / nijacitsvabhāvā svātmacaitanyarūpā ca yā nivṛtiḥ lokottarānandaḥ, tasyāṃ viśrāntiḥ vigalitavedyāntaratayā sthitiḥ tallakṣaṇa ityarthaḥ / atra rajaso guṇasyānuvedhena drutiḥ tamaso vistāraḥ satvasya vikāsa iti vivekaḥ / uktaṃ hi kāvyaprakāśasaṅkete---"yadāhi rajaso guṇasya drutiḥ tamaso vistāraḥ satvasya vikāsaḥ tadā bhogaḥ svarūpaṃ lamata" iti / uktarītyā bhogasyātmānandaviṣayakatvādāha---pareti / sa eveti / uktavidhabhoga evetyarthaḥ / siddharūpa iti / cidānandarūpasyātmanaḥ siddharūpatvāditi bhāvaḥ / vyutpattiriti / pratipattṝṇāṃ locanam atrocyate---rasasvarūpa eva tāvadvipratipattayaḥ prativādinām / tathāhi-pūrvāvasthāyāṃ yaḥ sthāyī sa eva vyabhicārisampātādinā prāptaparipoṣo 'nukāryagata eva rasaḥ / nāṭye tu prayujyamānatvānnāṭyarasa iti kecit / pravāhadharmiṇyāṃ cittavṛttau cittavṛtteḥ cittavṛttyantareṇa kaḥ paripoṣārthaḥ? vismayaśokakrodhādeśca krameṇa tāvanna paripoṣa iti nānukārye rasaḥ / anukartari catadbhāve layādyananusaraṇaṃ syāt / rāmajikagate vā bālapriyā caturvargopāyavyutpattirityarthaḥ / itīti / iti bhaṭṭanāyakoktamiti sambandhaḥ / rasasvarūpa eveti / rasapadārtha evetyarthaḥ / vibhinnāḥ pratipattayo vipratipattayaḥ vibhinnāni matāni / tathāhīti / nāṭyasthale vipratipattīrādau vivṛṇuma ityarthaḥ / tatra lalanādibhirālambanavibhāvaiḥ sthāyī ratyādiko janitaḥ, udyānādibhirvyabhicāribhiḥ paripoṣito rāmādāvanukārye rasaḥ, naṭe tu rāmādirūpatānusandhānavaśādāropyamāṇassāmājikānāṃ camatkārakārīti bhaṭṭalollaṭādimatamādau darśayati---pūrvetyādi / pūrvāvastāyāmiti / aprāptaparipoṣāvasthāyāmityarthaḥ / yaḥ sthāyīti / sthāyitvena vyapadiśyamāno yo ratyādirityarthaḥ / 'sa eva prāptaparipoṣo rasa' itisambandhaḥ / rasaḥ rasapadārthaḥ / sa cānukāryagata eveti / anukāryarāmādāvevotpadyamāno vartata ityarthaḥ / anenānukartari tadāropa iti darśitam / tasmānnāṭyarasā iti bharatoktanāṭyarasaśabdārthamāha----nāṭya ityādi / nāṭyasya nāṭyasambandhī vā raso nāṭyarasa iti vyutpattiriti bhāvaḥ / matamidaṃ dūṣayitvā prakārāntareṇa vadatāṃ śrīśaṅkukādīnāṃ mataṃ darśayati----pravāhetyādi / cittavṛttau ratyādicittavṛttau / pravāhadharmiṇyāṃ tattatkāraṇavaśena punaḥ punarutpadyamānāyāṃ naśyantyāṃ ca satyāmiti hetugarbham / cittavṛtteḥ ratyādisyāyicittavṛtteḥ / cittavṛtyantareṇa utkaṇṭhādivyabhicāriṇī paripoṣārthaḥ ka iti / paripoṣarūpaṃ phalaṃ na bhavatītyarthaḥ / ato vyabhicāribhiḥ paripoṣasya kathanamanupapannamiti bhāvaḥ / viṣaryayaścāstītyāha---vismayetyādi / krameṇa kālakrameṇa / na paripoṣa iti / kintvapacaya eveti bhāvaḥ / yathoktaṃ kāvyaprakāśasaṅkete---"iṣṭaviyogajo mahān śokaḥ kramema śāmyati, na tu dṛḍhībhavati krodhotsāharatayaśca nijanijakāraṇodbhūtā api kālavasādamarṣasthairyasavāviparyaye 'pacīyanta" iti / itīti hetau / nānukārye rasa iti / anukāryarāmādigato rasa ityuktapakṣo na yukta ityarthaḥ / tarhi anukartṛgato 'stvityatrāha---anukartarītyādi / anukartari naṭe / tadbhāve rasasatve sati / layādīti / layo nāma nṛttagītavādyānāmekatānatārūpaṃ sāmyaṃ rasasya naṭe siddhatvena tadupayogilayādyanusaraṇaṃ na syādityarthaḥ / tarhi sāmājikato 'stvityatrāhasāmājiketyādi / locanam kaścamatkāraḥ? pratyuta karuṇādau duḥkhaprāptiḥ / tasmānnāyaṃ pakṣaḥ / kastarhi? ihānantyānniyatasyānukāro na śakyaḥ, niṣprayojanaśca viśiṣṭatāpratītau tāṭasthyena vyutpattyabhāvāt / tasmādaniyatāvasthātmakaṃ sthāyinamuddiśya vibhāvānubhāvyabhicāribhiḥ saṃyujyamānairayaṃ rāmaḥ sukhīti smṛtivilakṣaṇā sthāyini pratītigocaratayāsvādarūpā pratipattiranu kartrālambanā nāṭyaikagāminī rasaḥ / sa ca na vyatiriktamādhāramapekṣate / kiṃ tvanukāryābhinnābhimate nartake āsvādayitā sāmājika ityetāvanmātramadaḥ / tena nāṭya eva bālapriyā tadbhāve ityanuṣajyate / kaścamatkāra iti / rāmāderiva sāmājikasyāpi ratyādirūparasotpattau camatkāro na jāyeteti bhāvaḥ / duḥkhaprāptiriti / syāditi śeṣaḥ / nāyaṃ pakṣa iti / uktaḥ pakṣo na yukta ityarthaḥ / kastarhīti / pakṣa ityanuṣajyate / praśrasyottaraṃ vaktumupakramamāṇa āha---ihetyādi / ānantyāditi / tattadgatasya ratyādibhāvasya mandatamamandataramandamadhyamatvādibhedenāsaṃkhvatvādityarthaḥ / niyatasyeti / niścitaikāvasthāviśiṣṭasyetyarthaḥ / sthāyina iti śeṣaḥ / anukāro na śakya iti / sthāyina ānantyānniyataikāvasthatvena jñātumaśakyatvāditi bhāvaḥ / kathañcittatsambhave 'pyāha---niṣprayejanaścetyādi / anukāra ityanuṣajyate / niṣprayojanatve hetumāha---viśiṣṭatetyādi / sthāyino rāmādivyaktiviśeṣavṛttitvavaiśiṣṭyamavabudhya naṭena tadanukāre kriyamāṇe tathaiva sāmājikānāṃ pratītyā tasya taṭasthatvena caturvargopāyavyutpatteranudayādityarthaḥ / anena sthāyyanukāro rasa iti pakṣo 'pyayukta iti darśitam / khamatamāha---tasmādityādi / 'sthāyinamuddiśya saṃyujyamānai'riti sambandhaḥ / 'sthāyipratītimuddiśya saṃyujyamānai'riti sambandhaḥ / sthāyipratītimuddiśya naṭena prayujyamānairityarthaḥ / vibhāveti / tairliṅgairityarthaḥ / pratipattirityanenāsya sambandhaḥ / ayaṃ rāmaḥ sukhīti / rāmo 'yaṃ sītāviṣayakaratimānityarthaḥ / sāmājikānāṃ citraturaganyāyena naṭe rāmādibuddharjāyate / itītyasya pratipattirityanena sambandhaḥ / sthāyini pratītigocaratayeti / sthāyinaḥ pratītiviṣayatvena hetunetyarthaḥ / vastusaundaryāditi bhāvaḥ / āsvādarūpeti / camatkāricarvaṇārūpetyarthaḥ / pratipattiriti / sāmājikānāmanumitirityarthaḥ / anukartrālambaneti / ayamityanena naṭasya viṣayīkaraṇādanukartṛviṣayiketyarthaḥ / sa ceti / tathāvidhasthāyipratītirūpo rasaścetyarthaḥ / vyatiriktamiti / vakṣyamāṇādanyamityarthaḥ / anukāryābhinnābhimate anukāryarāmādyabhedena gṛhīte / nartaka iti / astīti śeṣaḥ / tathāvidhapratītirūparasasya nartakaviśeṣyakatvānnartake viśeṣyatāsambandhena satvātsa evāśraya ityarthaḥ / āsvādayitā āsvādarūpapratīteḥ samavāyenāśrayaḥ / nāṭya eveti / locanam rasaḥ, nānukāryādiṣviti kecit / anye tu---anukartari yaḥ sthāyyavabhāso 'bhinayādisāmagpyādikṛto bhittāvivaharitālādinā aśvāvabhāsaḥ, sa eva lokātītatayāsvādāparasaṃjñayā pratītyā rasyamāno rasa iti nāṭyādrasā nāṭyarasāḥ / apare punarvibhāvānubhāvamātrameva viśiṣṭasāmagapyā samarpyamāṇaṃ tadvibhāvanīyānubhāvanīyasthāyirūpacittavṛttyucitavāsanānuṣaktaṃ svanirvṛticarvaṇāviśiṣṭameva rasaḥ / tannāṭyameva rasāḥ / anye tu śuddhaṃ vibhāvam, apare śuddhamanu bhāvam, kecittu sthāyimātram, itare vyabhicāriṇam, anye tatsaṃyogam, eke 'nukāryam, kecana sakalameva samudāyaṃ rasamāhurityalaṃ bahunā / kāvye 'pi ca lokanāṭyadharmisthānīyena svabhāvoktivakroktiprakāradvayenālaukikaprasannamadhuraujasviśabdasamarpyamāṇavibhāvādiyogādi yameva rasavārtā / astu vātra nāṭyādvicitrarūpā rasapratītiḥ; upāyavailakṣaṇyādiyameva tāvadatra saraṇiḥ / evaṃ sthite prathamapakṣa bālapriyā nāṭye iti chedaḥ / rasasyoktarītyā naṭāśrayakatvena nāṭyāśrayakatvamityarthaḥ / rāmādigatasthāyino 'nukāre naṭe sthāyyavabhāso mithyājñānarūpaḥ sāmājikānāṃ jāyate, sa eva camatkārakārī rasa iti kecittanmatamāha----anya ityādi / 'aśvāvabhāsa ive'tyanvayaḥ / sa eveti / avabhāsamānaḥ sthāyyevetyarthaḥ / rasyamāna iti / viṣayīkriyamāṇa ityarthaḥ / nāṭyādrasā iti / sthāyyavabhāsasya nāṭyahetukatvāditi bhāvaḥ / matāntaramāha---apara ityādi / vibhāvānubhāvamātrameveti / rasa ityanenāsya sambandhaḥ / kathamityatrāha---viśiṣṭetyādi / viśiṣṭasāmagrayā bhāvakatvaviśiṣṭayā nāṭyādisāmagrayā / samarpyamāṇamiti / sāmājikeṣpiti śeṣaḥ / taditi / tābhyāṃ vibhavānubhavābhyāṃ kramādvibhāvaniyā anubhāvanīyā ca yā ratyādisthāyirūpacittavṛtyucitā vāsanā sāmājikagatā tadanuṣaktaṃ tatsambaddham / sveti / svasya sāmājikasya nirvṛtirūpā yā carvaṇā tadviśiṣṭaṃ tadviṣayabhūtam / nāṭyameveti / vibhavānubhavayornaṇṭanayogyatvarūpanāṭyatvāditi bhāvaḥ / 'śuddhaṃ vibhāvam' ityādau sarvatra rasamāhurityasya sambandho bodhyaḥ / loketyādi / "svabhāvābhinayopetaṃ na nāstrīpuruṣāśrayaṃ nāṭyaṃ lokadharmi" "svarālaṅkārasaṃyuktamasvasthapuruṣāśrayaṃ nāṭyaṃ nāṭyadharmi" tatsthānīyena tattulyena / svabhāveti / vakroktiśabdārthaḥ pūrvamuktaḥ / dvayeneti tṛtīyārtho vaiśiṣṭyaṃ śabde 'nveti / dvayenetyalaukikatve heturvā / alaukiketi / alaukiko laukikaśabdavyatiriktaḥ prasanno madhura ojasvī ca yaḥ śabdaḥ, tena samarpyamāṇānāṃ vibhāvādīnāṃ yogādityarthaḥ / iyameveti / uktaprakāraivetyarthaḥ / rasavārtā rasapadārthaḥ tatpratītirvā / astu vātreti / atra kāvye / vicitrarūpā vijātīyā / atra hetumāha---upāyeti / iyamiti / vakṣyamāṇarūpetyarthaḥ / locanam evaitāni dūṣaṇāni, pratīteḥ svaparagatatvādivikalpanena / sarvapakṣeṣu ca pratītiraparihāryā rasasya / apratītaṃ hi piśācavadavyavahārya syāt / kiṃ tu yathā pratītimātratvenāviśiṣṭatve 'pi prātyakṣikī ānumānikī āgamotthā pratibhānakṛtā yogipratyakṣajā ca pratītirupāyavailakṣṇyādanyaiva, tadvadiyamapi pratītiścarvaṇāsvādanabhogāparanāmā bhavatu / tannidānabhūtāyā hṛdayasaṃvādādyupakṛtāyā vibhāvādisāmagpyā lokottararūpatvāt / rasāḥ pratīyanta iti odanaṃ pacatītivadyvavahāraḥ pratīyamāna eva hi rasaḥ / pratītireva viśiṣṭā rasanā / sā ca nāṭye laukikānumānapratītervilakṣaṇā; tāṃ ca pramukhe upāyatayā sandadhānā / evaṃ kāvye anyaśābdapratītervilakṣaṇā, tāṃ ca pramukhe upāyatayāpekṣamāṇā / tasmādanutthānopahataḥ pūrvapakṣaḥ / rāmādicaritaṃ tu na sarvasya hṛdayasaṃvādīti mahatsāhasam / citravāsanāviśiṣṭatvāccetasaḥ / yadāha-"tāsāmanāditvaṃ āśiṣo nityatvāt / bālapriyā atra kāvye / prathamapakṣa iti / bhaṭṭalollaṭoktotpattipakṣa ityarthaḥ / vikalpanena dūṣaṇāniti sambandhaḥ / sarveti / sahṛdayānāṃ rasapratītiḥ sarvapakṣe 'pyaparihāryetyarthaḥ / vipakṣe bādhakamāha-apratītamityādi / apratītaṃ viśiṣyājñātaṃ vastu / atryavahāryam vyavahārāyogyam / atra dṛṣṭāntaḥ---piśācacaditi / piśāco hi viśiṣyājñātatvenātrāyaṃ viśāca ityādi lokavyavahārānarhaḥ / kintviti / rasapratīteḥ viśeṣo 'stītyarthaḥ / pratītītyādi / pratītitvarūpasāmānyadharmeṇāviśeṣe 'pītyarthaḥ / āgamottheti / śabdajanyetyarthaḥ / anyaiveti / parasparabhinnaivetyarthaḥ / tadvadityādi / rasapratītirapi tābhyo bhinnaivetyarthaḥ / tatparyāyānāha---carvaṇeti / bhavatvityabhyupagame / odanamityādi / pakvastaṇḍulo hyodanapadārtha iti tadvayavahāro yathā aupacārikaḥ, tathetyarthaḥ / uktārthe hetumāha---pratīyamāna eveti / pratītiviṣayatāviśiṣṭa evetyarthaḥ / viśiṣṭeti / vibhāvādiviśiṣṭasthāyiviṣayiketyarthaḥ / sā cā nāṭya iti / nāṭyajanyā rasapratītiścetyarthaḥ / laukiketi / laukikī yā anumānena pratītiḥ dhūmādiliṅgakavahnyādyanumitiḥ, tadvilakṣaṇetyarthaḥ / tāṃ laukikānumānapratītim / pramukhe ādau / sandadhānā apekṣamāṇā / evaṃ kāvya iti / sā cetyanuṣajyate / anyaśābdapratīteḥ / laukikavaidikādiśabdajanyapratīteḥ / tāmiti / anyaśābdapratītimityarthaḥ / upāyatayā apekṣamāṇeti / laukikānumānaśabdapramāṇavyutpannahṛdayasyaiva sahṛdayasya rasapratītirbhavatīti bhāvaḥ / atha bhaṭṭanāyakoktaṃ khaṇṭayati----tasmādityādi / pūrvapakṣaḥ raso na pratīyata ityādyuktaḥ / alokasāmānyānāmityadyuktaṃ manasikṛtyāha---rāmādīti / itīti / locanam jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt" iti / tena pratitistāvadrasasya siddhā / sā ca rasanārūpā pratītirutpadyate / vācyavācakayostatrābhidhādivivikto vyañjanātmā dhvananavyāpāra eva / bhogīkaraṇavyāpāraśca kāvyasya rasaviṣayo dhvananātmaiva, nānyatkiñjit / bhāvakatvamapi samucitaguṇālaṅkāraparigrahātmakamasmābhireva vitatya vakṣyate / kimetadapūrvam? kāvyaṃ ca rasān prati bhāvakamiti yaducyate, bālapriyā ityuktamityarthaḥ / citreti / nānāvidhetyarthaḥ / tathāca lokottaracariteṣvapi sahṛdayānāṃ hṛdayasaṃvādo bhavatyeveti bhāvaḥ / yadāheti / yogasūtrakāra iti śeṣaḥ / 'jātī'tyādisūtrānantaraṃ 'tāsām' ityādisūtrapāṭho dṛśyate / jātītyādisūtre vāsanānāmiti padasyānuṣaṅgaḥ / bhojarājena sūtradvayamidamitthaṃ vivṛtam--iha nānāyoniṣu bhramatāṃ saṃsāriṇāṃ kāñcidyonimanubhūya yadā yonyantarasahasravyavadhānena punastāmeva yoniṃ pratipadyate, tadā tasyāṃ pūrvānubhūtāyāṃ yonau tathāvidhaśarīrādivyañjakāpekṣayā yā vāsanāḥ prakaṭībhūtā āsaṃstāstathāvidhavyañjakābhāvāttirohitāḥ punastathāvidhavyañjakaśarīrādilābhe prakaṭībhavanti / jātideśakālavyavadhāne 'pi tāsāṃ svanurūpasmṛtyādiphalasādhane ānantaryaṃ nairantaryaṃ kutaḥ? smṛtisaṃskārayorekarūpatvāt / tathā hyanuṣṭhīyamānakarmaṇaścittastve vāsanārūpaḥ saṃskāraḥ samutpadyate / sa ca svarganarakādīnāṃ phalānāmaṅkurībhāvaḥ, karmaṇāṃ vā yāgādīnāṃ śaktirūpatayāvasthānaṃ, karturvā tathāvidhabhogyabhoktṛtvarūpaṃ sāmarthyaṃ, saṃskārātsmṛtiḥ smṛteśca sukhaduḥkhopabhogaḥ, tadanubhavācca punarapi saṃskārasmṛtyādayaḥ / bhavatvānantaryaṃ kāryakāraṇabhāvaśca vāsanānāṃ; yadā tu prathamamevānubhavaḥ pravartate, tadā kiṃ vāsanānimitta uta nirnimitta iti śaṅkāṃ vyapanetumāha--'tāsāṃ'vāsanānāṃ 'anāditva' masti, kutaḥ? 'āśiṣo nityatvāt' seyamāśīrmahāmoharūpā sadaiva sukhasādhanāni me bhūyāsurmā kadācana tairme viyogo 'bhūditi yaḥ saṅkalpaviśeṣo vāsanānāṃ kāraṇaṃ tasyāḥ nityatvādityarthaḥ / etaduktaṃ bhavati---kāraṇasya sannihitatvādanubavasaṃskārādīnāṃ kāryaṇāṃ pravṛttiḥ kena vāryata iti / teneti / pūrvoktahetunetyarthaḥ / sā cetyādi / rasanārūpā rasapratītiḥ sahṛdayānāmutpadyata ityarthaḥ / vācyavācakayoriti / kāvyasyetyarthaḥ / tatra rasapratītau / vyañjanātmā vyjakatvarūpaḥ / bhogīti / bhaṭṭanāyakokto bhogakṛtvavyāpāraścetyarthaḥ / bhāvakatvamiti yaduktaṃ tadapyasmadamyupagatameva, parantu guṇālaṅkāraśālitvameva tat; yatastenaiva kāvyaṃ sahṛdayānāṃ rasabhāvakaṃ rasacarvaṇotpādakamityāha---bhāvakatvamapīti / kāvyasyetyanuṣaṅgaḥ / samuciteti / tattadrasādisamucitaguṇālaṅkāraśālitvamityarthaḥ / kimetadapūrvamiti / evadapūrvaṃ netyarthaḥ / kiñca bhāvakatvasvīkāre raso notpadyata iti bhavadīyapratijñāyā bhaṅge 'pyāpatati ityāha---kāvyaṃ cetyādi / 'bhāvakamityucyate yadi'ti sambandhaḥ / tatreti / tadvacane satītyarthaḥ / locanam tatra bhavataiva bhāvanādutpattipakṣa eva pratyujjīvitaḥ / na ca kāvyaśabdānāṃ kevalānāṃ bhāvakatvam, arthāparijñāne tadabhāvāt. na ca kevalānāmarthānām, śabdāntareṇārpyamāmatve tadayogāt / dvayostu bhāvakakatvamasmābhirevoktam / 'yatrārthaḥ śabdo vā tamarthaṃ vyaṅktaḥ' ityatra / tasmādvayañjakatvākhyena vyāpārema guṇālaṅkāraucityādikayetikartavyatayā kāvyaṃ bhāvakaṃ rasān bhāvayati, iti tryaṃsāyāmapi bhāvanāyāṃ karaṇāṃśe dhvananavyāpāra eva mūrdhābhiṣiktaḥ / tacacedaṃ bhogakṛttvaṃ rasasya dhvananītyatve siddhe daivasiddham / bālapriyā 'bhavataiva pratyujjīvita' ityanvayaḥ / atra hetuḥ---bhāvanāditi / kāvyasya rasotpādakatvāṅgīkārādityarthaḥ / śabdāntareṇeti / laukikavākyenetyarthaḥ / śabdārthamayaṃ kāvyaṃ guṇālaṅkārasāhityena sahṛdayānāṃ rasacarvaṇāṃ janayatītyāha---tasmadvyañjakatvākhyenetyādi / yāgādirdharmoyajatetyādivaidikavākyena svargādikamuddisya puruṣaṃ prati vidhīyate / tathāhi---yajetetyatrāstyaṃśadvayam---yajidhātuḥ pratyayaśca / pratyaye 'pyastyaṃśadvayamākhyātatvaṃ liṅtvaṃ ca / ubhābhyāmapyaṃśābhyāṃ bhāvanaivocyate / bhāvanā nāma bhaviturbhavanānukūlo vyāpāraḥ / sā cārthī śābdīti dvividhā / ārthī tu prayojanecchājanitikriyāviṣayakavyāpārarūpā ākhyātatvena rūpeṇocyate / sā hyaṃśatrayamapekṣate---sādhyaṃ sādhanamitikartavyatāṃ ca / kiṃ kena kathaṃ bhāvayediti / tatra sādhyākāṅkṣāyāṃ svargādika miṣṭaṃ sādhyatvena / sādhanākāṅkṣāyāṃ dhātvartho yāgādiḥ karaṇatvena, itikartavyatākāṅkṣāyāṃ prayājādikriyākalāpaśca itikartavyatātvena tasyāṃ bhāvanāyamanvetīti mīmāṃsakāḥ prāhuḥ / tathā ca yajetetyādivaidikavākyaṃ svargamudṛsya puruṣaṃ prati vidhāyakatvena yathā bhāvakaṃ yāgena karaṇena prayājādītikartavyatayā svargārthinaḥ svargaṃbhāvayati, tathā kāvyaṃ bhāvakaṃ vyañjakatvavyāpāreṇa karaṇena guṇālaṅkāraucityādirūpayā itikartavyatayā sagṛdayasya rasaṃ bhāvayatītyarthaḥ / itiśabdaḥ prakāravācī, kartavyatā nāma kriyā / kartavyatayāḥ prakāra iti kartavyatā, upakārakamiti yāvaditi bodhyam / tryaṃśāyāmiti / sādhyādyaṃśatrayavatyāmityarthaḥ / bhāvanāyāmiti / rasabhāvanāyāmityarthaḥ / karaṇāṃśe sādhanāṃśe / kāraṇāṃśe iti ca pāṭhaḥ / bhogo 'pītyādi / 'na kriyate' iti sambandhaḥ / nañi kākuḥ / kriyata evetyarthaḥ. nana kriyata iti vā pāṭhaṃ(?) viśeṣamāha--api tvityādi / 'api tu bhoge kartavye lokottaro dhvananavyāpāra eva mūrdhābhiṣikta' iti samābandhaḥ / ghaneti / dhanaṃ nibiḍaṃ yanmeharūpamāndhyamajñānaṃ tena yā saṅkaṭatā ānandāṃśasyāvṛtatvaṃ tasyā nivṛtitirbhañjanaṃ taddvāreṇetyathaḥ / alaukike laukikasukhānubhavavilakṣaṇe / bhoga iti / bhagnānandāṃśāvaraṇakadibhāvādisaṃvalitaratyādisthāyyavacchinnātmacaitanyasākṣātkāra ityarthaḥ / kartavye jananīye / rasabhāvatadābhāsatatpraśamalakṣaṇaṃ mukhyamarthamanuvartamānā yatra śabdārthālaṅkārā guṇāśca parasparaṃ dhvanyapekṣayā vibhinnarūpā vyavasthitāstatra kāvye dhvaniriti vyapadeśaḥ / locanam rasyamānatoditacatkārānatiriktatvadbhogasyeti / sattvādīnāṃ cāṅgāṅgibhāvavaicitryasyānantyāddrutyāditvenāsvādagaṇanā na yuktā / parabrahmāsvādasabrahmacāritvaṃ cāstvasya rasāsvādasya / vyutpādanaṃ ca śāsanapratipādānābhyāṃ śāstretihāsakṛtābhyāṃ vilakṣaṇam / yathā rāmastathāhamityupamānātiriktāṃ rasāsvādopāyasvapratibhāvijṛmbhārūpāṃ vyutpattimante karotīti kamupālabhāmahe / tasmātsthitametat---abhiviyajyante rasāḥ pratītyaiva ca rasyanta iti / tatrābhivyaktiḥ pradhānatayā bhavatvanyathā vā / pradhānatve dhvaniḥ, anyathā rasādyalaṅkārāḥ tadāha----mukhyamarthamiti / vyavasthitā iti / purvoktayuktibhirvibhāgena vyavasthāpitatvāditi bhāvaḥ // 4 // bālapriyā mūrdhābhiṣiktaḥ pradhānahetuḥ / kāvyaṃ tu tadāśrayatayā sahakārīti bhāvaḥ / taccedamiti / bhavaduktamityarthaḥ / rasyeti / rasyamānatayā hetunā udito yaścamatkāraḥ camatkāratmakaḥ sākṣātkāraḥ tadanatiriktatvāttabhinnatvādityarthaḥ / drutivistāretyādipūrvoktaṃ manasi kṛtyāha---satvādīnāmityādi / aṅgāṅgibhāveti / nyūnādhikatetyarthaḥ / ānantyāditi / asaṃkhyatvādityarthaḥ / drutyāditveneti / drutitvādirūpeṇetyarthaḥ / na yukteti / kāraṇasyānantyārtkā bhūtacittavṛttīnāmapi ānantyasambhavāditi bhāvaḥ / bhaṭṭanāyakoktaṃ kañcidaṃśamabhyupagacchati-pareti / vyutpattirnāmāpradhānamiti taduktaṃ manasikṛtyāha--vyutpādanaṃ cetyādi / kāvyasyeti śeṣaḥ / śāsaneti / śāstreṇa śāsanamitihāsena pratipādanaṃ tābhyāṃ vilakṣaṇamityarthaḥ / vailakṣaṇyaṃ darśayannāha--yathetyādi / ahamityasyānantaraṃ varteya iti śeṣaḥ / rāmeṇeva mayānuṣṭhatavyamityarthaḥ / itītyādi / iti yadupamānamityākārikā yā upamitiḥ sādṛśyadhīḥ śāstretihāsābhyāṃ kriyamāṇā tadatiriktāmityarthaḥ / uktopamitimātraṃ na, kintu tato 'dikāmiti yāvat / raseti / rasāsvādopāyabhūtā svasya pratipattuḥ yā pratibhā tasyā vijṛmbho vikāsastadrūpāmityarthaḥ / karotīti / kāvyamiti śeṣaḥ / punaḥ punaḥ kāvyapariśīlane hi rasāsvādopāyasvapratibhāvikāso bhavati / ante karotītyanenādāvuktopamitirūpāṃ vyutpattiṃ ci karotīti jñāpyate / upasaṃharati---tasmādityādi / ityetassthitamiti sambandhaḥ / abhivyajyante rasā iti / abhivyaktiviṣayatāviśiṣṭasthāyino rasapadārthā ityarthaḥ / abhivyaktirghaṭapradīpanyāyeneti vakṣyate / pratītyetyādi / pratītirūpaiva rasanetyarthaḥ / tatrābhivyaktiḥ pradhānatayā bhavatyanyathā veti / anyathā apradhānatayā / apradhānatayā vā iti ca pāṭhaḥ // 4 // pradhānye 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ / kāvye tasminn alaṅkāro rasādir iti me matiḥ // dhvk_2.5 // pradhānye 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ / kāvye tasminnalaṅkāro rasādiriti me matiḥ // 5 // yadyapi rasavadalaṅkārasyānyairdarśito viṣayastathāpi yasmin kāveya pradhānatayānyo 'rtho vākyārthībhūtastasya cāṅgabhūtā ye rasādayaste rasāderalaṅkārasya viṣayā iti māmakīnaḥ pakṣaḥ / tadyathā cāṭuṣu preyolaṅkārasya vākyārthatve 'pi rasādayo 'ṅgabhūtā dṛśyante / locanam anyatreti / rasasvarūpe vastumātre 'laṅkāratāyogve vā / me matirityanyapakṣaṃ dūpyatvena hṛdi nidhāyābhīṣṭatatvātsvapakṣaṃ pūrvaṃ darśayati--tathāpiti / sa hi paradarśito viṣayo bhāvinītyānopapanna iti bhāvaḥ / yasmin kāvye iti spaṣṭatvenāsaṅgataṃ vākyamitthaṃ yojanīyam--yasmin kāvye te pūrvoktā rasādayo 'ṅgabhūtā vākyārthībhūtaścānyo 'rthaḥ, caśabdastuśabdasyārthe; tasya kāvyasya sambandhino ye rasādayo 'ṅgabhūtāste rasāderalaṅkārasya rasavadādyalaṅkāraśabdasya viṣayāḥ; sa evālaṅkāraśabdavācyo bhavati yo 'ṅgabhūtaḥ, na tvanya iti yāvat / utrodāharaṇamāha---tadyatheti / tadityaṅgatvam / yathātra vakṣyamāṇodāharaṇe, tathānyatrāpītyarthaḥ / bhāmahābhiprāyeṇa cāṭuṣu preyolaṅkārasya vākyārthatve 'pi rasādayo 'ṅgabhūtā dṛśyanta itīdamekaṃ vākyam / bhāmahena hi gurudevanṛpatiputraviṣayaprītivarṇanaṃ preyolaṅkāra ityuktam / bālapriyā kārikāyāmanyatretyasya rasādibhyo 'nyonyasminnatyarthaḥ / tathāvidho vākyārthastrividho bhavatītyāha---rasasvarūpa ityādi / alaṅkāratāyogya iti / upamādāvityarthaḥ / upamādeḥ prādhānyena dhvanyamānatve 'laṅkāratvābhāvādyogya ityuktam / me matirititi / me matirityanenetyarthaḥ / anyapakṣamiti / vakṣyamāṇaṃ pakṣāntaramityarthaḥ / tathāpīti / idaṃ pratikadhāraṇam / bhāvārthamāha---sa hītyādi / asaṅgatamiti / tasya cāṅgabhūtā ityatra tatpadena kāvyasyaiva parāmṛśyatayā yathāśrute tadarthasya tannirūpitāṅgatvasya rasādāvasambhavenāsaṅgatārthakamityarthaḥ / te ityādi / te rasādayo 'ṅgabhūtā ityasya pūrvavākye 'pi sambandha iti bhāvaḥ / te ityasya vyākhyānam---pūrvoktā iti / rasabhāvetyādikārikānirdiṣṭā ityarthaḥ / anyaḥ rasādibhyo 'nyaḥ / ca śabda iti / 'tasya ce'ti ca śabda ityarthaḥ / tasyetyasya vyākhyā---kāvyasyati / 'sambandhina' iti ṣaṣṭhyarthakathanam / tathāca tasyeti ṣaṣṭhyantārthasya kāvyasambandhitvasya rasādāvanvayānnāsaṅgatārthakatvamiti bhāvaḥ / aṅgabhūtā iti / vākyārthasyānyasyāṅgabhūtā ityarthaḥ / rasāderityasya vivaraṇam---rasavadādīti / phalitamāha---sa evetyādi / cāṭuṣvityādigranthaṃ vyākhyātumupakramate---bhāmahetyādi / cāṭuṣvityādi dṛśyanta ityantamekaṃ vākyamiti ca pāṭhaḥ / vivṛṇoti--bhāmahenetyādi / gurviti / gurvādiviṣayikā yā prītirbhaktivātsalyādipadavācyā, tasyāḥ svavācakena vibhāvādidvāreṇa vā varṇanamityarthaḥ / locanam tatra preyānalaṅkāro yatra sa preyolaṅkāro 'laṅkaraṇīya ihoktaḥ / na tvalaṅkārasya vākyārthatvaṃ yuktam / yadivā vākyārthatvaṃ pradhānatvam / camatkārakāriteti yāvat / udbhaṭamatānusāriṇastu bhaṅktvā vyācakṣate---cāṭuṣu cāṭuviṣaye vākyarthatve cāṭūnāṃ vākyārthatve preyolaṅkārasyāpi viṣaya iti pūrvoṇa sambandhaḥ / udbhaṭamate hi bhāvālaṅkāra eva preya ityuktaḥ, premṇā bhāvānāmupalakṣaṇāt / na kevalaṃ rasavadalaṅkārasya viṣayaḥ yāvatpreyaḥprabhṛterapītyapiśabdārthaḥ / rasavacchabdena preyaḥśabdena ca sarva eva rasavadādyalaṅkārā upalakṣitāḥ, tadevāha---rasādayo 'ṅgabhūtā dṛśyanta iti uktaviṣaya iti śeṣaḥ / bālapriyā ityuktamiti / "preyogṛhāgataṃ kṛṣṇāmavādīdviduro yathā / adya yā mama govinda jātā tvayi gṛhāgate // kālenaiṣā bhavetprītiḥ tavaivāgamanātpunaḥ" // iti granthena darśitamityarthaḥ / tatra tadvacane satī / cāṭusthale 'kiṃ hāsyene'tyādau varṇyamānanarapatiprabhāvādereva vākyārthatā na tu preyorūpālaṅkārasyetyataḥ tatpadaṃ bahuvrīhitvāśrayeṇa vyācaṣṭe---preyānityādi / iheti / cāṭuṣvityādivākya ityarthaḥ / vākyārthatvaṃ mukhyatayā vākyapratipādyatvam / preyānalaṅkāraḥ preyolaṅkāra iti yathāśrutārthābhiprāyeṇāha---yadi veti / pradhānatvameva vivṛṇoti---camaditi / aho narapateḥ prabhāvo yenaivaṃ durdaśā ripustrijano 'nubhavatīti prabhāvālambitāyāḥ prīteḥ ripustrījanavṛttāntaviṣayakatvāccamatkāritvaṃ bodhyam / bhaṅktveti / vākyaṃ bhitvetyarthaḥ / vyākhyānaṃ darśayati---cāṭuṣvityādi / vākyārthatve vākyapratipādyatve / phalitamāha--cāṭūnāṃ vākyārthatva iti / cāṭurnāma ślādhyamāno 'rtho varṇyamānanarapatiprabhāvādiḥ / api śabdo bhinnakrama ityāha---preyolaṅkārasyāpīti / preyorūpālaṅkārasyāpītyarthaḥ / kutrāsya sambandha ityata āha---viṣaya ityādi / ekavacanāntatayānuṣaktaviṣayapadena sambandha ityarthaḥ / cāṭuriti śeṣaḥ, cāṭukāvyamityarthaḥ / preya ityukta iti / preyolaṅkāratvenokta ityarthaḥ / preyasvītyukta iti ca pāṭhaḥ / atra hetumāha--premṇetyādi / premṇā preyaśśabdārthaghajakaratirūpapremṇā / upalakṣaṇāditi / yathoktamudbhaṭena--- "ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ / yatkāvyaṃ badhyate sadbhiḥ tatpreyasvadudāhṛta"miti // ratyādikānāmityādiśabdenānyeṣāṃ sthāyināṃ vyabhicāriṇāṃ sātvikānāṃ ca, anubhāvādītyādiśabdena vibhāvavyabhicārisvaśabdānāṃ ca grahaṇamatra bhāvanāmalaṅkārateti ca tadvyākhyātā pratīhārendurājaḥ / preyolaṅkārasyāpītyapiśabdārthamāha--na kevalamityādi / rasavacchabdeneti / yadyapi rasavadalaṅkārasyeti pūrvavṛttigranthastharasavacchabdenetyarthaḥ / sa ca rasādiralaṅkāraḥ śuddhaḥ saṅkīrṇī vā / tatrādyo yathā--- kiṃ hāsyena na me prayāsyasi punaḥ prāptaścirādṛrśanaṃ keyaṃ niṣkaruma pravāsarucitā kenāsi dūrīkṛtaḥ / svapnānteṣviti te vadan priyatamavyāsaktakaṇṭhagraho buddhvā roditi riktabāhuvalayastāraṃ ripustrījanaḥ // ityatra karuṇarasasya śuddhasyāṅgabhāvātspaṣṭameva rasavadalaṅkāratvam / evamevaṃvidhe viṣaye rasāntarāṇāṃ spaṣṭa evāṅgabhāvaḥ / locanam śuddha iti / rasāntareṇāṅgabhūtenālaṅkārāntarema vā na miśraḥ, ābhiśrastu saṅkīrṇaḥ / svapnasyānubhūtasadṛśatvena bhavanamiti hasanneva priyatamaḥ svapne 'valokitaḥ, / na me prayāsyasi punariti / idānīṃ tvāṃ viditaśaṭhabhāvaṃ bāhupāśabandhānna mokṣyāmi / ata eva riktabāhuvalaya iti / svīkṛtasya copālambho yukta ityāha-keyaṃ niṣkaruṇoti / kenāsīti / gotraskhalanādāvapi na mayā kadācitkhedito 'si / svapnānteṣu svapnāyiteṣu suptapralatiteṣu punaḥpunarudbhūtatayā bahuṣviti vadanyuṣmākaṃ sambandhī ripustrījanaḥ bālapriyā prayeśśabdeneti / preyolaṅkārasyāpītyapiśabdasahitapreyaśśabdena cetyarthaḥ / rasādyalaṅkārā iti / rasavadādyalaṅkārā iti ca pāṭhaḥ / tadeveti / uktabhiprāyādevetyarthaḥ / pūrayati--uktaviṣaya iti / cāṭusthala ityarthaḥ / gurbādiviṣayakaprītivarṇanameva preyolaṅkāraḥ, cāṭusthale tasyaprādhānye 'pi rasādayastatprītestadviṣayanarapatiprabhāvādervā aṅgabhūtāśceti bhāmahamatānurodhena paṅktyarthaḥ / ratihāsāditattadbhāvavarṇanaṃ bhāvālaṅkāraḥ, sa eva preyolaṅkāraḥ; cāṭusthale 'kiṃ hāsyene'tyādau cāṭurvākyārthaḥ, tatra rasavadalaṅkāraḥ bhāvālaṅkāraśca sta ityudabhaṭamatānurodhena paṅktyartha iti sārārthaḥ / vṛttau 'sa ce'tyādi / 'alaṅkāraḥ sa rasādiri'ti yojanā / caśabdo vākyālaṅkāre / veti / vā śabdaḥ samuccaye / 'udāharati kimiti' iti pāṭhaḥ kvacinnāsti / svapnedṛṣṭaṃ priyatamaṃ pratyāha---kimityādi / hāsyena sādhyamidānīṃ nāstītyarthaḥ / hāsavatvena darśanasyopapattimāha---svapnasyetyādi / na me ityādi / tvamitiḥ paraṃ matto na yāsyasītyarthaḥ / asya bhāvamāha---idānīmityādi / viditaḥ śaṭhabhāvo yasya tam / "gūḍhavipriyakṛcchaṭha" iti daśarūpake / uktar4the gamakamāha---ata eveti / svīkṛtasyeti / svīyajanasyetyarthaḥ, karmaṇi ṣaṣṭhī / 'iyaṃ pravāsarucitā ke'ti sambandhaḥ / keti / anucitetyarthaḥ / kenetyāderbhāvamāha---gotretyādi / locanam priyatame viśeṣemāsaktaḥ kaṇṭhagraho yena tādṛśa eva san buddhvā śūnyavalayākārīkṛtabāhupāśaḥ san tāraṃ muktakaṇṭhaṃ roditīti / atra śokasthāyibhāvena svapnadarśanoddīpitena karuṇarasena carvyamāṇena sundarībhūto narapatiprabhāvo bhātīti karuṇaḥ śuddha evālaṅkāraḥ / na hi tvayā ripavo hatā iti yādṛganalaṅkṛto 'yaṃ vākyārthastādṛgayam, api tu sundaratarībhūto 'tra vākyārthaḥ, saundaryaṃ ca karuṇarasakṛtameveti / candrādinā vastunā tathā vastvantaraṃ vadanādyalaṅkriyate tadupamitatvena cārutayāvabhāsāt / tathā rasenāpi vastu vā rasāntaraṃ vopaskṛtaṃ sundaraṃ bhāti iti rasasyāpi vastuna ivālaṅkāratve ko virodhaḥ? nanu rasena kiṃ kurvatā prakṛto 'rtho 'laṅkriyate / tarhi upamayāpi kiṃ kurvatyālaṅkriyeta / nanu tayopamīyate prastuto 'rthaḥ / rasenāpi tarhi sarasīkriyate so 'rtha iti svasaṃvedyametat / tena yatkecidacūcudan--'atra rasena vibhāvādīnāṃ madhye kimalaṅkriyate' iti tadanabhyupagamaparāhatam; prastutārthasyālaṅkāryatvenābhidhānāt / asyārthasya bhūyasā lakṣye bālapriyā bahuṣviti bahuvacanārthavivaraṇam / 'vaḥ' ityasya vyākhyānam---yuṣmākaṃ sambandhīti / 'ityatra karuṇarasasya śuddhasyāṅgabhāvādi'ti vṛttāvuktaṃ vivṛṇoti---atretyādinā / 'atra narapatiprabhāvaḥ tathāvidhena karuṇarasena sundarībhūto bhātī'ti sambandhaḥ / carvyamāṇeneti / sahṛdayacarvaṇāviṣayeṇetyarthaḥ / alaṅkāra iti / varṇanīyanarapatiprabhāvarūpavākyārthopaskārakatvenālaṅkāra ityarthaḥ / uktamupapādayati---na hītyādi / 'ityayamanalaṅkṛto vākyārtho yādṛk, ayaṃ tādṛṅna hī'tyanvayaḥ / saundarye ceti / vākyārthasaundaryaṃ cetyarthaḥ / karuṇarasakṛtamevetyuktaṃ sadṛṣṭāntamupapādayati----candrādinetyādinā ko virodha ityantena / alaṅkriyata iti / "tāmindusundaramukhī"mityādikāvye iti śeṣaḥ / śaṅkate---nanviti / pratibandyāha--tarhiti / uttaramāha---nanviti / samānamuttaramāha---rasenāpīti / sarasīkriyate rasavān kriyate / svasaṃvedyaṃ sahṛdayānubhavasiddham / teneti / vakṣyamāṇahetunetyarthaḥ / taditi / codyamityarthaḥ / anabhyupagameti / vibhāvādīnāmalaṅkāryatvānabhyupagamenahetunā parākṛtamityarthaḥ / tarhi ko 'laṅkārya ityatrāha---prastutārthasyetyādi / prastutārthasya vivakṣitasya prakṛtārthasya / 'kiṃ hāsyene'tyādau varṇitena ripustrījanavṛttāntena taddhetubhūtapriyatamavināśapratyāyanadvārā narapatiprabhāvaḥ pratyāyyata iti sa eva prastutārthaḥ / evamanyatrāpyavadheyam / abhidhānāditi / vṛttikāreṇa pradarśanādityarthaḥ / saṅkīrṇo rasādiraṅgabhūto yathā---- kṣipto hastāvalagnaḥ prasabhamabhihato 'pyādadārno 'śukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa / locanam sadbhāva iti darśayati-evamiti / yatra rājādeḥ prabhāvakhyāpanaṃ tādṛśa ityathaḥ / kṣipta iti / kāmipakṣe 'nādṛtaḥ, itaratra dhutaḥ / avadhūta iti na pratīpsitaḥ bālapriyā kṣipta ityādyamarukastham / saḥ tripuradāhakālīnaḥ śāmbhavaḥ śambhusambandhī / āliṅganyo 'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // ityatra tripuraripuprabhāvātiśayasya vākyārthatver irṣyāvipralambhasya śloṣasahitasyāṅgabhāva iti, evaṃvidha eva rasavadādyalaṅkārasya nyāyyo viṣayaḥ / ata eva cerṣyāvipralambhakaruṇayoraṅgatvena vyavasthānātsamāveśo na doṣaḥ / locanam pratyāliṅganena, itaratra sarvāṅgadhūnanena viśarārūkṛtaḥ / sāśrutvamekatrerṣyayā anyatra niṣpratyāśatayā / kāmīvetyanenopamānena śloṣānugṛhītenerṣyāvipralambho ya ākṛṣṭastatya śleṣopamāsahitasyāṅgatvam, na kevalasya / yadyapyatra karuṇo raso vāstavo 'pyasti tathāpi sataccārutvapratītyai na vyāpriyata ityanenābhiprāyeṇa śleṣasahitasyetyetāvadevā vocat na tu karumasahitasyetyapi / etamarthamapūrvatayotprekṣitaṃ draḍhīkartumāha--evaṃ vidha eveti / ata eveti / yato 'tra vipralambhasyālaṅkāratvaṃ na tu vākyārthatā, ato hetorityarthaḥ / na doṣa iti / yadi hyanyatarasya rasasya prādhānyamabhaviṣyanna dvitīyo rasaḥ samāviśet / ratisthāyibhāvatvena tu sāpekṣabhāvo vipralambhaḥ, sa ca śokasthāyibhāvatvena nirapekṣabhāvasya karuṇasya viruddha eva / evamalaṅkāraśabdaprasaṅgena samāveśaṃ prasādhya bālapriyā 'śarāgniḥ vaḥ duritaṃ dahatvi'ti sambandhaḥ / sa kaḥ? ya ārdraḥ tatkalabhavaḥ aparādho yasya saḥ / kāmīva hastavalagnaḥ san / sāśruṇī netrotpale yāsāṃ tābhiḥ / tripurayuvatibhiḥ kṣipta ityādyanvayaḥ tatra kṣiptapadārthamāha---kāmītyādi / itaratreti / śarāgnipakṣe ityarthaḥ / vṛtyuktamevāṅgabhāvaṃ svayaṃ darśayati---kāmīvetyādi / ākṛṣṭaḥ sphuṭaṃ vyañjitaḥ / tasyar irṣyāvipralambhasya / 'śloṣasahitasye'tyasya vivaraṇam---śloṣetyādi / aṅgatvamiti / tripuraripuprabhāvātiśayarūpavākyārthaṃ pratyaṅgatvamityarthaḥ / na kevalasyeti / tasyāṅgatvamityanayoranuṣaṅgaḥ / karuṇo raso 'pyastīti / tathā ca tatsahitasyetyapi vaktavyamiti bhāvaḥ / sa iti / karuṇa ityarthaḥ / taccārutvapratītyai vipralambhacārutvapratītyai / na vyāpriyata iti / karuṇasyatra vipralambhāṅgatvaṃ nāstīti bhāvaḥ / 'ata eve'tyetadyvācaṣṭe--yata ityādi / vākyārthateti / alaṅkāryatvena prādhānyamityarthaḥ / anyatarasya rasasyeti / vipralambhakaruṇayorekasyetyarthaḥ / prādhānyaṃ samaprādhānyam / dvitīya iti / tayorekasmādapara ityarthaḥ / na samāviśediti / ekatra kāvye iti śeṣaḥ / atra hetumāha---ratītyādi / viṣayo 'yaṃ tṛtīyodyote vakṣyate / 'rase'tyādikārikā parikaraślokaḥ / tatra sarvāsāmalaṅkṛtīnāmityasya yatra hi rasasya vākyārthībhāvastatra kathamalaṅkāratvam? alaṅkāro hi cārutvahetuḥ prasiddhaḥ; na tvasāvātmaivātmanaścārutvahetuḥ / tathā cāyamatra saṃkṣepaḥ--- rasabhāvāditātparyamāśritya viniveśanam / alaṅkṛtīnāṃ sarvāsāmalaṅkāratvasādhanam // locanam evaṃvidha eveti yaduktaṃ tatraivakārasyābhiprāyaṃ vyācaṣṭe---yatra hīti / sarvāsāmupamādīnām / athaṃ bhāvaḥ---upamādīnāmalaṅkāratve yādṛśī vārtā tādṛśyeva rasādīnām / tadavaśyamanyenālaṅkāryeṇa bhavitavyam / tacca yadyapi vastumātramapi bhavati, tathāpi tasya punarapi vibhāvādirūpatāparyavasānādrasāditātparyameveti sarvatra rasadhvanerevātmabhāvaḥ / taduktaṃ rasabhāvāditātparyamiti / tasyeti / pradhānasyātmabhūtasya / etaduktaṃ bhavati--upamayā yadyapi vācyo 'rtho 'laṅkriyate, tathāpi tasya tadevālaṅkaraṇaṃ yadvyaṅgyārthābhivyañjanasāmarthyadhānamiti vastuto dhvanyātmaivālaṅkāryaḥ / kaṭakakeyūrādibhirapi hi śarīrasamavāyibhiścetana ātmaiva tattaccittavṛttiviśeṣaucityasūcanātmatayālaṅkriyate / tathāhi--acetanaṃ bālapriyā rasavadādīnāmalaṅkṛtīnāmityarthabhramaḥ syādato vyākhyāti---upamādīnāmityādi / upamādīnāṃ rasavadādīnāṃ cetyarthaḥ / 'rasabhāve' tyādikamavatārayiṣyannāha---ayaṃ bhāva ityādi / yādaśī vārteti / yo heturityarthaḥ / sa cānyopaskāraḥ / tacceti / alaṅkāryaṃ cetyarthaḥ / vastumātramiti / yathā 'kiṃ hāsyene'tyādau narapatiprabhāvādi / tasyeti / vastuna ityarthaḥ / rasadhvaneriti / rasabhāvādidhvanerityarthaḥ / 'kiṃ hāsyene"tyādau varṇanīyarājaviṣayakaratibhāvo hi vaktṛgatastatprabhāvavibhāvitaḥ pradhānabhūtaḥ / upamayeti / upamādinetyarthaḥ / tasyeti / vācyārthasyetyarthaḥ / vyaṅgyārtheti / rasādītyarthaḥ / varṇyamānāstattadvācyārthā upamādyalaṅkārairāhitātiśayāḥ kavivannabaddhānyataragatacittavṛttiviśeṣaṃ sphuṭaṃ vyañjayanti kvacidarthāntarañceti vyaṅgyābhivyañjanasāmarthyādhānaṃ vācyārthasyopamādikartṛkamalaṅkaraṇamityarthaḥ / dhvaniyātmeti / dhvanirūpa ātmetyarthaḥ / uktārthe laukikaṃ dṛṣṭantaṃ darśayati---kaṭaketyādi / ātmaiva na śarīram / kathamātmālaṅkriyata ityatrāha---tattaditi / tattadātmagatā rāgitvādayo ye cittavṛttiviśeṣāḥ, teṣāṃ yadaucityaṃ tatsūcanātmatayā tatsūcanasvabhāvakatayā tattadalaṅkārā hyasyethaṃ cittavṛttiruciteti sūcayanti; yathā yuvajanaśarīragatā hārakaṭakakuṇḍalādayaḥ tadrāgitvasyaucityaṃ yattiśarīragatā daṇḍakaṣāyavastrādayastadvairāgyasyaucityaṃ ceti tatsūcakatvenetyarthaḥ / uktamupapādayati---tathāhītyādi / tasmādyatra rasādayo vākyārthībhūtāḥ sa sarvaḥ na rasāderalaṅkārasya viṣayaḥ, sa dhvaneḥ prabhedaḥ, tasyopamādayo 'laṅkārāḥ / yatra tu prādhānyenārthāntarasya vākyārthībhāve rasādibhiścārutvaniṣpattiḥ kriyate, sa rasāderalaṅkāratāyā viṣayaḥ / evaṃ dhvanerupamādīnāṃ rasavadalaṅkārasya ca vibhaktaviṣayatā bhavati / yadi tu cetanānāṃ vākyārthībhāvo rasādyalaṅkārasya viṣaya ityucyate locanam śavaśarīraṃ kuṇḍalādyupetamapi na bhāti, alaṅkāryasyābhāvāt / yatiśarīraṃ kaṭakādiyuktaṃ hāsyāvahaṃ bhavati, alaṅkāryasyānaucityāt / na hi dehasya kiñcidanaucityamiti vastuta ātmaivālaṅkāryaḥ, ahamalaṅkṛta ityabhimānāt / rasāderalaṅkāratāyā iti vyadhikaraṇaṣaṣṭhyau, rasāderyālaṅkāratā tasyāḥ sa eva viṣayaḥ / etadanusāreṇaiva pūrvatrāpi vākyeyojyam, rasādikartṛkasyālaṅkaraṇakriyātmano viṣaya iti / evamiti / asmaduktena viṣayavibhāgenetyarthaḥ / upamādīnāmiti / yatra rasasyālaṅkāryatā rasāntaraṃ cāṅgabhūtaṃ nāsti tatra śuddhā evopamādayaḥ tena saṃsṛṣṭyā nopamādīnāṃ viṣayāpahāra iti bhāvaḥ / rasavadalaṅkārasya ceti / anena bhāvādyalaṅkārā api preyasvyūrjasvisamāhitā gṛhyante / bālapriyā alaṅkāryasyābhāvāditi / śavaśarīsyācetanatvāditi bhāvaḥ / anena cetana evālaṅkriyata ityuktamupapāditam / yatiśārīramityādi / kaṭakādayo hi rāgitvasyaucityaṃ sūcayanti / yaterātmanaśca rāgitvamanucitamityato yatiśarīragatāḥ kaṭakādayo hāsyāvahā ityarthaḥ / tattaccetanaśarīragataiḥ kaṭakakuṇḍalādibhiḥ sūcyasya rāgitvādicittavṛttiviśeṣasya tattaccetanocitatve teṣāmalaṅkāratā, anyathā hāsyāvahateti / bhāvaḥ / anubhavarūpapramāmamapyāha---ahamityādi / vyadhikaraṇaṣaṣṭhyāviti / na tu samānādhikaraṇe tatpade iti bhāvaḥ / vyācaṣṭe---rasāderiti / rasādiniṣṭhā yā alaṅkāratā alaṅkriyākartṛtvaṃ rasādikartṛkālaṅkriyeti yāvat / sa eva tasyā viṣaya iti sambandhaḥ / sa iti vṛttisthasyānuvādaḥ, yatretyasya pratinirdeśaḥ tatkāvyamityarthaḥ / viṣayaḥ āśrayaḥ / pūrvatreti / sa sarvo na rasāderalaṅkārasya viṣaya iti vākya ityarthaḥ / yojanāmāha---rasādīti / asminvākye'pi 'sa' iti yatretyasya pratinirdeśaḥ / upamādīnāṃ rasavadādivivaviktaṃ viṣayaṃ darśayati---yatretyādi / saṃsṛṣṭyeti / rasavadādisaṃsṛṣṭyetyarthaḥ / bhāvādyalaṅkārā ityasyaiva viviraṇam---preyasvyūrjasvisamāhitā iti / samāhitādaya iti ca pāṭhaḥ / bhāvasyāparāṅgatve bhāvālaṅkāraḥ, sa eva preyasvī preyāniti cocyate / rasābhāsabhāvabhāsayoraparāṅgatve ūrjasvī / locanam tatra bhāvālaṅktārasya śuddhasyodāharaṇaṃ yathā--- tava śatapatrapatramṛdutāmratalaścaramaścalakalahaṃsanūpurakaladhvaninā mukharaḥ / mahiṣamahāsurasya śirasi prasabhaṃ nihitaḥ kanakamahāmahīdhragurutāṃ kathamamba gataḥ // ityatra devīstotre vākyārthībhūte vitarkavismayādibhāvasya cārutvahetuteti / tasyāṅgatvādbhāvālaṅkārasya viṣayaḥ / rasābhāsasyālaṅkāratā yathā mamaiva stotre--- samastaguṇasampadaḥ samamalaṅkriyāṇāṃ gaṇair-- bhavanti yadi bhūṣaṇaṃ tava tathāpi no śobhase / śivaṃ hṛdayavallabhaṃ yadi yathā tathā rañjayeḥ tadeva nanu vāṇi te bhavati sarvalalokottaram // atra hi parameśastutimātraṃ vācaḥ paramopādeyamiti vākyārthe śṛṅgārābhāsaścārutvahetuḥ śloṣasahitaḥ / na hyayaṃ pūrṇaḥ śṛṅgāro nāyikāyā nirguṇatve niralaṅkāratve ca bhavati / bālapriyā bhāvaśānteraparāṅgatve samāhita iti vivekaḥ / śuddhasyeti / alaṅkārāntareṇa abhiśrasyetyarthaḥ / taveti / he amba ! tava / śatetyādi / śatapatraṃ pajhaṃ, tasya patramiva mṛṭu tāmraṃ ca talamadhobhāgo yasya saḥ / calakalahaṃsatulyo nūpuraḥ tasya dhvaninā mukharaḥ sa śabdaḥ / caraṇaḥ mahiṣākhyasya mahāsurasya / śirasi prasabhaṃ, nihitaḥ san / kanakamayo mahāṃśca yo mahīdhraḥ parvataḥ sumeruḥ tasya / kanakamayatvoktyā gauravādhikyaṃ dyotyate / gurutāṃ kathaṃ gata iti sambandhaḥ / gurutvaprāptiḥ mahiṣaśironiṣpījanena niściteti bhāvaḥ / devīstotra iti / stūyamāne devīprabhāve tadviṣayakaratibhāve vetyarthaḥ / vitarketi / kathaṃpadena vitarkādikaṃ gamyate / yadyapyatra vitarkādeḥ śatapatretyādyuktopamāsaṃsṛṣṭatvācchuddhatvaṃ durghaṭaṃ, tathāpi mṛdutāmratala ityetāvanmātroktāvapi vitarkādeḥ sambhavādupamāyāstadaṅgatvābhāvāttadasaṅkīrṇatvarūpaṃ śuddhatvaṃ sughaṭam / samasteti / nāyikātvamāropya svavācaṃ pratyuktiriyam / nanu vāṇi ! samastānāṃ guṇānāṃ mādhuryādīnāmatha ca saundaryādīnāṃ sampadaḥ / alaṅkriyāṇāmanuprāsopamādīnāmatha ca kaṭakādīnām / gaṇaiḥ samaṃ saha / tava bhūṣaṇaṃ bhavanti yadi yadyapi, tathāpi tvaṃ no śobhase / tarhi kathaṃ śobhā bhavatītyatrāha---śivamityādi / tvaṃ hṛdayavallabhaṃ sarveṣāmātmatvena priyam / śivaṃ parameśvaramatha ca maṅgalākāraṃ priyatamam / yathā tatā yathā kayāpi vidhayā / gumālaṅkārasāhityenānyathā vetyarthaḥ / rañjayeḥ guṇapratipādanena prasādayeḥ, atha cānurañjayeḥ / yadi tarhi tadeva tadanurañjanameva / te sarvalokottaraṃ bhūṣaṇaṃ bhavatītyarthaḥ / atra pratīyamānasya śṛṅgārasyābhāsatvaṃ vavṛṇoti---na hityādi / hi yataḥ / nāyikāyā nirguṇatve niralaṅkāratve ca sati śṛṅgāraḥ pūrṇo na bhavati, ato 'yaṃ tarhyupamādīnāṃ praviralaviṣayatā nirviṣayatā vābhihitā syāt / yasmādacetanavastuvṛtte vākyārthībhūte punaścetanavastuvṛttāntayojanayā yathākathañcidbhavitavyam / atha satyāmapi tasyāṃ yatrācetanānāṃ vākyārthībhāvo nāsau rasavadalaṅkārasya viṣaya ityucyate / tat mahataḥ kāvyaprabandhasya rasanidhānabhūtasya nīrasatvamabhihitaṃ syāt / yathā-- locanam 'uttamayuvaprakṛtirujjvalaveṣātmakaḥ' iti cābhidhānāt / bhāvābhāsāṅgatā yathā--- sa pātu vo yasya hatāvaśeṣāstattulyavarṇāñjanarañjiteṣu / lāvaṇyayukteṣvapi vitrasanti daityāḥ svakāntānayanotpaleṣu // atra raudraprakṛtīnāmanucitastraso bhagavatprabhāvakāraṇakṛta iti bhāvābhāsaḥ / evaṃ tatpraśamasyāṅgatvamudāhāryam / me matirityanena yatparamataṃ sūcitantaddūṣaṇamupanyasyati--yadityādinā / parasya cāyamāśayaḥ---acetanānāṃ cittavṛttirūparasādyasambhavāttadvarṇane rasavadalaṅkārasyānāśaṅkyatvāttadvibhakta evopamādīnāṃ viṣaya iti / etaddūṣayati---tarhīti / tasmāddhacanāddhetorityarthaḥ // nanvacetanavarṇanaṃ viṣaya ityuktamityāśaṅkya hetumāha---yasmāditi / yathākathañciditi vibhāvādirūpatayā / tasyāmiti / cetanavṛttāntayojanāyām / nīrasatvamiti / yatra hi rasastatrāvaśyaṃ rasavadalaṅkāra iti paramatam / tato na rasavadalaṅkāraścennūnaṃ tatra raso nāstīti paramatābhiprāyānnīrasatvamuktam / na tvasmākaṃ rasavadalaṅkārābhāve nīrasatvam / api tu dhvanyātmabhūtarasābhāve, tādṛkca raso 'trāstyeva / bālapriyā pūrṇo netyarthaḥ / kintvābhāsa iti bhāvaḥ / yasyeti kartuḥ śeṣatvaviṣayā ṣaṣṭī / tattulyeti / bhagavadvarṇatulyetyarthaḥ / svetyādi / dṛśyamāneṣviti śeṣaḥ / iti bhāvābhāsa iti / tatrrāsasya bhagavatprabhāvavibhāvitāyāṃ ratau guṇībhāvādbhāvābhāsa ūrjasvyalaṅkāra ityarthaḥ / yadi tvityādigranthena gamyamarthamāha----parasyetyādi / tadvarṇana iti / acetanavarṇana ityarthaḥ / taditi / tadvarṇanamityarthaḥ / vibhakta iti / tadvarṇana iti / acetanavarṇana ityarthaḥ / tadeveti yojanā / vṛttau śaṅkate---'athe'ti / 'tasyām' iti / cetanavastuvṛttāntayojanāyāmityarthaḥ / 'asā'viti / yatretyasya pratinirdeśaḥ / 'tanmahata'iti / 'tat' tarhi / 'mahataḥ' bhūyasaḥ / nīrasatvamabhihitaṃ syāditi na svamatānurodhena, kintu parabhatānurodhenetyāha locane---yatra hītyādi / rasa iti / pradhānavākyārtha iti śeṣaḥ / pareti / bhāmahodbhaṭādimatamityarthaḥ / asmākamiti / mata iti taraṅgabhrūbhaṅgā kṣubhitavihagaśreṇiraśanā vikarṣantī phenaṃ vasanamiva saṃrambhaśithilam / yathāviddhaṃ yāti skhalitamabhisandhāya bahuśo nadīrūpeṇeyaṃ dhruvamasahanā sā pariṇatā // yathā va--- tanvī meghajalārdrapallavatayā dhautādharevāśrubhiḥ śūnyevābharaṇaiḥ svakālavirahādviśrāntapuṣpodnamā / locanam taraṅgeti / taraṅgā eva bhrūbhaṅgā yasyāḥ vikarṣantāṃ vilambamānaṃ balādākṣipantī / vasanamaṃśukam / priyatamāvalambananiṣedhāyeti bhāvaḥ / bahuśo yatskhalitaṃ ye 'parādhāstānabhisandhāya hṛdayenaikokṛtyāsahamānā māninītyarthaḥ / atha ca madviyogapaścāttāpā sahiṣṇustāpaśāntaye nadībhāvaṃ gateti / tanvīti / viyogakṛśāpyanutaptā cābharaṇāni tyajati / svakālo vasantagrīṣmaprāyaḥ / bālapriyā śeṣaḥ / tādṛgiti / dhvanyātmabhūta ityarthaḥ / atreti / vakṣyamāṇodāharaṇeṣvityarthaḥ / taraṅgeti / 'asahanā' seyamurvaśī / 'nadīrūpeṇa' nadībhāveneti ca pāṭhaḥ / 'pariṇatādhruva'mityutprekṣāyām / iyaṃ na nadī, kintu sā iti sambhāvayāmītyarthaḥ / uktamupapādayati--taraṅgetyādi / taraṅgādau bhrūbhaṅgatvādyāropādrūpakam / vasanamivetyupamā / saṃrambheṇa kopāvegena śithilaṃ śithilabandham / 'yathe'ti / yata ityarthaḥ / tata iti śeṣa / 'āviddhaṃ' kuṭilam / yadvā yathāviddhamityekaṃ padam / kauṭilyamanatikramyetyarthaḥ / 'skhalitamabhisandhāye'ti nadīpakṣe śilādiskhalanaṃ prāpyetyarthaḥ / locane--taraṅgā ityādi / evaṃ kṣubhitavihāgaśreṇireva raśanā yasyā iti bodhyam / aparādhā iti / mameti śeṣaḥ / māninīti / kopavatītyarthaḥ / asahiṣṇuriti / asahiṣṇutvādivetyarthaḥ / tanvīti / asmātpūrvamiyamiti vartate / 'iyaṃ, latā / 'caṇḍī' ātikopanā / ata eva pādapatitaṃ māmavadhūya tiraskṛtya sthitā / ata eva jātānutāpā / 'sā' urvaśī iva lakṣyate / etadaṅgamutprekṣātrayaṃ tanvītyādinocyate / tanvītyubhayasādhāraṇam / iyaṃ latā / meghajālairārdrāḥ pallavā yasyāṃ tasya bhāvaḥ tattā, tayā hetunā aśrubhiḥ dhautaḥ adharo yasyāḥ sā iva / svakālavirahādviśrāntapuṣpodgamā iyamābharaṇaiḥ śūnyeva / nāyikāyā ābharaṇatyāgamupapādayati---viyogeti / viyogakārśyādanutāpāṭaccetyarthaḥ / cintā maunamivāśritā madhukṛtāṃ śabdairvinā lakṣyate caṇḍī māmavadhūya pādapatitaṃ jātānutāpeva sa // yathā vā---- teṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ kṣemaṃ bhadra kalindaśailatanayātīre latāveśmanām / vicchinne smaratalpakalpanamṛducchedopayoge 'dhunā te jāne jaraṭhībhavanti vigalannīlatviṣaḥ pallavāḥ // locanam upāyacintanārthaṃ mauvaṃ, kimiti pādapatitamapi dayitamavadhūtavatyahamiti ca cintayā maunam / caṇḍī kopanā / etau ślokau nadīlatāvarṇanaparau tātparyeṇa purūravasa unmādākrāntasyoktirūpau / teṣāmiti / he bhadra ! teṣamiti ye mamaiva hṛdaye sthitāsteṣām / gopavadhūnāṃ gopīnāṃ ye vilāsasuhṛdo narmasacivāsteṣām / pracchannānurāgiṇīnāṃ hi nānyo narmasuhṛdbhavati / rādhāyāśca sātiśayaṃ premasthānamityāha---rādhāsbhogānāṃ ye sākṣāddraṣṭāraḥ, kalindaśailatanayā yamunā tasyāstīre latāgṛhāṇāṃ kṣemaṃ kuśalamiti kākvā praśnaḥ / evaṃ taṃ pṛṣṭvā gopadarśanaprabuddhasaṃskāra ālambanoddīpanavibhāvasmaramātprabuddharatibhāvamātmagatamautsukyagarbhaṃmāha dvārakāgato bhagavān kṛṣṇaḥ---smaratalpasya madanaśayyāyāḥ kalpanārthaṃ mṛdu sukumāraṃ kṛtvā yaśchedastroṭanaṃ sa evopayogaḥ sāphalyam / atha ca smaratalpe yatkalpanaṃ klṝptiḥ sa eva mṛduḥ sukumāra utkṛṣṭaśchedopayogastroṭanaphalaṃ tasminvicchinne / mayyanāsīne kā smaratalpakalpaneti / bhāvaḥ / ata eva parasparānurāganiścayagarbhamevāha---te jāna iti / vākyārthasyātra karmatvam / adhunā bālapriyā 'madhukṛtāṃ' mṛṅganāṃ 'śabdairvinā' śabdānāmabhāvena / iyaṃ cintā maunamāśriteveti / atra nāyikāyā maunaṃ dvedhā vyācaṣṭe---upāyetyādi / upāyassaṅgamopāyaḥ / teṣāmiti / teṣāmityanubhūtāthakamityāha----ya ityādi / gopeti gopadarśanena prabuddhā udbuddhāḥ saṃskārāḥ latāveśmādyanubhavajanitāḥ saṃskārā yasya saḥ / prabuddyetyāditrayamāhetikriyāviśeṣaṇam / 'prabuddharatibhāva' it ca pāṭhaḥ / ratibhāvaḥ gopīviṣayakaḥ / kalpanārthamiti / nirmāṇārthamityarthaḥ / mṛdukṛtveti / mṛdutvāddhetorityarthaḥ / arthāntaraṃ cāha---atha ceti / smaratatpa iti / uttarīyādikṛta iti bhāvaḥ / kḷptiriti / vikiraṇamityarthaḥ / sukumāra ityasyaiva vivaraṇam---utkṛṣṭa iti / vicchinnatvamupapādayati----mayīti / ata eva kathitopayogavicchedādeva / paraspareti / svasya gopīnāṃ ca yaḥ ityevamādau viṣaye 'cetanānāṃ vākyārthībhāve 'pi cetanavastuvṛttāntayojanāstyeva / atha yatra cetanavastuvṛttāntayojanāsti tatra rasādiralaṅkāraḥ / tadevaṃ satyupamādayo nirviṣayāḥ praviralaviṣayā vā syuḥ / yasmānnāstyevāsāvacetanavastuttānto yatra cetanavastuvṛttāntayojanānāstyantato vibhāvatvena / locanam jaraṭhībhavantīti / mayi tu sannihite 'navaratakathitopayogānneme jarājīrṇatākhilīkāraṃ kadācidavāpnuvantīti bhāvaḥ / vigalantī nīlā tviḍyeṣāmityanena katipayakālaproṣitasyāpyautsukyanirbharatvaṃ dhvanitam / evamātmagateyamuktiryadi vā gopaṃ pratyeva saṃpradhāraṇoktiḥ / bahubhirudāharaṇermahato bhūyasaḥ prabandhasyeti yaduktaṃ tatsūcitam / athetyādi / nīrasatvamatra mā bhūdityabhiprāyeṇeti śeṣaḥ / nanu yatra cetanavṛttasya sarvathā nānupraveśaḥ sa upamāderviṣayo bhaviṣyatītyāśaṅkyāha--yasmādityādi / antata iti / stambhapulalakādyacetanamapi varṇyamānamanubhāvatvāccetanamākṣipatyeva tāvat, kimatrocyate / atijaḍo 'pi candrodyānaprabhṛtiḥ svaviśrānto 'pi varṇyamāno 'vaśyaṃ cittavṛttivibhāvatāṃ tyaktvā bālapriyā parasparālambano 'nurāgaḥ tanniścayagarbhamevetyarthaḥ / tanniścayābhāve vakṣyamāṇamanupaṃpannaṃ bhavet gopīnāṃ puruṣāntararamaṇe tadupayogasambhavāditi / bhāvaḥ / te ityasya latāveśmasambandhina ityarthaḥ / jaraṭhībhavanti jīrṇībhavantītyanena gamyamāha---mayītyādi / anavarateti / anavarato yaḥ kathitopayogaḥ pūrvoktopayogaḥ tasya yogāt / nema iti / ime pallavāḥ / jareti / jarājīrmatayā yaḥ khilīkāraḥ vaivarṇyadirūpastam / vigaladiti śatṛpratyayena gamyamāha---katipayeti / proṣitasyeti / bhagavata iti śeṣaḥ / autsukyeti / autsukyamutkaṇṭhā didṛkṣā vā / udāharamatrayapradarśanaphalamāha---bahubhirityādi / bahubhiḥ tribhiḥ / udāharaṇaiḥ tatsūcitamiti sambandhaḥ / mahata iti vṛttisthasyānuvādaḥ / tasya vyākhyānam---bhūyasa iti / vṛttāvathetyasya yadītyarthaḥ / tatra rasādiralaṅkāro yadīti yojanā / atrābhiprāyaṃ pūraṇena darśayati---nīrasatvamiti / yasmādityādigranthamavatārayati---nanviti / 'yatrāntato vibhāvatvena cetanavastuvṛttāntayojanā nāsti asāvacetanavastuvṛttānto nāstī'ti vṛttānvayaḥ / antato vibāvatvena yojaneti vṛttābuktaṃ, tadabhiprāyamāha---stambhetyādi / varṇyamānamacetanamapi stambhapulakādīti yojanā / cetanamākṣipatyeva cittavṛttiviśeṣagamakatvena cetanagamakaṃ bhavatyeva / tāvaditi sampratipattau / kimatrocyata iti / anubhāvasya bhāvagamakatāyāḥ prasiddhatvādatra na kiñjidvaktavyamityarthaḥ / vibhāvatvena yojanāṃ vivṛṇoti----atijaḍa ityādi / 'varṇyamānaḥ svaviśrānto 'pi candrodyānaprabhṛtiri'ti sambandhaḥ / svaviśrāntaḥ vācyārthabodhena svasmin paryavasitaḥ / citeti / cittavṛttiviśeṣasya tasmādaṅgatvena ca rasādīnāmalaṅkāratā / yaḥ punaraṅgī raso bhāvo vā sarvākāramalaṅkāryaḥ sa dhvanerātmeti / kiñci--- tam artham avalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ / aṅgāśritās tv alaṅkārā mantavyāḥ kaṭakādivat // dhvk_2.6 // tamarthamavalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ / aṅgāśritāstvalaṅkārā mantavyāḥ kaṭakādivat // 6 // yetamarthaṃ rasādilakṣaṇamaṅginaṃ santamavalambante te gumāḥ śauryādivat / vācyavācakalakṣaṇānyaṅgāni ye punastadāśritāste 'laṅkārā mantavyāḥ kaṭakādivat / locanam kāvye 'nākhyeya eva syāt; śāstretihāsayorapi vā / evaṃ paramataṃ dūṣayitvā svamatameva pratyāmnāyenopasaṃharati--tasmāditi / yataḥ parokto viṣayavibhāgo na yukta ityarthaḥ / bhāvo veti vāgrahaṇāttadābhāsatatpraśamādayaḥ / sarvākāramiti kriyāviśeṣaṇam / tena sarvaprakāramityarthaḥ / alaṅkārya iti / ata eva nālaṅkāra iti bhāvaḥ // 5 // alaṅkāryavyatiriktaścālaṅkāro 'bhyupagantavyaḥ, loke tathā siddhatvāt, yathā guṇivyatirikto guṇaḥ / guṇālaṅkāravyavahāraśca guṇinyalaṅkārye ca sati yuktaḥ / sa cārasmatpakṣa evopapanna ityabhiprāyadvayenāha---kiñcetyādi / na kevalametāvadyuktijātaṃ rasasyāṅgitve, yāvadanyadapīti samuccayārthaḥ / kārikāpyabhiprāyadvayenaiva yojyā / kevalaṃ prathamābhiprāye prathamaṃ kārikārdhaṃ dṛṣṭāntābhiprāyeṇa vyākhyeyam / evaṃ vṛttigrantho 'pi yojyaḥ // 6 // bālapriyā uddīpanavibhāvatāmityarthaḥ / śāstreti / anākhyeya ityanuṣajyate / na hi tadasti vastu yanna kiñjiccittavṛttiviśeṣamudbodhayatīti bhāvaḥ / pratyāmnāyena uktasyaiva punaḥ kathanena / āmnāyapadena vedavadasya prāmāṇyaṃ dyotyate / vāgrahaṇāditi / gṛhyanta iti śeṣaḥ / alaṅkārya ityaktyā gamyāmāha---ata eveti // 5 // 'kiñce'tyādigranthamavatārayati----alaṅkāryetyādi / abhiprāyāntaraṃ cāha---guṇeti / sa ceti / guṇālaṅkāravyavahāraścetyarthaḥ / kiñcetyasyārthamāha---netyādi / yuktijātaṃ yuktisamūhaḥ / abhiprāyadvayeneti / ukteneti bhāvaḥ / yojanāṃ darśayati---kevalamityādi / prathamābhiprāyaiti / alaṅkāryavyatiriktaścālaṅkāro 'bhyupagantavya ityabhiprāya ityarthaḥ / prathamaṃ kārikārdhamiti / tamarthamityādyardhamityarthaḥ / dṛṣṭānteti / yatā guṇivyatirikto guṇa iti dṛṣṭāntetyarthaḥ / dvitīyābhiprāyastu pūrvottarārdhābhyāṃ gamya iti bhāvaḥ / vṛttau tamarthamityasya vivaṇaṃ---'rasādilakṣaṇam' iti / 'aṅginaṃ santa'miti tadviśeṣaṇamaṅgībhūtamityarthaḥ / śauryādivaditi dṛṣṭānto gamyaḥ / 'tadāśritā' iti / aṅgāśritā ityarthaḥ // 6 // tathā ca--- śṛṅgāra eva madhuraḥ paraḥ prahlādano rasaḥ / tan-mayaṃ kāvyam āśritya mādhuryaṃ pratitiṣṭhati // dhvk_2.7 // śṛṅgāra eva madhuraḥ paraḥ prahlādano rasaḥ / tanmayaṃ kāvyamāśritya mādhuryaṃ pratitiṣṭhati // 7 // locanam nanuśabdārthayormādhuryādayo guṇāḥ, tatkathamuktaṃ rasādikamaṅginaṃ guṇā āśritā ityāśaṅkyāha--tatā cetyadi / tena vakṣyamāṇena buddhitthena parihāraprakāreṇopapadyate caitadityarthaḥ / śṛṅgāra eveti / madhura ityatra hetumāha--paraḥ prahlādana iti / ratau hi samastadevatiryaṅnarādijātiṣvavicchinnaiva vāsanāsta iti na kaścittatra tādṛgyo na hṛdayasaṃvādamayaḥ, yaterapi hi taccamatkāro 'styeva / ata eva madhura ityuktam / madhuro hi śarkarādiraso vivekino 'vivekināṃ v svasthasyāturasya vā jhaṭiti rasanānipatitastāvadabhilaṣaṇīya eva bhavati / tanmayamiti / sa śṛṅgāra ātmatvena prakṛto yatra vyaṅgyatayā / kāvyamiti / śabdārthāvityarthaḥ / pratitiṣṭhatīti / pratiṣṭhāṃ gacchatīti yāvat / bālapriyā 'tathāce'tyādigranthamavatārayati----nanvityādi / śabdārthayorityādi / tathaiva prācīnairuktatvāditi bhāvaḥ / tathācetyetatprakṛtānuguṇyena vyācaṣṭe---tenetyādi / kārikāṃ vyācaṣṭe---madhura ityādi / madhuraḥ mādhuryākhyaguṇaviśiṣṭaḥ / hetumiti / jñāpakamityarthaḥ / paraprahlādanatvamupapādayati---ratāvityādi / ratau jāyamānāyāmiti śeṣaḥ / vāsaneti / saṃskārāparaparyāyā sūkṣmāvasthetyarthaḥ / itīti hetau / netyādi / tatra ratau / hṛdayasaṃvādamayaḥ prācuryeṇa hṛdayasaṃvādaśālī / yastatra hṛdayasaṃvādamayo na tādṛkkaścinnetyanvayaḥ / sarveṣāṃ ratau hṛdayasaṃvādo bhavatītyarthaḥ / taccamatkāra iti / ratau hṛdayasaṃvāda ityarthaḥ / avatārikoktaṃ yojayati--ata ityādi / uktaṃ dṛṣṭāntena viśadayati---madhuro hītyādi / kārikāyāṃ madhura ityādinā ayamartho 'pi dṛṣṭāntavidhayā vivakṣita iti bhāvaḥ / vivekino 'vivekino veti / sarvasyaivetyarthaḥ / abhilaṣaṇīya eveti / prahlādana eveti bhāvaḥ / tanmayamityatra "tatprakṛtavacane mayaḍi"ti sūtreṇa mayaḍiti vyācaṣṭe--sa ityādi / ātmatvenetyasyopapādakaṃ---vyaṅgyatayeti / locanam etaduktaṃ bhavati--vastuto mādhuryaṃ nāma śṛṅgārāde rasasyaiva guṇaḥ / tanmadhurarasābhivyañjakayoḥ bālapriyā kārikābhāvārthamāha---etaduktamityādi / śṛṅgārāderityādipadena karuṇasya saṅgrahaḥ / taditi / mādhuryamityarthaḥ / upacaritaṃ sākṣātsambandhenāropitam / phalitamāha---madhuretyādi / śṛṅgāra eva rasāntarāpekṣayā madhuraḥ prahlādahetutvāt / tatprakāśanaparaśabdārthatayā kāvyasya sa mādhuryalakṣaṇo guṇāḥ / śravyatvaṃ punarojaso 'pi sādhāraṇamiti / śṛṅgāre vipralambhākhye karuṇe ca prakarṣavat / mādhuryam ārdratāṃ yāti yatas tatrādhikaṃ manaḥ // dhvk_2.8 // śṛṅgāre vipralambhākhye karuṇe ca prakarṣavat / mādhuryamārdratāṃ yāti yatastatrādhikaṃ manaḥ // 8 // locanam vyañjakayoḥ śabdārthayorupacaritaṃ madhuraśṛṅgārarasābhivyaktisamarthatā śabdārthayormādhuryamiti hi lakṣaṇam / tasmādyuktamuktaṃ 'tamartham' ityādi / kārikārthaṃ vṛttyāha--śṛṅgāra iti / nanu 'śravyaṃ nātisamastārthaśabdaṃ madhuramiṣyate'iti mādhuryasya lakṣaṇam / netyāha--śravyatvamiti / sarvaṃ lakṣaṇamupalakṣitam / ojaso 'pīti / 'yo yaḥ śastraṃ' ityatra hi śravyatvamasamastatvaṃ cāstyeveti bhāvaḥ // 7 // sambhoga śṛṅgārānmadurataro vipralambhaḥ, tato 'pi madhuratamaḥ karuma iti tadabhivyañjanakauśalaṃ śabdārthayorbhadhurataratvaṃ madhuratamatvaṃ cetyabhiprāyeṇāha--śṛṅgāra ityādi / karuṇeceti caśabdaḥ kramamāha / prakarṣavaditi / uttarottaraṃ taratamayogeneti bhāvaḥ / ārdratāmiti / sahṛdayasya cetaḥ svābhāvikamanāviṣṭatvātmakaṃ kāṭhinyaṃ krodhādidoptarūpatvaṃ bālapriyā śṛṅgāreti / śṛṅgārādītyarthaḥ / lakṣaṇamiti / svarūpamityarthaḥ / anena 'tatprakāśane'tyādi vṛtyartho darśitaḥ / vṛttau 'rasāntarāpekṣayā prahlādahetutvādi'ti sambandhaḥ / locane--nanvityādi / nātisamastārthaśabdaṃ madhuramiti / kāvyamiti śeṣaḥ / itīti / iti bhāmahoktamityarthaḥ / lakṣaṇamiti / śravyatvādighaṭitalakṣaṇamityarthaḥ / etadantaḥ śaṅkāgranthaḥ / netyāheti / uktamativyāptyā lakṣaṇaṃ na bhavatītyāhetyarthaḥ / sarvamiti / śravyamityādinoktaṃ sarvamityarthaḥ / ojasa iti / ojasvinaḥ kāvyasyetyarthaḥ / tadudāhṛtyātivyāptiṃ darśayati--yo ya ityādi / padyamidaṃ vṛttāvudāhariṣyate //7// avatārayati--sambhogetyādi / itīti hetau / tadabhītyādi / tatpadena madhuratarasya madhuratamasya ca rasasya parāmarśaḥ / kramamāheti / tathā ca kramema prakarṣavadityarthaḥ / tamevāha---uttarottaramiti / ārdratāmetītyetadvyācaṣṭe---sahṛdayasyetyādi / 'cetastyajatī'ti sambandhaḥ / svābhāvikaṃ kāṭhinyamiti / yathoktaṃ bhaktirasāyane---"cittadravyaṃ tu kaṭhinaṃ svabhāvādi'ti / krodhādīti / krodhādyāhitaṃ dīptatvamityarthaḥ / vipralambhaśṛṅgārakarumayostu māduryameva prakarṣavat / sahṛdayahṛdayāvarjanātiśayanimittvāditi / raudrādayo rasā dīptyā lakṣyante kāvya-vartinaḥ / tad-vyakti-hetū śabdārthāv āśrityaujo vyavasthitam // dhvk_2.9 // raudrādayo rasā dīptyā lakṣyante kāvyavartinaḥ / tadvyaktihetū śabdārthāvāśrityojo vyavasthitam // 9 // raudrādayo hi rasāḥ parāṃ dīptimujjavalatāṃ janayantīti lakṣaṇayā ta locanam vismayahāsādirāgitvaṃ ca tyajatītyarthaḥ / adhikamiti / krameṇetyāśayaḥ tena karuṇe 'pi sarvathaiva cittaṃ dravatītyuktaṃ bhavati / nanu karuṇe 'pi yadi madhurimāsti, tarhi pūrvakārikāyāṃ śṛṅgāra evetyevakāraḥ kimarthaḥ / ucyate--- nānena rasāntaraṃ vyavacchidyate; api tvātmabhūtasya rasasyaiva paramārthato guṇā mādhuryādayaḥ, upacāreṇa tu śabdārthayorityevakāreṇa dyotyate / vṛttyārthamāha---vipralambheti // 8 // raudretyāgadi / ādiśabdaḥ prakāre / tena vīrādbhutayorapi grahaṇam / dīptiḥ pratipatturhṛdaye vikāsavistāraprajvalanasvabhāvā / sā ca mukhyatayā ojaśśabdavācyā / bālapriyā vismayeti / rāgitvaṃ rūṣitatvaṃ vismayahāsādyāhitaṃ vikṣepamityarthaḥ / tyajatīti / tathā cārdratā nā cittasya śṛṅgārādicarvaṇājanyaḥ kāṭhinyādiparityāgaḥ, tena drutyākhyo vṛttiviśeṣo veti bhāvaḥ / spaṣṭamidaṃ kāvyapradīpodyote / krameṇeti / ārdratāyāḥ krameṇādhikyamiti bhāvaḥ / sarvathaiva atyadhikameva / kimartha iti / kiṃśabdaḥ praśne / kaḥ artho yasya saḥ / anyayogavyavacchedarūpārthasya bādhāditi bhāvaḥ / prativakti---ucyata ityādi / evakāraśśabdatadarthavyavacchedapara iti bhāvaḥ / vṛttau 'prakarṣavadeve'ti yojanā // 8 // prakāra iti / sādṛśya ityarthaḥ, na tu prāthamye / raudrānantaraṃ virādereva pāṭha ityatrāniyamāditi bhāvaḥ / vīrādbhutayoriti / yadyatrādipadenādbhutaṃ gṛhyate, tadā tasya dīptijanakatvena 'krodhādidīptarūpatvaṃ vismayahāsādī'ti pūrvagranthe krodhādītyādipadena vismayasya grāhyatvātpunarvismayetyuktirasaṅgatā syādato 'tra vīrabībhatsayoriti pāṭhena bhāvyam / uttataratra " hāsyabhayānakabībhatsaśānteṣvi"tyatra "bībhatse 'pyevami"tyatra ca bībhatsapadasthāne adbhatapadaṃ ca paṭhanīyaṃ, tathā sati kāvyaprakāśādisaṃvādo 'pi bhavati / tatra śānte mādhuryamātrakathanaṃ matāntarābhiprāyeṇa yojyamiti pratibhāti / vikāseti / vikāsarūpo yo vistāraḥ tadrūpaṃ yatprajvalanaṃ tatsvabhāva tatsvarūpā dīptirnāma tathāvidhā eva dīptirityucyate / tatprakāśanaparaḥ śabdo dīrghasamāsaracanālaṅkṛtaṃ vākyam / locanam tadāsvādamayā raudrādyāḥ, tayā dīptyā āsvādaviśeṣātmikayā kāryarūpayā lakṣyante rasāntarātpṛthaktayā / tena kāraṇe kāryopacārādraudrādirevaujaḥśabdavācyaḥ / tato lakṣitalakṣaṇayā tatprakāśanaparaḥ śabdo dīrghasamāsaracanavākyarūpo 'pi dīptirityucyate / yathā bālapriyā kāciccittavṛttirityarthaḥ / sā cetyādi / "ojo dīptā" vityamaraḥ / tadāsvādamayā iti / dīptirūpacittavṛttijanakā ityarthaḥ / āsvādaviśeṣātmikayeti / cittavṛttiviśeṣarūpayetyarthaḥ / kāryarūpayeti / raudrādirasacarvaṇājanyayetyarthaḥ / lakṣyanta iti / jñāyanta ityarthaḥ / pūrayati---raseti / pṛthaktayā bhinnatvena / 'kāraṇe kāryopacārādeva raudrādirojaḥśabdavācya' iti yojanā / evakāro 'rpyarthako vā / ojasvikāvyamityādivyavahārasthamojaḥpadaṃ lakṣaṇayā raudrādyarthakamityarthaḥ / anena raudrādaya ityādivṛttigrantho vivṛtaḥ / vṛttau 'laśaṇayaive'ti yojanā / dīptirityucyanta ityatra dīptiśabda ojaḥpadopalakṣakaḥ / tatprakāśaneti / raudrādiprakāśanetyarthaḥ kārikottarārdhavyākhyārūpametadādivṛttigranthaṃ vivṛṇoti--tata ityādi / lakṣaṇāyā dīptirityujyata iti padānāmanuṣaṅgaṃ manasikṛtyāha--lakṣitalakṣiṇayetyādi / lakṣitenārthena lakṣaṇā lakṣita lakṣaṇeti kecit / śakyārthasya paramparāsambandho lakṣitalakṣaṇetyapare / tatprakāśanaparaḥ śabda ityasyaiva viviraṇaṃ dīrghetyādīti sphuṭīkartumāha--dīrgheti / dīptirityucyata iti yathā---- cañcadbhujabhramitacaṇḍagadābhidhāta-- sañcūrṇitoruyugalasya suyodhanasya / styānāvabaddhadhanaśoṇitaśomapāṇi-- ruttaṃsayiṣyati kacāṃstava devi bhīmaḥ // locanam 'cañcadi'tyādi / tatprakāśanaparaścārthaḥ prasannairgamakairvācakairabhidhīyamānaḥ samāsānapekṣyapi dīptirityucyate / yathā-'yo yaḥ' ityādi / cañcaditi / cañcadbhyāṃ vegādāvartamānābhyāṃ bhujābhyāṃ bhramitā yeyaṃ caṇḍā dāruṇā gadā tayā yo 'bhitaḥ sarvata ūrvorghātastena samyak cūrṇitaṃ punaranutthānopahataṃ kṛtamūruyugalaṃ yugapadevorudvayaṃ yasya taṃ suyodhanamanādṛtyaiva styānenāśyānatayā na tu kālāntaraśuṣkatayāvabaddhaṃ hastābhyāmavigaladrūpamatyantamābhyantaratayā ghanaṃ na tu rasamātrasvabhāvaṃ yaccheṇitaṃ rudhiraṃ tena śoṇau lohitau pāṇī yasya saḥ / ata eva sa bhīmaḥ kātaratrāsadāyī / taveti / yasyāstattadapamānajātaṃ kṛtaṃ devyanucitamapi tasyāstava kacānuttaṃsayiṣyatyuttaṃsavataḥ kariṣyati, veṇītvamapaharan karavicyutaśoṇitaśakalairlohitakusumāpīḍeneva yojayiṣyatītyutprekṣā / devītyanena kulakalatrakhilīkārasmaramakāriṇā krodhasyaivoddīpanavibhāvatvaṃ kṛtamiti nātra śṛṅgāraśaṅkā kartavyā / suyodhanasya cānādaraṇaṃ dvitīyagadāghātadānādyanudyamaḥ / saca sañcūrṇitorutvādeva / styānagrahaṇena draupadīmanyuprakṣālane tvarā sūcitā / samāsena ca santatavegavahanasvabhāvāt bālapriyā dīptipadamojaḥpadopalakṣakam / 'prasannai'rityasya vyākhyānam--gamakairiti / jhaṭityarthabodhakairityarthaḥ / suyodhanasyeti "ṣaṣṭhī cānādara" ityanena ṣaṣṭhītyāha---suyodhanamanādṛtyeti / styānenetyasya vivaraṇam---āśyānatayeti / ghanībhāvenetyarthaḥ / na tvityādi / kālāntaraśuṣkatayāpyavabaddhaṃ bhavati tathā netyarthaḥ / avabaddhamityasya vyākhyānam---hastābhyāmityādi / atyantamityādi / atyantābhyantaratvamatra ghanatvamityarthaḥ / kātareti / kātaro bhīruḥ / devyanucitamapyavamānajātamityanvayaḥ / devyāḥ kṛtābhiṣekāyā anucitaṃ devyanucitam / uttaṃsavata iti / uttaṃsaḥ śekharaḥ / kareti / karādvicyutaiḥ galitaiḥ śoṇitaśakalaiḥ raktaśakalaiḥ / lohitakusumeti / raktapuṣpetyarthaḥ / utprekṣeti sūcitetyasyāpakarṣaḥ / kuleti / khilīkāro 'pakāro suyodhanapreritaduśśāsanakartṛkakeśākarṣaṇādiḥ / tvareti / bhīmasenatvaretyarthaḥ / sūciteti / styānāvasthāyāmeva uttaṃsīkaraṇodyamāditi bhāvaḥ / atra samāsa ojovyañjaka iti darśayati---samāsenetyādi / samāsena cañjadityādinā / santatavegetyādi / samāsasya tatprakāśanaparaścārtho 'napekṣitadīrghasamāsaracanaḥ prasannavācakābhidheyaḥ / yathā---- yo yaḥ śastraṃ bibhirti svabhujagurumadaḥ pāṇḍavīnāṃ camunāṃ yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā / yo yastatkarmasākṣī carati mayi raṇe yaśca yaśca pratīpaḥ krodhāndhastasya tasya svayamapi jagatāmantakasyāntako 'ham // ityādau dvayorojastvam / locanam tāvatyeva madhye viśrāntimalabhamānā cūrṇitorudvayasuyodhanānādaraṇaparyantā pratītirektvenaiva / bhavatītyauddhatyasya paraṃ paripoṣikā / anye tusuyodhanasya sambandhi yatstyānā vabaddhaṃ ghanaṃ śoṇitaṃ tena śoṇapāṇiriti vyācakṣte / ya iti / svabhujayorgururbhado yasya camunāṃ madhye 'rjunādirityarthaḥ / pāñcālarājaputrema dhṛṣṭadyumnena droṇasya vyāpādanāttatkulaṃ pratyadhikaḥ krodhāveśo 'śvatthāmnaḥ / tatkarmasākṣīti kaṇaprabhṛtiḥ / rame saṅkagrāme yaḥ pratīpaṃ pratikūlaṃ kṛtvāste sa evaṃ vidho yadi sakalajagadantako bhavati tasyāpyahamantakaḥ kimutānyasya manuṣyasya devasya bālapriyā drutaṃ sasaṃhitamuccaritatvenāvicchinnavegaśālitvādityarthaḥ / tāvatyeveti / pratītiviśeṣaṇaṃ vegavatyevetyarthaḥ / cūrṇitetyādi / gadābhramamaprabhṛti tadanādaraṇaparyantārthaviṣiyiketyarthaḥ / pratītiriti / sahṛdayapratītirityarthaḥ / ekatve va bhavatīti / ekaiva bhavatītyarthaḥ / ekaghana iva bhātīti ca pāṭhaḥ auddhatyasyeti / vaktṛgatadhīroddhatatvasyetyarthaḥ / bhīmagatakrodhasyeti yāvat / kecittu suyodhanasyeti śeṣe ṣaṣṭhī, śoṇitamityanenāsya sambandha ityāhuḥ tanmatamāha---anye tviti / caratīti laḍantamiti kṛtvā vyācaṣṭe---ācaratīti / karotītyarthaḥ / tatsaptamyantaśatrantamiti kṛtvāha---yadveti / tasyāpītyapiśabdārthamāha--kimutetyādi / vṛttāvanapekṣitadīrghasamāsaracanaḥ prasannavācakābhidheyo 'rthaśca tatprakāśanapara samarpakatvaṃ kāvyasya yat tu sarva-rasān prati / sa prasādo guṇo jñeyaḥ sarva-sādhāraṇa-kriyaḥ // dhvk_2.10 // samarpakatvaṃ kāvyasya yattu sarvarasān prati / sa prasādo guṇo jñeyaḥ sarvasādhāraṇakriyāḥ // 10 // locanam vā / atra pṛthagbhūtaireva kramādvimṛśyamānairarthaiḥ padātpadaṃ krodhaḥ parāṃ dhārāmāśrita ityasamastataiva dīptinibandhanam / evaṃ mādhuryadīptī parasparapratidvandvitayā sthite śṛṅgārādiraudrādigate iti pradarśayatā tatsamāveśavaicitryaṃ hāsyabhayānakabībhatsaśānteṣu darśitam / hāsyasya śṛṅgārāṅgatayā mādhuryaṃ prakṛṣṭaṃ vikāsadharmatayā caujo 'pi prakṛṣṭamiti sāmyaṃ dvayoḥ / bhayānakasya magnacittavṛttisvabhāvatve 'pi vibhāvasya dīptatayā ojaḥ prakṛṣṭaṃ māghuryamalpam / bībhatse 'pyevam / śānte tu vibhāvavaicitryātkadācidojaḥ prakṛṣṭaṃ kadācinmādhuryamiti vibhāgaḥ //9// samarpaktvaṃ samyagarpaktvaṃ hṛdayasaṃvādena pratipattṝn prati svātmāveśena vyāpārakatvaṃ jhaṭiti śuṣkakāṣṭhāgnidṛṣṭāntena / akaluṣodakadṛṣṭantena ca tadakāluṣyaṃ prasannatvaṃ bālapriyā iti yojanā / etadudāharaṇe yojayati---atretyādi / pṛthagbhūtairiti / bhinnabhinnapadabodhyairityarthaḥ / kramāditi / kramema krameṇetyarthaḥ, viramya viramyeti yāvat / vimṛśyamānairarthairiti / vaktrā tattatprakārema vicāryamāṇairarthairityarthaḥ / krodha iti / vaktṛgatakrodha ityarthaḥ / dhārāmiti / koṭimityarthaḥ / dīptimiti pāṭhe prakāśamityarthaḥ / āśrita iti / sahṛdayānāṃ bhātīti śeṣaḥ / asamastateti / padānāṃ samāsābhāvo 'lpasamāsaścetyarthaḥ / dīptinibandhanamiti / ojovyañjakamityarthaḥ / prasaṅgādāha---evamityādi / mādhuryadīptī iti / mādhuryaujasī ityarthaḥ / paraspareti / mithovirodhitayetyarthaḥ / śṛṅgārādīti / yathāsaṃkhyaṃ bodhyam / tatsamāveśeti / mādhuryaujasmamāveśetyarthaḥ / uktamupapādayati---hāsyasyetyādi / śṛṅgārāṅgatayeti / śṛṅgāravibhāvādiprabhavatvasya vikāsadhramatayeti vīrādiprabhavatvasya ca upalakṣaṇam // 9 // samarpakatvamityādi / kāvyasya sarvarasān prati sarvarasānām / samarpakatvaṃ tu yat pratipattṛhṛdaye sarvarasakarmakaṃ jhaṭiti yadarpaṇaṃ vyāpanarūpaṃ tatkartṛtvaṃ tu yaditi yāvat / saḥ sarvasādhāraṇī kriyā vartanarūpā yasya saḥ / prasādo guṇo jñeya' iti kārikārthaḥ / etamarthaṃ vivṛṇoti---samarpakatvamityādi / hṛdayasaṃvādenetyāveśe hetuḥ / pratipattṝniti / taddhṛdayānītyarthaḥ / svātmeti / svasvarūpetyarthaḥ / sarvarasānāmityasyātrāpakarṣaḥ / jhaṭiti vyāpakatvamiti sambandhaḥ / atra dṛṣṭantamāha---śuṣketyādi / yathā śuṣkakāṣṭhamagriḥ, yathā vā akaluṣaṃ svacchaṃ vastrādi udakaṃ jhaṭiti vyāpnoti tathetyarthaḥ / tadakāluṣyamiti / jhaṭiti svātmāveśena vyāpakatvarūpaṃ svacchatvamityarthaḥ / prasādastu svacchatā śabdārthayoḥ / sa ca sarvarasasādhāraṇo guṇaḥ sarvaracanāsādhāraṇaśca vyaṅgyārthāpekṣayaiva mukhyatayā vyavasthito mantavyaḥ / locanam nāma sarvarasānāṃ guṇaḥ / upacārāttu tathāvidhe vyaṅgye 'rthe yacchabdārthayoḥ samarpaktvaṃ tadapi prasādaḥ / tameva vyācaṣṭe---prasādeti / nanu rasagato gumastatkathaṃ śabdārthayoḥ svacchatetyāśaṅkyāha---sa ceti / caśabdo 'vadhāraṇe / sarvarasasādhāraṇa eva guṇaḥ / sa eva ca guṇa evaṃvidhaḥ / sarvāyeyaṃ racanā śabdagatā cārthagatā ca samastā cāsamastā ca tatra sādhāramaḥ / mukhyatayeti / arthasya tāvatsamarpaktvaṃ vyaṅgyaṃ pratyeva sambhavati nānyathā / śabdasyāpi svavācyārpaktvaṃ nāma kiyadalaukikaṃ yena gumaḥ syāditi bhāvaḥ / evaṃ mādhuryaujaḥprasādā eva trayo guṇā upapannā bhāmahābhiprāyeṇa / te ca pratipattrāsvādamayā mukhyatayā tata āsvādye upacaritā rase tatastadvyañjakayoḥ śabdārthayoriti tātparyam // 10 // bālaprayā nanvevaṃ prasādo guṇaḥ kāvyaniṣṭhatvena kathamukta ityata āha---upacārādityādi / tathāvidhe rasarūpe / vyaṅgye 'rtha iti / tadviṣayakamityarthaḥ / samarpakatvaṃ jhaṭityarpakatvam / taditi / jhaṭiti rasādivyaṅgyārpakatvamityarthaḥ apīti samuccaye / guṇa iti / prasāda ityarthaḥ / kathamiti / śabdarthayoḥ svacchatvaṃ kathaṃ prakādo bhavatītyarthaḥ / saḥ sarvarasasādhāraṇa eva guṇaḥ, sa eva sarvarasasādhāraṇo guṇa iti dvedhāvadhāraṇamatretyāha---sarvetyādi / atrādyainaivakāreṇa śabdārthasādhāraṇyasya, dvitīyena mādhuryaujasośca vyavacchedaḥ / guṇa evaṃvidha iti / sarvarasasādhāraṇo guṇa ityarthaḥ / sarvaracanetyādikaṃ vyācaṣṭe---sarvetyādi / vṛttau 'vyaṅgyārthe'tyādi / sa ityanuṣaṅgaḥ / etadupapādayati---arthasyetyādi / arthasya vācyārthasya / tāvadityādi / vācyārthagataṃ vyaṅgyasamarpaktvaṃ nāma kiyadalaukikamiti bhāvaḥ / bhāva iti / śabdārthayostattadarpakatvaṃ na guṇaḥ, kintu rasasyaiva svātmāveśena jhaṭiti sahṛdayahṛdayavyāpakatvamato mukhyatayā rasaniṣṭha eva prasādākhyo guṇaḥ, upacārāttu saśabdārthayorapīti bhāvārthaḥ / upasaṃharati---evamityadi / bhāmaheti / "mādhuryamabhivāñchanta" ityādibhāsahavacanānurodhenetyarthaḥ / te cetyādi / te mādhuryaujaḥprasādā guṇāḥ / pratipattrāsvādamayā iti / pratipatturye drutidīptiprasādātmakacittavṛttiviśeṣarūpāsvādāḥ mukhyatayā tatsvarūpā ityarthaḥ / te ca cittasthā iti bhāvaḥ / tata ityādi / tattadāsvādāḥ tattadrasacarvaṇājanyā ityāsvādyetattadrase te upacaritā ityarthaḥ / tata ityādi / upacaritā ityasyānuṣaṅgaḥ / śabdārthayostattadrasacarvaṇāprayojakatvāditi bhāvaḥ // 10 // śruti-duṣṭādayo doṣā anityā ye ca darśitāḥ / dhvany-ātmany eva śṛṅgāre te heyā ity udāhṛtāḥ // dhvk_2.11 // śrutiduṣṭādayo doṣā anityā ye ca darśitāḥ / dhvanyātmanyena śṛṅgāre te heyā ityudāhṛtāḥ // 11 // anityā doṣāśca ye śrutiduṣṭādayaḥ sūcitāste 'pi na vātye arthamātre, na ca vyaṅgye śṛṅgāvyatirekiṇi śṛṅgāre vā dhvaneranātmamūte / kiṃ tarhi? dhvanyātmanyeva śṛṅgāre 'ṅgitayā vyaṅgye te heyā ityudāhṛtāḥ / anyathā hi teṣāmanityadoṣataiva na syāt / evamayamasaṃlakṣyakramadṛyoto dhvanerātmā pradarśitaḥ sāmānyena / locanam evamasmatpakṣa eva guṇālaṅkāravyavahāro vibhāgenopapadyata iti pradarśya nityānityadoṣavibhāgo 'pyasmatpakṣa eva saṅgacchata iti darśayitumāha---śrutiduṣṭādaya ityādi / vāntādayo 'sabhyasmṛtihetavaḥ / śrutiduṣṭā arthaduṣṭā vākyārthabalādaślīlārthapratipattikāriṇaḥ / yathā---'chandrānveṣī mihāṃstabdho ghātāyaivopasarpati' iti / kalpanāduṣṭāstu dvayoḥ padayoḥ kalpanayā / yathā 'kuru rucim' ityatra kramavyatyase / śrutikaṣṭastu adhākṣīt akṣotsīt tṛṇeḍhi ityādi / śṛṅgāra ityucitarasopalakṣaṇārtham / vīraśāntādbhutādāvapi teṣāṃ varjanāt / sūcitā iti / na tveṣāṃ viṣayavibhāgapradarśanenānityatvaṃ bālapriyā "śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭamityapi / śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham" // ityādinā bhāmahoktan śṛtidudhṭādidoṣān sodāharaṇān darśayati---vāntādayāsabhyetyādi / 'śrutiduṣṭāḥ asabhyasmṛtihetavo vāntādaya' iti sambandhaḥ / śrutiduṣṭāḥ śrutiduṣṭatvarūpadoṣavantaḥ / evamuttaratrāpi bodhyam / kāriṇa iti / śabdā iti śeṣaḥ / chidreti rājavarṇanam / parasya chidrānveṣī / stabdhaḥ acañcalaḥ / ghātāya pareṣāṃ vināśanāya / atra puruṣaśepharūpāślīlārthasya pratītirbhavati / kalpanayeti / bhavantīti śeṣaḥ / kramavyatyāsa iti / ruciṅkuru iti parivartana ityarthaḥ / ciṅkurnāma yonyantarvartyaṅkuraḥ / adhākṣīdityādi / tiḍantam / śṛṅgāra itīti / dhvanyātmanyeva śṛṅgāra ityatratyaṃ, śṛṅgārapadamityarthaḥ / bhāvaṃ vivṛṇoti---na tvityādi / bhinnavṛttādidoṣebhyaḥ viviktaṃ vyatyastam anityatvam / eṣāṃ śrutiduṣṭādīnām / viṣayavibhāgapradarśanena viṣayavibhāgaṃ pradarśya, na tu pradarśitamiti tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāś ca ye / teṣāmānantyamanyonyasambandhaparikalpane // dhvk_2.12 // tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāśca ye / teṣāmānantyamanyonyasambandhapirakalpane // 12 // aṅgitā vyaṅgyo rasādirvivakṣitānyaparavācyasya dhvanereka ātmā ya uktastasyāṅganāṃ vācyavācakānupātināmalaṅkārāṇāṃ ye prabhedā niravadhayo ye ca svagatāstasyāṅgino 'rthasya rasabhāvatadābhāsatatpraśamalakṣaṇā vibhāvānubhāvavyabhicāripratipādanasahitā anantāḥ svāśrayāpekṣayā niḥ--- locanam bhinnavṛttādidoṣebhyo viviktaṃ pradarśitam / nāpi guṇebhyo vyatiriktatvam / bībhatsahāsyalaudrādau tveṣāmasmābhirupagamāt śṛṅgārādau ca varjanādanityatvaṃ ca doṣatvaṃ ca samarthitameveti / bhāvaḥ // 12 // aṅgānāmityalaṅkārāṇām / svagatā iti / ātmagatāḥ sambhogavipralambhādyā ātmīyagatā vibhāvādigatāsteṣāṃ loṣṭaprastāreṇāṅgāṅgibhāve kā gaṇaneti bhāvaḥ / svāśrayaḥ strīpuṃsaprakṛtyaucityādiḥ / parasparaṃ premṇā darśanamityupalakṣaṇaṃ sambhāṣaṇāderapi / bālapriyā sambandhaḥ / bhinnavṛttādidoṣā iva śrutiduṣṭādadoṣā api bhāmahādibhiruktāḥ, na tveṣāmanityatvamuktamityarthaḥ / nāpi guṇebhyo vyatiriktatvamiti / eṣamaguṇatvamapi noktamityarthaḥ / samarthitameveti / dhyanyātmanyevetyādigranthena sādhitamityarthaḥ / vṛttau 'śṛṅgāre ve'tyādau 'na ce'tyasyānuṣaṅgaḥ / 'heyā ityudāhṛtā' ityasya 'te 'pi na vācye 'rthamātre' ityādivākyatrayeṇāpi sambandhaśca bodhyaḥ // 11 // alaṅkārāṇāmiti / alaṅkārāṇāṃ rasādyaṅgatvamevamupapāditaṃ kāvyapradīpodyote "ramaṇīyā apyarthāstucchaśabdenābhidhīyamānā na tathā camatkārāya ityanuprāsādayaḥ śabdadvārema rasādyupakārakāḥ, upamādayaśca rasādyabhivyañjakavibhāvādyarthotkarṣādhānadvāreṇa rasādyupaskārakā alaṅkārairāhitātiśayāścāsvādātiśayaṃ janayanti / anubhūyate hi niralaṅkārātsālaṅkāre kaścanātiśayaḥ / alaṅkārā hi vibhāvādyutkarṣayanto bahudhoddīpanāḥ kvacidanubhāvā api yathā nāyakādikṛtanāyikādivarṇana ityapyāhuri"ti / 'svagatā' ityatra svapadamātmaparamātmīyaparaṃ ceti vyācaṣṭe---ātmagatā ityādi / ātmagatā ityasyaiva vivaraṇam----sambhogetyāda / ātmīyagatā ityasya vibhāvādīti ca / teṣāmiti / bhedānāmityarthaḥ / loṣṭaprastāreṇeti / prastāro nāma vṛttaviśeṣasvarūpa jñāpakaḥ prakriyābhedaḥ / "pāde sarvagurā"vityādinā vṛttaratnākare lakṣitaḥ, tadrītyā bhedānāṃ gaṇanamaśakyamityarthaḥ / 'svāśrayāpekṣaye'tyatra svāśrayapadaṃ vyācaṣṭe---strīti / strīpuṃsarūpe ye prakṛtī tadaucityādītyarthaḥ / parasparapremadarśanamityetadvyācaṣṭe---parasparamiti / sīmāno viśeṣāsteṣāmanyonyasambandhandhaparikalpane kriyamāṇe kasyacidanyatamasyāpi rasasya prakārāḥ parisaṅkhyātuṃ na śakyante kimuta sarveṣām / tathā hi śṛṅgārasyāṅginastāvadādyau dvau bhedau-sambhogo vipralambhaśca / sambhogasya ca parasparapremadarśanasurataviharaṇādilakṣaṇāḥ prakārāḥ / locanam surataṃ cātuḥṣaṣṭikamāliṅganādi / viharaṇamudyānagamanam / ādigrahaṇena jalakrīḍāpānakacandrodayakrīḍādī / abhilāṣavipralambho dvayorapyanyonyajīvitasarbasvābhimānātmikāyāṃ ratāvutpannāyāmapi kutaściddhetoraprāptasamāgamatve mantavyaḥ / yathā 'sukhayatīti kimucyata' ityaḥ prabhṛti vatsarājaratnāvalyoḥ, na tu pūrvaṃ ratnāvalyāḥ tadā hi bālapriyā 'vipralambhasyāpī'tyādigranthaṃ vivṛṇoti---abhilāṣavipralambha ityādi / sukhayatīti kimucyata iti / idaṃ ratnāvalīnāṭikāyāṃ vidūṣakaṃ prati vatsarājasya vacanam / na tu pūrvaṃ ratnāvalyā iti / ityata ityasyānuṣaṅgaḥ / evadvacanātpūrvaṃ ratnāvalyā abhilāṣavipralambho naivetyarthaḥ / etadvacanaśravaṇenaiva rājñaḥ svasminnanurāgasya ratnāvalyā niścayāditi bhāvaḥ / etameva hetuṃ darśayannāha---udetyādi / tadā pūrvakāle / vipralambhasyāpyabhilāṣerṣyāvirahapravāsavipralambhādayaḥ / teṣāṃ ca pratyekaṃ vibhāvānubhāvavyabhicāribhedaḥ / teṣāṃ ci deśakālādyāśrayāvasthābheda iti svagatabhedāpekṣayaikasya tasyāparimeyatvam, kiṃ punaraṅgaprabhedakalpanāyām / te hyaṅgaprabhedāḥ pratyekamaṅgiprabhedasambandhaparikalpane kriyamāṇe satyānantyamevopayānti / locanam ratyabhāve kāmavasthāmātraṃ tart / irṣyāvipralambhaḥ pramayakhaṇḍanādinā khaṇḍitayā saha / virahavipralambhaḥ / punaḥ khaṇḍitayā prasādyamānayāpi prasādamagṛhṇantyā tataḥ paścāttāpaparītatvena virahotkaṇṭhitayā saha mantavyaḥ / pravāsavipralambhaḥ proṣitabhartṛkayā saheti vibhāgaḥ / ādigrahamācchāpādikṛtaḥ vipralambha iva ca vipralambhaḥ / vañcanāyāṃ hyabhilaṣito viṣayo na labhyate; evamatra / teṣāṃ ceti / ekatra sambhogādīnāmaparatra vibhāvādīnām / āśrayo malayādiḥ mārutādīnāṃ vibhāvānāmiti yaducyate taddeśaśabdena gatārtham / tasmādāśrayaḥ kāraṇam / yathā mamaiva--- dayitayā grathitā sragiyaṃ mayā hṛdayadhāmani nityaniyojitā / galati śuṣkatayāpi sudhārasaṃ virahadāharujāṃ parihārakam // tasyeti śṛṅgārasya / aṅgināṃ rasādīnāṃ prabhedastatsambandhakalpanetyarthaḥ / bālapriyā ratyabhāva iti nimitte saptamī / raterabhāvena hetunetyarthaḥ / niścitaparasparādhiṣṭānā hi ratiḥ śṛṅgārasthāyī / kāmāvasthāmātraṃ taditi / ratnāvalīgatā ratiḥ abhilāṣarūpaivetyarthaḥ / praṇayeti / praṇayaḥ snehaḥ prārthanā vā / khaṇḍitayeti / khaṇḍitayā saheti sambandhaḥ / prasādyamānayetyādi khaṇjitāviśeṣaṇam / uktānāmabhilāṣādīnāṃ vañcanārthakavipralambhapadena vyavahāramupapāyati---vipralambha iveti / vipralambhaśabdo gauma iti bhāvaḥ / dvayoḥ sāmyamāha--vañcanāyāmityādi / evamatreti / tathā abhilāṣādāvityarthaḥ / vṛttau 'teṣāṃ ca pratyekam' iti 'teṣāṃ ca deśe'tyubhayatra sthiteteṣāmiti pade krameṇa vivṛṇoti---ekatretyādi / deśakālāśrayāvasthābheda ityatrāśrayapadasya keṣāñcidvyākhyānaṃ na yuktamityāha---āśraya ityādi / tadityādi / tathārthe sati paunaruktyaṃ syādityarthaḥ / dayitayeti / śuṣkatarāpīti ca pāṭhaḥ / hṛdayatāpātiśayena śuṣkatvam / sudhārasaṃ galati srāvayatītyatiśayoktiḥ / atroddīpakatvena diṅmātraṃ tūcyate yena vyutpannānāṃ sa-cetasām / buddhir āsāditālokā sarvatraiva bhaviṣyati // dhvk_2.13 // diṅmātraṃ tūcyate yena vyutpannānāṃ sacetasām / buddhirāsāditālokā sarvatraiva bhaviṣyati // 13 // diṅmātrakathanena hi vyutpannānāṃ sahṛdayānāmekatrāpi rasabhede sahālaṅkārairaṅgāṅgibhāvaparijñānādāsāditālokā buddhiḥ sarvatraiva bhaviṣyati / tatra----- śṛṅgārasyāṅgino yatnād eka-rūpānubandhavān / sarveṣv eva prabhedeṣu nānuprāsaḥ prakāśakaḥ // dhvk_2.14 // śṛṅgārasyāṅgino yatnādekarūpānubandhavān / sarvoṣveva prabhedeṣu nānuprāsaḥ prakāśakaḥ // 14 // aṅgino hi śṛṅgārasya ye uktaḥ / prabhedāsteṣu sarveṣvekaprakārānubandhi tayā prabandhena pravṛtto 'nuprāso na vyañjakaḥ / aṅgina ityanenāṅgabhūtasya śṛṅgārasyaikarūpānubandhanuprāsanibandhane kāmacāramāha / dhvanyātmabhūte śṛṅgāre yamakādinibandhanam / locanam yeneti / diṅmātroktenetyarthaḥ / sacetasāmiti / mahākavitvaṃ sagṛdayatvaṃ ca prepsūnāmiti bhāvaḥ / sarvatreti / sarveṣu rasādiṣvāsādita āloko 'vagamaḥ samyagvyutpattiryayeti sambandhaḥ // 13 // tatreti / vaktavye diṅmātre satītyarthaḥ / yatnāditi / yatnataḥ kriyamāmatvāditi hetvartho 'bhipretaḥ / ekarūpaṃ tvanubandhaṃ tyaktvā vicitro 'nuprāso nibadhyamāno na doṣāyetyekarūpagrahaṇam // 14 // yamakādītyādiśabdaḥ prakāravācī / duṣkaraṃ murajacakrabandhādi / śabdabhaṅgana bālapriyā virahapīḍāhetubhūtāyā api srajo dayitāgrathanarūpakāraṇaviśeṣādvirahapīḍāparihārakasudhārasasrāvakatvamuktamiti kāraṇakṛto bhedaḥ // 12 // kārikāṃ vyācaṣṭe---yenetyādi / sacetasāmityanena prakṛte vivakṣitamāha---mahetyādi / yenetyasya vivaramaṃ vṛttau---'diṅmātrakathanene'ti / asyaiva vivaramamupapādakaṃ vā 'vyutpannānām' ityādi 'parijñānādi'tyāntam // 13 // hetvartha iti / yatnataḥ kriyamāṇatvamaprakāśakatve heturiti bhāvaḥ / 'ekarūpānuvandhavāni'tyatraikarūpagrahaṇasya phalamāha----eketyādi // 14 // dhvanyātma-bhūte śṛṅgāre yamakādi-nibandhanam / śaktāv api pramāditvaṃ vipralambhe viśeṣataḥ // dhvk_2.15 // śaktāvapi pramāditvaṃ vipralambhe viśeṣataḥ // 15 // dhvanerātmabhūtaḥ śṛṅgārastātparyeṇa vācyavācakābhyāṃ prakāśyamānastasminyamakādīnāṃ yamakaprakārāṇāṃ nibandhanaṃ duṣkaraśabdabhaṅgaśleṣādīnāṃ śaktāvapi pramāditvam / 'pramāditvā'mityanenaitaddṛśyate---kākatālīyena kadācitkasyacidekasya yamakāderniṣpattāvapi bhūmnālaṅkārāntaravadrasāṅgatvena nibandho na kartavya iti / 'vipralambhe viśeṣata' ityanena vipralambhe saukumārthātiśayaḥ svyāpyate / tasmindyotye yamakāderaṅgasya nibandho niyamānna kartavya iti / atra yuktirabhidhīyate----- rasākṣiptatayā yasya bandhaḥ śakya-kriyo bhavet / apṛthag-yatna-nirvatyaḥ so 'laṅkāro dhvanau mataḥ // dhvk_2.16 // rasākṣiptatayā yasya bandhaḥ śakyakriyo bhavet / apṛthagatnanirvatyaḥ so 'laṅkāro dhvanau mataḥ // 16 // locanam śleṣa iti / arthaśleṣo na doṣāya 'raktastvaṃ' ityādau; śabdabhaṅgo 'pi vilaṣṭa eva duṣṭaḥ, na tvaśokādau // 15// yuktirit / sarvavyāpakaṃ vastvityarthaḥ / raseti / rasasamavadhānena vibhāvādighaṭanāmeva bālapriyā vṛttau 'yamakādīnām' ityasya vyakhyānaṃ 'yamakaprakārāṇām' iti / asyopapapattimāha--ādiśabda iti / yamakaprakārāmāmityasyaiva vivaraṇam---'duṣkare'tyādi / tadvyācaṣṭe--duṣkaramityādi / śabdabhaṅgaśleṣetyukte phalamāha---arthaśleṣa iti / abhaṅgaśleṣa ityarthaḥ / abhaṅgaśleṣo 'rthaśleṣaśca prācāṃ mate eka eveti sphaṣṭaṃ kāvyapradīpādau / raktastvamiti / atra raktaśilīmukhādipade 'rthaśleṣaḥ / na tvaśokādāviti / aśīkādipade śabdabhaṅge na duṣṭa ityarthaḥ / aśokapadaṃ rūḍhyā vṛkṣaviśeṣaṃ śabdabhaṅgena nāsti śoko yasyeti yogavyutpatyā śokarahitaṃ ca vaktīti bhāvaḥvṛttau---'śaktāvapi pramāditvam' iti / " avyutpattikṛto doṣaḥ śaktyā saṃvriyate kave"riti vakṣyamāṇatvena doṣatirodhāyakaśaktau satyāmapi kaveḥ pramāditvajñāpakatvenākartavyatvātkadācitkasyacidekasya yamakāderniṣpattirna doṣāvaheti bhāvaḥ // 15 // yathāśrutayuktipadārthasyātra bodhāttatpadaṃ vyācaṣṭe vyācaṣṭe----sarvetyādi / 'rase'ti 'dhvanāvi'ti ca sāmānyokteḥ tātparyaṃ darśayan kārikāṃ vyācaṣṭe---rasetyādi / rasākṣiptatayetyāderarthato vivaraṇam---rasasamavadhānenetyādi / tannāntarīyarīyakatayeti / tatpadena vibhāvādidhaṭanā parāmṛśyate tanniṣpādakayatnaniṣpādyatvenetyarthaḥ / yamiti / niṣpattāvāścaryabhūto 'pi yasyālaṅkārasya rasākṣiptatayaiva bandhaḥ śakyakriyo locanam kurvaṃstunnāntarīyakatayā yamāsādayati sa evātrālaṅkāro rasamārge, nānyaḥ / tenavīrādbhutādiraseṣvapi yamakādi kaveḥ pratipattuśca rasavighnākāryeva sarvatra / gaḍaḍurikāpravāhopahatasahṛdayadhurādhirohaṇavihīnalokāvarjanābhipirāyeṇa tu mayā śṛṅgāre vipralambhe ca viśeṣata ityuktamiti bhāvaḥ / tathā ca 'rase 'ṅgatvaṃ tasmādeṣāṃ na vidyate' iti sāmānyena vakṣyati / niṣpattāviti / pratibhānugrahātsvayameva sampattau niṣpādanānapekṣāyāmityartha / āścaryabhūta iti / kathameṣa nibaddha ityudbhutasthānam / karakisalayanyastavadanā śvāsatāntādharā pravartamānabāṣpabharaniruddhakaṇṭī avicchinnaruditacañcatkucataṭā roṣamaparityajantī cāṭūktyā yāvatprasādyate tāvadīrṣyāvipralambhagatānubhāvacarvaṇāvahitacetasa eva vaktuḥ śleṣarūpakavyatirekādyā ayatnaniṣpannāścarvayiturapi rasacarvaṇāvidhnamādadhatīti / bālapriyā yamalaṅkāramityarthaḥ / 'sa evātra rasamārge 'laṅkāra' iti sambandhaḥ / dhvanāvityasya vivaraṇam--atra rasamārga iti / alakṣyakrame rasasāmānya ityarthaḥ / teneti / dhvanāviti sāmānyanirdeśenetyarthaḥ / vīretyādi / tatkāvalyeṣvityarthaḥ / 'yamakādirasavidhnakārye ve'ti yojanā / sarvatretyasya vīretyādinā sambandhaḥ / nanvevaṃ pūrvoktaṃ viruddhyetetyata āha---gaḍḍuriketi / gaḍḍuraṃ meṣamanudhāvatīti gaḍḍurikā meṣānugantrī meṣapaṅktiḥ, tatsāmyādgatānugatikatetyarthaḥ / tasyāḥ pravāheṇa avicchedena upahatāḥ naṣṭavivekāḥ tathā sahṛdayadhurādhirohaṇena vihīnāśca ye lokāḥ janāstadāvarjanābhiprāyeṇetyarthaḥ / mayeti / mūlakṛtetyarthaḥ / bhāvaḥ mūlakṛdabhiprāyaḥ / uktārthe upaṣṭambhakamāha---tathāceti / sampattau utpattau / svayamevetyasyaiva vivaraṇam---niṣpādanetyādi / tanniṣpatyanukūlayatnāntarānapekṣāyāmityarthaḥ / 'kapola' ityādeḥ sārārthaṃ vivṛṇvannalaṅkārān darśayati--karetyādi / śvāseti / śvāsena tāntaḥ mlāno 'dharo yasyāḥ sā / avicchinneti / vicchinnavicchinneti ca pāṭhaḥ / prasādyata iti / vaktrā nāyakena praṇayakupitā nāyiketi śeṣarḥ / irṣyetyādi / anubhāvo niśvāsādiḥ tasya carvamā punaḥ punaranusandhān / vakturiti / kavinibaddhanāyakasya kaveścaiveyaṃ vivakṣitvoktiḥ / 'ayatnaniṣpannā' ityanenāsya sambandhaḥ / śleṣetyādi / adhararasa ityatra rasaśabdasyāsvadyamādhuryebhayārthakatvattatra śleṣaḥ / yadvā śloke 'sminnarthaśleṣaḥ / yataḥ, manyuḥ priya iti rūpakaṃ, kapola ityādyarthastatsādhakaḥ, karatalanirodhādanā mardanādikriyāṃ prati prayojakakartṛtvaṃ manyupriyobhayasādhāraṇam / 'nipīta' ityantarbhāvitaṇyarthakam / 'bāṣpa' ityasya bāṣpātmā manyurityarthaśca / vayanta na priyā iti vyatirekaḥ / ādyapadenānuprāso gṛhyate / carvayituriti / sahṛdayasyetyarthaḥ / na ādadhatīti sambandhaḥ / lakṣaṇaṃ nāma lakṣyatāvacchedakavyāpakaḥ sadvyāpyaśca dharmaḥ / bhavetso 'sminnalakṣyakramavyaṅgye dhvanāvalaṅkāro mataḥ / tasyaiva rasāṅgatvaṃ mukhyamityarthaḥ / yathā---- kapole pattrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo 'dhararasaḥ / muhuḥ kaṇṭhe lagnastaralayati bāṣpastanataṭīṃ priyo manyurjātastava niranurodhe na tu vayam // rasāṅgatve ca tasya lakṣaṇamapṛthagyatnanirvartyatvamiti yo rasaṃ bandhumadhyavasitasya kaveralaṅkārastāṃ vāsanāmatyūhya yatnāntaramāsthitasya niṣpadyate sa na rasāṅgamiti / yamake ca prabandhena buddhipūrvakaṃ kriyamāṇe niyamenaiva yatnāntaraparigraha āpatati śabdaviśeṣānveṣaṇarūpaḥ / alaṅkārāntareṣvapi tattulyamiti cet---naivam; alaṅkārāntarāṇi hi nirūpapyamāṇadurghaṭanānyapi rasasamāhitacetasaḥ locanam lakṣamamiti / byāpakamityarthaḥ / 'prabandhena kriyamāṇa' ita sambandhaḥ / ata eva buddhipūrvakatvamavaśyambhāvīti buddhipūrvakaśabda upāttaḥ / rasasamavadhānādanyo yatnoyatnāntaram / nirūpyamāṇāni santi durghaṭanāni / buddhipūrvaṃ cikīrṣitānyapi kartumaśakyānītyarthaḥ / tathā nirūpyamāṇe durghaṭanāni kathametāni racitānītyevaṃ vismayāvahānītyarthaḥ / bālapriyā prakṛte tatpadena vyāpakamātraṃ vivakṣitamityāha---vyāpakamityartha iti / jñāpakamityartha iti pāṭhena bhāvyamiti kecit / apṛthagyatnanirvartyatvamalaṅkārasya rasāṅgatvavyāpakamiti 'rasāṅgatva' ityādi vṛtyartha iti bhāvaḥ / uktamarthaṃ sādhayituṃ vyatirekaṃ darśayati vṛttau'yo rasam' ityādi / yo 'laṅkāro niṣpadyata ityanvayaḥ / 'tāṃ vāsanā'mit / rasabandhādhyavasāyavāsanāmityarthaḥ / 'atyūhya' atilaṅdhya parityajyeti yāvat / 'āsthitasya' āśritavataḥ / kaverityanenāsya sambandhaḥ / 'sa na rasāṅgam' iti / tasminnalaṅkāre rasāṅgatvaṃ nāstītyarthaḥ / yamakādinibandhe yatnāntaramāvaśyakamityāha---'yamaka' ityādi / 'prabandhena' avicchedena / asya 'buddhipūrvakam' ityanenānvayabhramaḥ syādato 'nvayaṃ darśayati locane---kriyamāṇa iti / yatnāntaraparigraha ityatra yatnāntarapadaṃ vivṛṇoti---rasetyādi / rasasamavadhānāt rasaniṣpādakāt / nirūpyamāṇadurghaṭanānītyetatprakṛtānuguṇyena dvedhā vyācaṣṭe---nirūpyamāṇānītyādi / kartumaśakyānītyatra pratibhānavataḥ kaverahampūrvikayā parāpatanti / yathā kādambaryāṃ kādambarīdarśanāvasare / yathā ca māyārāmaśirodarśanena vihvalāyāṃ sītādevyāṃ setau / yuktaṃ caitat, yato rasā vācyaviśeṣairevākṣeptavyāḥ / tatpratipādakaiśca śabdaistatprakāśino vācyaviśeṣā eva rūpakādayo 'laṅkārāḥ / tasmānna teṣāṃ bahiraṅgatvaṃ rasābhivayaktau / yamakaduṣkaramārgeṣu tu tatsthitameva / yattu rasavanti kānicidyamakādīni dṛśyante, tatra rasādīnāmaṅgatā yamakādīnāṃ tvaṅgitaiva / rasābhāse cāṅgatvamapyaviruddham / aṅgitayā tu vyaṅgye rase nāṅgatvaṃ pṛthakprayatnanirvartyatvādyamakādeḥ / asyaivārthasya saṅgrahaślokāḥ---- rasavanti hi vastūni sālaṅkārāṇi kānicit / ekenaiva prayatnena nirvartyante māhākaveḥ // yamakādinibandhe tu pṛthagyatno 'sya jāyate / śaktasyāpi rase 'ṅgatvaṃ tasmādeṣāṃ na vidyate // rasābhāsāṅgabhāvastu yamakāderna vāryate / dhvanyātmabhūte śṛṅgāre tvaṅgatā nopapadyate // locanam ahampūrvaḥ agmya ityarthaḥ / ahamādāhamādau pravarta ityarthaḥ / ahampūrva ityasya bhāvo 'hampūrvikā / ahamiti nipāto vibhaktipratirūpako 'smadarthavṛttiḥ / etaditi / ahaṃpūrvikayā parāpatanamityarthaḥ / kānicaditi / kālidāsādikṛtānītyarthaḥ / śaktasyāpi pṛthagyatno jāyata iti sambandhaḥ / eṣāmiti / yamakādīnam / 'dhvanyātmabhūte śṛṅgāre iti yaduktaṃ tat prādhānyanārdhaślokena saṅgṛhīte dhvanyātmabhūta iti // 16 // bālapriyā kaveriti, vismayāvahānītyatra sahṛdayasyeti ca śeṣaḥ / ahampūrvikayetyetadvyācaṣṭe---ahamityādi / pūrva ityasya vyākhyā agṣa iti / paryavasitamāha--ahamādāvityādi / vṛttau 'tatpratipādakaiśca śabdai'riti / ākṣeptavyā ityanenāsya sambandhaḥ / 'tatprakāśina' iti / atra tatpadena śabdasya parāmarśaḥ / 'teṣām' iti / rūpakādīnāmityarthaḥ / 'tadi'ti / bahiraṅgatvamityarthaḥ / 'rasābhāse cāṅgatva'miti / yamakādīnāmityanuṣaṅgaḥ / uktānarthān vṛttikāraḥ ślokaiḥ saṅgṛhṇāti---'rasavantī'tyādi / 'mahākaverekena prayatnenaiva tathāvidhāni vastūni nirvartyante' ityanvayaḥ / locane 'nvayaṃ darśayati---śaktasyāpīti // 16 // idānīṃ dhvanyātmabhūtasya śṛṅgārasya vyañjako 'laṅkāravarga ākhyāyate--- dhvany-ātma-bhūte śṛṅgāre samīkṣya viniveśitaḥ / rūpakādir alaṅkāra-varga eti yathārthatām // dhvk_2.17 // dhvanyātmabhūte śṛṅgāre samīkṣya viniveśitaḥ / rūpakādiralaṅkāravarga eti yathārthatām // 17 // alaṅkāro he bāhyālaṅkārasāmyādaṅginaścārutvaheturucyate / vācyālaṅkāravargaśca rūpakādiryāvānukto vakṣyate ca kaiścit, alaṅkārāmāmanantatvāt / sa sarvo 'pi yadi samīkṣya viniveśyate tadalakṣyakramavyaṅgyasya dhvaneraṅginaḥ sarvasyaiva cārutvaheturniṣpadyate / eṣā cāsya viniveśane samīkṣā--- vivakṣā tatparatvena nāṅgitvena kadācana / kāle ca grahaṇa-tyāgau nātinirvahaṇaiṣitā // dhvk_2.18 // nirvyūḍhāv api cāṅgatve yatnena pratyavekṣaṇam / vivakṣā tatparatvena nāṅgitvena kadācana / kāle ca grahaṇatyāgau nātinirvahaṇaiṣitā // 18 // nirvyūḍhāvapi cāṅgatve yatnena pratyavekṣaṇam / locanam itānīmiti / heyavarga uktaḥ, upādeyavargastu vaktavya iti bhāvaḥ / vyañjaka iti / yaśca yathā cetyadhyāhāhaḥ / yathārthatāmiti / cārutvahetutāmityarthaḥ / ukta iti / bhāmahādibhiralaṅkāralakṣaṇakāraiḥ / vakṣyate cetyatra hetumāha---alaṅkārāṇāmanantatvāditi / pratabhānantyāt anyairapi bhāvibhiḥ kaiścidityarthaḥ // 17 // samīkṣyeti / samīkṣyetyanena śabdena kārikāyāmukteti bhāvaḥ / ślokapādeṣu caturṣu ślokārdhe cāṅgatvasādhanamidam; rūpakādiriti pratyekaṃ sambandhaḥ / yamalaṅkāraṃ tadaṅgatayā vivakṣati nāṅgitvena, yamavasare gṛhṇāti, yamavasare tyajati, yaṃ nātyantaṃ nirveḍhumicchati, yaṃ yatnādaṅgatvena pratyavekṣate, sa evamupanibadhyamāno rasābhivyaktiheturbhavatīti vitataṃ mahāvākyam / tanmahāvākyamadhye codāharamāvakāśamudāhalaraṇasvarūpaṃ tadyojanaṃ tatsamarthanaṃ ca nirūpayituṃ granthāntaramati vṛtigranthasya sambandhaḥ / bālapriyā yaśceti / yo 'laṅkāro yathā vyañjakaḥ, tathā ākhyāyata ityarthaṃ iti bhāvaḥ / 'yathārthatām' ityasyānvarthatāmityarthaṃ darśayati---cārutveti / alaṅkārāṇāmanantatvātkaiścidityasya vivaraṇam---pratibhānantyādanyairityādi // 17 // 'eṣā samīkṣe'ti vṛttāvuktaṃ, samīkṣāyāḥ ko 'tra prastāva ityata āha locane---samīkṣyetyādi / samīkṣyetyaneneti / 'samīkṣya viniveśita' ityatra samīkṣyaśabdenetyarthaḥ / kārikādvayasārārthakathanapūrvakaṃ pūrvāparagranthasambandhaṃ darśayati---yamalaṅkāramityādi / rūpakādir alaṅkāra-vargasyāṅgatva-sādhanam // dhvk_2.19 //rūpakādiralaṅkāravargasyāṅgatvasādhanam // 19 // rasabandheṣvatyādṛtamanāḥ kaviryamalaṅkāraṃ tadaṅgatayā vivakṣati / yathā---- calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ / karau vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara hastāstvaṃ khalu kṛtī // atra hi bhramarasvabhāvoktiralaṅkāro rasānuguṇaḥ / locanam calāpāṅgāmiti / he madhukara, vayamevaṃvidhābhilāṣacāṭupravaṇā api tattvānveṣamādvastuvṛtte 'nviṣyamāṇe hatā āyāsamātrapātrībhūtā jātāḥ / tvaṃ khalviti nipātenāyatnasiddhaṃ tataiva caritārthatvamiti śakuntalāṃ pratyabhilāṣiṇo duṣyantasyeyamuktiḥ / tathāhikathametadīyakaṭākṣagocarā bhūyāsma, kathameṣāsmadabhiprāyavyañjakaṃ rahovacanamākarṇyāt, kathaṃ nu haṭhādanicchantatyā api paricumbanaṃ vidheyāsmeti yadasmākaṃ manorājyapadavīmadhiśete tattavāyatnasiddham / bhramaro hi nīlotpaladhiyā tadāśaṅkākarīṃ dṛṣṭiṃ punaḥpunaḥ spṛśati / śravaṇāvakāśaparyantatvācca netrayorutpalaśaṅkānapagamāttatraiva dandhvanyamāna āste / sahajasaukumāryatrāsakātarāyāśca ratinidhānabhūtaṃ vikasitāravindakuvalayāmodamadhuramadharaṃ pibatīti bhramarasvabhāvoktiralaṅkāro 'ṅgatāmeva prakṛtarasasyopagataḥ / anye tu bhramarasvabhāve bālapriyā calāpāṅgāmiti / śloko 'yamasmābhiḥ śākuntalavyākhyāyāṃ savistaraṃ vyākhyātaḥ / vayamityanena gamyamarthamāha--evamityādi / evaṃvidhāḥ vakṣyamāṇāḥ abhilāṣā yeṣāṃ te / cāṭau cāṭuvacane pravaṇāstatparāśca / ayatnetyādi vyaṅgyārthakathanam / 'katham' ityādi 'siddham' ityantaṃ duṣyantavacanarūpema nirdiṣṭam / bhramaro hītyādivyākhyāturvacanam / tatraiva śravaṇāvakāśe eva / dandhvanyamāna iti / atiśayena dhvaniṃ kurvannityarthaḥ / 'bhramarasvabhāvoktiri'tyādigranthamarthato vyacaṣṭe---iti bhramarasvabhāvoktirityādi / samāsoktivyatirekayoḥ satve 'pyatra svabhāvokteḥ purasphūrtikatvāttanmātramuktam / prakṛtarasasyeti / vipralambhasyetyarathaḥ / aṅgatāmevopagata iti / 'nāṅgitvene'ti na prādhānyena / kadācidrasāditātparyeṇa vivakṣito 'pi hmalaṅkāraḥ kaścidaṅgitvena vivakṣito dṛśyate / yathā---- cakrābhighātaprasabhājñayaiva cakāra yo rāhuvadhūjanasya / āliṅganoddāmavilāsavandhyaṃ ratotsavaṃ cumbanamātraśeṣam // atra hi paryāyoktasyāṅgitvena vivakṣā rasāditātparye satyapīti / locanam uktiryasyeti bhramarasvabhāvoktiratra rūpakavyātireka ityāhuḥ / cakrābhighāta eva prasabhājñā alaṅghanīyo niyogastayā yo rāhudayitānāṃ ratotsavaṃ cumbanamātraśeṣaṃ cakāra / yata āliṅganamuddāmaṃ pradhānaṃ yeṣu vilāseṣu tairvandhyaḥ śūnyo 'sau ratotsavaḥ / atrāha kaścit--'paryāyoktamevātra kaveḥ prādhānyena vivakṣitaṃ, na tu rasādi / tatkathamucyate rasāditātparye satyapī'ti / maivam; vāsudevapratāpo hyatra vivakṣitaḥ / sa cātra cārutvahetutayā na cakāsti, api tu paryāyoktamevala / yadyapi cātra kāvye na kāciddoṣāśaṅkā, tathāpi dṛṣṭāntavadetat---yatprakṛtasya poṣaṇīyasya svarūpatiraskārako 'ṅgabhūto 'pyalaṅkāraḥ sampadyate / tataśca kvacidanaucityamāgacchatītyayaṃ granthakṛta āśayaḥ / bālapriyā tathāvidhabhramaraceṣṭāyāḥ kāmoddīpakatvāditi bhāvaḥ / rūpaketi / rūpakasahito vyatireko rūpakavyatirekaḥ, bhramare nāyakatvāropādrūpakaṃ, caturthapāde vyatirekaśca / vastuto 'tra na rūpakaṃ, kintu samāsoktirityāśayenāsvarasasūcanāya anya iti / vṛttau 'aṅgitvene'tyasya vivaraṇam---'prādhānyene'ti / 'kadācidi'ti / kvacitkāvye ityarthaḥ / locane--cakretyādi / cakreṇābhighātaḥ abhito hananaṃ sa eva / na tu rasādīti / 'prādhānyena vivakṣitam' ityasyānuṣaṅgaḥ / rasāditātparye satyapīti vṛttigranthānuvādaḥ / prativakti--maivamityādi / vivakṣita iti / prādhānyeneti śeṣaḥ / tathācātra vīrarase tātparyamastīti bhāvaḥ / viśeṣamāha---sa ceti / api tu paryāyoktameveti / cārutvahetutayā cakāstītyasyānuṣaṅgaḥ / śaṅkate---yadyapītyādi / na kadādiddoṣāśaṅketi / camatkāravighātakaṃ kimapi na śaṅkanīyamityarthaḥ / tathā ca paryāyoktasya prādhānye 'pi na kṣatiriti bhāvaḥ / samādhatte---tathāpītyādi / dṛṣṭāntavaditi / dṛṣṭāntena tulyamityarthaḥ / etaditi / cakretyādyudāharaṇamityarthaḥ / bhāvaṃ vivṛṇoti---yadityādi / 'aṅgabhuto 'pyalaṅkāraḥ poṣamīyasya prakṛtasya svarūpatiraskārakassampadyate yadi'ti sambandhaḥ / kvaciditi śeṣaḥ / tatra dṛṣṭāntaḥ prakṛtaśloka iti bhāvaḥ / tataḥ kimata āha--tataśceti / kvacidanaucityamiti / asyodāharaṇaṃ "srastaḥ sragdāmaśobhā"mityādikaṃ kāvyānuśāsanādāvuktam / upaṣṭambhakamāha---tathā ceti / aṅgatvena vivaśritamapa yamavasare gṛhṇāti nānavasare / avasare gṛhītiryathā----- uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇā- dāyāsaṃ śvasanodgamairaviralairātanvatīmātmanaḥ / adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham // locanam tathā ca granthakāra evamagre darśayiṣyati / mahātmanāṃ dūṣaṇoddhoṣaṇamātmana eva dūṣaṇamiti nedaṃ dūṣaṇodāharaṇaṃ dattam / uddāmā udgatāḥ kalikā yasyāḥ / utkalikāśca ruharuhikāḥ / kṣaṇāttasminnevāvasare prārabdhā jṛmbhā vikāso yayā / jṛmbhā ca manmathakṛto 'ṅgamardaḥ / śvasanodgamairvasantamārutollāsairātmano āyāsaṃ hṛdayasthitaṃ santāpamātanvatīṃ prakaṭīkurvāṇām / saha madanākhyena vṛkṣaviśeṣema madanena kāmena ca / atropamāśleṣar irṣyāvipralambhasya bhāvino mārgapariśodhaktvena sthitastaccarvaṇābhimukhyaṃ kurvannavasare rasasya pramukhībhāvadaśāyāṃ puraḥsarāyamāṇo gṛhīta iti bhāvaḥ / abhinayo 'pyatra prākaraṇike pratipadam / aprākaraṇike bālapriyā kathaṃ darśayiṣyatītyatrāha---mahātmanāmityādi dattamityantam / uddāmeti / ratnāvalīnāṭikāsthamidam / svaparigṛhītāṃ nabamālikālatāṃ dohadaviśeṣeṇa puṣpitāmavagatavato vatsarājasya narmasacivaṃ prati vacanam / 'ahamadya imāmudyānalatāmanyāṃ nārīmiva paśyan devyā mukhaṃ kopavipāṭaladyuti kariṣyāmī'tyanvayaḥ / mayi anyanārīmiva puṣpitāṃ madīyalatāṃ paśyati, tatpaśyantyā svaparigṛhītamādhavīlatāyāḥ puṣpodgamābhāvena janitakopāyā vāsavadattāyā mukhamātāmradyupi yathā bhaviṣyati tathā kariṣyāmītyarthaḥ / dhruvamiti niścaye / uttarārdhasya spaṣṭārthakatvaṃ manyamānaḥ pūrvārdhaṃ vyācaṣṭe---uddāmā ityādi / uddāmāḥ udbhaṭāḥ, yadvā bahvyaḥ / nārīpakṣe vyācaṣṭe--utkalikāśceti / ruharuhikāḥ utkaṇṭhāḥ / āyāsanamityasyaiva vivaraṇam---āndolaneti / vṛttau 'ityatropamāśleṣasye'tyuktaṃ vivṛṇoti---atretyādi / upamāsahitaḥ śleṣa upamāśleṣarḥ / irṣyepi / vāsavadattāgatervyetyarthaḥ / bhāvina iti / dvitāyāṅkāvasāne varmayiṣyamāmasyetyarthaḥ / mārgetyādi / vyañjakatvenetyarthaḥ / taccarvaṇeti / sahṛdayānāmiti śeṣaḥ / 'avasara' ityasya vyākhyānam---rasasyetyādi / rasasya rasacarvaṇāyāḥ / puraḥsarāyamāṇaḥ purassaratulyaḥ / naṭaśikṣārthamāha---abhinaya ityādi / aprākaraṇika iti / nārīrūpāprakṛtārtha ityarthaḥ / ityatra upamā śleṣasya / gṛhītamapi ca yamavasare tyajati tadrasānuguṇatayālaṅkārāntarāpekṣayā / yathā---- raktastvaṃ navapallavairahamapi ślādhyaiḥ priyāyā guṇai- stvāmāyānti śilīmukhāḥ smaradhanurmuktāstathā māmapi / kāntāpādatalāhītastava mude tadvanmamāpyāvayoḥ sarvaṃ tulyamaśoka kevalamahaṃ dhātrā saśokaḥ kṛtaḥ // locanam tu vākyārthābhinayenopāṅgādinā / na tu sarvathā nābhinaya ityalabhavāntareṇa / dhruvaśabdaśca bhāvīrṣyāvakāśapradānajīvitam / rakto lohitaḥ / ahamapi raktaḥ prabuddhānurāgaḥ / tatra ca prabodhako vibhāvastadīyaṣallavarāga iti mantavyam / evaṃ pratipādamādyo 'rtho vibhāvatvena vyākhyeyaḥ / ata eva hetuśleṣo 'yam / sahokttyupamāhetvalaṅkārāṇāṃ hi bhūyasā śleṣānugrāhakatvam / anenaivābhiprāyeṇa bālapriyā upāṅgādineti / abhinaya ityanuṣajyate / prabuddhānurāga iti / priyāyā guṇairanurakto 'hamudbuddhānurāga iti tantrādinā arthaṃ iti bhāvaḥ / kaḥ prabodhaka ityatra vyākhyātāha--tatra cetyādi / vibhāva iti / uddīpanavibhāva ityarthaḥ / tadīyeti / aśokasambandhītyarthaḥ / pratipādamiti / dvitīye tṛtīye ca pāda ityarthaḥ / vibhāvatveneti / uddīpanavibhāvatvenetyarthaḥ / vyākhyeya iti / yatastvāṃ smadhanurmuktāḥ kāmacāpānnirgatāḥ śilīmukhāḥ bhramarā āyānti, tato māmapi tathā smaradhanurmuktāḥ kāmacāpānnirgatāḥ śilīmukhāḥ śarā āyānti / 'kānte'tyādi / yadyapyatra kāntāpādatalenāhatiḥ tava mude puṣpavikāsāya bhavati, tadvattathā kāntāpādatalāhatiḥ ratabandhaviśeṣaḥ mama mude santoṣāya bhavatīti yatāśrutārthaḥ, tatāpi svakāntāpādatalāhananenāśokasya puṣpavikāse sati nāyakasya santīṣo bhavatīti yatastava mude tato mamāpi mude iti hetutvena vyākhyeya iti bhāvaḥ / atra hi prabandhapravṛtto 'pi śloṣo vyatirekavivakṣayā tyajyamāno rasaviśeṣaṃ puṣṇāti / nātrālaṅkāradvayasannipātaḥ, kiṃ tarhi? alaṅkārāntarameva śleṣavyatirekalakṣamaṃ narasiṃhavaditi cet--na; tasya prakārāntarema vyavasthāpanāt / yatra hi śleṣaviṣaya eva śabde prākarāntareṇa vyatirekapratītirjāyate sa tasya viṣayaḥ / yathā---'sa harirnāmnā devaḥ saharirvaraturaganivahena' ityādau / locanam bhāmaho nyarūpayat---'tatsahoktyupamāhetunirdeśātrrividham' ityuktyā na tvanyālaṅkārānugrahanirācikīrṣayā / rasaviśeṣamiti vipralambham / saśokaśabdena vyatirekamānayatā śokasahabhūtānāṃ nirvedacintādīnāṃ vyabhicāriṇāṃ vipralambhaparipoṣakāṇāmavakāśo dattaḥ / kiṃ tarhīti / saṅkārālaṅkāra eka evāyam; tatra kiṃ tyaktaṃ kiṃ vā gṛhītamiti parasyābhiprāyaḥ / tasyeti saṅkarasya / ekatra hi viṣaye 'laṅkāradvayapratibhollāsaḥ saṅkaraḥ / sahariśabda eko viṣayaḥ / saḥ hariḥ, yadi vā saha haribhiḥ sahaririti / bālapriyā hetuśleṣa iti / hetvalaṅkārasahitaḥ śleṣa ityarthaḥ / uktamupapādayati---sahoktītyādi / anenaiveti / bhūyasā śleṣānugrāhakatvābhiprāyeṇaivetyarthaḥ / ityuktyā nyarūpayadityanvayaḥ / tatsahoktīti / tat śliṣṭaṃ vacaḥ / 'anenai'vetyevakāravyavacchedyamāha--na tvityādi / prakṛtarasānuguṇālaṅkārāntaravivakṣayā gṛhītapūrvasyālaṅkārasya tyāgaḥ prakṛtarasāṅgaṃ bhavatīti prakṛte vyatirekasya vipralambhapoṣakatvaṃ vivṛṇoti---saśokaśabdenetyādi / vyatirekamānayateti / vakturaśokādvyatirekaṃ darśayatetyarthaḥ / avakāśo datta iti / sthitirdarśitetyarthaḥ / vṛttau 'śleṣa' iti / śleṣopametyarthaḥ / 'nātre'tyādiḥ 'cedi'tyantaḥ śaṅkāgranthaḥ / tatra kiṃ tahīntyādeḥ bhāvamāha---saṅkaretyādi / saṅkareti / ekavākyānupraveśasaṅkaretyarthaḥ / vṛttau samādhatte---'ne'tyādi / prakārāntareṇa vyavasthāpanameva daśaṃyati--'yatre'tyādi / bhāvaṃ vyācaṣṭe-ekatretyādi / alaṅkāreti / alaṅkāradvayasya yā pratibhā pratītistasyā ullāsaḥ udaya ityarthaḥ / saṅkaraḥ ekavākyānupraveśasaṅkaraḥ / sa haririti rājavarṇanam / 'yadyapyanupamacaritastathāpi tava nācyutastulāṃ labhate'iti pūrvārdham / atraikaviṣayakatvaṃ darśayati--sa harītyādi / viṣaya iti / śleṣavyatirekayoriti śeṣaḥ / saharirnāmnetyatra sa haririti padadvayamityāha--saḥ haririti / saḥ acyutaḥ / nāmnā hariḥ harināmaka ityarthaḥ / aśvavācino hariśabdasya sahaśabdena samāsa ityāśayena dvitīyaṃ sahariśabdaṃ vyācaṣṭe--yadi vetyādi / yadi veti / atha cetyarthaḥ, avyayānāmanekārthatvāt / yadvā--yadivetyapapāṭhaḥ / haribhiḥ aśvaiḥ / nivaheneti hetau abhede vā tṛyīyā / antyapāde atra hyanya eva śabdaḥ śleṣasya viṣayo 'nyaśca vyatirekasya / yadi caivaṃvidhe viṣaye 'laṅkārāntaratvakalpanā kriyate tatsaṃsṛṣṭerviṣayāpahāra eva syāt / śleṣamukhainaivātra vyatirekasyātmalābha iti nāyaṃ saṃsṛṣṭerviṣaya iti cet--na; vyatirekasya prakārāntareṇāpi darśanāt / yathā--- cet--na; vyatirekasya prakārāntareṇāpi darśanāt / yathā--- no kalpāpāyavāyoradayarayadalatkṣyādhārasyāpi śamyā locanam atra hīti / hiśabdastuśabdasyārthe, 'raktastva'mityatretyarthaḥ / anya iti rakta ityādiḥ / anyaśca aśokasaśokādiḥ / nanvekaṃ vākyātmakaṃ viṣayamāśrityaikaviṣayatvādastu saṅkara ityāśaṅkyāha--yadīti / evaṃvidhe vākyalakṣaṇe viṣaye viṣaya ityekatvaṃ vivakṣitaṃ bodhyam / ekavākyāpekṣayā yadyekaviṣayatvamucyate tanna kvacitsaṃsṛṣṭiḥ syāt, saṅkareṇa vyāptatvāt / nanūpamāgarbho vyatirekaḥ; upamā ca śleṣamukhenaivāyāteti śleṣo 'tra vyatirekasyānugrāhaka iti saṅkarasyaivaiṣa viṣayaḥ / yatra tvanugrāhmānugrāhakabhāvonāsti tatraikavākyagāmitve 'pi saṃsṛṣṭireva; tadetadāha---śleṣeti / śleṣabalānītopamāmukhenetyarthaḥ / etatpariharati--neti / ayaṃ bhāvaḥ---kiṃ sarvatropamāyāḥ svaśabdenābhidhāne vyatireko bhavatyuta gamyamānatve / tatrādyaṃ pakṣaṃ dūṣayati-prakārāntareṇeti / upamābhidhānena vināpītyarthaḥ / śamyā śamayituṃ śakyetyarthaḥ / dīpavartistu vāyumātreṇa śamayituṃ śakyate / bālapriyā tvamiti śeṣaḥ / deva iti dvayorviśeṣaṇam / yadyapyatra sahariḥ sahaririti dve upātte, tathāpi tayorekānupūrvīṅkatvenaikaviṣayakatvamiti bhāvaḥ / vṛttigatānyapade vyācaṣṭe---raktetyādi / vākyalakṣaṇe vākyātmake / ekatvavivakṣāyāḥ phalaṃ darśayaṃstadityādivṛtyarthaṃ vivṛṇoti---ekavākyetyādi / saṅkarasyaivaiṣa viṣaya iti / saṅkarasya anugrāhyanugrāhakabhāvena saṅkarasya / saṃsṛṣṭeśva nāsti viṣayāpahāra ityāha---yatretyādi / tadetadāheti / tāmimāṃ śaṅkāṃ darśayatītyarthaḥ / netyādiparihāragranthasya bhāvaṃ darśayati---ayamityādi / kimiti praśne / gamyamānatve vyaṅgyatve / upamābhidhānena upamāvācakena / nokalpeti / sūryaśatakastham / uṣṇātviṣaḥ sūryasyaiva / nikhiladvīpadīpasya dīptireva anyarūpā, sā prasiddhā eva vartiḥ vaḥ sukhayatviti sambandhaḥ / anyarūpetyanena darśitaṃ dīptervaidharmyaṃ no katpetyādinā kathyate / adayarayena prauḍhavegena dalan kṣmādharo yasya / vāyoriti kartari ṣaṣṭī gāḍhamudgīrṇā gāḍhodgīrṇojjvalaśrīrahani na rahitā no tamaḥkajjalena / prāptotpattiḥ pataṅgānna punarupagatā moṣamuṣṇātviṣo vo vartiḥ saivānyarūpā sukhayatu nikhiladvīpadīpasya dīptiḥ // atra hi sāmyaprapañjapratipādanaṃ vinaiva vyatareko darśitaḥ / nātra locanam tama eva kajjalaṃ tena / na no rahitāṃ api tu rahitaiva / dīpavartistu tamasāpi yuktā bhavati / atyantamaprakaṭatvatkajjalena coparicarema / patāṅgādarkāt / dīpavartiḥ punaḥ śalabhāddhvaṃsate notpadyate / sāmyeti / sāmyasyopamāyāḥ prapañcena prabandhena yatpratipādanaṃ svaśbadena tena vināpītyarthaḥ / etaduktaṃ bhavati---pratīyamānaivopamā vyatirekasyānugrāhiṇī bhavantī nābhidhānaṃ svakaṇṭhenāpekṣate / tasmānāna śleṣāpamā vyatirekasyānugrāhitvenopāttā / nanu yadyapyanyatra naivaṃ, tatāpīha tatprāvaṇyenaiva sopāttā; tadaprāvaṇye svayaṃ cārutvahetutvābhāvāditi śleṣopamātra pṛthagalaṅkārabhāvameva na bhajate / tadāha--nātreti / etadasiddhaṃ svasaṃvedanabādhitatvāditi hṛdaye gṛhītvā svasaṃvedanamapahnuvānaṃ bālapriyā āvirbhāvitā ujvalā śrīryayā sā / gamyaṃ varteḥ vaidharmyaṃ darśayati--dīpavartirityādi / tamaśca kajjalaṃ ca tamaḥkajjalamityarthābhiprāyeṇāha---tamasāpītyādi / uparicarema kajjalena ca yuktetyanvayaḥ / dvābhyāṃ yuktatve jñāpakam / ātyantamaprakaṭatvāditi / patahgātprāptotpattiḥ pataṅgānmoṣaṃ punarnopagatetyatra vartigataṃ vaidharmyamāha---śalabhāditi / 'pataṅgau sūryaśalabhāvi'tyamaraḥ / evaṃ dīpavartirahani mandaśrīriti ca bodhyam / svaśabdena pratipādanamiti sambandhaḥ / bhāvamāha---etadityādi / anugrāhiṇīti / vyatirekasyopamāgarbhatvāditi bhāvaḥ / svakaṇṭhena svaśbdena / upāttā svaśabdenābhihitā / nanvityādi / anyatreti / 'nokalpāpāye'tyādāvityarthaḥ / iheti / 'raktastvam' ityādāvityarthaḥ / tatprāvaṇyena vyatirekaparatvena, vyatirekānugrāhakatveneti yāvat / tasyāḥ svayamevetyarthaḥ / itīti hetau / atra 'raktastvam' ityādau / pṛthagityādi / pṛthagalaṅkārabhāvaṃ na bhajata evetyanvayaḥ / kintu vyatirekema sahānugrahyānugrāhakabhāvaṃ bhajate iti bhāvaḥ / tadāheti / nātretyādigranthena tadāśaṅkāṃ darśayatītyarthaḥ / vṛttau--'atra śleṣasya vyatirekāṅgatvenaiva vivakṣitatvāt śleṣamātraccārutvapratītirnāsti iti na svato 'laṅkāratā ityapi na vācyam' ityanvayaḥ / śleṣasyetyasya na svato 'laṅkāratetyanenāpi sambandhaḥ / svata ityasya pṛthagityarthaḥ / locane---etadityādi / etat śaṅkitam / svasaṃvedaneti / svānubhavetyarthaḥ / paraṃ pūrvapakṣiṇam / niruttarīkarotītyanena sambandhaḥ / śleṣamātrāccārutvapratītirastīti śleṣasya vyatirekāṅgatvenaiva vivakṣitatvāt na svato 'laṅkāratetyapi na vācyam / yata evaṃvide viṣaye sāmyamātrādapi supratipāditāccārutvaṃ dṛśyata eva / yathā--- ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhi- stadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ / antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayo- statkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhamevodyataḥ // ityādau / locanam paraṃ śleṣaṃ vinopamāmātrema cārutvasampannamudāharaṇāntaraṃ darśayanniruttarīkaroti--yata ityādinā / udāharaṇaśloke tṛtīyāntapadeṣu tulyaśabdo 'bhisambandhanīyaḥ / anyatsarvaṃ 'raktastvaṃ' itivadyojyam / bālapriyā kathamityatrāha--śleṣamityādi / śleṣaṃ vinā upamāmātreṇeti / mātrapadārthavivaraṇaṃ śleṣaṃ vineti / śleṣarahitopramāgarbhavyatirekemeti yāvat / vṛttau--'evam' ityādi / 'evaṃvide viṣaye' vyatirekaviṣaye / 'sāmyamātrādi'ti / mātraśabdena śleṣavyavacchedaḥ sāmyaśabdasyopamāgarbhavyatireko 'rthaḥ / 'ākrandā' ityādisthale śleṣaṃ vinā upamāgarbhavyatirekeṇaiva cārutvasya darśanā'draktastva'mityādāvapi śleṣasya vyatirekānugrāhakatvaṃ vinā pṛthagalaṅkāratvaṃ bhavatyeveti parihāragranthābhiprāyaḥ / anena prabandhapravṛtto 'pītyādi pūrvoktaṃ nirvyūḍham / tulyaśabda it / me ākrandāḥ tava stanitaitaistulyā ityādi sambandhanīyamityarthaḥ / śrotṛjanamanaḥkṣobhakāritvādinā tulyatvam / tasyāvicchedo virahaḥ tasmādbhavantīti tathā / śokā eva śikhino 'gnayaḥ / 'antari'tyādi / atra mukhaśaśinostulyatvaṃ gamyam / 'vṛttiri'tyādi / uktaprakāreṇāvayordharmau tulyāvevetyarthaḥ / 'tadi'ti / asmaddharmayostulyatvenāvayostulyatvādityarthaḥ / ata evāha---'sakhe' iti / anena dahanamanucitamanukūlācaraṇameva yuktamiti, 'jaladhare'tyanena santāpaharaṇasāmarthyaṃ ca dyotyate / aniśaṃ dagdhuṃ pīḍayitumeva, na tu kadācitsukhayitumapi / 'kiṃ' kutaḥ / 'udyataḥ' ayamudyamo na yuktaḥ, ahantu naivaṃvidha iti bhāvaḥ / atra bandhujanapīḍākāritvena jaladharasya svasmādvyatireka uktaḥ, sāmyaṃ cādāvuktam / śleṣaśca nāstīti bodhyam / yojayamiti / stanitādikamākrandanādihetutayāpi yojanīyamityarthaḥ / vṛttau---'ākṣiptam' iti / uktamityarthaḥ / 'rasapuṣṭaye paramanirvyūḍhañcetyanvayaḥ / rasanirvahaṇaikatānahṛdayo yaṃ ca nātyantaṃ nirvoḍhumicchati / yathā--- kopātkomalalobāhulatikāpāśena baddhvā dṛḍhaṃ nītvā vāsaniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ / bhūyo naivamiti skhalatkalagirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva ninhutiparaḥ preyānrudatyā hasan // atra he rūpakamākṣiptamanirvyūḍhaṃ ca paraṃ rasapuṣṭaye / nirvoḍhumiṣṭamapi yaṃ yatnādaṅgatvena pratyavekṣate yathā--- śyāmāsvaṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ locanam evaṃ grahaṇatyāgau samarthya 'nātinirvahaṇaiṣitā' iti bhāgaṃ vyācaṣṭe--raseti / cakāraḥ samīkṣāprakārasamuccārthaḥ / bāhulatikāyāḥ bandhanīyapāśatvena rūpaṇaṃ yadi nirvāhayet, dayitā vyādhavadhūḥ vāsagṛhaṃ kārāgārapañjarādīti paramanaucityaṃ syāt / sakhīnāṃ pura iti / bhavatyo 'navarataṃ bruvate nāyamevaṃ karotīti tatpaśyantvidānīmiti bhāvaḥ / skhalantī kopāveśena kalā madhurā ca gīryasyāḥ sā / kāsau gīrityāha--bhūyo naivamityevaṃrūpā / evamiti yaduktaṃ tatkimityāha--duśceṣṭitaṃ nakhapadāda saṃsūcya aṅgulyādinirdeśena / inyata eveti / na tu sakhyādikṛto 'nunayo 'nurudhyate / yato 'sau hasanaṃ nimittīkṛtya nihnutiparaḥ priyatamaśca tadīyaṃ vyalīlaṃ kā soḍhuṃ samartheti / nirvoḍhumiti / niḥśeṣeṇa parisamāpayitumityarthaḥ / śyāmāsu sugandhipriyaṅgulatāsu bālapriyā etadvivṛṇoti locane---bāhvityādi / iti nirvāhayedyadīti sambandhaḥ / dayitādīnāṃ vyādhavadhūtvādirūpaṇasya kathanena bāhulatikāyāḥ pāśatvarūpaṇaṃ kavirnirvāhayedyadītyarthaḥ / tadeti śeṣaḥ / paramanaucityaṃ syāditi / tathā ca rasabhaṅgaḥ syāditi bhāvaḥ / na karotīti bruvata ityanena sambandhaḥ / iti bhāva iti / sakhīnāṃ puronayane nāyikābhiprāya ityarthaḥ / sakhīnāṃ puro nītvetyanenoktābhiprāyo gamyata ityarthaḥ / duśceṣṭitamityasya vyākhyānam---nakhapadādīti / 'nirdeśena saṃsūcye'tyanvayaḥ / evakārārthamāha---na tvityādi / nihnutītyādikamuktārthe hetugarbhamityāśayena vyācaṣṭe---yata ityādi / bhāvārthamāha---tadīyamityādi tadīyaṃ prayatamasambandhi / ato hanyata eveti bhāvaḥ / śloko 'yamamaruśatakasthaḥ / 'śyāmākhi'tyādiśloko meghasandeśasthaḥ / śyāmānāṃ viśiṣyoktau bījabhūtamaṅgasāthadharmyaṃ gaṇḍacchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān / atpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kvacidapi na te bhīru sādṛśyamasti // ityādau / sa evamupanibadhyamāno 'laṅkāro rasābhivyaktihetuḥ kaverbhavati / uktaprakārātikrame tu niyamenaiva rasabhaṅgahetuḥ sampadyate / lakṣyaṃ ca tathāvidhaṃ mahākaviprabandheṣvapi dṛśyate bahuśaḥ / tattu sūktitasahasradyotitātmānāṃ mahātmanāṃ doṣoddhoṣaṇamātmana eva dūṣaṇaṃ bhavatīti na vibhajya darśitam / kiṃ tu rūpakāderalaṅkāravargasya yeyaṃ vyañjakatve rasādiviṣaye lakṣaṇadigdarśitā tāmanusaran svayaṃ cānyallakṣaṇamutprekṣamāṇo yadyalakṣyakramapratibhamanantaroktamenaṃ locanam pāṇḍamnā tanimnā kaṇṭakitatvena ca yogāt / śaśinīti pāṇḍuratvāt / utpaśyāmīti yatnenotprekṣe / jīvitasandhāraṇāyetyarthaḥ / hanteti kaṣṭam, ekasthasādṛśyābhāve ha dolāyamāno 'haṃ sarvatra sthito na kutracidekasya dhṛtiṃ labha iti bhāva / bhīrviti / yo hi kātarahṛdayo bhavatināsau sarvasvamekasthaṃ dhārayatītyarthaḥ / atra hyutprekṣāyāstadbhāvādhyāroparūpāyā anuprāṇakaṃ sādṛśyaṃ yathopakrāntaṃ, tathā nirvāhitamapi vipralambharasapoṣakameva jātam / tattu lakṣyaṃ na darśitamiti sambandhaḥ / pratyudāharaṇe hyadarśite 'pyudāharaṇānuśīlanadiśā kṛtakṛtyateti darśayati--kiṃ tviti / anyallakṣaṇamiti / parīkṣāprakāramityarthaḥ / tadyathāvasare tyaktasyāpi punargrahaṇamityādi / yathā mamaiva--śītāṃśoramṛtacchaṭā yada karāḥ kasmānmano me mṛśaṃ bālapriyā gamyaṃ darśayati---pāṇḍimnetyādi / kaṇṭakitvaṃ tīkṣṇāgrāvayavaviśeṣavatvaṃ romaharṣavatvaṃ ca / hanteti / viṣādārthakamityāha--kaṣṭamekasthetyādi / 'bhīru' iti sambudhyā dyotyamarthamāha---yo hītyādi / na dhārayati nāvakthāpayata anyāpaharaṇaśaṅkayeti bhāvaḥ / tadbhāveti / atasmiṃstattādātmyāhāryasambhāvanārūpāyā ityarthaḥ / atra ca śyāmādāvaṅgāditādātmyasambhāvanā bodhyā / anuprāṇakamiti / aṅgamityarthaḥ / sādṛśyamiti / gamyamiti śeṣaḥ / tatheti / aṅgasādṛśyasya upakrāntasya upasaṃhārāditi bhāvaḥ / nirvāhitamiti / utprekṣānirvahaṇadvārā nirvāhitamityarthaḥ / vṛttāvupasaṃharati---'sa eva' mityādi / 'tathāvidham' iti / uktaprakārātikrāntamityarthaḥ / śītāṃśoriti / virahiṇa uktiḥ / 'śītāṃśoḥ karāḥ' kiraṇāḥ amṛtacchaṭāḥ, yadīti siddhānuvāde / yathā--"sragiyaṃ yadi jīvitāpahe"tyādau / 'kasmāt' kutaḥ / me manaḥ dhvanerātmānamupanibadhnāti sukaviḥ samāhitacetāstādā tasyātmalābho bhavati mahīyāniti / krameṇa pratibhāty ātmā yo 'syānusvāna-sannibhaḥ / śabdārtha-śakti-mūlatvāt so 'pi dvedhā vyavasthitaḥ // dhvk_2.20 // krameṇa pratibhātyātmā yo 'syānusvānasannibhaḥ / śabdārthaṃśaktimūlatvātso 'pi dvedhā vyavasthitaḥ // 20 // locanam saṃpluṣyantyatha kālakūṭapaṭalīsaṃvāsasandūṣitāḥ / kiṃ prāṇānna harantyuta priyatamāsañjalpamantrākṣarai- rakṣyante kimu mohamemi hahahā no vejhi keyaṃ gatiḥ // ityatra hi rūpakasandehanidarśanāstyaktvā punarupāttā rasaparipoṣāyetyalam // 18// ,19 // evaṃ vivakṣitānyaparavācyadhvaneḥ prathamaṃ bhedamalakṣyakramaṃ vicāryaṃ dvitīyaṃ bhedaṃ vibhaktumāha---krameṇetyādi / bālapriyā bhṛśaṃ sampluṣyantisantāpayanti / amṛtacchaṭātmakatvena sampaloṣakatvāyogāditi bhāvaḥ / asyopapattiṃ sandihāna āha--athetyādi / atheti vikalpe / karā ityanuṣajyate / kālakūṭānāṃ paṭalyā samūhena yaḥ saṃvāsaḥ dvayorekotpannatvātsahavāsaḥ saṃsargaṃ iti yāvat, tena sandūṣitāḥ santāpakatvādisvīyadoṣaviśiṣṭāḥ kṛtāḥ / tarhi te kiṃ kutaḥ prāṇānna haranti? prāṇāpahārakatvasyāpi tatsvabhāvatvāditi bhāvaḥ / prāṇaharaṇābhāve hetumāśaṅkamāna āha--utetyādi / uteti vikalpe / priyatamāyāḥ sañjalpeṣu yāni mantrākṣarāṇi viṣāpahārīṇi taiḥ / rakṣyante prāṇā iti vipariṇāmenānuṣaṅgaḥ / atrāpyanupapattiṃ manyamāna āha--kiṃ tvityādi / kimu kutaḥ / rūpaketi / karā amṛtacchaṭā iti rūpakaṃ, kālakūṭetyādau sandehaḥ, priyatamāsañjalpeṣu mantrākṣarāropānnidarśanā / tyāgaḥ / athetyādinā punarupādānaṃ, tathā sandūṣitatvasandehasya 'kiṃ prāṇāni'tyādinā tyāgaḥ / utetyādinā punarupādanamevaṃ priyatametyādi nidarśanāyāḥ, mohaṃ mūrcchāmemi prāpnomītyanena tyāgaḥ / iyaṃ gatiravasthā padārthasvabhāvaḥ / kā no vejhi na jānāmītyanena punarupādānaṃ ca pratyāyyata iti bhāvaḥ / yadvā sampluṣyantītyantena rūpakasyāharantītyantena sandehasya, emītyantena nidarśanāyāśca tyāgaḥ / no vedmītyādinā teṣāmupādānaṃ ceti bodhyam // 18// -19 // hetutvenopātta iti / yataḥ krameṇa bhāti, ato 'nusvānasannibha ityartha iti bhāvaḥ / asya vivakṣitānyaparavācyasya dhvaneḥ saṃlakṣyakramavyaṅgyatvādanuraṇana- prakhyo ya ātmā so 'pi śūbdaśaktimūlo 'rthaśaktimūlaśceti dviprakāraḥ / nanu śabdaśaktyā yatrārthāntaraṃ prakāśate sa yadi dhvaneḥ prakāra ucyate tadidānīṃ śleṣasya viṣaya evāpahṛtaḥ syāt, nāpahṛta ityāha--- ākṣipta evālaṅkāraḥ śabda-śaktyā prakāśate / yasminn anuktaḥ śabdena śabda-śakty-udbhavo hi saḥ // dhvk_2.21 // ākṣipta evālaṅkāraḥ śabdaśaktyā prakāśate / yasminnanuktaḥ śabdena śabdaśaktyudbhavo hi saḥ // 21 // yasmādalaṅkāro na vastumātraṃ yasmin kāvye śabdaśaktyā prakāśate sa śabdaśaktyudabhavo dhvaniratyasmākaṃ vivakṣitam / vastudvaye ca śabdaśaktyā prakāśamāne śleṣaḥ / yathā--- yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścedvṛttabhujaṅgahāravalayo gaṅgāṃ ca yo 'dhārayat / locanam prathamapādo 'nuvādabhāgo hetutvenopāttaḥ / ghaṇṭāyā anuraṇanamabhighātajaśabdāpekṣayā kramemaiva bhāti / so 'pīti / na kevalaṃ mūlato dhvanirdvividhaḥ / nāpi kevalaṃ vivakṣitānyaparavācyo dvividhaḥ / ayamapi dvividha evetyapiśabdārthaḥ //20// kārikāgataṃ hiśabdaṃ vyācaṣṭe--yasmāditi / alaṅkāraśabdasya vyavacchedyaṃ darśayati--na vastumātramiti / vastudvaye ceti / caśabdastuśabdasyārthe / yeneti / yena dhvastaṃ bālakrīḍāyāmanaḥ śakaṭam / abhavenājena satā / balino dānavānyo jayati tādṛgyena kāyo vapuḥ purāmṛtaharaṇakāle strītvaṃ prāpitaḥ / yaścedvṛttaṃ samadaṃ kāliyākhyaṃ bhujaṅgaṃ hatavān / rave śabde layo yasya / 'akāro viṣṇuḥ' ityukteḥ / yaścāgaṃ govardhanaparvataṃ gāṃ ca bhūmiṃ pātālagatāmadhārayat / yasya ca nāma stutyamṛṣaya āhuḥ kiṃ tat? śaśinaṃ mathnātīti kvip rāhuḥ, tasya śiroharo bālapriyā anusvānapadārthaṃvivṛṇvaṃstadbhānasya kramikatvaṃ darśayanti---ghaṇṭāyā ityādi / vivakṣitānyaparavācya ityasya sthāne 'avivakṣitavācya' iti ca pāṭhaḥ / apiśabdārthaḥ 'so 'pī'tyapi śabdagamyaḥ // 2.0 // 'na vastumātra'miti kārikāsthaivakāravyavacchedyamiti bhramaḥ syādato vyācaṣṭe---alaṅkāraśabdasyeti / evakāravyavacchedyamupari vakṣyati / yenetyatrādau viṣṇupakṣe vyācaṣṭe---bālakrīḍāyāmityādi / 'tādṛkkāyo yena strītvaṃ prāpita' ityādyanvayaḥ / laya iti / tādātmyamityarthaḥ / śabdātmaka iti yāvat / tatra pramāṇamāha---akāra iti / yasyāhuḥ śaśimacchiro hara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ // nanvalaṅkārāntarapratibhāyāmapi śleṣavyapadeśo bhavatīti darśitaṃ bhaṭṭodbhaṭena, tatpunarapi śabdaśaktimūlo dhvanirniravakāśa ityāśaṅkyedamuktaṃ 'ākṣiptaḥ' iti / tadayamarthaḥ--yatra śabdaśaktyā sākṣādalaṅkārāntaraṃ vācyaṃ satpratibhāsate sa sarvaḥ śleṣaviṣayaḥ / yatra tu śabdaśaktyā sāmarthyākṣiptaṃ vācyavyatiriktaṃ vyaṅgyamevālaṅkārāntaraṃ prakāśate sa dhvanerviṣayaḥ / śabdaśaktyā sākṣādalaṅkārāntarapratibhā yathā--- tasyā vināpi hāreṇa nisargādeva hāriṇau / janayāmāsatuḥ kasya vismayaṃ na payodharau // atra śṛṅgāravyabhicārī vismayākhyo bhāvaḥ sākṣādvirodhālaṅkāraśca pratibhāsata iti virodhacchāyānugrāhiṇaḥ śleṣasyāyaṃ viṣayaḥ, na tvanusvānopamavyaṅgyasya dhveneḥ / locanam mūdhāpahāraka iti / sa tvāṃ mādhavo viṣṇuḥ sarvadaḥ pāyāt / kīdṛk? andhakanāmnāṃ janānāṃ yena kṣayo nivāso dvārakāyāṃ kṛtaḥ / yadi vā mausale iṣīkābhisteṣāṃ kṣayovināśo yena kṛtaḥ / dvitīyo 'rthaḥ--yena dhvastakāmena satā balijito vidhṇoḥ sambandhī kāyaḥ purā tripuranirdahanāvasare 'strīkṛtaḥ śaratvaṃ nītaḥ / udvṛttā bhujaṅgā eva hārā valayāśca yasya, mandākinīṃ ca yo 'dhārayat, yasya ca ṝṣayaḥ śaśimaccandrayuktaṃ śira āhuḥ, hara iti ca yasya nāma stutyamāhuḥ, sa bhagavānsvayamevāndhakāsurasya vināśakārī tvāṃ sarvadā kalvakālamumāyā dhavo vallabhaḥ pāyādati / atra vastumātraṃ dvitīyaṃ pratītaṃ nālaṅkāra iti śleṣasyaiva viṣayaḥ / ākṣiptaśabdasya kārikāgatasya vyavacchedyaṃ darśayituṃ codyonopakramate---nanvalaṅkāretyādinā / tasyā vināpīti / apiśabdo 'yaṃ virodhamācakṣāṇo 'rthadvaye 'pyabhidhāśaktiṃ bālapriyā śeṣaṃ spaṣṭam / vastumātramityādi / mādhavasyomādhavasya ca stotavyatvena prakṛtatvāttayoḥ sāmyaṃ na vivakṣitamiti bhāvaḥ / vṛttau 'sākṣādalaṅkārāntaraṃ vācya'miti / alaṅkārāntaramalaṅkāraviśeṣaḥ / vācyamabhidheyamiti tadarthaḥ / apiśabdo 'yamiti / hārema vināpītyapiśabda ityarthaḥ / virodhaṃ hāratadabhāvayorekatra vṛttitvarūpam / ācakṣāṇaḥ bodhayan / arthadvaye vakṣyamāṇe / abhidhāśaktiṃ hārinśabdasyābhidhātmikāṃ śaktim / alakṣyakramavyaṅgyasya tu dhvanervācyena śleṣeṇa virodhena vā vyañjitasya viṣaya eva / yathā mamaiva-- ślādhyāśeṣatanuṃ sudarśanakaraḥ sarvāṅgalīlājata- trailokyāṃ caramāravindalalitenākrāntaloko hariḥ / bibhrāmāṃ mukhabhindurūpamakhilaṃ candrātmacakṣurdadha- tsthāne yāṃ svatanorapaśyadadhikāṃ sā rukmiṇī vo 'vatāt // atra vācyatayaiva vyatirekacchāyānugrāhī śloṣaḥ pratīyate / yathā ca--- bhramimaratimalasahṛdayatāṃ pralayaṃ mūrchāṃ tamaḥ śarīrasādam / maraṇaṃ ca jaladabhujagajaṃ prasahyaṃ kurute viṣaṃ viyoginīnām // locanam niyacchati harato hṛdayamavaśyamiti hāriṇau / hāro vidyate yayostau hāriṇāviti / ata eva vismayaśabdo 'syaivārthasyopodbalakaḥ / apiśabdābhāve tu na tata evārthadvayasyābhidhā syāt, svasaundaryādeva stanayorvismayahetutvopapatteḥ / vismayākhyo bhāva iti dṛṣṭantābhiprāyeṇopāttam / yathā vismayaḥ śabdena pratibhāti vismaya ityanena śabdena tathā virodho 'pi pratibhātyapītyanena śabdena / nanu kiṃ sarvathātra dhanirnāstītyāśaṅkyāha--alakṣyeti / virodhena veti / vāgrahaṇena śleṣavirodhasaṅkarālaṅkāro 'yamiti darśayati, anugrahayogādekataratyāgagrahaṇanimittābhāvo he vāśabdena sūcyate / sudarśanaṃ cakraṃ kare yasya / vyatirekapakṣe sudarśanau ślādhyau karāveva yasya / caraṇaravindasya lalitaṃ tribhuvanākramaṇakrījanam / candrarūpaṃ cakṣurdhārayan / vācyatayaiveti / svatanoradhikāmiti śabdena vyatirekasyoktatvāt / bālapriyā arthadvayamāha-harata ityādi / 'ityārthadvaye' iti sambandhaḥ / ata eva apiśabdaprayogādeva / vismayaśabdaḥ dvitīyāntavismayaśabdaḥ / upodbalakaḥ bodhe sahakārī / ekatra viruddhārthabodhe hi vismayaḥ / uktamupapādayati--apiśabdābhāve tviti / tata evārthadvayasyābhidhā na syādityanvayaḥ / tata eva vismayaśabdādeva / abhidhā abhidhānam / kuta ityatrāha---sveti / vṛttau---'vismayākhyo bhāvaḥ pratibhāsata' iti kimarthamuktamityatrāha--dṛṣṭānteti / śabdena pratibhātītyuktasyaiva vivaraṇam--vismaya ityādi / pratibhātītyasyānuṣaṅgaḥ / darśayatītyatra hetumāha--anugrahayogāditi / virodhaśleṣayoranugrāhyanugrāhakabhāvādityarthaḥ / eketi / ekatarasya tyāge grahaṇe vā yannimittaṃ tadabhāva ityarthaḥ / vācyatayaivetyasya vyatireka ityanenāpi sambandho vivakṣita ityāha---svatanoradhikāmitīti yathā vā--- camahiamāṇasakañcaṇapaṅkaaṇimmahiaparimalā jasya / akhaṇḍiadāṇapasārā bāhuppalihā vvia gaindā // ( khaṇḍitamānasakāñcanapaṅkajanirmathitaparimalā yasya / akhaṇḍitadānaprasarā bāhuparidhā iva gajendrāḥ // iti chāyā ) atra rūpakacchāyānugrāhī śleṣo vācyatayaivāvabhāsate / sa cākṣipte 'laṅkāro yatra punaḥ śabdāntareṇābhihitasvarūpasta na locanam bhujagaśabdārthaparyālocanābalādeva viṣaśabdo jalamabhidhāyāpi na virantumutsahate, api tu dvitīyamarthaṃ hālāhalalakṣaṇamāha / tadabhidhānena vinābhidhāyā evāsamāptatvāt / bhramiprabhṛtīnāṃ tu maraṇāntānāṃ sādhāraṇa evārthaḥ / nirāśīkṛtatvena khaṇḍitāni yāni mānasāni śatruhṛdayāni tānyeva kāñcanapaṅkajāni / sasāratvāt tairhetubhūtaiḥ / ṇimmahiaparimalā iti / gajendraśabdavaśāccamahimaśabdaḥ parimalaśabdo dānaśabdaśca troṭanasaurabhamadalakṣaṇānarthānpratipādyāpi na parisamāptābhidhāvyāpārā bhavantītyuktarūpaṃ dvītīyamapyarthamabhidadhatyeva / evamākṣiptaśabdasya vyavacchedyaṃ pradarśyaivakārasya vyavacchedyaṃ darśayitumāha--sa ceti / abhayārthapratipādanaśaktaśabdaprayoge, yatra tāvadekataraviṣayaniyamanakāraṇamabhidhāyā bālapriyā śleṣamupapādayati---bhujagetyādi / balādevetyasya na virantumutsahate, api tvahetyanena sambandhaḥ / kuta ityatrāha--tadabhīti / sādhāraṇa eveti / tathā ca tadaṃśe 'rthaśleṣa iti bhāvaḥ / nirāśīkṛtatveneti / āśātra jayaviṣayikā bodhyā / kāñcanapajhatvarūpaṇe gamyaṃ hetuṃ darśayati---sasāratvāditi / yathā kumārasambhave " dhruvaṃ vapuḥ kāñcanapajhanirmita"mityādi / 'nirmathitaparimalā' ityanena lakṣyasyārthasya vivaraṇam--prasṛtetyādi / prasṛtaḥ dikṣu vyāptaḥ pratāpasāro yeṣāṃ te / evaṃbhūtāḥ yasya bāhuparidhāḥ gajendrā eveti sambandhaḥ / gajendre viśeṣaṇāni yojayati--gajetyādi / śabdaśceti / krameṇoti śeṣaḥ / uktarūpamiti / pūrvoktamityarthaḥ / abhidadhatyeveti / tasyārthasyāpi prākaraṇikatvāditi bhāvaḥ / vṛttau 'atra rūpake'ti / atretyasya uktayoḥ ślokarthorityarthaḥ / pratipattisaukaryāyoktavakṣyamāmagranthabhāvārthaṃ darśayati---ubhayārthetyādi / iti tātparyamityantena / ubhayorarthayoḥ pratipādane abhidhāne śaktaḥ samartho yaḥ śabdaḥ tasya prayoge sati / eketi / dvayorarthayorekatarasmin viṣaye yanniyamanaṃ niyantraṇamabhidhāyāḥ śabdaśaktyudbhavānuraṇanarūpavyaṅgyadhvanivyavahāraḥ / tatra vakroktyādivācyālaṅkāravyavahāra eva / yathā--- locanam nāsti, yathā--'yena dhvastamanobhavena' iti / yatra vā pratyuta dvitīyābhidhāvyāpārasadbhāvāvedakaṃ pramāṇamasti, yathā--'tasyā vinā' ityādau, tatra tāvatsarvathā 'camahia' ityante / so 'rtho 'bhidheya eveti sphuṭamadaḥ / yatrāpyabhidhāyā ekatra niyamahetuḥ prakaraṇādirvidyate tena dvitīyasminnarthe nābhidhā saṅkrāmati, tatra dvitīyo 'rtho 'sāvākṣipta ityucyate; tatrāpi yadi punastādṛkchabdo vidyate yenāsau niyāmakaḥ prakaraṇādiraphataśaktikaḥ sampādyate / ata eva sābhidhāśaktirbādhitāpi satī pratiprasūteva tatrāpi na dhvanerviṣaya iti tātparyam / caśabdo 'piśabdārthe bhinnakramaḥ ākṣipto 'pyākṣiptatayā jhaṭiti sambhāvayitumārabdho 'pītyarthaḥ / na tvasāvākṣitpaḥ, kiṃ tu śabdāntareṇānyenābhidhāyāḥ pratiprasavanādabhihitasvarūpaḥ sampannaḥ / punargrahaṇena pratiprasavaṃ vyākhyātaṃ sūcayati / tenaivakāra ākṣiptābhā' nirākarotītyarthaḥ / bālapriyā ityasyānena sambandhaḥ, tasya kāraṇaṃ saṃyogādi / itīti / ityādāvityarthaḥ / .yatretyanena sambandhaḥ / dvitīyābhidheti / dvitīyārthabhidhetyarthaḥ / tamyā vinā ityādau camahia ityanta iti / tasyā vināpītyādyudāharaṇacatuṣṭaya ityarthaḥ / tatreti / yenetyādau tasyā ityādicatuṣṭayecetyarthaḥ / tāvaditi samapratipattau / so 'rtha iti dvitīyo 'rtha ityarthaḥ / tatrāpītyādi / tādgagiti yenetyasya pratinirdeśaḥ / yeneti / yena śabdenetyarthaḥ / apahataśaktikaḥ pratihataniyamanasāmarthyakaḥ / sābhidhāśaktiḥ dvitīyārthābhidhānaśaktiḥ bādhitāpi bodhānanukūlākṛtāpi pratiprasūtā punarbodhānukūlā kṛtā / eveti / iveti ca pāṭhaḥ / ca śabda iti / sa cetyatratyacaśabda ityarthaḥ. bhinnakrama iti / ākṣiptapadottaraṃ yojya ityarthaḥ / ākṣipto 'pītyasya vivaraṇam---ākṣiptatayetyādi / sambhāvanārthakāpiśabdena gamyamarthamāha--na tvityādi / vṛttau 'so 'laṅkāra' ityasya śleṣa ityarthaḥ / dvitīyo 'rtha iti yāvat / 'śabdāntareṇe'tyādervivaraṇam--śabdetyādi / śabdāntareṇa śabdaviśeṣeṇa / nanu śleṣasya śabdāntareṇa saleśādipadenābhidhānaṃ na sambhavati ityata āha--abhidhāyā ityādi / abhidhāyāḥ dvitīyārthābhidhāyāḥ / punargrahaṇeneti / 'yatra puna'rityatratyapunaḥśabdenetyarthaḥ / vyākhyātamiti / pūrvoktamityarthaḥ / phalitamāha--teneti / 'vakroktyā'dīti / imāmeva vakroktiṃ vivṛtoktiriti kuvalayānandakārāḥ prāhuḥ / dṛṣṭyā keśava goparāgahṛtayā kiñcinna dṛṣṭaṃ mayā tenaiva skhalitāsmi nātha patitāṃ kiṃ nāma nālambase / ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatir- gopyaivaṃ gaditaḥ saleśamavatādgoṣṭhe harirvaściram // locanam he keśava, godhūlihṛtayā dṛṣṭyā na kiñciddṛṣṭaṃ mayā tena kāraṇena skhalitāsmimārge / tāṃ patitāṃ satīṃ māṃ kiṃ nāma kaḥ khalu heturyannalambase hastena / yatastvamevaiko 'tiśayena balavānnimnonnateṣu sarveṣāmabalānāṃ bālavṛddhāṅganādīnāṃ khinnamanasāṃ gantumaśaknuvatāṃ gatirālambanābhyupāya ityevaṃvidhe 'rthe yadapyete prakaraṇena niyantritābhidhāśaktayaḥ śabdāstathāpi dvitīye 'rthe vyākhyāsyamāne 'bhidhāśaktirniruddhā satī saleśamityanena pratyujjīvitā / atra saleśaṃ sasūcanamityarthaḥ, alpībhavanaṃ hi sūcanameva / he keśava ! gopa svāmin ! rāgahṛtayādṛṣṭyeti / keśavagena uparāgeṇa hṛtayā dṛṣṭyeti vā sambandhaḥ / skhalitāsmi khaṇḍitacaritrā jātāsmi / patitāmiti bhartṛbhāvaṃ māṃ prati / eka ityasādhāraṇasaubhāgyaśālī tvameva / yataḥ sarvāsāmabalānāṃ madanavidhuramanasāmīrṣyākāluṣyanirāsena sevyamānaḥ san gatiḥ jīvitarakṣopāya ityarthaḥ / evaṃ śleṣālaṅkārasya bālapriyā parāgapadavyākhyānaṃ--dhūlīti / mārge skhalitāsmīti sambandhaḥ / ekaśabdo mukhyārthaka ityāśayenāha--atiśayena balavāniti / viṣameṣvityasya vyākhyānam--nimnonnateṣviti / khinnamanasāmityasya bhāvārthavivaraṇam--gantumityādi / 'ete śabdā' iti sambandhaḥ / keśavagoparāgādiśabdā ityarthaḥ / 'prakaraṇene'tyasya 'niyantrite'tyanena niruddhe'tyanena ca sambandhaḥ / abhidhāśaktiriti / eteṣāmiti śeṣaḥ / pratyujjīvitā pratiprasāvitā / pratyujjīvanaṃ vivṛṇoti--atretyādi / saleśamityasya sasūcanamityarthaḥ / kathaṃ labhyata ityatrāha--alpīti / dvitīyamarthaṃ vyācaṣṭe---he keśavetyādi / keśava gopa iti sambodhanadvayamiti bhāvaḥ / svāminniti 'nāthe'tyasya vivaraṇam / prakārāntareṇa āha--keśavagenetyādi / keśavagena keśavaviṣayakeṇa uparāgeṇa anurāgeṇa / patyurbhāvaḥ patitā tāmityāha---bhartṛbhāvamiti / 'atrāntara' itvādigadyaṃ ha rṣacarite dvitīyocchvāse sthitam / māsadbayamiti / caitravaiśākhātmakamāsadvayamityarthaḥ / dhavalānyaṭṭāni yena sa cāsau hāsaśca dhavalāṭṭahāsaḥ, phullāḥ vikasitāḥ mallikāḥ phullamallikāḥ phullamallikānāṃ dhavalāṭṭahāso yatra sa iti vyadhikaraṇo bahuvrīhiriti vyācṣṭe---dhavalānītyādi / evañjātīyakaḥ sarva eva bhavatu kāmaṃ vācyaśleṣasya viṣayaḥ / yatra tu sāmarthyākṣiptaṃ sadalaṅkārāntaraṃ śabdaśaktyā prakāśate sa sarva eva dhvanerviṣayaḥ / yathā--- 'atrāntare kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ phullamallikādhavalāṭṭahāso mahākālaḥ' / yathā ca---- unnataḥ prollasaddhāraḥ kālāgurumalīmasaḥ / payodharabharastanvyāḥ kaṃ na cakre 'bhilāṣiṇam // locanam viṣayamavasthāpya dhvanerāha---yatra tviti / kusumasamayātmakaṃ yadyugaṃ māsadvayaṃ tadupasaṃharan / dhavalāni hṛdyānyaṭṭānyāpaṇā yena tādṛk phullamallikānāṃ hāso vikāsaḥ sitimā yatra / phullamallikā eva dhavalāṭṭahāso 'syeti tu vyākhyāne 'jaladabhujagajaṃ' ityetattulyametatsyāt / mahāṃścāsau dinadairdhyadurativāhatāyogātkālaḥ samayaḥ / atra ṛtuvarṇanaprastāvaniyantritābhidhāśaktayaḥ, ata eva 'avayavaprasiddheḥ samudāyaprasiddhirbalīyasī' iti nyāyamapākurvanto mahākālaprabhṛtayaḥ śabdā etamevārthamabhidhāya kṛta kṛtyā eva / tadanantaramarthāvagatirdhvananavyāpārādeva śabdaśaktimūlāt / atra kecinmanyante---'yeti etoṣāṃ śabdānāṃ pūrvamarthāntare 'bhidhāntaraṃ dṛṣṭaṃ tatastathāvidhe 'rthāntare bālapriyā hāsa ityasya vyakhyānaṃ--vikāsa iti / tasyaiva vivaraṇaṃ--sitimeti / sitasya bhāvaḥ / sitimā / yathāśrutārthaparityāge bījamāha--phulleti / ityetattulyametatsyāditi / tathācābhimatadhvanyudāharaṇaṃ na bhavediti bhāvaḥ / mahatvopapādakaṃ--dinetyādi / dinadairdhyaṃ durativāhatā ca tayoryogādityarthaḥ / 'sāmarthyākṣiptaṃ' sahakāribhūtenārthasāmarthyena vyañjitaṃ sat / 'alaṅkārāntaraṃ' alaṅkāraviśeṣaḥ / 'śabdaśaktyā prakāśate' prādhānyena śabdaśaktyā bhāsata ityādivṛtyuktamupapādayati---atretyādi / ṛtuvarṇanarūpaḥ ṛtuvarṇanasya vā yaḥ prastāvaḥ tena niyantritāḥ tattadartheṣu niyamitāḥ abhidhāśaktayo yeṣāṃ te / ata eva prakaraṇādeva / iti nyāyamiti / yathoktaṃ "yogādrūḍherbalīyastva"miti / etamevārthamiti / pūrvoktārthamityarthaḥ / tadanantaramarthāvagatiriti / kṛtādiyugasamayamupasaṃharan mallikādhavalamaṭṭahāsaṃ kurvan bhayaṅkaro mahākālaḥ mahān jagatsaṃhartṛdevatāviśeṣa ityādyarthabodha ityarthaḥ / atra matabhedāndaśayati---atra kecidityādi / eteṣāmiti / mahākālādīnāmityarthaḥ / locanam dṛṣṭatadabhidhāśaktereva pratipatturniyantritābhidhāśaktikebhya etebhyaḥ pratipattirdhvananavyāpārādeveti śabdaśaktimūlatvaṃ vyaṅgyatvaṃ cetyaviruddham' iti / anye tu---'sābhidhaiva dvitīyā arthasāmarthyaṃ grīṣmasya bhīṣaṇadevatāviśeṣasādṛśyātmakaṃ sahakāritvena yato 'valamvate tato dhvananavyāpārarūpocyate' iti / eke tu---'śabdaśleṣe tāvadbhede sati śabdasya, arthaśleṣe 'pi śaktibhedācchabdabheda iti darśane dvitīyaḥ śabdastatrānīyate / sa ca kadācitabhidhāvyāpārāt yathobhayoruttaradānāya 'śvato dhāvati' iti; praśnottarādau vā tatra vācyalaṅkāratā / yatra tu dhvananavyāpārādeva bālapriyā arthāntare jagatsaṃhartṛdevatāviśeṣādyarthe / dṛṣṭaṃ jñātam / dṛṣṭeti / dṛṣṭā jñātā tadabhidhāśaktiryena tasyetyarthaḥ / niyantriteti / prākaraṇikārthe prakaraṇādinā niyamitetyarthaḥ / etebhyaḥ mahākālādiśabdebhyaḥ / pratipattiḥ arthāntarapratītiḥ / itīti hetau / vyahgyatvañjeti / yato 'rthāntare gṛhītatattacchabdābhidhāśaktikasyaiva pratipattustadarthāntarasya pratītirbhavati, tataśśabdaśaktimūlatvaṃ, yataśca sā pratītirabhidhāyā viramyavyāpārābhāvena dhvananavyāpārādeva, tatastadarthasya vyaṅgyatvañjetyarthaḥ / matamidaṃ kāvyaprakāśakārādyabhyupagatam / matāntaramāha---anya ityādi / sābhidhava dvitīyeti / gṛhītapūrvā dvitīyārthābhidhaivetyarthaḥ / dhvananavyāpārarūpocyata iti sambandhaḥ / kuta ityatrāha---arthetyādi / arthasāmarthyamiti / sāmarthyakṣiptamiti granthenoktamarthasāmarthyamityarthaḥ / tat kimityatrāha---grīṣmasyetyādi / bhīṣaṇeti / yugopasaṃharaṇādinā yaddevatāviśeṣasāḥ dṛśyaṃ tadātmakamityarthaḥ / sahakāritveneti / tadarthāntarabodhana iti śeṣaḥ / tata ityādi / abhidhādayo vyāpārā hyarthabodhānukūlaśaktiviśeṣātmakāḥ / sahakāribhedena teṣāṃ bhedaḥ / saṅketagrahaṇamātrasahakāreṇa śabdasyārthabodhanaśaktirabhidhā / saṅketagrahaṇātiriktārthasāmarthyādisahakāreṇārthabodhanaśaktistu dhvananamato 'tra sā dhvananarūpocyata iti bhāvaḥ / eka ityādi / tāvaditi sampratipattau / śabdasya bhede satīti sambandhaḥ / bhedasya satvādityarthaḥ / śaktibhedāditi / tattadarthabodhānukūlaktibhedādityarthaḥ / arthabhedāditi yāvat / tatreti / śabdaśleṣe 'rthaśleṣe cetyarthaḥ / ānīyata iti / anusandhāneneti bhāvaḥ / saḥ dvitīyaśśabdaḥ / kadāciditi / yadārthadvaye 'pi prakaraṇādikaṃ tadetyarthaḥ / abhidhāvyāpārāditi / arthadvayasyābhidheyatvāvaśyambhāvāditi bhāvaḥ / ānīyata ityanuṣaṅgaḥ / atrodāharaṇamāha---yathetyādi / abhayoriti / ka ito dhāvati, kiṅguṇaviśiṣṭaśceti dvayoḥ praśnayorityarthaḥ / śveta iti / śvā itaḥ śvetodhavalaśca / praśnottarādau veti / "yattu paryanuyogasya nirbhedaḥ kriyate budhaiḥ / vidagdhagoṣṭhyāṃ vākyairvā tadvi praśnottaraṃ viduḥ" // iti lakṣaṇam / locanam śabda ānītaḥ, tatra śabdāntarabalādapi tadarthāntaraṃ pratintaraṃ pratipannaṃ pratiyamānamūlatvātpratiyamāmeva yuktam' iti / itaretu--'dvitīyapakṣavyākhyāne yadarthasāmarthyaṃ tena dvatīyābhidhaiva pratiprasūyate, tataścadvitīyo 'rtho 'bhidhīyata eva na dhvanyate, tadanantaraṃ tu tasya dvitīyārthasya pratipannasya prathamārthena prakāraṇikena sākaṃ yā rūpaṇā sā tāvadbhātyeva, na cānyataḥ śabdāditi sā dhvananavyāpārāt / tatrābhidhaśakteḥ kasyāścidapyanāśaṅkanīyatvāt / tasyāṃ ca dvitīyā śabdaśaktirmūlam / tathā vinā rūpaṇāyā anutthānāt / ata evālaṅkāradhvanirayamiti yuktam / vakṣyate ca 'asambaddhārthābhidhāyitvaṃ mā prasāṅkṣīt' ityādi / pūrvatra tu saleśapadenaivāsambaddhatānirākṛtā / bālapriyā yathā---"kāhamasmi guhā vakti praśne 'muṣmin kimuttaram / kathamuktaṃ na jānāsi kadarthayasi yatsakhe" // iti / atra kadarthayasītyetat 'katha' varṇābhyāmuktaṃ daryasītyuttaram / ādipadena "yena dhvaste"tyādisaṅgrahaḥ / vācyeti / śleṣādivācyālaṅkāra ityarthaḥ / dvayorarthayoḥ prakṛtatvādati bhāvaḥ / yatreti / kusumasamayamityādāvityarthaḥ / dhvananavyāpārādeveti / abhidhāyāḥ prakṛtārtheniyamanena vyañjakatvādevetyarthaḥ / śabdāntarabalāditi / śabdāntarasyābhidhāśakterityarthaḥ / pratipannamapītyanvayaḥ pratīyeti / pratīyamānaḥ dhvananādgamyamānaḥ śabdaḥ mūlaṃ yasya tatvādityarthaḥ / dhvanivyāpāramūlakatvāditi yāvat / pratīyamānameva vyaṅgyameva / dvitīyapakṣavyākhyāne iti / 'anye tvi'tyādyuktavyākhyāna ityarthaḥ / teneti / arthasārthyenetyarthaḥ / dvitīyābhidheti / dvitīyārthābhidhetyarthaḥ / pratipannasya tasya dvitīyārthasyeti sambandhaḥ / rūpaṇeti / abhedāropa ityarthaḥ / āropyamāṇābheda iti yāvat / idamupamāderupalakṣaṇam. sā tāvaditi / sā rūpaṇā / na cetyādi / bhātītyanuṣaṅgaḥ / śabdādanyasmānna bhātītyarthaḥ / kintu śabdāde veti bhāvaḥ / tatreti / rūpaṇāyamityarthaḥ / tasyāmiti / rūpaṇāyāmityarthaḥ / anutthānāditi / pratiyogibhūtasya dvitīyārthasyāpratītyeti bhāvaḥ / ata eva rūpaṇādimātrasya vyaṅgyatvādeva / alaṅkāreti / rūpakādītyarthaḥ / iti yuktamiti / iti vacanaṃ yujyata ityarthaḥ / anyathā dvatīyārthasya vyaṅgyatvena vastudhvanivyavahāro 'pi syāditi bhāvaḥ / vakṣyata iti / vṛttāviti śeṣaḥ / tatra upamānopameyabhāvaḥ / kalpayitavya ityukyā tadaṃśasyaiva vyaṅgyatvajñāpanāditi bhāvaḥ / śabdaśaktyā prakāśamāne iti grantho 'pyetatpakṣānukūlaḥ prasaṅgādāha---pūrvatretyādi / pūrvatra "dṛṣṭyā keśave"tyādau / nirākṛteti / tatra hi dvitīyārtha eva prādhānyena vivakṣitaḥ, prathamārthastu yathā vā--- dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭeḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ / dīptāṃśerdīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ pararamaparimitāṃ prītimutpādayantu // eṣūdāharaṇeṣu śabdaśakyā prakāśamāne satyaprākaraṇike 'rthāntare vākyasyāsambaddhārthābhidhāyitvaṃ mā prasaṅkṣīdityaprākāraṇikaprākaraṇikārthayorupamānopameyabhāvaḥ kalpayitavyaḥ sāmarthyādityarthākṣipto 'yaṃ śleṣo na śabdopārūḍha iti vibhinna eva śleṣādanusvānīpamavyaṅgyasya dhvanerviṣayaḥ / anye 'pi locanam śapadenaivāsambaddhatā nirākṛtā / 'yena dhvasta' ityatrāsambaddhatā naiva bhāti / 'tasyāvināpi' ityatrāpiśabdena 'ślādhyā' ityatrādhikaśabdena 'bhramiṃ' ityādau ca rūpakeṇāsambaddhatā nirākṛteti tātparyam / payobhiriti pānīyaiḥ kṣīraiśca / saṃhāro dhvaṃsaḥ, ekatra ḍhaukanaṃ ca / gāvo raśmayaḥ surabhayaśca / asambaddhārthābhidhāyitvamiti / asaṃvedyamānamevetyarthaḥ / upamānopameyabhāva iti / bālapriyā tadgopanārthatayeti bhāvaḥ / anena tatra rūpaṇādikaṃ nāstīti cāveditam / naiva bhātīti / dvayorapi stutyatayā prakṛtatvāditi bhāvaḥ / 'tātparyam' ityantaṃ 'itare vi'ti matam / etanmatānurodhinaḥ kuvalayānandakārādayaḥ / 'annata' iti / prollasan hāro yatra, prollasantī dhārā yatra ca saḥ / kālāgarūṇā sa iva ca malīmasaḥ nīlaḥ payodharaḥ stanaḥ jaladharaśca / tasyāḥ kāminyāḥ prāvṛṣaścā kaṃ yuvānaṃ pathikañca / 'dattānandā' iti sūryaśatakastham / samucitasamaye pūrvamākṛṣṭāni paścātsṛṣṭāni taiḥ dīptāṃśoḥ sūryasya pāvanānāṃ paramutkṛṣṭaṃ vartamānāḥ / locane vyākhyeyānipadāni vyācaṣṭe---payobhirityādi / raśmipakṣe pānīyairiti surabhipakṣe kṣīrariti / vṛttau 'asambaddhārthābhidhāyitva'miti / prakṛtārthenāsambaddho yo 'rthastadabhidhāyitvamityarthaḥ / 'mā prasāṅkṣīdi'ti / prasaktiviṣayo mā bhūdityarthaḥ / atraiṣṭāpattiṃ parihartuṃ bhāvamāha---asaṃvedyamānameveti / asambaddhārthābhidhāyitvaṃ sahṛdayairapratīyamānamevetyarthaḥ / cālaṅkārāḥ śabdaśaktimūlānusvānarūpavyaṅgye dhvanau sambhavantyeva / tathā hi virodho 'pi śabdaśaktimūlānusvānarūpo dṛśyate / yathā sthāṇvīśvarākhyajanapadavarṇane bhaṭṭabāṇasya--- 'yatra ca mātaṅgagāminyaḥ śīlavatyaśca gauryo vibhavaratāśca śyāmāḥ pajharāgiṇyaśca dhavaladvijaśucivadanā madirāmodiśvasanāśca pramadāḥ' / atra hi vācyo virodhastacchāyānugrāhī vā śleṣo 'yamiti na śakyaṃ vaktum / sākṣācchabdena virodhālaṅkārasyāprakāśitatvāt / yatra hi sākṣācchabdāvedito virodhālaṅkārastatra hi śliṣṭoktau vācyālaṅkārasya virodhasya locanam tenopamārūpeṇa vyatirecananihnavādayo vyāpāramātrarūpā evātrāsvādapratīteḥ pradhānaṃ viśrāntisthānaṃ, na tūpameyādīti sarvatrālaṅkāradhvanau mantavyam / sāmarthyaditi / dhvananavyāpārādityarthaḥ / mātaṅgeta / mātaṅgavadgacchanti tān śabarāṃśca gacchantīti virodhaḥ / vibhaveṣu ratāḥ / vigatamahādeve sthāne ca ratāḥ / pajharāgaratnayuktāḥ pajhasadṛśalauhityayuktāśca / dhvalairdvijairdantaiḥ śuci nirmalaṃ vadanaṃ yāsāṃ dhavaladvijavadutkṛṣṭavipravacchuci vadanaṃ ca yāsās / yatra hīti / yasyāṃ śleṣoktau kāvyarūpāyāṃ, tatra yo virodhaḥ śleṣo veti saṅkaraḥ tasya viṣayatvam / sa viṣayo bhavatītyarthaḥ / kasya? vācyālaṅkārasya vācyālaṅkṛteḥ vācyālaṅkṛtitvasyetyarthaḥ / bālapriyā arthaḥ bhāvārthaḥ / teneti / upamātmakopamānopameyabhāvakalpanasya kathanāttasya upalakṣaṇatvāccetyarthaḥ / upamārūpaṇetyādi / upamārūpakādidhvanisthale upamitirūpaṇādipratītikriyā evetyarthaḥ / mātaṅgavaditi / gajavadityarthaḥ / śabarāṃśceti / caṇḍālāṃścetyarthaḥ / iti virodha iti / caṇḍālagamanarūpārthasya sadvṛttarūpaśīlena virodha ityarthaḥ / ādyenārthena ca tatparihāraḥ / evamuparyapi bodhyam / 'gauryaḥ' gauravarṇāḥ pārvatyaśca / 'śyāmāḥ' śyāmavarṇāḥ yauvanavatyaśca / vṛttau--'sākṣācchabdenāprakāśitatvā'diti / śīlavatyaścetyādau cakārāṇāṃ samuccayārthakatvāditi bhāvaḥ / veti saṅkara iti / virodhasya śleṣasya vetyatra vākārastatsaṅkaradyotaka ityarthaḥ / tasya viṣayatvamityasyaiva vivaraṇam---sa ityādi / vācyālaṅkārasyetyasya viṣayatvamityanenānvayamākāṅkṣāpūrvakaṃ darśayati---kasyetyādinā / vācyālaṅkārasyetyasya yathāśrutārthamāha---vācyālaṅkṛteriti / vivakṣitamāha---vācyālaṅkṛtitvasyeti / śleṣasya vā viṣayatvam / yathā tatreva--- 'sayavāya iva virodhināṃ padārthānām / tathāhi---sannihitabālāndhakārāpi bhāsvanmūrtiḥ' ityādau / yathā vā mamaiva--- sarvaikaśaraṇamakṣayamadhīśamīśaṃ dhiyāṃ hariṃ kṛṣṇam / caturātmānaṃ niṣkriyamarimathanaṃ namata cakradharam // atra hi śabdaśaktimūlānusvānarūpo virodhaḥ sphuṭameva pratīyate / evaṃvido vyatireko 'pi dṛśyate / yathā mamaiva--- khaṃ ye 'tyujjvalayanti lūnatamaso ye vā nakhodbhāsino locanam tatraiva virodhe śleṣe vā vācyālaṅkāratvaṃ suvacamiti yāvat / vāleṣu keśeṣvandhakāraḥ kārṣṇyaṃ, bālaḥ pratyagraścāndhakārastamaḥ / nanu mātaṅgetyādāvapi dharmadvaye yaścakāraḥ sa virodhadyotaka eva / anyathā pratadharmaṃ sarvadharmānte vā na kvacidvā cakāraḥ syāt yadi samuccayārthaḥ syādityabhiprāyeṇodāharaṇāntaramāha---yatheti / śaraṇaṃ gṛhamakṣayarūpamagṛhaṃ katham / yo na dhīśaḥ sa kathaṃ dhiyāmīśaḥ / yo hariḥ kapilaḥ sa kathaṃ kṛṣṇaḥ / caturaḥ parākramayukto yasyātmā sa kathaṃ niṣkriyaḥ / arīṇāmarayuktānāṃ yo nāśayitā sa kathaṃ cakraṃ vahumānena dhārayati / virodha iti / virodhanamityarthaḥ / pratiyata iti / sphuṭaṃ nocyate kenaciditi bhāvaḥ / bālapriyā tathā ca virodhaśleṣasaṅkarasya vācyālaṅkṛtitvanirūpitaṃ viṣayatvamiti vākyārthaḥ / viṣayatvamatrāśrayatvaṃ bodhyam / phalitamāha---tatraivetyādi / bhāsvanmūrtiḥ prakāśamānatanuḥ sūryamūrtiśca / sarvetyādyudāharaṇāntarabhavatārayati---nanvityādi / dharmadvaye yaścakāra iti / mātaṅgagāminyaśśīlavatyaśca gauryo vibhavaratāścetyādau dharmadvayavācakānte yaścakāra ityarthaḥ / evakāreṇa samuccayadyotakatvavyavacchedaḥ / uktārthe hetumāha---anyathetyādi / anyathā virodhadyotakatvābhāve tadeti śeṣaḥ / anyathā cakāro yadi samuccayārthassyāttadā pratidharmaṃ sarvadharmānte vā syāt, kvacidvā na syādityanvayaḥ / sarvadharmānta ityatra sarvaśabdānta iti ca pāṭhaḥ / cakārasyātra samuccayārthakatve "ghaṭañca paṭhañca pustakañcānaya, ghaṭaṃ paṭaṃ pustakañcānaya, ghaṭaṃ paṭaṃ pustakamānaya itipatprayogassyādityarthaḥ / gṛhamagṛhamityādi virūddhārthakathanam / śaraṇaṃ rakṣitāram / akṣayaṃ nāśarahitamityādyaviruddhārthā bodhyāḥ virodhanamiti / virodhanakriyetyarthaḥ / sphuṭamiti / nissandehamityarthaḥ / pratīyata ityasya dhvanyata ityartha ityāha--nocyate kenaciditi / ye puṣṇānti saroruhaśriyamapi kṣiptābjabhāsaśca ye / ye mūrdhasvavabhāsinaḥ kṣitibhṛtāṃ ye cāmarāṇāṃ śirāṃ- syākrāmantyubhaye 'pi te dinapateḥ pādāḥ śriye santu vaḥ // evamanye 'pi śabdaśaktimūlānusvānarūpavyaṅgyadhvaniprakārāḥ santi te sahṛdayaiḥ svayamanusartavyāḥ / iha tu granthavistarabhayānna tatprapañcaḥ kṛtaḥ / arthaśaktyudbhavas tv anyo yatrārthaḥ sa prakāśate / yas tātparyeṇa vastv anyad vyanakty uktiṃ vinā svataḥ // dhvk_2.22 // arthaśaktyudbhavastvanyo yatrārthaḥ sa prakāśate / yastātparyeṇa vastvanyadyvanaktyuktiṃ vinā svataḥ // 22 // locanam nakhairudbhāsante ye 'vaśyaṃ khe gagane na udbhāsanta / ubhaye raśmyātmāno 'ṅgulīpārṣṇyādyavayavirūpāścetyarthaḥ //21// evaṃ śabdaśaktyudbhavaṃ dhvanimuktvārthaśaktyudbhavaṃ darśayati---artheti / anya iti śabdaśaktyudbhavāt / svatastātparyeṇetyabhidhāvyāpāranirākaraṇaparamidaṃ padaṃ dhvananavyāpāramāha na tu tātparyaśaktim / sā hi vācyārthapratītāvevopakṣīṇetyuktaṃ prāk / anenaivāśayena bālapriyā khamiti / khamākāśam / ye kiraṇāḥ lūnaṃ vināśitaṃ tamastibhiraṃ pāpañca yaiste / ye veti / ye caraṇāḥ / nakhodbhāsina ityasya vācyaṃ vyaṅgyañcārthamāha---nakhairityādi / ye kiraṇāḥ, saroruhāṇāṃ pajhānāṃ śriyaṃ kāntiṃ puṣṇanti ye caraṇāḥ / kṣipteti / adhaḥ kṛtapajhakāntayaḥ vināśitapajhakāntayaśca ye kiraṇāḥ, kṣitibhṛtāṃ parvatānām mūrdhasuśṛṅgeṣu śirassu ca ye caraṇāḥ / amarāṇāṃ devānām śirāṃsi ākrāmanti praṇāmakāle spṛśanti teṣvanavabhāsinaśca / locane---aṅgulītyādi / caraṇā ityārthaḥ / a6 lūnatamastvādidharmaiḥ kiraṇatulyānāṃ dinapateścaraṇānāṃ gaganānudbhāsitvādibhiḥ kiraṇebhyo vyatireko dhvanita iti bodhyam // 2.1 // 'arthe'tyādi kārikāyāṃ 'anyaḥ arthaśaktyudbhavastu tatra bhavati, yatra sa arthaḥ prakāśate, ya uktiṃ vinā svatastātparyeṇa anyadvastu vyanaktī'tyanvayaḥ / kasmādanya ityatrāha locane---śabdeti / svatastātparyeṇetyetadvyācaṣṭe--svata ityādi / itīdamiti sambandhaḥ / idaṃ padamiti ca pāṭhaḥ / seti / tātparyaśaktirityarthaḥ / anenetyādi / svatastātparyeṇetyasya vivaraṇaṃ vṛttau--'svasāmarthyādi'titi bhāvaḥ / 'śabdavyāpāra'miti / abhidhāmityarthaḥ / vṛttau'līle'tyādi / idamadhomukhatvasyāpyupalakṣaṇam / 'prakāśayatī'ti / anubhāvavatvādvyañjayatītyarthaḥ / yadi lajjātmakavyabhicāripratītistarhyayamalakṣyakramavyaṅgyasyaiva dhvanerviṣayo na tu vastudhvaneriti śaṅkate--'na ce'tyādi / samādhatte'yata' ityādi / nanvatra vyabhicāriṇo vācyatvarūpasākṣācchabdaniveditatvasya kathanamasaṅgataṃ, yatrārthaḥ svasāmarthyādarthāntaramabhivyanākti śabdavyāpāraṃ vinaiva so 'rthaśakyudbhavo nāmānusvānopamavyaṅgyo dhvaniḥ / yathā--- evaṃvādini devarṣau pārśve pituradhomukhī / līlākamalapatrrāṇi gaṇayāmāsa pārvatī // atra hi līlākamalapatrragaṇanamupasarjanīkṛtasvarūpaṃ śabdavyāpāraṃ vinaivārthāntaraṃ vyabhicāribhāvalakṣaṇaṃ prakāśayati / na cāyamalakṣyakramavyaṅgyasyaiva dhvanerviṣayaḥ / yato yatra sākṣācchabdaniveditebhyo vibhāvānubhāvavyabhicāribhyo rasādīnāṃ pratītiḥ, sa tasya kevalasya mārgaḥ / yathā kumārasambhave madhuprasaṅge vasantapuṣpābharaṇaṃ vahantyā devyā āgamanādivarṇanaṃ manobhavaśarasandhānaparyantaṃ śambhośca parivṛttadhairyasya ceṣṭāviśeṣavarṇanādi sākṣācchabdaniveditam / locanam vṛttau vyācaṣṭe---yatrārthaḥ svasāmarthyāditi / svata iti śabdaḥ svaśabdena vyākhyātaḥ / uktiṃ vineti vyācaṣṭe---śabdavyāpāraṃ vinaiveti / udāharati---yathā evamiti / arthāntaramiti lajjātmakam / sākṣāditi / vyabhicāraṇāṃ yatrālakṣyakramatayā vyavadhivandhyaiva pratipattiḥ svavibhāvādabalāttatra sākṣācchabdaniveditatvaṃ vivakṣitamiti na pūrvāparavirodhaḥ / pūrvaṃ hyuktaṃ vyabhicāriṇāmapi bhāvatvānna svaśabdataḥ pratipattirityādi vistarataḥ / etaduktaṃ bhavati--yadyapi rasabhāvādirartho dhvanyamāna eva bhavati na vācyaḥ kadācidapi, tathāpi na sarvo 'lakṣyakramasya viṣayaḥ / yatra hi vibhāvānubhāvebhyaḥ sthāyigatebhyo vyabhicārigatebhyaśca pūrṇobhyo jhaṭityeva bālapriyā tasya tadabhāvasya pūrvamuktatvādityatassākṣācchabdaniveditatvaṃ vivṛṇoti locane---vyabhicāriṇāmityādi / 'yatra vyabhicāriṇāṃ svasvavibhāvādibalādalakṣyakramatayā vyavadhivandhyaiva pratipattiri'tyanvayaḥ / vyavadhivandhyā avyavadhānā / pūrvoktaṃ smārayati---pūrvamityādi / ityādi vistarataḥ pūrvamuktaṃ hīti sambandhaḥ / 'tasmādayamanyo dhvaneḥ prakāra' ityantavṛttigranthasya sārārthamāha---etaduktamityādi / sarvaḥ alakṣyakramasya iticchedaḥ / sthāyigatebhyaḥ sthāyisambandhibhyaḥ / 'nirvāṇe'tyādi kumārasambhavatṛtīyasargastham / ityādāvityādipadena 'āvarjitā kiñcidive'tyādeḥ iha tu sāmarthyākṣiptavyabhicārimukhena rasapratītiḥ tasmādayamanyo dhvaneḥ prakāraḥ / locanam rasavyaktistatrāstvalakṣyakramaḥ / yathā--- nirvāṇabhūyiṣṭhamathāsya vīryaṃ sandhukṣayantīva vapurguṇena / anuprayātā vanadevatābhiradṛśyata sthāvararājakanyā // ityādau sampūrṇālambanoddīpanavibhāvatāyogyasvabhāvavarṇanam / pratigrahītuṃ praṇayipriyatvātrrilocanastāmupacakrame ca / saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣyamoghaṃ samadhatta bāṇam / . ityanena vibhāvatopayoga uktaḥ / harastu kiñcitparivṛttadhairyaścandrodayārambha ivāmburāśiḥ / umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni // atra hi bhagavatyāḥ prathamameva tatpravaṇatvāttasya cedānīṃ tadunmukhībhūtatvātpraṇayipriyatayā ca pakṣapātasya sūcitasya gāḍhībhāvādratyātmanaḥ sthāyibhāvasyautsukyāvegacāpalyaharṣādeśca vyabhicāriṇaḥ sādhāraṇībhūto 'nubhāvavargaḥ prakāśita iti vibhāvānubhāvacarvaṇaiva vyabhicāricarvaṇāyāṃ paryavasyati / vyabhicāriṇāṃ pāratantryādeva sraksūtrakalpasthāyicarvaṇāviśrānteralakṣyakramatvam / iha tu pajhadalagaṇanamadhomukhatvaṃ cānyathāpi kumārīṇāṃ sambhāvyata iti jhaṭiti na lajjāyāṃ viśramayati hṛdayaṃ, api tu prāgvṛttatapaścaryādivṛttāntānusmaraṇena bālapriyā parigrahaḥ / sampūrṇetyādi / sampūrṇeti varṇanaviśeṣaṇam / ālambanamatra devī, uddīpanaṃ saundaryavasantapuṣpābharaṇādi / vibhāvatopayoga iti / vibhāvatāyā upayoga ityarthaḥ / ukta iti / pratigrahītumityādinā sammohanamityādinā ca darśita ityarthaḥ / atra hītyasyānubhāvavargaḥ prakāśita ityanena sambandhaḥ / tatpravaṇatvāditi / harāsaktatvādityarthaḥ / tasyeti / harasyetyarthaḥ / tadunmukhīti / bhagavatyunmukhītyarthaḥ / praṇayipriyatayeti taddhetukamālāgrahaṇopakrameṇetyarthaḥ / sūcitasyetyanenāsya sambandhaḥ / sūcito yaḥ pakṣapātaḥ gāḍhībhāvadrasātmakasthāyirūpaḥ tasya vyabhicāriṇaśca, yo 'nubhāvavarga iti sambandhaḥ / anubhāvaḥ dhairyaparivṛttivilocanavyāparaṇādirūpaḥ / itīti hetau / vibhāvānubhāvacarvaṇaivetyevakāreṇa kāraṇāntaravyavacchedaḥ / pāratantryāditi / sthāyiparatantratvādityarthaḥ / sragiti / sraksthānīyā vyabhicāriṇaḥ, sūtrasthānīyaḥ sthayī / iha tviti / 'evaṃ vādinī'tyādāvityarthaḥ / anyathāpīti / lajjātiriktahetunāpītyarthaḥ / hṛdayamiti / pratipatturiti śeṣaḥ / tatreti / lajjāyāmityarthaḥ / kramavyaṅgyataiveti / lajjāyā iti śeṣaḥ / prāgiti / prāgvṛtto yastapaścaryādivṛttānto devyāḥ tadanusmaraṇena taddvāreṇetyarthaḥ / smāraṇeneti vā pāṭhaḥ / tatra lajjāyām / karota utpādayati / pratipatturiti śeṣaḥ / yatra ca śabdavyāpārasahāyo 'rthontarasya vyañjakatvenopādīyate sa nāsya dhvanerviṣayaḥ / yathā--- saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā / hasannetrārpitākūtaṃ līlāpadmaṃ nimīlitam // atra līlākamalanimīlanasya vyañjakatvamuktyaiva niveditam / locanam tatra pratipattiṃ karotīti kramavyaṅgyataiva / rasastvatrāpi dūrata eva vyabhicārisvarūpe paryālocyamāne bhātīti tadapekṣayālakṣyakramataiva / lajjāpekṣayā tu tatra lakṣyakramatvam / amumeva bhāvamevaśabdaḥ kevalaśabdaśca sūcayati / 'uktiṃ vine'ti yaduktaṃ tadyvacchedyaṃ darśayitumupakramate---yatra ceti / caśabdastuśabdasyārthe / asyeti / alakṣyakramastu tatrāpi syādeveti bhāvaḥ / udāharata--saṅketeti / vyañjakatvamiti / pradoṣasamayaṃ pratīti śeṣaḥ / uktyaiveti ādyapādatrayeṇetyarthaḥ / yadyapi cātra śabdāntarasannidhāne 'pa pradoṣārthaṃ prati na kasyacidabhidhāśaktiḥ padasyeti vyañjakatvaṃ na vighaṭitaṃ, tathāpi śabdenaivoktamayamartho 'rthāntarasya vyañjaka iti / bālapriyā kramavyaṅgyataiveti / lajjāyāssaṃlakṣyakramavyaṅgyatvamevetyarthaḥ / rasa iti / śṛṅgāra ityarthaḥ / atrāpi 'evaṃvādinī'tyādāvapi / dūrata eva vilambenaiva / paryālocyamāna ityanena sambandhaḥ / lajjārūpavyabhicāripratītirvilambenaiva, tatpratītau satyāñca jhaṭiti rasapratītirityarthaḥ / tadapekṣayā rasāpekṣayā / alakṣyakramataivetyevakāreṇa lakṣyakramatvavyavacchedaḥ / tarhi kathamatra lakṣyakramatvamuktamityata āha--lajjeti evaśabdaḥ kevalaśabdaśceti / 'alakṣyakramavyaṅgyasyaive'tyatratyaivaśabdaḥ 'sa tasya kevalasye'tyatratyakevalaśabdaścetyarthaḥ / vṛttau 'asyadhvane'rityasya saṃlakṣyakramadhvanerityarthaḥ / tadukteḥ phalamāha--alakṣyakramastviti / saṅketeti / viṭaṃ saṅketakāle mano yasya taṃ tajjijñāsum / ata eva hasadbhyāṃ netrābhyāmarpitaṃ sūcitaṃ ākūtaṃ saṅketakālajijñāsārūpābhiprāyo yena tam / jñātveti sambandhaḥ / locane--pradoṣārthaṃ prati na kasyacidabhidhāśaktiḥ padasyeti / pradoṣarūpārthaḥ kenāpi padenābhidhayā napratipādyata ityarthaḥ / itīti hetau / na vighaṭitamiti / ataścātra dhvaniviṣayatvameva yuktamiti bhāvaḥ / śabdeneti / ayamartho 'rthāntarasya vyañjaka iti śabdenaivoktamityanvayaḥ / pajhanimīlanasya pradoṣasamayavyañjakatvamādyapādatrayātmakaśabdenaiva pradarśitamityarthaḥ / tataśca tadapahastitamiti sambandhaḥ / gopyati / gopyamānatayā uditamutpannaṃ yaccārutvaṃ tadātmakamityarthaḥ / prāṇitaṃ tathā ca--- śabdārtha-śaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ / yatrāviṣkriyate svoktyā sānyaivālaṅkṛtir dhvaneḥ // dhvk_2.23 // śabdārthaśaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ / yatrāviṣkriyate svoktyā sānyaivālaṅkṛtirdhvaneḥ // 23 // śabdaśaktyārthaśaktyā śabdārthaśaktyā vākṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaryatra svoktyā prakāśīkriyate so 'smādanusvānopamavyaṅgyāddhvaneranya evālaṅkāraḥ / alakṣyakramavyaṅgyasya vā dhvaneḥ sati sambhave sa tādṛganyo 'laṅkāraḥ / locanam tataśca dhvaneryadgopyamānatoditacārutvātmakaṃ prāṇitaṃ tadapahastitam / yathā kaścidāha--'gambhīro 'haṃ na me kṛtyaṃ ko 'pi veda na sūcitam / kiñcidbravīmi' iti / tena gāmbhīryasūcanārthaḥ pratyuta āviṣkṛta eva / ata evāha---vyañjanakatvamiti uktyaiveti ca // 2.2 // prakāntaprakāradvayopasaṃhāraṃ tṛtīyaprakārasūcanaṃ caikenaiva yatnena karomītyāśayena sādhāraṇamavataraṇapadaṃ prakṣipati vṛttikṛt---tathā ceti / tena coktaprakāradvayenāyamapi tṛtīyaḥ prakāro mantavya ityarthaḥ / śabdaścārthaśca śabdārthau cetyekaśeṣaḥ / sānyaiveti / na dhvanirasau, api tu śleṣādiralaṅkāra ityarthaḥ / athavā dhvaniśabdenālakṣyakramaḥ tasyālaṅkāryasyāṅginaḥ bālapriyā jīvitam / dṛṣṭāntamāha--yathetyādi / gambhīra iti / gambhīro janassvakṛtyaṃ vācā na vadati, kintu kadācitsūcayatīti lokasthitimabhipretya kasyaciduktiriyam / ahaṃ gambhīro na bhavāmi / ataḥ me kṛtyaṃ sūcitaṃ sat ko 'pi na veda na jānāti / ataḥ kiñjidbravīmītyanvayaḥ / teneti / uktena vākyenetyarthaḥ / gāmbhīryasūcanārtha iti / gāmbhīryasūcako vadanavikārādyabhāvarūpo 'rtha ityarthaḥ / āviṣkṛtaḥ prakāśitaḥ / uktābhiprāyeṇaiva vṛttau 'vyañjakatvamuktyaiva nivedita' mityuktaṃ, na tu vyaṅgyārthaḥ śabdāntareṇa pradarśita itītyāha--ata eveti // 2.2 // 'tathāce'tyasya yathāśrutārthe sāṅgatyābhāvādavatārayanvivṛṇoti---prakrāntetyādi / prakrāntaprakāradvayeti / śabdaśaktimūlārthaśaktimūladhvanidvayetyarthaḥ / tṛtīyaprakāreti / śabdārthebhayaśaktimūladhvaniprakāretyarthaḥ / ityekaśeṣa iti / śabdaścārthaśca śabdārthau śabdārthauca śabdārthau ca śabdārthāḥ teṣāṃ śaktetyarthātrrividho 'pi bhedassaṅgṛhīta iti bhāvaḥ / kārikāyāṃ 'kṣipto 'pī'ti pāṭhaḥ / ākṣipta iticchedaḥ / 'se'ti 'yatre'tyasya pratinirdeśaḥ / tatkāvyamityarthaḥ / yadvā--tatreti śeṣaḥ / seti vyaṅgyārtha ityarthaḥ / sāmyetyādyantapādo dvedhā vṛttau vivṛtaḥ, tadanurodhenādyamarthaṃ vivṛṇoti locane---na dhvanirityādi / tatra śabdaśaktyā yathā--- vatse mā gā viṣādaṃ śvasanamurujavaṃ santyajordhvapravṛttaṃ kampaḥ ko vā guruste bhavatu balabhidā jṛmbhitenātra yāhi / pratyākhyānaṃ surāṇāmiti bhayaśamanacchajhanā kārayitvā yasmai lakṣmīmadvādvaḥ sa dahatu duritaṃ manthamūḍhāṃ payodhiḥ // locanam sa vyaṅgyo 'rtho 'nyo vācyamātrālaṅkārāpekṣayā dvitīyo lokottaraścālaṅkāra ityarthaḥ / evameva vṛttau dvidhā vyākhyāsyati / viṣamattīti viṣādaḥ / ūrdhvapravṛttamagnimityatra cārtho mantavyaḥ / kampo 'pāmpatiḥ ko brahmā vā tava guruḥ / balabhidā indreṇa jṛmbhitena aiśvaryamadamattenetyarthaḥ / jṛmbhitaṃ ca gātrasaṃmardanātmakaṃ balaṃ bhinatti āyāsakāritvāt / pratyākhyānamiti vacasaivātra dvitīyo 'rtho 'bhidhīyata iti niveditam / kārayitveti / sā hi kamalā puṇḍarīkākṣameva hṛdaye nidhāyotthiteti svayameva devāntarāṇāṃ pratyākhyānaṃ karoti / svabhāvasukumāratayā tu mandarāndolitajaladhitaraṅgabhaṅgaparyākulīkṛtāṃ tena pratibodhayatā tatsamarthācaraṇamanyatra doṣodghāṭanena atra yāhīti cābhinayaviśeṣeṇa sakalaguṇādaradarśakena kṛtam / ata eva manthamūḍhāmityāha / bālapriyā asau vyaṅgyārthaḥ / dvitīyaṃ vyācaṣṭe---athavetyādi / pūrvasmin pakṣe dhvaneriti pañjamyantaṃ saṃlakṣyakramadhvaniparamasmiṃstu ṣaṣṭhyantamasaṃlakṣyakramadhvaniparamityāha---dhvaniśabdenetyādi / ukta iti śeṣaḥ / tādṛganya iti vṛtyanurodhenānyapadaṃ vyācaṣṭe---vācyetyādi / tādṛgatyasya vivaraṇam----lokottara iti / vatse iti / he vatse tvaṃ viṣādaṃ duḥkhaṃ mā gāḥ / ūrdhvapravṛttamurujavaṃ śvasanaṃ dīrghaśvāsaṃ santyaja saṃvṛṇviti ca pāṭhaḥ, guruḥ mahānityādi yathāśrutārthasya spaṣṭatvādarthāntaraṃ vivṛṇoti---viṣamityādi / viṣāda iti / śiva ityarthaḥ / ūrdhvapravṛttamityasya vivaraṇam---'agnim' iti / cārtho mantavya iti / śvasanamūrdhvapravṛttañceti samuccayo jñātavya ityarthaḥ / guruḥ pitā / balabhidā jṛmbhitenetyasya vācyārthañca prasaṅgādāha--jṛmbhitañcetyādi / dvitīyārthasāya svoktyāviṣkaraṇaṃ darśayati---pratyākhyānamiti / vacasaiveti / niveditamityanenānvayaḥ / dvitīyo 'rtha iti / śivādiparityāgarūpārtha ityarthaḥ / kārayatveti / ṇijartho 'tra tatsamarthācaraṇarūpo na tvapravṛttapravarttanarūpaḥ, tasya rasānanuguṇatvādityaha---sā hītyādinā / sukumāratayā paryākulīkṛtāmiti sambandhaḥ / tāmiti śeṣaḥ / pratibodhayatā tene tatsamarthācaraṇaṃ kṛtamityanvayaḥ / tena samudreṇa / anyatreti / śivādideveṣvityarthaḥ / dāṣodghāṭaneneti / viṣādādipadaiḥ viṣabhakṣaṇādidoṣaṇāṃ prakāśanenetyarthaḥ / atreti / lokottaraguṇaviśiṣṭe śrīnārāyaṇe ityarthaḥ / arthaśaktyā yathā---- ambā śete 'tra vṛddhā pariṇatavayasāmagraṇaritra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tathātra / asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ taruṇyā kathitamavasaravyāhṛtivyājapūrvam // ubhayaśaktyā yathā---'dṛṣṭyā keśavagoparāgahṛtayā' ityādau / locanam ityuktaprakāreṇa bhayanivāraṇavyājena surāṇāṃ pratyākhyānaṃ manthamūḍhāṃ lakṣmīṃ kārayitvā payodhiryasmai tāmadātsa vo yuṣmākaṃ duritaṃ dahatviti sambandhaḥ / ambeti / atraikaikasya padasya vyañjaktavaṃ sahṛdayaiḥ sukalpyamiti svakaṇṭhena noktam / vyājaśabdo 'tra svoktiḥ / evamupasaṃhāravyājena prakāradvayaṃ sodāharaṇaṃ nirūpyatṛtīyaṃ prakāramāha---ubhayeti / śabdaśaktistāvadgoparāgādi śabdaśleṣavaśāt / bālapriyā sakaleti / bhagavatsambandhiṣu sakalaguṇeṣu ya ādaraḥ svasya bahumatistaddarśakenetyarthaḥ / ata eveti / samarthācaraṇasya ṇijarthatvādevetyarthaḥ / manthamūḍhāmiti / tajjñāpakamiti bhāvaḥ / uttarārdha vyācaṣṭe---itītyādi / lakṣmīṃ kārayitveti / "hṛkroranyatarasyā" mityanena karmasaṃjñā / surūpaṃ kañcitpānthamavalokya pravṛddhamadanā kācitsvairiṇo tamāha---ambeti / śete ityasyottaratrāpyanuṣaṅga / pariṇatavayasāṃ vṛddhānām / niśśeṣairagārakarmabhissvayamanuṣṭhitaiḥ gṛhakarmabhiḥ yaḥ śramastena śithilā asvasthā tanuryasyāḥ sā / 'avasare'ti / avasarasya tattassthale mātrādiśayanādirūpasya prastāvasya vyāhṛtiruktiḥ tasya vyājaḥ saḥ pūrvo yatra tattathā / atrāvayoryathākāmaṃ rantuṃ śakyaṃ ko 'pi na jānīyāt, tvaddarśanena kāmārtā māṃ ramaṇena prīṇayeti vaktrī bodhayatīti vaktṛvaiśiṣṭyādijñānavatāṃ sahṛdayānāṃ vyajyate / parantu vyaṅgyārtho yamavasaravyāhṛtivyājapūrvamiti vyājaśabdena kavinā āviṣkṛtaḥ / sukalpyamiti / ambā tāta ityābhyāṃ pitrornaisargikavātsalyaśālitvena tau mama sarvatrāpyanukūlāveveti / tadviseṣaṇābhyāṃ nidrāparavaśatvaṃ parasāhāyyaṃ vināśayanādutthānāśaktatvamityādi, niśśeṣetyādinā dāsyā gāḍhanidritatvam, uktairhetubhisteṣāmanāśaṅkanīyatvaṃ, dāsītyanena svajñāvartitvaṃ, pāpetyanenādyāvādhesarasasambhogānubhavarāhityam, eketyanena puruṣāntarānubhogābhāvaḥ, ata eva sambhogautsukyaṃ, katipayetyādinā patyuracirātpratyāgamanamanāśaṅkyamiti prāṇanāthaityanena pativiṣayakānurāgābhāva iti ca dyotyata ityūhyamiti bhāvaḥ / itīti hetau / svakaṇṭhena noktamiti / svayaṃ vyākhyānena na pradarśitamityarthaḥ / prauḍhokti-mātra-niṣpanna-śarīraḥ sambhavī svataḥ / artho 'pi dvividho jñeyo vastuno 'nyasya dīpakaḥ // dhvk_2.24 // prauḍhoktibhātraniṣpannaśarīraḥ sambhavī svataḥ / artho 'pi dvividho jñeyo vastuno 'nyasya dīpakaḥ // 24 // arthaśaktyudbhavānuraṇanarūpavyaṅgye dhvanau yo vyañjako 'rtha uktastasyāpi dvau prakārau---kaveḥ kavinibaddhasya vā vaktuḥ prauḍhoktimātraniṣpannaśarīra ekaḥ, svatassambhavī ca dvitīyaḥ / locanam arthaśaktistu prakaraṇavaśāt / yāvadatra rādhāramaṇasyākhilataruṇījanacchannānurāgagarimāspadatvaṃ na viditaṃ tāvadarthāntarasyāpratīteḥ, saleśamiti cātra svoktiḥ // 2.3 // evamarthaśaktyudbhavasya sāmānyalakṣaṇaṃ kṛtam. śleṣādyalaṅkarebhyaścāsya vibhakto viṣaya uktaḥ / adhunāsya prabhedanirūpaṇaṃ karoti---prauḍhoktītyādinā / yo 'rthāntarasya dīpako vyañjako 'rtha uktaḥ so 'pi dvividhaḥ / na kevalamanusvānopamo dvividhaḥ, yāvattadbhedo yo dvitīyaḥ so 'pa vyañjakārthadvaividhyadvāreṇa dvividha ityapiśabdasyārthaḥ / prauḍhokterapyavāntarabhedamāha---kaveriti / tenaite trayo bhedā bhavanti / prakarṣema ūḍaḥ sampādayitavyena vastunā prāptastatkuśalaḥ prauḍhaḥ / uktirapi samarpayitavyavastvarpaṇocitā prauḍhetyucyate / bālapriyā arthaśaktistu prakaraṇavaśādityuktameva vivṛṇoti---yāvadityādi // 2.3 // artho 'pītyipiśabdārthamāha---na kevalamityādi / kaverityādikamavatārayati---prauḍhokteriti / ete trayo bhedā iti / kaviprauḍhoktimātrasiddhaḥ, kavinibaddhavaktṛpraurḍhektimātrasiddhaḥ, svatassambhavī ceti trayo bhedā ityarthaḥ / prauḍhapadavyutpattimāha--prakarṣeṇetyādi / ūḍha ityasya vyākhyānaṃ--sampādetyādi / taditi / tasmādityarthaḥ / sampādayitvyavastuprāpteḥ kuśala eva sambhavāditi yāvat / prauḍha iti / prauḍha ityucyata ityarthaḥ / prauḍha iti sthite "prādūhoḍhe"tyādinā vṛddhiḥ / samarpayitavyeti / kaviprauḍhoktimātranippannaśarīro yathā--- sajjehi surahimāso ṇa dāva appei juaijaṇalakkhamuhe / ahiṇavasahaāramuhe ṇavapallavapattale aṇaṅgassa śare // kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro yathodāhṛtabheva----'śikhariṇi' ityādi / locanam sajjayati surabhimāso na tāvadarpayati yuvatijanalakṣyamukhān / abhinavasahakāramukhānnavapallavapatrralānanaṅgasya śarān // atra vasantaścetano 'naṅgasya sakhā sajjayati kevalaṃ na tāvadarpayatītyevaṃvidhayā samarpayitavyavastvarpaṇakuśalayoktyā sahakārodbhedinī vasantadaśā yata uktā ato dhvanyamānaṃ manmathonmāthasyārambhaṃ kramema gāḍhagāḍhībhaviṣyantaṃ vyanakti / anyathā vasante sapallavasahakārodgama iti vastumātraṃ na vyañjakaṃ syāt / eṣā ca kaverevoktiḥ prauḍhā / śikhariṇīti / atra lohitaṃ bimbaphalaṃ śuko daśatīti na vyañjakatā kācit / yadā tu kavinibaddhasya sābhilāṣasya taruṇasya vakturitthaṃ prauḍhoktistadā vyañjakatvam / bālapriyā sahṛdayahṛdayārpaṇayogyetyarthaḥ / vṛttau---'svatassambhavī ca dvitīya' iti pāṭhaḥ kvācitkaḥ / sajjayatīti / surabhimāsaḥ vasantasambandhī māsaḥ yuvatijanā eva lakṣyāṇi yeṣāṃ tathāvidhāni mukhānyagrāṇi yeṣāṃ tān / lakṣasahāniti pāṭhe tāni sahante teṣveva prayojyā iti yāvattānityarthaḥ / naveti / navāni pallavāśca patrāṇi ca tāni lānti ādadate iti tān / abhīti / nūtanasahakārapuṣpādīnityarthaḥ / tāneva anaṅgasya śarān / sajjayati, na tāvadaryayatītyanvayaḥ / sajjīkaraṇādyanvayopapatyarthamāha locane---vasantaścetava iti / vasantaścetanatvenādhyasya iti bhāvaḥ / saheti sahakārasyodbhedaḥ prakāśaḥ tadvatītyarthaḥ / sahakārapadaṃ puṣpāntaropalakṣaṇam / ukteti / abhihitetyarthaḥ / uktyā ukteti / sambandhaḥ / ato dhvanyamānamityādi / tathāvidhānanaṅgasya śarān sajjayati kevalamityanena manmathonmāthanasyārambhaḥ, na tāvadarpayatītyanena bhaviṣyadarpaṇavyañjanadvārā manmathonmāthanasya bhavī gāḍhagāḍhī bhāvasca dyotyata ityarthaḥ / anyatheti / uktaprakārātiriktaprakāreṇetyarthaḥ / tatprakāramāha--vasanta ityādi / itīti / etadvacanpratipādyamityarthaḥ / netyādi / uktārthavyañjakaṃ na bhavedityarthaḥ / atretyādi / śukta ityasya sthāne ayaṃ śukapotaka iti ca pāṭhaḥ / itītyādi / itivacanapratipādyasya kāpi vyañjakatā netyarthaḥ / itthamiti / śikhariṇītyādirūpetyarthaḥ / tadā yathā vā---- sāaraviiṇṇajovbaṇahatthālambaṃ samuṇṇamantehim / abbhuṭṭhāṇaṃ via mammahasya diṇṇaṃ tuha thaṇohim // svataḥ sambhavī ya aucatyena bahirapi sambhāvyamānasadbhāvo na kevalaṃ bhaṇitivaśenaivābhiniṣpannaśariraḥ / yathodāhṛtam 'evaṃvādini' ityādi / yathā vā--- sihipiñchakaṇṇapūrā jāā vāhasya gavvirī bhamai / bhuttāphalaraiapasāhaṇāṇaṃ macjhe savattīṇam // locanam sādaravitīrṇayauvanahastālambaṃ samunnamabhdyām / abhyutthānamiva manmathasya dattaṃ tava stanābhyām // stanau tāvadiha pradhānabhūtau tato 'pi gauravitaḥ kāmastābhyāmabhyutthānenoparcyate / yauvanaṃ cānayoḥ paricārakabhāvena sthitamityevaṃvidhenoktivaicitryeṇa tvadīyastanāvaloka napravṛddhamanmathāvasthaḥ ko na bhavatīti bhaṅgyā svābhiprāyadhvananaṃ kṛtam / tava tāruṇyenonnatau stanāviti hi vacanena vyañjakatā / na kevalamiti / uktivaicitryaṃ tāvatsarvathopayogi bhavatīti bhāvaḥ / śikhipicchakarṇapūrā jāyā vyādhasya garviṇī bhramati / muktāphalaracitaprasādhanānāṃ madhye sapatnīnām // śikhimātramāraṇameva tadāsaktasya kṛtyam / anyāsu tvāsakto hastino 'pyamārayaditi hi vacanenoktamuttamasaubhāgyam / bālapriyā vyañjakatvamiti / vyaṅgyārthāḥ prathamodyote pradarśitāḥ / sādareti / kṛtveti / pāṭhe tatpūritam / sādaraṃ vitīrṇo yauvanena datte yauvanahastālambo yatra tadyathā tathā / samunnamadbhāṃ tava stanābhyāṃ manmathasyāpyutthānaṃ dattamivetyanvayaḥ / atra yauvanādiṣu parijanādicetanavṛttāntāropātsamāsoktirutprekṣāṅgamityāśayena vivṛṇoti---stanāvityādi / iti hītyādi / iti vacane sati tatpratipādyasya vyañjakatā na hītyarthaḥ / na kevalamiti idaṃ pratīkadhāraṇam / svataḥsambhavītyanena loke sambhāvyamāno 'pītyartho vivakṣita ityāśayena vṛttau 'ya' ityādinā vivṛtaṃ, tatra na kevalamityādinā gamyamarthaṃ darśayati---uktivaicitryamityādi / upayogīti / kāvya iti śeṣaḥ / uktivaicitryābhāve bhāvyatvaṃ na bhavatīti bhāvaḥ / śikhīti / gātheyaṃ tṛtīyodyote vṛttikṛtā udāhṛtya vyākhyāsyate / jāyeti / navapariṇītetyarthaḥ / prasādhanaṃ alaṅkāraḥ / sapatnīnāmiti / pūrvapariṇītānāmityarthaḥ / śikhīti / śikhināṃ samīpasthatvāditi arthaśakter alaṅkāro yatrāpy anyaḥ pratīyate / anusvānopama-vyaṅgyaḥ sa prakāro 'paro dhvaneḥ // dhvk_2.25 // arthaśakteralaṅkāro yatrāpyanyaḥ pratīyate / anusvānopamavyaṅgyaḥ sa prakāro 'paro dhvaneḥ // 25 // vācyālaṅkāravyatirikto yatrānyo 'laṅkāro 'rthasāmarthyātpratīyamāno 'vabhāsate so 'rthaśaktyudbhavo nāmānusvānarūpavyaṅgyo 'nyo dhvaniḥ / tasya praviralaviṣayatvamāśaṅkyedamucyate--- locanam racitāni vividhabhaṅgībhiḥ prasādhanānīta tāsāṃ sambhogavyagrimābhāvāttadviracanaśilpakauśalameva paramiti daurbhāgyātiśaya idānīmiti prakāśitam / garvaśca bālyāvivekādināpi bhavatīti nātra svoktisadbhāvaḥ śaṅkyaḥ / eṣa cārtho yathā yathā varṇyate āstāṃ vā varṇnā, bahirapi yadi pratyakṣādināvalokyate tathā tathā saubhāgyātiśayaṃ vyādhavadhvā dyotayati // 2.4 // evamarthaśaktyudbhavo dvibhedo vastumātrasya vyañjanīyatve vastudhvanirūpatayā nirūpitaḥ / idānīṃ tasyaivālaṅkārarūpe vyañjanīye 'laṅkāradhvanitvamapi bhavatītyāha---arthetyādi / na kevalaṃ śabdaśakteralaṅkāraḥ pratīyate pūrvoktanītyā yāvadarthaśakterapi / yadi vā na kevalaṃ yatra vastumātraṃ pratīyate yāvalaṅkāro 'pītyapiśabdārthaḥ / anyaśabdaṃ vyācaṣṭe---vācyeti // 2.5 // āśaṅkyeti / śabdaśaktyā śleṣādyalaṅkāro bhāsata iti sambhāvyametat / arthaśaktyā bālapriyā bhāvaḥ / tadāsaktasyeti / jāyāyāmatyāsaktasya vyādhasyetyarthaḥ / kṛtyamiti / tadvirahāsahanāditi bhāvaḥ / anyāsviti / sapatnīṣvityarthaḥ / hastino 'pīti / dūrasthānapīti bhāvaḥ / iti hi vacaneneti / uktavākyārthenetyarthaḥ / uktaṃ vyañjitam / uttamasaubhāgyamati / jāyāyā iti śeṣaḥ / muktāphaletyādivyaṅgyaṃ darśayati--racitānītyādi / idānīmiti / navapariṇayanottarakāla ityarthaḥ / nanu vyaṅgyo jāyāyāḥ saubhāgyātiśayo hi garvaheturityatasso 'rtho garviṇītyanenāviṣkṛta ityata āha---garvaśceti / bālyanimittakaḥ avivekaḥ bālyāvivekaḥ / ādipadena sambhavato hetvantarasya parigrahaḥ / svataḥsasbhavī ya aucityena bahirapi sambhāvyamānetyādyuktaṃ yojayati---eṣa cārtha ityādi //24// 'arthe'tyādikārikāmavatārayati---evamityādi / tasyaiva arthaśaktyudbhavasyaiva / alaṅkāradhvanitvamityanenāsya sambandhaḥ / vyañjanīye arthena vyaṅgye sati / yatrāpītyapiśabdasya arthaśakterapīti alaṅkāro 'pīti yojanāṃ vikalpena darśayannāha---na kevalamityādi // 2.5 // śaṅkābījaṃ darśayati---śabdaśaktyetyādi / padeneti / kārikāsthapadenetyarthaḥ / rūpakādir alaṅkāra-vargo yo vācyatāṃ śritaḥ / sa sarvo gamyamānatvaṃ bibhrad bhūmnā pradarśitaḥ // dhvk_2.26 // rūpakādiralaṅkāravargo yo vācyatāṃ śritaḥ / sa sarvo gamyamānatvaṃ bibhradbhūmnā pradarśitaḥ // 26 // anyatra vācyatvena prasiddho yo rūpakādiralaṅkāraḥ so 'nyatra pratīyamānatayā bāhulyena pradarśitastatrabhavadbhirbhaṭṭodbhaṭādibhiḥ / tathā ca sasandehādiṣūpamārūpakātiśayoktīnāṃ prakāśamānatvaṃ pradarśitāmityalaṅkārāntarasyālaṅkārāntare vyaṅgyatvaṃ na yatnapratipādyam / locanam tu ko 'laṅkāro bhātītyāśaṅkābījam / sarva iti pradarśita iti ca padenāsambhāvanātra mithyaivetyāha / upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ / sasandehaṃ vacaḥ stutyai samandehaṃ viduryathā // iti / tasyāḥ pāṇirayaṃ nu mārutacalatpatrrāṅguliḥ pallavaḥ ityādāvṛpamā rūpakaṃ vā dhvanyate / atiśayokteśca prāyaśaḥ sarvālaṅkāreṣu dhvanyamānatvam / alaṅkārāntarasyeti / yatrālaṅkāro 'pyalaṅkārāntaraṃ dhvanati tatra vastumātreṇālaṅkāro dhvanyata iti kiyadidamasambhāvyamiti tātparyoṇālaṅkārāntaraśabdo vṛttikṛtā prayukto na tu prakṛtopayogī; na hyalaṅkāreṇālaṅkāro dhvanyata iti prakṛtabhadaḥ, arthaśaktyudbhave dhvanau vastvivālaṅkāro 'pi vyaṅgya ityetāvataḥ prakṛtatvāt / tathā copasaṃhāragranthe bālapriyā tathā ca sasandehādiṣvityādivṛttigrandhaṃ vivṛṇoti---upamānenetyādi / lakṣaṇabhidamudbhaṭoktam / tattvamiti / abhedamityarthaḥ / bhedaṃ vaidharmyamupameyasyeti śeṣaḥ / vadataḥ varṇayataḥ kaveḥ / itīti / 'alaṅkarāntaracchāyā'mityādikārikayā bhedānupanibandhanaghaṭitamapi lakṣitaṃ tasyopalakṣaṇamidam / tasyā iti / ślokasyāsya sampūrṇasyānavagamādyathābhātaṃ vyākhyāyate---ayaṃ tasyāḥ pāṇiḥ pallavaḥ nu itati yojanā / nu iti saṃśaye / ubhayasādhāraṇam--mārutetyādi / mārutacalatpatrāṇeyevāṅgulayo yasya saḥ / aṅgulīnāṃ calatvamarthāt sidhyati / 'upamārūpakātiśayoktīnāṃ' ityatretaretarayogo na vivakṣita ityāśayenāha---upamārūpakaṃ veti / atiśayokteśceti / etattṛtīyodyote vakṣyate / 'ityalaṅkārāntarasye'tyādigrantho yathāśrute prakṛtāsaṅgata ityatastadbhāvārthamāha---yatretyādi / yatra kāvye / yadvā---yataḥ tatra tatkāvye / yadvā---tataḥ itīdamityanvayaḥ / kiyadityādi / asambhāvyaṃ netyarthaḥ / alaṅkārāntaraśabdaḥ saptamyantālaṅkārāntaraśabdaḥ / 'na tu prakṛtopayogī'tyatra hetumāha---na hītyādi / tarhi kiṃ iyatpunarucyata eva--- alaṅkārāntarasyāpi pratītau yatra bhāsate / tat-paratvaṃ na vācyasya nāsau mārgo dhvaner mataḥ // dhvk_2.27 // alaṅkārāntarasyāpi pratītau yatra bhāsate / tatparatvaṃ na vācyasya nāsau mārgo dhvanermataḥ // 27 // alaṅkārāntareṣu tvanuraṇanarūpālaṅkārapratītau satyāmapi yatra vācyasya vyaṅgyapratipādanaunmukhyena cārutvaṃ na prakāśate nāsau dhvanermārgaḥ / tathā ca dīpakādāvalaṅkāre upamāyā gamyamānatve 'pi tatparatvena cārutvasyāvyavasthānānna dhvanivyapadeśaḥ / yathā----- candamaūehi ṇisā ṇalini kamalehi kusumagucchehi laā / locanam 'te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gatāḥ' ityatra śleke vṛttikṛt 'dhvanyaṅgatā cobhobhyāṃ prākarābhyāṃ' ityupakramya 'tatreha prakāraṇādvyaṅgyatvenetyavagantavyam' iti vakṣyati / antaraśabdo vobhayatrāpi viśeṣaparyāyaḥ; vaiṣayikī saptamī, na tu prāgvyākhyāyāmiva nimittasaptamī / tadayamarthaḥ---vācyālaṅkāraviśeṣaviṣaye vyaṅgyālaṅkāraviśeṣo bhātītyudbhaṭādibhiruktamevetyarthaśaktyālaṅkāro vyajyata iti tairupagatameva / kevalaṃ te 'laṅkāralakṣaṇakāratvadvācyalaṅkāraviśeṣaviṣayatvenāhuriti bhāvaḥ // 2.6 // nanu pūrvaireva yadīdamuktaṃ kimarthaṃ tava yatna ityāśaṅkyāha---iyaditi / asmābhiriti vākyaśeṣaḥ / punaḥśabdastuduktādviśeṣadyotakaḥ / candamaū iti / candramayūkhādīnāṃ na niśādinā vinā ko 'pi parabhāgalābhaḥ / sajjanānāmapi kāvyakathāṃ vinā kīdṛśī bālapriyā prakṛtamityātrāha---arthetyādi / atropaṣṭambhakamāha---tathācetyādi / prakaraṇādvyaṅgyatveneti / dhvanyaṅgatetyanenāsya sambandhaḥ / alaṅkārāntareṇa alaṅkārāntarasya vyahkyatvamityasya ekālahkāranimittakamanyalaṅkārasya vyaṅgyatvamityarthamabhisandhāya bhāvārthe vivṛtaḥ / atharathantarābhiprāyeṇa vivṛṇoti---antaraśabdo veti / viśeṣaparyāyaḥ viśeṣavācī / vaiṣayikī viṣayarūpārthavācikā / saptamīti / 'alaṅkārāntara' ityatratyasaptamītyarthaḥ / phalitamāha---tadityādi / vācyati / vācyālaṅkāraviśeṣarūpo yo viṣayastasminnityarthaḥ / vācyālaṅkāraviśeṣaśālini kāvya iti yāvat / bhātīti / yatā sasandehādāvupamādiḥ // 2.6 // candretyādi / atra gurvīkriyata ityasya candramayūkhairniśetyādibhiḥ pañcabhiḥ pratyekaṃ sambandhaḥ / atra niśayā candramayūkhāḥ guravaḥ kriyante ityādivipariṇāmena padānāṃ sambandhādarthasāmarthyādvā pratīyamānamarthāntaraṃ darśayati---candretyādi / kīdṛśīti / haṃsehi sarasohā kavvakahā sajjanehi karai garuri // (candramayūkhairniśā nalinī kamalaiḥ kusumagucchairlatā / haṃsaiśśāradaśobā kāvyakathā sajjanaiḥ kriyate gurvī // iti chāyā) ityādiṣūpamāgarbhatve 'pi sati vācyālaṅkāramukhenaiva cārutvaṃ vyavatiṣṭhate na vyaṅgyālaṅkāratātparyeṇa / tasmāttatra vācyālaṅkāramukhenaiva kāvyavyapadeśo nyāyyaḥ / yatra tu vyaṅgyaparatvenaiva vācyasya vyavasthānaṃ tatra vyaṅgyamukhenaiva vyapadeśo yuktaḥ / locanam sādhujanatā / candramayūkheśca niśāyā gurukīkaraṇaṃ bhāsvaratvasevyatvādi yatkriyate, kamalairnalinyāḥ śobhāparimalalakṣmyādi, kusumagucchairlatāyā abhigamyatvamanoharatvādi, haṃsaiḥ śāradaśobhāyāḥ śrutisukhakaratvamanoharatvādi, tatsarvaṃ kāvyakathāyāḥ sajjanairityetāvānayamartho guruḥ kryita iti dīpakabalāccakāsti / kathāśabda idamāha---āsatāṃ tāvatkāvyasya kecana sūkṣmā viśeṣāḥ, sajjanairvinā kāvyamityeṣa śabdo 'pi dhvaṃsate / teṣu tu satsvāste subhagaṃ kāvyaśabdavyapadeśabhāgapi śabdasandarbhamātram; tathā taiḥ kriyate yathādaraṇīyatāṃ pratipadyata iti dīpakasyaiva vyavacchedyabalena yo 'rtho 'bhimato yatra tatparatvaṃ sa dhvanemārga ityevaṃrūpastaṃ vyācaṣṭe---yatra tviti / tatra ca vācyālaṅkāreṇa kadācidvyahgyamalaṅkārāntaraṃ, yadi vā vācyālaṅkārasya sadbhāvamātraṃ na vyañjakatā, vācyālaṅkārasyābhāva bālapriyā na bhavatītyarthaḥ / gurukīkaraṇaṃ vivṛṇoti--candramayūkhaiścetyādi / yatkriyate iti / taditi śeṣaḥ / kamalairityādivākyeṣvapi yatkriyata ityasyānuṣaṅgaḥ / tatsarvamiti / kāvyakathānvayayogyaṃ pūrvoktaṃ sevyatvamanoharatvādikamityarthaḥ / sajjanairiti / kriyata ityasyānuṣaṅgaḥ / cakāstīti / vācyatayā pratīyata ityarthaḥ / kavitetyanuktvā kāvyakathetyukteḥ phalamāha---kathetyādi / kāvyakathetyasya kathyamānaṃ kāvyamityarthaḥ / tatra kathāśabdo vakṣyamāṇaṃ dyotayatītyarthaḥ / sūkṣmā viśeṣāḥ dhvanitvādayaḥ / teṣviti / sajjaneṣvityarthaḥ / śabdasandarbhamātramapi kāvyaśabdavyapadeśabhāk sūbhagamāsta ityanvayaḥ / kuta ityatrāha---tathetyādi / 'iti dīpakasye'tyādinā 'vācyetyādivṛttigrantho vivṛtaḥ / nopamāyā iti / sajjaneṣu haṃsādīnāṃ kāvyakathāyāṃ niśādīnāṃ ca gamyamānāyā upamāyā na prādhānyamityarthaḥ / vyavacchedyabaleneti / yatra bhāsate tatparatvaṃ netyādyuktisāmarthyenetyarthaḥ / abhimataḥ vivakṣitaḥ / yatretyādinā pradarśitasya vikalpena traividhyaṃ bhavatīti darśayati---tatra cetyādi / kadācidityasyottaravākyayorapi sambandhaḥ / yathā--- prāptaśrīreṣa kasmātpunarapi mayi taṃ manthakhedaṃ vidadhyā- nnidrāmapyasya pūrvāmanalasamanaso naiva sambhāvayāmi / setuṃ badhnāti bhūyaḥ kimiti ca sakaladvīpanāthānuyāta- stvayyāyāte vitarkāniti dadhata ivābhāti kampaḥ payodheḥ // yathā vā mamaiva--- lāvaṇyakāntiparipūritadiṅmukhe 'smi- nsmere 'dhunā tava mukhe taralāyatākṣi / kṣobhaṃ yadeti na manāgapi tena manye suvyaktameva jalarāśirayaṃ payodhiḥ // locanam eva veti tridā vikalpaḥ / etacca yathāyogamudāharaṇeṣu yojyam / udāharati---prāpteti / kasmiṃścidanantabalasamudāyavati narapatau samudraparisaravartini pūrṇacandrodayatadīyabalāvagāhanādinā nimittena payodhestāvatkampo jātaḥ / so 'nena sandehenotprekṣyata iti sasandehotprekṣayoḥ saṅkarātsaṅkarālaṅkāro vācyaḥ / tena ca vāsudevarūpatā bālapriyā eṣāmudāharaṇāni sphuṭībhaviṣyanti / prāptaśrīriti / eṣaḥ rājā, prāptā śrīḥ sampadramā ca yena saḥ / ataḥ punarapi mayi tamanubhūtam / manthakhedaṃ mathanahetukaṃ duḥkham kasmāt kimiti vidadhyāt kuryāt / atrādau punarapītyādi sandehaḥ, paścānmathanaphalabhūtalakṣmīprāptibuddhyā kasmāditi phalāntarajijñāsā / evamuparyapi bodhyam / analasamālasyarahitaṃ mano yasya tasyeti hetugarbham / asya rājñaḥ pūrvā nidrāmapyahaṃ naiva sambhāvayāmi naiva saṃśaye / setumiti / eṣamayītyanuṣaṅgaḥ / eṣaḥ yataḥ sakaladvīpanāthairanuyātaḥ, ataḥ kimiti mayi bhūyaḥ setuṃ badhnāti / tvayi āyāte svasannidhimāgate sati iti vitarkān pūrvoktavākyairgamyān kiṃ mathnīyādityādisandehān / dadhata iva taddhāraṇādiva payodheḥ kampaḥ jalacāñcalyamatha ca vepathuḥ ābhātītyanvayaḥ / atra vācyaṃ tadyvaṅgyaṃ cālaṅkāraṃ vivṛṇoti---kasmiṃścidityādi / sa iti / kampa ityarthaḥ / atra jalacāñcalyasya vepathoścābhedādhyavasāyo bodhyaḥ / anena sandeheneti / vitarkān dadhata iti vākyapratipāditena eṣaḥ kiṃ mathnīyāditi sandehena hetunetyarthaḥ / utprekṣyata iti / kampena kāryeṇa nimittena uktasandeharūpo hetuḥ payodhāvutprekṣyate / yadvā---jalacāñcalyarūpaḥ kampaḥ uktasandehahetukavepathutvenotprekṣyata iti bhāvaḥ / saṅkarāditi / ekavākyānupraveśasaṅkarādityarthaḥ / ityevaṃvidhe viṣaye 'nuraṇanarūparūpakāśrayeṇa kāvyacārutvavyavasthānādrūpakadhvaniriti vyapadeśo nyāyyaḥ / drapakadhvaniriti vyapadeśo nyāyyaḥ / upamādhvaniryathā---- vīrāṇaṃ ramai ghusiṇaruṇammi ṇa tadā piāthaṇucchaṅge / diṭhṭhī riugaakumbhatthalammi jaha bahalasindūre // locanam tasya nṛpaterdhvanyate / yadyapi cātra vyatireko bhāti, tathāpi sa pūrvavāsudevasvarūpāt, nādyatanāt / adyatanatve bhagavato 'pi prāptaśrīkatvenānālasyena sakaladvīpādhipati vijayitvena ca vartamānatvāt / na ca sandehotprekṣānupapattibalādrūpakasyākṣepaḥ, yena vācyālaṅkāropaskārakatvaṃ vyaṅgyasya bhavet / yo yo 'samprāptalakṣmīko nirvyājavijigīṣākrāntaḥ sa sa māṃ mathnīyādityādyarthasambhāvanāt / na ca punarapīti pūrvāmiti bhūya iti ca śabdairayamākṛṣṭo 'rthaḥ / punararthasya bhūyorthasya ca kartṛbhede 'pi samudraikyamātreṇāpyupapatteḥ / yathā pṛthvī pūrvaṃ kārtavīryeṇa jitā punarapi jāmadagnyeneti / pūrvā nidrā ca siddhā rājaputrādyavasthāyāmapīti siddhaṃ rūpakadhvanirevāyamiti / śabdavyāpāraṃ vinaivārthasaundarayabalādrūpaṇāpratipatteḥ / bālapriyā tene saṅkareṇa / vāsudevarūpateti / bhagavadvāsudevābheda ityarthaḥ / vyatireko bhātīti / prāptaśrīkatvādinā rājño vāsudevādvyatireko bhātītyarthaḥ / tathāca kathamabhedabhānaṃ bhavatīti bhāvaḥ / saḥ vyatirekaḥ / vūrvavāsudevasvarūpāditi / pūrvaṃ mathanodyukto nidronmukhaḥ setubandhanodyuktaśca yo vāsudevaḥ tatsvarūpādityarthaḥ / nādyatanāditi / sa bhātītyanuṣaṅgaḥ / atra hetumāha---adyatanatva ityādi / vartamānatvāditi viśiṣṭatvādityarthaḥ / tathācaitadvacanakālīnatathāvidhavāsudevādvyatireko na bhātīti tadabhedo 'tra dhvanyata iti bhāvaḥ / nanvatra niśi vāsudevatvapratīti vinā payodheruktavitarkā na dhaṭanta ityastadvyaṅgyaṃ tadupapādakatayā guṇībhūtamiti śaṅkāṃ pariharati---na cetyādi / yeneti / anupapattimūlakākṣepeṇetyarthaḥ / vācyālaṅkāreti / sasandehotprekṣāsaṅkaretyarthaḥ / nākṣepa ityatra hetumāha---yo ya ityādi / vāsudeva iva asamprāptalakṣmīko yo yo janaḥ, sa sa māṃ mathnīyāt / nirvyājavijigoṣākrānto yo yaḥ, sa sa mayi setuṃ badhnīyādityādisaṃśayasambhavādityarthaḥ / svoktyā vyaṅgyāviṣkaraṇamāśaṅkya pariharati---ta cetyādi / ayamartha iti / rājño vāsudevatvamityarthaḥ / itīti hetau / ayaṃ rūpakadhvanireveti siddhamityanvayaḥ / atra hetumāha---śabdeti / śabdavyāpāraḥ abhidhā / kvacit granthe prāptaśrīrityasyānantaraṃ yathā vā 'jyotsnāpūre'tyādi pāṭho dṛśyate, sa locanam yathā ca---- jyotsnāpūraprasaradhavale saikate 'sminsarayvā vādadyūtaṃ suciramabhavatsiddhayūnoḥ kayościt / eko 'vādītprathamanihataṃ keśinaṃ kaṃsamanyo matvā tattavaṃ kathaya bhavatā ko hatastatra pūrvam // iti kecidudāharaṇamatra paṭhanti, tadasat ; bhavatetyanena śabdabalenātra, tvaṃ vāsudeva ityarthasya sphuṭīkṛtatvāt / lāvaṇyaṃ saṃsthānamugdhimā, kāntiḥ prabhā tābhyāṃ paripūritāni saṃvibhaktani hṛdyāni sampāditāni diṅmukhāni yena / adhunā kopakāluṣyādanantaraṃ prasādaunmukhyena / smereriṣadvihasanaśīle taralāyate prasādāndolanavikāsasundare akṣiṇī yasyāstasyā āmantraṇam / atha cādhunā na eti, vṛtte tu kṣaṇāntare kṣobhamagamat / kopakaṣāyapāṭalaṃ smeraṃ ca tava mukhaṃ sandhyāruṇapūrṇaśaśadharamaṇḍalameveti bhāvyaṃ kṣobheṇa calacittatayā sahṛdayasya / na caiti tatsuvyaktamanvarthatāyaṃ jalarāśirjaḍyasañjayaḥ / jalādayaḥ śabdā bhāvārthapradhānā bālapriyā tvapapāṭha ityāha---yathocetyādi / tadasadityatra hetumāha---bhavatetyādi / sphuṭīkṛtatvāditi / bhavacchabdārthasya varṇyasya rājño hananakartṛtvoktyā tasya vāsudevābhedo yataḥ sphujīkṛtastasmādityarthaḥ / tathācātra vyaṅgyaṃ guṇībhūtamiti bhāvaḥ / paunaruktyaparihārāya lāvaṇyapadenātra vivakṣitamarthaṃ vyācaṣṭe---saṃsthāneti / ākṛtisaundaryamityarthaḥ / 'saṃvibhaktānī'tyasyaiva vivaraṇaṃ hṛdyānītyādi / diṅmukhānīti / diśāmārambhadeśā ityarthaḥ / yeṣu mukhasya svadṛṣṭidvārā sambandhastāni diṅmukhānīti bhāvaḥ / 'adhune'tyasya 'smere' ityanena sambandha iti vyācaṣṭe---kopetyādi / prasādeti / prasādena yāvāndolanavikāsau tābhyāṃ sundare ityarthaḥ / vyaṅgyānugaṇamarthāntaraṃ cāha---atha cetyādi / adhunetyasya na eti ityanenāpi sambandha iti bhāvaḥ / adhunā naitītyanena gamyamarthāntaraṃ darśayati---vṛtte tvityādi / vṛtte gate / kṣaṇāntare kṣaṇaviśeṣe, candrodayakāle iti yāvat / kṣobhamagamaditi / payodhiriti śeṣaḥ / payodheḥ kṣobho dṛṣṭa iti bhāvaḥ / rūpakadhvaniṃ darśayati---kopetyādi / itīti hetau / tathāvidhasya mukhasya tathāvidhacandramaṇjalābhinnatvādityarthaḥ / taddarśanāditi yāvat / bhāvyamityādi / sahṛdayasya madanavikāratmakacittacāñcalyarūpeṇa kṣobheṇa bhāvyamityarthaḥ / payodhestu salilollāsalakṣaṇaḥ kṣobhaḥ / dvayoḥ kṣobhayoratrābhedādhyavasāyaḥ / kṣobhapadasya cittacāñcalyamātrārthakatve tu mukhasya saundaryātiśaya eva dhvanenna candrābhedaḥ / ataścandrodayakāryabhūtasalilollāsarūpakṣobhārthakatvamapi vivakṣitam / na caitīti / payodhiḥ kṣobhamiti śeṣaḥ / taditi / kṣobhaprāptyabhāvādityarthaḥ / jāḍyasañcaya locanam ityuktaṃ prāk / atra ca kṣobho madanavikārātmā sahṛdayasya tvanmukhāvalokanena bhavatītīyatyabhidhāyā viśrāntatayā rūpakaṃ dhvanyamānameva / vācyālaṅkāraścātra śleṣaḥ, sa ca na vyañjakaḥ / anuraṇanarūpaṃ yadrūpakamarthaśaktivyaṅgyaṃ tadāśrayeṇeha kāvyasya cārutvaṃ vyavatiṣṭhate / tatastenaiva vyapadeśa iti sambandhaḥ / tulyojanatvādupamādhvanyudāharaṇayorlakṣaṇaṃ svakaṇṭhena na yojitam / vīrāṇāṃ ramate ghusṛṇāruṇe na tathā priyāstanotsaṅge / dṛṣṭī ripugajakumbhatthale yathā bahalasindūre // prasādhitapriyatamāśvāsanaparatayā samanantarībhūtayuddhatvaritamanaskatayā ca dolāyamānadṛṣṭitve 'pi yuddhe tvarātiśaya iti vyatireko vācyālaṅkāraḥ / tatra tu yeyaṃ dhvanyamānopamā priyākucakuṅmalābhyāṃ sakalajanatrāsakareṣvapi śātraveṣu mardanodyateṣu rājakumbhasthaleṣu bālapriyā iti / āśrayāśrayiṇorabhedādhyavasāyenoktiḥ / manye ityanenāsya sambandhaḥ / niścinomiti tadarthaḥ. / tathāvidhe mukhe prakāśamāne kṣobhaprāptyabhāvāt, janairucyamānaṃ mahajjāḍyaṃ payodherniścinomityarthaḥ / atrāpi jāḍyapadārthasyānābhijñatvasya jalasya caikyādhyavasāyo bodhyaḥ / bhāvārthapradhānā iti / prādhānyena jāḍyādyarthavācakā ityarthaḥ / vyaṅgyasyoktasya vācyasiddhyaṅgatvaṃ nirākurvan dhvaniṃ vyavasthāpayati--atra cetyādi / tvanmukhāvalokaneneti / saptamyantatayāpi pāṭhaḥ / iyatīti / tathāvidhakṣobhaprāptyabhāvāt payonidhirjaḍarāśiriti niścinomi ityetāvatyarthe ityarthaḥ / rūpakamiti / nāyikāmukhe pūrṇacandrābheda ityarthaḥ / śleṣa iti / jaḍaśabdagataśleṣa ityarthaḥ / na vyañjaka iti tasyoktarūpakadhvanāvanupayogāditi bhāvaḥ / anuraṇanarūparupaketyādi vyācaṣṭe--anuraṇanarūpaṃ yadrūpakamityādi / nanu vṛttau vīrāṇāmityudāharaṇayorupamādhvaniḥ svaśabdena kutato na yojita ityata āha--tulyetyādi / svakaeṭhana svavacanena / vīrāṇāmiti / virāṇāṃ dṛṣṭiryathā bahalasindūre ripugajakumbhasthale ramate, tathā ghusṛṇāruṇe priyāstanotsaṅge na samate ityanvayaḥ / ghusṛṇaṃ kuṅkumam / vivṛṇoti---prasādhitetyādi / prasādhitā alaṅkṛtā / samāśvāsanaṃ sambhogenānandanam / samanantarībhūteti / pratyāsannetyarthaḥ / ḍolāyamānā cañcalā / iti vyatireko vācyālaṅkāra iti / vīrāṇāṃ dṛṣṭeḥ priyātanotsaṅgaramaṇāpekṣayā ripugajakumbhasthalaramaṇe 'tiśayasya pratipādanāt sambhogatvarāpekṣayā yuddhe tvarātiśayo gamyata iti tasya vācyāyamānatvāt vācyalaṅkāratā / yadvā---iti vyatireka ityasya ityarthavyañjako vyatireka ityarthaḥ / sa ca pūrvoktaḥ / atropamādhvaniṃ vivṛṇoti --tatra tvityādi / tatra tadvacane / yeyamityādi----gajakumbhasthaleṣu ityasya upametyanena sambandhaḥ / gajakumbhasthalānuyogikā priyākucakuṅmalapratiyogikā dhvanyamānā yeyamupametyarthaḥ / asyāḥ prādhānyaṃ vivṛṇoti---sakaletyādi / etāni kumbhasthalaviśeṣaṇāni vastusthitikathanaparāṇi / yathā vā mamaiva viṣamabāṇalīlāyāmasuraparākramaṇe kāmadevasya--- taṃ tāṇa sirisahoararaaṇāharaṇammi hiaamekkarasam / bimbāhare piāṇaṃ ṇivesiaṃ kusumabāṇena // (tatteṣāṃ śrīsahodararatnāharaṇe hṛdayamekarasam / bimbādhare priyāṇāṃ niveśitaṃ kusumabāṇena // iti chāyā ) ākṣepadhvaniryathā---- sa vaktumakhilān śakto hayagrīvāśritān guṇān / yo 'mbukumbhaiḥ paricchedaṃ jñātuṃ śakto mahodadheḥ // locanam tadvaśena ratimādadānānāmiva bahumāna iti saiva vīratātiśayacamatkāraṃ vidhatta ityupamāyāḥ prādhānyam / asuraparākramaṇa iti / trailokyavijayo hi tatrāsya varṇyate / teṣāmasurāṇāṃ pātālavāsināṃ yaiḥ punaḥ punarindrapurāvamardanādi kiṃ kiṃ na kṛtaṃ taddhṛdayamiti yattebhyastebhyo 'tiduṣkarebhyo 'pyakampanīyavyavasāyaṃ tacca / śrīsahodarāṇāmata evānirvācyotkarṣāṇāmityarthaḥ / teṣāṃ ratnānāmā samantāddharaṇe ekarasaṃ tatparaṃ yaddhṛdayaṃ tatkusumabāṇena sukumārataropakaraṇasambhāreṇa priyāṇāṃ bimbādhare niveśitam tadavalokanaparicumbanadarśanamātrakṛtakṛtyatābhimānayogi tenakāmadevena kṛtam / teṣāṃ hṛdayaṃ yadatyantaṃ vijigīṣājvalanajājvalyamānamabhūditi yāvat / atrātiśayoktirvācyālaṅkāraḥ / bālapriyā śātraveṣu śatrubhūteṣu, śatrumasambandhiṣu vā / apiśabdo ratibahumānotpattau virodhaṃ dyotayati / gajakumbhasthaleṣvityasya ratimityanena bahumāna ityanena ca sambandhaḥ / tadvaśena upamāvaśena / ratiṃ prītim / ādadānāṃ bibhratām / iveti pratītau / bahumāna iti / priyākucakuṅmalasādṛśyena gajakumbhasthaleṣu prītiṃ bibhratāṃ vīrāṇāṃ teṣu bahumatirivetyarthaḥ / ratimādadānāmanuraktānamivetyartha iti vā / itīti hetau / saiva iktopamaiva / vīrateti / pratīyamāno yo bhaṭānāṃ vīryātiśayastasya yaścamatkāraḥ camatkārakāritvaṃ tamityarthaḥ / vidhatte sampādayati / itīti hetau / vīrarasopaskārakatvenetyarthaḥ / tatrāsyeti / viṣamabāṇalīlāyāṃ kāmasyetyarthaḥ / 'teṣā' mityasyaiva vivaraṇam---yairityādi / tadityasya vyākhāyānaṃ yattebhya ityādi / akampanīyeti / acālanīyetyarthaḥ / gamyarthakathanam---anirvācyetyādi / sukumāretyādi ca / 'bimbādhare niveśitam' ityasya bhāvārthamāha---tadityādi / teṣāṃ hṛdayaṃ yadityādinā pūrvārdhabhāvārthakathanaṃ taditi śeṣaḥ / tattena kāmadevena tadavalokanaparicumbanadarśanamānakṛtakṛtyatābhimānayogi kṛtamiti sambandhaḥ / atrātiśayoktiriti / atrātiśayoktyā hayagrīvaguṇānāmavarṇanīyatāpratipādanarūpasyāsādhāraṇatadviśeṣaprakāśanaparasyākṣepasya prakāśanam / arthāntaranyāsadhvaniḥ śabdaśaktimūlānuraṇanarūpavyaṅgyo 'rthaktimūlānuraṇanarūpavyaṅgyaśca sambhavati / tatrādyasyodāharaṇam--- devvāettammi phale kiṃ kīrai ettiaṃ puṇā bhaṇimo / kaṅkillapallavāḥ pallavāṇaṃ aṇṇāṇa ṇa saricchā // locanam pratīyamānā copamā / sakalaratnasāratulyo bimbādhara iti hi teṣāṃ bahumāno vāstava eva / ata eva na rūpakadhvaniḥ / rūpakasyāropyamāṇatvenāvāstavatvāt / teṣāmasurāṇāṃ vastuvṛttyaiva sādṛśyaṃ sphurati / tadeva ca sādṛśyaṃ camatkārahetuḥ prādhānyena / atiśayoktyeti / vācyālaṅkārarūpayetyarthaḥ / avarṇanīyatāpratipādanamevākṣepasya rūpamiṣṭapratiṣedhātmakatvāt / tasya prādhānyaṃ viśeṣaṇadvāreṇāha---asādhāraṇeti / sambhavatītyanena prasaṅgācchabdaśaktimūlasyātra vicāra iti darśayati / bālapriyā nimittato vaco yattu lokātikrāntagocaram / bhede 'nanyatvamanyatra nānātvaṃ yatra badhyate // tathā sambhāvyamānārthanibandhe 'tiśayoktigīḥ / ityādinā tallakṣaṇamuktamudbhaṭādibhiḥ / ratnāharaṇe ekarasaṃ yaddhṛdayaṃ tadbimbadhare niveśitamiti vastuto bhinnayorantaḥkaraṇavṛttiviśeṣātmakayoḥ hṛdayayoraikyamatra pratipāditamiti bhede abhedarūpātiśayoktirityarthaḥ / niveśanāsambandhe 'pi tatsambandhakathanāt sambandhātiśayoktirvā / pratīyamāneti / dhvanyamānetyarthaḥ / uktaṃ vivṛṇoti---sakaletyādi / samupādeyatvāditā ratnāsāratulyatvam / ata eva vakṣyamāṇādeva / rūpakasyāropyamāṇatveneti / ratnasārarūpopamānābhedasya kalpitatvenetyarthaḥ / rūpakasyopacāratveneti ca pāṭhaḥ / sādṛśyamiti / bimbādhare ratnasārasādṛśyamityarthaḥ / vṛttau 'anatiśayoktye'tyuktaṃ tadvivṛṇoti---vācyetyādi / vācyālaṅkārarūpayeti / 'yo 'mbukumbhairi'tyādinā sambhāvyamānārthanibandhanāditi bhāvaḥ / avarṇanīyatāpratipādanamevetyatra hetumāha---iṣṭeti / iṣṭamatra varṇanīyatvapratipādanamiti bhāvaḥ / 'asādhāraṇe'tyādikathanasya phalaṃ darśayati--tasyetyādiviśeṣaṇadvāreṇa tasya prādhānyamāhetyanvayaḥ / atra 'yo 'mbukumbhairi'tyādyatiśayoktyā hayagrīvaguṇānāmavaṇanīyatvapratipādanarūpākṣepo dhvanyate, tena tadguṇānāmasādhāraṇo viśeṣaśceti bhāvaḥ / vṛttau 'śabdaśaktī'tyādyuktau kā saṅgatirityata āha---sambhavatītyādi / atreti / padaprakāśaścāyaṃ dhvaniriti vākyasyārthāntaratātparye 'pi sati na virodhaḥ / dvitīyasyodāharaṇaṃ yathā--- hiaaṭṭāviamaṇṇuṃ avaruṇṇamuhaṃ hi maṃ pasāanta / avaraddhasya vi ṇa hu de pahujāṇaa rosiuṃ sakkam // (hṛdayasthāpitamanyumaparoṣamukhīmapi māṃ prasādayan / aparāddhasyāpi na khalu te bahujña roṣituṃ śakyam // iti chāyā) locanam daivāyatte phale kiṃ kriyatāmetāvatpunarbhaṇāmaḥ / raktāśokapallavāḥ pallavānāmanyeṣāṃ na sadṛśāḥ // aśokasya phalamāmrādivannāsti, kiṃ kriyatāṃ pallavāstvatīva hṛdyā itīyatābhidhā samāptaiva / atra phalaśabdasya śaktivaśātsamarthakamasya vastunaḥ pūrvameva pratīyate / lokottarajigīṣātadupāyapravṛttasyāpi hi phalaṃ sampallakṣaṇaṃ daivāyattaṃ kadācinna bhavedapītyevaṃrūpaṃ sāmānyātmakam / nanvasya sarvavākyasyāprastutapraśaṃsā prādhānyena vyaṅgyā tatkathamarthāntaranyāsasya vyaṅgyatā, dvayoryugapadekatra prādhānyāyogādityāśaṅkyāha---padaprakāśeti / sarvo hi dhvaniprapañcaḥ padaprakāśo vākyaprakāśaśceti yakṣyate / tatra bālapriyā arthaśaktimūlavicāre ityarthaḥ / kiṃ kriyatāmityantasya vivaraṇam---aśokasyetyādi / uttarārdhavivaraṇam----pallavā ityādi / iyateti / uktārthamātreṇetyarthaḥ / dhvaniṃ vivṛṇoti---atretyādi / atra ityevaṃrūpaṃ sāmānyātmakaṃ asya vastunaḥ samarthakaṃ phalaśabdasya śaktivaśātpūrvameva pratīyata ityanvayaḥ / daivāyatte hi phale kiṃ kriyatāmityatra phalaśabdaḥ prakaraṇavaśāt sasyarūpamarthamabhidhayā vakti, tataścāśokasya phalaṃ nāstīti prastutārtho labhyate, punaśca phalaśabdaśśaktimūladhvaninā sampadātmakaprayojanarūpamarthaṃ bodhayati, tataśca sarveṣāṃ sampado daivāyattāḥ kadācinna bhaveyurapīti sāmānyarūpo 'rthaḥ pūrvoktaprastutārthasya samarthako labhyata ityarthaḥ / pūrvameva pratīyate ityasya daivāyatte hi phale ityasya śravaṇakāla eva pratīyata ityarthaḥ / 'padaprakāśa' ityādigranthamavatārayati---nanvityādi / aprastutapraśaṃseti / upāyapravṛttasyāpi sampallakṣaṇaṃ phalamalabdhavataḥ kasyacidrājādeḥ guṇapraśaṃsārūpaḥ prastutārtha ityarthaḥ / prādhānyena vyaṅgyeti / aprastutapraśaṃsāsthaleprastutārtho vyaṅgyaḥ, sa kvacit pradhānañceti prathamodyote uktam / arthāntaranyāsasya vyaṅgyateti / prādhānyenetyanuṣajyate / kuta ityatrāha---dvayorityādi / bhāvārthamāha---sarvo hītyādi / vākye tvaprastutapraśaṃseti / prādhānyena vyaṅgyeti śeṣaḥ / nanvevaṃ sati kathamatra vyavahāra hatyata atra hi vācyaviśeṣeṇa sāparāghasyāpi bahujñasya kopaḥ kartumaśakya iti samarthakaṃ sāmānyamanvitamanyattātparyeṇa prakāśate / locanam phalapade 'rthāntaranyāsadhvaniḥ prādhānyena / vākye tvaprastutapraśaṃsā / tatrāpi punaḥ phalapadopāttasāmarthyasamarthakabhāvaprādhānyameva bhātītyarthāntaranyāsadhvanirevāyamiti bhāvaḥ / hṛdaye sthāpito na tu bahiḥ prakaṭato manyuryayā / ata evāpradarśitaroṣamukhīmapi māṃ prasādayan he bahujña, aparāddhasyāpi tava na khalu roṣakaraṇaṃ śakyam / atra bahujñetyāmantraṇārthe viśeṣe paryavasitaḥ / anantaraṃ tu tadarthaparyālojanādyatsāmānyarūpaṃ samarthakaṃ pratīyate tadeva camatkārakāri / sā hi khaṇḍitā satī vaidagdhyānunītā taṃ pratyasūyāṃ darśayantītthamāha / yaḥ kaścidbahujño dhūrtaḥ sa evaṃ sāparādho 'pi svāparādhāvakāśamācchādayatīti mā tvamātmani bahumānaṃ mithyā grahīriti / anvitamiti / viśeṣe sāmānyasya saṃbaddhatvāditi bhāvaḥ / bālapriyā āha---tatrāpītyādi / phaleti / phalapadopāttau yau samarthyasamarthakāvarthau tayorbhāvasya prādhānyamityarthaḥ / bhāti sahṛdayānāṃ sphurati / arthāntaretyādi / 'prādhānyena vyapadeśā bhavantī'ti nyāyenārthāntaranyāsadhvanivyavahāra evātreti bhāvaḥ / kasyāścidantargataroṣāyā anāviṣkṛtaroṣacihnāyāḥ kṛtāgasā vallabhena prasādyamānāyāḥ taṃ prativacanam--hṛdayetyādi / vivṛṇoti--hṛdaye sthāpita ityādi / prasādayanniti sambuddhyantam / yadvā--tvamasīti śeṣaḥ / na khaluroṣakaraṇaṃ śakyamiti / mayeti śeṣaḥ / he bahujña ! yatastvaṃ māṃ prasādayannasi, ato 'parāddhamapi tvāṃ prati roṣaṃ kartuṃ na śaknomītyarthaḥ / 'bahujñasye'ti / bahujñaṃ pratītyarthaḥ / 'aśakya' iti / kenāpa na śakya ityarthaḥ / svavaidugdhyena svāparādhsya tena pracchādanāditi bhāvaḥ / 'itī'ti / evaṃrūpamityarthaḥ / 'samarthakaṃ samānam' ityasya viśeṣaṇam 'anvitamanyadi'ti ca / 'tātparyeṇa prakāśata' iti / dhvanatītyarthaḥ / vṛttyuktamevārtha vivṛṇoti---atretyādi / viśeṣe paryavasita iti / nāhamaparādhī nāhamanyāṃ cintayāmi, tvadekāsakte mayi prasīdetyādyamekavacanābhijñeti bahujñapadaprakṛtārthe ityarthaḥ / dhvaniṃ darśayati---anantaramityādi / sālāmyarūpaṃ samarthakamiti / tattu ya ityādinā vakṣyate---seti / prakṛtā nāyiketyarthaḥ / khaṇḍiteti / "jñāte 'nyāsaṅgavikṛte khaṇjiterṣyākaṣāyite'ti tallakṣaṇam / vaidugdhyānunītā svavaidugdhyena prasāditā, nāyakeneti śeṣaḥ / kathamāhetyatrāha---ya ityādi / tvamātmani mithyābahujñānaṃ mā grahīḥ, yato bahujñāstu sāparādhā api tattadvacanena svāparādhāvakāśamācchādayantītyarthaḥ / anvitamityanena sāmānyaviśeṣabhāvarūpasambandho vivakṣita iti darśayati---viśeṣa ityādi / "vyati prāgi'tyetadvivṛṇoti-----svamityādi / vyatirekadhvanirapyubhayarūpaḥ sambhavati / tatrādyasyodāharaṇaṃ prākpradarśitameva / dvitīyasyodāharaṇaṃ yathā--- jāejja vaṇuddese khujja vvia pāavo gaḍiavatto / mā māṇusammi loe tāekvaraso dariddo a // (jāyeya vanoddeśe kubja eva pādapo galitapatraḥ / mā mānuṣe loke tyāgaikaraso daridraśca // ita chāyā) atra hi tyāgaikarasasya daridrasya janmānabhinandanaṃ truṭitapatrrakubjapā dapajanmābhinandanaṃ ca sākṣācchabdavācyam / tathāvidhādapi pādapāttādṛśasya puṃsa upamānopameyatvapratītipūrvakaṃ śocyatāyāmādhikyaṃ tātparyeṇa prakāśayati / utprekṣādhvaniryathā---- candanāsaktabhujaganiḥśvāsānilamūrcchitaḥ / mūrcchayatyeṣa pathikānmadhau malayamārutaḥ // locanam vyatirekadhvanirapīti / apiśabdenārthāntaranyāsavadeva dviprakāratvamāha / prāgiti / 'khaṃ ye 'tyujjvalayanti' iti / 'raktastvaṃ navapallavaiḥ' iti / jāyeya, vanoddeśa eva vanasyaikānte gahane yatra sphuṭatarabahuvṛkṣasampattyā prekṣate 'pi na kaścit / kubja ita rūpayoṭanādāvanupayogī / galitapatrra iti / chāyāmapi na karoti tasya kā puṣpaphalavattetyabhiprāyaḥ / tādṛśo 'pi kadācidāṅgārikasyopayogī bhavedulūkādīnāṃ vā nivāsāyeti bhāvaḥ / mānuṣa iti / sulabhārthijana iti bhāvaḥ / loka iti / yatra lokyate so 'rthibhistena cārthijano na ca kiñcicchakyate kartuṃ tanmahadvaiśasamiti bhāvaḥ / atra bālapriyā khaṃ ye 'tyujvalayanti iti, ityasyānantaraṃ 'raktastvaṃnavapallavai'riti iti ca pāṭhaḥ kvacit dṛśyate, sa prāmādikaḥ / 'na tu raktastvam' ityādipāṭho vā / kubja eveti chāyā / vanoddeśa ityanenaivakārasya sambandha ityāha---vanetyādi / vanoddeśa ityasya vivaraṇam----vanasyetyādi / gamyamarthamāha---yatretyādi / evamuparyapi bodhyam / rūpaghaṭaneti / pratimādyakṛtinirmāṇetyarthaḥ / galitapatra iti / truṭitatra iti ca pāṭhaḥ / āṅgārikasyeti / aṅgāropajīvina ityarthaḥ / ahaṃ kubjaḥ galitapatraḥ pādapaḥ panoddeśe iva jāyeya / tyāgaikaraso daridraśca mānuṣeloke mājayeya ityanvayaḥ / vṛtto---'śabdavācya'mityasya 'prakāśayatī'tyanenānvayaḥ / atra hi madhau malayamārutasya pathikamūrcchākāritvaṃ manmathonmāthadāyitvenaiva / tattu candanāsaktabhujaganiḥśvāsānilamūrcchitatvenotprekṣitamityutprekṣā sākṣādanuktāpi vākyārthasāmarthyādanuraṇanarūpā lakṣyate / na caivaṃvidhe viṣaye ivādiśabdaprayogamantareṇāsaṃbaddhataiveti śakyate vaktum / gamakatvādanyatrāpi locanam vācyālaṅkāro na kaścit / upamānetyanena vyatirekasya mārgapariśuddhiṃ karoti / ādhikyamiti / vyatirekamityarthaḥ / utprekṣitamiti / viṣavātena hi mūrchito bṛṃhita upacito mohaṃ karoti / ekaśca mūrcchitaḥ pathikamadhye 'nyeṣāmapi dhairyacyuti vidadhanmūrcchāṃ karotītityubhayathotprekṣā / nanvatra viśeṣaṇamadhikībhavaddhetutayaiva saṅgacchate / tataḥ kiṃ? na hi hetutā paramārthataḥ / tathāpi tu hetutā utprekṣyata iti yatkiñcidetat / bālapriyā mārgapariśuddhiṃ karotīti / kiñciddharmeṇa sādṛśyātmakasyopamāṅgopameyatvasya pratītirhi vyatirekapratīteraṅgamiti bhāvaḥ / vṛttau---'candane'ti / malayādristhacandanavṛkṣetyarthaḥ / 'madhau' vasante / 'pathike'tyādi / virahijanamohakāritvamityarthaḥ / 'manmathe'ti / kāmoddīpakatvenavastudatā hetunetyarthaḥ / 'tattvi'ti / pathikamūrcchākāritvantvityarthaḥ / 'candane'tyādi / candanāsaktabhujaganiśvāsānilamūrñchitatvena hetunā utprekṣitamityarthaḥ / etadvivṛṇoti---viṣavātenetyādi / viṣavātena viṣayuktavāyunā / prakṛte niḥśvāsānilasya bhujagasambandhitayāviṣasamparko gamyata iti bhāvaḥ / "mūrcchāmohasamucchrāyayo"riti dhātupāṭhaḥ / tatra samucchrāyārthāprāyeṇā vyācaṣṭe---bṛṃhita iti asyaiva vivaraṇam---upacita iti / mohaṃ karotīti / svasarṅgeṇānyasya mohāvasthāṃ / janayatītyarthaḥ / gopārthābhiprāyeṇa vyācaṣṭe---ekaścetyādi / ekapadārthatvenātra pathikāyamāno vāyurgrāhyaḥ / dhairyacyutiṃ taddvāretyarthaḥ / mūrcchāmiti / mohamityarthaḥ / ubhayathotprekṣeti viṣavātopacitatvaṃ mohāvasthāprāptiśceti ye tayoḥ malayamārutasya pathikamūrcchākaraṇehetutvenotprekṣetyarthaḥ / vṛttau 'mūrcchitatvenotprekṣita'miti granthasya uktahetūtprekṣāparatvaṃ śaṅkāsamādhānābhyāṃ darśayati---nanvityādi / viśeṣaṇaṃ candanetyādiviśeṣaṇam / hetutayaiveti / hetugarbhatvenaivetyarthaḥ / samādhatte---tata ityādi / tataḥ kiṃ hetugarbhatve satyapi kim / kuta ityata āha--na hītyādi / tadviśeṣaṇasya parthikamūrcchākāritve vastuto hetutvaṃ nāstītyarthaḥ / tathāpi tviti / kiṃ tvityarthaḥ / hetutā utprekṣyata iti / uktayordvayoḥ hetutvamutprekṣyate ityarthaḥ / hetutāpi iti ca pāṭhaḥ / tatpakṣe malayamārute tayordvayorutprekṣāyā apiśabdena samuccayaḥ / candanāsaktabhujagānāṃ niśvāsānilaiḥ mūrcchitaḥ sambaddha iti svarūpakathanamātraparaṃ tadviśeṣaṇamato vācyārthaniṣpattirbodhyā / vṛttau 'sākṣādanuktāpī'ti / ivādipadenābodhitāpītyarthaḥ / tadaprayoge tadarthāvagṛtidarśanāt / yathār--- isākalusassa vi tuha muhassa ṇaṃ esa puṇṇimācando / ajja sarisattaṇaṃ pāviūṇa aṅge via ṇa māi // r(irṣyākaluṣasyāpi tava mukhasya nanveṣa pūrṇimācandraḥ / adya sadṛśatvaṃ prāpyāṅga eva na māti // iti chāyā) locanam taditi / tasyevāderaprayoge 'pi tasyārthasyetyutprekṣārūpasyāvagateḥ pratīterdarśanāt / etadevodāharati---yathetir / irṣyākaluṣasyāpīṣadaruṇacchāyākasya / yadi tu prasannasya mukhasya sādṛśyamudvahetsarvadā vā tatkiṃ kuryāttvanmukhaṃ tvetadbhavatīti manorathānāmapyapathamidamityapiśabdasyābhiprāyaḥ / aṅge svadehe na mātyeva daśa diśaḥ pūrayati yataḥ / adyeyatā kālenaikaṃ divasamātramityarthaḥ / atra pūrṇacandreṇa diśāṃ pūraṇaṃ svarasasiddhamevamutprekṣyate / nanu nanuśabdena vitarkotprekṣārūpamācakṣāṇenāsambaddhatā nirākṛteti sambhāvayamāna bālapriyā 'anuraṇanarūpā' saṃlakṣyakramavyaṅgyā / 'lakṣyate' jñāyate / śaṅkate 'na ce'tyādi 'evaṃvidhe viṣaye' iti candanāsaktetyādisthala ityarthaḥ / 'asambaddhate'ti / utprekṣāyāḥ vākyāsambaddhatetyarthaḥ / vākyāpratipādyateti yāvat / samādhatte---'gamakatvādi'ti / candanetyādiviśeṣaṇasya pratipattṛpratibhāvadisahakāreṇa bodhakatvādityarthaḥ / atra pramāṇamāha----'anyatrāpī'tyādi / 'tadaprayoga' ityādigranthaṃ vivṛṇoti---tasyetyādir / irṣyeti / kupitāṃ nāyikāṃ prasādayatumuktirḥ, irṣyākaluṣasyetyasya vyākhyānarm----iṣadityādi / apiśabdagamyamāha---yadi tvityādi / udvahet kuryādityubhayatra candra iti śeṣaḥ / adyetyanena gamyamāha---sarvadeti / tattadā kiṃ kuryāditi / santoṣātiśayena yadyat kuryāt tanna jānāmītyarthaḥ / etadbhavatīti / candrībhavatītyarthaḥ / aṅga eveti chāyā / evakārasya mātītyanenānvaya ityāha---netyādi / atra gamyaṃ hetumāha---daśadiśaḥ pūrayati yata iti / adyeti padaṃ vivṛṇoti----iyatetyādi / dhvaniṃ darśayati---atretyādi / diśāṃ pūraṇamiti / aṅgena bhātyevetyanena labdhaṃ svaprabhayā diśaṃ pūraṇamityarthaḥ / svarasasiddhaṃ asvābhāvikam / evamutprekṣyate iti / tava mukhasya sadṛśatvaṃ prāpyeveti mukhasādṛśyaprāptihetukatvenotprekṣyata ityarthaḥ / udāharaṇāntaramavatārayati---nanvityādi / nanuśabdeneti / gāthāsthananuśabdenetyarthaḥ / sadṛśatvaṃ prāpya nanviti yojaneti bhāvaḥ / 'trāse'tyādi ślokaṃ vyācaṣṭe---sarvata ityādi / niketān parita iti / nānubaddha iti ca sambandhaḥ / anubaddhaḥ yathā vā---- trāsākulaḥ paripatan parito niketān puṃbhirna kaiścidapi dhanvibhiranvabandhi / tasthau tathāpi na mṛgaḥ kvacidaṅganābhi- rākarṇapūrṇanayaneṣuhatekṣaṇaśrīḥ // śabdārthavyavahāre ca prasiddhireva pramāṇam / śleṣadhvaniryathā--- ramyā iti prāptavatīḥ patākāḥ rāgaṃ viviktā iti vardhayantīḥ / yasyāmasevanta namadvalīkāḥ samaṃ vadhūbhirvalabhīryuvānaḥ // atra vadhūmiḥ saha valabhīrasevanteti vākyārthapratīteranantaraṃ vadhva iva locanam udāharaṇāntaramāha--yathā veti / paritaḥ sarvato niketān paripatannākramanna kaiścidapi cāpapāṇibhirasau mṛgo 'nubaddhastathāpi na kvacittasthau trāsacāpalayogātsvābhāvikādeva / tatra cotprekṣā dhvanyate---aṅganābhirākarṇapūrṇaurnetraśarairhatār ikṣaṇaśrīḥ sarvasvabhūtā yasya yato 'to na tasthau / nanvetadapyasambaddhamastvityāśaṅkyāha----śabdārtheti / patākā dhvajapaṭān prāptavantī / ramyā iti hetoḥ / patākāḥ prasiddhīḥ prāptavatīḥ / kimākārāḥ prasiddhīḥ ramyā ityevamākārāḥ viviktā janasaṅkulatvābhāvādityato heto rāgaṃ sambhogābhilāṣaṃ vardhayantīḥ / anye tu rāgaṃ citraśobhāmiti / tathā rāgamanurāgaṃ vardhayantīḥ / yato hetoḥ viviktā vibhaktaṅgyo laṭabhāḥ yāḥ / namanti valīkāni chadiparyantabhāgā yāsu / namantyo vallayastrivalīlakṣaṇā yāsām / samamiti sahetyarthaḥ / nanu samaśabdāttulyārtho 'pi pratītaḥ / bālapriyā anugataḥ, 'na tasthāvi'tyatra vāstavo hetustrāsākula ityanena darśita ityāha---trāsetyādi / ākarṇapūrṇaiḥ karṇaparyantavyāptaiḥ ākarṇakṛṣṭaiśca netraśaraiḥ netrāṇyeva śarāstaiḥ, ato na tasthāviti / uktāddhetoreva na sthitavānityarthaḥ / tathācātra hetūtprekṣādhvaniritibhāvaḥ / atrāpyaṅganādṛṣṭiṃ praśaṃsāparamākarṇetyādikaṃ svarūpakathanamitivākyārthaniṣpattiravaseyā / etadapīti / uktodāharaṇamapītyarthaḥ / asambaddhamiti / utprekṣārūpārthābodhakamityarthaḥ / vṛttau 'śabde'ti / evamasyaśabdasyārtha iti vyavahāra ityarthaḥ / 'prasiddhireva' pratipattṝṇāṃ pratitireva / tathācoktasthale ivādiśabdābhāve 'pyutprekṣārūpārthasya sahṛdayānāṃ pratīterasambaddhatvāpādānaṃ na yuktamiti bhāvaḥ / vyācaṣṭe----patākā ityādi / atrādyo 'rtho valabhībhiranveti, dvitīyastu vadhūbhiḥ / vyākhyānāntaramāha--anya iti / laṭabhā iti sundarya ityarthaḥ / nanvityādi / samaśabdāditi / locanam satyam ; so 'pi śleṣabalāt / śleṣaśca nābhidhāvṛtterākṣiptaḥ, api tvarthasaundaryabalādeveti sarvathā dhvanyamāna eva śleṣaḥ / ata eva vadhva iva valabhya ityabhidadhatāpi vṛttikṛtopamādhvaniriti noktam / śleṣasyaivātra mūlatvāt / samā iti hi yadi spaṣṭaṃ bhavettadopamāyā eva spaṣṭatvācchleṣastadākṣiptaḥ syāt / samamiti nipāto 'ñjasā sahārthavṛttirvyañjakatvabalenaiva kriyāviśeṣaṇatvena śabdaśleṣatāmeti / na ca tena vinābhidāyā aparipuṣṭatā kācit / ata eva samāptāyāmevābhidhāyāṃ sahṛdayaireva sa dvitīyo 'rtho 'pṛthakprayatnenaivāvagamyaḥ / yathoktaṃ prāk---'śabdārthaśāsanajñānamātreṇaiva' ityādi / etacca sarvodāharaṇeṣvanusartavyam / 'pīnaścaitro divā nāti' ityatrābhidhaivāparyavasiteti saiva svārthanirvāhāyārthāntaraṃ śabdāntaraṃ vākarṣatītyanumānasya śrutārthāpattervā bālapriyā samamiti śabdādityarthaḥ / tulyārtho 'pīta / apiśabdena pūrvoktasahārthasya samuccayaḥ / so 'pi tulyarūpārtho 'pi śleṣabalāditi / vadhvanvayyarthāntarasāmarthyādityarthaḥ / śleṣasceti / arthāntaraṃ cetyarthaḥ / abhidhāvṛtteḥ abhidhāvyāpārāddhetoḥ / nākṣiptaḥ na pratītaḥ / padānāṃ valabhīpadasamānavibhaktikatvenābhidāyā valabhyanvayyarthe niyamanāditi bhāvaḥ / ata eveti / vakṣyamāṇahetorevetṣathaḥ / samā itīti / samamityasya sathāna iti śeṣaḥ / samamityuktau kuto na spaṣṭatvamata āha---samamityādi / añjasā jhaṭiti / sahārthavṛttiḥ sāhityarūpārthabodhakaḥ / yūnāṃ savadhūkānāṃ satāṃ valabhīsevanasyārthasya prakṛtatvāditi bhāvaḥ / kriyāviśeṣaṇatveneti / sevanakriyāyāḥ vartamānā ityavyāhṛtakriyāyā vā viśeṣaṇatayetyarthaḥ / śabdaśleṣatāmetīti / tulyamityarthāntaraṃ bodhayatītyarthaḥ / śleṣadhvaniṃ sthāpayati--na cetyādi / apūthakprayatnena prayatnāntaraṃ vinā / prasaṅgādāha--pīna ityādi / apryavasiteti / divābhojanamakurvataḥ kutaḥ pīnatvamityākāṅkṣāsattvena śāntākāṅkṣasya bodhasyājananāditi bhāvaḥ / svārtheti / pīnatvādighaṭitasvaviṣayārthetyarthaḥ / arthāntaram rātribhojanam / śabdāntaram rātrau bhuṅkte iti śabdam / ākarṣati anusandhāpayati / anumānetyādi / yatāsaṃkhyamatra bodhyam / yathāsaṃkhyadhvaniṃ vivṛṇoti vṛttau---'ata hī'tyādi / 'yathoddeśaṃ' uddeśakramamanatilaṅdhya / 'anūddeśe' paścānnirdeśe sati / 'yaccārutvam' cārutvakāri yat 'anuraṇanarūpaṃ' saṃlakṣyakramaṃ vyaṅgyam / 'madane'ti / madanaviśeṣaṇībhūto yo 'ṅkuritādiśabdaḥ sañjāteṣatprādurbhāvādiḥ tadarthaḥ taṭgataṃ tadāśritam / 'tadi'ti / cārutvakāri yathāsaṃkhyātmakaṃ vyaṅgyamityarthaḥ / tattu yatāśrutakramaṃ saṃkhyāsāmyameva / 'madanasahakārayori'ti / kāryakāraṇātmakayostayorityarthaḥ / 'tulye'ti / tulyayogitā tulyakālasambandhaḥ tadrūpo yaḥ samuccayastallakṣaṇādityarthaḥ / 'vācyādi'ti / cakārābhyāṃ bodhyādityarthaḥ / 'atiricyamānam' iti / utkṛṣṭamityarthaḥ / 'ālakṣyate'jñāyate / balabhya iti śleṣapratītiraśabdāpyarthasāmarthyānmukhyatvena vartate / yathāsaṅkhyadhvaniryathā--- aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaśca sahakāraḥ / aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaśca hṛdi madanaḥ // atra hi yathoddeśamanūddeśe yacacārutvamanuraṇanarūpaṃ madanāviśeṣaṇabhūtāṅkuritādiśabdagataṃ tanmadanasahakārayostulyayogitāsamuccayalakṣaṇādvācyādatiricyamānamālakṣyate / evamanye 'pyalaṅkārā yathoyogaṃ locanam tārkikamīmāṃsakayorna dhvaniprasaṅga ityalaṃ bahunā / tadāha--aśabdāpīti / evamanye 'pīti / sarveṣāmevārthālaṅkārāṇāṃ dhvanyamānatā dṛśyate / yathā ca dīpakadhvaniḥ-- mā bhavantamanalaḥ pavano vā vāraṇo madavalaḥ paraśurvā / vajramindrakaraviprasṛtaṃ vā svasti te 'stu latayā saha vṛkṣa // ityatra bādhiṣṭeti gopyamānādeva dīpakādatyantasnehāspadatvapratipattyā cārutvaniṣpattiḥ / aprastugatapraśaṃsādhvanirapi--- ḍhuṇḍhullanto marihisi kaṇṭaakaliāiṃ keaivaṇāiṃ / mālaikusumasaricchaṃ bhamara bhamanto ṇa pāvihisi // priyatamena sākamudyāne viharantī kācinnāyikā bhramaramevamāheti bhṛṅgasyābhidhāyāṃ bālapriyā 'aṅkurite' iti saptamyantapāṭho 'pi pūrvārdhe dṛśyate / locane--yathāceti / tathā ca iti ca pāṭhaḥ / ityatretyasya dīpakadhvanirityanenāpi sambandhaḥ / dīpakadhvaniṃ vivṛṇoti---bādhiṣṭhetyādi / bādhiṣṭheti dīpakāditi / māṅarthānvitaluṅantabādhatyartharūpādanalādyanekānvayi dharmādityarthaḥ / atyanteti / latāsahite vṛkṣe vaktṛgataniratiśayaśnehāspadatvasya pratītyetyarthaḥ / cārutvaniṣpattiriti / yatastato dīpakadhvaniriti sambandhaḥ / atra "yaśca nimbaṃ paraśune"tyādāviva mā bhavantamanala ityatra dhākṣīdityasya, pavano vetyādau bhāṅkṣīrityasya, paraśurvetyādau bhaitsīdityasya cādhyāhāreṇa vācyārthaniṣpattirbodhyā / aprastutapraśaṃsādhvanirapīti / sādṛśyanimittakāprastutapraśaṃsādhvanirapītyarthaḥ / ḍuṇḍhu ityādi / anveṣayanmariṣyasi kaṇṭakakalitāni ketakīvanāni / mālatīkusumasadṛśaṃ bhramara bhramanna prāpsyasi // iti chāyā / vivṛṇoti--priyatamenetyādi / bhramaramiti / ketakyabhimukhaṃ carantaṃ kañjinmadhupamityarthaḥ / āhetīti / vaktītyato hetorityarthaḥ / bhṛṅgasyeti / bhṛṅgavṛttāntasyetyarthaḥ / abhidāyāmabhidheyatve sati / locanam prastutatvameva / na cāmantraṇādaprastutatvāvagatiḥ, pratyutāmāntraṇaṃ tasyā maugdhyavijṛmbhitamiti abhidhayā tāvannāprastutapraśaṃsā samāpyā / samāptāyāṃ punarabhidhāyāṃ vācyārthabalādanyāpadeśatā dhvanyate / yatsaubhāgyābhimānapūrṇā sukumāraparimalamālatīkusumasadṛśī kulavadhūrnirvyājapremaparatayā kṛtakavaidagdhyalabdhaprasiddhyatiśayāni śambhalīkaṇṭakavyāptāni dūrāmodaketakīvanasthānīyāni veśyākulānītaścetaśca cañcūryamāṇaṃ priyatamamupālabhate / apahnutadhvaniryathāsmadupādhyāyabhaṭṭendurājasya--- yaḥ kālagurupatrrabhaṅgaracanāvāsaikasārāyate gaurāṅgīkuvakumbhabhūrisubhagābhoge sudhādhāmani / bālapriyā prastutatvamevetyevakāreṇāprastutatvavyavacchedaḥ / śaṅketa---na cetyādi / āmantraṇāditi / bhṛṅgasyetyanuṣaṅgaḥ / anāmantraṇīyasya bhramarasya sambodhanādityarthaḥ / aprastutatvāvagatiḥ aprastutatvasya bodhaḥ / na cetyanvayaḥ / kuta ityata āha---pratyutetyādi / tasyāḥ nāyikāyāḥyanmaugadhyaṃ mugdhatvaṃ "mugdhā navavayaḥkāme"tyādi mugdhālakṣaṇaṃ, tasya vijṛmbhitaṃ maugdhyahetukamiti yāvat / itīti hetau / abhidhayā tāvadityādi / bhṛṅgavṛttāntasya yadyaprastutatvaṃ bhavetadā priyatamopālambharūpārtha eva vākyasya viśrāntyā tasyābhidhayā samāpyatvaṃ bhavet, prakṛte bhṛṅgavṛttāntasyāpi prastutatvasambhavānmukhyatayā vivakṣitaḥ / priyatamopālambharūpārtho 'bhidhayā na samāpya ityarthaḥ / samāptāyāmityādi / prakāraṇavaśena bhṛṅgatadanvayyabhidheyārthabodhe niṣpanne satītyarthaḥ / vācyārthabalāditi / vācyārthasāmyabalādityarthaḥ / anyāpadeśateti / arthāntaramityarthaḥ / tadāha---yadityādi / sukumāraḥ sundaraḥ mugdhakulavadhūriti ca pāṭhaḥ / premeti / priyatamaviṣayakapremetyarthaḥ / paratayā hetunā upālabhate iti sambandhaḥ / kṛtaketi / kṛtakavaidagdhyena labdhaḥ prasiddhyatiśayo yaiḥ tāni / śambhalīti / kaṇṭakatulyābhiḥ kuṭṭanībhirvyāptānītyarthaḥ / ḍāmbhikakaṇṭaketi ca pāṭhaḥ / dūreti / dūravyāptāmodāni yāni ketakīvanāni tattulyānītyarthaḥ / cañcūryamāṇamiti / tatsambhogāya muhuścarantamityarthaḥ / ya iti / yaḥ gaurāṅgīkucakumbha iva bhūriḥ subhagaścābhogo yasya tasmin / sudhādhāmani candre kālāgaruṇā yā patrabhaṅgaracanā racitaḥ patrabhaṅga iti yāvat, tadrūpeṇa yo vāsaḥ, yadvā---racanāyā āvāsaḥ āspadatvaṃ tena ekena sārāyate / he natāṅgi sundari ! locanam vicchedānaladīpitotkavanitācetodhivāsodbhavaṃ santāpaṃ vininīṣureṣa vitatairaṅgairnatāṅgi smaraḥ // atra candramaṇjalamadhyavartino lakṣmaṇo viyogāgniparicitavanitāhṛdayoditaploṣamalīmasacchavimanmathākāratayāpahnavo dhvanyate / atreva sasandehadhvaniḥ---yataścandravartinastasya nāmāpi na gṛhītam / api tu gaurāṅgīstanābhogasthānīye candramasi kālāgurupatrrabhaṅgavicchittyāspadatvena yaḥ sāratāmutkṛṣṭatāmācaratīti tanna jānīmaḥ kimetadvastviti sasandeho 'pi dhvanyate / pūrvamanaṅgīkṛtapraṇayāmanutaptāṃ virahotkaṇṭhitāṃ vallabhāgamanapratīkṣāparatvena kṛtaprasādhanādividhitayā vāsakasajjībhūtāṃ pūrṇacandrodayāvasare dūtīmukhānītaḥ priyatamastvadīyakucakalaśanyastakālāgurupatrrabhaṅgaracanā manmathoddīpanakāriṇīti cāṭukaṃ kurvāṇaścandravartinī ceyaṃ kuvalayadalaśyāmalakāntirevameva karotīti prativastūpamādhvanirapi / sudhādhāmanīti candraparyāyatayopāttamapi padaṃ santāpaṃ vininīṣurityatra hetutāmapi bālapriyā eṣa iti / ya ityasya pratinirdeśaḥ sa ityarthaḥ / vicchedaḥ priyatamaviraha evānalo 'griḥ, tena dīpitāni yāni utkānāmutkaṇṭhitānāṃ vanitānāṃ cetāṃsi tadadhivāsena udbhavo yasya tam / santāpaṃ vininīṣuḥ vinetuṃ śamayitumicchuriti hetugarbham / vitatairiti / prasāritairityarthaḥ / aṅgairupalakṣitaḥ smaraḥ bhavatītyanvayaḥ / dhvaniṃ darśayati--atretyādinā / apahnava iti / nāyamaṅkaḥ, kintu tathāvidho manmatha ityapahnava ityarthaḥ / yata ityādyācaratītyantaṃ vyākhyātṛvacanam / tasyeti / lakṣmaṇa ityarthaḥ / na gṛhītamiti / viśeṣato na nirdiṣṭamityarthaḥ / api tvityādi / gṛhītamityanuṣajyate / api tu iti gṛhītamiti sambandhaḥ / evaṃ nirdiṣṭamityarthaḥ / gaurāṅgītyādi / ābhogaviśiṣṭagaurāṅgīstanatulyetyarthaḥ / racanāvāsetyasya vivaraṇam---vicchittyāspadatveneti / ācaratīti / āvahatītyarthaḥ / phalitārthakathanametat / sāraḥ utkṛṣṭa ivācarati sāro bhavati iti vā vigrahaḥ / taditi / tathā nirdeśādityarthaḥ / na jānīma ityādi sandehākārakathanam / itīti / uktānadhyavasāyātmakavaktṛnāyakagatasaṃśayapratīterityarthaḥ / sasandehaḥ sasandehālaṅkāraḥ / apīti samuccaye / pūrvamitiyādi / praṇayaḥ priyātamasya prārthanā / anutaptāmiti / paścāttāpavatīmityarthaḥ / bhūtāmiti / nāyikāmiti śeṣaḥ / cāṭukaṃ kurvāṇa ityanenāsya sambandhaḥ / tvadīyetyādi / cāṭuvacanam / evameva karotīti / manmathoddīpanakāriṇītyarthaḥ / itiprativastūpamādhvaniriti / tvadīyakucakalaśanyastakālāgarupatrabhaṅgaracanāmanmathoddīpanakāriṇo candravartinīyaṃ kuvalayadalaśyāmalā kāntiścaivameva karotīti vaktṛnāyakacāṭuvākyārthasya pratītyā prativastūpamāyā dhvanirityarthaḥ / hetutāmiti / sudhādhāmatvarūpayogārthasyeti śeṣaḥ / śobhābhiḥ saha uddīpayati iti ca pāṭhaḥ / locanam vyanaktīti hetvalaṅkāradhvanirapi / tvadīyakucaśobhā mṛgāṅkaśobhā ca saha madanamuddīpayata iti sahoktidhvanirapi / 'tvatkucasadṛśaścandraścandraścandrasamastvakuvābhogaḥ' ityarthapratiterupameyopamādhvanirapi / evamanye 'pyatra bhedāḥ śakyotprekṣāḥ / mahākavivāco 'syāḥ kāmadhenutvāt / yataḥ--- helāpi kasyacidacintyaphalaprasūtyai kasyāpi nālamaṇave 'pi phalāya yatnaḥ / digdantiromacalanaṃ dharaṇīṃ dhunoti khātsampatannapi latāṃ calayenna bhṛṅgaḥ // eṣāṃ tu bhedānāṃ saṃsṛṣṭitva saṅkaratvaṃ ca yathāyogaṃ cintyam / atiśayoktidhvaniryathā mamaiva--- kelīkandalitasya vibhramamadhordhuryaṃ vapuste dṛśau bhaṅgībhaṅgarakāmakārbhukamidaṃ bhrūnarmakarmakramaḥ / āpāte 'pi vikārakāraṇamaho vaktrāmbujanmāsavaḥ satyaṃ sundari vedhasastrijagatīsārastvamekākṛtiḥ // atra hi madhu māsamadanāsavānāṃ trailokye subhagatānyonyaṃ paripoṣakatvena / te tu bālapriyā heleti / helā līlā / yatnaḥ buddhipūrvako vyāpāraḥ / vākyadvaye bhavatīti śeṣaḥ / uktaṃ sāmānyaṃ viśeṣeṇa samarthayati---digdantītyādi / digdantino 'ṅgacalanamiti ca pāṭhaḥ / eṣāṃ tvityādi / apahnavena sahetareṣāṃ saṃsṛṣṭiḥ, sasandehaprativastūpamopameyopamānāmekavākyānupraveśasaṅkara ityādikaṃ cintyamityarthaḥ / kelīti / he sundari ! te tava dṛśau kelīvilāsijanasya krīḍā tasyāḥ kandalaṃ navāṅkuraḥ riṣadāvirbhāva iti yāvat / tadasya sañjātamiti kelīkandalitaḥ, tasya acirāvirbhūtasyetyarthaḥ / vibhramaḥ strīṇāṃ śṛhgāraceṣṭā tatkārī vibhramaḥ śobhā, tacchālī vā yo madhurvasantaḥ tasya dhuraṃ kāmoddīpanādibhāraṃ vahatīti dhuryam / vapuḥ sta iti śeṣaḥ / tvadīyaṃ netradvitayamacirāvirbhūtasya vasantasya kāmoddīpanādikāryakāri śarīraṃ bhavatītyarthaḥ / tathā te idamityādyekaṃ padam / ayamanubhavaikagocaro bhruvornarmakarmaṇaḥ līlāyāḥ kramaḥ kramikalīlāviśiṣṭabhrūyugmamityarthaḥ / bhaṅkī racanāviśeṣaḥ, tayā hetunā bhaṅguraṃ vakraṃ, yadvā---bhaṅgīyuktaṃ vakraṃ ca yat kāmasya kārbhukaṃ kramikakarmaviśiṣṭaṃ dhanuḥ tadbhavati / yadvā---idamiti bhinnaṃ padaṃ karmukaviśeṣaṇaṃ, kramikakarmaviśiṣṭamiti tadarthaḥ / tathā te vaktrāmbujanmani mukhapajhe ya āsavaḥ madyaviśeṣaḥ / atrāsavatvenādhararasasyādhyavasāyaḥ / āpāte 'pi kiñjidāsvāde 'pi / kikārāṇāṃ sammohānandādirūpacittavikārāṇāṃ kāraṇaṃ bhavati / aho idamadbhutam / ataḥ tvamekā vedhasaḥ kṛtiḥ sṛṣṭiḥ trijagatīsāraḥ trailokyasārabhūtā bhavati / satyaṃ niścitam / atra hītyasya dhvanyata ityādibhiḥ sambandhaḥ / poṣakatvenetyantaṃ hetuvacanam / te ityādivyaṅgyakathanam / yojanīyāḥ / evamalaṅkāradhvanimārgaṃ vyutpādya tasya prayojanavattāṃ khyāpayitumidamucyate-- śarīrīkaraṇaṃ yeṣāṃ vācyatve na vyavasthitam / te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gataḥ // dhvk_2.28 // śarīrīkaraṇaṃ yeṣāṃ vācyatve na vyavasthitam / te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gataḥ // 28 // dhvanyaṅgatā cobhābhyāṃ prakārābhyāṃ vyañjakatvena vyaṅgyatvena ca / tatreha prakaraṇādyvaṅgyatvenetyavagantavyam / vyaṅgyatve 'pyalaṅkārāṇāṃ pradhānyavivakṣāyāmeva locanam tvayi lokottareṇa vapuṣā sambhūya sthitā ityatiśayoktirdhvanyate / āpāte 'pi vikārakāraṇamityāsvādaparamparākriyayāpi vinā vikārātmanaḥ phalasya sampattiriti vibhāvanādhvanirapi / vibhramamadhordhuryamiti tulyayogitādhvanirapi / evaṃ sarvālaṅkārāṇāṃ dhvanyamānatvamastīti mantavyam / na tu yathā kaiścinniyataviṣayīkṛtam / yathāyogamiti / kvacidalaṅkāraḥ kvacidvastu vyañjakamityartho yojanīya iti // 2.7 // nanuktāstāvaccirantanairalaṅkārāsteṣāṃ tu bhavatā yadi vyaṅgyatvaṃ pradarśitaṃ kimiyatetyāśaṅkyāha--evamityādi / yeṣāmalaṅkārāṇāṃ vācyatvena śarīrīkaraṇaṃ śarīrabhūtātprastutādarthāntarabhūtatayā aśarīrāṇāṃ kaṭakādisthānīyānāṃ śarīratāpādanaṃ vyavasthitaṃ bālapriyā te madhumadanāsavāḥ / lokāttareṇa vapuṣeti / netrarūpeṇa bhrūrūpeṇādhararasarūpeṇa ca śarīreṇetyarthaḥ / madanadhanuṣo bhrūrūpeṇa sthityā madanasya sthitiḥ sidhyatīti bodhyam / itīti / itivaktṛkāmukavākyārthapratītyetyarthaḥ / atiśayoktiriti / netrādau / vasantādyabhedapratītyā bhede abhedarūpātiśayoktirityarthaḥ / tulyayogiteti / dṛgdvayasya madhośca sāmyavivakṣayā dṛśau vibhramamadhordhuryaṃ vapurityuktyā "nyūnasyāpi viśiṣṭene"tyādinā bhāmahādilakṣitā tulyayogitetyarthaḥ / 'evamanye 'pyalaṅkārā' iti bahuvacanalabdhamarthamāha---evamityādi / gamyaṃ vyavacchedyamāha---na tvityādi / na tviti / tatheti śeṣaḥ / niyateti / niyataḥ niyamitaḥ viṣayaḥ alaṅkāraviśeṣarūpāśrayo yasya tatkṛtamityarthaḥ / dhvanyamānatvamityanuṣajyate // 2.7 // kimiyateti / alaṅkārāṇāṃ vyaṅgyatvapradarśanena kiṃ phalamityarthaḥ / āheti / śarīrītyādinā tatphalaṃ darśayatītyarthaḥ / kārikāṃ vyācaṣṭe--yeṣāmityādi / vācyatveneti hetau tṛtīyā / cvipratyayārthaṃ darśayan vyācaṣṭe---śarīrabhūtādityādi / śarīratāpādanamiti / śarīratvasampādanamityarthaḥ / vyavasthitatve gamyaṃ hetumāha---sukavināmayatnasampādyatayā / satyāṃ dhvanāvantaḥpātaḥ / itarathā tu guṇībhūtavyaṅgyatvaṃ pratipādayiṣyate / āṅgitvena vyaṅgyatāyāmapi / alaṅkārāṇāṃ dvayī gatiḥ--kadācidvastumātreṇa vyajyante, kadācidalaṅkāreṇa / tatra--- vyajyante vastumātreṇa yadālaṅkṛtayastayā / dhruvaṃ dhvanyaṅgatā tāsāṃ atra hetuḥ- . . . . . . . . kāvya-vṛttis tad-āśrayā // dhvk_2.29 // atra hetuḥ---- kāvyavṛttistadāśrayā // 29 // locanam yadi vā vācyatve sati yeṣāṃ śarīratāpādanamapi na vyavasthitaṃ durghaṭamiti yāvat / te 'laṅkārā dhvanervyāpārasya kāvyasya vāṅgatāṃ vyaṅgyarūpatayā gatāḥ santaḥ parāṃ durlabhāṃ chāyāṃ kāntimātmarūpatāṃ yānti / etaduktaṃ bhavati---sukavirvidagdhapurandhīvadbhūṣaṇaṃ yadyapi śliṣṭaṃ yojayati, tathāpi śarīratāpattirevāsya kaṣṭasampādyā kuṅkumapītikāyā iva / ātmatāyāstu kā sambhāvanāpi / evambhūtā ceyaṃ vyaṅgyatā yā apradhānabhūtāpi vācyamātrālaṅkārebhya utkarṣamalaṅkārāṇāṃ vitarati / bālakrīḍāyāmapi rājatvamivetyamumarthaṃ manasi kṛtvāha---itarathā tviti // 2.8 // tatreti / dvayyāṃ gatau satyām / atra heturityayaṃ vṛttigrandhaḥ / kāvyasya kavivyāpārasya bālapriyā sukavīnāmityādi / vācyatve iti saptamyantam / neti pṛthak padamityanyathāpi vyācaṣṭe---yadi vetyādi / 'dhvanyaṅgatām' ityatra dhvaniśabdaṃ dvedhā vyācaṣṭe---vyāpārasyetyādi / kathamaṅgatvamityatrāha----vyaṅgyatayeti / yadi vetyuktavyākhyānānurodhena bhāvārthamāha---ataduktamityādi / bhūṣaṇamiti / upamādikaṃ kuṅkumādikaṃ cetyarthaḥ / śliṣṭamiti / saktamityarthaḥ / atiśliṣṭamiti ca pāṭhaḥ / śararītāpattiḥ śarīratvasampādanam / asyeti / upamāderbhūṣaṇasyetyarthaḥ / kuṅkumeti / kuṅkumayuktānulepanaviśeṣaḥ kuṅkumapītikā tasyā ivetyarthaḥ / ātmatāyā iti / ātmatvasampādanasyetyarthaḥ / asyetyanuṣaṅgaḥ / kā sambhāvanāpīti / ātmatvasampādanamatikaṣṭasampādyamityarthaḥ / itarathetyādigranthamavatārayati---evaṃbhūtetyādi / iyaṃ vyaṅgyatā evambhūtā cetyanvayaḥ / kathambhūtetyatrāha---yetyādi / rājatvamiveti / bālāntarebhyo rājabālasyeti / śeṣaḥ // 2.8 // vṛttigrantha iti / na tu kārikāṃśa iti bhāvaḥ / "kāvvavṛttistadāśraye"ti yasmāttatra tathāvidhavyaṅgyālaṅkāraparatvenaiva kāvyaṃ pravṛttam / anyathā tu tadvākyamātrameva syāt / tāsāmevālaṅkṛtīnām--- alaṅkārāntaravyaṅgyabhāve punaḥ, . . . . . . . . dhvany-aṅgatā bhavet / cārutvotkarṣato vyaṅgya-prādhānyaṃ yadi lakṣyate // dhvk_2.30 // punaḥ, dhvanyaṅgatā bhavet / cārutvotkarṣato vyaṅgyaprādhānyaṃ yadi lakṣyate // 30 // uktaṃ hyetat--'cārutvotkarṣanibandhanā vācyavyaṅgyayoḥ prādhānyavivakṣā' iti / vastumātravyaṅgyatve cālaṅkārāṇāmanantaropadarśitebhya evodāharaṇebhyo viṣaya unneyaḥ / tadevamarthamātreṇālaṅkāraviśeṣarūpeṇa vārthenārthāntarasyālaṅkārasya locanam vṛttistadāśrayālaṅkārapravaṇā yataḥ / anyatheti / yadi na tatparatvamityarthaḥ / tena tatra guṇībhūtavyaṅgyatā naiva śaṅkyeti / tātparyam / tāsāmevālaṅkṛtīnāmityayaṃ paṭhiṣyamāṇakārikopaskāraḥ / punariti kārikāmadhya upaskāraḥ / dhvanyaṅgateti / dhvanibhedatvamityarthaḥ / vyaṅgyaprādhānyamiti / atra hetuḥ---cārutvotkarṣata iti / yadīti / tadaprādhānye tu vācyālaṅkāra eva pradhānamiti guṇībhūtavyaṅgyateti bhāvaḥ / nanvalaṅkāro vastunā vyajyate alaṅkārāntareṇa ca vyajyata ityatrodāharaṇāni kimiti na darśitānītyāśaṅkyāha---vastviti / etatsaṃkṣipyopasaṃharati---tadevamiti / vyaṅgyasya bālapriyā kārikāpāṭhābhiprāyeṇa vyācaṣṭe---kāvyasyetyādi / kavivyāpārasyeti / śabdārtharūpasyetyarthaḥ / vṛttiriti / sthitirityarthaḥ / sā alaṅkṛtirāśrayo yasyā ityabhiprāyeṇa vyācaṣṭe---alaṅkāretyādi / yadi na tatparatvamiti / vyaṅgyālaṅkāraparatvaṃ na bhavati yadītyarthaḥ / vṛttau 'tadvākyamātrameva syādi'ti / 'tat' kāvyatvenābhimatam / 'vākyamātrameva' na tu kāvyātmakamityarthaḥ / ataḥ tatparatvena bhāvyaṃ, tathāca dhvanyaṅgatvameveti bhāvaḥ / etadbhāvārthaṃ darśayati locane--tenetyādi / tāsāmityasyālaṅkārāntaravyaṅgyabhāva ityanenāpi sambandhaḥ / tāsāmityasyālaṅkṛtīnāmityarthaścetyāśayena vṛttau 'tāsāmevālaṅkṛtīnāṃ' ityuktamityāha--tāsāmevetyādi / paṭhiṣyetyādi / vakṣyamāṇakārikayāpi sambandhamāsādya kāsāmityākaṅkakṣānivartakatvenopakārakārītyarthaḥ / prakṛtānuguṇyena vyācaṣṭe--dhvanibhedatvamiti / dhvanyavāntaraprakāratvamityarthaḥ / vācyālaṅkāra eveti / dīpakādirevetyarthaḥ / kārikāyāmalaṅkārāntaravyaṅgyabhāve ityasya alaṅkārāntareṇa vyaṅgyatve satītyarthaḥ / tadevamityādigranthasya sārārthamāha---vyaṅgyasyetyādi / vā prakāśane cārutvotkarṣanibandhane sati prādhānye 'rthaśaktudbhavānuraṇarūpavyaṅgyo dhvaniravagantavyaḥ / evaṃ dhvaneḥ prabhedān pratipādya tadābhāsavivekaṃ kartumucyate-- yatra pratīyamāno 'rthaḥ pramliṣṭatvena bhāsate / vācyasyāṅgatayā vāpi nāsyāsau gocaro dhvaneḥ // dhvk_2.31 // yatra pratīyamāno 'rthaḥ pramliṣṭatvena bhāsate / vācyasyāṅgatayā vāpi nāsyāsau gocaro dhvaneḥ // 31 // dvividho 'pi pratiyamānaḥ sphuṭo 'sphuṭaśca / tatra ya eva sphuṭaḥ śabdaśaktyārthaśaktyā vā prakāśate sa eva dhvanermārgo netaraḥ / sphuṭo 'pi yo 'bhidheyasyāṅgatvena pratiyamāno 'vabhāsate so 'syānuraṇanarūpavyaṅgyasya dhvaneragocaraḥ / yathā---- kamalāarā ṇaṃ maliā haṃsā uḍḍāviā ṇa a piucchā / locanam vyañjakasya ca pratyekaṃ vastvalaṅkārarūpatayā dviprakāratvāccaturvidho 'yamathaśaktyudbhava iti tātparyam //29// ,30 // evamiti / avivakṣitavācyo vivakṣitānyaparavācya iti dvau mūlabhedau / ādyasya dvau bhedau---atyantatiraskṛtavācyar'thāntarasaṃkramitavācyaśca / dvitīyasya dvau bhedau alakṣyakramo 'nuraṇanarūpaśca / prathamo 'nantabhedaḥ / dvitīyo dvividhaḥ---śabdaśaktimūlo 'rthaśaktimūlaśca / paścimastrividhaḥ---kaviprauḍhoktikṛtaśarīraḥ kavinibaddhavaktṛprauḍhoktikṛtaśarīraḥ svatassambhavī ca / te ca pratyekaṃ vyaṅgyavyañjakayoruktabhedanayena caturdheti dvādaśavidho 'rthaśaktimūlaḥ / ādyāścatvāro bhedā iti ṣoḍaśa mukhyabhedāḥ / te ca padavākyaprakāśatvena pratyekaṃ dvividhā vakṣyante / alakṣyakramasya tu varṇapadavākyasaṅghaṭanāprabandhaprakāśyatvena pañcatriṃśadbhedāḥ / tadābhāsebhyo dhvanyābhāsebhyo viveko vibhāgaḥ / bālapriyā subodhāyoktān vakṣyamāṇāṃśca dhvaniprabhedān saṅkalayyāha---avivakṣitavācyaityādinā pañjatriṃśadbhedā ityantena / uktabhedeti / vastvalaṅkārabhedetyarthaḥ / ādyāścatvāra iti / atyantatiraskṛtavācyo 'rthāntarasaṅkramitavācyo 'lakṣyakramavyaṅgyaḥ śabdaśaktimūlānuraṇanarūpaśceti catvāra ityarthaḥ / dvividhā vakṣyanta iti / tathāca dvātriṃśadityarthaḥ / varṇotyādi / atra padavākyaprakāśatvena bhedasyoktatvādanena varṇasaṅghaṭanāprabandhaprakāśayatvena yadbhedatrayaṃ tadeva vivakṣitaṃ, tathāca pañcatriṃśadbhedāḥ / tadābhāsebhya ityādi / dhvanerityasyātrāpi sambandho bodhyaḥ / yatretyādipūrvādhasya vivaraṇam / vṛttau'dvividho 'pī'tyādi / pratiyamānaḥsphuṭaḥ asphuṭaśca dvividho 'pa bhavatītyanvayaḥ / keṇa vi gāmataḍāe abbhaṃ uttāṇaaṃ phaliham // atra hi pratiyamānasya mugdhavadhvā jaladharapratibimbadarśanasya vācyāṅgatvameva / evaṃvidhe viṣaye 'nyatrāpi yatra vyaṅgyāpekṣayā vācyasya cārutvotkarṣapratītyā prādhānyamavasīyate, tatra vyaṅgyāpekṣayā vācyasya cārutvotkarṣapratītyā prādhānyamavasīyate, tatra vyaṅgyasyāṅgatvena pratīterdhvaneraviṣayatvam / yathā---- vāṇīrakuḍaṅgoḍḍīṇasauṇikolāhalaṃ suṇantīe / gharakammavāvaḍāe bahue sīanti aṅgāiṃ // evaṃvidho hi viṣayaḥ prāyeṇa guṇībhūtavyaṅgyasyodāharaṇatvena nirdakṣyate / locanam asyetyātmabhūtasya dhvanerasau kāvyaviśeṣo na gocaraḥ / kamalākarā na malitā haṃsā uḍḍāyitā na ca sahasā / na viṣaya ityarthaḥ / kenāpi grāmataḍāge 'bhramuttānitaṃ kṣiptam // iti cchāyā / anye tu pi ucchā pitṛṣvasaḥ itthamāmantryate / kenāpi atinipuṇena / vācyāṅgatvameveti / vācyenaiva hi vismayavibhāvarūpeṇa mugdhimātiśayaḥ pratīyata iti vācyādeva cārutvasampat / vācyaṃ tu svātmopapattaye 'rthāntaraṃ svopakāravāñchayā vyanakti / vetasalatāgahanoḍḍīnaśakunikolāhalaṃ śṛṇvatyāḥ / gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni // iti cchāyā / bālapriyā 'apī'ti samuccaye / 'sphuṭa' iti / asphuṭabhinna ityarthaḥ / 'asphuṭa' iti 'yaḥ pramliṣṭatvena bhāsata' ityasya vivaraṇam / vācyetyādyuttarārdhasya vivaraṇam---'sphuṭo 'pī'tyādi / 'nāsyāsā'vityādicaturthapādasya vṛttigranthenāprakāśitamarthamāha locane-asyetyādi / kasyāścinmugdhāyāstaṭāke pratibimbitamabhraṃ dṛṣṭvā vismitāyāḥ sakhījanaṃ pitṛṣvasāraṃ vā prati kamaletyādivacanam / kenāpi grāmataṭāke abhraṃ medhamaṇḍalam uttānitamuttānaṃ kṛtaṃ sat anyathā yathopari tathā jalāntardarśanaṃ na bhavet kṣiptaṃ parantu / kamalākarāḥ na malināḥ sañjātamalāḥ malinā iti vā chāyā / haṃsāḥ sahasā uḍḍāyitāḥ urdhvaṅgatāḥ / na ca idamadbhutamiti bhāvaḥ / sahasetyasya sthāne pitṛṣvasa iti chāyāṃ kecit paṭhantītyāha---anya ityādi / kenāpītyasyavivaraṇam---atinipuṇeneti / vācyāṅgatvaṃ vivṛṇoti---vācyainaivetyādi / svātmopapattaye svabodhaviśrāntaye / arthāntaramiti / vyaṅgyaṃ mugdhavadhvā jaladharapratibimbasya darśanamityarthaḥ / svopakāravāñchayā svopakāraṃ karotīti vāñchayeva / vetaseti / kāvyaprakāśe 'pyudāhṛteyaṃ gāthā / guṇībhūtavyaṅgyatvamatra vivṛṇoti---atretyādi / yatra tu prakaraṇādipratipattyā nirdhārataviśeṣo vācyo 'rthaḥ punaḥ pratīyamānāṅgatvenaivāvabhāsate so 'syaivānuraṇanarūpavyaṅgyasya dhvanermārgaḥ / yathā--- ucciṇasu paḍia kusumaṃ mā dhuṇa sehāliaṃ haliasuhṇe / aha de visamavirāvo samureṇa suo valaasaddo // locanam atra dattasaṅketacauryakāmukaratasamucitasthānaprāptirdhvanyamānā vācyamevopaskurute / tathā hi gṛhakarmavyāpṛtāyā ityanyaparāyā api, vādhvā iti sātiśayalajjāpāratantryabaddhāyā api, aṅgānītyekamapi na tādṛgaṅgaṃ yadgāmbhīryāvahitthavaśena saṃvarītuṃ pāritam, sadintītyāstāṃ gṛhakarmasampādanaṃ svātmānamapi dhartuṃ na prabhavantīti / gṛhakarmayogena sphuṭaṃ tathā lakṣyamāṇānīti / asmādeva vācyātsātiśayamadanaparavaśatāpratīteścārutvasampattiḥ / yatra tviti / prakaraṇamādiryasya śabdāntarasannidhānasāmarthyaliṅgādestadavagamādeva yatrārtho niścitasamastasvabhāvaḥ / punarvācyaḥ punarapi svaśabdenokto 'ta eva svātmāvagateḥ sampannapūrvatvādena tāvanmātraparyavasāyī na bhavati bālapriyā datteti / dattasaṅketo yaścauryakāmuko jāraḥ tasya ratasamucitasthāne vetasalatāgahane prāptiḥ / dhvanyamāneti / śakunikolāhaloktyā vyajyamānetyarthaḥ / anyetyādi / sātiśayetyādi ca gamyārthakathanam / tābhyāṃ sarvāṅgasādotpatteḥ pratibandhakasadbhāvo darśitaḥ / gāmbhīryeṇa yadavahitthamākāragopanaṃ tadvaśena / na prabhavantīti / aṅgānītyasyānuṣaṅgaḥ gṛhakarmavyāpṛtāyā ityanena gamyamāha---gṛhetyādi / tatheti / sādātiśayavattvenetyarthaḥ / gṛhakarmayoge sphuṭaṃ tathā na lakṣyamāṇānīti sambandhaḥ / ataḥ kolāhalaśravaṇameva sādātiśayajanakamiti bhāvaḥ / yoge ceti pāṭhe 'lakṣyamāṇānīti chedaḥ / asmādeva vācyāditi / tathāvidhāyāstasyāḥ kolāhalaśravaṇakāla eva santanyamānatāviśiṣṭasarvāṅgasādarūpavācyārthadevetyarthaḥ / 'prakaraṇādī'tyādipadena "saṃyogo viprayogaśce"tyādinā abhidhāniyāmakatayā nirdiṣṭānāṃ grahaṇamityāśayena vyācaṣṭe---prakaraṇamādiryasyeti / śabdāntaretyādi / taddhaṭitasamudāyasyetyarthaḥ / tadavagamādeveti / tadajñānādevetyarthaḥ / yatretyasya sambandhaṃ darśayannirdhāritetyādikaṃ vyācaṣṭe---yatrārtha ityādi / niściteti / niścayo 'tra / bodhayitavyajanagato vākyajanyo grāhyaḥ / vākyajanyabodhaṃ pratyeva prakaraṇādijñānasya hetutvāt upalakṣaṇaṃ cedamanumānādajanyaniścayasya / 'uccinvi'tyādau śephālikādhūnanaṃ na kartavyaṃ śvaśurakopādyaniṣṭajanakatvāditi vacanādijanyo bodhayitavyanāyikādigato niścayo grāhyaḥ / samastasvabhāva iti viśeṣapadavivaraṇam / punarvācya iti hetugarbhamityāha--ata evetyādi / ata atra hyavinayapatinā saha ramamāṇā sakhī bahiḥśrutavalayakalakalayā locanam tathāvidhaśca pratīyamānasyāṅgatāmetīti so 'sya dhvanerviṣaya ityanena vyaṅgyatātparyanibandhanaṃ sphuṭaṃ vadatā vyaṅgyaguṇībhāve tvetadviparītameva nibandhanaṃ mantavyamityuktaṃ bhavati / uccinu patitaṃ kusumaṃ mā dhunīhi śephālikāṃ hālakasnuṣe / eṣa te viṣamavipākaḥ śvaśureṇa śruto valayaśabdaḥ // iti cchāyā / yataḥ śvaśuraḥ śophālikālatikāṃ prayatnai rakṣaṃstasyā ākarṣaṇadhūnanādinā kupyati / tenātra viṣamaparipākatvaṃ mantavyam / anyathā svoktyaiva vyaṅgyākṣepaḥ syāt / atra ca 'kassa vā ṇa hoi roso' ityetadanusāreṇa vyākhyā kartavyā / vācyārthasya pratipattaye lābhāya etadyvamapekṣaṇīyam / anyathā vācyo 'rtho na labhyate / svatassiddhatayā avacanīya eva so 'rthaḥ syāditi yāvat / nanvevaṃ vyaṅgyasyopaskāratā pratyutoktā bālapriyā evetyasya vivaraṇam---svāmetyādi / tāvanmātreti / vācyārthamātretyarthaḥ / pratīyamānāṅgatvenetyādervavaraṇam---pratīyamānasyetyādi / sa iti / tatkāvyamityarthaḥ / bhāvārthamāha---anenetyādi / uccinviti / śephālikāmiti / "śophālikā tu suvahe"tyamaraḥ / hāliko halakarṣakaḥ tasva snuṣā putrabhāryā / dhūnananiṣedhe hetumāha---eṣa ityādi / eṣaḥ mayā śrūyamāṇaḥ / te valayaśabdaḥ / śvaśureṇa śrutaḥ san viṣamavipākaḥ viṣamo 'niṣṭajanako vipākaḥ pariṇāmo yasya saḥ / bhavediti śeṣaḥ / viṣamavipāka ityuktervakṣyamāṇavyaṅgyākṣepakatvaśaṅkāṃ pariharati---yata ityādinā / vyākhyā kartavyeti / viṣayabhedena nānāvidhaṃ vyaṅgyamavadhātavyamiti bhāvaḥ / atra yatkiñcidvyaṅgyasya vācyāṅgatve 'pi vyaṅgyāntaramādāya dhvanitvamiti darśayati vṛttau--'atre'tyādinā / 'avinayapatinā' jāreṇa / 'sakhī'ti / nāyiketyarthaḥ / etadapekṣaṇīyaṃ 'vācyārthapratipattaye' iti granthaṃ vivṛṇoti---vācyārthasyetyādi / vācyārthasya uccinvatyādigāthāvācyārthasya / lābhāyeti / nirākāṅkṣākabodhaniṣpattaye / saphalabodhāya vetyarthaḥ / etadityasya vivaraṇam---etadyvaṅgyamiti / sakhīkatṛkanāyikāpratibodhanarūpaṃ vyaṅgyamityarthaḥ / apekṣaṇīyamiti / sahakāritayāpekṣaṇīyamityarthaḥ / bodhayitavyanāyikāyāḥ sakhī māṃ pratibodhayatīti, sahṛdayānāṃ tu ramamāṇanāyikāyai sakhī pratibodhayatīti ca jñānaṃ jñāyamānaṃ tadyvaṅgyaṃ vā vācyārthalābhaṃ prati sahakārīti yāvat / uktaṃ vyavasthāpayati----anyathetyādi / anyathā vyaṅgyāpekṣābhāve / na labhyeteti / kuta ityata āha---svata ityādi / svatassiddhatayā nāyikādibhiḥ svato jñātatvena / avacanīya eveti / niṣphalatveneti bhāvaḥ / so 'rtha iti / śephalikāṃ mā dhunīrityādyartha ityarthaḥ / vya ysyeti uktavyaṅgyasyetyarthaḥ / punarvācya iti grantho yathāvyākhyātastathā sakhyā pratibodhyate / etadapekṣaṇīyaṃ vācyārthapratipattaye / pratipanne ca vācye 'rthe tasyāvanayapracchādanatātparyeṇābhidhīyamānatvātpunarvyaṅgyāṅgatvamevetyasminnanuraṇanarūpavyaṅgyadhvanāvantarbhāvaḥ / evaṃ vivakṣitavācyasya dhvanestadābhāsaviveke prastute satyavivakṣitavācyasyāpi taṃ kartumāha--- avyutpatter aśakter vā nibandho yaḥ skhalad-gateḥ / śabdasya sa ca na jñeyaḥ sūribhir viṣayo dhvaneḥ // dhvk_2.32 // avyutpatteraśaktervā nibandho yaḥ skhaladgateḥ / śabdasya sa ca na jñeyaḥ sūribhirviṣayo dhvaneḥ // 32 // locanam bhavedatyāśaṅkyāha--pratipanne ceti / śabdenokta iti yāvat // 31 // tadābhāsaviveke prastuta iti saptamī hetau / tadābhāsavivekaprastāvalakṣaṇātprasaṅgāditi yāvat / kasya tadābhāsa ityapekṣāyāmāha---vivakṣitavācyasyeti / spaṣṭe tu vyākhyāne prastuta ityasaṅgatam / parisamāptau hi vivakṣitābhidheyasya tadābhāsavivekaḥ / na tvadhunā prastutaḥ / nāpyuttarakālamanubadhnāta / skhaladgateriti / gauṇasya lākṣaṇikasya vā śabdasyetyarthaḥ / avyutpattiranuprāsādinibandhanatātparyapravṛttiḥ / yathā---- preṅkhatpremaprabandhapracuraparicaye prauḍhasīmantinīnāṃ cittākāśāvakāśe viharati satataṃ yaḥ sa saubhāgyabhūmiḥ / atrānuprāsarasikatayā preṅkhaditi lākṣaṇikaḥ, cittākāśa iti gauṇaḥ prayogaḥ kavinā kṛto 'pi na dhvanyamānarūpasundaraprayojanāṃśaparyavasāyī / aśaktirvṛttaparipūraṇādyasāmarthyam / bālapriyā pratipanne ityetadvyācaṣṭe---śabdenokte iti / vṛttau 'tasye'ti / vācyārthasyetyarthaḥ / 'avinaye'tyādi / avinayasya cauryasuratasya pracchādanaṃ balayaśabdādinā prakāśanābhāvaḥ / tattātparyeṇetyarthaḥ / 'vyaṅgyāṅgatvam' iti / valayaśabdaṃ mā kārṣīrityādivyaṅgyāṅgatvamityarthaḥ // 31 // tadābhāsa iti / tadābhāsaviveka ityarthaḥ / spaṣṭe tu vyākhyāna ityāda / prastute ityasya ārabdhe prakṛte iti vā vyākhyāne sati tatpadamasaṅgataṃ syādityarthaḥ / kuta ityatrāha--parasamāptau hītyādi / avyutpattipadena tatkāryaṃ vivakṣitamiti darśayati---anuprāsādīti / anuprāsādinibandhane yattātparyaṃ tena kāvyapravṛttirityarthaḥ / preṅkhaditi / preṅkhataścañjalasya yathoktaṃ "strīṇāṃ prema yaduttarottaraguṇagrāmaspṛhācañcalam' iti / premṇaḥ prabandhaḥ prakarṣeṇa bandhaḥ sthirīkaraṇaṃ tena saha pracuraḥ paricayo yasya tasmin / lākṣaṇika iti / asthira ityarthe iti śeṣaḥ / gauṇa iti / apratyakṣatvādināṃ ākāśatulye citte ityarthāditi bhāvaḥ / aśaktipadaṃ vyācaṣṭe---vṛttetyādi / skhaladgaterupacaritasya śabdasyāvyutpatteraśaktervā nibandho yaḥ sa ca na dhvanerviṣayaḥ / yataḥ--- sarveṣv eva prabhedeṣu sphuṭatvenāvabhāsanam / yad vyaṅgyasyāṅgi-bhūtasya tat pūrṇaṃ dhvani-lakṣaṇam // dhvk_2.33 // sarveṣveva prabhedeṣu sphuṭatvenāvabhāsanam / yadvyaṅgyasyāṅgibhūtasya tatpūrṇe dhvanilakṣaṇam // 33 // locanam yathā---- viṣamakāṇḍakuṭumbakasañcayapravara vārinidhau patatā tvayā / calataraṅgavighūrṇitabhājane vicalatātmani kuḍyamaye kṛtā // atra pravarāntamādyapadaṃ candramasyupacaritam / bhājanamityāśaye, kuḍyamaya iti ca vicale / atraitat kāmapi kāntiṃ na puṣyata, ṛte vṛttapūraṇāt / sa ceti / prathamoddyote yaḥ prasiddhyanurodhapravartitavyavahārāḥ kavaya ityatra 'vadati bisinīpatrraśayanam' ityādi bhākta uktaḥ / sa na kevalaṃ dhvanerna viṣayo yāvadayamanyo 'pīti caśabdasyārthaḥ / uktameva dhvanisvarūpaṃ tadābhāsavivekahetutayā kārikākāro 'nuvadatītyabhiprāyeṇa vṛttikṛdupaskāraṃ dadāti--yata iti / avabhāsanamiti / bhāvānayane dravyānayanamiti nyāyādavabhāsamānaṃ vyaṅgyam / dhvanilakṣaṇaṃ dhvaneḥ svarūpaṃ pūrṇam, avabhāsanaṃ vā jñānaṃ taddhvanerlakṣaṇaṃ pramāṇaṃ, tacca pūrṇaṃ, pūrṇadhvanisvarūpanivedakatvāt / ata vā jñānameva bālapriyā viṣameti / viṣamaḥ viṣamasaṃkhyākaḥ kāṇḍaśśaro yasya tasya kāmadevasya, yaḥ kuḍumbakasañjayaḥ tasya pravaramukhya he candretyarthaḥ / vārinidhau patatā patitena tvayā / kuraṅgeti pāṭhe ca latākuraṅgeṇa mṛgeṇa vidhūrṇitaṃ bhājanaṃ madhyabhāgo yasya tasminnityātmaviśeṣaṇam / taraṅgeti pāṭhe vārinidhiviśeṣaṇam / kuḍyamaye acaḍhcale / ātmanisvaśarīre / vicalateti / sa caccalatetyarthaḥ / kṛtā utpāditā / upacaritamityasya uttaravākyāyorapi sambandhaḥ / sa ceti cakāraḥ prathamodyotoktasamuccāyaka ityāha--prathamadyoto ityādi / sa netyādi / tanmātraṃ dhvaneraviṣayo netyarthaḥ / anyo 'pīti / avyutpatterityādyuktaprakāro 'pītyarthaḥ / avabhāsanamityādikaṃ vyācaṣṭe---bhāvetyādi / avabhāsanapadena avabhāsamānaṃ vyaṅgyaṃ lakṣyata iti bhāvaḥ / pūrṇaṃ svarūpamiti sambandhaḥ / nanvevaṃ vyaṅgyasyāṅgībhūtasyetyasyānvayo durghaṭa ityata āha---avabhāsanamityādi / tat sphuṭatvena jñānam / lakṣyate jñāyate aneneti vyutpatyanurodhenāha---pramāṇamiti / lakṣaṇapadasya pramāṇārthakatvaṃ na svarasaṃ, tatpadamasādhāraṇadharmārthakamevetyāśayenāha--athavetyādi / lakṣaṇajñānayoḥ paricchedyaparicchedakabhāvāttayoraikyāropeṇātra nirdeśa ityāha---jñānamevetyādi / tañcodāhṛtaviṣayameva // iti śrīrājānakānandavardhanācāryaviracite dhvanyāloke dvitīya uddyotaḥ // locanam dhvanilakṣaṇam, lakṣaṇasya jñānaparacchedyatvāt / vṛttāvevakāreṇa tato 'nyasya cābhāsarūpatvameveti sūcayatā tadābhāsavivekahetubhāvoyaḥ prakrantaḥ sa eva nirvāhita iti śivam // prājyaṃ prollāsamātraṃ sadbhedenāsūtryate yayā / vande 'bhinavagupto 'haṃ paśyantīṃ tāmidaṃ jagat // iti śrīmahāmāheśvarācāryavaryābhinavaguptonmīlite sahṛdayāloka locane dhvanisaṅkete dvitīya uddyotaḥ // bālapriyā jñānaparicchedyatvāditi / lakṣyajñānena nirṇetavyatvādityarthaḥ / gavādijñānena hi gavādilakṣaṇaṃ paricchidyate / evakāreṇeti / udāhṛtaviṣayamevetyevakāreṇetyarthaḥ / prājyamiti / yayā māyārūpayā parameśvaryā prājyaṃ prabhūtam idaṃ jagadati prathamāntatayā / ḍapakṛṣyate / prollāsaḥ pratītistanmātram sat na tu vastusaditi bhāvaḥ / bhedena brahmabhinnatvena / yadvā---sadbhedenetyekaṃ padam sato brahmaṇo bhinnatvenatyarthaḥ / āsūtryate prakāśyate / idaṃ jagatpaśyantīṃ tāmabhinavagupto 'haṃ vande iti sambandhaḥ / iti sarvaṃ śivam / iti śrīsahṛdayatilakapaṇḍitarājarāmaśārakaviracitāyāṃ dhvanyālokaṭippaṇyāṃ bālapriyāyāṃ dvitīyoddyotaḥ samāptaḥ // tṛtīya uddyotaḥ tṛtīya uddyotaḥ - - - evaṃ vyaṅgyamukhenaiva dhvaneḥ pradarśite saprabhede svarūpe punarvyañjakamukhenaitatprakāśyate--- locanam tṛtīya uddyotaḥ smarāmi smarasaṃhāralīlāpāṭavaśālinaḥ / prasahya śambhordehārdhe harantīṃ parameśvarīm // udyotāntarasaṅgatiṃ kartumāha vṛttikāraḥ---evamityādi / tatra vācyamukhena tāvadavivakṣitavācyādayo bhedāḥ, vācyaśca yadyapi vyañjaka eva / yathoktam--'yatrārthaḥ śabdo vā' iti / tataśca vyañjakamukhenāpi bheda uktaḥ, tathāpi sa vācyo 'rtho vyaṅgyamukhenaiva bhidyate / tathā hyavivakṣito vācyo vyaṅgyena nyagbhāvitaḥ, vivakṣitānyaparo vācya iti vyaṅgyārthapravaṇa evocyate ityevaṃ mūlabhedayoreva yathāsvamavāntarabhedasahitayorvyañjakarūpo bālapriyā atha tṛtīyodyotaṭippaṇī prārabhyate athāhaṃ prauḍhamudyotaṃ tṛtīyañca yathāmati / kimapi vyākariṣyāmi prasīdantvatra me budhāḥ // smarāmīti / smarasya kāmasya saṃhāra eva līlā, tatra yatpāṭavaṃ sāmarthyaṃ tacchālinaḥ / śambhoḥ dehārdhaṃ prasahya harantīmityanena parameśvaryāḥ tathāvidhāt parameśvarādapyatiśayitaṃ pāṭavaṃ dyotyate / udyoteti / anya udyotaḥ uddyotāntaraṃ tṛtīyodyotaḥ, tasya saṅgāta dvitīyoyotena saha prasaṅgarūpāṃ saṅgatimityarthaḥ / kartuṃ sampādayitum / vyaṅgyamukhena pradarśita ityuktyā vyañjakamukhenāpradarśanaṃ labhyate, tadanupapannamityāśaṅkāmudbhāvya tadukterabhiprāyaṃ darśayannavatārayati---tatretyādi / yadyapītyādau yojyam / tatra dhvanau / vācyamukhenetyādi / avivakṣitatvādiviśiṣṭavācyaṃ bhedakamavalambyaiva dhvaneravivakṣitavācyatvādayaḥ prabhedāssambhavantītyarthaḥ / tataḥ kimata āha--vācyaścetyādi / yathoktamiti / vācyasya vyañjakatvamastītyuktamityarthaḥ / etāvatāpi kimāyātamityata āha---tataścetyādi / sa iti / vyañjaka ityarthaḥ / vyaṅgyena nyagbhāvita iti / vācyasyāvivakṣitatvoktyā vyaṅgyenāpradhānīkṛtatvaṃ siddhyatīti bhāvaḥ / vyaṅgyārthapravaṇaḥ vyaṅgyaparatantraḥ / upasaṃharati---itītyādi / mūlabhedayoriti / avivakṣitavācyavivakṣitānyaparavācyayorityarthaḥ / vyaṅgyamukhatyādi / vyaṅgyapāratantryeṇaivetyarthaḥ / ata eva uktābhiprāyādeva / kiñceti / vyaṅgyamukhena avivakṣita-vācyasya pada-vākya-prakāśatā / tad-anyasyānuraṇana-rūpa-vyaṅgyasya ca dhvaneḥ // dhvk_3.1 // avivakṣitavācyasya padavākyaprakāśatā / tadanyasyānuraṇanarūpavyaṅgyasya ca dhvaneḥ // 1 // avivakṣitavācyasyātyantatiraskṛtavācye prabhede padaprakāśatā yathā maharṣervyāsasya---'saptaitāḥ samidhaḥ śriyaḥ', yathā vā kālidāsasya---'kaḥ sannaddhe virahavidhurāṃ tvayyupekṣeta jāyām', yathā vā--'kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām', eteṣūdāharaṇeṣu 'samidha' iti sannaddha' iti 'madhurāṇā'miti ca padāni vyañjakatvābhiprāyeṇaiva kṛtāni / locanam yo 'rthaḥ sa vyaṅgyamukhaprekṣitāśaraṇatayaiva bhedamāsādayati / ata evāha---vyaṅgyamukheneti / kiṃ ca yadyapyartho vyañjakastathāpi vyaṅgyatāyogyo 'pyasau bhavatīti, śabdastu na kadācidyvaṅgyaḥ api tu vyañjaka eveti / tadāha---vyañjakamukheneti / na ca vācyasyāvivakṣitādirūpeṇa yo bhedastatra sarvathaiva na na prakāśitaḥ kintu prakāśito 'pyadhunā punaḥ śuddhavyañjakamukhena / tathāhi vyaṅgyamukhaprekṣitayā vinā padaṃ vākyaṃ varṇāḥ padabhāgaḥ saṅghaṭanā mahāvākyamiti svarūpata eva v.yañjakānāṃ bhedaḥ, na caiṣāmarthavatkadācidapi vyaṅgyatā sambhavatīti vyañjakaikaniyataṃ svarūpaṃ yattanmukhena bhedaḥ prakāśyata iti tātparyam / yastu vyācaṣṭe---'vyaṅgyānāṃ vastvalaṅkārarasānāṃ mukhena' iti, sa evaṃ praṣṭavyaḥ---etattāvatrribhedatvaṃ na kārikākāreṇa kṛtam / vṛttikāreṇa tu darśitam / na cedānīṃ vṛttikārobhedaprakaṭanaṃ karoti bālapriyā pradarśita ityukterabhiprāyāntarañcāstītyarthaḥ / tadāha---yadyapītyādi / arthaḥ vācyaḥ / vyaṅgyetyādi / kadācidvyaṅgyo 'pi bhavatītyarthaḥ / tadāheti / tadabhiprāyādāhetyarthaḥ / nanvevaṃ punarvyañjakamukhenetyatra bhavatītyarthaḥ tadāheti / tadabhiprāyādāhetyarthaḥ / nanvevaṃ punarvyañjakamukhenetyatra punaśaśbdo 'nupapanna ityatastātparyaṃ vivṛṇoti---na cetyādi / tatreti / avivakṣitatvādibedaviśiṣṭavācya ityarthaḥ / vyañjakatvanna ca nāstītyanvayaḥ / 'vyañjakamukhatvam' iti pāṭhe vācyasyetyādeḥ vācyasambandhiyadavivakṣitādirūpaṃ avivakṣitatvādikantena hetunā yo bhedaḥ dhvaneravāntarabhedaḥ / tatra dhvanibheda ityarthaḥ / na ca nāstītyuktamevārthaṃ vivṛṇoti---vyañjakamukhenāpītyādi / tathāca vyañjakamukhenetyasya phalitamarthamāha---śuddhetyādi / kevalavyañjakamukhenetyarthaḥ / eṣāmiti / padādīnāmityarthaḥ / sambhavatīti / sambhāvyata itica pāṭhaḥ / itīti hetau / locanam tataścedaṃ kṛtamidaṃ kriyata iti kartṛbhede kā saṅgatiḥ? na caitāvatā sakalaprāktanagranthasaṅgatiḥ kṛtā bhavati / avivakṣitavācyādīnāmapi prakārāṇāṃ darśitatvādityalaṃ nijapūjyajanasagotraiḥ sākaṃ vivādena / cakāraḥ kārikāyāṃ yathāsaṅkhyaśaṅkānivṛttyarthaḥ / tenāvivakṣitavācyo dviprabhedo 'pi pratyekaṃ padavākyaprakāśa iti dvidhā / tadanyasya vivakṣitābhidheyasya sambandhī yo bhedaḥ kramadyotyo nāma svabhedasahitaḥ so 'pi pratyekaṃ dvidhaiva / anuraṇanena rūpaṃ rūpaṇasādṛśyaṃ yasya tādṛgvyaṅgyaṃ yattasyetyarthaḥ / maharṣerityanena tadanusandhatte yatprāguktam, atha ca rāmāyaṇamahābhārata prabhṛtini lakṣye dṛśyata iti / dhṛtiḥ kṣamā dayā śaucaṃ kāruṇyaṃ vāganiṣṭhurā / mitrāṇāṃ cānabhidrohaḥ saptatāḥ samidhaḥ śriyaḥ // samicchabdārthasyātra sarvathā tiraskāraḥ, asambhavāt / samicchabdena ca vyaṅgyo 'rtho 'nanyāpekṣalakṣmyuddīpanakṣamatvaṃ saptānāṃ vakrabhipretaṃ dhvanitam / yadyapa---'niḥśvāsāndha ivādarśaḥ' ityādyudāharaṇādapyayamartho lakṣyate, tathāpi prasaṅgādbahulakṣyavyāpitvandarśayitumudāharaṇāntarāṇyuktani / atra ca vācyasyātyantatiraskāraḥ pūrvoktamanusṛtya bālapriyā svarūpamiti / padadisvarūpamityarthaḥ / iti kartṛbhede kā saṅgatiriti / ityasya kartṛbhede sati saṅgatatvaṃ na sambhavatītyarthaḥ / 'vyaṅgyamukhena pradarśite punarvyañjakamukhenaitatprakāśyata' ityanena pradarśanaprakāśanayorekakartṛkatvaṃ svarasataḥ pratīyate, tadasaṅgataṃ bhavediti yāvat / 'kā saṅgatiḥ evaṃ praṣṭavya' iti sambandhaḥ / doṣāntarañjāha---na cetyādi / cakāra ityādi / cakārasyābhāve avivakṣitavācyasya pradaprakāśatā, tadanyasya vākyaprakāśateti yathāsaṅkhyenārthabhramassyāditi bhāvaḥ / teneti / samuccayārthakacakāreṇetyarthaḥ / 'tadanyasye'ti vyadhikaraṇaviśeṣaṇamityāśayena vyācaṣṭe---vivakṣitetyādi / 'anuraṇane'tyādervivaraṇaṃ--krametyādi / 'rūpam' ityasya vivaraṇam--rūpaṇoti / phalitamāha---sādṛśyamiti / iti / yatprāguktamiti sambandhaḥ / samicchabdārthasya idhmatvaviśiṣṭasya / samicchabdeneti / uddīpakatvaṃ lakṣyateti śeṣaḥ / samicchabdo 'tra vācyalakṣyobhayānugatoddīpakatvaprakāreṇa lakṣayati / evamudyatatvaṃ lakṣayatetyāderudyatatvādyubhayānugatadharmaprakāreṇa lakṣayatetyartho bodhyaḥ / 'śabdena ce'tyanantaraṃ tasyaivārthāntarasaṅkramitavācye yathā---'rāmeṇa priyajīvitena tu kṛtaṃ locanam yojanīyaḥ kiṃ punaruktena / sannaddhapadena cātrāsambhavatsvārthonodyatatvaṃ lakṣayatā vakrabhipretā niṣkaruṇakatvāpratikāryatvāprekṣāpūrvakāritvādayo dhvanyante / tathaiva madhuraśabdena sarvaviṣayarañjakatvatarpakatvādikaṃ lakṣayatā sātiśayāmilāṣaviṣayatvaṃ nātrāścaryamiti vakrabhipretaṃ dhvanyate / tasyaiveti / avivakṣitavācyasya yo dvitīyo bhedastasyetyarthaḥ / 'pratyākhyānaruṣaḥ kṛtaṃ samucitaṃ krūreṇa te rakṣasā soḍhaṃ tacca tathā tvayā kulajano dhatte yathoccaiḥ śiraḥ / vyartha samprati bibhratā dhanuridaṃ tvadyvāpadaḥ sākṣiṇā' iti / rakṣaḥsvabhāvādeva yaḥ krūro 'natilaṅghyaśāsanatvadurmadatayā ca prasahya nirākriyamāṇaḥ kodhāndhaḥ tasyaitattāvatsvacittavṛttisamucitamanuṣṭhānaṃ yanmūrdhakartanaṃ nāma, mānyo 'pi bālapriyā vyaṅgyo 'rtha iti pāṭho dṛśyate tatsatve dhvanitamityasya bodhitamityarthaḥ / asambhavatsvārtheneti / svārthaḥ varmitaḥ / 'sannaddho varmita' ityamaraḥ / dhvanyanta iti / tvatpadārthasya meghasyeti śeṣaḥ / madhuraśabdeneti / mādhuryarasaviśiṣṭavācineti bhāvaḥ / sarveti / sarvaviṣayarañjakatvatarpakatvādīnāmmadhye ekandharmamityarthaḥ / atreti / ākṛtiṣvityarthaḥ / pratyākhyāneti śrīrāmacandrasya devīṃ sītāmuddiśyedaṃ vacanam / vivṛṇoti--rakṣa ityādi / yaḥ rāvaṇaḥ / pratyākhyānaruḍityasya vivaraṇam---anatītyādi krodhāndha ityantam / anatilaṅdhyaṃ śāsanaṃ yasya tatvena yā durmadatā ahamanatilaṅdhyaśāsana iti durabhimānaḥ tayeti krodhāndhatve hetuḥ / nirākriyamāṇaḥ tvayā nirākṛtaḥ / 'etadanuṣṭhānaṃ svacittavṛtti samucitam' iti sambandhaḥ / etadisyetadvivṛṇoti---yanmūrdhakartanaṃ nāmeti premṇaḥ priye nocitam' / atra rāmeṇetyetatpadaṃ sāhasaikarasatvādivyaṅgyābhisaṅkramitavācyaṃ vyañjakam / locanam kaścinmamājñāṃ laṅghayiṣyatīti / taiti yathā tādṛgapi tayā na gaṇitastasyāstavetyarthaḥ / tadapi tathā avikāreṇotsavāpattibuddhyā netravisphāratāmukhaprasādādilakṣyamāṇayā soḍham / yathā yena prakāreṇa kulajana iti yaḥ kaścitpāmaraprāyo 'pi kulavadhūśabdavācyaḥ / uccaiḥ śiro dhattai evaṃvidhāḥ kila vayaṃ kulavadhvo bhavāma iti / atha ca śilaḥkartanāvasare tvayā śīghraṃ kṛtyatāmiti tathā soḍhaṃ tathoccaiḥ śiro dhṛtaṃ yathānyo 'pi kulastrījana uccaiḥ śiro dhatte netyapravṛttatayā / evaṃ rāvaṇasya tava ca samucitakāritvaṃ nirvyūḍham / mama punaḥ sarvamevānucitaṃ paryavasitam / tathāhirājyanirvāsanādiniravakāśīkṛtadhanurvyāpārasyāpi kalatramātrarakṣaṇaprayojanamapi yaccāpamabhūttatsaṃprati tvayyarakṣitavyāpannāyāmeva niṣprayojanam, tathāpi ca taddhārayāmi / tannūnaṃ nijajīvitarakṣaivāsya prayojanatvena saṃbhāvyate / na caitadyuktam / rāmāṇeti / asamasāhasarasatvasatyasaṃdhatvocitakāritvādivyaṅgyadharmāntarapariṇatenetyarthaḥ / 'kāpuruṣādidharmaparigrahastvādiśabdāt' iti yadvyākhyātam, tadasat ; kāpuruṣasya hyetadeva pratyutocitaṃ syāt / priya iti śabdamāmevaitadidānīṃ saṃvṛttam / priyaśabdasya pravṛttinimittaṃ yatpremanāma tadapyanaucityakalaṅkitamiti bālapriyā rāvaṇena hi śrīrāmasya purato māyāsītāśiraśchedaḥ kṛtaḥ / itīti / iti buddhyetyarthaḥ / te ityasya pratyākhyānetyanena, kṛtamityanena ca sambandhaḥ / bhāvārthamāha---yathetyādi / tādṛgapi niratiśayaiśvaryādiviśiṣṭo 'pi saḥ gaṇitaḥ ādṛtaḥ / tadapi śiraḥkartanamapi / buddhyetyasya viśeṣaṇaṃ---netretyādi / visphāratā vikāsaḥ / soḍhamanubhūtam / ityucchaidiśaro dhatta iti sambandhaḥ / ityabhimānena śira unnataṃ karotītyarthaḥ / anyathāpi vyācaṣṭe--atha cetyādi / taccetyasya vivaraṇaṃ--śiraḥkartanāvasara iti / tathā soḍhamityasya vyākhyānaṃ--tathoñcairityādi / uccaiśiśaro dhatta iti prārthanāpratyākhyānena krodhāndhe kasmiṃścit kāmini śiraḥkartanāyodyukte sati śira unnataṃ karotītyarthaḥ / nityapravṛttatayeti laḍarthavivaraṇam / uttarārdhaṃ vyākhyāsyannāha--evamityādi / punariti tuśabdavivaraṇam / 'vyartha' mityādervyākhyānam---rājyetyādi / 'priyajīvitene'tyasya tannūnamityādi / ca / asyeti / dhanurdhāraṇasyetyarthaḥ / etaditi / nijajīvitarakṣāprayojanakatvena dhanurdhāraṇamityarthaḥ / 'rāmeṇe'tyādivṛttigranthaṃ vyācaṣṭe--rāmeṇetyādi / sāhasaikarasatvamityasya vivaraṇam--asametyādi / ādipadārthakathanaṃ--satyetyādi / atra rāmapadalakṣyatāvacchedakaṃ kātaratvamiti pradīpakāraḥ, kaitavasnehavatvamiti cakravartī, puruṣakāraparāṅmukhatvamiti bhaṭṭagopālaḥ / yathā vā--- emea jaṇo tissā deu kavolopamāi sasibimbam / paramatthaviāre uṇa cando cando via varāo // atra dvitīyaścandraśabdo 'rthāntarasaṅkramitavācyaḥ / avivakṣitavācyasyātyantatiraskṛtavācye prabhede vākyaprakāśatā yathā---- yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī / yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // locanam śokālambanoddīpanavibhāvayogātkaruṇaraso rāmasya sphuṭīkṛta iti / emea iti / evameva janastasyā dadāti kapolopamāyāṃ śaśibimbam / paramārthavicāre punaścandraścandra iva varākaḥ (iti chāyā) / evameveti svayamavivekāndhatayā / jana iti lokaprasiddhagatānugatikatāmātraśaraṇaḥ / tasyā ityasādhāraṇaguṇagaṇamahārdhavapuṣaḥ / kapolopamāyāmiti nirvyājalāvaṇyasarvasvabhūtamukhamadhyavartipradhānabhūtakapolatalasyāpamāyāṃ pratyuta tadadhikavastukartavyaṃ tato dūranikṛṣṭaṃ śaśibimbaṃ kalaṅkavyājajihmīkṛtam / evaṃ yadyapi gaṅḍarikāpravāhapatito lokaḥ, tathāpi yadi parīkṣakāḥ parīkṣante tadvarākaḥ kṛpaikabhājanaṃ yaścandra iti prasiddhaḥ sa candra eva kṣayitvavilāsaśūnyatvamalinatvadharmāntarasaṃkrānto yo 'rthaḥ / atra ca yathā vyaṅgyadharmāntarasaṅkrāntistatā pūrvoktamanusandheyam / evamuttaratrāpi / evaṃ prathamabhedasya dvāvapi prakārau padaprakāśakatvenodāhṛtya vākyaprakāśakatvenodāharati---yā niśeti / vivakṣita iti / tena hyuktena na kaścidupadeśyaṃ pratyupadeśaḥ siddhyati / bālapriyā śoketyādi / sambhāvitapriyāmaraṇamālambanavibhāvaḥ / priyāsambandhyasādhāramakarmādismaraṇamuddīpanavibhāvaḥ / evamevetyāderbhāvārthaṃ vyācaṣṭe---svayamityādi / tadadhikamiti / kapolādutkṛṣṭamityarthaḥ / upamāyāṃ kartavyamityanvayaḥ / upamānatvena vaktavyamityarthaḥ / tata iti / kapolādityarthaḥ / śaśipadavivaraṇam--kalaṅketyādi / kalaṅkavyājo yaḥ śaśaḥ tena jihmīkṛtaṃ malinīkṛtam / via ityavadhāraṇārthakamityāśayenāha---candra eveti / dvitīyacandrapadasya candrapadavācyatvena guṇaśūnyatvena vā rūpeṇa lakṣaṇātra bodhyā / vyaṅgyadharmānāha---kṣayitvetyādi / saṅkrānto yo 'rtha iti / arthaḥ candrapadārthaḥ / atreti / uktayorudāharaṇayorityarthaḥ / pūrvoktamiti / dvitīyodyotasyādāvuktamityarthaḥ / tena hyukteneti / niśādipadavācyena rātryādyarthenetyarthaḥ / anena hi vākyena niśārtho na ca jāgaraṇārthaḥ kaścidvivakṣitaḥ / kiṃ tarhi? tattvajñānāvahitatvamatattvaparāṅmukhatvaṃ ca muneḥ pratipādyata iti tiraskṛtavācyasyāsya vyañjakatvam / tasyaivārthāntarasaṅkramitavācyasya vākyaprakāśatā yathā--- visamaio kāṇa vi kāṇa vi vālei abhiaṇimmāo / kāṇa vi visāmiamao kāṇa vi avisāmao kālo // (viṣamayitaḥ keṣāmapi keṣāmapi prayātyamṛtanirmāṇaḥ / keṣāmapi viṣāmṛtamayaḥ keṣāmapyaviṣāmṛtaḥ kālaḥ // iti chāyā ) locanam niśāyāṃ jāgaratavyamanyatra rātrivadāsitavyamiti kimanenoktena / tasmādbādhitasvārthametadvākyaṃ saṃyamino lokottaratālakṣaṇena nimittena tatvadṛṣṭāvavadhānaṃ mithyādṛṣṭo ca parāṅmukhatvaṃ dhvanati / sarvaśabdārthasya cāpekṣikatayāpyupapadyamānateti na sarvaśabdārtānyathānupapatyāyāmartha ākṣipto mantavyaḥ / sarvoṣāṃ brahmādisthāvarāntānāṃ caturdaśānāmapi bhūtānāṃ yā niśā vyāmohajananītattvadṛṣṭiḥ tasyāṃ saṃyamī jāgarti kathaṃ prāpyeteti / bālapriyā na kaściditi / kaścidupadeśo na siddhyatītyanvayaḥ / bhagavadgītāgatasyāsyopadeśaparatvamāvaśyakamiti bhāvaḥ / kuto na siddhyatītyatrāha--niśāyāmityādi / anyatra rātrivaditi / ahani rātrāvivetyarthaḥ / bādhiteti / anupayogabādhitetyarthaḥ / vākyamiti / niśā jāgartītyādipadasamudāya ityarthaḥ / tattatpadalakṣyārthāḥ pradarśayiṣyante / lokottaretyādi / lokottaratvena hetunetyarthaḥ / nanvatra nidrākālarūpaniśāpadārthe sarvabhūtasambandhānvaye sarvapadārthaghaṭakatayā saṃyamino 'pi tadanvayaḥ prāptaḥ, sa ca jāgartītyetadarthānvayino 'nupapannastasmādanenoktavyaṅgyasyāviṣkṛtatvānna dhvanitvamiti śaṅkāṃ pariharati---sarvaśabdārthasyetyādi / āpekṣikatayeti / sarvaśabdo 'tra saṃyamivyatiriktāśeṣatvāvacchinnavācaka ityataḥ kiñjidapekṣayetyarthaḥ / sarvaśabdārtheti / sarvaśabdārthānvayetyarthaḥ / ayamarthaḥ pūrvoktavyaṅgyārthaḥ / ākṣiptaḥ āviṣkṛtaḥ / ślokaṃ vyacaṣṭe---sarvaṣāmityādi / caturdaśānāmapi bhūtānāmiti / brahmāprājāpatyaindrapitryagāndharvayākṣarākṣasapaiśācabhedādaṣṭavidhandaivaṃ mānuṣamekavidhaṃ paśupakṣisarpakīṭasthāvarabhedātpañcavidhaṃ tairyagyonaṃ bhūtamiti caturdaśavidhānāmapi dehināmityarthaḥ / yathoktaṃ sāṅkhyakārikāyāṃ "aṣṭavikalpo daiva" ityādi / vyāmohajananīti niśāpadalakṣyārthakathanam / sā ketyatrāha--tetveti / 'jāgarti' padalakṣyārthamāha---kathamityādi / locanam na tu viṣayavarjanamātrādeva saṃyamīti yāvat / yadi vā sarvabhūtaniśāyāṃ mohinyāṃ jāgarti kathamiyaṃ heyeti / yasyāṃ tu mithyādṛṣṭau sarvāṇi bhūtāni jāgrati atiśayena suprabuddharūpāṇi sā tasya rātriraprabodhaviṣayaḥ / tasyā hi ceṣṭāyāṃ nāsau prabuddhaḥ / evameva lokottarācāravyavasthitaḥ paśyati manyate ca / tasyaivāntarbahaṣkaraṇavṛttiścaritārthā / anyastu na paśyata na ca manyata iti / tatvadṛṣṭipareṇa bhāvyamiti tātparyam / evaṃ ca paśyata ityapi munerityapi ca na svārthamātravibhrāntam / api tu vyaṅgya eva viśrāmyati / yattacchabdayośca na svatantrārthateti sarva evāyamākhyātasahāyaḥ padasamūho vyaṅgyaparaḥ / tadāha---anena hi vākyeneti / pratipādyata iti dhvanyata ityarthaḥ / viṣamayito viṣamayatāṃ prāptaḥ / keṣāñcidduṣkṛtināmativivekināṃ vā / keṣāñcitsukṛtanāmatyantamavivekināṃ vā atikrāmatyamṛtanirmāṇaḥ / keṣāñcinmiśrakarmaṇāṃ vivekāvivekavatāṃ vā, viṣābhṛtamayaḥ / keṣāmapi mūḍhaprāyāṇāṃ dhārāprāptayogabhūmikārūḍhānāṃ vā aviṣābhṛtamayaḥ kālo 'tikrāmatīti sambandhaḥ / viṣāmṛtapade ca lāvaṇyādiśabdavannirūḍhalakṣaṇārūpatayā sukhaduḥkhasādhanayorvartate, yathā---viṣaṃ nimbamamṛtaṃ kapitthamiti / na cātra suśaduḥkhasādhane tanmātraviśrānte, api tu svakartavyasukhaduḥkhaparyavasite / na ca te sādhane sarvathā bālapriyā iyaṃ kathaṃ prāpyeteti matyā tatprāptyupāyamanutiṣṭhatītyarthaḥ / bhāvamāha---na tvityādi / saṃyamī saṃyamipadavācyaḥ / tatvadṛṣṭermohajanakatvamaprasiddhamityato 'nyathā vivṛṇoti---yadi vetyādi / mohinyāmiti / avidyāyāmityarthaḥ / mithyādṛṣṭāviti / avidyāyāṃ tatkārye dvaitaprapañce vetyarthaḥ / tasyeti / saṃyamina ityarthaḥ / aprabodhaviṣaya ityasyaiva vivaraṇam---tasyā hītyādi / asāviti / saṃyamītyarthaḥ / lokottarācāravyavasthiti iti saṃyamipadasyaiva lakṣyārthakathanam / 'paśyato mune' rityasya vivaṇam---paśyati manyate ceti / atra paśyatītyetaccaritārthabahiṣkaraṇavṛttitvena manyata ityetaccaritārthāntaḥkaraṇavṛttitvena ca rūpeṇa lakṣakamityāha---tasyaivetyādi / anena gamyamarthamāha---anya ityādi / phalitaṃ vyaṅgyamāha---tatveti / vyaṅgya eveti / pūrvoktamukhyavyaṅgya evetyarthaḥ / tadāheti / uktābhiprāyādāhetyarthaḥ / 'keṣāmapī'tyādervivaraṇam---keṣāñcidityādi / "prayātī'tyasya atikramatīti / 'amiaṇimmāo'iti gāthāpāṭhābhiprāyeṇa chāyāmāha---amṛtanirmāṇa iti / amṛtasyeva nirmāṇaṃ yasya sa ityarthaḥ / viṣāmṛtapadayoḥ duḥkhasukhasaṅkramitavācyatvaṃ vṛttāvuktaṃ vyavasthāpayiṣyannāha---viṣāmṛtapade ityādi / sukhaduḥkheti vyutkrameṇa nirdeśaḥ duḥkhasukhasādhanayorityarthaḥ / tathā pāṭho vā / evamuparyapi bodhyam / atra dṛṣṭāntamāha---yathetyādi / itītyasya ityādāvityarthaḥ / prakṛtodāharaṇe viśeṣamāha--ne cetyādi / atreti / prakṛtodāharaṇa ityarthaḥ / tanmātreti / sukhaduḥkhasādhanamātretyarthaḥ / tanmātraviśrāntena atra hi vākye viṣāmṛtaśabdābhyāṃ duḥkhasukharūpasaṅkramitavācyābhyāṃ vyavahāra ityarthāntarasaṅkramitavācyasyā vyañjakatvam / vivakṣitābhidheyasyānuraṇanarūpavyaṅgyasya śabdaśaktyudbhave prabhede padaprakāśatā yathā--- locanam na vivakṣite / nissādhanayostayorabhāvāt / tadāha---saṅkramitavācyābhyāmiti / keṣāñciditi cāsya viśeṣe saṅkrānti / atakrāmatītyasya ca kriyāmātrasaṅkrāntiḥ / kāla ityasya ca sarvavyavahārasaṅkrāntiḥ / upalakṣaṇārthaṃ tu viṣāmṛtagrahaṇamātrasaṅkramaṇaṃ vṛttikṛtā vyākhyātam / tadāha--vākyaiti / evaṃ kārikāprathamārdhalakṣitāṃścaturaḥ prakārānudāhṛtya dvitīyakārikārdhasvīkṛtān ṣaḍanyān prakārān krameṇodāharati--vivakṣitābhidheyasyetyādinā / prātumiti pūrayitum / dhanairiti bahuvacanaṃ yo yenārthī tasya teneti sūcanārtham / ata evārthagrahaṇam / janasyeti bāhulyena hi loko dhanārthī, na tu guṇairupakārārthī / daiveneti / aśakyaparyanuyogenetyarthaḥ / bālapriyā ceti sambandhaḥ / vivakṣite ityapakṛṣyate / svakartavyeti / svasādhyetyarthaḥ / svapadaṃ sādhanaparam / na ca na vivakṣite vivakṣite eva / kuta ityatatrāha--nissādhanetyādi / tadāheti / uktābhiprāyeṇa sukhaduḥkharūpasaṅkramitavācyatvamāhetyarthaḥ / 'viṣaṃnimbamamṛtaṃ kapittham' ityādau nirūḍhalakṣaṇayā duḥkhasādhanaṃ nimbaṃ sukhasādhanaṃ kapitthamityevārthe vivakṣitaḥ, prakṛte tu kālaḥ keṣāñcidduḥkhamayaḥ keṣāñcitsukhamayaścātikrāmatītyarthasya vivakṣitatayā viṣapadasya kiñcitsādhanakaduḥkhe amṛtapadasya kiñcitsādhanakasukhe ca lakṣaṇā duḥkhasukhayorviśeṣo vyaṅgyaḥ, sādhanatvena viṣāmṛtayorbhānādarthāntarasaṅkramitavācyatā ceti bhāvaḥ / keṣāñciditi cāsya viśeṣe saṅkrāntirati / ajñātaviśeṣadharmāvacchinnavācakasya keṣāmapīti śabdasya ca duṣkṛtināmityādyuktārthaviśeṣe saṅkrāntirityarthaḥ / duṣkṛtyādīnāmajñātatvādikaṃ vyaṅgyam / kriyāmātre bhavatyarthe / sarvavyavahāreti / vyavahāragocaravastujātetyarthaḥ / dvitīyeti / dvitīyaṃ yatkārikārdhaṃ tatsvīkṛtāṃstaduktānityarthaḥ / 'prātum' iti / 'asmī'tyavyayamahamarthe / dhanairarthijanasya vāñchāṃ prātuṃ daivena na sṛṣṭo yadi nāmetyabhyupagame / tarhiti śeṣaḥ / jaḍo 'haṃ pathi prasannāmbudharastaṭākaḥ athavā kūpaḥ kiṃ kasmāt / na kṛtaḥ daivena na sṛṣṭaḥ / taṭākasya kūpādutkṛṣṭatvādādāvuktiḥ / locane--yo yenārthāti / yo jano gosuvarṇādīnāmmadhye yena dhanenārthītyarthaḥ / ata eveti / uktābhiprāyādevetyarthaḥ / bhāvārthakathanam---aśakyetyādi / daivasyādṛśyatvāditi bhāvaḥ / 'asmi na sṛṣṭa' prātuṃ dhanairarthijanasya vāñchāṃ daivena sṛṣṭo yadi nāma nāsmi / pathi prasannāmbudharastaḍāgaḥ kūpo 'thavā kiṃ na jaḍaḥ kṛto 'ham // 1 // atra hi jaḍa iti padaṃ nirviṇṇena vakrātmasamānādhikaraṇatayā prayuktamanuraṇanarūpatayā kūpasamānādhikaraṇatāṃ svaśaktyā pratipadyate / tasyaiva vākyaprakāśatā yatā harṣacarite siṃhanādavākyeṣu--'vṛtte 'sminmahāpralaye dharaṇīdhāraṇāyādhunā tvaṃ śeṣaḥ' / etaddhi vākyamanuraṇanarūpamarthāntaraṃ śabdaśaktyā sphuṭameva prakāśayati / locanam asmīti / anyo hi tāvadavaśyaṃ kaścitsṛṣṭo na tvahamiti nirvedaḥ / prasannaṃ lokopayogi ambu dhārayatīti / kūpo 'thaveti / lokairapyalakṣyamāṇa ityarthaḥ / ātmasamāmādhikaraṇatayeti / jaḍaḥ kiṅkartavyatāmūḍha ityarthaḥ, atha ca kūpo jaḍo 'rthitā kasya kīdṛśītyasambhavadviveka iti / ata eva jaḍaḥ śītalo nirvedasantāparahitaḥ / tathā jaḍaḥ śītajalayogitayā paropakārasamarthaḥ / anena tṛtīyārthenāyaṃ jaḍaśabdastaṭākārthena punaruktārthasambandha ityabhiprāyeṇāha--kūpasamānādhikaraṇatāmiti / svaśaktyeti śabdaśaktyudbhavatvaṃ yojayati / mahāpralaya iti / mahasya utsavasya āsamantātpralayo yatra tādṛśi śokakāraṇabhūte vṛtte dharaṇyā rājyadhurāyā dhāraṇāyāśvāsanāya tvaṃ śeṣaḥ śiṣyamāṇaḥ / itīyatā pūrṇe vākyārthe kalpāvasāne bhūpīṭhabhārodvahanakṣam eko bālapriyā ityanena gamyamarthamāha--anyo hītyādi / lokopayogīti / lokairityādi / ca gamyārthavivaraṇam / 'ātmasamānādhikaraṇataye'ti pratīkadhāraṇamādāvasmadarthānvayī jaḍapadārtho vivariṣyata iti jñāpanāya / tamarthamāha--kiṅkartavyatāmūḍha iti / kūpānvayinaṃ vyaṅgyamarthamāha--atha cetyādi / atrārthāntarañcāha---ata evetyādi / ata eva vivekābhāvādeva / śītala iti / "śiśiro jaḍa" ityamaraḥ / anena gamyamarthamāha---nirvedeti / laḍayorabhedājjaḍapadaṃ jalamayārthakañcetyāha---tathetyādi / vṛttau 'kūpasamānādhikaraṇatāṃ pratipadyata' ityanena jaḍapadasya kūpapadasāmānādhikaraṇyamevoktanna tu taṭākapadasāmānādhikaraṇyamapi, tatkuta iti śaṅkāṃ pariharaṃstadgranthamavatārayati---anenetyādi / anena tṛtīyārtheneti / kūpānvayitvenokteṣvartheṣu tṛtīyena śītajalavāhitayetyādyuktenārthena hetunetyarthaḥ / taṭākārtheneti / tena sahetyarthaḥ / punarukteti / 'prasannāmbudhara' iti viśeṣaṇārthasyaivoktyā punaruktārthasambandhassyādityarthaḥ / 'svaśaktye'tyatrānyathāpratipattinirāsāyāha---śabdetyādi / vācyārthamāha--mahasyetyādi / asminnityasya vivaraṇam---śoketyādi / vṛtte jāte / vyaṅgyamarthāntarandarśayati---kalpetyādi / asyaiva kaviprauḍhoktimātraniṣpannaśarīrasyārthaśaktyudbhave prabhede pradaprakāśatā yathā harivajaye--- cṛaṅkurāvaaṃsaṃ chaṇamapyasaramahadhghaṇamaṇaharasurāmoam / asamappiaṃ pi gahiaṃ kusumasareṇa mahumāsalacchimuham // atra hyasamarpitamapi kusumaśareṇa madhumāsalakṣmyā mukhaṃ gṛhītamityasamarpitamapītyetadavasthābhidhāyipadamarthaśaktyā kusumaśarasya balātkāraṃ prakāśayati / atraiva prabhede vākyaprakāśatā yathodāhṛtaṃ prāk 'sajjehi surahimāso' ityādi / atra sajjayati surabhimāso na tāvadarpayatyanaṅgāya śarānityayaṃ vākyārthaḥ kaviprauḍhoktimātraniṣpannaśarīro manmathonmāthakadanāvasthāṃ vasantasamayasya sūcayati / locanam nāgarāja eva digdantiprabhṛtiṣvapi pralīneṣvityarthāntaram / cūtāṅkurāvataṃsaṃ kṣaṇaprasaramahārghamanoharasurāmodam / mahārghaṇa utsavaprasareṇa manoharasurasya manmathadevasya āmodaścamatkāro yatra tat / atra mahārghaśabdasya paranipātaḥ, prākṛte niyamābhāvāt / chaṇa ityutsavaḥ / asamarpitamapi gṛhītaṃ kusumaśareṇa madhumāsalakṣmīmukham // mukhaṃ prārambho vakkraṃ ca / tacca surāmodayuktaṃ bhavati / madhvārambhe kāmaścittamākṣipatītyetāvānayamarthaḥ kaviprauḍhoktyārthāntaravyañjakaḥ sampāditaḥ / atra kavinibaddhavaktṛprauḍhoktiśarīrārthaśaktyudbhave padavākyaprakāśatāyāmudāharaṇadvayaṃ na dattam / 'prauḍhoktimātraniṣpannaśarīraḥ sambhavī svataḥ' iti prācyakārikāyā iyataivodāhṛtatvaṃ bhavedityabhiprāyeṇa / tatra padaprakāśatā yathā--- satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ / kintu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam // bālapriyā 'mahāpralaya' ityasya kalpāvasāna iti, 'dharaṇīdhāraṇāye'tyasya bhūbhāretyādi, śeṣa' ityasya nāgarāja iti ca vivaraṇam / digdantītyādi / bhāvārthakathanam / atropamā vyaṅgyā bodhyā / madhumāsalakṣmyā nāyikātvapratītyā tadanuguṇamarthamāha---vaktrañceti / surā madyam / arthāntaravyañjaka iti / arthāntaraṃ vṛttāvuktam / atretyādi / ityabhiprāyeṇa na dattamiti sambandhaḥ / satyamiti / kāvyaprakāśe 'pyudāhṛto 'yaṃ ślokaḥ / svataḥsambhaviśarīrārthaśaktyudbhave prabhede padaprakāśatā yathā--- vāṇiaa hattidantā kutto ahyāṇa bādhakittī a / jāva luliālapaamuhī dharammi parisakkae suhṇā // atra lulitālakamukhītyetatpadaṃ vyādhavadhvāḥ svataḥsambhāvitaśarīrārthaśaktyā suratakrīḍāsaktiṃ sūcayaṃstadīyasya bhartuḥ satatasambhogakṣāmatāṃ prakāśayati / locanam ityatra kavinā yo virāgī vaktā nibaddhastatprauḍhoktyā jīvitaśabdo 'rthaśaktimūlatayedaṃ dhvanayati---sarva evāmī kāmā vibhūtayaśca svajīvitamātropayoginaḥ, tadabhāve hi sadbhirapi tairasadrūpatāpyate, tadeva ca jīvitaṃ prāṇadhāraṇarūpatvātprāṇavṛtteśca cāñcalyādanāsthāpadamiti viṣayeṣu varākeṣu kiṃ doṣoddhoṣaṇadaurjanyena nijameva jīvitamupālabhyam, tadapi ca nisargacañcalamiti na sāparādhamityetāvatā gāḍhaṃ vairāgyamiti / vākyaprakāśatā yathā--'śikhariṇi' ityādau / vāṇijaka hastidantāḥ kuto 'smākaṃ vyāghrakṛttayaśca / yāvallulitālakamukhī gṛhe pariṣvakkate snuṣā // iti chāyā / savibhramaṃ caṅkramyate / atra luliteti savarūpamātreṇa viśeṣaṇamavaliptatayā cahastidantādyapāharaṇaṃ sambhāvyamiti vākyārthasya tāvatyeva na kācidanupapattiḥ / bālapriyā kāmāḥ kāmyamānā vanitādayaḥ tadabhāve jīvitābhāve / jīvitamanāsthāpadamiti sambandhaḥ / atra hetuḥ--prāṇetyādi / itīti hetau / nisargacañcalamitīti / nisargacañcalatvāddhetorityarthaḥ / svabhāvasyāparihāryatvāditi bhāvaḥ / vāṇijaketi / asmākaṃ gṛhe kutassanti? na santītyarthaḥ / atra kāryāntaravyagratāṃ hetutvena darśayannāha---yāvadityādi / yāvat yataḥ / luliteti / lulitāḥ itastato vikīrṇā alakā yatra tathāvidhaṃ mukhaṃ yasyāssā / snuṣā putrabhāryā / pariṣvakkata iti / atastatparipālanavyagrā vayamiti bhāvaḥ / svata ityādi / svatassambhāvitaṃ loke 'pyaucityātsambhāvyamānaṃ śarīraṃ ysaya tathāvidhasyārthasya śaktyā sāmarthyenetyarthaḥ / locane 'pariṣvakkata' ityasya vyākhyānam---savibhramaṃ caṅkramyata iti / vyaṅgyasya vācyasiddhyaṅgatvaśaṅkā pariharati--atretyādi / lulitetīti / ityādikamityarthaḥ / svarūpetyādi / svarūpakathanamityarthaḥ / avalaptatayeti / dhanitvādyabhimānenetyarthaḥ / cakārassambhavato hetvantarasya samuccāyakaḥ / hastītyādi / tasyaiva vākyaprakāśatā yathā--- sihipiñchakaṇṇaūrā bahuā vāhassa gavvirī bhamai / muttāphalaraiapasāhaṇāṇaṃ majjhe savattīṇam // anenāpi vākyena vyādhavadhvā śikhipicchakarṇapūrāyā navapariṇītāyāḥ kasyāścitsaubhāgyātiśayaḥ prakāśyate / tatsambhogaikaratho mayūramātramāraṇasamarthaḥ patirjātaṃ ityarthaprakāśanāt tadanyāsāṃ cirapariṇītānāṃ muktāphalaracitaprasādhanānāṃ daurbhāgyātiśayaḥ khyāpyate / tatsambhogakāle sa eva vyādhaḥ karivaravadhavyāpārasamartha āsīdityarthaprakāśanāt / nanu dhvaniḥ kāvyaviśeṣa ityuktaṃ katkathaṃ tasya padaprakāśatā / kāvyaviśeṣo hi viśiṣṭārthapratipattihetuḥ śabdasandarbhaviśeṣaḥ / tadbhāvaśca padaprakāśatve nopapadyate / padānāṃ smārakatvenāvācakatvāt / ucyate-- syādeṣa doṣaḥ locanam sihipiccheti / pūrvameva yojitā gāthā / nanviti / samudāya eva dhvanirityatra pakṣe codyametat / tadbhāvaśceti / kāvyaviśeṣatvamityarthaḥ / avācakatvāditi yaduktaṃ so 'yamaprayojako heturiti chalena tāvaddarśayati--syādeṣa doṣa iti / evaṃ chalena parihṛtya bālapriyā hastidantāderapāharaṇamanāharaṇaṃ dantādyanāharaṇamiti ca pāṭhaḥ / snuṣābharturiti śeṣaḥ / samudāya iti / vācakavācyavyaṅgyādisamudāya ityarthaḥ / ityatra pakṣa iti / 'avavakṣitavācyasye'tyādikārikāyāṃ samudāyasyaiva dhvanipadārthavādatra pakṣa eva codyasyopapatteśceti bhāvaḥ / vṛttau 'nanvi'tyādi / 'ityuktam' iti / 'yatrārthaśśabdo ve'tyādineti bhāvaḥ / 'tat' tasmāt / codyamupapādayati---'kāvyaviśeṣo hī'tyādi / 'viśiṣṭe'ti / vācyavyaṅgyabhedena dvividho yo viśiṣṭārthaḥ tatpratipattiheturityarthaḥ / 'śabde'tyādi / saṅghaṭitapadaviśeṣa ityarthaḥ / viśiṣṭārthastatpratipādako vākyaviśeṣaśceti yāvat / tataḥ kimata āha--'tadbhāvaśce'tyādi / 'padaprakāśatve' padaprakāśyatve sati / 'nopapadyate' na saṅgacchate / tadbhāvaḥ padaprakāśatvena saha viruddha ityarthaḥ / kuta ityatrāha---'padānām' ityādi / 'avācakatvāt' anubhāvaktavābhāvāt / tadaistattadarthāḥ smāryante, smṛtāste tvākāṅgakṣādasahakṛtā vākyārthamanubhāvayantīti mate padasmāritatvarūpaṃ padaprakāśatvaṃ tattadartha eva vartate / tatra ca kāvyaviśeṣatvarūpaṃ dhvanitvannāstītyato dhvaneḥ na padaprakāśatvaṃ, kintu vākyaprakāśatvameva sambhavatīti bhāvaḥ / anena granthena padanna dhvaniprakāśakamavācakatvādityarthaḥ phalita ityabhipretya 'syādeṣadoṣa' ityādisamādhānagranthamavatārayati locane---avācakatvādityādi / aprayojaka iti / yadi vācakatvaṃ prayojakaṃ dhvanivyavahāre syāt / na tvevam ; tasya vyañjakatvena vyavasthānāt / kiṃ ca kāvyānāṃ śarīrāṇāmiva saṃsthānavaśeṣāvacchinnasamudāyasādhyāpi cārutvapratītiranvayavyatirekābhyāṃ bhāgeṣu kalpyata iti padānāmapi vyañjakatvamukhena vyavasthito dhvanivyavahāro na virodhi / locanam vastuvṛttenāpi pariharati---kiṃ ceti / yadi paro brūyāt---na mayā avācakatvaṃ dhvanyabhāve hetūkṛtaṃ kiṃ tūktaṃ kāvyaṃ dhvaniḥ / kāvyaṃ cānākāṅkṣapratipattikāri vākyaṃ na padamiti tatrāha--satyamevaṃ, tathāpi padaṃ na dhvanirityasmābhiruktam / api tu samudāya eva ; tathā ca padaprakāśo dhvaniriti prakāśapadenoktam. nanu padasya tatra tathāvithaṃ sāmarthyamiti kuto 'khaṇḍa eva pratītikrama ityāśaṅkyāha--kāvyānāmiti / uktaṃ hi prāgvivekakāle vibhāgopadeśa iti / nanu bhāgeṣu padarūpeṣu kathaṃ sā cārutvapratītirāropayituṃ śakyā? tāni hi smārakāṇyeva / tataḥ kim? manohārivyaṅgyārthasmārakatvāddhi cārutvapratītinibandhanatvaṃ kena bālapriyā asādhaka ityarthaḥ / chalena vyājena vakṣyamāṇābhiprāyāprakaṭaneneti yāvat / tāvat ādau / vastuvṛttenāpīti / pāramārthikābhipretārthaprakaṭanenāpītyarthaḥ / nanu vastuvṛttena parihāraḥ kimartha ityataḥ kāvyānāmityādigranthamavatārayiṣyan bhūmikāmāha--yadi para ityādi / dhvanyabhāve dhvaniprakāśakatvābhāve / padānāmiti śeṣaḥ / hetūkṛtaṃ hetutvenoktam / kintvityādi / kāvyaviśeṣo dhvaniḥ kāvyañca tathāvidhaṃ vākyamiti vākyameva dhvaniḥ, padantu na dhvanirityarthaḥ / tathāca pade dhvanyabhāve avākyatvaṃ heturiti bhāvaḥ / iti brūyāditi sambandhaḥ / āheti / siddhāntīti śeṣaḥ / tathāpītyantamabhyupagame / na uktamiti sambandhaḥ / samudāya eveti / dhvanirityuktamityanuṣaṅgaḥ / atropaṣṭambhakamāha---tathācetyādi / tatreti / vākya ityarthaḥ / tathāvidhaṃ dhvaniprakāśanānukūlam / iti kuta ityetatkathaṃ ghaṭate / atra hetuḥ-- akhaeḍa ityādi / bhāgeṣu kalpyata ityatropaṣṭambhakamāha---uktaṃ hītyādi / vṛttau 'kāvyānām' ityasya 'cārutve'tyanena sambandhaḥ / 'saṃsthāne'ti / saṃsthānaviśeṣaiḥ śabdasandarbhaviśeṣaiḥ mukhādyavayavasaṃyogaviśeṣaiśca avacchinno viśiṣṭo yassamudāyastatsādhyāpītyarthaḥ / tathāca pratīyamānaṃ cārutvaṃ samudāyaniṣṭhamiti bhāvaḥ / 'bhāgeṣu' padeṣumukhādiṣu ca / 'kalpyata' iti / prādhānyāditi bhāvaḥ / itīti hetau / 'vyañjakatvamukhena' vyañjakatvaprādhānyena / 'dhvanivyavahāraḥ' padaprakāśo dhvaniriti vyavahāraḥ / 'aniṣṭasye'tyādigranthamavatārayati locane--nanvityādi / smārakāṇyevetyantaḥ 'aniṣṭasya śrutiryadvadāpādayati duṣṭatām / śrutiduṣṭāviṣu vyaktaṃ tadvādiṣṭasmṛtirguṇam // padānāṃ smārakatve 'pi padamātrāvabhāsinaḥ / tena dhvaneḥ prabhedeṣu sarvaṣvevāsti ramyatā // vicchittiśobhinaikena bhūṣaṇeneva kāminī / padadyotyena sukaverdhvaninī bhāti bhāratī // ' iti parikaraślokāḥ yas tv alakṣya-krama-vyaṅgyo dhvanir varṇa-padādiṣu / vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // dhvk_3.2 // yastvalakṣyakramavyaṅgyo dhvanirvarṇapadādiṣu / vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // 2 // locanam vāryate / yathā śrutiduṣṭānāṃ pelavādipadānāmasabhyapelādyarthaṃ prati na vācakatvam / api tu smārakatvam / tadvaśācca cārusvarūpaṃ kāvyaṃ śrutiduṣṭam / tacca śrutiduṣṭatvamanvayavyatirekābhyāṃ bhāgeṣu vyavasthāpyate tathā prakṛte 'pīti tadāha--aniṣṭasyeti / aniṣṭārthasmārakasyetyarthaḥ / duṣṭatāmityacārutvam / guṇamiti cārutvam / evaṃ dṛṣṭāntamabhidhāya pādatrayeṇa turyeṇa dārṣṭāntikārtha uktaḥ / adhunopasaṃharati---padānāmiti / yata eva miṣṭasmṛtiścārutvamāvaiti tena hetunā sarveṣu prakāreṣu nirūpitasya padamātrāvabhāsino 'pi padaprakāśasyāpi dhvane ramyatāsti smārakatve 'pi padānāmiti samanvayaḥ / apiśabdaḥ kākākṣinyāyenobhayatrāpi sambadhyate / adhunā cārutvapratītau padasyānvayavyatirekau darśayati---vicchittīti // 1 // evaṃ kārikāṃ vyākhyāya tadasaṅgṛhītamalakṣyakramavyaṅgyaṃ prapañcayitumāha--yastviti / tuśabdaḥ pūrvabhedebhyo 'sya viśeṣadyotakaḥ / varṇasamudāyaśca padam / tatsamudāyo vākyam / saṅghaṭanā padagatā vākyagatā ca / saṅghaṭitavākyasamudāyaḥ prabandhaḥ bālapriyā śaṅkāgranthaḥ / tataḥ kimitmādirvakṣyamāṇārthakaḥ parihāragranthaḥ / pelavādipadānāmiti / 'atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṭha' ityādau pelavādiśabdānāmityarthaḥ / asabhyeti / asabhyo yaḥ pelādyarthaḥ pelādiśabdārthastaṃ pratītyarthaḥ / pelaśabdo hi lāṭabhāṣāyāṃ vṛṣaṇavācakaḥ / navācakatvamiti / tadarthasya tadvākyārthaghaṭakatvābhāvāditi bhāvaḥ / pādatrayeṇābhidhāyeti sambandhaḥ / 'tene'ta padasya vivaraṇam---yata ityādi / nirūpitasyeti pūritam / apiśabdaḥ smārakatve 'pītyapiśabdaḥ // 2 // tatra varṇānāmanarthakatvāddyotakatvamasambhavītyāśaṅkyedamucyate-- śaṣau sarepha-saṃyogo ḍhakāraś cāpi bhūyasā / virodhinaḥ syuḥ śṛṅgāre te na varṇā rasa-cyutaḥ // dhvk_3.3 // ta eva tu niveśyante bībhatsādau rase yadā / tadā taṃ dīpayanty eva te na varṇā rasa-cyutaḥ // dhvk_3.4 // śaṣau sarephasaṃyogo ḍhakāraścāpi bhūyasā / virodhinaḥ syuḥ śṛṅgāre tena varṇā rasacyutaḥ // 3 // ta eva tu niveśyante bībhatsādau rase yadā / tadā taṃ dīpayantyeva tena varṇā rasacyutaḥ // 4 // ślokadvayenānvayavyatirekābhyāṃ varṇānāṃ dyotakatvaṃ darśitaṃ bhavati / locanam ityabhiprāyeṇa varṇādīnāṃ yathākramamupādānam / ādiśabdena padaikadeśapadadvitayādīnāṃ grahaṇam / saptamyā nimittatvamuktam / dopyate 'vabhāsate sakalakāvyāvabhāsakatayeti pūrvavatkāvyaviśeṣatvaṃ samarthitam // 2 // bhūyaseti pratyekamabhisambadhyate / tena śakāro bhūyasetyādi vyākhyātavyam / rephapradhānassaṃyogarḥ karhrardra ityādi / virodhina iti / paruṣā vṛttivirodhinī śṛṅgārasya / yataste varṇā bhūyasā prayujyamānā na rasāṃścyotanti sravanti / yadi vā tena śṛṅgāravirodhitvena hetunāvarṇāḥ śaṣādayo rasācchṛṅgārāccyavante taṃ na vyañjayantīti vyatireka uktaḥ / anvayamāha--ta evatviti / śādayaḥ / tamiti bībhatsādikaṃ rasam / dīpayanti dyotayanti / kārikādvayaṃ tātparyeṇa vyācaṣṭe---ślokadvayeneti / yathāsaṃkhyaprasaṅgaparahārārthaṃ bālapriyā ādiśabdeneti / 'padādiṣvi'tyādipadenetyarthaḥ / saptamyeti / padādiṣvityādisthayā saptamyetyarthaḥ / nimittatvamuktamiti / na tvadhikaraṇatvamiti bhāvaḥ / dīpyata ityasya vivaraṇam---sakalakāvyāvabhāsakatayāvabhāsata iti / alakṣyakramastu yo dhvaniḥ samudāyatmakaḥ kāvyaviśeṣaḥ / saḥ varṇādanimittako dīpyata ityarthādayamarthassidhyatīti bhāvaḥ / kāvyaviśeṣatvamiti / dhvaneriti śeṣaḥ // 2 // pratyekamiti / śaṣāvityādinā pratyekamityarthaḥ / bhūyaseti / prayujyamāno virodhīti śeṣaḥ / sārārthamāha--paruṣeti / tallakṣaṇamuktaṃ bhaṭṭedbhaṭena---"śaṣābhyāṃ rephasaṃyogaiḥ ṭavargeṇa ca yojitā / paruṣā nāma vṛttissyādi"ti / rasaścyuta iti pāṭhe te na iti padadvayamityāśayena vyācaṣṭe---te varṇā ityādi / te varṇāḥ śaṣādayaḥ / rasaṃ śṛṅgāram / sravanti srāvayanti / rasacyuta iti pāṭhe tu tenetyekaṃ padamityāha--yadi vetyādi / tenetyasya vyākhyānam---śṛṅgāretyādi, rasāccyavanta ityasya taṃ na vyañjayantīti ca / itītyādi / śaṣāvityādiślokena śakārādivarṇasatve śṛṅgārāvyaktyabhāvarūpo vyatarekaḥ pradarśita ityarthaḥ / anvayamiti / śaṣādisatve bībhatsādivyaktarūpamanvayamityarthaḥ / 'ta eve'tyādikārikāyāścaturthapāde rasaścyuta iti pade cālakṣyakramavyaṅgyasya dyotanaṃ yathā--- utkampinī bhayaparaskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī / krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi // locanam ślokābhyāmiti na kṛtam / pūrvaślokena hi vyatireka ukto dvitīyenānvayaḥ / asminviṣaye śṛṅgāralakṣaṇe śaṣādiprayogaḥ sukavitvamabhivāñchatā na kartavya ityevaṃphalatvādupadeśasya kārakākāreṇa pūrvaṃ vyatireka uktaḥ / na ca sarvathā na kartavyo 'pi tu bībhatsādau kartavya eveti paścādanvayaḥ / vṛttikāreṇa tvanvayapūrvako vyatireka iti śailīmanusartumanvayaḥ pūrvamupāttaḥ / etaduktaṃ bhavati---yadyapi vibhāvānubhāvavyabhicāripratītisampadeva rasākhāde nibandhanam / tathāpi viśiṣṭakṣutikaśabdasamarthyamāṇāste vibhāvādayastathā bhavantīti svasaṃvitsiddhamadaḥ / tena varṇānāmapi śrutisamayopalakṣyamāṇārthānapekṣyapi śrotraikagrāhyo mṛduparuṣātmā bālapriyā pāṭhe tenetyekaṃ padaṃ, rasacyuta iti pāṭhe tu te neti tadadvayamiti bodhyam / yathā saṃkhyetyādi / ślokābhāyāmiti nirdeśe dvābhyāṃ ślokābhyāṃ pratapāditau yāvanvayavyatirekau tābhyāmityarthasya pratītyā yathāsaṅkhyamanvayasya prasaktirbhavatī, ślokadvayeneti nirdeśe tu ślokātmakadvyavayavaghaṭitasamudāyena pratipāditau yāvanvayavyatirekau tābhyāmityarthasya pratītyā yathāsaṅkhyamanvayasya prasaktirbhavati, ślekadvayeneti nirdeśe tu ślokātmakadvyavayavaghaṭitasamudāyena pratipāditau yāvanvayavyatirekau tābhyāmityarthasya pratītyāna tatprasaktiriti bhāvaḥ / nanvatra yathāsaṅkhyamastvityatrāha--pūrvetyādi / kārikāyāmādau vyatirekapradarśanasya būjamāha---asminnityādi / tarhi vṛttāvanyathā kathane kiṃ bījamityatrāha---vṛttītyādi / vibhāvādīnāmeva rasvayañjakatvādvarṇādīnāntāt kathamityaśaṅkāṃ pradarśya pariharati---etadityādi / viśiṣṭeti / viśiṣṭā upanāgarakādivṛttiviśiṣṭā tadviṣayiketi yāvat / śrutiḥ śravaṇaṃ yeṣāntaiḥ śabdaiḥ samarpyamāṇā ityarthaḥ / tatheti / rasāsvādanibandhanānītyarthaḥ / varṇānāmapīti / 'svabhāva' ityanenāsya sambandhaḥ / śrutīti / atra hi te ityetatpadaṃ rasamayatvena sphuṭamevāvabhāsate sahṛdayānām / padāvayavena dyotanaṃ yathā--- vriḍāyogānnatavadanayā sannadhāne gurūṇāṃ baddhotkampaṃ kucakalaśayormanyumantarnigṛhya / locanam svabhāvo rasāsvāde sahakāryeva / ata eva ca sahakāratāmevābhidhātuṃ nimittasaptamī kṛtā varṇapadādiṣviti / na tu varṇareva rasābhivyaktiḥ, vibhāvādisaṃyogāddhi rasaniṣpattirityuktaṃ bahuśaḥ / śrotraikagrāhyo 'pi ca svabhāvo rasaniṣyande vyāpriyata eva, apadagītadhvanivat puṣkaravādyaniyamitaviśiṣṭajātikaraṇaghrādyanukaraṇaśabdavacca / pade ceti / pade ca satītyarthaḥ / tena rasapratītarvibhāvādereva / te vibhavādayo yadā viśiṣṭena kenāpi padenārpyamāmā rasacamatkāravidhāyino bhavanti tadā padasyaivāsau mahimā samarpyata iti bhāvaḥ / atra hīti / vāsavadattādāhākarṇanaprabuddhaśokanibharasya vatsarājasyedaṃ paridevitavacanam / tatra ca śoko nāmeṣṭajanavināśaprabhava iti tasya janasya ye bhrūkṣepakaṭākṣaprabhṛtayaḥ pūrvaṃ rativibhāvatāmavalambante sma ta evātyantavinaṣṭāḥ santa idānīṃ smṛtigocaratayā nirapekṣabhāvatvaprāṇaṃ karuṇamuddīpayantīti sthitam / te locane iti tacchabdasyallocanagatasvasaṃvedyāvyapadeśyānantaguṇagaṇasmaraṇākāradyotako rasasyāsādhāraṇanimittatāṃ prāptaḥ / tena yatkenaciccoditaṃ parihṛtaṃ ca tanmithyaiva / tathāhi codyam--prakāntaparāmarśakasya tacchabdasya kathamiyati sāmarthyamiti / uttaraṃ ca---rasāviṣṭo 'tra parāmraṣṭeti / bālapriyā śrutisamaye upalakṣyamāṇo jñāyamāno yo 'rthastadanapekṣyapītyarthaḥ / mṛdupuruṣātmeti / mṛdutvaparuṣatvarūpa ityarthaḥ / rasaniṣyande vyāpriyata iti / rasāsvāde sahakārītyarthaḥ / dṛṣṭāntamāha--apadetyādi / padarahitagānaśabdavadityarthaḥ / ghradyanuhāreti ca pāṭhaḥ / pade ca satīti / padaviśeṣasatvanimi kañcetyarthaḥ / asya bhāvamāha---tenetyādi / te rasāsvādahetavaḥ / tasya janasyeti / vāsavadattātmakeṣṭajanasyetyarthaḥ / iti sthitamiti / iti vastusthitirityarthaḥ / tacchabda iti anubhūtārthaka iti bhāvaḥ / spaṣṭamidaṃ kāvyaprakāśādau / tadityādi / vaktṛnāyakagataṃ tathāvidhaguṇagaṇasmaraṇaṃ smaraṇaviṣayaguṇagaṇaṃ vā dyotayatītyarthaḥ / prāpta iti / tatsmaraṇasya śokoddīpakatvāditi bhāvaḥ / teneta / yato 'tra tacchabdo 'nubhūtārthakaḥ smaraṇākāradyotakaśca tata ityarthaḥ / anutthānopahitamityanenāsya sambandhaḥ / mathyaiva parihṛtamityanvayaḥ / iyatīti uktārthabodana ityarthaḥ / rasāviṣṭa ityādi / tallocanagatatathāvidhaguṇagaṇaṃ buddhau kṛtvā rasāviṣṭena vaktrā te ityuktam, sa evārthaḥ pratipattrāpi parāmṛśyata iti bhāvaḥ / parāmraṣṭā locanam tadubhayamanutthānopahatam / yatra hyanuddiśyamānadharmāntarasāhityayogyadharmayogitvaṃ vastuno yacchabdenābhidhāya tadbuddhisthadharmāntarasāhityaṃ tacchabdena nirvācyate / tatrocyate--'yattadornityasambandhatvaṃ' iti, tatra pūrvaprakrāntaparāmarśakatvaṃ tacchabdasya / yatra punarnimittopanatasmaraṇaviśeṣākārasūcakatvaṃ tacchabdasya 'sa ghaṭa' ityādau yathā, tatra kā parāmarśakatvakathetyāstāmalīkaparāmarśakaiḥ paṇḍitammanyaiḥ saha vivādena / utkampinītyādinā tadīyabhayānubhāvotprekṣaṇam / mayānirvāhitapratīkāramiti śokāveśasya vibhāvaḥ / te iti sātiśayavibhramaikāyatanarūpe apa locane vidhure kāndiśīkatayā nirlakṣe kṣipantī kastrātā kvāsāvāryaputra iti tayorlocanayostādṛśīcāvastheti sutarāṃ śokoddīpanam / krūreṇeti / tasyāyaṃ svabhāva eva / kiṃ kurutāṃ tathāpi ca dhūmenāndhīkṛto draṣṭumasamartha iti na tu savivekasyedṛśānucitakāritvaṃ sambhāvyate, iti smaryamāṇaṃ tadīyaṃ saundaryamidānīṃ sātiśayaśokāveśavibhāvatāṃ prāptamiti / te śabde sati sarvo 'yamartho nirvayūḍhaḥ / evaṃ tatra tatra vyākhyātavyam / bālapriyā parāmarśakartā / yatra hītyādi / yatra yo vidvān sa pūjya ityādau / anūddiśyamāneti anūdekṣyamāṇeti ca pāṭhaḥ / tathāvidhaṃ yaddharmāntaraṃ pūjyatvādikaṃ tatsāhityasya yogyaḥ prayojako yo dharmo vidvattvādiḥ tadyogitvaṃ tatsambandha ityarthaḥ / yacchabdena yacchabdaghaṭitavākyena / taditi / tadbuddhisthañca yaddharmāntaraṃ viddhattvādakaṃ tasya sāhityaṃ sambandha ityarthaḥ / nirvācyate bodhyate / tatra pūrvaprakrāntaparāmarśakatvamiti sambandhaḥ / madhye saṃvādakathanam---yatrocyata ityādi / tatreti / yo vidvān sa pūjya ityādāvityarthaḥ / pūrveti / pūrvoktavidvattvādidharmaviśaṣṭopasthāpakatvarūpaṃ pūrvapakrāntaparāmarśakatvamityarthaḥ / idamupalakṣaṇaṃ 'tadanvaye śuddhimatī' tyādāvapi tadbodhyam. yatreti / 'te locane' ityādāvityarthaḥ / sa ityādidṛṣṭantakathanam / kā parāmarśakatvakatheti / pūrvaprakāntaparāmarśakatvaprasaṅga eva nāstītyarthaḥ / utkampinītyādineti / taduktyā gamyamiti bhāvaḥ / tadīyeti / tadīyānāṃ vāsavadattāsambandhināṃ bhayānubhāvānāmutkampādīnāmutprekṣaṇamanumānamityarthaḥ / 'vibhāva' ityanenāsya sambandhaḥ / śokāveśaprakārakathanam--mayetyādi / anirvāhitaḥ akṛtaḥ pratīkāro yasya tat / bhayamiti śeṣaḥ / iti itimatyā / vibhāvaḥ uddīpanam / tacchabdadyotyārthakathanaṃ sātiśayetyādi / kāndiśīkatayā bhayātaśayena / iti iti buddhyā / kṣipantīti sambandhaḥ / krūreṇeti tīkṣṇeneti ca pāṭhaḥ / tasyāyaṃ svabhāva iti / dāhakatvādiḥ krūrasvabhāva ityarthaḥ / krūratve 'pi na tanmātreṇa dagdhā,kintu hetvantareṇāpītyāha--tathetyādi / dhūmāndhiteneti dahanasya viśeṣaṇaṃ, tacca hetugarbhamiti bhāvaḥ / upasaṃharati---itītyādi / te śabde satītyādi / te iti tiṣṭhetyuktaṃ kimiva na tayā yatsamutsṛjya bāṣpaṃ mathyāsaktaścakitahariṇīhārinetratribhāgaḥ // ityatra tribhāgaśabdaḥ / vākyarūpaścālakṣyakramavyaṅgyo dhvaniḥ śuddho 'laṅkārasaṅkīrṇaśceti dvidhā mataḥ / tatra śuddhasyodāharamaṃ yathā rāmābhyudaye---'kṛtakakupitaiḥ' ityādi locanam tribhāgaśabda iti / gurujanamavadhīryāpi sā māṃ yatā tathāpi sābhilāṣamanyudainyagarvamantharaṃ vilokitavatītyevaṃ smaraṇena parasparahetukatvaprāṇapravāsavipralambhoddīpanaṃ tribhāgaśabdasannidhau sphuṭaṃ bhātīti / vākyarūpaśceti / prathamānirdeśenāvyatirekanirdeśasyāyamabhiprāyaḥ / varṇapadatadbhāgādiṣu satsvevālakṣyakramo vyaṅgyo nirbhāsamāno 'pi samastakāvyavyāpaka eva nirbhāsate, vibhāvādisaṃyogaprāṇatvāt / tena varṇādīnāṃ nimittatvamātrameva, vākyaṃ tu dhvaneralakṣyakramasya na nimittatāmātreṇa varṇādivadupakāri, kiṃ tu samagravibhāvādapratipattivyāpṛtatvādrasādimayameva tannirbhāsata iti 'vākya' ityetatkārikāyāṃ bālapriyā padasyaivātra prādhānyamiti bhāvaḥ / vṛttau 'jhaṭiti kanake'tyādyudāharaṇāntaraṃ prakṣiptamata eva na vivṛtaṃ locane / pravāsodyatamātmānaṃ gurujanasannidhāne dṛṣṭavatyāḥ prayāyā darśanaprakāraṃ kaścit syayaṃ parāmṛśati ; yadvā--snigdhaṃ prati kathayati--vrījāyogāditi / gurūṇāṃ pitrādīnām / kucakalaśayoḥ baddhaḥ kṛta utkampaḥ yena tam / manyuṃ pravāsanirodhe 'pi tadudyamājjataṃ kopam / tvaṃ tiṣṭeti māṃ prati na uktaṃ kimiva, uktameva / yadyataḥ tayā bāṣpaṃ samutsṛjya cakitahariṇova cakitahariṇīnetramiva hāri, yadvā--cakitahariṇyā hāri yannetraṃ tasya tribhāgaḥ tṛtīyo bhāgaḥ / cakitahariṇīhārīti bhinnaṃ padamāsañjanakrayāvaśeṣaṇamiti vā / mayi āsakta āsañjina ityanvayaḥ / tribhāgaśabdasya vyañjakatvaṃ vivṛṇoti--gurujanamityādi / sābhilāṣeti / abhilāṣādayo bhāvā netre prakāśitā itibhāvaḥ / smaraṇeneti / smaraṇamātragamyam / parasparahetukatveti / parasparāsthābandhahetukatvetyarthaḥ / prathameti / vākyarūpo dhvaniriti prathamāntanirdeśenetyarthaḥ / avyatirekanirdeśasya abhedabodhanasya / ayaṃ vākyantvityādinā vakṣyamāṇaḥ / satsveva nirbhāsamāno 'pīti sambandhaḥ / yadyapi varṇapadādaprayuktameva nirbhāsanantathāpītyarthaḥ / teneti / vibhāvādisaṃyogaprāṇatvena nirbhāsanādityarthaḥ / varṇādivaditi vaidharyeṇa dṛṣṭāntaḥ / samagreti / samagravibhāvādipratipādakatvādityarthaḥ / tat vākyam / itīti hetau / vākya ityādi / kārikāsthaṃ vākye ityetadatyarthaḥ / śalokaḥ / etaddhi vākyaṃ parasparānurāgaṃ paripoṣaprāptaṃ pradarśayatsarvata eva paraṃ rasatattvaṃ prakāśayati / alaṅkārāntarasaṅkīrṇo yathā---'smaranavanadīpūreṇoḍhāḥ' ityādiślokaḥ / locanam rikāyāṃ na nimittasaptamīmātram, api tvananyatra bhāvaviṣayārthamapīti / śuddha ityarthālaṅkāreṇa kenāpyasaṃmiśraḥ / kṛtakakupitaibāṣpāmbhobhiḥ sadainyavilokitair- vanamapi gatā yasya prītyā dhṛtāpi tathāmbayā / navajaladharaśyāmāḥ paśyandiśo bhavatīṃ vinā kaṭhinahṛdayo jīvatyeva priye sa tava priyaḥ // atra tathā taistaiḥ prakārairmātrā dhṛtāpītyanurāgaparavaśatvena guruvacanollaṅghanamapi tvayā kṛtamiti / priye priya iti parasparajīvitasarvasvābhimānātmako ratisthāyibhāva uktaḥ / navajaladharetyasoḍhapūrvaprāvṛṣeṇyajaladālokanaṃ vipralambhoddīpanavibhāvatvenoktam / jīvatyeveti sāpekṣabhāvatā evakāreṇa karuṇāvakāśanirākaraṇāyoktā / sarvata eveti / nātrānyatamasya padasyādhikaṃ kriñcadrasavyaktihetutvamityarthaḥ / rasatattvamiti / vipralambhaśṛṅgārātmatatvam / smaranavanadīpūreṇoḍhāḥ punargurusetubhir- yadapi vidhṛtāḥ tiṣṭhantyārādapūrṇamanorathāḥ / tadapi likhitaprakhyairaṅgaiḥ parasparamunmukhā nayananalinīnālānītaṃ pibanti rasaṃ priyāḥ // bālapriyā netyādī / tatsaptamyartho nimittamātraṃ neti yāvāt / ananyatreti / ananyatrabhāvaḥ tadanyatra sambhavābhāvaḥ, tadrūpo yo viṣayasya artho yasya tat / vākya iti saptamyartho viṣayaścetyarthaḥ / kṛtaketi / tṛtīyāntānāṃ dhṛtātītyanenānvayaḥ / yasya prītyā yasmin mayi premṇā / dhṛtā uparuddhā / vyācaṣṭe--atretyādi / kṛtamitīti / vyajyata iti śeṣaḥ / priye priya itīti / ityābhyāmityarthaḥ / uktaḥ vyañjitaḥ / navajaladharatīti / ityanenetyarthaḥ / jīvatyevetyevakāreṇa sāpekṣabhāvatoktetyanvayaḥ / smareti / vidhṛtāstiṣṭhantyārādapūrṇeti ca pāṭhaḥ / prāvṛṣeṇyaḥ prāvṛṣibhavaḥ / pravāhatvārope gamyaṃ sādharmyamāha---sarabhasetyādi / ūḍhā ityanenātra vivakṣita māha---parasparetyādi / punarityasya vivaraṇamanantaramiti, gurupadenārthāntarañja atra hi rūpakeṇa yathoktavyañjakalakṣaṇānugatena prasādhito rasaḥ sutarāmabhivyajyate / alakṣyakramavyaṅgyaḥ saṅghaṭanāyāṃ bhāsate dhvanirityuktaṃ tatra saṅghaṭanāsvarūpameva tāvannirūpyete--- asamāsā samāsena madhyamena ca bhūṣitā / tathā dīrgha-samāseti tridhā saṅghaṭanoditā // dhvk_3.5 // asamāsā samāsena madhyamena ca bhūṣitā / tathā dīrghasamāseti tridhā saṅghaṭanoditā // 5 // kaiścit / locanam rūpakeṇeti / smara eva navanadīpūraḥ prāvṛṣeṇyapravāhaḥ sarabhasameva pravṛddhatvāt tenoḍhāḥ parasparasāṃmukhyamabuddhipūrvameva nītāḥ / anantaraṃ guravaḥ śvaśrūprabhṛtaya eva setavaḥ, icchāprasararodhakatvāt / ata ca guravo 'laṅdhyāḥ setavastaiḥ vidhṛtāḥ pratihatecchāḥ / ata evāpūrṇamanorathāstiṣṭhanti / tathāpi parasparonmukhatālakṣaṇenānyonyatādātmyena svadehe sakalavṛttinirodhāllikhitaprāyairaṅgairnayanānyeva nalinīnālāni tairānītaṃ rasaṃ parasparābhilāṣalakṣaṇamāsvādayanti parasparābhilāṣātmakadṛṣṭicchaṭāmiśrīkārayuktyāpi kālamativāhayantīti / nanu nātra rūpakaṃ nirvayūḍhaṃ haṃsacakravākādirūpeṇa nāyakayugalasyārūpitatvāt / te hi haṃsādyā ekanalinīnālānītasalilapānakrīḍādiṣūcitā ityāśaṅkyāha---yathoktavyañjaketi / uktaṃ hi pūrvam--'vivakṣātatparatvena' ityādau 'nātinirvahaṇaiṣitā' iti / prasādhita iti / vibhāvādibhūṣaṇadvāreṇa raso 'pi prasādhita ityarthaḥ // 3.// ,4 // saṅghaṭanāyāmiti bāve pratyayaḥ, varṇādivacca nimittamātre saptamī / uktamiti / kārikāyām / nirūpyata iti / guṇebhyo viviktatayā vicāryata iti yāvat / rasāniti bālapriyā vivakṣitamityāha---atha cetyādi / tadapītyasya vivaraṇam--tathāpīti / parasparamunmukhā ityetallikhitaprakhyairityasyopapādakamityāha---parasparetyādi / gamyaṃ sādharmyaṃ darśayati--svadeha ityādi / vṛttīti / ceṣṭetyarthaḥ / aṅgairityupalakṣaṇe tṛtīyā / rasamityādi / parasparābhilāṣarūpaṃ jalamityarthaḥ / tātparyamāha---paraspareti / parasparābhilāṣātmakānāṃ parasparābhilāṣaṃ prakāśayantīnāṃ dṛṣṭicchaṭānāṃ yo miśrīkārastasya yuktyā yojanayetyarthaḥ / priyā ityatra haṃsacakravāketyatrāpyekaśeṣo bodhyaḥ / arūpitatvāditi / arūpaṇādityarthaḥ / tathā rūpaṇe yuktimāha--tehītyādi / nanvatra kathaṃ rūpakeṇa rasasyālaṅkṛtatvamityata āha--vibhāvādītyādi // 3.// ,4 // bhāve pratyaya iti / bhāvarūpārthe yuc pratyaya ityarthaḥ / saptatamīti / saṅghaṭanāyāmityatra saptamītyarthaḥ / tāṃ kevalamanadyedamucyate-- guṇān āśritya tiṣṭhantī mādhuryādīn vyanakti sā / rasān . . . . . . . . . . . . . . . // dhvk_3.6a // guṇānāśritya tiṣṭhantī māduryādīnvyanakti sā / rasān--- sā saṅghaṭanā rasādīn vyanakti guṇānāśritya tiṣṭhantīti / atra ca vikalpyaṃ guṇānāṃ saṅghaṭanāyāścaikyaṃ vyatireko vā / vyatireke 'pi dvayīgatiḥ / guṇāśrayā saṅghaṭanā, saṅghaṭanāśrayā vā guṇā iti / tatraikyapakṣe saṅghaṭanāśrayaguṇapakṣe ca guṇānātmabhūtānādeyabhūtānvāśrityatiṣṭhantī saṅghaṭanā locanam kārikāyāṃ dvitīyārdhasyādyaṃ padam. 'rasāṃstanniyame heturaucityaṃ vaktṛvācyayoḥ' iti kārikārdham / bahuvacanenādyarthaḥ saṅgṛhīta iti darśayati--rasādīnita / atra ceti / asminneva kārikārdhe / vikalpenedamarthajātaṃ kalpayituṃ vyākhyātuṃ śakyam kiṃ tadityāha--guṇānāmiti / trayaḥ pakṣā ye sambhāvyante te vyākhyātuṃ śakyāḥ / kathamityāha--tatraikyapakṣa iti / ātmabhūtāniti / svabhāvasya kalpanayā pratapādanārthaṃ pradarśitabedasya svāśrayavācoyuktirdṛśyate śiśapāśrayaṃ vṛkṣatvamiti / ādheyabhūtāniti / saṅghaṭanāyā dharmā guṇā iti bhaṭṭodbhaṭādayaḥ, dharmāśca dharmyāśritā iti bālapriyā kutroktamityata āha---kārikāyāmiti / saṅghaṭano ditetyatra kartṛpadaṃ pūrayati vṛttau---'kaiścidi'ti / tāmityādyavatārikā / 'rasāni'tyantaḥ kārikāpāṭha iti darśayati locane---rasānityādi / rasādīnityarthaḥ / kathaṃ labdha ityata āha---bahvityādi / bahuvacanena rasāniti bahuvacanena / atretyasya vyākhyānam---asminnityādi / 'vikalpyam' ityetatprakṛtānurodhena vyācaṣṭe---vikalpenetyādi / idaṃ vakṣyamāṇam / śakyamiti / vikalpyamityasya vikalpena kalpyamiti vigraha iti bhāvaḥ / bhāvamāha--traya ityādi / vṛttau---'vyatireko ve'ti / bhedo vetyarthaḥ / 'dvayī gati'riti / dvaividhyamityarthaḥ / kathaṃ dvaividhyamityatrāha--'guṇāśraye' tyādi / saptamyantapakṣapadayorartha ityanena sambandhaḥ / 'ātmabhūtāni'ti / svābhinnānityarthaḥ / 'ādheyabhūtāni'ti / svaniṣṭhānityarthaḥ / 'ityayamartha' iti / kārikāyā iti śeṣaḥ / gumasaṅghaṭanayoraikyapakṣe "guṇānāśritya tiṣṭhantī"tyādhārādheyabhāvena nirdeśasyopapattindarśayati locane---svabhāvasyetyādi / svabhāvasya pratipādanārthaṃ vastusvabhāvaṃ pratipādayitum / kalpanayā pradarśito bhedo yatra tasya / svābhinnasyāpi vastunassvasmādbhedaṃ parikalpyetyarthaḥ / svāśrayeti / svāśrayatvena kathanamityarthaḥ / jātivyaktyoraikyamatānurodhena dṛṣṭāntamāha---śiṃśapetyādi / itīti / ityādītyarthaḥ / rasādīn vyanaktītyayamarthaḥ / yadā tu nānātvapakṣe gumāśrayasaṅghaṭanāpakṣaḥ tadā gumānāśritya tiṣṭhantī gumaparatantrasvabhāvā na tu guṇarūpaivetyarthaḥ / kiṃ punarevaṃ vikalpanasya prayojanamiti? abhidhīyate---yadi gumāḥ saṅghaṭānā cetyekaṃ tattvaṃ saṅghaṭanāśrayā vā guṇāḥ, tadā saṅghaṭanāyā iva gumānāmaniyataviṣayatvaprasaṅgaḥ / guṇānāṃ hi mādhuryaprasādaprakarṣaḥ karuṇavipralambhaśṛṅgāraviṣaya eva / raudrādbhutādiviṣayamojaḥ / mādhuryaprasādau rasabhāvatadābhāsaviṣayāveveti viṣayaniyamo locanam prasiddho mārgaḥ / gumaparatantreti / atra nādārādheyabhāva āśrayārthaḥ / na hi guṇeṣu saṅghaṭanā tiṣṭhatīti / tena rājāśrayaḥ prakṛtivarga ityatra yathā rājāśrayaucityenāmātyādiprakṛtaya ityayamarthaḥ, evaṃ guṇeṣu paratantrasvabhāvā tadāyattā tanmukhaprekṣiṇī saṅghaṭanetyayamartho labhyataiti bhāvaḥ / saṅghaṭanāyā iveti / prathamapakṣe tādātmyena samānayogakṣematvāditaratra tu dharmatveneti bhāvaḥ / bhavatvaniyataviṣayatetyāśaṅkyāha---guṇānāṃ hīti / hiśabdastuśabdārthe / na tvevamupapadyate, āpadyate tu nyāyabalādityarthaḥ / sa bālapriyā dṛśyata ityanena sambandhaḥ, vṛkṣatvaśiṃśapayoraikye 'pi bhedakalpanayā śiṃśapāyā vṛkṣatvāśrayatvakathanaṃ yathā, tathā prakṛte 'pīti bhāvaḥ / ādheyabhūtānityatropaṣṭambhakamāha---saṅghaṭanāyā ityādi / guṇaparatantrasvabhāveti vyākhyāne bījamāha---atretyādi / āśrayārthaḥ āśrayaśabdārthaḥ / netyatra hetumāha---na hītyādi / teneti / āśrayapadamukhyārthasya bādhenetyarthaḥ / labhyata ityanenāsya sambandhaḥ / rājāśrayaucityeneti / rājāśrayaśabdārthasyānvayayogyatvāyetyarthaḥ / phalarūpahetau tṛtīyā / asyānantaraṃ "rājaparatantrā amātyādiprakṛtaya" iti paṭhanīyaṃ , rājaparatantrā iti pāṭhābhāve tatpadamadhyāhāryam / evamiti / tathetyarthaḥ. guṇeṣu paratantretyādereva vivaraṇam--tadāyatteti / vṛttau 'kim' ityādi codyam / 'abhidhīyata' ityādyuttaram / 'ekaṃ tatvam' iti / ekaḥ padārtha ityarthaḥ / saṅghaṭanāyā ivetyādigranthasya bhāvamāha locane--prathamapakṣa ityādi / prathamapakṣe ekaṃ tatvamiti pakṣe / guṇasaṅghaṭanayoriti śeṣaḥ / samānayogakṣematvāt tulyasvabhāvatvāt / itaratra saṅghaṭanāśrayā guṇā iti pakṣe / dharmatvena saṅghaṭanādharmatvena / tulyayogakṣematvādityanuṣaṅgaḥ / aniyataviṣayatvaprasaṅga ityetadvivṛṇoti---na tvevamityādi / evamiti / aniyataviṣayatvamityarthaḥ / na tu upapadyata iti / guṇānāṃ niyataviṣayatvasya vyavasthitatvāditi bhāvaḥ / āpadyate prasajyate / ityāśaṅkyāheti / itīṣṭāpattiṃ vārayatītyarthaḥ / tuśabdārthe avadhāraṇārthe / vyavasthitaḥ, saṅghaṭanāyāstu sa vighaṭate / tathā hi śṛṅgāre 'pi dīrghasamāsā dṛśyate raudrādiṣvasamāsā ceti / tatra śṛṅgāre dīrghasamāsā yathā---'mandārakusumareṇupiñjaritālakā' iti / yathā vā--- anavaratanayanajalalavanipatanaparimuṣitapattralekhaṃ te / karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati // ityādau / tathā raudrādiṣvapyasamāsā dṛśyate / yathā--'yo yaḥ śastraṃ bibharti svabhujagurumatadaḥ' ityādau / tasmānna saṅghaṭanāsvarūpāḥ, na ca saṅghaṭanāśrayā guṇāḥ / nanu yadi saṅghaṭanā guṇānāṃ nāśrayastatkimālambanā ete parikalpyantām / ucyate-- pratipāditamevaiṣāmālambanam / locanam iti / yo 'yaṃ guṇeṣu niyama ukto 'sāvirthaḥ / tathātve lakṣyadarśanameva hetutvenāha---tathā hīti / dṛśyata ityuktaṃ darśanasthānamudāharaṇamāsūtrayati---tatreti / nātra śṛṅgāraḥ kaścidityāśaṅkya dvitīyamudāharaṇamāha---yathā veti / eṣā hi pramayakupitanāyikāprasādanāyoktarnāyakasyeti / tasmāditi / naitadvyākhyānadvayaṃ kārikāyāṃ yuktamiti yāvat / kimālambanā iti / śabdārthālambanatve hi tadalaṅkārebhyaḥ ko viśeṣa ityuktaṃ cirantanairiti bhāvaḥ / pratipāditameveti / asmanmūlagranthakṛtetyarthaḥ / bālapriyā sa vighaṭata ityatra tatpadaṃ vyācaṣṭe--yo 'yamityādi / niyama ukta iti / śṛṅgārādāvasamāsaiva saṅghaṭanā, raudrādau dīrghasamāsaiveti niyama iti bhāvaḥ / vighaṭata ityasya vyabhicaratītyarthaḥ / tathātva iti / niyamavighaṭana ityarthaḥ / āsūtrayati pradarśayati / udāharaṇāntaramavatārayati--nātretyādi / anubhāvāderapratītyeti bhāvaḥ / anavarateti / anavarataṃ yannayanajalalavanipatanaṃ tena parimuṣitā apahṛtā patralekhā yasmiṃstat / te tava / idaṃ vadanamiti sambandhaḥ / bhāvamāha--naitadityādi / 'kimālambane'ti codyāśayamāha--śabdetyādi / guṇānāmiti śeṣaḥ / ko viśeṣa iti / viśeṣo na bhavedityarthaḥ / mūlagrantheti / kāriketyarthaḥ / na caiṣāmityādigranvasya tātparye vivṛṇoti---na hītyādi / aikyamiti / vastunoriti śeṣaḥ / guṇālaṅkārayoriti yāvat / tamarthamavalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ / aṅgāśritāstvalaṅkārā mantavyāḥ kaṭakādivat // iti / athavā bhavantu śabdāśrayā eva guṇāḥ, na caiṣāmanuprāsāditulyatvam / yasmādanuprāsādayo 'napekṣitārthaśabdadharmā eva pratapāditāḥ / guṇāstu vyaṅgyaviśeṣāvabhāsivācyapratipādanasamarthaśabdadharmā eva / śabdadharmatvaṃ caiṣāmanyāśrayatve 'pi śarīrāśrayatvamiva śauryādīnām / nanu yadi śabdāśrayā guṇāstatsaṅghaṭanārūpatvaṃ tadāśrayatvaṃ vā teṣāṃ prāptameva / na hyasaṅghaṭitāḥ śabdā arthaviśeṣapratipādyarasādyāśritānāṃ guṇānāmavācakatvādāśrayā bhavanti / locanam athaveti / na hyekaśritatvādevaikyaṃ, rūpasya saṃyogasya caikyaprasaṅgāt / saṃyoge dvitīyamapekṣyamiti cet---ihāpi vyaṅgyopakārakavācyāpekṣāstyeveti samānam / na cāyaṃ mama sthitaḥ pakṣaḥ, api tu bhavatveṣāmavivekināmabhiprāyeṇāpi śabdadharmatvaṃ śauryādīnāmiva śarīradharmatvam / avivekī hi aupacārikatvavibhāgaṃ vivektumasamarthaḥ / tathāpi na kaściddoṣa ityevamparametaduktamityetadāha---śabdadharmatvamiti / anyāśrayatve 'pīti / ātmaniṣṭhatve 'pītyarthaḥ / śabdāśrayā iti / upacāreṇa yadi śabdeṣu guṇāstadedaṃ tātparyam--śṛṅgārādirasābhivyañjakavācyapratipādanasāmarthyameva śabdasya mādhuryam / tacca śabdagataṃ viśiṣṭaghaṭanayaiva labhyate / atha saṅghaṭanā na vyatiriktā kācit, api tu saṅghaṭitā eva bālapriyā aikyaprasaṅgāditi / ghaṭādyekadravyādyāśritatvāditi bhāvaḥ / aikyaprasaṅga pariharati--saṃyoga ityādi / dvitīyamapekṣyamiti / saṃyogarūpakāryasya dvayorutpatyā svasmin yasya saṃyogo jāyate taṃ prati tasyāpekṣāstītyarthaḥ / rūpasya tvekasminnevotpattyā na dvitīyāpekṣeti bhāvaḥ / parihāraprakārastulya ityāha--'ihe'tyādi / ihāpi guṇeṣvapi / vyaṅgyeti / anena 'guṇāstu vyaṅgye'tyādigrantho vivṛtaḥ / śabdadharmatvañcetyādigranthamavatārayati---na cetyādi / ayaṃ sthitaḥ mama pakṣo neti yojanā / eṣāmiti / guṇānāmityarthaḥ / śabdadharmatvaṃ bhavatvita sambandhaḥ / aupacārikatvavibhāgamiti / aupacārikatvasya mukhyatvādbhedamityarthaḥ / vivektuṃ jñātum / etaduktamathavetyādyuktam / ityetaditi / uktamityarthaḥ / ātmaniṣṭhatve 'pīti / ātmapadena rasaḥ jīvātmā ca grāhyaḥ / 'yadi śabdāśrayā' ityādi 'prāptameve'tyantagranthasya tātparyamāha---upacāreṇetyādi / 'guṇā'ityantasya vivaraṇam---upacāreṇetyādi / idamiti / anupadaṃ naivam ; varṇapadavyaṅgyatvasya rasādīnāṃ pratipāditatvāt / locanam śabdāḥ, tadāśritaṃ tatsāmathyamiti saṅghaṭanāśritamevetyuktaṃ bhavatīta tātparyam / nanu śabdadharmatvaṃ śabdaikātmakatvaṃ vā tāvatāstu, kimayaṃ madhye saṅghaṭanānupraveśa ityāśaṅkya sa eva pūrvapakṣavādyāha---na hīti / arthaviśeṣairna tu padāntaranirapekṣaśuddhapadavācyaiḥ sāmānyaiḥ pratipādyā vyaṅgyā ye rasabhāvatadābhāsatatpraśamāstadāśritānāṃ mukhyatayā tanniṣṭhānāṃ guṇānāmasaṅghaṭitāḥ śabdā āśrayā na bhavantyupacāreṇāpīti bhāvaḥ / atra hetuḥ--avācakatvāditi / na hyasaṅghaṭitāḥ vyaṅgyopayoginirākāṅkṣarūpaṃ vācyamāharityarthaḥ / etatpariharati---naivamiti / varṇavyaṅgyo hi yāvadrasa uktastāvadavācakasyāpi padasya śravaṇamātrāvaseyena svasaubhāgyena varṇavadeva yadrasābhivyaktihetutvaṃ sphuṭameva lakṣyata iti tadeva mādhuryādīti kiṃ saṅghaṭanayā? tathā ca padavyaṅgyo yāvaddhvaniruktastāvacchuddhasyāpi padasya svārthasmārakatvenāpi rasābhivyaktiyogyārthavabhāsakatvameva mādhuryādīti tatrāpi kaḥ saṅghaṭanāyā upayogaḥ / bālapriyā vakṣyamāṇamityarthaḥ / tacca śabdagatamiti / uktasāmarthyarūpaṃ śabdāśritaṃ sāmarthyañcetyaḥ / viśiṣṭeti / viśiṣṭā yā śabdāntarasaṅghaṭanā tathaiva labhyata ityarthaḥ / tataḥ kimata āha--athetyādi / atha atha ca / na vyatiriktā na śabdādbhinnā / tadāśritaṃ saṅghaṭitaśabdāśritam / tat pūrvoktam / itīti hetau / saṅghaṭanāśritamiti / saṅghaṭanārūpatvamapyuktarītyā bodhyam / nanviti / guṇānāmiti śeṣaḥ. tāvateti / upacāreṇetyarthaḥ / sa evāhetyanena 'tacca śabdagataṃ viśiṣṭaghaṭanayaive'ti granthenāyamarthaḥ / svayaṃ pradarśiti iti prakāśyate / arthaviśeṣairiti / parasparasākāṅkṣakṣapadasamudāyapratipādyairvibāvādirūpairityarthaḥ / anena labdhaṃ vyāvartyamāha---na tvityādi / sāmānyairiti / sāmānyarūpā arthāḥ padavācyā ityuktaṃ prāk / avācakatvādityasyānanubhāvakatvādityarthamabhipretya vyācaṣṭe---na hītyādi / śabdā iti śeṣaḥ / vācyamāhuḥ vākyārthamanubhāvayanti / varṇetyādigranthasya bhāvaṃ vivṛṇoti---varmavyaṅgyo hītyādi / yāvat yataḥ / uktaḥ 'yastvalakṣyakramavyaṅgya' ityādinā pradarśitaḥ / tāvat tataḥ / avācakasyāpi svārthāsmārakasyāpi / padasya varṇasamudāyarūpasya / varṇavat varṇasyeva / sphuṭameva labhyata iti / kaimutyanyāyeneti bhāvaḥ / tathāceti / svārthāsmārakasyāpi padasya rasābhivyaktitahetutve siddhe cetyarthaḥ / śuddhasyāpīti / asaṅghaṭitasyāpītyarthaḥ / abhyupagate vā vākyavyaṅgyatve rasādīnāṃ na niyatā kācitsaṅghaṭanā teṣāmāśrayatvaṃ pratipadyata ityaniyatasaṅghaṭanāḥ śabdā evaṃ guṇānāṃ vyaṅgyaviśeṣānugatā āśrayāḥ / nanu mādhurye yadi nāmaivamucyate taducyatām ; ojasaḥ punaḥ kathamaniyatasaṅghaṭanaśabdāśrayatvam / na hyasamāsā saṅghaṭanā kadācidojasa āśrayatāṃ pratapadyate / ucyate-- yadi na prasiddhimātragrahadūṣitaṃ cetastadatrāpi na na brūmaḥ / ojasaḥ kathamasamāsā saṅghaṭanā nāśrayaḥ / yato raudrādīn hi prakāśayataḥ kāvyasya dīptiroja iti prākpratipādatam / taccaujo yadyasamāsāyāmapi saṅghaṭanāyāṃ syāttatko doṣo bhavet / na locanam nanu vākyavyaṅgye dhvanau tarhyavaśyamanupraveṣṭavyaṃ saṅghaṭanayā svasaundarya vācyasaundaryaṃ v, tayā vinā kuta ityāśaṅkyāha---abhyupagata iti / vāśabdo 'piśabdārthe, vākyavyaṅgyatve 'pītyatra yojyaḥ / etaduktaṃ bhavati--anupraviśa tatra saṅghaṭanā, na hi tasyāḥ sannidhānaṃpratyācakṣmahe / kiṃ tu mādhuryasya na niyatā saṅghaṭanā āśrayo vā svarūpaṃ vā tayā vinā varṇapadavyaṅgye rasādau bhāvrānmādhuryādeḥ vākyavyaṅgye 'pi tādṛśīṃ saṅghaṭanāṃ vihāyāpi vākyasya tadrasavyañjakatvātsaṅghaṭanā sannihitāpi rasavyaktāvaprayojiketi / tasmādaupacārikatve 'pi śabdāśrayā eva guṇā ityupasaṃharati--śabdā eveti / nanviti / vākyavyaṅgyadhvanyabhiprāyeṇedaṃ mantavyamiti kecit / bālapriyā nanvityādi / saṅghaṭanayā saṅghaṭanāviśeṣeṇa / sveti / vākyasaundaryamityarthaḥ / vṛttau 'teṣām' iti / guṇānāmityarthaḥ / 'vyaṅgyaviśeṣānugatā' iti / vyaṅgyaviśeṣāvabhāsina ityarthaḥ / 'abhyupagata' ityādigranthasya bhāvamāha locane--etadityādi / māduryasyeti / mādhuryāderityarthaḥ / niyatā saṅghaṭanā māduryasyāśrayo vā svarūpaṃ vā netyanvayaḥ / atra hetumāha--tayetyādi / bhāvānmādhuryāderiti / māduryādessatvādityarthaḥ / bhāvādityantena vyabhicāraḥ pradarśitaḥ / ata evāha--vākyetyādi / rasādāvityanuṣaṅgaḥ / saṅghaṭanāṃ vihāyāpi saṅghaṭanāyāssahakāritvamantareṇāpi / tadrasavyañjakatvāt tattadrasavyañjakatvasambhavāt / aprayojikā anupayoginī / vṛttau 'nanvi'tyādi / 'evam' iti / aniyatasaṅghaṭanaśabdāśrayatvamityarthaḥ / 'tattadā ucyatāṃ' tathā ucyatām / 'puna'riti viśeṣe / 'atrāpi na na brūma' iti / asmiṃmaścodye 'pi uttaraṃ brūma evetyarthaḥ / locane--vākyavyaṅgyetyādi / idamiti / codyamityarthaḥ / mantavyamiti / vākya eva saṅdhaṭanāyāssambhavāditi bhāvaḥ / cācārutvaṃ sahṛdayahṛdayasaṃvedyamasti / tasmādaniyatasaṅghaṭanaśabdāśrayatve guṇānāṃ na kācitkṣatiḥ / teṣāṃ tu cakṣurādīnāmiva yathāsvaṃ viṣayaniyamitasya svarūpasya na kadācidyvabhicāraḥ / tasmādanye guṇā anyā ca saṅghaṭanā / na ca saṅghaṭanāmāśritā guṇā ityekaṃ darśanam / athavā saṅghaṭanārūpā eva guṇāḥ / yattūktam---'saṅghaṭanāvadguṇānāmapyaniyataviṣayatvaṃ prāpnoti / lakṣye vyabhicāradarśanāt / ' iti / tatrāpyetaducyate-- yatra lakṣye parikalpitaviṣaya vyabhicārastadvarūpamevāstu / kathamacārutvaṃ tādṛśe viṣaye sahṛdayānāṃ nāvabhātīti cet? kaviśaktitirohatatvāt / dvividho hi doṣaḥ--kaveravyutpattikṛto 'śaktikṛtaśca / tatrāvyutpattikṛto doṣaḥ śaktitiraskṛtatvātkadācinna lakṣyate / yastvaśaktikṛto doṣaḥ / sa jhaṭiti pratiyate / parakaraślokaścātra-- 'avyutpattikṛto doṣaḥ śaktyā saṃvriyate kaveḥ / yastvaśaktikṛtastasya sa jhaṭityavabhāsate // ' locanam vayaṃ tu bramaḥ--varṇapadavyaṅgye 'pyojasi raudrādisvabhāve varṇapadānāmekākināṃ svasaundaryamapi na tādṛgunmīlati tādyāvattāni saṅghaṭanāṅkitāni na kṛtānīti sāmānyenaivāyaṃ pūrvapakṣa iti / prakāśayata iti 'lakṣaṇahetvoḥ' iti śatṛpratyayaḥ / raudrādiprakāśanālakṣyamāṇamoja iti bhāvaḥ / na ceti / caśabdo hetau / yasmāt 'yoyaḥ śastraṃ' ityādau nācārutvaṃ pratibhāvati tasmādityarthaḥ / teṣāntviti guṇānāma / yathāsvamiti / 'śṛṅgāra eva paramo manaḥprahlādano rasaḥ' ityādinā ca viṣayaniyama ukta eva / athaveti / bālapriyā varṇetyādi / ojaso varṇapadavyaṅgyatve 'pītyarthaḥ / raudrādisvabhāve raudrādirasadharme / tādṛk sātiśayam / tāvannonmīlatīti sambandhaḥ / tānīti / varṇapadānītyarthaḥ / saṅghacanāṅkitānīti / saṅghaṭanāviśiṣṭanītyarthaḥ / sāmānyenaiveti / varmapadavākyavyaṅgyadhvanisāmānyābhiprāyeṇaivetyarthaḥ / raudrādīti / raudrādeḥ prakāśanena ālakṣyamāṇamanumīyamānamityarthaḥ / nācārutvamiti / acārutvaṃ na pratibhātītyanvayaḥ / vṛttau 'teṣām' iti / guṇānāmityarthaḥ / svarūpasyetyanena sambanghaḥ / tathā hi--mahākavīnāmapyuttamadevatāviṣayaprasiddhasaṃbhogaśṛṅgāranibandhanādyanaucityaṃ śaktitiraskṛtatvāt grāmyatvena na pratibhāsate / yathā kumārasambhave devīsambhogavarmanam / evamādau ca viṣaye yathaucityātyāgastathā locanam rasābhivyaktāvetadeva sāmarthyaṃ śabdānāṃ yattathā tathā saṅghaṭamānatvamiti bhāvaḥ / śaktiḥ pratibhānaṃ varṇanīyavastuviṣayanūtanollekhaśālitvam / vyutpattistadupayogisamastavastupaurvāparyaparāmarśakauśalam / tasyeti kaveḥ / anaucityamiti / āsvādayitṝṇāṃ yaḥ camatkārāvighatastadeva rasasarvasvaṃ āsvādāyattatvāt / uttamadevatāsaṃbhogaparāmarśe ca pitṛsaṃbhoga iva lajjātaṅkādinā kaścamatkārāvakāśa ityarthaḥ / śaktitiraskṛtatvāditi / saṃbhogo 'pi hyasau varṇitastathā pratibhānavatā kavinā yathā tatraiva viśrāntaṃ hṛdayaṃ paurvāparyaparāmarśaṃ kartuṃ na dadāti yathā nirvyājaparākramasya puruṣasyāviṣaye 'pi yudhyamānasya tāvattasminnavasare sādhuvādo vitīryate na tu paurvāparyaparāmarśe bālapriyā 'viṣaye'ti / cakṣurādīnāṃ viṣayā rūpādayaḥ guṇānāntu rasāḥ / 'darśanam' iti / matamityarthaḥ / athavetyādigranthasya bhāvamāha locane--rasetyādi / tathā tatheti / tattadrasānuguṇyenetyarthaḥ / iti bhāva iti / śabdagataṃ mādhuryādikaṃ śṛṅgārādi tattadrasābhivyañjanasāmarthyameva, tacca tathā tathāsaṅghaṭanāyā / atassaṅghaṭanārūpā eva guṇā iti bhāvārtha ityarthaḥ / vṛttau---'yattvi'tyādi / iti yattūktamityanvayaḥ / 'yatra lakṣye' iti / 'anavarate'tyādau, 'yo yaśśastram' ityādau cetyarthaḥ / 'parikalpite'ti / 'asamāse'tyādyuktaviṣayasya vyabhicāra ityarthaḥ / śaktivyutpattipade vivṛṇoti locane--śaktirityādi / tadupayogīta / tasya varṇanīyasya upayogīni yāni vastūni teṣāṃ paurvāparyeṇa yaḥ parāmarśastatra kauśalaṃ sāmarthyamityarthaḥ / uttamadevatāviṣayasambhogaśṛṅgāranibandhanasyānaucityaṃ vivṛṇoti--ya ityādi / camatkārāvidhātaḥ camatkāravighātakābhāvaḥ / pitṛsambhoga iti / mātāpitrossambhogasya parāmarśa ityarthaḥ / 'śaktitiraskṛtatvā'dityādigranthaṃ vivṛṇoti---sambhogo 'pītyādi / asāviti / uttamadevatāviṣaya ityarthaḥ / tatraiva varṇite sambhoga eva / hṛdayaṃ kartṛ / na dadāti svātmānaṃ, sahṛdayasyeti śeṣaḥ / yadvā--sa iti śeṣaḥ / varṇitassambhoga itṣathaḥ / hṛdayaṃ karma / aviṣaye 'pīti / bālagurujanādiviṣaye 'pītyarthaḥ / tasminnavasara yuddhakāle / vitīryate paśyadbhiḥ dīyate / vṛttau-'yathaucityātyāga'iti / yathā yena prakārema varṇane / aucityātyāgaḥ anaucityābhāvaḥ / 'darsitāma'ti / vibhāvabhāvetyādigranthajātena pradarśitamityarthaḥ / 'agre' upari / nanvevaṃ darśayiṣyata iti vaktavyaṃ na tu darśitamitītyata āha locane-- darśitamevāgre / śaktatiraskṛtatvaṃ cānvayavyatirekābhyāmavasīyate / tathā hi śaktirahatena kavinā evaṃvide viṣaye śṛṅgāra upanibadhyamānaḥ sphuṭameva doṣatvena pratabhāsate / nanvasmin pakṣe 'yo yaḥ śastraṃ bibharti' ityādau kimacārutvam? apratīyamānamevāropayāmaḥ / tasmādguṇavyatiriktatve guṇarūpatve ca saṅghaṭanāyā anyaḥ kaścinniyamaheturvaktavya ityucyate / . . . . tanniyame hetur aucityaṃ vaktṛ-vācyayoḥ // dhvk_3.6b //tanniyame heturaucityaṃ vaktṛvācyayoḥ // 6 // tatra vaktā kaviḥ kavinibaddho vā, kavinibaddhaścāpirasabhāvarahito rasabhāvasamanvito vā, raso 'pi kathānāyakāśrayastadvipakṣāśrayo vā, kathānāyakaśca dhīrodāttādibhedabhinnaḥ pūrvastadanantaro veti vikalpāḥ / vācyaṃ cadhvanyātmarasāṅgaṃ locanam tathātrāpīti bhāvaḥ / darśitameveti / kārikākāreṇeti bhūtapratyayaḥ / vakṣyate hi--'anaucityāddate nānyadrasabhaṅgasya kāraṇam' ityādi / apratīyamānameveti / pūrvāparaparāmarśavivekaśālibhirapītyarthaḥ / guṇavyatiriktatva iti / vyatirekapakṣe hi saṅghaṭanāyā niyamahetureva nāsti aikyapakṣe 'pi na raso niyamaheturityanyo vaktavyaḥ / tanniyama iti kārikāvaśeṣaḥ / kathāṃ nayati svakartavyāṅgabhāvamiti kathānāyako yo nirvahaṇe phalabhāgī / dhīrodāttādīti / dharmayuddhavīrapradhāno dhīrodāttaḥ vīraraudrapradhāno dhīroddhataḥ / vīraśṛṅgārapradhāno dhīralalitaḥ / dānadharmavīraśāntapradhāno dhīrapraśānta iti catvāro nāyakāḥ krameṇa sātvatyārabhaṭīkaiśikībhāratīlakṣaṇavṛttipradhānāḥ / pūrvaḥ kathānāyakastadanantara upanāyakaḥ / vikalpā iti / vaktṛbhedā ityarthaḥ / vācyamiti / bālapriyā kārikākāreṇeti / kārikāvacanasya niṣpannatvāt bhūtanirdeśa upapanna iti bhāvaḥ / vakṣyate hīti / vṛttikāreṇa ceti śeṣaḥ / vṛttau nanvityādi / 'asmin pakṣe' iti / saṅghaṭanārūpā eva guṇā iti pakṣa ityarthaḥṛ / 'kimacārutva'miti codyam / tatrottaram--'apratīyamānam' ityādi / acārutvamityanuṣaṅgaḥ / kairapratīyamānamityatrāha locane--pūrvetyādi / vivṛṇoti---vyatarekapakṣe hītyādi / nāstīti / guṇānāṃ viṣayaniyama evoktaḥ saṅghaṭanāyāṃ niyamahetuḥ ko 'pi nokta ityarthaḥ / na raso niyamaheturiti / lakṣyeṣu vyabhicārāditi bhāvaḥ / vṛttau---'ityucyata' iti / ityato hetorniyamahetuḥ pradarśata ityarthaḥ / kārikāvaśeṣa iti / na tu vṛttikṛtā pūritamiti bhāvaḥ / kathānāyakapadaṃ vyācaṣṭe--kathāmityādi / svakartavyeti / svasādhyetyarthaḥ / svapadaṃ phalabhāgiparam / dharmeti / dharmavīrayuddhavīrapradhāna ityarthaḥ / dhīroddhatādīnāṃ krameṇa raudraśṛṅgāraśāntaprādhānye 'pi teṣūtsāhasyāpyavaśyambhāvitvādāha--vīretyādi / sātvatītyādi / rasābhāsāṅgaṃ vā, abhineyārthamanabhineyārthaṃ vā, uttamaprakṛtyāśrayaṃ taditarāśrayaṃ veti bahuprakāram / tatra yadā kavirapagatarasabhāvo vaktā tadā racanāyāḥ locanam dhvanyātāmā dhvanisvabhāvo yo rasastasyāṅgaṃ vyañjakamityarthaḥ / abhineyo vāgaṅgasatvāhāryairābhimukhyaṃ sākṣātkāraprāyaṃ neyo 'rtho vyaṅgyarūpo dhvanisvabhāvo yasya tadabhineyārthaṃ vācyaṃ, sa eva hi kāvyārtha ityucyate / tasyaiva cābhinayena yogaḥ / yadāha muniḥ--'vāgaṅgasattvopetātkāvyārthān bhāvayanti' ityādi tatra tatra / rasābhinayanāntarīyakatayā tu tadvibhāvādirūpatayā vācyo 'rtho 'bhinīyata iti vācyamabhineyārthamityeṣaiva yuktarā vācoyuktiḥ / na tvatra vyapadeśivadbhāvo vyākhyeyaḥ, yathānyaiḥ / taditareti / madhyamapra tyāśrayamadhamaprakṛtyāśrayañcetyarthaḥ / evaṃ vaktṛbhedānvācyabhedāṃścābhidhāya tadgatamaucityaṃ niyāmakamāha--tatreti / racanāyā iti saṅghaṭanāyāḥ / rasabhāvahīno 'nāviṣṭhastāpasādirudāsīno 'pītivṛttāṅgatayā yadyapi pradhānarasānuyāyyeva, tathāpi tāvati bālapriyā sātvatyādivṛttīnāṃ lakṣaṇānyanyatra draṣṭavyāni / 'vakalpā' iti padaṃ prakṛtānuguṇyena vyācaṣṭe--vaktṛbhedā iti / 'vaktṛvācyayo'rityuktavaktravāntara bhedā ityarthaḥ / vācyamabhineyārthamityetadvyācaṣṭe--abhineya ityādi / vāgityādi / caturvidhairityarthaḥ / vyaṅgyarūpa ityasyaiva vivaraṇam---dhvanisvabhāva iti / dhvanyātmetyarthaḥ / uktamupapādayati---sa evetyādi / sa eva vyaṅgya eva / abhinayena yogaḥ abhinetavyatvam / vāgaṅgheti bhāvayantītyantaṃ bhāvā ityasya vyutpattikathanam / ityādi tatra tatrāheti sambandhaḥ / kāvyenārthya iti vyutpatyā kāvyārthaśabdo vyaṅgyarasādivācīti bhāvaḥ / nanvevaṃ vācyārthābhinayaḥ kiṃ nāstītyatrāha--rasābhinayetyādi / vyākhyānamupasaṃharati---itītyādi / itīti hetau / ityeṣā vācoyuktireva yuktataretyanvayaḥ / uktavyākhyaivātiśayena yuktetyarthaḥ / na tvityādi / yadi vācyasyaivābhineyatvaṃ, tadā vācyamabhineyārthamityatra abhineyaḥ artho yasyeti vigrahe yatpadārthasya vācyasya arthapadārthasya caikyāt 'rāhośiśara' ityādāviva vyapadeśivadbhāvena bhedavivakṣyā ṣaṣṭhīti vyākhyāta iti śeṣaḥ / kavinibaddho vaktā rasabhāvarahita ityasyārtha pradarśya tatrānupapattimāśaṅkya pariharati---rasabhāvahīna ityādi / rasabhāvahīna ityasya vivaraṇam--anāviṣṭa iti / rasādyāveśarahita ityarthaḥ / sa ka ityatrāha---tāpasādirityādi / apīti samuccaye / pradhānarasānuyāyyeveti / tathāca tasya tattaccittavṛttyāveśena kāmacāraḥ / yadāpi kavinibaddho vaktā rasabhāvarahitastadā sa eva ; yadā tu kaviḥ kavinibaddho vā vaktā rasabhāvasamanvito rasaśca pradhānāśritatvāddhvanyātmabhūtastadā niyamenaiva tatrāsamāsāmadhyasamāse eva saṅghaṭane / karuṇavipralambhaśṛṅgārayostvasamāsaiva saṅghaṭanā / kathamiti cet ;ucyate-- raso yadā prādhānyena pritapādyastadā tatpratītau vyavadhāyakā virodhinaśca sarvātmanaiva parihāryāḥ / evaṃ ca dīrghasamāsāsaṅghaṭanāsamāsānāmanekaprakārasambhāvanayā kadācidrasaptatītiṃ vyavadadhātīti tasyāṃ nātyantamabhiniveśaḥ locanam rasādihīna ityuktam. sa eveti kāmacāraḥ / evaṃ śuddhavaktraucityaṃ vicārya vācaucityena saha tadevāha---yadā tviti / kaviryadyapi rasāviṣṭa eva vaktā yuktaḥ / anyathā 'sa eva vītarāgaścet' iti sthityā nīrasameva kāvyaṃ syāt / tathāpi yadā yamakādicitradarśanapradhāno 'sau bhavati, tadā 'rasādihīna' ityuktam / niyamena rasabhāvasanvito vaktā na tu kathañcidapi taṭasthaḥ / rasaśca dhvanyātmabhūta eva na tu rasavadalaṅkāraprāyaḥ / tadāsamāsāmadhyasamāse eva saghaṅṭane, anyathā tu dīrghasamāsāpītyevaṃ yojyam / tena niyamaśabdasya dvayoścaivakārayoḥ paunaruktyamanāśaṅkyam / kathamiti cediti / kiṃ dharmasūtrakāravacanametaditi bhāvaḥ / ucyata iti / nyāyopapattyetyarthaḥ / tatpratītāviti / tadāsvāde ye vyavadhāyakā asvādavighnarūpāvirodhinaśca tadviparītāsvādamayā ityarthaḥ / sambhāvanayeti / anekaprakāraḥ sambhāvyate saṅghaṭanā tu sambhāvanāyāṃ prayoktrīti bālapriyā bhāvyamiti bhāvaḥ / tāvatīti / svasminnityarthaḥ / ityuktamiti / rasabhāvarahita ityanena naisargikaṃ tadrāhityaṃ vivakṣitamityarthaḥ / śuddheti / śuddhamanyenāsammiśraṃ yadvaktraucityantadityarthaḥ / yadā tu kavirityādinā kadācidrasabhāvarahitatvaṃ kaverbhavatīti gamyate pūrvamuktañja, tasyānupapattimudbhāvya pariharati---kaviryadyapītyādi / sa eveti / śloko 'yaṃ pradarśayiṣyate / 'tadā niyamenaiva samāse eva' ityatra niyameneti padamevakāradvayañca yathāyathaṃ yojayaṃstattadvyavacchedyamarthañca darśayanvivṛṇoti---niyamenetyādi / teneti / uktena yojanenetyarthaḥ / kindharmetyādi / dharmasūtrakāravacanaṃ hi yuktirahitamapyādaraṇīyamiti bhāvaḥ / āsvādanavidhnarūpā iti / āsvādanavighnāḥ saṃśayādayo 'bhinavabhāratyādau darśitāḥ / tadviparīteti / pradhānarasaviparītetyarthaḥ / sambhāvanayetyatra ṇijantāṇṇajityāha--aneketyādi / sambhāvyata iti / pratipattṛbhiriti śeṣaḥ / prayoktrīti / prayojakakartrītyarthaḥ / vṛttau---'viśeṣata' ityādi / tasyāmityāderanuṣaṅgaḥ / abhineyārthe kāvye tasthāmatyantamabhiniveśo viśeṣato na śobhate / viśeṣato 'bhineyārthe kāvye, tato 'nyatra ca viśeṣataḥ karuṇavipralambhaśṛṅgārayoḥ / tayorhi sukumārataratvātsvalpāyāmapyasvacchatāyāṃ śabdārthayoḥ / pratītirmantharībhavati / rasāntare punaḥ pratipādye raudrādau madhyamasamāsā saṅghaṭanā kadāciddhīroddhatanāyakasambandhavyāpārāśrayeṇa dīrghasamāsāpi vā tadākṣepāvinābhāvirasocitavācyāpekṣayā na viguṇā bhavatīti sāpi nātyantaṃ parihāryā / sarvāsu ca saṅghaṭanāsu prasādākhyo guṇo vyāpī / locanam dvau ṇicau / viśeṣato 'bhineyārtheti / atruṭitena vyaṅgyena tāvatsamāsārthābhinayo na śakyaḥ kartum / kākvādayo 'ntaraprasādagānādayaśca / tatra duṣprayojā bahutarasandehaprasarā ca tatra pratipattirna nāṭye 'nurūpā syāt / pratyakṣarūpatvāttasyā iti bhāvaḥ / anyatra ceti / anabhineyārthe 'pi / mantharībhavatīti / āsvādo vighnitatvātpratihanyata ityarthaḥ / tasyā dīrghasamāsasaṅghaṭanāyāḥ ya ākṣepastena vinā yo na bhavati vyaṅgyābhivyañjakastādṛśo rasocito rasavyañjakatayopādīyamāno vācyastasya yāsāvapekṣā dīrghasamāsasaṅghaṭanāṃ prati sā avaiguṇye hetuḥ / nāyakasyākṣepo vyāpāra iti yadvyākhyātaṃ tanna śliṣyatīvetyalam / vyāpīti / yā kācitsaṅghaṭanā sā tathā kartavyā, yathā vācye jhaṭiti bhavati pratītiriti yāvat / uktamiti / 'samarpakatvaṃ kāvyasya yattu' ityādinā / na vyanaktīti / bālapriyā śobhata ityanvayaḥ / kuta etaditi jajñāsāṃ parihartuṃ bhāvamāha---atruṭitenetyādi / tatreti prativākyaṃ yojyaṃ, dīrghasamāsāyāṃ saṅghaṭanāyāṃ satyāmiti tadarthaḥ / atruṭitena vyaṅgyena kartuṃ na śakyaḥ, kintu vyaṅgyārthatroṭanaṃ kṛtvaiva kartavyo bhavediti bhāvaḥ / doṣāntarāṇyapyāha---kākvadaya ityādi / antareti / antare madhye prasādārthā ye gānādayaste / duṣprayojāḥ duḥkhena prayojyāḥ / tatra bahutarasandehaprasarā pratipattiśca syāt. sā nāṭye na anurūpā ca iti yojanā / atra hetumāha---pratyakṣeti / saṃśayādividhnarahitasākṣātkārarūpatvādityarthaḥ / tasyā iti / nāṭyapratīterityarthaḥ / nāṭyannāma rasacarvaṇātmakapratītirūpamityabhinavabhāratyāmuktam / vṛttau 'tatrānyatra ce'ti / tasyāmityāderanuṣaṅgo 'trāpi bodhyaḥ / locane bhāvārthamāha---āsvāda ityādi / vṛttau 'rasāntara' ityādi / raudrādaurasāntare punaḥ pratipādye madhyamasamāsāsaṅghaṭanā viguṇā na bhavata kadāciddīrghasamāsāpi vā saṅghaṭanā viguṇā na bhavatīti sambandhaḥ / dīrghasamāsāyā avaiguṇye hetustadākṣepetyādiḥ / etaṃ grandhaṃ vyācaṣṭe--tasyā ityādi / saṅghaṭanāyā iti karmaṇi ṣaṣṭhī / ākṣepaḥ svavācakaśabdasamudāye ākarṣaḥ yojanamiti yāvat / tenāvinābhāvīti vācyasya viśeṣaṇamityāha---tenetyādi / sa hi sarvarasasādhāraṇaḥ sarvasaṅghaṭanāsādhāraṇaścetyuktam / prasādātikramaṃ hyasamāsāpi saṅghaṭanā karuṇavipralambhaśṛṅgārau na vyanakti / tadaparityāge ca madhyamasamāsāpi na na prakāśayati / tasmātsarvatra prasādo 'nusartavyaḥ / ata eva ca 'yo yaḥ śastraṃ bibharti' ityādau yadyojasaḥ sthitiraneṣyate tatprasādākhya eva guṇo na mādhuryam / na cācārutvam ; abhipretarasaprakāśanāt / tasmādguṇāvyatiriktatve guṇavyatiriktatve vā saṅghaṭanāyā yathoktādaucityādviṣayaniyamo 'stīti tasyā api rasavyañjakatvam / tasyāśca rasābhivyaktinimittabhūtāyā yo 'yamanantarokto niyamahetuḥ sa eva guṇānāṃ niyato viṣaya iti guṇāśrayeṇa vyavasthānamapyaviruddham / locanam vyañjakasya svavācyasyaivāpratyāyanāditi bhāvaḥ / taditi / prasādasyāparatyāge abhīṣṭatvādatrārthe svakaṇṭhenānvayavyatirekāvuktau / na mādhuryamiti / ojomādhuryayorhyanyonyābhāvarūpatvaṃ prāṅnirūpitamiti tayoḥ saṅkaro 'tyantaṃ śrutibāhya iti bhāvaḥ / abhipreteti / prasādenaiva sa rasaḥ prakāśitaḥ na na prakāśita ityarthaḥ / tasmāditi / yadi guṇāḥ saṅghaṭanaikarūpāstathāpi guṇāniyama eva saṅghaṭanāyā niyamaḥ / guṇādhīnasaṅghaṭanāpakṣe 'pyevam / saṅghaṭanāśrayaguṇapakṣe 'pi saṅghaṭanāyā niyāmakatvena yadvaktṛvācyaucityaṃ bālapriyā yo vācyo vyaṅgyābhivyañjako na bhavatīti sambandhaḥ / svasvavācakaśabdānāṃ dīrghasamāsasaṅghaṭanāṅkitatve satyeva vācyārthā vyañjakā bhavantīti bhāvaḥ / apekṣayetyasya viguṇā na bhavatītyanenānvaya ityāha--setyādi / tadākṣepetyatra vyākhyānāntaraṃ pradarśya nirākaroti-nāyakasyetyādi / na śliṣyatīti / anvayānuguṇuyā bhāvāditi bhāvaḥ / prasādākhyo guṇo vyāpītyuktaṃ vivaṇoti - yetyādi / yā kācitsaṅghaṭanā seti / dīrghasamādirūpā saṅghaṭanetyarthaḥ / abhīṣṭatvāditi / prasādānusaraṇasyābhipretatvādityarthaḥ / uktāvityanenāsya sambandhaḥ / atrārthaiti / sarvatra prasādasyānusartavyatva ityarthaḥ / svakaṇṭhenetyādi / tadaparityāge na na prakāśayatītyanenānvayaḥ, prasādātikrama ityādinā vyatirekaścokta ityarthaḥ / bhāvamāha---ojo mādhuryayorityādi / anyonyeti / mādhuryābhāvarūpatvamojasastadabhāvarūpatvaṃ mādhuryasya cetyarthaḥ / saṅkara iti / śṛṅgārādāvojaso raudrādau mādhuryasya ca samāveśa ityarthaḥ / śrutibāhya iti / aśruta ityarthaḥ / tasmādityādyaviruddhamityantagranthasya tātparyamāha--yadi guṇā ityādinā // 5-6 // viṣayāśrayam apy anyad aucityaṃ tāṃ niyacchati / kāvya-prabhedāśrayataḥ sthitā bhedavatī hi sā // dhvk_3.7 // viṣayāśrayamapyanyadaucityaṃ tāṃ niyacchati / kāvyaprabhedāśrayataḥ sthitā bhedavatī hi sā // 7 // vaktṛvācyagataucitye satyapi viṣayāśrayamanyadaucityaṃ saṅghaṭanāṃ niyacchati / yataḥ kāvyasya prabhedā muktakaṃ saṃskṛtaprākṛtāpabhraṃśanibaddham / sandānitakaviśeṣakakalāpakakulakāni / paryāyabandhaḥ parikathā khaṇḍakathā sakalakathe sargabandho 'bhineyārthamākhyāyikākathe ityevamādayaḥ / tadāśrayeṇāpi locanam hetutvenoktaṃ tadguṇānāmapi niyamaheturiti pakṣatraye 'pi na kaścidvaplava iti tātparyam // 5// ,6 // niyāmakāntaramapyastītyāha---viṣayāśrayamiti / viṣayaśabdena saṅghātaviśeṣa uktaḥ / yathā hi senādyātmakasaṅghātaniveśī purūṣaḥ kātaro 'pi tadaucityādanuguṇatayaivāste tathā kāvyavākyamapi saṅghātaviseṣātmakasandānitakādimadhyaniviṣṭaṃ tadaucityena vartate / muktakaṃ tu viṣayaśabdena yaduktaṃ tatsaṅghātābhāvena svātantryamātraṃ pradarśayituṃ svapratiṣṭhitamākāśamiti yathā / apiśabdenedamāha---satyapi vaktṛvācyaucitye viṣayaucityaṃ kevalaṃ tāratamyabhedamātravyāptam, na tu viṣayaucityena vaktṛvācyaucityaṃ nivāryata iti / muktamiti / muktamanyenānāliṅgitaṃ tasya sañjñāyāṃ kan / tena svatantratayā parisamāptanirākāṅkṣārthamapi prabandhamadhyavarti na muktakamityucyate / muktakasyaiva bālapriyā sadṛṣṭāntaṃ vivṛṇoti---yathetyādi / seneti / senādyātmako yassaṅghātaḥ samudāyaḥ tatra niveśī niviṣṭaḥ / kātaro 'pīti / stataḥ adhīro 'pītyarthaḥ / kātarādirapīti ca pāṭhaḥ / tadanuguṇatayeti / senādyanuguṇatayetyarthaḥ / akātaratveneti yāvat / kāvyavākyamiti / kāvyarūpaṃ vākyamityarthaḥ / nanvevaṃ muktakasyaikapadyātmakasya saṅghātarūpatvābhāvāt vṛttau tasya kāvyaprabhedatvena kathanaṃ kimarthamityata āha---muktakantvityādi / tat tadvacanam / saṅghātābhāvena saṅghātarūpatvābhāvena / svātantryeti / muktakasyāpi rasasyanditvātsaṅghaṭanāniyamane svātantryamastītyetāvanmātraṃ pradarśayituṃ muktakamapi kāvyaprabhedatvenoktamityarthaḥ / atra dṛṣṭāntamāha--svetyādi / pṛthivyādīnāñcaturṇāmākāśe pratiṣṭhitatvamityuktāvākāśasya kutra pratiṣṭheti praśne prativākyamidamākāśaṃ svasminnākāśe pratiṣṭhitamiti brahma brahmaṇīva ākāśamākāśa eva pratiṣṭhitannānyatretyarthaḥ / yathaitadvacanamākāśasya svātantryapradarśakamātraṃ tathetyarthaḥ / satyapīti / satyevetyarthaḥ / tāratamyeti / tāratamyabhedamātraprayojakamityarthaḥ / anyenānāliṅgitamiti / nirākāṅkṣapratipattaye svetarānapekṣītyarthaḥ / saṃjñāyāṃ kananiti / anena saṅghaṭanā viśeṣavatī bhavati / tatra muktameṣu rasabandhābhineveśinaḥ kavestadāśrayamaucityam / tacca darśitameva / anyatra kāmacāraḥ / locanam viśeṣaṇaṃ saṃskṛtetyādi / kramabhāvitvāttathaiva nirdeśaḥ / dvābhyāṃ kriyāsamāptau sandānitakam / tribhirviśeṣakam / caturbhiḥ kalāpakam / pañcaprabhṛtibhiḥ kulakam / iti kriyāsamāptikṛtā bhedā iti dvandvena nirdiṣṭāḥ avāntarakriyāsamāptāvapi vasantavarṇanādarekarṇanīyoddeśena pravṛttaḥ paryāyabandhaḥ / ekaṃ dharmādipuruṣārthamuddiśya prakāravaicitryeṇānantavṛttāntavarṇanaprakārā parikathā / ekadeśavarṇanā khaṇḍakathā / samastaphalāntetivṛttavarṇanā sakalakathā / dveyorapi prākṛtaprasiddhatvāddvandvena nirdeśaḥ / pūrveṣāṃ tu muktakādīnāṃ bhāṣāyāmaniyamaḥ / mahākāvyarūpaḥ puruṣārthaphalaḥ samastavastuvarṇanāprabandhaḥ sargabandhaḥ saṃskṛta eva / abhineyārthaṃ daśarūpakaṃ nāṭikātroṭakarāsakaprakaraṇikādyavāntaraprapañcasahitamanekabhāṣāvyāmiśrarūpam / ākhyāyikocchvāsādinā vaktrāparavaktrādinā ca yuktā / kathā tadvirahatā / ubhayorapi gadyabandhasvarūpatayā dvandvena nirdeśaḥ / ādigrahaṇāccampūḥ / yathāha daṇḍī - 'gadyapadyamayī campūḥ' iti / anyatreti / rasabandhānabhiniveśe / bālapriyā rūḍhirdarśitā / teneti / rūḍherapi satvenetyarthaḥ / na muktakamityucyata iti / prabandhānantargata eva rūḍhisvīkārāditi bhāvaḥ / saṃskṛtaprākṛtāpabhraṃśanibaddhamityekavacanāntatvena nirdeśādāha--muktakasyaivetyādi / viśeṣaṇamiti / ekavacanāntatvenoktereti śeṣaḥ / sandānitaketyādinā tu vipariṇāmena tatpadaṃ yojyamiti bhāvaḥ / etena pūrveṣāntu muktakādīnāṃ bhāṣāyāmaniyama iti bakṣyamāṇasya nāsaṅgatiḥ / hemacandreṇāpyevamuktaṃ "etāni sarvabhāṣābhirbhavantī"ti / saṃskṛtādīnāṃ lakṣaṇāni kāvyādarśādāvuktāni / kramabhāvitvāditi / saṃskṛtātprākṛtasya tasmādapabhraṃśasya cotpannatvāditi bhāvaḥ / tathaiva saṃskṛtetyādikrameṇaiva / tribhirityādau krayāsamāptikṛtabhedatvena samaprādhānyādityarthaḥ / dvandvena sandānitaketyādinā / pravṛttaḥ nibaddhaḥ / ekaṃ gharmādīti / dharmādiṣu puruṣārtheṣvekamityarthaḥ / kadeśeti / prasiddhetivṛttaikadeśetyarthaḥ / mahākāvyarūpa iti / mahākāvyādīnāṃ lakṣaṇāni kāvyādarśādāvuktāni / dvandveneti / 'ākhyayike'tyādidvandvena / kathamapi kṛtvetyādivyājenāśravaṇamabhinītyetyarthaḥ / śūnye sakhīśūnye / śaloko 'yaṃ kāvyālaṅkārasaṅgrahavyākhyāyāṃ vivṛtaḥ / 'madhyamasamāsādīrghasamāse muktakeṣu prabandheṣviva rasabandhābhiniveśinaḥ kavayo dṛśyante / yathā hyamarukasya kavermuktakāḥ śṛṅgārarasasyandinaḥ prabandhāyamānāḥ prasiddhā eva / sandānitakādiṣu tu vikaṭanibandhanaucityānmadhyamasamāsādīrghasamāse eva racane / prabandhāśrayeṣu yathoktaprabandhaucityamevānusartavyam / paryāyabandhe punarasamāsāmadhyamasamāse eva saṅghaṭane / kadācidarthaucityāśrayeṇa dīrghasamāsāyāmapi saṅghaṭanāyāṃ paruṣā grāmyā ca vṛttiḥ parihartavyā / parikathāyāṃ kāmacāraḥ, tatretivṛttamātropanyāsena nātyantaṃrasabandhābhiniveśāt / khaṇḍakathāsakalakathayostu prakṛtaprasiddhayoḥ kulakādinibandhanabhūyastvāddīrghasamāsāyāmapi na virodhaḥ / vṛttyaucityaṃ tu yathārasamanusartavyam / sargabandhetu locanam nanu muktake vibhāvādisaṅghaṭanā kathaṃ yena tadāyatto rasaḥ syādityāśaṅkyāha---muktakeṣviti / amarukasyeti / kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaprakalpitamaśrutam / ahanasakhīśrotraprāptiṃ viśaṅkya samambhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ tataḥ // ityatra hi śloke sphuṭaiva vibhāvādasampatpratītiḥ / vikaṭeti / asamāsāyāṃ hi saṅghaṭanāyāṃ manthararūpā pratītiḥ sākāṅkṣā satī cireṇa kriyāpadaṃ dūravartyanudhāvantī vācyapratītāveva viśrāntā satī na rasatatvacarvaṇāyogyā syāditi bhāvaḥ / prabandhāśrayeṣviti / bālapriyā eve'tyuktamupapādayati---asamāsāyāmityādi / saṅghaṭanāyāmiti / satyāmiti śeṣaḥ / manthararūpeti / mandībhavantītyarthaḥ / sākāṅkṣeti / kriyādyākāṅkṣāsahitetyarthaḥ / vācyapratītāveva viśrānteti / vācyārthaṃpratīteścireṇaiva jāyamānatvāditi bhāvaḥ / na myāditi / tathāca vācyapratītimāntharyādiparihārāya madhyamasamāsā dīrghasamāsā vā saṅghaṭanā kāryeti bhāvaḥ / prabandhāśrayeṣvatyatra sandānitakādiṣvityasyaivānuṣaṅgo na tu muktakeṣvityasyāpi pūrvoktalakṣaṇasya muktakasya rasatātparye yathārasamaucityamanyathā tu kābhacāraḥ, dvayorapi mārgayoḥ sargabandhavidhāyināṃ darśanādrasatātparyaṃ sādhīyaḥ / abhineyārthe tu sarvathā rasabandhe 'bhiniveśaḥ kāryaḥ / ākhyāyikākathayostu gadyanibandhanabāhulyādgadye ca chandobandhabhinnaprasthānatvādiha niyame heturakṛtapūrvo 'pi manā vikrayate / etad yathoktam aucityam eva tasyā niyāmakam / sarvatra gadya-bandhe 'pi chando-niyama-varjite // dhvk_3.8 // etadyathoktamaucityameva tasyā niyāmakam / sarvatra gadyabandhe 'pi chandoniyamavarjite // 8 // yadetadaucatyaṃ vaktṛvācyagataṃ saṅghaṭanāyā niyāmakamuktametadeva gadye chandoniyamavarjite 'pi viṣayāpekṣaṃ niyamahetuḥ / tathā hyatrāpi yadā kaviḥ kavinibaddho vā vaktā rasabhāvarahitastadā kāmacāraḥ / rasabhāvasamanvite tu vaktari pūrvektamevānusartavyam / tatrāpi ca viṣayaucityameva / ākhyāyikāyāṃ locanam sandānitakādiṣu kulakānteṣu / yadivā prabandhe 'pi muktakasyāstu sadbhāvaḥ, pūrvāparanirapekṣeṇāpi hi yena rasacarvaṇā kriyate tadeva muktakam / yathā---'tvāmālikhya praṇayakupitāṃ' ityādiślekaḥ / kadāciditi raudrādiviṣaye / nātyantamiti / rasabandhe yo nātyantamabhiniveśastasmāditi saṅgatiḥ / vṛttayaucātyamiti / paruṣopanāgarikāgrāmyāṇāṃ vṛttīnāmaucityaṃ yathāprabandhaṃ yathārasaṃ ca / anyatheti / kathāmātratātparye vṛttiṣvapi kāmacāraḥ / dvayorapīti saptamī / kathātātparye sargabandho yathā bhaṭṭajayantakasya kādambarīkathāsāram / rasatātparyaṃ yatā raghuvaṃśādi / anye tu saṃskṛta prakṛtayordvayoriti vyācakṣate / tatra tu rasatātparyaṃ sādhīya iti yaduktaṃ tatkimapekṣayeti neyārthaṃ syāt // 7 // bālapriyā prabandheṣvasambhavādityāha---sandānitakādiṣvityādi / pakṣāntaramāha---yadi vetyādi / nanu tarhi kiṃ muktakalakṣaṇamityata āha--pūrvetyādi / nātyantamityādyekaṃ padam / rasabandhe 'bhiniveśo rasabandhābhiniveśaḥ atyantaṃ rasabandhābhiniveśo yastasyābhāvaḥ / nātyantaṃrasabandhābhiniveśastasmādityartha ityabhiprāyeṇa vyācaṣṭe---rasabandha ityādi / atyantaṃ rasabandhānabhiniveśāditi ca vṛttau pāṭhaḥ / dvayorapi mārgayoriti saptamyante / tātparyasyeti śeṣaḥ / kathātātparyasya rasatātparyasya cetyartha ityāha---dvayorityādi / dvayorapi mārgayorityasya vyākhyānāntaramāha---anya ityādi / taddūṣayati---tatretyādi // 7 // tu bhūmnā madhyamasamāsādīrghasamāse eva saṅghaṭane / gadyasya vikaṭabandhāśrayeṇa chāyāvattvāt / tatra ca tasya prakṛṣyamāṇatvāt / kathāyāṃ tu vikaṭabandhaprācurye 'pi gadyasya rasabandhoktamaucityamanusartavyam / rasa-bandhoktam aucityaṃ bhāti sarvatra saṃśritā / racanā viṣayāpekṣaṃ tat tu kiṃcid vibhedavat // dhvk_3.9 // rasabandhoktamaucityaṃ bhāti sarvatra saṃśritā / racanā viṣayāpekṣaṃ tattu kiñcidvibhedavat // 9 // athavā padyavadgadyabandhe 'pi rasabandhoktamaucityaṃ sarvatra saṃśritā racanā locanam viṣayāpekṣamiti / gadyabandhasya bhedā eva viṣayatvenānumantavyāḥ // 8 // sthitapakṣantu darśayati---rasabandhoktamiti / vṛttau ca vāśabdo 'syaiva pakṣasya sthitidyotakaḥ / yathā--- striyo narapatirvahnirviṣaṃ yuktyā niṣevitam / svārthāya yadi vā duḥkhasambhārāyaiva kevalam // iti / racanā saṅghaṭanā / tarhi viṣayaucityaṃ sarvathaiva tyaktaṃ netyāha---tadena rasaucityaṃ viṣayaṃ sahakāritayāpekṣya kiñjidvibhedo 'vantaravaicitryaṃ vidyate yasya sampādyatvena tādṛśaṃ bālapriyā viṣayatveneti / viṣayaśabdārthatvenetyarthaḥ // 8 // 'rasabandhe'ti kārikāyāṃ racanā sarvatra rasabandhoktamaucityaṃ saṃśritā bhātītyanvayaḥ / vṛttau 'athave'ti na vikalpārthaka ityāha---vṛttau ca vāśabda iti / cakāro vākyālaṅkāre / vāśabda iti / athavetyatra vāśabda ityarthaḥ / asyeti / padyavadityādinā vakṣyamāṇasyetyarthaḥ / sthitidyotaka iti / niścitatvarūpasthitatvadyotaka ityarthaḥ / sammatatvadyotaka iti yāvat / athavetyādinā pakṣāntarakathane khalu śāstrakārāṇāṃ nirbharaḥ / uktārthe mahākaviprayogamupaṣṭambhakatayā darśayati - striya iti / yuktyā niṣevitaṃ stryādicatuṣṭayaṃ svārthasya svaprayojanāya bhavata / itthaṃ prasiddhyanurodhenoktvā svamatamāha---yadi vetyādi / yuktyānyathā vā niṣevitaṃ taccatuṣṭayaṃ kevalaṃ duḥkhasambhārāya duḥkhātiśayāyaiva bhavati / atra yadiveti duḥkhasambhārāyaiveti sathitapakṣadyotakam / "viṣapyamṛtaṃ kvacidbhavedabhṛtaṃ vā viṣamīśvarecchaye"ti raghuvaṃśaślokavyākhyāne "vāśabdo vākyārthasya sthitapakṣatāṃ dyotayatī"tyaruṇācalanāthāḥ / kārikāṃ vyacaṣṭe--racanetyādi / tarhīti / racanāyā rasabandhoktaucityāśrayaṇena sarvatra bhavanasvīkāre satītyarthaḥ / tyuktamiti / kintyaktamiti codyam / netyāheti / na tyaktamiti prativaktītyarthaḥ / tattvityasya vyākhyānam---tadeveti / tatpadārthamāha---rasaucityamiti / rasabandhoktaucityamityarthaḥ / viṣayāpekṣamityasya vivaraṇam---viṣayayamityādi / bhavati / tattu viṣayāpekṣaṃ kiñjidvaśeṣavadbhavati, na tu sarvākāram / tathā hi gadyavandhe 'pyatidīrghasamāsā racanā na vipralambhaśṛṅgārakaruṇayorākhyāyikāyāmapi śobhate / nāṭakādāvapyasamāsaiva na raudravīrādivarṇane / viṣayāpekṣaṃ tvaucityaṃ pramāṇato 'pakṛṣyate prakṛṣyate ca / tathā hyākhyāyikāyāṃ nātyantamasamāsā svaviṣaye 'pi nāṭakādau nātidīrghasamāsā ceti saṅghaṭanāyā diganusartavyā / idānīmalakṣyakramavyaṅgyo dhvaniḥ prabandhātmā rāmāyaṇamahābhāratādau locanam bhavati / etadvyācaṣṭe - tattviti / sarvākāramiti kriyāviśeṣaṇam / asamāsaiveti / sarvatraiveti śeṣaḥ / tathā hi vākyābhinayalakṣaṇe 'cūrṇapādaiḥ prasannaiḥ' ityādi munirabhyadhāt / atrāpavādamāha---na ceti / nāṭakādāviti / svaviṣaye 'pīti sambandhaḥ // 9 // evaṃ saṅghaṭanāyāṃ cālakṣyakramo dīpyata iti nirṇītam / prabandhe dīpyata iti tu nirvivādasiddho 'yamartha iti nātra vaktavyaṃ kiñcidasti / kevalaṃ kavisahṛdayān vyutpādayituṃ rasavyañjane yetikartavyatā prabandhasya sā nirūpyetyāśayenāha--idānīmiti / idānīṃ tatprakārajātaṃ pratipādyata iti sambandhaḥ / prathamaṃ dāvaditi prabandhasya vyañjakatve ye prakārāste krameṇauvopayoginaḥ / pūrvaṃ hi kathāparīkṣā / tatrādikāvāpaḥ phalaparyantatānayanam, bālapriyā kiñcidvibhedavadityasya vivaraṇam - kiñjidityādi / yasya sampādyatvena vidyata iti sambandhaḥ / sarvatraivāsamāsetyatra munivacanaṃ pramāṇayati---tathāhītyadi / vṛttau 'na ce'tyatra asamāsaivetyasyānuṣaṅgaḥ / 'pramāṇata' iti / rasabandhoktaucityarūpātpramāṇādityarthaḥ / 'ākhyāyikāyā'mityādi / 'svaviṣaye 'pī'ti / atyantāsamāsāyā viṣaye śṛṅgārādāvapītyarthaḥ / 'ne'ti / śobhata ityasyānuṣaṅgaḥ / na cārurityarthaḥ / 'nāṭakādā'viti / svaviṣaye 'pītyasyānuṣaṅgaḥ / atidīrghasamāsāsaṅghaṭanā na śobhata ityarthaḥ / "itīkāvyārthe"tyādiślekaḥ kvacidgranthe na dṛśyate, ata eva na vyākhyātaḥ // 9 // locane 'vatārayati---evamityādi / yetikartavyateti / yaḥ prakāra ityarthaḥ / nirūpyā nirūpaṇārhā / 'idānī'mityasyānvayaṃ 'tatpratipādyata' ityatra tatpadārthañja darśayati---idānīmityādi / prathamantāvaditīti pratīkadhāraṇam / vibhāvetyādinirdeśakramasya bījandarśayati---prabandhasyetyādi / phalaparyantatānayanamiti / kathāyā iti prakāśamānaḥ prasiddha eva / tasya tu yathā prakāśanaṃ tatpratipādyate--- vibhāva-bhāvānubhāva-sañcāry-aucitya-cāruṇaḥ / vidhiḥ kathā-śarīrasya vṛttasyotprekṣitasya vā // dhvk_3.10 // itivṛtta-vaśāyātāṃ tyaktvānanuguṇāṃ sthitim / utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayaḥ // dhvk_3.11 // sandhi-sandhy-aṅga-ghaṭanaṃ rasābhivyakty-apekṣayā / na tu kevalayā śāstra-sthiti-sampādanecchayā // dhvk_3.12 // uddīpana-praśamane yathāvasaram antarā / rasasyārabdha-viśrānter anusandhānam aṅginaḥ // dhvk_3.13 // alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam / prabandhasya rasādīnāṃ vyañjakatve nibandhanam // dhvk_3.14 // vibhāvabhāvānubhāvasañjāryaucityacāruṇaḥ / vidhiḥ kathāśarīrasya vṛttasyotprekṣitasya vā // 10 // itivṛttavaśāyātāṃ tyaktvānanuguṇāṃ sthitim / utprekṣyāpyantarābhīṣṭarasocitakathonnayaḥ // 11 // sandhisandhyaṅgaghaṭanaṃ rasābhivyaktyapekṣayā / na tu kevalayā śāstrasthitisampādanecchayā // 12 // uddīpanapraśamane yathāvasaramantarā / rasasyārabdhaviśrānteranusandhānamaṅginaḥ // 13 // alaṅkṛtīnāṃ śaktāvapyānurūpyeṇa yojanam / prabandhasya rasādīnāṃ vyañjakatve nibandhanam // 14 // prabandho 'pi rasādīnāṃ vyañjaka ityuktaṃ tasya vyañjakatve nibandhanam / prathamaṃ tāvadvibhāvabhāvānubhāvasañcāryocityacāruṇaḥ kathāśarīrasya vidhiryathāyathaṃ pratipipādayiṣitarasabhāvādyapekṣayā ya ucato vibhāvo bhāvo 'nu bhāvaḥ sañjārī vā tadaucityacāruṇaḥ kathāśarīrasya vidhirvyañjakatve nibandhanamekam / locanam rasaṃ prati jāgaraṇam, taducitavibhāvādivarṇane 'laṅkāraucityamiti / tatkrameṇa pañjakaṃ vyācaṣṭe---vibhāvetyādinā / tadaucityeti / śṛṅgāravarṇanecchunā tādṛśī kathā saṃśrayaṇīyā yasyāmṛtumālyādervibhāvasya līlāderanubhāvasya bālapriyā śeṣaḥ / tatpañjakamiti / ādyañcatuṣṭayaṃ ślokacatuṣṭayena kramānnardiṣṭaṃ, pañcamantvardhaślokeneti bodhyam / vibhāvādyaucityacāruṇaḥ kathāśarorasya vidhirityetadrasaviśeṣamupādāya vivṛṇoti--śṛṅgāravarṇane cumbanetyādi / vṛttau 'prakṛti'rityādi / prakṛtiḥ svabhāvaḥ / 'divye'tyādi / divyā mānuṣī divyamānuṣī pātālīyetyādirbahuvidhetyarthaḥ / tatra divyā prakṛtiramartyaikarūpatvaṃ yathā śrīmaheśvarādeḥ / mānuṣī martyaikarūpatvaṃ yathā mādhavādeḥ / divyamānuṣī pāṇḍavāderiti bodhyam / 'tām' iti / prakṛtimityarthaḥ / 'asaṅkīrṇaḥ' sthāyyantarāsaṅkīrṇaḥ / 'aucityabhāgiti ca pāṭhaḥ / kvacidgranthe bhavatītyanantaraṃ nānyatheti ca pāṭhaḥ / 'anyathe'tyādi / anyathā uktaprakārātikramaṇena / divyasya utsāhādayaḥ kevalamānuṣāśrayema kevalamānuṣasyotsāhādayaḥ kevaladivyāśrayeṇa vā upanibadhyamānā ityanvayaḥ / 'tathāce'ti / tathāhītyarthaḥ / locane---tadviṣayeti / vyāpāraviṣayaketyarthaḥ / etaditi / vyāpārapadamityarthaḥ / kuta ityata āha--sthāyītyādi / vṛttau 'bhāntī'ti 'bhavantī'ti ca pāṭhaḥ / ata eva ca bharate prakhyātavastuviṣayatvaṃ prakhyātodāttanāyakatvaṃ ca nāṭakasyāvaśyakartavyatayopanyastam / tena hi nāyakaucityānaucityaviṣaye kavirna vyāmuhyati / yastūtpādyavastu nāṭakādi kuryāttasyāprasiddhānucitanāyakasvabhāvavarṇane mahān pramādaḥ / locanam etaduktaṃ bhavati---yatra vineyānāṃ pratītikhaṇḍanā na jāyate tādṛgvarṇanīyam / tatra kevalamānuṣasya ekapade saptārṇavalaṅghanamasambhāvyamānatayānṛtamiti hṛdaye sphuradupadeśyasya caturvargopāyasyāpyalīkatāṃ buddhau niveśayati / rāmadestu tathāvidhamapi caritaṃ pūrvaprasiddhiparamparopacitasampratyayopārūḍhamasatyatayā na cakāsti / ata eva tasyāpi yadā prabhāvāntaramutprekṣyate tadā tādṛśameva / na tvasambhāvanāpadaṃ varṇanīyamiti / tena hīti / prakhyātodāttanāyakavastutvena / vyāmuhyatīti kiṃ varṇayeyamiti / yastviti kavaḥ / mahān pramāda iti / tenotpādyavastu nāṭakādi na bālapriyā śaṅkate---'nanvi'tyādi / 'nāgaloke'ti / nākaloketi ca pāṭhaḥ / 'tadi'ti / tasmādityarthaḥ / kṣamābhujāmityasya varṇane ityanena sambandhaḥ / kimiti praśne niṣedhe vā / pariharata---'naitadi'tyādi / naitadasti etaccodyaṃ na bhavati / kuta ityatrāha---'ne'tyādi / rājñāṃ prabhāvātiśayavarṇanaṃ yaddvayaṃ tadanucitaṃ na brūma iti sambandhaḥ / vyatiriktantvityādigranthasya sārārthamāha locane---etaduktamityādi / yatreti / varṇyamāne yasmiṃścarita ityarthaḥ / pratītikhaṇḍanā pratīterapratiṣṭhā / kevalamānuṣasyeti / varṇyamānamiti śeṣaḥ / saptārṇavalaṅghanaṃ kartṛ niveśayatīti sambandhaḥ / anutamitīti / alīkatāmiti / asatyatāmityarthaḥ / viśeṣamāha---rāmādestviti / tathāvidhamiti / arṇavalaghaṅnādirūpamityarthaḥ / pūrvaprasiddhīti / pūrvā purātanī yā prasiddhiparamparā tayā upacito yaḥ sampratyayo viśvāsaḥ tamupārūḍhamiti hetugarbham / tasyāpi rāmāderapi / utprekṣyate kalpanāpūrvakaṃ varṇyate / tādṛśameva asatyatayā sphuredeva / paramatātparyamāha---na tvityādi / asambhāvanāpadamiti / asambhāvyatvabuddhiviṣayabhūtamityarthaḥ / vyāmohākāramāha--kimityādi / muninā nāṭakāderutpādyavastutvasyānirūpitatvādutpādyavastunāṭakādīti yathāśrutārthasyāsaṅgatyā yo nāṭakādi utpādyavastu sat kuryāttasya mahān pramādassyāditi yojanāmmanasi kṛtya tātparyaṃ vivṛṇoti---tenetyādi / tena kavermahataḥ pramādasya prasaṅgena hetunā / muninā nāṭakādi nanu yadyutsāhādibhāvavarṇane kathañciddivyamānuṣyādyaucityaparīkṣā kriyate tatkriyatām, ratyādau tu kiṃ tayā prayojanam? ratirhi bhāratavarṣecitenaiva vyavahārema divyānāmapi varṇanīyeti sthitiḥ / naivam ; tatraucityātikrameṇa surāṃ doṣaḥ / tathā hyadhamaprakṛtyaucityenottamaprakṛteḥ śṛṅgāropanibandhane kā bhavennopahāsyātā / trividhaṃ prakṛtyaucatyaṃ bhārate varṣe 'pyasti śṛṅgāraviṣayam / yattu divyamaucityaṃ tattatrānupakārakameveti cet---na vayaṃ divyamaucityaṃ śṛṅgāraniṣayamanyatkiñcidbrūmaḥ / kiṃ tarhi? bhāratavarṣaviṣaye yathottamanāyakeṣu rājādiṣu śṛṅgāropanibandhastathā divyāśrayo 'pi śobhate / na ca rājādiṣu prasiddhiṣu prasiddhagrāmyaśṛṅgāropanibandhanaṃ prasiddhaṃ nāṭakādau, tathaiva deveṣu tatparihartavyam / nāṭakāderamineyārthatvādabhinayasya ca sambhogaśṛṅgāraviṣayasyāsabhyatvāttatra parihāra iti cet- na; yadyabhinayasyaivaṃviṣayasyāsabhyatā tatkāvyasyaivaṃviṣayasya sā kena nivāryate? tasmādabhineyārthe 'nabhineyārthe vā kāvye yaduttamaprakṛte rājāderuttamaprakṛtibhirnāyikābhiḥ saha grāmyasambhogavarṇanaṃ tatpitroḥ sambhogavarṇanamiva sutarāmasabhyam / tathaivottamadevatādiviṣayam / locanam nirūpitaṃ munineti na kartavyamiti tātparyam / ādiśabdaḥ prakāre, himādeḥ prasiddhadevacaritasya saṅgrahār'thaḥ / bālapriyā utpādyavastu sat na nirūpitamiti sambandhaḥ / itīti hetau / na kartavyamiti / kavinā nāṭakādi utpādyavastu sanna nibaddhavyamityarthaḥ / 'nāṭakādī'tyatrādiśabdaṃ vivṛṇoti---prakāra ityādi / prakāre sādṛśye, tacca prakhyātavastutvena bodhyam / 'ḍimāde'rityādipadena vyāyogo grāhyaḥ / "prakhyātavastuviṣayaḥ prakhyātodāttanāyakaśce"tyādi ḍimalakṣaṇam / vyāyogastu vidhijñaiḥ karyaḥ prakhyātanāyakaśarīra ityādivyāyogalakṣaṇañja nāṭyaśāstrādāvuktam / nāṭakādītyatra nāṭakamādiḥ yasyeti vyutpattyā nāṭakādipadenātadguṇasaṃvijñānabahuvrīhiṇā prakāraṇaṃ vivakṣitamato na yathāśrutārthānupapattiriti kaścidāha, tanmatamāha---anyastvityādi / na ca sambhogaśṛṅgārasya suratalakṣaṇa evaikaḥ prakāraḥ, yāvadanye 'pi prabhedāḥ parasparapremadarśanādayaḥ sambhavanti, te kasmāduttamaprakṛtiviṣaye na varṇyante ? tasmādutsāhavadratāvapi prakṛtyaucityamanusartavyam / tathaiva vismayādiṣu / yattvevaṃvidhe viṣaye mahākavīnāpyasamīkṣyakāritā lakṣye dṛśyate sa doṣa eva / sa tu śaktitiraskṛtatvātteṣāṃ na lakṣyata ityuktameva / anubhāvaucityaṃ tu bharatādau prasiddhameva / locanam anyastu--'upalakṣaṇamukto bahuvrīhiriti prakaraṇamatroktam' ityāha / 'nāṭikādi' iti vā pāṭhaḥ / tatrā digrahaṇaṃ prakārasūcakam, tena muninirūpite nāṭikālakṣaṇe 'prakaraṇanāṭakayogādutpādyaṃ vastu nāyako nṛpatiḥ' ityatra yathāsaṃkhyena prakhyātodāttanṛpatināyaktvaṃ boddhavyamiti bhāvaḥ / kathaṃ tarhi sambhogaśṛṅgāraḥ kavinā nibadhyatāmityāśaṅkyāha---na ceti / tathaiveti / munināpa sthāne sthāne prakṛtyaucityameva vibhāvānubhāvādiṣu bahutaraṃ pramāṇīkṛtaṃ 'sthairyeṇottamamadhyamādhamānāṃ nīcānāṃ sambhrameṇa' ityādi vadatā / bālapriyā ukto bahuvrīhirupalakṣaṇamiti / nāṭakādīti bahuvrīhiranyopalakṣaka ityarthaḥ / itīti hetau / prakārāntareṇāha--nāṭikādītyādi / prakārasūcakaṃ sādṛśyabodhakam / sādṛśyamutpādyavastutvena bodhyam, prakaraṇādikamādipadena grāhmamiti bhāvaḥ / teneti nāṭikāderutpādyavastutvakathanenetyarthaḥ / vastuna evotpādyatvokasyeti yāvat / boddhavyamiti / nāyake utpādyatvasyānvayo neti bhāvaḥ / vṛttau 'nanvi'tyādi / 'divye'ti / divyaṃ mānaṣyañja tadādi yadaucityaṃ tasya parīkṣā / yadi kriyata iti sambandhaḥ / 'tat' tarhi / 'tayā' divyamānuṣyādyaucityaparīkṣayā / 'tatre'ti / ratyādāvityarthaḥ / punaśśaṅkate---'yattvi'tyādi / pariharati---'ne'tyādi / 'divyāśrayo 'pīti / śṛṅgāropanibandha ityanuṣaṅgaḥ / 'na ce'ti / nāṭakādau rājādiṣu na ca prasiddhamityanvayaḥ / 'prasiddhe'ti / adhamapātragatatvena prasiddhetyarthaḥ / 'tadi'ti / grāmyaśṛṅgāropanibandhanamityarthaḥ / śaṅkate---'nāṭakāderi'ti / 'tatre'ti / nāṭakādāvatyarthaḥ / 'evaṃ viṣayasyāsabhyate'ti / sambhogaśṛṅgāraviṣayasyāsabhyatetyarthaḥ / 'se'ti / asabhyatetyarthaḥ / na ca sambhogaśṛṅgārasyetyādigranthamavatārayati locane---kathantarhītyādi / tathaiva vismayādiṣvityatra pramāṇamāha---munināpītyādi / sthaiyaṃṇeti / iyattūcyate--bharatādiviracitāṃ sthitiṃ cānuvartamānena mahākaviprabandhāṃśca paryālocayatā svapratibhāṃ cānusaratā kavināvahatacetasā bhūtvā vibhāvā dyaucityabhraṃśaparityāge paraḥ prayatno vidheyaḥ / aucityavataḥ kathāśarīrasya vṛttasyotprekṣitasya vā graho vyañjaka ityanenaitatpratipādayati---yaditihāsādiṣu kathāsu rasavatīṣu vividhāsu satīṣvapa yattatra vibhāvādyaucityavatkathāśarīraṃ tadeva grāhyaṃnetarat / vṛttādapi ca kathāśarīrādutprekṣite viśeṣataḥ prayatnavatā bhavitavyam / tatra hyanavadhānātskhalataḥ kaveravyutpattisambhāvanā mahatī bhavati / parikaraślokaścātra--- kathāśarīramutpādyavastu kāryaṃ tathātathā / yathā rasamayaṃ sarvameva tatpratabhāsate // locanam ityattviti / lakṣṇajñatvaṃ lakṣyapariśīlanamadṛṣṭaprasādoditasvapratibhāśālitvaṃ cānusartavyamiti saṃkṣepaḥ / rasavatīṣvityanādare saptamī / rasavattvaṃ cāvivecakajanābhimānābhiprāyeṇa mantavyam / vibhāvādyaucityena hi vinā kā rasavattā / kaveriti / bālapriyā "strīnīcaprakṛtiṣviṣa śoko vyasanasambhavaḥ / dhairyeṇottamamadhyānāṃ nīcānāṃ ruditena ca" // iti bhāvādhyāye pāṭhaḥ / atrābhineya ityasyānuṣaṅgaḥ / 'bharatādiviracatāṃ sthitiñcānuvartamānene'tyāditṛtīyāntapadatrayalabdhamarthamāha---lakṣaṇajñatvamityādi / adṛṣṭeti / adṛṣṭaṃ sukṛtaṃ prasādo devatādiprasādaḥ tābhyāmuditā yā svapratibhā tacchālitvamityarthaḥ / anādare saptamīti / itihāsādiṣu vividhāsu rasavatīṣu kathāsu satīṣvapi tāḥ kathā anādṛtya tatra tāsāmmadhye yatkathāśarīramaucityavattadeva kavinā grāhyaṃ, netaradvibhāvādyaucityaśūnyaṃ kathāśarīraṃ rasavadapi na grāhyamiti vṛttyartha iti bhāvaḥ / nanu vibhāvādyaucityābhāve kathaṃ rasavatvamityata āha--rasavatvañceti / avivecaketyādi / kavivecakajanānāṃ yo 'bhimānaḥ rasavatvābhimānaḥ tadabhiprāyeṇa jñātavyamityarthaḥ / atra hetumāha---vibhāvādyaucityenetyādi / mahatī avyutpattisambhāvanā bhavatītyuktaṃ vivṛṇoti---na hītyādi / tatreti / svayamutprekṣite kathāśarīra ityarthaḥ / jātyuttaramiti / asamīcīnamuttaramityarthaḥ / tatra iti jātyuttaramapi na sambhavatīti sambandhaḥ / santītyādikaṃ vivṛṇoti--siddha ityādi / āsvādeti / āsvādamātraṃ tatra cābhyupāyaḥ samyagvibhāvādyaucityānusaraṇam / tacca darśitameva / kiñca---- santi siddharasaprakhyā ye ca rāmāyaṇādayaḥ / kathāśrayā na tairyojyā svecchā rasavirodhinī // teṣu hi kathāśrayeṣu tāvatsvecchaiva na yojya / yaduktam---'kathāmārge na cālpo 'pyatakramaḥ' / svecchāpi yadi yojyā tadrasavirodhinī na yojyā / idamaparaṃ prabandhasya rasābhivyañjakatve nibandhanam / itivṛttavaśāyātāṃ kathañcidrasānanuguṇāṃ sthitiṃ tyaktvā punarutprekṣyāpyantarābhīṣṭarasocitakathonnayo vidheyaḥ yatā kālidāsaprabandheṣu / yathā ca sarvasenaviracite locanam na hi tatretihāsavaśādeva mayā nibaddhamiti jātyuttaramapi sambhavati / tatra ceti / rasamayatvasampādane / siddheti / siddhaḥ āsvādamātraśeṣo na tu bhāvanīyo raso yeṣu / kathānāmāśrayā itihāsāḥ, tairitihāsārthaiḥ taissaha svecchā na yojyā / sahārtaścātra viṣayaviṣayibhāva iti vyācaṣṭe---teṣviti saptamyā / svecchā teṣu na yojyā, kathañcidvā yadi yojyate tattatprasiddharasaviruddhā na yojyā / yathā rāmasya dhīralalitatvayojanena nāṭikānāyakatvaṃ kaścitkuryāditi tvatyantāsamañjasam / yaduktamiti / rāmābhyudaye yaśovarmaṇā---'sthitamiti yathā śayyām' / kālidāseti / raghuvaṃśe 'jādīnāṃ rājñāṃ vivāhādavarṇanaṃ netihāseṣu nirūpitam / harivijaye kāntānunayanāṅgatvena pārijātaharaṇādinirūpitamitihāseṣvadṛṣṭacamapi / tathārjunacarite 'rjunasya pātālavijayādi bālapriyā sahṛdayāsvāda eva śeṣaḥ śiṣṭāṃśo yasya saḥ / mātrapadavyavacchedyamāha---na tvityādi / bhāvanīyaḥ varṇanayā sampādanīyaḥ / siddharasāḥ prakhyāḥ prakhyātāśca siddharasaprakhyā ye rāmāyaṇādayaḥ kathāśrayāssantīti sambandhaḥ / tatra kathāśrayapadaṃ vyācaṣṭe - kathānāmityādi / tairityetadvyācaṣṭe - itisāhāsārthairiti / na tairityādikaṃ vākyadvaye paryavasannamityāśayena teṣvityādi vyākhyātaṃ vṛttau, tatra tairityanena teṣvityarthaḥ / kathaṃ labdhaṃ ityatastadgranthamavatārayati---tairityādi / teṣviti saptamyeta / saptamīyaṃ vaiṣayikādhikaraṇa iti bhāvaḥ / sveccheti / svecchānirmitā arthā ityarthaḥ / teṣviti / siddharasaprakhyeṣu kathāśrayeṣvityarthaḥ / yathā rāmasyeti / rāmāyaṇaprasiddhastadīyo raso hi vīra iti bhāvaḥ / vṛttau---'na cālpo 'pyatikrama' iti / alpo 'pyatikramo na kāryaṃ ityarthaḥ / 'iti vṛtte'tyādi / kathañcidrasānanuguṇāṃ kayāpi vidhayā harivijaye / yathā ca madīya evārjunacarite mahākāvye / kavinā kāvyamupanibandhatā sarvātmanā rasaparatantreṇa bhavitavyam / tatretivṛte yadi rasānanuguṇāṃ sthitiṃ paśyettademāṃ bhaṅktvāpi svatantratayā rasānuguṇaṃ kathāntaramutpādayet / na hi kaveritivṛttamātranirvahaṇena kiñcitprayojanam, itihāsādeva tatsiddheḥ / rasādivyañjakatve prabandhasya cedamanyanmukhyaṃ nibandhanaṃ, yatsandhīnāṃ mukhapratimukhagarbhāvamarśanirvahaṇākhyānāṃ tadaṅgānāṃ copakṣepādīnāṃ ghaṭanaṃ locanam varṇitamithāsāprasiddham / etadeva yuktamityāha---kavineti / sandhīnāmiti / iha prabhusammitebhyaḥ śrutismṛtiprabhṛtibhyaḥ kartavyamidamityājñāmātraparamārthebhyaḥ śāstrebhyo ye na vyutpannāḥ, na cāpyasyedaṃ vṛttamamuṣmātkarmaṇa ityevaṃ yuktiyuktakarmaphalasambandhaprakaṭanakāribhyo mitrrasammitebhya itihāsaśāstrebhyo labdhavyutpattayaḥ, atha cāvaśyaṃ vyutpādyāḥ prajārthasampādanayogyatākrāntā rājaputraprāyāsteṣāṃ hṛdayānupraveśamukhena caturvargopāyavyutpattirādheyā / hṛdayānupraveśaśca rasāsvādamaya eva / sa ca rasaścaturvargopāyavyutpattināntarīyakavibhāvādisaṃyogaprasādopanata ityevaṃ rasocitavibhāvādyupanibandhe rasāsvādavaivaśyameva svarasabhāvinyāṃ vyutpattau prayojakamiti prītireva vyutpatteḥ prayojikā / prītyātmā ca rasastadeva nāṭyaṃ nāṭyameva veda ityasmadupādhyāyaḥ / na caite prītivyutpattī bhinnarūpe eva, dvayorapyekaviṣayatvāt / vibhāvādyaucityameva bālapriyā rasānuguṇyarahitām / 'utprekṣya' ālocya / 'antarā' madhye / 'abhīṣṭe'ti / abhīṣṭasya rasasya ucitāyāḥ kathāyā unnayaḥ ghaṭanam / uktamevārthaṃsphuṭaṃ vivṛṇoti--'kavine'tyādi / 'prabandham' iti 'kāvyam' iti ca pāṭhaḥ / locane 'sandhīnām' ityādigranthārthaṃ vivṛṇoti--iha prabhusammitebhya ityādi / kartavyamidamiti upalakṣaṇametadidaṃ na kartavya mityasya / śāstrebhya iti hetau pañcamī / na cāpīti / labdhavyutpattaya ityanenāsya sambandhaḥ / asyeti nāyakaviśeṣasya nirdeśaḥ / idaṃ vṛttamiti / etatphalaṃ jātamityarthaḥ / śāstrīti / śāstramitihāsātmakāni śāstrāṇi itihāsaśāstrāṇi tebhyaḥ / atha cāvaśyaṃ vyutpādyā ityatra hetumāha---prajārtheti / prajānāmarthapampādane paripālane yā yogyatā rājakulaprasūtatvādirūpā tayā ākrāntā āśritā ityarthaḥ / caturiti / caturvargopāyavyutpattiḥ nāntarīyakamānuṣaṅgikaphalaṃ yasya tathāvidho yo vibhāvādisaṃyogaḥ tatprasādopanataḥ tenotpādita ityarthaṃ / ityevamiti / uktaprakāreṇetyarthaḥ / prītireveti / rasāsvādānanda evetyarthaḥ / bhinnirūpe iti / vibhinnaviṣayake ityarthaḥ / locanam satyataḥ prīternidānamityasakṛdavocāma / vibhāvādīnāṃ tadrasocatānāṃ yathāsvarūpavedanaṃ phalaparyantībhūtatayā vyutpattirityucyate / phalaṃ ca nāma yadadṛṣṭavaśāddavatā prasādādānyato vā jāyate / na ca tadupadeśyam, tata upāye vyutatpatyayogāt / tenopāyakrameṇa pravṛttasya siddhiḥ anupāyadvāreṇa pravṛttasya nāśa ityevaṃ nāyakapratināyakagatatvenārthānarthepāyavyutpattiḥ kāryā / upāyaśca kartrāśrīyamāṇaḥ pañcavasthā bhajate / tadyathāsvarūpaṃ, svarūpātkiñciducchūnatāṃ, kāryasampādanayogyatāṃ, pratabandhopanipātenāśaṅkyamānatāṃ, nivṛttapratipakṣatāyāṃ bādhakabādhanena sudṛḍhaphalaparyantatām / evamārtisahiṇṇūnāṃ vipralambhabhīrūṇāṃ prekṣāpūrvakāriṇāṃ tāvadevaṃ kāraṇopādānam / tā evaṃvidhāḥ pañcāvasthā ; kāraṇagatā muninoktaḥ--- saṃsādhye phalayoge tu vyāpāraḥ kāraṇasya yaḥ / bālapriyā phalaparyantībhūtatayeti / svarūpasaṃvedanamityanena sambandhaḥ / taditi / adṛṣṭādijanyaṃ phamityarthaḥ / tataḥ tathāvidhaphalopadeśena / upāye vyutpattyayogāditi / tattatphalopāyaviṣayakavyutpatyanudayādityarthaḥ / teneti / uktahetunetyarthaḥ / siddhiriti / phalasiddhirityarthaḥ / anupāyeti / anupāyaśabdenāheturaniṣṭahetuśca vivakṣitaḥ / nāśa iti / phalāsiddhiraniṣṭasiddhiścetyarthaḥ / nāyakapratināyakagatatveneti / arthānarthetyanena sambandhaḥ / yathāsaṅkhyaṃ nāyakapratināyakagatau yāvarthānarthau tadupāyasya vyutpattirityarthaḥ / kāryeti / kavinā sampādanīyetyarthaḥ / kartreti / nāyakādinetyarthaḥ / svarūpamityādidvitīyāntānāṃ pañcāvasthā ityanena pūrvasthena sambandhaḥ / svarūpamiti / upāyasyānuṣṭhīyamānatvasvarūpamityarthaḥ / kiñciducchūnatāmiti / kiñcitpoṣamityarthaḥ / tadrūpāṃ kāryasampādanayogyatāmiti dvitīyāvasthā / pratibandhaketyādi / pratibandhakopanipātenāśaṅkyamānakāryasiddhikatvamityarthaḥ / nivṛttapratipakṣatāyāmiti / prativandhakanivṛttamityarthaḥ / pratibandhakanivṛttyā niścīyamānakāryakatvamiti yāvat / pratāparudrīyavyākhyāyāntu - prathamāvasthāsvarūpāt kiñciducchūnatvaṃ, dvitīyā tu kāryasampādanayogyatā, tṛtīyā tu pratibandhakopanipātena kāryasya śaṅkyamānatvaṃ, caturthī tu pratibandhakanivṛttyā kāryasya niścayaḥ, pañcamī tu bādhabādhanena phalaparyantatādārḍhyamityuktam, tadanurodhe tu svarūpāt kiñciducchūnatāmityasya svarūpamityanenānvayo bodhyaḥ / ārtisahiṇṇunāmiti / śramasahiṇṇūnamityarthaḥ / yathoktam---"vidhnairmuhurmuhurapi pratihanyamānā" ityādi / vipralambheti / kāryāsiddhītyarthaḥ / saṃsādhya iti / kāraṇasyeti / nāyakāderityarthaḥ / prārambhādīnāmmukhādisandhīnāṃ locanam tasyānupūrvyā virjñayāḥ pañcāvasthāḥ prayoktṛbhiḥ // prārambhaśca prayatnaśca tathā prāpteśca sambhavaḥ / niyatā ca phalaprāptiḥ phalayogaśca pañcamaḥ // iti / evaṃ yā etāḥ kāraṇasyāvasthāstatsampādakaṃ yatkarturitavṛttaṃ pañcadhā vibhaktam / ta eva mukhapratimukhagarbhāvamarśanirvahaṇākhyā anvarthanāmānaḥ pañca sandhaya itivṛttakhaṇaḍāḥ, locanam sandhīyanta iti kṛtvā / teṣāmapi sandhīnāṃ svanirvāhyaṃ prati tathā kramadarśanādavāntarabhinnā ititavṛttabhāgāḥ / sandhyaṅgāni--'upakṣepaḥ parikaraḥ parinyaso vilobhanam' ityadīni / arthaprakṛtayo 'traivāntarbhūtāḥ / tathā hi svāyattasiddherbījaṃ binduḥ kāryamiti tisraḥ / bījena sarvavyāpārāḥ bindunānusandhānaṃ kāryeṇa nirvāhaḥ sandarśanaprārthanāvyavasāyarūpā hyetāstisro 'rthasampādye kartuḥ prakṛtayaḥ svabhāvavaśeṣāḥ / sacivāyattasiddhitve tu sacivasya tadarthameva vā svārthameva vā svārthamapi vā pravṛtttvena prakīrṇapatākāśabdābhyāmukta iti / evaṃ prastutaphalanirvāhaṇāntasyādhikārikasya vṛttasya pañcasandhitvaṃ pūrṇasandhyaṅgatā ca sarvajanavyutpattidāyinī nibandhanīyā / prāsaṅgike tvitivṛtte nāyaṃ niyama ityuktam- 'prāsaṅgike parāthatvānna hyeṣa niyamo bhavet' iti muninā / evaṃ sthite ratnāvalyāṃ dhīralalitasya nāyakasya dharmāviruddhasambhogasevāyāmanaucityābhāvātpratyuta na nissukhaḥ syāditi ślādhyatvātpṛthvīrājyamahāphalāntarānubandhikanyālābhaphaloddeśena bālapriyā tadaṅgānāmupakṣepādīnāñca lakṣaṇāni daśarūpakādiṣu draṣṭavyāni / svanirvāhyamiti / svanirvāhyaṃ phalamityarthaḥ / arthaprakṛtayo 'traiveti / tāḥ "bījabindupatākākhyaprakarīkāryalakṣaṇā" ityuktā bodhyāḥ / svāyattasiddheriti / nāyakastrividhaḥ---svāyattasiddhissacivāyattasiddhirubhayāyattasiddhiśceti / bījena sarvavyāpārā iti / vivakṣitā iti śeṣaḥ / evamuttaravākyayorapi bodhyam / anusandhānamiti / avāntarārthairmukhyaprayojanasya vicchede tatsandhānakaraṇamityarthaḥ / sandarśanetyādi / tattataprayojanaṃ manasi kṛtya tātsiddhiṃ samprārthya tadartho vyavasāyo bhavatīti sandarśanādijanyatvādbījādayastatsvarūpā ityarthaḥ / arthe ityādi / anenārthaprakṛtaya ityasyāvayavārtho darśitaḥ / atha prakarīpatākāpadārthau darśayiṣyannāha---sacivetyādi / tadarthaṃ nāyakārtham / prakarīpatākāpadābhyāṃ vyapadeśe kramema hetuḥ prakīrṇatvaprasiddhatvābhyāmiti / iti muninā ityuktamiti sambandhaḥ / itītyasya iti vadatā ityarthaḥ / lakṣyaṃ darśayati---evamityādi / evaṃ sthite ratnāvalyāṃ darśitā evetyanvayaḥ / iti ślādhyatvāditi / iti vacanena dharmāviruddhasambhogasevāyāḥ rasābhivyaktyapekṣayā, yathā ratnāvalyām ; na tu kevalaṃ śāstrasthitisampādanecchayā / yathā veṇīsaṃhāre vilāsākhyasya pratimukhasandhyaṅgasya prakṛtarasanibandhānanuguṇamapi dvitīye 'ṅke bharatamatānusaraṇamātrecchayā ghaṭanam / locanam prastāvanopakrame pañcāpi sandhayo 'vasthāpañcakasahitāḥ samucitasandhyaṅgaparipūrṇā arthaprakṛtiyuktā darśitā eva / 'prārambhe 'sminsvāmino vṛddhihetau' iti he bījādeva prabhṛti 'viśrāntavigrahakathaḥ' iti 'rājyaṃ nirjitaśatru' iti ca vacobhiḥ 'upabhogasevāvasaro 'yam' ityupakṣepātprabhṛti hi nirūpitam / etattu samastasandhyaṅgasvarūpaṃ tatpāṭhapṛṣṭhe pradarśyamānamatitamāṃ granthagauravamāvahati / pratyekena tu pradarśyamānaṃ pūrvāparānusandhānavandhyatayā kevalaṃ saṃmohadāyi bhavatīti na vitatam / asyārthasya yatnāvadheyatveneṣṭatvātsvakaṇṭhena yo vyatireka ukto 'na tu kevalayā' iti tasyodāharaṇamāha---na tviti / kevalaśabdamicchāśabdaṃ ca prayuñcānasyāyamāśayaḥ---bharatamuninā sandhyaṅganāṃ rasāṅgabhūtamitivṛttaprāśastyotpādanameva prayojanamuktam / na tu pūrvaraṅgāṅgavadadṛṣṭasampādanaṃ vidhnādivāraṇaṃ vā / yathoktam--- iṣṭasyārthasya racanā vṛttāntasyānapakṣayaḥ / rāgaprāptiḥ prayogasya guhyānāṃ caiva gūhanam // āścaryavadabhikhyānaṃ prakāśyānāṃ prakāśanam / aṅgānāṃ ṣaḍvidhaṃ hyetaddṛṣṭaṃ śāstre prayojanam // iti / tataśca--- samīhā ratibhogārthā vilāsaḥ parikīrtitaḥ / bālapriyā ślāghanīyatvādityarthaḥ / tatpāṭhapṛṣṭhe pradarśyamānamiti / ratnālīsthatattadvākyāni sarvāṇyudāhṛtya pradarśyamānamityarthaḥ / pratyekeneti / pūrvāparavākyaṃ vinā udāharaṇamātramityarthaḥ / na vitatamiti / savistaraṃ sodāharaṇaṃ vṛttau noktamityarthaḥ / asyārthasyeti / sandhisandhyaṅgaghaṭanaṃ rasādivyaktyapekṣayetyuktasyārthasyetyarthaḥ / iti yo vyatireka iti sambandhaḥ / na tvitīti / na tvityādigrandhenetyarthaḥ / prayuñjānasyeti / kārikākarturiti śeṣaḥ / ayamiti / nādhigatārtha ityantena granthena vakṣyamāṇa ityarthaḥ / sandhyaṅgānāmiti prayojanamityanena sambadhnāti / iṣṭasyeti racanāpratipādanam / prayogasya rāgaprāptiḥ abhinayarāgasamṛddhiḥ / abhinayadarśanena sāmājikamanorañjanasamṛddhiriti yāvat / āścaryavaditi / camatkārakārītyarthaḥ / tataśceti / uktena hetunetyarthaḥ / prayukta ityanenāsya sambandhaḥ / samīheti / idaṃ cāparaṃ prabandhasya rasavyañjakatve nimittaṃ yaduddīpanapraśamane yathāvasaramantarā locanam iti pratimukhasandhyaṅgavilāsalakṣaṇe / ratibhogaśabda ādhikārikarasasthāyibhāvopavyañjakavibhāvādyupalakṣaṇārthatvena prayuktaḥ, yathā tattvaṃ nādhigatārtha iti, prakṛto hyatra vīrarasaḥ / uddīpana iti / uddīpanaṃ vibhāvādiparipūraṇayā / yathā---'ayaṃ sa rāā udayaṇo tti' ityādi sāgarikāyāḥ / praśamanaṃ vāsavadattātaḥ palāyane / punaruddīpanaṃ citraphalakollekhe / praśamanaṃ susaṅgatāpraveśe ityādi / gāḍhaṃ hyanavarataparimṛdito rasaḥ sukumāramālatīkṛsumavajjhaṭityeva mlānimavalambeta / viśeṣatastu śṛṅgāraḥ / yadāha muniḥ--- yadvāmābhiniveśitvaṃ yataśca vinivāryate / durlabhatvaṃ yato nāryā kāminaḥ sā parā ratiḥ // iti / vīrarasādāvapi yathāvasaramuddīpanapraśamanābhyāṃ vinā jhaṭityevādbhutaphalakalpe sādhye labdhe prakaṭīcikīrṣita upāyopeyabhāvo na pradarśita evala syāt / punariti / itivṛttavaśādārabdhāśaṅkyamānaprāyā bālapriyā samīhā icchā / ratibhogārtheti / suratānubhavaviṣayiketyarthaḥ / yadvā---rateḥ ratyākhyasthāyinaḥ yo bhujyata iti bhogo viṣayaḥ pramadādiḥ tadarthā tatsambhogārthā ityarthaḥ / ādhikāriketi / ādhikāriko yo raso varṇyamānaḥ tasya yaḥ sthāyībhāvastadupavyañjako yo vibhāvādiḥ tadupalakṣamārthatvena tadupalakṣakatvenetyarthaḥ / na tu pūrvektavācyārthamātraparatveneti bhāvaḥ / prayukta iti / munineti śeṣaḥ / yatheti / yathātattvamadhigato jñāto 'rtho munyabhipretārthe yasya tathābhūto na, kintu tadvācyārtha evādhigata iti bhāvaḥ / veṇīsaṃhārakṛteti śeṣaḥ / itītyasyāśaya ityenanānvayaḥ / nanu veṇīsaṃhāre ka āghikāriko rasa ityatrāha---prakṛta iti / na tu śṛṅgāra iti bhāvaḥ / anyathā doṣaṃ darśayati---gāḍhamityādi / anavarataparimṛditaḥ avicchedenāsvāditaḥ / mālatīti / anavaratamṛditamālatītyarthaḥ / yaditi / vāmābhiniveśitvaṃ nāryāḥ pratikūlācaraṇābhilāṣaḥ / yataśca yacca vinivāryate nāryā sambhoga iti śeṣaḥ / yataḥ yat sā etatrrayam, parā ratiḥ vidhnitasambhogāyā nāryāssambhogaḥ paramaprītiheturityarthaḥ / na kevalaṃ śṛṅgāre rasāntare 'pyuktaṃ grāhyamityāha---vīretyādi / adbhutaphaleti / indrajālādidarśitaphaletyarthaḥ / prakaṭīcikīrṣitaḥ kavinā prakaṭīkartumabhilaṣitaḥ / upāyeti / nāyakāditattadyvāpārasya caturvargasya ca hetuhetumadbhāva ityarthaḥ naiveti yojanā / ārabdhetyanena prakṛte vivakṣitamāha--āśaṅkyamānaprāyeti / upanatā jātā / viśrāntipadārthamāha---viccheda iti / tathāca yatra yatrā ṅgino rasasya vicchedaḥ prāpnuyāttatra rasasya, yatā ratnāvalyāmeva / pumarābdhaviśrānte rasasyāṅgino 'nasandhiśca / yathā tāpasavatsarāje / prabandhaviśeṣasya nāṭakāde rasavyaktinimittamidaṃ cāparamavagantavyaṃ yadalaṅkṛtīnāṃ śaktāvapyānurūpyeṇa yojanam / śakto hi kaviḥ kadācidalaṅkāranibandhane tadākṣiptatayaivānapekṣitarasabandhaḥ prabandhamārabhate tadupadeśārthamidamuktam / dṛśyante ca kavayo 'laṅkāranibandhanaikarasā anapekṣitarasāḥ prabandheṣu / locanam na tu sarvarthavopanatā viśrāntirvicchedo yasya sa tathā / rasasyeti / rasāṅgābhūtasya kasyāpīti yāvat / tāpasavatsarāje hi vāsavadattāviṣayo jīvatasarvasvābhimānātmā premabandhastadvibhāvādyaucityātkaruṇavipralambhādibhūmikā gṛhṇansamastetivṛttavyāpī / rājyapratyāpattyā hi sacivanītimahimopanatayā tadaṅgabhūtapajhāvatīlābhānugatayānuprāṇyamānarūpā paramāmabhilaṣaṇīyatamatāṃ prāptā vāsavadattādhigatireva tatra phalam / nirvahaṇe hi 'prāptā devī bhūtadhātrī ca bhūyaḥ saṃbandho 'bhūddarśakena' ityevaṃ devīlābhaprādhānyaṃ nirvāhitam / iyati cetivṛttavaicitryacitre bhittisthānīyo vāsavadattāpremabandhaḥ prathamamantrārambhātpramṛti pajhāvatīvivāhādau, tasyaiva vyāpārāt / tena sa eva vāsavadattāviṣayaḥ premabandhaḥ kathāvaśādāśaṅkyamānavicchedo 'pyanusaṃhitaḥ / tathāhi---prathame bālapriyā tatra tadanusandhānaṃ sampādayitavyamityarthaḥ / aṅgino rasasyetyatra rasapadena vivakṣitamāha - rasāṅgabhūtasyeti / kasyāpīti / vibhāvāderityarthaḥ / 'yathā tāpasavatsarāja' ityuktaṃ vivṛṇoti - tāpasavatsarāje hītyādi / premabandha iti / vatsarājagata iti śeṣaḥ / samasteti / vṛttavyāpītyanenāsya sambandhaḥ / karuṇeti / kramo 'tra bodhyaḥ / uktaṃ dṛḍhīkaroti - rācyetyādi / prāptetyatra hetuḥ--rājyapratyāpatyānupreyamālarūpeti / rājyapratyāpatteḥ viśeṣaṇadvayam--racivetyādi / uktamupapādayati---nirvahaṇa ityādi / prātpeti / dṛṣṭāyūyaṃ nirjitā vidviṣaśca prāptā devī bhūtadhātrī ca bhūyaḥ / sambandho 'bhūddarśakenāpi sārdhaṃ kiṃ te duḥkhaṃ yattataśśāntamadya // iti sampūrṇaślokaḥ / 'rasasyārabdhaviśrānteri"tyādyuktaṃ saṅgamayati-iyatītyādi / itivṛttavaicitryacitra iti / ālekhyatalye vicitretivṛtta ityarthaḥ / prabhṛtibhitisthānīya ityanvayaḥ / vyāpārāditi / vyāparaṇādityathaḥ vyāpteriti yāvat ityādineti / "niśāpi manmathakṛtotsāhaistadaṅgārpaṇaiḥ tāṃ sampratyapi mārgadattanayanāṃ locanam tāvadaṅke sphuṭaṃ sa evopanivaddhaḥ 'tadvakrenduvilokanena divaso nītaḥ pradoṣastathā tadgoṣṭhyaiva' ityādinā, 'baddhotkaṇṭhamidaṃ manaḥ kimathavā premāsamāptotsavam' ityantena / dvitīye 'pi 'dṛṣṭirnāmṛtavarṣiṇī smitamadhuprasyandi vaktraṃ na kim' ityādinā sa eva vicchinno 'pyanusaṃhitaḥ / tṛtīye 'pi sarvatra jvaliteṣu veśmasu bhayādālījane vidgute śvāsotkampavihastayā pratipadaṃ devyā patantyā tathā / hā nātheti muhuḥ pralāpaparayā dagdhaṃ varākyā tayā śāntenāpi vayaṃ tu tena dahanenādyāpi dahyāmahe // ityādinā / caturthe 'pi devīsvīkṛtamānasasya niyataṃ svapnāyamānasya me tadgotragrahaṇādiyaṃ suvadanā yāyātkathaṃ na vyathām / itthaṃ yantraṇayā kathaṅkathamapi kṣīṇā niśā jāgrate / bālapriyā praṣṭuṃ pravṛttasya me" ityādipadena grāhyam / tadvaktreti / tatpadenātra tatpadenātra sarvatra vāsavadattāyāḥ parāmarśaḥ divasaḥ ahasmamayaḥ / tayā saha goṣṭhī sambhāṣaṇādistadgoṣṭhī tayā / niśāpītyatra nīteti vipariṇāmena sambandhaḥ / manmatheti / manmathena kṛtaḥ utpāditaḥ utsāhaḥ yeṣāṃ taiḥ kiṃ kutaḥ baddhotkaṇṭhaṃ bhavati / vimṛśyāha--athavetyādi / asamāptaḥ utsavaḥ vaktrenduvilokanādirūpo yatra / yadvā--asamāptaḥ asamāpitaḥ utsavaḥ yena tat / bhavati ityantenānusaṃhita iti sambandhaḥ / dṛṣṭiriti / nāmṛtadharmiṇīti ca pāṭhaḥ / ādipadena "nordhvārdraṃ hṛdayaṃ na candanarasasparśāni cāṅgāni vā kasmin labdhapadena te kṛtamidaṃ krūreṇa pātāgrinā / nūnaṃ vajramayo 'nya eva dahanastasyedamāceṣṭitam // ityasya saṅgrahaḥ / te dṛṣṭiḥ amṛtavarṣiṇī na kimamṛtavarṣiṇyevetyarthaḥ / evamuparyapi kiśabdo nañpadairyojyaḥ / ūrdhvārdramuparibhāge ārdratāviśiṣṭam / no vārdramiti vā pāṭhaḥ / pūrvārddhena dṛṣṭyādyaṅgeṣu viroghisadbhāvādagneḥ padalābho na bhavatīti darśitamata evāha---'kasminni'tyādi kasmin kṛtāṅge idaṃ kṛtamityetadvivṛṇoti---'krūreṇe'tyādi tvaṃ krūreṇāgninā pītā dagdhā iti yadidamiti sambandhaḥ / śokāveśavaśādāha--'nūnam' ityādi / dahanaḥ tvaddāhako 'gniḥ / vajramayonya eva / nūnaṃ sambhāvayāmi / sarvatreti / varākyā nirbhāgyayā tayā devyā tathā dagdhamiti sambandhaḥ / devīti / devītāyadihetugarma / devī vāsavadattā / niyatamiti sambhāvanāyām / svapne sambhāvyamānāttadgātragrahaṇādityarthaḥ / iyamiti / pajhāvatītyarthaḥ / itthaṃ yantraṇayā evaṃ locanam dākṣiṇyopahatena sā priyatamā svapte 'pi nāsāditā // ityādinā / pañcame 'pi samāgamapratyāśayā karuṇe nivṛtte vipralambhe 'ṅkurite tathābhūte tasminmunivacasi jātāgasi mayi prayatnāntargūḍhāṃ ruṣamupagatā me priyatamā / prasīdeti proktā na khalu kupitetyuktimadhuraṃ samudbhinā pītairnayanasalilaiḥ sthāsyati punaḥ // ityādinā / ṣaṣṭe 'pi 'tvatsamprāptivilobhitena sacivaiḥ prāṇā mayā dhāritāḥ' ityādinā / alaṅkṛtīnāmiti yojanāpekṣayā karmaṇi ṣaṣṭhī / dṛśyante ceti / yathā svapnavāsavadattākhye nāṭake--- 'svañcitapakṣmakapāṭaṃ nayanadvāraṃ svarūpatāḍena / uddhāṭya sā praviṣṭā hṛdayagṛhaṃ me nṛpatanūjā // 'iti // 14 // bālapriyā cintanarūpanidrāpratibandhakena jāgrato me niśā kṣīṇeti sambandhaḥ / niśā nidrāṃ vinaivātītetyarthaḥ / ata āha--dākṣiṇeyetyādi / dākṣiṇyamatra pajhāvatīviṣayakaṃ bodhyam / sā vāsavadattā / aṅkurita ityādinā anusaṃhita iti sambandhaḥ / tathā bhūta iti / munivacasīti nimitte saptamī / sthāsyatītyanenāsyānvayaḥ / sā priyatamā tathā mama punaḥpaścādapipura itivā pāṭhaḥ / sthāsyatītyāśaṃsāyāṃ ḷṭ / prayatnāntargūḍhāmiti / prayatnairantarniyamitāmityarthaḥ / uktyā madhuraṃ manoharaṃ yathā tathā / samudbhinna saṃmiśrā, yukteti yāvat pītaiḥ antaḥstambhitaiḥ samudbhinnaprītiriti pāṭhaḥ / sādhiṣṭhaḥ samudbhinna prakāśitā prītiḥ yayā setyarthaḥ / nayanasalilodgamo hi kupitānāṃ strīṇāṃ prīteranuvaḥ / tvaditi / ādipadena "tanmatvā tyajataśsarīrakamidaṃ naivāsti nissnehatā āsanno 'vasarastavānugamane jātā dhṛtiḥ kintvayam / khedo yacca tavānugaṃ na hṛdayaṃ tasmin kṣaṇe dāruṇa // ityasya saṅgrahaḥ / sacivaiḥ prayojakaiḥ mayā prayojyena / 'tadi'ti / tvatsamprāptimityarthaḥ / atyajata iti cchedaḥ / ityādineti tṛtīyāntānāmanusaṃhita ityane nānvayo bodhyaḥ / yojanāpekṣayeti / yojanamiti kṛdantāpekṣayetyarthaḥ / svañciteti / vatsarājoktiriyam / svañtite praveśapratibandhāya suṣṭu mithaḥ sambaddhe pakṣmaṇī eva kavāṭe yasya tat / nayanadvāraṃ nayanameva dvāram / svarūpatāḍena svasyarūpamākṛtiḥ tadeva tāḍaḥ tāḍanakriyā sādhanamudgāḍhanakaraṇamiti yāvat tena / svarūpataḍitaiveti pāṭhesvarūpameva taḍidvidyuttayā karaṇeneti tadarthaḥ / sā nṛpatanūjā vāsavadattā / atra nayanadvāramityetāvadeva rūpaṇaṃ śṛṅgārānuguṇatayā sundaraṃ na tvanyadapīti bhāvaḥ //14// kiñca---- anusvānopamātmāpi prabhedo ya udāhṛtaḥ / dhvaner asya prabandheṣu bhāsate so 'pi keṣucit // dhvk_3.15 // anusvānopamātmāpi prabhedo ya udāhṛtaḥ / dhvanerasya prabandheṣu bhāsate so 'pi keṣucit // 15 // asya vivakṣitānyaparavācyasya dhvaneranuraṇanarūpavyaṅgyo 'pi yaḥ prabheda udāhṛto dviprakāraḥ so 'pi prabandheṣu keṣuciddyotate / tadyathā madhumathanavijaye pāñcajanyoktiṣu / yathā vā mamaiva kāmadevasya sahacarasamāgame locanam na kevalaṃ prabandhena sākṣādvyaṅgyo yāvatpāramparyeṇāpīti darśayitumupakramate--kiñceti / anusvānopamaḥ--śabdaśaktimūr'thaśaktimūlaśca, yo dhvaneḥ prabheda udāhṛtaḥ saḥ keṣucitprabandheṣu nimittabhūteṣu vyañcakeṣu satsu vyaṅgyatayā sthitaḥ san / asyeti rasādidhvaneḥprakṛtasya bhāsate vyañjakatayeti śeṣaḥ / vṛttigrantho 'pyevameva yojyaḥ / atha vānusvānopamaḥ prabheda udāhṛto yaḥ prabandheṣu bhāsate asyāpi 'dyotyo 'lakṣyakramaḥ kvacit' ityuttaraślokena kārikāvṛttyoḥ saṅgatiḥ / etaduktaṃ bhavati---prabandhena kadācidanuraṇanarūpavyaṅgyo dhvaniḥ sākṣādvyajyate sa tu rasādidhvanau paryavasyatīti / yadi tu spaṣṭameva vyākhyāyate tadā grandhasya pūrvottarasyālakṣyakramaviṣayasya madhye grantho 'yamasaṅgataḥ syāt nīrasatvaṃ ca pāñcajanyoktyādīnāmuktaṃ syādatyalam / bālapriyā svavyākhyāsyamānārthābhiprāyeṇa 'kiñce'tyādigranthamavatārayati---na kevalamityādi / pāramparyeṇāpīti / vyaṅgyāntaradvāreṇāpītyarthaḥ / kārikāṃ vyācaṣṭe---anusvānetyādi / dhvanerityasya prabheda ityanena sambandha iti darśayati-dhvaneḥ prabheda iti / pūrayati--vyañcakeṣvityādi / asyetyasya vyākhyānam--rasādidhvaneḥ prakṛtasyeti / atrāpi pūrayati---vyañjakatayeti / bhāsate ityanena sambandhaḥ / prakārāntareṇa vyācaṣṭe---athavetyādi / ya udāhṛtaḥ sa keṣucit prabandheṣu bhāsate ityanta anuvādaḥ / asya dhvanerapītyavaśiṣṭāṃśasya uttarakārikāsthena dyotya ityanenānvayaḥ / asya dhvanerapītyasyānusvānopamadhvanerapītyarthaśceti bhāvaḥ / evaṃ dvedhāpi vyākhyānena labdhamarthaṃmāha--etadityādi / yathāśrutārthaparityāge bījamāha--yadītyādi / grantho 'yamiti / anusvānopametyādikāriketyarthaḥ / doṣāntaraṃ cāha---nīrasatvamityādi / nīrasatvamuktaṃ syāditi / nīrasatvaṃ viṣamabāṇalīlāyām / yathā ca gṛdhragomāyusaṃvādādau mahābhārate / locanam līlādāḍhā śudhyūḍḍhāsaalamahimaṇḍalasaścia ajja / kīsmasuṇālāharatujjaāi aṅgammi // ityādayaḥ pāñcajanyoktayo rukmiṇīvipralabdhavāsudevāśayapratibhedanābhiprāyamabhivyañjayanti / so 'bhivyaktaḥ prakṛtarasasvarūpaparyavasāyī / sahacarāḥ vasantayauvanamalayānilādayastaiḥ saha samāgame / miavahaṇḍiaroroṇiraṅkuso avivearahio vi / saviṇa vi tumammi puṇovanti a atanti paṃmusimmi // ityādayo yauvanasyoktayastattannijasvabhāvavyañcikāḥ, sa svabhāvaḥ prakṛtarasaparyavasāyī / yathā ceti / śmaśānāvatīrṇaṃ putradāhārthamudyoginaṃ janaṃ vipralabdhuṃ gṛdhro divā śavaśarīrabhakṣaṇārthī śīghramevāpasarata yūyamityāha / alaṃ sthitvā śmaśāne 'smingṛdhragomāyusaṅkule / kaṅkālabahale ghore sarvaprāṇibhayaṅkare // bālapriyā līleti / "līlādāḍhagguddhariasa alamahīmaṇḍalassaviaajja / kīsamuṇālaharaṇaṃ vitujhaguru āi aṅgamma // iti pāṭhaḥ / līlādaṃṣṭragroddhṛtasakalamahīmaṇḍalasyaivādya / kasmānmṛṇālābharaṇamapi tava guru bhavatyaṅge // iticchāyā / līlayā daṃṣṭrāgreṇa uddhṛtaṃ sakalamahīmaṇḍalaṃ yena varāharūpiṇā tasyetyanena gurutaravastuvahane anāyāsassūcyate / evakāro virodhadyotakaḥ / mṛṇālābharaṇamapi atiladhumṛṇālarūpamābharaṇamapi / kasmādguru bhavatīti sambandhaḥ / anena bhagavato virahāvasthātiśayo dyotyate / etamarthaṃ darśayati---rukmiṇītyādi / rukmiṇīvipralabdhorukmiṇīvirahī yo vāsudevastasyāśayo rukmiṇyāmabhilāṣaḥ, tasya pratibhedanamāviṣkaraṇaṃ tadabhiprāyamityarthaḥ / prakṛtaraseti / vipralambhaśṛṅgāretyarthaḥ / sahacarasamāgame ityetadvivṛṇoti---sahacarā ityādi / miśraveti / hummi avahatthiare hoṇiraṅkuso ahavivearahiovi / siviṇevi tumammi puṇo bhantiṃ ṇapasumarāmi / iti pāṭhaḥ / bhavāmyapahastitarekho niraṅkuśo 'tha vivekarahito 'pi / svapne 'pi tava punarbhaktiṃ na prasmarāmi // iti chāyā / apahastitarekha iti / atikrāntamaryāda ityarthaḥ / tattannijasvabhāveti / kāmānuvartanādisvabhāvetyarthaḥ / alamityādi / kāvyaprakāśe 'pyudāhṛtā ime ślokoḥ / sup-tiṅ-vacana-sambandhais tathā kāraka-śaktibhiḥ / kṛt-tad dhita-samāsaiś ca dyotyo 'lakṣya-kramaḥ kvacit // dhvk_3.16 // suptiṅvacanasambandhaistathā kārakaśaktibhiḥ / kṛttadvitasamāsaiśca dyotyo 'lakṣyakramaḥ kvacit // 16 // alakṣyakramo dhvanerātmā rasādaḥ subviśeṣaistiṅviśeṣairvacanavaśeṣaiḥ sambandhaviśeṣaiḥ kārakaśaktibhiḥ kṛdviśeṣaistaddhitaviśeṣaiḥ samāsaiśceti / locanam na ceha jīvitaḥsa kaścitkāladharmamupāgataḥ / bahuvighno muhūrto 'yaṃ jīvedapi kadācana // amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam / gṛdhravākyātkathaṃ bālastyakṣyadhvamaviśaṅkitāḥ // ityādi / sa cābhiprāyo vyaktaḥ śāntarasa eva pariniṣṭhatatāṃ prāptaḥ // 15 // evamalakṣyakramavyaṅgyasya rasādadhvaneryadyapi varṇebhyaḥ prabhṛti prabandhaparyante vyañjakavarge nirūpite nanirūpaṇīyāntaramavaśiṣyate, tathāpi kavisahṛdayānāṃ śibhāṃ dātuṃ punarapi sūkṣmadṛśānvayavyatirekāvāśritya vyañjakavargamāha--suptiṅḍityādi / vayaṃ tvitthametadanantaraṃ savṛttikaṃ vākyaṃ budhyāmahe / subādibhiḥ yo 'nusvānopamo bhāsate vaktrabhiprāyādarūpaḥ asyāpi subādibhirvyaktasyānusvānopamasyālakṣyakramavyaṅgyo dyotyaḥ / kvaciditi pūrvakārikayā saha saṃmīlya saṅgatiriti / sarvatra hi subādīnāmabhiprāyaviśeṣābhivyañjakatvameva / udāharaṇe sa tvabhivyakto 'bhiprāyo yathāsvaṃ vibhāvādirūpatādvāreṇa rasādīnvyanakti / bālapriyā ityāheti / ityabhiprāyeṇāhetyarthaḥ / kāladharmamiti / maraṇamityarthaḥ / jīvedapīti / bālo 'yamiti śeṣaḥ / kanakavarṇavadābhātīti kanakavarṇābhaḥ, kanakavarṇasya hemakumbhāderābhā kāntirivābhā yasya iti vā tam / tyakṣyadhvaṃ pitṛpiṇḍadamiti ca pāṭhaḥ / tyakṣyadhvamityārṣaḥ prayogaḥ / sa cābhiprāya iti / janavisarjanābhiprāyaḥ, bhakṣaṇābhiprāya iti vā arthaḥ // 14// evamityādi / nirūpite nirūpite sati na avaśiṣyata iti sambandhaḥ / yathānusvānetyādipūrvagrantho vyākhyātastathā subityādigranthaṃ vyākhyātumārabhate---vayamityādi / etadanantaraṃ suptiṅvacanetyādikam / subityādīnāṃ tṛtīyāntānāṃ pūrvakārikāsthena bhāsata ityanena tatsthasyāsya dhvanerapītyasyātratyena dyotya ityanena ca sambandha iti vyācaṣṭe--subādibhirityādi / uktamupapādayati---sarvatra hītyādi / caśabdānnipātopasargakālādibhiḥ prayuktairabhivyajyamāno dṛśyate / yathā---- nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ / dhigdhikchakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ // locanam etaduktaṃ bhavati--varṇādibhiḥ prabandhāntaiḥ sākṣādvā raso 'bhivyajyate vibhāvādipratipādanadvāreṇa yadivā vibhāvādivyañjanadvārema paramparayete tatra bandhasyaitatparamparayā vyañjakatvaṃ prasaṅgādādāvuktam / adhunā tu varṇapadādīnāmucyata iti / tena vṛttāvapi 'abhivyajyamāno dṛśyate' iti / vyañjakatvaṃ dṛśyata ityādau ca vākyaśeṣo 'dhyāhāryaḥ vibhāvādivyañjanadvāratayā parāmpartheṇetyervarūpaḥ / mamāraya iti / mama śatrusadbhāvonocita iti sambandhānaucityaṃ krodhavibhāvaṃ vyanakti asya iti bahuvacanam / tapovidyate yasyeti pau ṣakathāhīnatvaṃ taddhitena matvarthīyenābhivyaktam / tatrāpiśabdena nipātasamudāyenātyantāsambhāvanīyatvam / matkartṛkā yadi jīvanakrayā tadā hananakriyā tāvadanucitā / tasyāṃ ca sa kartā apiśabdena manuṣyamātrakam / atraiveti--madadhiṣṭhito bālapriyā tātparyamāha---etaduktamityādi / vibhāvādipratipādanadvāreṇa sākṣādvā vibhāvādivyañjanadvāreṇa paramparayā vā raso 'bhivyajyata iti sambandhaḥ / ādāviti / pūrvakārikāyāmityarthaḥ / vyākhyātārthānurodhena vṛttigranthaṃ yojayati--tenetyādi / ityevaṃrūpo vākyaśeṣa ityanvayaḥ / vyañjanadvāratayeti / rasādissubviśeṣādibhirvibhāvādivyañjanadvārā pāramparyeṇābhivyajyamāno dṛśyata ityādyartha iti bhāvaḥ / 'nyakkāra' iti / iyaṃ śrīrāmeṇa rākṣasakulakṣaye kriyamāṇe kruddhasya rāvaṇasya svādhikṣepoktiḥ / me arayassanti yadayameva nyakkāra ityādyanvayaḥ / 'prabodhitavate'ti / ṇijantādbhāve kte tato matupi bodhyam / svarga eva grāmaṭikā svalpagrāmaḥ / śloko 'yaṃ kāvyaprakāśe 'pyudāhṛtaḥ / vṛtyukataṃ vyañjakatvaṃ vivṛṇoti---me ityādi / bahutvena śatrumattā mamānuciteti sambandhānaucityarūpaṃ krodhavibhāvamaraya iti bahuvacanaṃ vyañjayatīti bahuvacanamityasyārthaḥ / vṛttau 'sambandhe'tyasya ṣaṣṭhyarthasambandhetyarthaḥ / abhivyaktamiti / adaśśabdārthasyeti / śeṣaḥ / atyantāsambhāvanīyatvamiti / tāpasagataśatrutāyā atyantāsambhāvyatvamabhivyaktamityarthaḥ / abhivyaktapadasya yathāyogamuttaratrāpi sambandho bodhyaḥ / hananakriyeti / yatkriṃñcitkartṛkāpīti śeṣaḥ / saḥ tāpasaḥ mānuṣamātrakaḥ kutsito manuṣya eva / nītyupasargārthavivaraṇam--niśaśeṣeṇeti / yathā atra hi śloke bhūyasā sarveṣāmapyeṣāṃ sphuṭameva vyañjakatvaṃ dṛśyate / tatra 'me yadarayaḥ' ityanena supsambandhavacanānāmabhivyañjakatvam / 'tatrāpyasau tāpasa' ityatra tadvitanipātayoḥ 'so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ' ityatra tiṅkārakaśaktīnām / 'dhigdhikchakrajitam' ityādau ślokārdhe kṛttaddhitasamāsopasargāṇām / evaṃvidhasya vyañcakabhūyastve ca ghaṭamāne kāvyasya sarvātiśāyinī bandhacchāyā samunmīlati / yatra hi vyaṅgyāvabhāsinaḥ padasyaikasyaiva tāvadāvirbhāvastatrāpi kāvye kāpi bandhacchāyā kimuta yatra teṣāṃ bahūnāṃ samavāyaḥ / yathātrānantarodataśloke / atra hi rāvama ityasmin pade 'rthāntarasaṃkramitavācyena dhvaniprabhedenālaṅkṛte 'pi punaranantaroktānāṃ vyañjakaprakārāṇāmudbhāsanam / dṛśyante ca mahātmanāṃ pratibhāviśeṣabhājāṃ bāhulyenaivaṃvidhā bandhaprakārāḥ / locanam deśo 'dhikaraṇam niḥśeṣema hanyamānatatāyā rākṣasabalaṃ ca karmeti tadidamasaṃbhāvyamānamupanatamiti puruṣakārāsampattirdhvanyate tiṅkārakaśaktipratipādakaiśca śabdaiḥ / rāvaṇa iti tvarthāntarasaṅkramitavācyatvaṃ pūrvameva vyākhyātam / dhigdhigiti nipātasya śakraṃ jitavānityākhyāyikeyamiti upapadasamāsena sahakṛtaḥ svargetyādisamāsasya svapauruṣānusmaraṇaṃ prati vyañjakatvam / grāmaṭiketi svārthikataddhitaprayogasya strīpratyayasahitasyābahumānāspadatvaṃ prati, viluṇṭhanaśabde viśabdasya nirdayāvaskandanaṃ prati vyañjakatvam / vṛthāśabdasya nipātasya svātmapauruṣanindāṃ prati vyañjakatā / bhujairiti bahuvacanena pratyuta bhāramātrametaditi vyajyate / tena tilaśastilaśo 'pi vibhajyamāne 'tra śloke sarva evāṃśo vyañjakatvena bhātīti kimanyat / etadarthapradaśanasya phalaṃ darśayati--evamiti / ekasya padasyeti yaduktaṃ tadudāharati---yathātreti / bālapriyā rākṣasakulanāmāpi nakṣyati tathetyarthaḥ / rākṣasabalamiti / rākṣasakulamiti ca pāṭhaḥ / so 'pītyādivākyavyaṅgyaṃ daśayati---tadidamityādi / puruṣakārāsampattiriti / svapauruṣaprakarṣābhāva ityarthaḥ / tiṅkārakaśaktipratipādakaiśśabdairdhvanyata ityanvayaḥ / tiṅca kārakaśaktipratapādakāścataiḥ / tiṅnihantīti kārakaśaktayaḥ---adhikaraṇatvakartṛtvakarmatvarūpāḥ / pūrvameva vyākhyātamiti / mahendrapurīvimardanādikāritvaṃ rāvaṇapadena vyajyata iti bhāvaḥ / nipātasyeti / vyañjakatvamiti śeṣaḥ / ākhyāyiyiketi / kalpitārthā vāgityarthaḥ itīti / ityarthaṃ pratītyarthaḥ / sahakṛta iti ṣaṣṭhyantaṃ nipātasyetyasya viśeṣaṇam / upasaṃharati---tenetyādi / vibhajyetyatra nirbhajyeti ca pāṭhaḥ / yathā maharṣervyāsasya---- atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ / śvaḥ śvaḥ pāpīyadivasā pṛthivī gatayauvanā // atra hi kṛttaddhitavacanairalakṣyakramavyaṅgyaḥ, 'pṛthivī gatayauvanā' locanam atikrāntaṃ na tu kadācana vartamānatāmavalambamānaṃ sukhaṃ yeṣu te kālā iti, sarva eva na tu sukhaṃ prati vartamānaḥ sa ko 'pi kālaleśa ityarthaḥ / pratīpānyupasthitāni vṛttāni pratyāvartamānāni tathā dūrabhāvīnyapi pratyupasthitāni nikaṭatayā vartamānāni bhavanti dāruṇāni duḥkhāni yeṣu te / duḥkhaṃ bahuprakārameva prativartamānāḥ sarve kālāṃśā ityanena kālasya tāvannirvedamabhivyañjayataḥ śāntarasavyañjakatvam / deśasyāpyāha--pṛthivī śvaḥ śvaḥ prātaḥ prātardināddinaṃ pāpīyadivasāḥ pāpānāṃ sambandhinaḥ pāpiṣṭhajanasvāmikā divasā yasyāṃ sā tathoktā / svābhāvata eva tāvatkālo duḥkhamayaḥ tatrāpi pāpiṣṭhajanasvāmikapṛthivīlakṣayauvanā vṛddhastrīvadasaṃbhāvyamānasaṃbhogā gatayauvanatayā hi yo yo divasa āgacchati bālapriyā atra vyaṅgayatvenoktānāmarthānāṃ rāvaṇagatakrodhanirvedātiśayavyañjakatvaṃ bodhyam / ślokaṃ vyākhyāti--atikrāntamityādi / bhūtārthakaktapratyayena gamyamarthamāha---na tvityādi / kālā iti bahuvacanārthavivaraṇam--sarva eveti / tena gamyamāha---na tvityādi / pratītyasya vivaraṇam--pratīpānīti / pratikūlānīntyarthaḥ / vṛttāni pratyāvartamānānyupasthitānīti sambandhaḥ / gatānyapi pratyāvartamānatvena jñāyamānānītyarthaḥ / anyathāpi vyācaṣṭe---tathetyādi / uktamevārthaṃ sphuṭamāha---duḥkhamityādi / ityanenetyādi / nirvedābhivyañjanadvārā prakṛtaśāntarasavyañjakatvamityarthaḥ / pāpīyeti chapratyayāntamityāśayena vyācaṣṭe---pāpānāmityādi / pāpānāṃ sambandhina ityasyaiva vivaraṇam---pāpiṣṭhetyādi / bhūmārthakājantaḥ pāpaśabdo 'trātiśayitatapāpaviśiṣṭārthaka iti bhāvaḥ / pāpatrayatātparyamāha---svabhāvata ityādi / pāpiṣṭheti / pāpiṣṭhajanasvāmikaḥ pṛthivīlakṣaṇo yo deśastasya daurātmyādityarthaḥ / śvaḥ śva ityasya gatayauvanetyanenāpi sambandha ityāha---śvaḥśva ityādi / gatayauvanetyasya mukhyārthaṃ tasya prakṛte bādhallakṣaṇānimittaṃ tatsārūpyaṃ ca darśayati--vṛddhetyādi / sambhogasmukhānubhavaḥ / gatayauvanāpadenātra sukhānādhāyiketyartho lakṣyate, sukhānubhavasya sambhāvanāpi nāstītyartho vyaṅgyaśceti bhāvaḥ / gatayauvaneti pāpīyānityatra hetugarbhaṃ pāpīyapadamarthāntaraparaṃ cetyanyathā vyācaṣṭe---gatetyādi / yadi vetyādau yojyam / gateti / ityanena cātyantatiraskṛtavācyo dhvaniḥ prakāśitaḥ / eṣāṃ ca subādīnāmekaikaśaḥ samuditānāṃ ca vyañjakatvaṃ mahākavīnāṃ prabandheṣu prāyeṇa dṛśyate / subantasya vyañjakatvaṃ yathā--- tālaiḥ śiñjadvayasubhagaiḥ kāntayā nartito me yāmadhyāste divasavigame nīlakaṇṭhaḥ suhṛdvaḥ // tiḍantasya yathā--- avasara rouṃ cia ṇimmiāiṃ mā puṃsa me haacchīiṃ / daṃsaṃṇamettumbhattehiṃ jahi hiaaṃ tuha ṇa ṇāam // locanam sa sa pūrvapūrvāpekṣayā pāpīyān nikṛṣṭatvāt / yadiveyasunanto 'yaṃ śabdo muninaivaṃ prayukto ṇijanto vā / atyanteti / so 'pi prakāro 'syaivāṅgatāmetīti bhāvaḥ / subantasyeti / samuditatve tūdāharaṇaṃ dattaṃ vyastatve cojyata iti bhāvaḥ / tālairiti bahuvacanamanekavidhaṃ vaidagdhyaṃ dhvānat vipralambhoddīpakatāmeti / apasara roditumeva nirmite mā puṃsaya hate akṣiṇī me / darśanamātronmattābhyāṃ yābhyāṃ tava hṛdayamevaṃrūpaṃ na jñātam // anmatto hi na kiñcijjānātīti na kasyāpyatrāparādhaḥ daivenetthameva nirmāṇaṃ bālapriyā pṛthivyā iti śeṣaḥ / nanu pāpīyānityuktārthaḥ kathaṃ labhyata ityatrāha---itasunanta iti / nanvasmin pakṣe pāpīyo divaseti bhāvyamityata āha--muninetyādi / ārṣo 'yaṃ prayoga ityarthaḥ. a6 pakṣāntaramāha---ṇijanto veti / muninā prayukta ityanuṣajyate ṇijanteyasunanto munināprayukto vetyarthaḥ / lokān pāpīyasaḥ karotītyarthe pāpīyaśśabdāṇṇaci kartaryavi ṭerṇicaśca lopādakārānto 'yaṃ pāpīyaśabda iti bhāvaḥ / anusvānetyādikārikā yathā vyākhyātā, tathā prakṛte yojayata---so 'pītyādi / so 'pi prakāraḥ atyantatiraskṛvācyo dhvaniḥ / rasasyeti / prakṛtasya śāntasyetyarthaḥ / dattamiti / nyakkāra ityādiślokena darśitamityarthaḥ / 'tālai, rityādyuttarameghasandeśastham / vaidagdhyamiti nartanaviṣayakaṃ vaidagadhyamityarthaḥ / apasaretyādivirahiṇyāśśaṭhaṃ pratyuktiḥ / me hatākṣiṇī it chāyā / tvamapasara apehi / kuta ityatrāha--roditumityādi / rīditumeva nirmite sṛṣṭe me hatākṣiṇī kutsite nayane / mā puṃsaya mā abhivardhaya, mā tvadabhimukhaṃ vikāsayeti / yāvat / puṃsa abhivardhana iti curādī / hṛdayaṃ tava na jñātamita chāyā / tadyvākhyānam---tavetyādi / evaṃrūpamiti / mathi anāsaktaṃ bhāvītyarthaḥ / bhāvārthamāha---unmatto hītyādi / tiṅnta iti apasareti yathā vā--- mā panthaṃ rundhīo avehi bālaa ahosi ahirīo / amhea ṇiricchāo suṇṇadharaṃ rakkhidavvaṃ ṇo // sambandhasya yathā--- aṇaṇatta vacca bālaa hṇā arnti kiṃ maṃ puloesieam / bho jāābhīruāṇaṃ taḍaṃ viaṇa hori // locanam kṛtamiti / apasara mā vṛthā prayāsaṃ kārṣīḥ daivasya viparivartayitumaśakyatvāditi tiṅanto vyañjakaḥ tadanugṛhītāni padāntarāṇyapīti bhāvaḥ / mā panthānaṃ rudhaḥ apehi bālaka aprauḍha aho asi ahnīkaḥ / vayaṃ paratantrā yataḥ śūnyagṛhaṃ māmakaṃ rakṣaṇīyaṃ vartate // ityatrāpehīti tiṅantamidaṃ dhvanati--tvaṃ tāvadaprauḍho lokamadhye yadevaṃ prakāśayasi / asti tu saṅketasthānaṃ śūnyagṛhaṃ tatraivāgantavyamiti / 'anyatra vraja bālaka' aprauḍha buddhe snāntīṃ māṃ kiṃ prakarṣeṇālokayasyetat / bho iti solluṇṭhamāhvānam / jāyābhīrukāṇāṃ sambandhitaḍameva na bhavati / atra jāyāto ye bhīravasteṣāmetatsathānamiti durāpetaḥ bālapriyā tiṅantaśabda itṣathaḥ / vyañjaka iti / rirṣyādivyañjaka ityarthaḥ / bālaketyasya vivaraṇam---aprauḍheti / ṇirichāo ityasya chāyāvivaraṇam / vayaṃ paratantrā iti / śūnyagṛhaṃ rakṣaṇīyaṃ na iti chāyā / asya vyākhyānam--yata ityādi / prakāśayasīti / sambhogecchāmiti śeṣaḥ / atra śloke śṛṅgāraḥ sambhogo vyaṅya pūrvaślorake tu vipralambha iti bhedaḥ / vṛttau--'aṇṇatte'ti anyatra vraja bālakasnāntīṃ kiṃ mā pralokayasyetat / bho jāyābhīrukāṇāṃ taṭameva na bhavati // iti / yā / jalāśaye snāntīṃ kañcidanurāgeṇa paśyantaṃ kañcana gṛhasthaṃ prati taṃ kāmayamānāyāstasyā uktiriyam / taḍamityasya sthāne titthamiti pāṭho 'pi dṛśyeti / tasya tīrthamiti chāyā / locane--sambandhīti ṣaṣṭhyarthakathanam / etattaṭaṃ jāyābhīrukāṇāṃ sambandhi na bhavatyeveti yojanā / uktasyaiva vivaraṇam---jāyāta ityādi / iti sambandho dūrāpeta ityanvayaḥ / tathāvidhānāmatra sthāne vartanarūpaḥ sambandho dūrāpeta ityarthaḥ / ato vrajeti / anena sambandheneti / ṣaṣṭhyarthasambandhenetyartharḥ / irṣyeti / kṛtakaprayogeṣu prākṛteṣu taddhitaviṣaye vyañjakatvamāvedyata eva / avajñātiśaye kaḥ / samāsānāṃ ca vṛttyaucityena viniyojane / nipātānāṃ vyañjakatvaṃ yathā--- ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me / navavāridharodayādahobhirbhavitavyaṃ ca nirātapātvaramyaiḥ // ityatra caśabdaḥ / yathā vā--- muhuraṅgulisaṃvṛtādharauṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam / mukhamaṃsavivarti pakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitaṃ tu // atra tuśabdaḥ / nipātānāṃ prasiddhamapīha dyotakatvaṃ rasāpekṣayoktamiti draṣṭavyam / upasargāṇāṃ vyañcakatvaṃ yathā--- nīvārāḥ śukagarbhakoṭaramukhabhraṣṭāstaruṇāmadhaḥ prasnigdhāḥ kvacidiṅgudīphalabhidaḥ sūcyanta evopalāḥ / viśvāsopagabhādabhinnagatayaḥ śabdaṃ sahante mṛgā- stoyādhārapathāśca valkalaśikhāniṣyandalekhāṅkitāḥ // locanam sambandha ityanena samabandhenerṣyātiśayaḥ pracchannakāminyābhivyaktaḥ / kṛtaketi kagrahaṇaṃ taddhitopalakṣaṇārtham / kṛtaḥ kapratyayaprayogo yeṣu kāvyavākyeṣu yathā jāyābhīrukāṇāmiti / ye hyarasajñā dharmapatnīṣu premaparatantrāstebhyaḥ ko 'nyo jagati kutsitaḥ sthāditi kapratyayo 'vajñātiśayadyotakaḥ / samāsānāṃ ceti / kevalānāmeva vyañjakatvamāvedyata iti sambandhaḥ / caśabda iti jātāvekavacanam / dvau caśabdāvevamāhatuḥ kākatālīyanyāyena gaṇḍasyopari sphoṭa itivattadviyogaśca varṣasamayaśca samamupanatau etadalaṃ prāṇaharaṇāya / ata eva ramyapadena sutarāmuddīpanavibhāvatvamuktam / tuśabda iti / paścāttāpasūcakassan tāvanmātraparicumbanalābhenāpi kṛtakṛtyatā syaditi dhvanatīti bhāvaḥ / prasiddhamapīti / bālapriyā jāyāsaktinimittakerṣyetyarthaḥ / kagrahaṇaṃ taddhitopalakṣaṇārthamiti / kṛtakaprayogeṣvityatra kapratyayagrahaṇaṃ kāditaddhitopalakṣakamityarthaḥ / vyācaṣṭe---kṛta ityādi / ketyasya vivaraṇam---kapratyayeti / 'avajñātiśaye ka' ityetadvivṛṇoti---ya ityādi / premetyatra kāmeti ca pāṭhaḥ / kevalānāmeveti pūritam / 'ayam' ityādivikramorvaśīyastham / dvau caśabdāviti / 'upanataśca 'bhavitavyañje'ti caśabdāvityarthaḥ / ityādau dvitrāṇāṃ copasargāṇāmekatra pade yaḥ prayogaḥ so 'pi rasavyaktyanuguṇatayaiva nirdeṣaḥ / yathā--'prabhraśyatyuttarīyatviṣi samāsi samudvīkṣya vītāvṛtīndrāgjantūn' ityādau / yathā vā---'manupyavṛttyā samupācarantam' ityādau / locanam vaiyākaraṇādigṛheṣu hi prākprayogasvātantryaprayogābhāvātṣaṣṭhyādyaśravaṇālliṅgasaṃkhyāvarahācca vācakavailakṣaṇyena dyotakā nipātā ityuddhoṣyata eveti bhāvaḥ / prakarṣeṇa snigdhā iti praśabdaḥ prakarṣaṃ dyotayanniṅgudīphalānāṃ sarasatvamācakṣāṇa āśramasya saundaryātiśayandhvanati / 'tāpasasya phalaviseṣaviṣayo 'bhilāṣātireko dhvanyate' iti tvasat ; abhijñānaśākuntale hi rājña iyamuktirna tāpasasyetyalam / dvitrāṇāmityanenādhikyaṃ nirasyati / samyaguccairviśeṣeṇekṣititve bhagavataḥ kṛpātiśayo 'bhivyaktaḥ / manuṣyavṛtyā samupācarantaṃ svabuddhisāmānyakṛtānumānāḥ / yogīśvarairapyasubodhamīśa tvāṃ boddhumicchantyabudhāḥ svatarkaiḥ // samyagbhūtamupāṃśukṛtvā ā samantāccarantamityanena lokānujighṛkṣātiśayastattadācarataḥ parameśvarasya dhvanitaḥ / bālapriyā samayaścetyanantaraṃ dvayamiti śeṣaḥ / muhurityādiślokadvayaṃ śākṛntalasthamasmadīyaśākuntalavyākhyāyāṃ vistareṇa vyākhyātam / prasiddhiṃ vivṛṇoti--vaiyākaraṇādītyādi / gṛheṣvityasyoddhopyata ityanena sambandhaḥ / vācakavailakṣaṇye hetucatuṣṭayamāha---prāgityādi / prākprayogasvātantryaprayogābhāvāditi / prākprayogaśca svātantrayeṇa prayogābhāvaśca tasmāt prākprayogāditi vyastatayā pāṭhaḥ sādhīyān upasargasaṃjñāviśiṣṭānāṃ prasākṣādityādīnāṃ nipātānāṃ dhātoḥ prāgeva prayogādivaivamādīnāṃ pratiyogyādivācakapadaṃ vinā svatantratayā prayogasyābhāvāccetyarthaḥ / ṣaṣṭhyādyaśravaṇāditi / yathā candrasya candreṇa vā sadṛśaṃ mukhamityādau ṣaṣṭhyādikaṃ śrūyate, tathā candra ivetyādau ṣaṣṭhyādikaṃ na śrūyate yatastasmādityarthaḥ / liṅgeti / nipātārthasyeti śeṣaḥ / samudvīkṣye' tyetadvyācaṣṭe--samyagityādi / bhagavataḥ sūryasya / manuṣyeti / kṛtābhimānī iti'ca pāṭhaḥ / samupācarantamityetadvivṛṇoti---samyagityādi / 'ye jīvantī'ti / ūrjite guṇini dṛṣṭe sata, ye jīvanti sma utkṛṣṭajīvitā abhūvan / ye prītyā vapuṣi na mānti sma, ye prasyandipramadāśravaḥ pulakitāḥ santaḥ pranṛtyanti smetyādyanvayaḥ / 'sādhuddhiṣa' asajjanān / sādhudviṣāmiti pāṭhe karmaṇaśśeṣatvavivakṣayā ṣaṣṭhī / 'puṣyatā' poṣayatā / ye svavapuṣīti pāṭhe tu jīvantītyādau nipātānāmapi tathaiva / yathā---'aho batāsi spṛhaṇīyavīryaḥ' ityādau / yathā vā--- ye jīvanti na mānti ye sma vapuṣi prītyā pranṛtyanti ca prasyandipramadāśravaḥ pulakitā dṛṣṭe guṇinyūrjite / hā dhikkaṣṭamaho kva yāmi śaraṇaṃ teṣāṃ janānāṃ kṛte nītānāṃ pralayaṃ śaṭhena vidhinā sādhudviṣaḥ puṣyatā // ityādau / padapaunaruktyaṃ ca vyañjakatvāpekṣayaiva kadācitprayujyamānaṃ śobhāmāvahata / yathā--- yadvañjanāhitamatirbahucāṭugarbhaṃ kāryonmukhaḥ khalajanaḥ kṛtakaṃ bravīti / tatsādhavo nana vidanta vidanti kintu kartu vṛthāprāṇayamasya na pārayanti // ityādau / locanam tathaiveti / rasavyañjakatvena dvitrāṇāmapi prayogo nirdeṣa itṣathaḥ / ślāghātiśayo nirvedātiśayaśca aho bateti hā dhigiti ca dhvanyate / prasaṅgātpaunaruktyāntaramapi vyañjakamityāha---padapaunaruktyamiti / padagrahaṇaṃ vākyāderapi yathāsaṃbhavamupalakṣaṇam / vidantīti / ta eva hi sarvaṃ vidanti sutarāmiti dhvanyate / vākyapaunaruktyaṃ yathā---'paśya dvīpādanyasmādapi' iti vacanānantaraṃ 'kaḥ saṃdehaḥ dvīpādanyasmādapa' ityanenepsitaprāptiravidhnitaiva dhvanyate / 'kiṃ kim? svassthā bhavanti mayi jīvati' ityanenāmarṣātiśayaḥ / 'sarvakṣitibhṛtāṃ nātha dṛṣṭā sarvāṅgasundarī' ityunmādātiśayaḥ / bālapriyā vartamānasāmīpye bhūte laḍiti bodhyam / locane---dhvanyata iti / atra yathāsaṃkhyaṃ bodhyam / 'yadvañjane'ti / kāvyaprakāśe 'pyudāhṛtam / dvīpādityādiratnāvalīstham / svasthā iti / veṇīsaṃhārasthamidam / amarṣātaśaya iti / vakturbhīmasenasyeti śeṣaḥ / sarvetyādi vikramorvaśīyastham / unmādātiśaya iti / vaktuḥ purūravasa iti śeṣaḥ / kālasya vyañjakatvaṃ yathā---- samavisamaṇivvisesā samantao mandamandasaṃārā / airā hohinti pahā maṇorahāṇaṃ pi dullaṅghā // (samaviṣamanirviśeṣāḥ samantato mandamandasañjārāḥ / acirādbhaviṣyanti panthāno manorathānāmapi durlaṅghyāḥ // iti chāyā) atra hyacirādbhaviṣyanti panthāna ityatra bhaviṣyantītyasmin pade pratyayaḥ kālaviśeṣābhidhāyī rasaparipoṣahetuḥ prakāśate / ayaṃ hi gāthārthaḥ pravāsavipralambhaśṛṅgāravibhāvatayā vibhāvyamāno rasavān / yathātra pratyayāṃśo vyañjakastathā kvacitprakṛtyaṃśo 'pi dṛśyate / yathā---tadgehaṃ natamiti mandiramidaṃ labdhāvagāhaṃ divaḥ sā dhenurjaratī caranti kariṇāmetā dhanābhā dhaṭāḥ / sa kṣudo musaladhvaniḥ kalamidaṃ saṅgītakaṃ yoṣitā- māścaryaṃ divasaurdvijo 'yamiyatīṃ bhūmiṃ samāropitaḥ // locanam kālasyeti / tiṅantapadānupravaṣṭasyāpyarthakalāpasya kārakakālasaṃkhyopagraharūpasya madhye 'nvayavyatarekābhyāṃ sūkṣmadṛśā bhāgagatamapi vyañjakatvaṃ vicāryamiti bhāvaḥ / rasaparipoṣeti / utprekṣyamāṇo varṣāsamayaḥ kampakārī kimuta vartamāna iti dhvanyate / aṃśāṃśikaprasaṅgādevāha---yathātreti / bālapriyā dhvanyate ityasyānuṣaṅgaḥ / bhāvamāha---tiṅantetyādi / tiṅntapadānupraviṣṭasya tiṅntapadabodhyasya / kāraketyādi / kārakādicatuṣṭayarūpasyetyathaḥ / upagrahaḥ, ātmanepadaparasmaipade tadyotyaḥ kartrabhiprāyakriyāphalādiriti yāvat / bhāgagatamiti / kārakādicatuṣṭayaikadeśabhūtakālagatamapītyarthaḥ / vṛttau 'same'ti / samaviṣamāḥ samāḥ viṣamāśca deśāḥ nirviśeṣāḥ jalapravāhanimagnatayā ekarūpāḥ yeṣu te / 'manorathānāma'pīti / kimuta janānāmityapiśabdārthaḥ / 'rasaparipoṣahetuḥ prakāśata' ityuktaṃ vivṛṇoti--utprekṣyamāṇaḥ ityādi / utprekṣyamāṇaḥ acirādbhāvitvenohyamānaḥ / kampeti / virahijanānāmiti śeṣaḥ / 'tadgeham' iti / kāvyaprakāśe 'pyudāhṛto 'yaṃ ślokaḥ / 'iyatīṃ bhūmi' miti / samṛddhisīmāmityarthaḥ / bhūtimiti ca pāṭhaḥ / atra śloke divasairityasmin pade prakṛtyaṃśo 'pi dyotakaḥ / sarvanāmnāṃ ca vyañjakatvaṃ yathānantarokte śloke / atra ca sarvanāmnāmeva vyañjakatvaṃ hṛdi vyavasthāpya kavinā kvetyādiśabdaprayogo na kṛtaḥ / anayā diśā locanam divasārthe hyatrātyantāsambhāvyamānatāmasyārthasya dhvani / sarvanāmnāṃ ceti / prakṛtyaṃśasya cetyarthaḥ / tena prakṛtyaṃśena sambhūta sarvanāmavyañjakaṃ dṛśyata ityuktaṃ bhavatīti na paunaruktyam / tathā hi taditi padaṃ natabhittītyetatprakṛtyaṃśasahāyaṃ samastāmaṅgalanidhānabhūtāṃ mūṣakādyākīrṇatāṃ dhvanati / taditi hi kevalamucyamāne samutkarṣātiśayo 'pi saṃbhāvyeta / na ca natabhittiśabdenāpyete daurbhāgyāyatanatvasūcakā viśeṣā uktāḥ / evaṃ sā dhenurityādāvapi yojyam / evaṃvide ca viṣaye smaraṇākāradyotakatā tacchabdasya / na tu yacchabdasaṃbaddhatetyuktaṃ prāk / ata evātra tadidaṃśabdādinā smṛtyanubhavayoratyantaviruddhaviṣayatāsūcanenāścaryavibhāvatā yojitā / tadidaṃśabdādyabhāve tu sarvamasaṅgataṃ syaditi tadidamaṃśayoreva prāṇatvaṃ yojyam / etacca dviśaḥ sāmastyaṃ triśaḥ sāmastyamiti vyañjakamityupalakṣaṇaparam / tena loṣṭaprastāranyāyenānantavaicatryamuktam / bālapriyā divasairityādyuktaṃ vivṛṇoti - divasārtho hītyādi / divasārthaḥ divasarūpaprakṛtyarthaḥ / asyārthasya sampatsamṛddhiprāptirūpārthasya / nanu prakṛtyaṃśo dyotaka ityukatyaiva sarvanāmnāmapi vyañjakatve prāpte punastadvacanaṃ punaruktamityata āha---prakṛtyaṃśasya ceti / sarvanāmnāñceti cakāreṇoktārthasya lābha iti bhāvaḥ / evaṃ vyākhyānena labdhamāha---tenatyādi / taditi padamiti / 'tadgeha' mityatra tatpadamityarthaḥ / dhvanatīti / gehasyeti śeṣaḥ / dvayoḥ sambhūya vyañjakatvamuktamupapādayati---tadityādi / sambhāvyateti / vyaṅgyatveneti śeṣaḥ / natabhittiśabdenāpīti / kevaleneti vipariṇāmenānuṣaṅgaḥ / ete viśeṣā iti / mūṣakādyākīrṇatārūpā viśeṣā ityarthaḥ / na ca uktā iti sambandhaḥ / bhaveyuriti śeṣaḥ / kevalayostayoruktārthavyañjakatvaṃ na bhavedityarthaḥ / te locane ityatra pūrvamuktaṃ smārayati---evaṃvidha ityādi / ata eveti / tacchabdānāṃ smaraṇākāradyotakatvādevetyarthaḥ / smṛtyanubhavayoriti / tacchabdagamyāyāḥ smṛteridametacchabdagamyasyānubhavasya cetyarthaḥ / atyanteti / atyantaviruddhau viṣayau yayostattāyāssūcanenetyarthaḥ / atra gehasya natabhittitvamūṣakādyākīrṇatvādidharmaprakāreṇa smṛtiḥ divo labdhāvakāśamityādyuktadharmaprakāreṇānubhavaśceti bodhyam / tadidaṃ śabdādinā yojitetyanvayaḥ / tadidamaṃśayoreveti / tadityāderidamityādeścaivetyarthaḥ / prāmatvamiti / camatkārakāritvamityarthaḥ / eveccetyādi / dvayoḥ sambhūya tathā trayāṇāṃ sambhūya vyañjakatvamityetadupalakṣaṇamityarthaḥ / uktamiti / darśitamityarthaḥ / sahṛdayairanye 'pi vyañjakaviśeṣāḥ svayamutprekṣaṇīyāḥ / etacca sarvaṃ padavākyaracanādyotanoktyaiva gatārthamapi vaicitryeṇa vyutpattaye punaruktam / nanu cārthasāmarthyākṣepyā rasādaya ityuktam, tathā ca subādīnāṃ vyañjakatvavaicitryakathanamananvitameva / uktamatra padānāṃ vyañjakatvokatyavasare / kiñjārthaviśeṣākṣepyatve 'pi rasādīnāṃ teṣāmarthaviśeṣāṇāṃ vyañjakaśabdāvinābhāvitvādyathāpradarśitaṃ vyañjakasvarūpaparijñānaṃ vibhajyopayujyata eva / śabdaviśeṣāṇāṃ cānyatra ca cārutvaṃ yadvibhāgenopadarśitaṃ tadapi teṣāṃ vyañjakatvenaivāvasthitamityavagantavyam / yatrāpi tatsamprati na pratibhāsate tatrāpi vyañjake racanāntare yaddṛṣṭaṃ sauṣṭhavaṃ teṣāṃ pravāhapatitānāṃ tadevābhyāsādapoddhṛtānāmapyavabhāsata ityavasātavyam / locanam / yadvakṣyatyanye 'pīti / ativikṣiptatayā śiṣyabuddhisamādhānaṃ na bhavedityabhiprāyeṇa saṃkṣipati---etacceti / vitatyābhidhāne 'pi prayojanaṃ smārayati---vaicitryeṇeti / nanviti / pūrvaṃ nirṇītamapyetadavismaraṇārthamadhikābhidhānārthaṃ cākṣiptam / uktamatreti / na vācakatvaṃ dhvanivyavahāropayogi yenāvācakasya vyañjakatvaṃ na syāt iti prāgevoktam / nanu na gītādivadrasābhivyañjakatve 'pi śabdasya tatra vyāpāro 'styeva ; sa ca vyañjanātmaiveti bhāvaḥ / etaccāsmābhiḥ prathamoddyote nirṇītacaram / na cedamasmābhirapūrvamuktamityāha---śabdaviśeṣāṇāṃ ceti / anyatreti / bhāmahavivaraṇe / vibhāgeneti / srakcandanādayaḥ śabdāḥ śṛṅgāre cāravo bībhatse tvacārava iti rasakṛta eva vibhāgaḥ / rasaṃ prati ca śabdasya vyañjakatvamevetyuktaṃ prāk / yatrāpīti / srakcandanādiśabdānāṃ tadānīṃ śṛṅgārādivyañjakatvābhāve 'pi vyañjakatvaśakterbhūyasā bālapriyā atropaṣṭambhakamāha - yadvattyatyanye 'pīti / ityabhiprāyeṇa vakṣyatīti sambandhaḥ / 'nanvi'tyādyākṣepasya phalaṃ darśayati--pūrvamityādi / adhikābhidhānārthe cākṣiptamiti / vṛttāvanupadaṃ vakṣyamāṇasyādhikāṃśasya bodhanārthaṃ cākṣepaḥ kṛta ityarthaḥ / vṛttau 'ananvita'miti / asaṅgatamityarthaḥ / samādhate--'uktam' ityādi / 'uktamatre'ti / atra pratyaktamityarthaḥ / etadvivṛṇoti---na vācakatvamityādi / yeneti / vācakatvasya dhvanivyavahāropayogitvenetyarthaḥ / na tu netyasya vyāpāro 'stītyanenānvayaḥ / bhāvamāha---srakcandanādaya ityādi / 'yatrāpī'tyādeḥ 'avasātavya' mityantagranthasya tātparyaṃ vivṛṇoti---srakcandanādiśabdānāmityādi / ko 'nyathā tulye vācakatve śabdānāṃ cārutvaviṣayo viśeṣaḥ syat / anya evāsau sahṛdayasaṃvedya iti cet kimidaṃ sahṛdayatvaṃ nāma? kiṃ rasabhāvānapekṣakāvyāśritasamayaviśeṣābhijñatvam, uta rasabhāvādimayakāvyasvarūpaparijñānanaipuṇyam / pūrvasmin pakṣe tathāvidhasahṛdayavyavasthāpitānāṃ śabdaviśeṣāṇāṃ cārutvaniyamo na syāt / punaḥ samayāntareṇānyathāpi vyavasthāpanasambhavāt / dvitīyasmiṃstu pakṣe rasajñataiva sahṛdayatvamiti / tathāvidhaiḥ sahṛdayaiḥ saṃvedyo rasādisamarpaṇasāmarthyameva naisargikaṃ śabdānāṃ viśeṣa iti vyañjakatvāśrayyeva teṣāṃ mukhyaṃ cārutvam / vācakatvāśrayāṇāṃtu locanam darśanāttadadhivāsasundarībhūtamarthaṃ pratapādayituṃ sāmarthyamasti / tathāhi-'taṭī tāraṃ tāmyati' ityatra taṭaśabdasya puṇṭaśabdasya puṃstvanapuṃsakatve anādṛtya strītvamevāśritaṃ sahṛdayaiḥ 'strīti nāmāpi madhuraṃ' iti kṛtvā / yathā vāsmadupādhyāyasya vidvatkavisahṛdayacakravartino bhaṭṭendurājasya--- indīvaradyuti yadā bibhṛyānna lakṣma syurvismayaikasuhṛdo 'sya yadā vilāsāḥ / syānnāma puṇyapariṇāmavaśāttathāpi kiṃ kiṃ kapolatalakomalakāntirinduḥ // atra hīndīvaralakṣmavismayasuhṛdvilāsanāmapariṇāmakomalādayaḥ śabdāḥ śṛṅgārābhivyañjanadṛṣṭaśaktayo 'tra paraṃ saundaryamāvahanti / avaśyaṃ caitadabhyupagantavyamityāha---ko 'nyatheti / asaṃvedyastāvadasau na yukta ityāśayenāha--sahṛdayeti / punariti / bālapriyā tadānīmiti / prakṛtaprayogakāla ityarthaḥ / śṛṅgārātiriktavarṇanasthala iti yāvat / puṃstvanapuṃsakatve iti / 'taṭaṃ triṣvi' tyanuśāsanaprāpte te ityarthaḥ / indīvareti / puṇyapariṇāmavaśādinduḥ indīvaradyuti lakṣya na bimṛyādyadā, asya vilāsāḥ vismayaikasuhṛdaḥ syuḥ yadā, tathāpi kapolatalakomalakāntiḥ kiṃ kiṃ syānnāmeti sambandhaḥ / yadeti yadītyarthe / kapoleti / sundarīkapolatala iva komalakāntirityarthaḥ / kerīkapoleti pāṭhe kerīśabdaḥ strīviśeṣavācī bodhyaḥ / kiṃ kiṃ syānnāmeti / naiva syādityarthaḥ / atreti / candraṃ vilokya madhyasthasya kasyacidrasikasya vacana ityarthaḥ / 'anya' ityādiśaṅkāgranthamavatārayati--asaṃvedya ityādi / asāviti prasāda evārthāpekṣāyāṃ teṣāṃ viśeṣaḥ / arthānapekṣāyāṃ tvanuprāsādireva / evaṃ rasādīnāṃ vyañjakasvarūpamabhidhāya teṣāmeva virodhirūpaṃ lakṣayitumidamupakramyate--- prabandhe muktake vāpi rasādīn bandhum icchatā / yatnaḥ kāryaḥ sumatinā parihāre virodhinām // dhvk_3.17 // prabandhe muktake vāpi rasādīnbanddhumicchatā / yatnaḥ kāryaḥ sumatinā parihāre virodhinām // 17 // prabandhe muktake vāpi rasabhāvanibandhanaṃ pratyādṛtamanāḥ kavirvirodhipahihāre paraṃ yatnamādadhīta / anyathā tvasya rasamayaḥ śloka eko 'pi samyaṅna samapdyate / locanam aniyantrītapuruṣecchāyatto hi samayaḥ kathaṃ niyataḥ syāt / mukhyaṃ cārutvamiti / viśeṣa iti pūrveṇa sambandhaḥ / arthāpekṣāyāmiti / vācyāpekṣāyāmityarthaḥ / anuprāsādireveti / śabdāntareṇa saha yā racanā tadapekṣo 'sau viśeṣa ityarthaḥ / ādigrahaṇācchabdaguṇālaṅkārāṇāṃ saṅgrahaḥ / ata eva racanayā prasādena cārutvena copabṛṃhitā eva śabdāḥ kāvye yojyā iti tātparyam // 15// ,16 // rasādīnāṃ yadvyañjakaṃ varṇapadādiprabandhāntaṃ tasya svarūpamabhidhāyeti sambandhaḥ / upakramyata iti / virodhināmapi lakṣaṇakaraṇe prayojanamucyate śakyahānatvaṃ nāma anayā kārikayā / lakṣaṇaṃ tu virodhirasasambandhītyādinā bhaviṣyatītyarthaḥ // 17 // nanu 'vibhāvabhāvānubhāvasañcāryaucityacāruṇaḥ' iti yaduktaṃ tata eva vyatirekamukhenaitadapyavagaṃsyate / maivam ;vyatirekeṇa hi tadabhāvamātraṃ pratīyate na tu tadviruddham / tadabhāvamātraṃ ca na tathā dūṣakaṃ yathā tadviruddham / pathyānupayogo hi na tathā vyādhiṃ bālapriyā śabdagato viśeṣa ityarthaḥ / aniyantritetyādinā 'puna'rityādigranthasya bhāvārtha uktaḥ / anuprāsapadārthaṃ vyācaṣṭe--śabdāntareṇetyādi / phalitamāha---ata eva racanayetyādi / upabṛṃhitāḥ viśiṣṭāḥ // 15// ,16 // bhāvamāha--virodhināmapītyādi / śakyahānatvaṃ nāma prayojanamanayā kārakayā ucyata iti sambandhaḥ / virodhināṃ lakṣaṇe jñāte teṣāṃ parihāraḥ śakya iti tadeva prayojanamityarthaḥ // 17 // etadapīti / virodhināṃ pariharaṇamapītyarthaḥ / tadabhāvamātramiti / vibhāvādyaucityaśālinaḥ kathāśarīrasya vidhirityādinā tadaucityavirahiṇo vidhirna kārya ityādyathamātramityarthaḥ / yatnata itīti / yatnata ityādinetyarthaḥ / vṛttau 'śāntā'dīti kāni punastāni virodhīni yāni yatnataḥ kaveḥ parihartavyānītyucyate-- virodhi-rasa-sambandhi-vibhāvādi-parigrahaḥ / vistareṇānvitasyāpi vastuno 'nyasya varṇanam // dhvk_3.18-19 // akāṇḍa eva vicchittir akāṇḍe ca prakāśanam / paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam / rasasya syād virodhāya vṛtty-anaucityam eva ca // dhvk_3.19 // virodhirasasambandhivibhāvādiparigrahaḥ / vistareṇānvitasyāpi vastuno 'nyasya varṇanam // 18 // akāṇḍa eva vicchittirakāṇḍe ca prakāśanam / paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam / rasasya syādvirodhāya vṛttyanaucityameva ca // 19 // prastutarasāpekṣayā virodhī yo rasastasya sambandhināṃ vibhāvabhāvānubhāvānāṃ parigraho rasavirodhahetukaḥ sambhavanīyaḥ / tatra virodhirasavibhāvaparigraho yathā śāntarasavibhāveṣu tadvibhāvatayaiva nirūpiteṣvanantarameva śṛṅgārādivibhāvavarṇane / virodhirasabhāvaparigraho yathā priyaṃ prati praṇayakalahakupitāsu kāminīṣu vairāgyakathābhiranunaye / virodhirasānubhāvaparigraho yathā praṇayakupitāyāṃ priyāyāmaprasīdantyāṃ nāyakasya kopāveśavivaśasya raudrānubhāvavarṇane / locanam janayati yadvadapathyopayogaḥ tadāha---yatnata iti / 'vibhāve'tyādinā ślokena yaduktaṃ tadviruddhaṃ virodhītyādinārdhaślokenāha / 'itavṛtte'tyādinā ślokadvayena yaduktaṃ tadviruddhaṃ vistareṇetyardhaślokenāha / 'uddīpane'tyardhaślokoktasya viruddhaṃ akāeḍa ityardhaślokena / 'rasasye'tyardhaślokoktasya viruddhaṃ paripoṣaṃ gatasyetyardhaślokena / 'alaṅkṛtīnām' ityanena yaduktaṃ tadviruddhamanyadapi ca viruddhaṃ vṛtyanaucityamityanena / etatkrameṇa vyācaṣṭe---prastutarasāpekṣayetyādinā / hāsyaśṛṅgārayorvīrādbhutayo raudrakaruṇayorbhayānakabībhatsayorna vibhāvavirodha ityabhiprāyeṇa śāntaśṛṅgārāvupanyastau, praśamarāgayorvirodhāt / virodhinī rasasya yo bhāvo vyabhicārī tasya parigrahaḥ, virodhinastu yaḥ sthāyī sthāyitayā bālapriyā 'śṛṅgārādī'ci ca nirdeśe bījamāha---hāsyaśṛṅgārayārityādi / bhayānakabībhatsayorityasyānantaraṃ "śāntabībhatsayo"riti ca kvacit granthe pāṭhaḥ / śāntaśṛṅgārayorvirodhe hetumāha---praśameti / virodhāditi / sahānavasthānādatyarthaḥ / pratipattaryekasmin śame udbuddhe tadavyavadhānena rāgodbodhāsambhavāditi bhāvaḥ / ataḥ śāntavibhāve varṇite tadanantarameva śṛṅgārādivibhāvavarṇanaṃ na kāyam / virodhirasasyetyādigranthaṃ ayaṃ cānyo rasabhaṅgaheturyatprastutarasāpekṣayā vastuno 'nyasya kathañcidanvitasyāpi vistareṇa kathanam / yathā vipralambhaśṛṅgāre nāyakasya kasyacadvarṇayitumupakrānte kaveryamakādyalaṅkāranibandhanarasikatayā mahatā prabandhena parvatādivarṇane / ayaṃ cāparo rasabhaṅgaheturavagantavyo yadakāṇḍa locanam tatparigraho 'sambhavanīya eva tadanutthānaprasaṅgāt / vyabhicāritayā tu paragraho bhavatyeva / ata eva sāmānyena bhāvagrahaṇam / vairāgyakathāmirita vairāgyaśabdena nirvedaḥ śāntasya yaḥ sthāyī sa uktaḥ / yathā---'prasāde vartasva prakaṭaya mudaṃ santyaja ruṣam' ityādyupakramyārthāntaranyāso 'na mugdhe pratyetuṃ prabhavati gataḥ kālahariṇaḥ' iti / manāgapa nirvedānupraveśe sati ratervicchedaḥ / jñātaviṣayasatattvo hi jīvitasarvasvābhimānaṃ kathaṃ bhajeta / na hi jñātaśuktikārajatatattvastadupādeyadhiyaṃ bhajate ṛte saṃvṛtimātrāt / kathābhiriti bahuvacanaṃ śāntarasasya vyabhicāriṇo dhṛtiṃ matiprabhṛtīn saṅgṛhṇāta / nanvanyadanunmattaḥ kathaṃ varṇayet, kimuta vistarata ityāha---kathañjidanvitasyeti bālapriyā vivṛṇoti---virodhina ityādi / tadanutthānaprasaṅgāditi / tasya sthāyitvenotthāne prasaṅgasyābhāvādityarthaḥ / tadutthāne prakṛtasthāyino vicchedaḥ syāditi bhāvaḥ / sāmānyenetyādi / svata eva vyabhicāriṇaḥ vyabhicāratvena sthāyinaśca bodhanāya bhāva iti sāmānyata uktamityathaḥ / prasāda iti / kāvyaprakāśe 'pyudāhṛto 'yaṃ ślokaḥ / 'priye śuṣyantyaṅgānyabhṛtamiva te siñcitu vacaḥ / nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukham' iti dvitīyatṛtīyapādau / he mugdhe vivekarahite, gataḥ kāla eva hariṇaḥ asthiratvāt pratyetuṃ pratyāgantum na prabhavati sa punarnāgacchatītyarthaḥ / atra śāntasya vibhāvaḥ kālānityatvalakṣaṇo nibandhaḥ tatprakāśito nirvedo vyabhicārī cetyato 'tra virodhirasavibhāvabhāvayoḥ parigrahaḥ sa ca prakṛtarasapratikūla ityāha---manāgapītyādi / nirvedānuvedhe iti ca pāṭhaḥ / vicchada iti / bhavediti śeṣaḥ / atra hetumāha---jñātetyādi / jñātaṃ viṣayāṇāṃ satatvaṃ duḥkhamiśritatvapariṇāmavirasatvādinā heyatvarūpaṃ tattvaṃ yena saḥ / jīvitasarvasvābhimānamiti / vanitādau viṣaya iti śeṣaḥ / bhajetetyatra karotviti ca pāṭhaḥ / dṛṣṭāntamāha--na hītyādi / śuktau bhāsamānaṃ rajataṃ śuktikārajatamityucyate, jñātaṃ śuktikārajatatatvaṃ yena saḥ / taditi / tadviśeṣyakopādeyatvabuddhimityarthaḥ / saṃvṛtimātrādṛta iti / saṃvṛttyaiva tatropādeyatvabuddhiṃ bhajata iti bhāvaḥ / saṃvṛtiravidyā bhramarūpā tadvṛttirvā vṛttau 'kathañcidanvitasye'ti / yayā kayāpi vidhayā prakṛtena sambaddhasyetyarthaḥ / etadgranthamavatārayati---nanvityādi / api tāvaditi śabdābhyāmiti / eva vicchittiḥ rasasyākāṇḍa eva ca prakāśanam / tatrānavasare virāmo rasasya yathā nāyakasya kasyacitspṛhaṇīyasamāgamayā nāyikayā kayācitparāṃ paripoṣapadarvī prāpte śṛṅgāre vidite ca paramparānurāge samāgamopāyacintocitaṃ vyavahāramutsṛjya svatantratayā vyāpārāntaravarṇane / anavasare ca prakāśanaṃ rasasya yathā pravṛtte pravṛttavividhavīrasaṅkṣaye kalpasaṅkṣayakalpe saṅgrame rāmadevaprāyasyāpi tāvannāyakasyānupakrāntavipralambhaśṛṅgārasya nimittamucitamantareṇaiva śṛṅgārakathāyāmavatāravarṇane / na caivaṃvidhe viṣaye daivavyāmohitatvaṃ kathāpuruṣasya parihāro yato rasabandha eva kaveḥ prādhānyena pravṛttinibandhanaṃ yuktam / itivṛttavarṇanaṃ tadupāya evetyuktaṃ prāk 'ālokārthī yathā dīpaśikhāyāṃ yatnavāñjanaḥ' ityādinā / ata eva cetivṛttamātravarṇanaprādhānye 'ṅgāṅgibhāvarahitarasabhāvanibandhena ca kavīnāmevaṃvidhāni skhalitāni bhavantīti rasādirūpavyaṅgyatātparyamevaiṣāṃ locanam vyāpārāntareti / yathāvatsarājacarite caturthe 'ṅke--ratnāvalīnāmadheyamapyagṛṅṇato vijayavarmavṛttāntavarṇane / api tāvaditi śabdābhyāṃ duryodhanādestadvarṇanaṃ dūrāpāstamiti veṇīsaṃhāre dvitīyāṅkamevodāharaṇatvena dhvanati / ata eva vakṣyati--'daivavyāmohitatvam' iti / pūrvaṃ tu sandhyaṅgābhiprāyeṇa pratyudāharaṇamuktam / kathāpuruṣasyeti pratināyakasyeti yāvat / ata eva ceti / yato rasabandha eva mukhyaḥ kavivyāpāraviṣayaḥ itivṛttamātravarṇanaprādhānye bālapriyā rāmadevaprāyasyāpi tāvadityatratyābhyāṃ tāmyāmityarthaḥ / dhvanatītyanenāsya sambandhaḥ / tadvarṇanamiti / saṅgrāme pravṛtte nimittamucitamantareṇaiva śṛṅgāravarṇanamityarthaḥ / ata eveti / dvitīyāṅkasya udāharaṇatvena dhvananādevetyarthaḥ / daivavyāmohitatvamiti / daivena vyāmohitaḥ kṛtyākṛtyavivekarāhityaṃ prāpitastatvamityarthaḥ / veṇīsaṃhāre duryodhanasya tadgamyata iti bhāvaḥ / yathā veṇīsaṃhāre iti pūrvamuktamanyābhiprāyeṇeti smārayati--pūrvamityādi / kathāpuruṣasyetyanena vivakṣitamāha--pratināyakasyeti / na tu pradhānanāyakasyetyarthaḥ / tasya tathātvenaucityāpātāditi bhāvaḥ / vṛttau 'rasabandha' iti prathamāntaṃ rasānukūlaśabdārthanibandha ityarthaḥ / pravṛttinibandhanamiti / pravṛttiviṣaya ityarthaḥ / yadvā rasabandhe iti saptamyantam / 'pravṛttinibandhanaṃ' pravṛtteḥ sambandho viṣayatetyarthaḥ / 'ata eve'tyasyārabdha ityanena sambandhaḥ / locane vyācaṣṭe---yata ityādi / vṛttau prādhānye sati yadibandhanaṃ tasminniti sambandhaḥ / yuktamiti yatno 'smābhirārabdho na dhvanipratipādanamātrābhiniveśena / punaścāyamanyo rasabhaṅgaheturavadhāraṇīyo yatparipoṣaṃ gatasyāpi rasasya paunaḥ--punyena dīpanam / ubhayukto hi rasaḥ svasāmagrīlabdhaparipoṣaḥ punaḥ punaḥ parāmṛśyamāṇaḥ parimlānakusumakalpaḥ kalpate / tathā vṛttervyavahārasya yadanaucityaṃ tadapi rasabhaṅgahetureva / yathā nāyakaṃ prati nāyikāyāḥ kasyāściducitāṃ bhaṅgimantareṇa svayaṃ sambhogābhilāṣakathane / yadi vā vṛttīnāṃ bharataprasiddhānāṃ kaiśikyādīnāṃ kāvyālaṅkārāntaraprasiddhānāmupanāgarikādyānāṃ vā yadanaucityamaviṣaye nibandhanaṃ tadapi rasabhaṅgahetuḥ / evameṣāṃ rasavirodhināmanyeṣāṃ cānayā diśā svayamutprekṣitānāṃ parihāre satkavibhiravahitairbhavitavyam / parikaraślokāścātra--- mukhyā vyāpāraviṣayāḥ sukavīnāṃ rasādayaḥ / teṣāṃ nibandhane bhāvya taiḥ sadaivāpramādibhiḥ // nīrasastu prabandho yaḥ so 'paśabdo mahān kaveḥ / sa tenākavireva syādanyenāsmṛtalakṣaṇaḥ // locanam sati yadaṅgāṅgibhāvarahitānāmavicāritaguṇapradhānabhāvānāṃ rasabhāvānāṃ nibandhanaṃ tannimittāni skhalitāni sarve doṣā ityarthaḥ / na dhvanipratipādanamātreti / vyaṅgyo 'rtho bhavatu mā vā bhūt kastatrābhiniveśaḥ? kākadantaparīkṣāprāyameva tatsyāditi bhāvaḥ / vṛttyanaucityameva cetibahudā vyācaṣṭe tadapītyanena caśabdaṃ kārikāgataṃ vyācaṣṭe / rasabhaṅgahetureva ityanenaivakārasya kārikāgatasya bhinnakramatvamuktam / rasasya virodhāyaivetyarthaḥ / nāyakaṃ pratīti / nāyakasya hi dhīrodāttādibhedabhinnasya sarvathā vīrarasānuvedhena bhavitavyamiti taṃ prati kātarapuruṣocitamadhairyayojanaṃ duṣṭameva / teṣāmiti rasādīnām / tairiti sukavibhiḥ / so 'paśabda iti duryaśa ityarthaḥ / nanu kālidāsaḥ bālapriyā cakārau vākyālaṅkāre ityāśayena vyācaṣṭe---itivṛttetyādi / bahudhā vyācaṣṭa iti / vṛttervyavahārasyetyādinā rasabhaṅgaheturityantagranthena tredhā vyācaṣṭa ityarthaḥ / tadapītyaneneti / tatpadottarāpiśabdenetyarthaḥ / nāyakaṃ prati nāyakayā svayaṃ sambhogābhilāṣasya kathane nibaddhe nāyakasyādhairyayojanamāpatati, tacca duṣṭamiti bhāvaṃ vivṛṇoti---nāyakasyetyādi / bhāvitavyamiti / sarveṣāṃ vīraśabdena vyavahārāditi bhāvaḥ / kātarapuruṣeti / adhīrapuruṣetyarthaḥ / vṛttau 'ucitāṃ bhaṅgimantareṇe' pūrve viśṛṅkhalagiraḥ kavayaḥ prāptakīrtayaḥ / tānsamāśritya na tyājyā nītireṣā manīṣiṇā // vālmīkivyāsamukhyāśca ye prakhyātāḥ kavīśvarāḥ / tadabhiprāyabāhyo 'yaṃ nāsmābhirdarśito nayaḥ // iti / vivakṣite rase labdha-pratiṣṭhe tu virodhinām / bādhyānām aṅga-bhāvaṃ vā prāptānām uktir acchalā // dhvk_3.20 // vivakṣite rase labdhapratiṣṭhe tu virodhinām / bādhyānāmaṅgabhāvaṃ vā prāptānāmuktiracchalā // 20 // svasāmagnyā labdhaparipoṣe tu vivakṣite rase virodhināṃ virodhirasāṅgānāṃ bādhyānāmaṅgabhāvaṃ vā prāptanāṃ satāmuktiradoṣā / bādhyatvaṃ hi virodhināṃ śakyābhibhavatve sati nānyathā / tathāca teṣāmuktiḥ prastutarasaparipoṣāyaiva sampadyate / aṅgabhāvaṃ prāptānāṃ ca teṣāṃ virodhitvameva nivartate / aṅgabhāvaprāptirhi teṣāṃ svābhāvikī samāropakṛtā vā / tatra yeṣāṃ naisargikī teṣāṃ tāvaduktāvavirodha eva / yathā vipralambhaśṛṅgāre tadaṅgānāṃ locanam paripoṣaṃ gatasyāpi karuṇasya rativilāseṣu paunaḥpunyena dīpanamakārṣīt, tatko 'yaṃ rasavirodhināṃ parihāranirbandha ityāśaṅkyāha--pūrva iti / na hi vasiṣṭhādibhiḥ kathañcidyadi smṛtimārgastyaktastadvayamapi tathā tyajāmaḥ / acintyahetukatvāduparicaritānāmiti bhāvaḥ / iti śabdena parikaraślokasamāptiṃ sūcayati // 19 // evaṃ virodhināṃ parihāre sāmānyenokte pratiprasavaṃ viyataviṣayamāha---vivakṣita itī / bādhyānāmiti / bādhyatvābhiprāyeṇāṅgatvābhiprāyeṇa vetyarthaḥ / acchalā nirdeṣetyarthaḥ / bādhyatvābhiprāyaṃ vyācaṣṭe--bādhyatvaṃ hīti / āṅgabhāvābhiprāyamubhayathā vyācaṣṭe, bālapriyā tyenena bhaṅgyā tatkathanaṃ duṣyantādernāyakasyeva nāyikāyā api na doṣa iti darśitam / bhāvārthamāha--na hītyādi / na hi tyajāma iti sambandhaḥ / vasiṣṭhādīnāṃ tattyāge 'pi na doṣa ityāha---acintyetyādi / acintyahetukatvāduparacaritānāmiti ca pāṭhaḥ / uparicaritānāmityasyotkṛṣṭacaritānāmityarthaḥ // 19 // 'bādhyānām' ityādikārikābhāgaṃ vyācaṣṭe---bādhyatvetyādi / uktirityanenāsya sambandhaḥ / ubhayathā vyācaṣṭa iti / 'aṅgabhāvaprāptirhi'tyādigranthena dvedhā vyākhyātavānityarthaḥ / vṛttau 'tadaṅgānāṃ vyādhyādīnām' iti / uktāvavirodha ityasyānuṣaṅgaḥ / upari vākye uktāvityasyaivānuṣaṅgaḥ / tatpadenātra vipralambhaparāmarśaḥ / vyādhyādīnāṃ vyādhyādīnāṃ teṣāñca tadaṅgānāmevādoṣo nātadaṅgānām / tadaṅgatve ca sambhavatyapi maraṇasyopanyāso na jyāyān / āśrayavicchede rasasyātyantavicchedaprāpteḥ / karuṇasaya tu tathāvide viṣaye paripoṣo bhaviṣyatīti cet-na; tasyāprastutatvāt prastutasya ca vicchedāt / yatratu karuṇarasasyaiva kāvyārthatvaṃ tatrāvirodhaḥ / śṛṅgāre vā maraṇasyādīrghakālapratyāpattisambhave kadācidupanibandho nātyantavirodhī / dīrghakālapratyāpattau tu tasyāntarā pravāhaviccheda evetyevaṃvidhetivṛttopanibandhanaṃ rasabandhapradhānena kavinā locanam tatra prathamaṃ svābhāvikaprakāraṃ nirūpayati---tadaṅgānāmiti / nirapekṣabhāvatayā sāpekṣabhāvavapralambhaśṛṅgāravirodhinyapi karuṇe ye vyādhyādayassarvathāṅgatvena dṛṣṭāḥ teṣāmiti / te hi karuṇe bhavantyeva ta eva ca bhavantīti / śṛṅgāre tu bhavantyeva nāpi ta eveti / atadaṅgānāmiti / yathālasyaugrajugupsānāmityarthaḥ / tadaṅgatve ceti / 'sarva eva śṛṅgāre vyabhicāriṇa ityuktatvādi'ti bhāvaḥ / āśrayasya strīpuruṣānyatarasyādhiṣṭhānasyāpāye ratirevocchidyeta tasyā jīvitasarvasvābhimānarūpatvenobhayādhiṣṭhānatvāt / prastutasyeti / vipralambhasyetyarthaḥ / kāvyārthatvamiti / prastutatvamityarthaḥ / nanvevaṃ sarva eva vyabhicāriṇa iti vighaṭitamityāśaṅkyāha---śṛṅgāre veti / adīrghakāle yatramaraṇe viśrāntipadabandha eva notpadyate tatrāsya vyabhicāritvam / kadāciditi / yadi tādṛśīṃ bhaṅgiṃ ghaṭayituṃ sukaveḥ kauśalaṃ bhavati / yathā--- tīrthe toyavyatikarabhave jahnukanyāsarayvordehanyāsādamaragaṇanālekhyamāsādya sadyaḥ / bālapriyā virodhirasāṅgatvaṃ prakṛtarasāṅgatvaṃ ca darśayati--nirapekṣabhāvatayetyādi / te hīti / vyādhyādayo hītyarthaḥ / karuṇe ityādi / karuṇe bhavantyeva te eva bhavantīti dvedhā niyama ityarthaḥ / nāpītyādi / te eveti niyamo 'pi netyarthaḥ / maraṇasya vipralambhāṅgatvasambhave mānamāha--sarva ityādi / ālasyaugnyajugupsāvarjāssarvaṃ eva vyabhicāriṇa iti muninā uktatvādityarthaḥ / āśrayaviccheda ityādigranthaṃ vyācaṣṭe---āśrayasyetyādi / vṛttau--'śṛṅgāre ve'tyādi / 'maraṇasye'ti / nāyakayorekasya yanmaraṇaṃ tasyetyarthaḥ / asya upanibandha ityanena sambandhaḥ / 'adīraghe'ti / maraṇādūrdhvamadīrgho yaḥ kālastasmiṃstena vā pratyāpattiḥ nāyakayoḥ samāgamastatsambhave satītyarthaḥ / locane bhāvamāha--yatretyādi / viśrāntipadabandhaḥ pratītiviśrānteḥ pratiṣṭhā / tatra tathāvidhasthale / asya maraṇasya / kāvyānuśāsane 'pyevamuktam--"śṛṅgāre tu maraṇādhyavasāyo tatra labdhapratiṣṭhe tu vivakṣite rase virodhirasāṅgānāṃ bādhyatvenoktāvadoṣo yathā--- kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya me śrutamaho kope 'pi kāntaṃ mukham / kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā cetaḥ svāsthyamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati // locanam pūrvākārādhikacaturayā saṅgataḥ kāntayāsau līlāgāreṣvaramata punarnandanābhyantareṣu // atra sphuṭaiva ratyaṅgatā maraṇasya / ata eva sukavinā maraṇe padabandhamātraṃ na kṛtam, anūdyamānatvenaivopanibandhanāt / padabandhaniveśe tu sarvathā śokodaya evātiparimitakālapratyāpattilābhe 'pi atha dūraparāmarśakasahṛdayasāmājikābhiprāyeṇa maraṇasyādīrghakālapratyāpatteraṅgatocyate, hanta tāpasavatsarāje 'pi yaugandharāyaṇādinītimārgākarṇanasaṃskṛtamatīnāṃ vāsavadattāmaraṇabuddherevābhāvātkaruṇasya nāmāpi na syādityalamavāntareṇa bahunā / tasmāddīrghakālatātra padabandhalābha eveti mantavyam / evaṃ naisargikāṅgatā vyākhyātā / samāropitatve tadviparītetyarthalabdhatvātsvakaṇṭhena na vyākhyātā / evaṃ prakāratrayaṃ vyākhyāya krameṇodāharati---tatretyādinā / kvākāryamiti / bālapriyā maraṇādūrdhvaṃ jhaṭiti punaryogo vā nibadhyata'iti / tīrtha iti raghuvaṃśastham / dehatyāgāditi ca pāṭhaḥ / kāntayā indumatyā / asau ajaḥ / ratyaṅgateti / ramaṇāṅgatetyarthaḥ / maraṇasyeti / dehatyāgādityanena darśitasya maraṇasyetyarthaḥ / prapūrvaślokena saṅgamāśāyā varṇitatvādatra maraṇasya vipralambhāṅgatvaṃ sphuṭamiti bhāvaḥ / padabandhaḥ pratītaviśrānteḥ padabandhaḥ / anūdyamānatveneti / dehatyāgādityaneneti bhāvaḥ / atīti / atiparimito 'lyalpaḥ kālastena pratyāpatteḥ saṅgamasya lābhaḥ sambhavaḥ pratītirvā tasminnapītyarthaḥ / śokodaya evetyanenāsya sambandhaḥ / sahṛdayānāṃ śokacarvaṇaiva bhavediti tadarthaḥ / kecidadīrghakāletyādigranthasya bhāvamanyathā vyācakṣaye, tadanuvadannāha--athetyādi / atheti praśne / prativakti--hantetyādi / ayuktakathanahetuko viṣādo vismayo vā hantetyanena prakāśyate / svamatenopasaṃharati---tasmādityādi / dīghati / dīrghakālatāpadārtho 'tra maraṇe sahṛdayapratītiviśrānteḥ padabandha evetyarthaḥ / samārāpitā tviti / aṅgateti śeṣaḥ / etadviparīteti / vāstavāṅgatvābhāvānnaisargikāṅgatā viparītetyarthaḥ / vyākhyāteti / padarśitetyarthaḥ / vṛttau 'tasye'tyādi / 'tasya'śṛṅgārasya / yathā vā puṇḍarīkasya mahāśvetāṃ prati pravṛttanirbharānurāgasya dvitīyamunikumāropadeśavarṇane / svābhāvikyāmaṅgabhāvaprāptāvadoṣo yathā--- bhramimaratimalasahṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīrasādam / maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām // ityādau / samāropitāyāmapyavirodho yathā---'pāṇḍukṣāmam' ityādau / yathā vā---'kopātkomalalolabāhulatikāpāśena' ityādau / iyaṃ locanam vitarka autsukyena matiḥ smṛtyā śaṅkā dainyena dhṛtiścintayā ca bādhyate / etacca dvitīyoddyotārambha evoktamasmābhiḥ / dvitīyeti / vipakṣībhūtavairāgyavibhāvādyavadhāraṇe 'pi hyaśakyavicchedatvena dārḍhyamevānurāgasyoktaṃ bhavatīti bhāvaḥ / samāropitāyāmiti / aṅgabhāvaprāptāviti śeṣaḥ / pāṇḍukṣāmaṃ vaktraṃ hadayaṃ sarasaṃ tavālasaṃ ca vapuḥ / āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ // atra karuṇocito vyādhiḥ śleṣabhaṅgyā sthāpitaḥ kopāditi badhveti hanyata iti ca raudrānubhāvanāṃ rūpakabalādāropitānāṃ tadanirvāhādevāṅgatvam / tacca pūrvamevoktaṃ 'nātinirvahaṇaiṣitā' ityatrāntare / bālapriyā 'antarā' madhye / 'pravāhavicchedaḥ' anusandhānadhārāyā viccheda ityarthaḥ / locane---vipajñībhūteti / anurāgasya virodhibhūtetyarthaḥ / anurāgasyeti / puṇḍarīkagatānurāgasyetyarthaḥ / vṛttau 'bhramim' iti / idaṃ pāṇḍivatyādi ca kāvyaprakāśe 'pyudāhṛtam / bhramirnāma diśāṃ bhramaṇamiva darśayannāntaraḥ kaścidvikāraḥ / pralayonaṣṭaceṣṭatā, mūrchā bāhyābhyantarendrayavṛttinirodhaḥ / tamaḥ āndhyam / jalada eva bhujagastajjam / viṣaṃ jalameva garalam / atra karuṇocatavyādheranubhāvānāṃ bhramyādīnāṃ vipralambhe 'pi sambhavānnaisargikī aṅgatā / pāṇḍukṣāmamiti / hṛdayaṃ uraḥ / sarasaṃ annarasasahitaṃ, yadvā--candanādirasasahitam / alasaṃ bāhyakriyāyāmakṣamam / kṣetriyo dehāntare cikitsyo 'sādhya iti yāvat / rogaḥ gadaḥ / kṣetriyo rogaḥ kṣayaroga iti kecit tam / āvedayatīti / vaktrādīnāṃ pratyekamanvayābhiprāyeṇaikavacanāntatayā nirdeśaḥ / atra karuṇocitavyādheḥ vipralambhe samāropādaṅgatetyāha locane - atretyādi / śleṣabhaṅgyeta / ubhayasādhāraṇānubhāvapradarśanenetyarthaḥ / sthāpita iti / āropeṇāṅgatayā pradarśita ityarthaḥ / badhvetītyādi / bandhanādīnāmityarthaḥ / tadanirvāhāditi / rūpakānirvādityarthaḥ / aṅgatvamiti / śṛṅgārāṅgatvamityarthaḥ / vṛttau aṅgabhāvagamanaṃ yadiyaṃ cāṅgabhāvaprāptiranyā yadādhikārikatvātpradhāna ekasminvākyārthe rasayorbhāvayorvā parasparavirodhinordvayoraṅgabhāvagamanaṃ tasyāmapi na doṣaḥ / yathoktaṃ 'kṣipto hastāvalagnaḥ' ityādau / kathaṃ tatrāvirodha iti cet, dvayorapi tayoranyaparatvena vyavasthānāt / anyaparatve 'pi virodhinoḥ kathaṃ virodhanivṛttiriti cet, ucyate-- vidhau viruddhasamāveśasya locanam anyeti / caturtho 'yaṃ prakāra ityarthaḥ / pūrvaṃ hi virodhinaḥ prastutarasāntare 'ṅgatoktā, adhunā tu dvayorvirodhinorvastvantare 'ṅgabhāva iti śeṣaḥ / kṣipta iti / vyākhyātametat 'pradhāne 'nyatra vākyārthe' ityatra / nanvanyaparatve 'pi svabhāvo na nivartate, svabhāvakṛta eva ca virodha ityabhaprāyeṇāha--anyaparatve 'pīti / virodhinorati / tatsvabhāvayoriti hetutvābhiprāyema viśeṣaṇam / ucyata iti / ayaṃ bhāvaḥ---sāmagrīviśeṣapatitatvena bhāvānāṃ virodhāvirodhau na svabhāvamātranibandhanau śītoṣṇayorapi virodhābhāvāt / vidhāviti / tadeva kuru mā kārṣīriti bālapriyā cānyā aṅgabhāvaprāptiriti sambandhaḥ / 'tasyāmapo'ti / tathāvidhāṅgabhāvaprāptāvapītyarthaḥ / anyetyasya vivaraṇaṃ locane---caturtha iti / pūrvoktādviśeṣaṃ darśayati---pūrvamityādi / virodhina iti / virodhirasāṅgāsyetyarthaḥ / rasāntare rasaviśeṣe vastvantara iti / prastute ityanuṣajyate / anyaparatve 'pīti / anyāṅgatve 'pītyarthaḥ / āheti / pṛcchatītyarthaḥ / viśeṣaṇamiti / anuṣajyamānayordvayorityasya viśeṣaṇamityarthaḥ / ayaṃ bhāvaḥ vidhāvityādigrandhasyāyaṃ bhāvārthaḥ / ka ityatrāha--sāmagrītyādi / ayamarthaḥ---padārthānāṃ madhye kasyacitkenacitsaha virodhaścāvirodhaśca svabhāvamātrakṛtau na, kintu sāmagrīviśeṣānupraveśenāpi sambhavataḥ / atra tadvirodho nāma tadasāmānādhikaraṇyaṃ tadutpattipratibandhaśca ghaṭatvādīnāṃ paṭatvādibhiśśītasparśadīnāmuṇṇasparśādibhiśca sahāsāmānādhikaraṇyarūpo virodhaḥ svabhāvakṛtaḥ / evaṃ teṣāṃ dravyatvādibhiḥ rūpādiguṇaiśca saha sāmānādhikaraṇyarūpāvirodhaśca bodhyaḥ / śītasparśāsaurabhagandhādīnāṃ svāśrayārabdhadravye uṇṇasparśāsaurabhagandhādyutpattipratibandharūpastadvirodhassāmagrīviśeṣānupraveśakṛtaḥ, evaṃ śītoṇṇasparśayoravirodhaḥ komalabhaktotpattisāmagrīviśeṣānupraveśakṛtobodhyaḥ / vithisthale pravṛttisāmagrīṃ niṣedhasthale nivṛttisāmagrīṃ cādāya tadanupraveśena virodhāvirodhau grāhyāviti / śītoṇṇayoriti / śītoṇṇasparśayorityarthaḥ / virodhābhāvāditi / sāmagrīviśeṣānupraveśeneti śeṣaḥ / vidhāvatyaderdṛṣṭantamāha--tadevetyādi / tadityanenaikaṃ karma vivakṣitam / ekadeti śeṣaḥ / iti yatheti / iti vidhauduṣṭatvaṃ yathā tathetyarthaḥ / karaṇākaraṇayorekenaikadānuṣṭhātumaśakyatvāditi bhāvaḥ / upaṣṭambhakamāha - ata evetyādi / duṣṭatvaṃ vānuvāde / locanam yathā / vidhiśabdenātraikadā prādhānyamucyate / ata evātirātre ṣoḍaśinaṃ gṛhṇantīti viruddhavidhirvikalpaparyavasāyīti vākyavidaḥ / anuvāda iti / anyāṅgatāyāmityarthaḥ / bālapriyā ata eva viruddhāyorekatraikadā prādhānyasya duṣṭatvādeva / atirātra ityādi / atirātre atirātrayāge ṣoḍaśinaṃ somapātraviśeṣam gṛhṇanti yathā---- ehi gaccha patottiṣṭha vada maunaṃ samācara / evamāśāgrahagrastaiḥ krīḍanti dhanino 'rthibhiḥ // ityādau / atra hi vidhipratiṣedhayoranūdyamānatvena samāveśe na virodhastathehāpi bhaviṣyati / śloke hyasminnīrṣyāvipralambhaśṛṅgārakaruṇavastunorna vidhīyamānatvam / tripuraripuprabhāvātiśayasya vākyārthatvāttadaṅgatvena ca tayorvyavasthānāt / locanam krīḍāṅgatve na hyatra viruddhānāmarthānāmabhidhānamiti rājanikaṭavyavasthitātatāyidvayanyāyena viruddhānāmapyanyamukhaprekṣitāparatantrīkṛtānāṃ yena virodhaḥ syāt / kevalaṃ viruddhatvādaruṇādhikaraṇasthityā bālapriyā gṛhṇīyuḥ iti ṣoḍaśigrahaṇaṃ vihitam / punaśca "nātirātre ṣoḍaśinaṃ gṛhṇātī"tyanena tanniṣiddhañceti yadyapi grahaṇāgrahaṇayorviruddhayorvidhiḥ, tathāpi sa vidhiḥ ṣoḍaśinaṃ gṛhṇīyānna gṛhṇīyādvā iti vikalpe paryavasyatītyarthaḥ / vṛttau---'ehī'ti / he arthin tvamehi āgaccha / 'eva'miti / uktaprakāreṇetyarthaḥ / 'āśe'ti / āśārupairgrahairgrastāstairityarthaḥ / 'arthibhiḥ' yācakaiḥ dhaninaḥ krīḍantīti sambandhaḥ / atra ehīti krīḍanti gaccheti krīḍantītyādirītyā bhāvābhāvarūpayorapi gamanāgamanādyoḥ pradhānabhūtakrīḍāyāṃ prakāratayānvayena tadaṅgatvānna duṣṭatvamiti darśayannāha locane--krīḍāṅgatvenetyādi / atreti / ehītyādiśloka ityarthaḥ / viruddhānāmarthānāmiti / ekadaikatra viruddhayoḥ gamanāgamanayoḥ patanotthānayorvacanamaunayoścārthānāmityarthaḥ / itīti hetau / rājeti / rājanikaṭavyavasthitau rājāśrayatvena sthitau yāvātatāthinau mitho vaireṇa vadhodyatau puruṣau tayordveyaṃ tannyāyenetyarthaḥ / anyeti / anyamukhaprekṣitā anyāyattatā tayā paratantrīkṛtānāmupasarjanīkṛtānāmityarthaḥ / autena krameṇa ehi gacchetyādiśrutikramema yaḥ svātmanāṃ parāmarśaḥ pratītaḥ tasmin satyapi / aviśrāmyatāmiti / svātmani pratītiviśrāntimalabhamānānāmityarthaḥ / krīḍāyāmaṅgatvenānvayāditi bhāvaḥ / paraspararūpeti / parasparasya yadrūpaṃ svabhāvaḥ taccintāyāṃ kā kathā taccintā nodetyevetyarthaḥ / viśeṣamāha--kevalamityādi / aruṇeti / aruṇādhikaraṇanyāyenetyarthaḥ / sambhāvyata ityanenāsya sambandhaḥ / aruṇayetyādividhivākye kārakāṇāṃ bhāvanānvayaniyamānmitho 'nanvitānāmevāruṇyapiṅgākṣītvādīnāṃ karaṇavibhaktyantapadārthānāṃ somakrayaṇabhāvanāyāṃ karaṇatvenādāvanvayaḥ, paścāt parasparānvayaḥ--- na ca raseṣu vidhyanuvādavyavahāro nāstīti śakyaṃ vaktum, teṣāṃ vākyārthatvenābhyupagamāt / vākyārthasya vācyasya ca yau vidhyanuvādau tau locanam yo vākyīya eṣāṃ pāścātyaḥ sambandhaḥ sambhāvyate sa vighaṭatām / nanu pradhānatayā yadvācyaṃ tatra vidhiḥ / apradhānatvena tu vācye 'nuvādaḥ / na ca rasasya vācyatvaṃ tvayaiva soḍhamityāśaṅkamānaḥ pariharati---na ceti / pradhānāpradhānatvamātrakṛtau vidhyanuvādau, tau ca vyaṅgyatāyāmapi bhavata eveti bhāvaḥ / mukhyatayā ca rasa eva kāvyavākyārtha ityuktam / tenāmukhyatayā yatra so 'rthastatrānūdyamānatvaṃ rasasyāpi yuktam / yadi vānūdyamānavibhāvādisamākṣiptatvādrasasyānūdyamānatā tadāha---vākyārthasyeti / balapriyā yā gaussā aruṇā piṅgākṣītyādi / spaṣṭamidaṃ mīmāṃsāparibhāṣādau / vākyīya iti / vākyapratipādya ityarthaḥ / eṣāmityādi / ya āgacchati sa gacchatītyādipārṣṭhikānvaya ityarthaḥ / viruddhatvātsa kevalaṃ vighaṭatāmiti sambandhaḥ / vṛttau 'vidhipratiṣedhayo'riti / gamanāgamanādyoratyarthaḥ / 'anūdyamānatvene'ti / krījāvidhāne iti śeṣaḥ / tathetyādyuktameva vivṛṇoti---'śloka' ityādi / 'vidhīyamānatva'miti / prādhānyamityarthaḥ / 'na ce'tyādyabhyupagamādityantaṃ granthamavatārayati locane---nanvityādi / yadvācyamiti / yo vācyārtha ityarthaḥ / tatra vidhiriti / tasya vidhiranuvādaśceti bhāvaḥ / teṣāmityādiparihāragranthasya bhāvamāha--pradhānetyādi / yuktamityantena / vidhyanuvādāviti / arthasyeti śeṣaḥ / vyaṅgayatāyāmapi vyaṅgyatve satyapi / kutrānūdyamānatvaṃ rasasyetyatrāha---mukhyatayetyādi / so 'rthaḥ vyaṅgyārthaḥ / yadiveti pakṣāntaradyotakam / tadākṣiptānāṃ rasānāṃ kena vāryete / yairvā sākṣātkāvyārthatā rasādīnāṃ nābhyupagamyate, taisteṣāṃ tannibhittatā tāvadavaśyamabhyupagantavyā / tathāpyatra śloke na virodhaḥ / yasmādanūdyamānāṅganimittobhayarasavastusahakāriṇo vidhīyamānāṃśādbhāvaviśeṣapratītirutpadyate tataśca na kaścidvirodhaḥ / dṛśyate viruddhobhayasahakāriṇaḥ kāraṇātkāryaviśeṣotpattiḥ viruddhaphalotpādanahetutvaṃ hi yugapadekasya kāraṇasya viruddhaṃ na tu viruddhobhayasahakāritvam / locanam yadi vā mā bhūdanūdyamānatayā viruddhayo rasayoḥ samāveśaḥ, sahakāritayā tu bhaviṣyatīti sarvathāviruddhayoryuktiyukto 'ṅgāṅgibhāvo nātra prayāsaḥ kaściditi darśayati--yaivati / tannimittateti / kāvyārtho vibhāvādirnimittaṃ yeṣāṃ rasādīnāṃ te tathā teṣāṃ bhāvastattā / anūdyamānā ye hastakṣepādayo rasāṅgabhūtā vibhāvādayastannimittaṃ yadubhayaṃ karuṇavipralambhātmakaṃ rasavastu rasasajātīyaṃ tatsahakāri yaseya vidhīyamānasya śāmbhavaśaravahnijanitaduritdāhalakṣaṇasya tasmādbhāvaviśeṣepreyolaṅkāraviṣaye bhagavatprabhāvātiśayalakṣaṇe pratītiriti saṅgatiḥ / viruddhaṃ yadubhayaṃ vāritejogataṃ śītoṣṇaṃ tatsahakāri yasya taṇḍulādeḥ kāraṇasya tasmātkāryaviśeṣasya komalabhaktakaraṇalakṣaṇasyotpattirdṛśyate / sarvatra hītthameva kāryakāraṇabhāvo bījāṅkurādau nānyathā / nanu virodhastarhi sarvatrākiñcitkaraḥ syādityāśaṅkyāha---viruddhaphaleti / tathā cāhuḥ---'nopādānaṃ viruddhasya' iti / nanvabhineyārthe kāvye yadīdṛśaṃ vākyaṃ bhavettadā bālapriyā anvityādi / anūdyamānairvibhāvādibhiḥ samākṣiptatvādyvañcitatvādityarthaḥ / tadāha tadabhiprāyeṇāha / 'tannimittate'tyetadyvācaṣṭe---kāvyetyādi / anūdyamānāṅgetyādikaṃ kṣipta ityādiśloke yojayan vyācaṣṭe---anūdyamānā ityādi / hastakṣepādayo vibhāvādaya ityatra yathāsaṃkhyenānvayo na vivakṣitaḥ / hastakṣepasyānubhāvatvāt anubhāvādaya iti vā pāṭhaḥ / tannimittamiti / te nimittāni yasya tadityarthaḥ / rasasajātīyamiti / rasātmakaṃ sthāyyātmakaṃ vetyarthaḥ / yasya vidhīyamānāṃśasyetyasyaiva vivaraṇam---śāmbhavetyādi / vidhīyamānāṃśāditi viśeṣyasannidhānena yasya vidhīyamānāṃśasyeti vyākhyātaṃ, tadetaddarśayitumāha---tasmāditi / bhāvaviśeṣapratītirityetadyvācaṣṭe---bhāvetyādi / bhāvaviśeṣe ityasya vivaraṇam---preyo 'laṅkāraviṣaya iti / sa ka ityatrāha---bhagavadityādi / sarvatretyādi / tejojalādyātmakaviruddhobhayasahakāriṇa eva bījāderaṅkurādikāryotpattiriti bhāvaḥ / nopādānamiti / notpādanamiti pāṭhena bhāvyamiti pratibhāti / evaṃvidhavridedhapadārthaviṣayaḥ kathamabhinayaḥ prayoktavya iti cet, anūdyamānaivaṃvidhavācyaviṣaye yā vārtā sātrāpi bhaviṣyati / evaṃ vidhyanuvādanayāśrayeṇātra śloke parihṛtastāvadvirodhaḥ / kiṃ ca nāyakasyābhinandanīyodayasya kasyacitprabhāvātiśayavarṇane tatpratipakṣāṇāṃ yaḥ karuṇo rasaḥ sa parīkṣakāṇāṃ na vaiklavyamādadhāti locanam yadi samastābhinayaḥ kriyate tadā viruddhārthaviṣayaḥ kathaṃ yugapadabhinayaḥ kartuṃ śakya ityāśayenāśaṅkamāna āha--evamiti / etatpariharati---anūdyamāneti / anūdyamānamevaṃvidhaṃ viruddhākāraṃ vācyaṃ yatra tādṛśo yo viṣayaḥ 'ehi gaccha patottiṣṭha' ityādistatra yā vārtā sātrāpīti / etaduktaṃ bhavati---'kṣipto hastāvalagna' ityādau prādhānyena bhītaviplutādidṛṣṭyupapādanakrameṇa prākariṇakastāvadarthaḥ pradarśayitavyaḥ / yadyapyatra karuṇo 'pi parāṅgameva tathāpi vipralambhāpekṣayā tasya tāvannikaṭaṃ prākaraṇikatvaṃ maheśvaraprabhāvaṃ prati sopayogatvāt / vipralambhasya tu kāmīvetyutprekṣopamābalenāyātasya dūratvāt / evaṃ ca sāsranetrotpalābhiratyantaṃ prādhānyena karuṇopayogābhinayakrameṇa leśatastu vipralambhasya karuṇena sādṛśyātsūcanāṃ kṛtvā / kāmīvetyatra yadyapi praṇayakopocito 'bhinayaḥ kṛtastathāpi tataḥ pratīyamāno 'pyasau vipralambhaḥ samanantarābhinīyamāne sa dahatu duritamityādau sāṭopābhinayasamarpito yo bhagavatprabhāvastatrāṅgatāyāṃ paryavasyatīti na kaścidvirodhaḥ / etaṃ virodhaparihāramupasaṃharati---evamiti / viṣayāntare tu prakārāntareṇa virodhaparihāramāha---kiñceti / parīkṣakāmāmiti sāmājikānāṃ vivekaśālinām / na vaiklavyamiti / na tādṛśe viṣaye cittadrutiritepadyate karuṇāsvādaviśrāntyabhāvāt / kintu vīrasya yo 'sau krodho vyabhicāratāṃ pratipadyate tatphalarūpo 'sau karuṇarasaḥ / svakāraṇābhivyañjanadvāreṇa vīrāsvādātiśaya eva paryavasyati / bālapriyā naṭaśikṣārthaṃ vivṛṇoti---etaduktamityādi / pradarśayitavyaḥ abhinetavyaḥ / utprekṣāpamābaleneti / utprekṣāyā upamāyā vā balenetyarthaḥ / kṛtvā abhinaya iti sambandhaḥ / śaṅkate---kāmītyādi / samādhatte---tathāpītyādi / kṛta iti / kṛtiviṣaya ityarthaḥ / bhavediti śeṣaḥ / kiñcetyādigranthamavatārayati---viṣayāntare 'pītyādi / viṣayāntare sthalāntare kuravaketyādau / prakārāntareṇeti / pañcamena prakāreṇetyarthaḥ / āheti / prasaṅgādāhetyarthaḥ / tādṛśe viṣaya iti / kuravaketyādadyudāharaṇādāvityarthaḥ / vaiklavyamityasya pratyuta prītyatiśayanimittatāṃ pratipadyata ityatastasya kuṇṭhaśaktikatvāttadvirodhavidhāyino na kaściddoṣaḥ / tasmādvākyārthībhūtasya rasasya bhāvasya vā virodhī rasavirodhīti vaktuṃ nyāyyaḥ, na tvaṅgabhūtasya kasyacit / locanam yathoktam--'raudrasya caiva yatkarma sa jñeyaḥ karuṇo rasaḥ' iti / tadāha---prītyatiśayeti / atrodāharaṇam--- kurabaka kucāghātakrīḍāsukhena viyujyase bakulaviṭapin smartavyaṃ te mukhāsavasevanam / caraṇaghaṭanāśūnyo yāsyasyaśoka saśokatā- miti nijapuratyāge yasya dviṣāṃ jagaduḥ strayaḥ // bhāvasya veti / tasmin rase sthāyinaḥ pradhānabhūtasya vyabhicāriṇo vā yathā vipralambhaśṛṅgāra autsukyasya / bālapriyā vivaraṇam---cittadrutiriti / kuravaketi / mukhāsavasevanamityapi pāṭhaḥ / sa pādāghātādaśokastilakakuravakau vīkṣaṇālaṅganābhyām strīṇāṃ sparśātpriyaṅgurvikasati bakulaśśīdhugaṇḍūṣasekāt // iti vacanamatrānusandheyam / vṛttau 'karuṇo rasa'iti / nibadhyamāna iti śeṣaḥ / 'prītyatiśaye'ti / vīrarasāsvādetyarthaḥ / 'tasye'ti / karuṇasyetyarthaḥ / 'kuṇṭhaśaktikatvādi'ti / anyāṅgatvena śakteḥ kuṇṭhībhāvādityarthaḥ / na doṣa ityanenāsya sambandhaḥ / 'tadvirodhavidhāyina' iti tasyetyasya viśeṣaṇam / vīrarasāsvādātiśayavirodhavidhāyina ityarthaḥ / akuṇṭhaśaktikatvāditi pāṭhe tasyetyasya vīrāsvādasyetyarthaḥ / tadvirodhavidhāyina iti pañjamyantaṃ karuṇāditi śeṣaḥ / nigamayati 'tasmādi'tyādi / 'vākyārthībhūtasye'ti / pradhānasya prastutasyetyarthaḥ / 'rasavirodhīti vaktum' iti / "virodhirase"tyādau virodhipadena vaktumityarthaḥ / tathāca vākyārthabhūtarasādivirodhirasasambandhiparigraho doṣa iti bhāvaḥ / 'na tvi'tyādi / aṅgabhūtasya kasyacidrasasya bhāvasya vā virodhī rasavirodhīti vaktuṃ na nyāyya ityarthaḥ / tathācāṅgabhūtasya kasyacidvirodhī yo lasaḥ tatsambandhiparigraho na doṣa iti bhāvaḥ / yathākṣiptetyādau śṛṅgāravirodhī yaḥ karuṇastatsambandhiparigrahaḥ / bhāvasya vetyatra bhāvapadena sthāyī vyabhicārī ca vivakṣita ityāha locane---tasminnityādi / tasmin rase prakṛtarase / vākyārthabhūtasyetyasya vivaraṇam---pradhānabhūtasyeti / athavā vākyārthībhūtasyāpi kasyacitkaruṇarasaviṣayasya tādṛśena śṛṅgāravastunā bhaṅgiviśeṣāśrayeṇa saṃyojanaṃ rasaparipoṣāyaiva jāyate / yataḥ prakṛtimadhurāḥ padārthāḥ śocaniyatāṃ prāptāḥ pragavasthābhāvibhiḥ saṃsmaryamāṇairvilāsairadhikataraṃ śokāveśamupajanayanti / yathā--- locanam adhunā pūrvasminneva śloke kṣipta ityādau prakārāntareṇa virodhaṃ pariharati---athaveti / ayaṃ cātra bhāvaḥ--pūrvaṃ vipralambhakaruṇayoranyatrāṅgabhāvagamanānnirvirodhatvamuktam / adhunā tu sa vipralambhaḥ karuṇasyaivāṅgatāṃ pratipannaḥ kathaṃ virodhīti vyavasthāpyate---tathā hi karuṇo raso nāmeṣṭajanavinipātādervibhāvādityuktam / iṣṭatā ca nāma ramaṇīyatāmūlā / tataśca kāmīvārdrāparāgha ityutprekṣayedamuktam / śāṃbhavaśaravahniceṣṭitāvalokane prāktanapraṇayakalahavṛttāntaḥ smaryamāṇa idānīṃ vidhvastatayā śokavibhāvatāṃ pratipadyate / tadāha---bhaṅgiviśeṣeti / agrāmyatayā vibhāvānubhāvādirūpatāprāpaṇayā bālapriyā atha vetyādigranthasyārthāntarabhramanivāraṇāya tadragranthamavatārayati---adhunetyādi / atha veti ityasya sthāne athavetyādinā doṣābhāva ityanteneti ca pāṭhaḥ / vṛttau 'athave'tyādi / 'vākyārthabhūtasye'ti / vācyasyetyarthaḥ / apiśabdaḥ anantaroktanītyā rasaparapoṣaṇe āpātato virodhaṃ dyotayati 'kasyacidi'ti / vibhāvādirūpasya kasyacidityarthaḥ / 'karuṇarasaviṣayasya' kuṇāṅgasya / 'tādṛśena' vācyatayā tattulyena / yadvā--virodhinā śṛṅgāravastunā śṛṅgārāṅgena / uktasyodāharaṇamāha---'ayam' ityādi / kāvyaprakāśe'pyudāhṛto 'yaṃ ślokaḥ / prakṛte kṣipta ityādāvuktaṃ yojayannāha---'tadatre'tyādi / 'vyavaharati sme'ti / karagrahaṇādikamakaroditi tadarthaḥ / vṛttigranthena vivakṣitā syāspaṣṭatvādbhāvamāha locane - ayañcātretyādi / anyatra tripuraripuprabhāvātiśaye / adhunā tu ityasya iti vyavasthāpyata ityanena sambandhaḥ / kathaṃ virodhīti / karuṇasya virodhī netyarthaḥ / vibhāvādityuktamiti / munineti śeṣaḥ / ramaṇīyatāmūleti bahuvrīhiḥ / ityutprekṣayeti / idaṃ cātrotprekṣālaṅkāra iti pakṣābhiprāyeṇoktam / idamuktamiti / vakṣyamāṇārthaḥ prakāśita ityarthaḥ / śāmbhaveti / śāmbhavavahneśceṣṭitānāmavalokanenetyarthaḥ / avalokane ityapi pāṭhaḥ, smaryamāṇa ityanenāsya sambandhaḥ / prāktaneti / prāktanaḥ pūrvānubhūtaḥ praṇayakalahavṛttāntaḥ karagragaṇāsahanādirittayarthaḥ / smaryamāṇa iti / tripurayuvatibhiriti śeṣaḥ / vidhvastatayeti / naṣṭatayetyarthaḥ śokavibhāvatāmityasyānantaraṃ prakṛṣṭāmiti ca kvacit pāṭhaḥ / pratipadyata iti / tathācātra viśiṣṭavaiśiṣṭyanyāyena vipralambhopaskṛtaḥ karuṇaḥ tripuraripuprabhāvātiśayaṃ ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ / nābhyūrujaghanasparśi nīvīvisraṃsanaḥ karaḥ // ityādau / tadatra tripurayuvatīnāṃ śāmbhavaḥ śarāgnirārdrāparādhaḥ kāmī yathā vyavaharati sama tathā vyavahṛtavānityanenāpi prakāreṇāstyeva nirvirodhatvam / tasmādyathā yathā nirūpyate tatā tathātra doṣābhāvaḥ / ityaṃ ca---- krāmantyaḥ kṣayakomalāṅgulivaladraktaiḥ sadarbhāḥ sthalīḥ pādaiḥ pātitayāvakairiva patadbāṣpāmbudhautānanāḥ / bhītā bhartṛkarāvalambitakarāstvadvairinārthādhunā dāvāgniṃ parito bhramanti punarapyudyadvivāhā iva // ityevamādīnāṃ sarveṣāmeva nirvirodhatvamavagantavyam / evaṃ tāvadrasādīnāṃ virodhirasādibhiḥ samāveśāsamāveśayorviṣayavibhāgo darśitaḥ / idānīṃ teṣāmekaprabandhaviniveśane nyāyyo yaḥ kramastaṃ pratipādayitumucyate-- locanam grāmyoktirahitayetyarthaḥ / atraiva dṛṣṭāntamāha---yathā ayamiti / atra bhūriśravasaḥ samarabhuvi nipatitaṃ bāhuṃ dṛṣṭvā tatkāntānāmetadanuśocanam / raśanāṃ mekhalāṃ sambhogā vasareṣūrdhvaṃ karṣatīti rasanotkarṣī / amunā virodhoddharaṇaprakāreṇa bahutaraṃ lakṣyamupapāditaṃ bhavatītyabhiprāyeṇāha--itthaṃ ceti / homāgnidhumakṛtaṃ bāṣpāmbu yadi vā bandhugṛhatyāgaduḥkhodbhavam / bhayaṃ kumārījanocitaḥ sādhvasaḥ / evamiyatāṅgabhāvaṃ prāptānāmuktiracchaleti kārikābhāgopayogi nirūpitamityupasaṃharati---evamiti / tāvadgrahaṇena vaktavyāntarasapyastīti sūcayati //20// tadevāvatārayati---idānīmityādinā / teṣāṃ rasānāṃ krama iti yojanā / bālapriyā tadālambitaṃ itibhāvaṃ vā upaskarotīti bhāvaḥ / tadāheti / uktābhiprāyeṇāhetyarthaḥ / agrāmyatayetyasyaiva vivaraṇam--vibhāvetyādi / atra bhūriśravasa ityādi / śloke 'sminnāyakagataśṛṅgāro nāyikāgatakaruṇasyāṅgamityādikaṃ kāvyapradīpodyotādau draṣṭavyam / amuneti / uktenetyarthaḥ / vivāhakāle kathaṃ bāṣpodgama ityata āha--hometi / ayamapi ślokaḥ kāvyaprakāśe udāhṛtaḥ / kṣipta ityādāvivātrāpi sarvaṃ bodhyam //20// idānīṃ teṣāmityatra teṣāmitipadaṃ vyācaṣṭe---rasānāmiti / krama ityādi / prasiddhe 'pi prabandhānāṃ nānā-rasa-nibandhane / eko raso 'ṅgīkartavyas teṣām utkarṣam icchatā // dhvk_3.21 // prasiddhe 'pi prabandhānāṃ nānārasanibandhane / eko raso 'ṅgīkartavyasteṣāmutkarṣamicchatā // 21 // prabandheṣu mahākāvyādiṣu nāṭakādiṣu vā viprakīrṇatayāṅgāṅgibhāvena bahavo rasā upanibadhyanta ityatra prasiddhau satyāmapi yaḥ prabandhānāṃ chāyātiśayayogamicchati tena teṣāṃ rasānāmanyatamaḥ kaścidvivakṣito raso 'ṅgitvena viniveśayitavya ityayaṃ yuktataro mārgaḥ / nanu rasāntareṣu bahuṣu prāptaparipoṣeṣu satsu kathamekasyāṅgitā na virudhyata ityāśaṅkyedamucyate-- rasāntara-samāveśaḥ prastutasya rasasya yaḥ / nopahanty aṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // dhvk_3.22 // rasāntarasamāveśaḥ prastutasya rasasya yaḥ / nopahantyaṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // 22// prabandheṣu prathamataraṃ prastutaḥ san punaḥ punaranusandhīyamānatvena sthāyī yo rasastasya sakalabandhavyāpino rasāntarairantarālavartibhiḥ samāveśo yaḥ locanam prasiddhe 'piti / bharatamuniprabhṛtibhirnirūpite 'pītyarthaḥ / teṣāmiti prabandhānām / mahākāvyādiṣvityādiśabdaḥ prakāre / anabhineyānbhedānāha, dvitīyastvabhineyān / viprakīrṇatayeti / nāyakapratināyakapatākāprakarīnāyakādiniṣṭhatayetyarthaḥ / aṅgāṅgibhāvenetyekanāyakaniṣṭhatvena / yuktatara iti / yadyapi ramavakārādau paryāyabandhādau ca naikasyāṅgitvaṃ tathāpi nāyuktatā tasyāpyevaṃvidho yaḥ prabandhaḥ tadyathā nāṭakaṃ mahākāvyaṃ vā tadutkṛṣṭataramiti taraśabdasyārthaḥ // 21 // nanviti / svayaṃ labdhaparipoṣatve kathamaṅgatvam? alabdhaparipoṣatve vā kathaṃ rasatvamiti rasatvamaṅgatvaṃ cānyonyaviruddhaṃ teṣāṃ cāṅgatvāyoge kathamekasyāṅgitvamuktamiti bhāvaḥ / rasāntareti / prastutasya samastetivṛttavyāpinastata eva vitatavyāptikatvenāṅgibhāvocitasya bālapriyā krama ityenena teṣāmityasya sambandha ityarthaḥ / grasiddhe 'pītyetadvivṛṇoti--bharatetyādi / vṛttigrandhaṃ vyācaṣṭe--mahetyādi / 'yuktatara' ityatra tarabarthaṃ darśayati---yadyapityādi / tathāpi ca tasyāpi nāyuktatā iti sambandhaḥ / tasyāpīti / samabakārāderapītyarthaḥ / evaṃvidha iti / nānārasako 'ṅgibhūtaikarasakaścetyarthaḥ // 21 // 'nanvi'tyādiśaṅkāgranthasya bhāvamāha---svayamityādi / labdhaparipīṣatve iti / rasāntarāṇāmiti śeṣaḥ / nanvaṅgatvaṃ māstvityatrāha--teṣāṃ cetyādi / vṛttau sa nāṅgitāmupahanti / etadevopapādayitumucyate-- kāryam ekaṃ yathā vyāpi prabandhasya vidhīyate / tathā rasasyāpi vidhau virodho naiva vidyate // dhvk_3.23 // kāryamekaṃ yathā vyāpi prabandhasya vidhīyate / tathā rasasyāpi vidhau virodho naiva vidyate // 23 // locanam rasasya rasāntarairitivṛttavaśāyātatvena parimitakathāśakalavyāpibhiryaḥ samāveśaḥ samupabṛṃhaṇaṃ sa tasya sthāyitvenetivṛttavyāpitayā bhāsamānasya nāṅgitāmupahanti, aṅgitāṃ poṣayatyevetyarthaḥ / etaduktaṃ bhavati---aṅgabhūtānyapi rasāntarāṇi svavibhāvādisāmagnyā svāvasthāyāṃ yadyapi labdhaparipoṣāṇi camatkāragocaratāṃ pratipadyante, tathāpi sa camatkārastāvatyeva na parituṣya viśrāmyati kiṃ tu camatkārāntaramanudhāvati / sarvatraiva hyaṅgāṅgibhāve 'yamevodantaḥ / yathāha tatrabhavān--- guṇaḥ kṛtātmasaṃskāraḥ pradhānaṃ pratipadyate / pradhānasyopakāre hi tathā bhūyasi vartate // iti // 22 // upapādayitumiti / dṛṣṭāntasya samucitasya nirūpaṇeneti bhāvaḥ / nyāyena caitadevopapadyate; kāryaṃ hi tāvadekamevādhikārikaṃ vyāpakaṃ prāsaṅgikakāryāntaropakriyamāṇamavaśyamaṅgīkāryam / tatpṛṣṭhavartinīnāṃ nāyakacittavṛttīnāṃ tadbalādevāṅgāṅgibhāvaḥ / pravāhāpatita iti kimatrāpūrvamiti tātparyam / tatheti vyāpitayā / yadi vā evakāro bhinnakramaḥ, tathaiva tenaiva prakāreṇa kāryāṅgāṅgibhāvarūpeṇa rasānāmapi balādevāsāvāpatatītyarthaḥ / tathā ca vṛttau vakṣyati 'tathaive'ti / kāryamiti / 'svalpamātraṃ samutsṛṣṭaṃ bahudhā yadvisarpati' iti lakṣitaṃ bījam / bālapriyā kvacidgranthe bahuṣviti pāṭho na, 'kathamekasyāṅgitā na' ityasya sthāne ekasyāṅgiteti pāṭhaśca dṛśyate / kārikāṃ vyācaṣṭe--prastutasyetyādi / asyetyasya vivaraṇam---tasyeti / kārikayānayā labdhaṃ nanvityādiśaṅkāyāḥ samādhānaṃ darśayati---etaduktamityādi / guṇa iti / guṇaḥ aṅgabhūtaḥ / anyena kṛtātmasaṃskāraḥ san tathā kṛtātmasaṃskāraḥ guṇaḥ pradhānasya aṅginaḥ bhūyasi upakāre vartate bhūyase upakārāya bhavati hi / śloko 'yaṃ kāvyaprakāśe 'pi darśitaḥ / nirūpaṇeneti / pradarśanenetyarthaḥ / etadeveti / kāryamityādinā vakṣyamāṇamevetyarthaḥ / tatpṛṣṭhavartinīnāmiti / tattatkāryānuṣaktānāmityarthaḥ / nāyakacittavṛttīnāmiti / nāyakapadena nāyakopanāyakādayassarve 'tra vivakṣitāḥ / tadbalādeveti / kāryāṇāmaṅgāṅgibhāvasya balādevetyarthaḥ / kārikāsthaṃ tatheti padaṃ vyācaṣṭe---vyāpitayeti / anyathāpi vyācaṣṭe---yadi vetyādi / bhinnakrama iti / naivetyevakārastathetyanena sambadhnātītyarthaḥ / sandhyādimayasya prabandhaśarīrasya yathā kāryamekamanuyāyi vyāpakaṃ kalpyate na ca tatkāryāntarairna saṅkīryate, na ca taiḥ saṅkīryamāṇasyāpi tasya prādhānyamapacīyate, tathaiva rasasyāpyekasya sanniveśe kriyamāṇe virodho na kaścit / pratyuta pratyuditavivekānāmanusandhānavatāṃ sacetasāṃ tathāvidhe viṣaye prahlādātiśayaḥ pravartate / nanu yeṣāṃ rasānāṃ parasparāvirodhaḥ yathā---vīraśṛṅgārayoḥ śṛṅgārahāsyayo locanam bājātprabhṛti prayojanānāṃ vicchede yadavicchedakāraṇaṃ yāvatsamāptibandhaṃ sa tu binduḥ' iti bindurūpayārthaprakṛtyā nirvahaṇaparyantaṃ vyāpnoti tadāha---anuyāyīti / anena bījaṃ binduścetyarthaprakṛtī saṅgṛhīte / kāryāntarairiti / 'āgarbhādāvimarśādvā patākāvinivartate' iti prāsaṅgikaṃ yatpatākālakṣaṇārthaprakṛtiniṣṭhaṃ kāryaṃ yāni ca tato 'pyūnavyāptitayā prakarīlakṣaṇāni kāryāṇi tairityevaṃ pañcānāmarthaprakṛtīnāṃ vākyaikavākyatayā niveśa uktaḥ / tathāvidha iti / yathā tāpasavatsarāje / evamanena ślokenāṅgāṅgitāyāṃ dṛṣṭāntanirūpaṇamitivṛttabalāpatitatvaṃ ca rasāṅgāṅgibhāvasyeti dvayaṃ nirūpitam / vṛttigrantho 'pyubhayābhiprāyeṇaiva neyaḥ / śṛṅgāreṇa vīrasyāvirodho yuddhanayaparākramādinā kanyāratnalābhādau / hāsyasya tu spaṣṭameva tadaṅgatvam / hāsyasya svayamapuruṣārthasvabhāvatve 'pi samadhikatararañcanotpādanena śṛṅgārāṅgatayaiva tathātvam / raudrasyāpi tena kathañcidavirodhaḥ / yathoktam---'śṛṅgāraśca taiḥ prasabhaṃ sevyate' / bālapriyā asāviti / aṅgāṅgibhāva ityarthaḥ / kāryapadena yogavyutpattyā vivakṣitamarthaṃ darśayan vivṛṇoti---svalpamātramityādi / bījamityasya vyāpnotītyanena sambandhaḥ / aneneti / kāryapadenetyarthaḥ / kāryāntarairityanena vivakṣitaṃ vivṛṇoti---āgarbhādityādi / tato 'pyūnavyāptīti / tataḥ patākālakṣaṇārthaprakateḥ / tairityantena kāryāntarairityasya vivaraṇam / upasaṃharati---ityevamityādi / ukta iti / kāryaṃ kāryāntarairityābhyāṃ bodhita ityarthaḥ / tathāvidhe viṣaye ityasyodāharaṇaṃ darśayati---yathā tāpaseti / sārārthamāha--evamityādi / aneneti / kāryamityādinetyarthaḥ / aṅgāṅgitāyāṃ dṛṣṭāntanirūpaṇaṃ rasāṅgāṅgibhāvasya itivṛttabalāpatitatvaṃ ceti dvayamanena ślokena nirūpitamiti sambandhaḥ / rasānāmavirodhamupapādayati---śṛṅgāreṇetyādi / avirodha iti / ekāśrayatve virodhābhāva ityarthaḥ / tadaṅgatvaṃ śṛṅgārāṅgatvam / samadhikarañjanotpādaneneti / raudraśṛṅgārayorvīrādbhutayorvīraraudrayo raudrakaruṇayoḥ śṛṅgārādbhutaryorvā tatra bhavatvaṅgāṅgibhāvaḥ / teṣāṃ tu sa kathaṃ bhavedyeṣāṃ parasparaṃ bādhyabādhakabhāvaḥ / yathā---śṛṅgārabūbhatsayorvīrabhayānakayoḥ śāntaraudrayoḥ śāntaśṛṅgārayorvā ityāśaṅkyedamucyate-- locanam tairiti raudraprabhṛtibhiḥ rakṣodānavoddhatamanuṣyairityarthaḥ / kevalaṃ nāyikāviṣayamaugnyaṃ tatra parihartavyam / asambhāvyapṛthivīsammārjanādijanitavismayatayā tu vūrādbhutayoḥ samāveśaḥ / yathāha muniḥ--'vīrasya caiva yatkarma so 'dbhutaḥ' iti / vīraraudrayordhīroddhate bhīmasenādau samāveśaḥ krodhotsāhayoravirodhāt / raudrakaruṇayorapi muninaivoktaḥ---- 'raudrasyaiva ca yatkarma sa jñeyaḥ karuṇo rasaḥ' iti / śṛṅgārādbhutayoriti / yathā ratnāvalyāmaindrajālikadarśane / śṛṅgārabībhatsayoriti / yayohi parasparonmūlanātmakatayaivodbhavastatra ko 'ṅgāṅgibhāvaḥ ālambananimagnarūpatayā ca ratiruttiṣṭhati tataḥ palāyamānarūpatayā jugupseti samānāśrayatvena tayoranyonyasaṃskāronmūlanatvam / bhayotsāhāvapyevameva viruddhau vācyau / śāntasyāpi tattvajñānasamutthitasamastasaṃsāraviṣayanirvedaprāṇatvena sarvato nirīhasvabhāvasya viṣayāsaktijīvitābhyāṃ ratikrodhābhyāṃ virodha eva // 23 // bālapriyā smadhikarasotpādaneneti ca pāṭhaḥ / śṛṅgārarasanāyā ādhikyotpādanenetyarthaḥ / tathātvaṃ puruṣārthatvam / tena śṛṅgāreṇa / uktamiti / munineti śeṣaḥ / viśeṣamāha--kevalamiti / asambhāvyetyādi / vīrasya hyasambhāvyavastulābhena vismayo bhavati / ukta iti / avirodha iti śeṣaḥ / atraikālambanakatvenāvirodho bodhyaḥ / raudrakaruṇayorbhinnāśrayakatvasyaiva sambhāvat / 'śṛṅgārādbhutayorapī'ti avirodha iti śeṣaḥ / bādhyabādhakabhāvamuktaṃ vivṛṇoti--yayorhītyādi / yayoriti / śṛṅgārabībhatsādyorityarthaḥ / tatra tayoḥ / uktārthe hetu darśayati--ālambanetyādi / uttiṣṭhati prādurbhavati / tata iti / ālambanādityarthaḥ / jugupseti / uttiṣṭhatītyanuṣaṅgaḥ / itīti hatau / samanāśrayatveneti / ekālambanakatvenaikādhikaraṇakatvena cetyarthaḥ / tayoriti / ratijugupsayorityarthaḥ / anyonyeti / anyonyasya yaḥ saṃskāraḥ, tadunmūlanatvaṃ tadvināśakāritvamityarthaḥ / evameveti / ekāśrayatvenetyarthaḥ // 23 // avirodhī virodhī vā raso 'ṅgini rasāntare / paripoṣaṃ na netavyas tathā syād avirodhitā // dhvk_3.24 // avirodhī virodhī vā raso 'ṅgini rasāntare / paripoṣaṃ na netavyastathā syādavirodhitā // 24 // aṅgini rasāntare śṛṅgārādau prabandhavyaṅgye sati avirodhī virodhī vā rasaḥ paripoṣaṃna netavyaḥ / tatrāvirodhino rasasyāṅgirasāpekṣayātyantamādhikyaṃ na kartavyamityayaṃ prathamaḥ paripoṣaparihāraḥ / utkarṣasāmye 'pi tayorvirodhāsambhavāt / yathā--- locanam avirodhī virodhī veti / vāgrahaṇasyāyamabhiprāyaḥ---aṅgirasāpekṣayā yasya rasāntarasyotkarṣo nibadhyate tadā tadaviruddho 'pi raso nibaddhaścodyāvahaḥ / atha tu yuktyā ṅgini raso 'ṅgabhāvatānayenopapattirghaṭate tadviruddho 'pi raso vakṣyamāṇena viṣayabhedādiyojanenopanibadhyamāno na doṣāvaha iti virodhāvirodhāvakiñcitkarau / viniveśanaprakāra eva tvavadhātvyamiti / aṅginīti saptamyanādare / aṅginaṃ rasaviśeṣamanādṛtya paripoṣaparihāre trīn prakārānāha--tatretyādinā tṛtīya ityantena / nanu nyūnatvaṃ kartavyamiti vācye ādhikyasya kā sambhāvanā yenoktamādhikyaṃna kartavyamityāśaṅkyāha--utkarṣasāmya iti / ekato roditi priyā anyataḥ samaratūryanirghoṣaḥ / snehena raṇarasena ca bhaṭasya dolāyitaṃ hṛdayam // bālapriyā ayamiti / vakṣyamāṇa ityarthaḥ / apekṣayetyasya utkarṣa ityanena sambandhaḥ / tadaviruddho 'pīti / aṅgirasāviruddho 'pītyarthaḥ / aṅgeti / aṅgatvaprāpaṇenetyarthaḥ / taditi / tarhi ityarthaḥ / aṅginīti iti pratīkadhāraṇam / saptamiti / aṅgini rasāntare ityatra sapramītyarthaḥ / anādara iti / "ṣaṣṭhī cānādara" iti sūtrānuśiṣṭā saptamītyarthaḥ / rasāntarapadavivaraṇam--rasaviśeṣamiti / anādṛtyetyasyaiva vivaraṇam--nyakkṛtyenati / iti vācya iti / tatrāvirodhino rasasyāṅgirasāpekṣayā nyūnatvaṃ kartavyamiti vaktavye satītyarthaḥ / vṛttau 'tayori'ti / aṅgino rasasya tadavirodhino rasantarasya cetyarthaḥ / kata iti / ekataḥ ekasmin deśe / anyataḥ anyasmin deśe / ḍolāyitaṃ sandehākulam / 'kaṇṭhadi'ti kaṇṭhācchitvā / hālaṃ kaṇṭhāduddhṛtya / mekhalāyā guṇenaiva viṣadharapati neti rūpakam / 'sandhye'ti / sandhyāyā nāyikātvaṃ gamyate / tasyāṃ yā abhyasūyā tayā hetunā hasitaḥ paśupattiḥ sandhyāṃ sevamānaḥ parameśvaro yayā sā / hṛṣṭā santuṣṭā śloko 'thaṃ prakṣiptaḥ / utkarṣasāmyaṃ vivṛṇoti locane---roditītyādi / ityata iti / ekanto ruai piā aṇṇanto samaratūraṇigghoso / ṇeheṇa raṇaraseṇa a bhaḍassa dolāiaṃ hiaam // yathā vā-- kaṇṭhācchittvākṣamālāvalayamiva kare hāramāvartayantī kṛtvā paryaṅkabandhaṃ viṣadharapatinā mekhalāyā guṇena / mithyāmantrābhijāpasphuradagharapuṭavyañjitāvyaktahāsā devī sandhyābhyasūyāhasitapaśupatistatra dṛṣṭā tu vo 'vyāt // ityatra / aṅgirasaviruddhānāṃ vyabhicāriṇāṃ prācuryeṇāniveśanam, niveśane vā kṣipramevāṅgirasavyabhicāryanuvṛttiriti dvitīyaḥ / locanam iti cchāyā / roditi priyetyato ratyutkarṣaḥ / rasaratūryeti bhaṭasyeti cotsāhotkarṣaḥ / dolāyitamiti tayoranyūnādhikatayā sāmyamuktam / etacca muktakaviṣayameva bhavati na tu prabandhaviṣayamiti kecidāhustaccāsat ; ādhikārikeṣvitivṛtteṣu trivargaphalasamaprādhānyasya sambhavāt / tathāhi---ratnāvalyāṃ sacivāyattasiddhitvābhiprāyeṇa pṛthivīrājyalābha ādhikārikaṃ phalaṃ kanyāratnalābhaḥ prāsaṅgikaṃ phalaṃ, nāyakabhiprāyeṇa tu viparyaya iti sthite mantribuddhau nāyakabuddhau ca svāmyamātyabuddhyekatvātphalamiti nītyā ekīkriyamāṇāyāṃ samaprādhānyameva paryavasyati / yathoktam---'kaveḥ prayatnānnetṝṇāṃ yuktānām' itmalamavāntareṇa bahunā / evaṃ prathamaṃ prakāraṃ nirūpya dvitīyamāha---aṅgīti / aniveśanamiti / aṅgabhūte bālapriyā priyākartṛkarodanarūpānubhāvoktyetyarthaḥ / ratyutkarṣa iti / ukta iti vipariṇāmena sambandhaḥ / uktaḥ vyañjitaḥ / tayoriti / ratyutkarṣasya utsāhotkarṣasya cetyarthaḥ / sāmyamuktamiti / atra prakṛto raso vīraḥ bhaṭasyetyuktabalādgamyaḥ samaprādhānyena varṇitastadavirodhī śṛṅgāraḥ, kaṇṭhādityādau tu prakṛto raso vipralambhaḥ tadavirodhīhāsyassamaprādhānyena darśitaḥ / etaditi / dvayorutkarṣasāmyamityarthaḥ / muktakaviṣayameveti / muktake evetyarthaḥ / trivargeti / trivargarūpaṃ yat phalaṃ tasya samaprādhānyaṃ yattasyetyarthaḥ / samaprādhānyameveti / vīraśṛṅgārayoriti śeṣaḥ / kṛtrāniveśanamityataḥ pūrayati---aṅgabhūtaiti / asāviti / aṅgabhūto rasa ityarthaḥ / aṅgatvena punaḥ punaḥ pratyavekṣā paripoṣaṃ nīyamānasyāpyaṅgabhūtasya rasasyeti tṛtīyaḥ / anayā diśānye 'pi prakārā utprekṣaṇīyāḥ / virodhinastu rasasyāṅgirasāpekṣayā kasyacinnyūnatā sampādanīyā / yathā śānte 'ṅgini śṛṅgārasya śṛṅgāre vā śāntasya / paripoṣarahitasya rasasya kathaṃ rasatvabhiti cet--uktamatrāṅgirasāpekṣayeti / aṅgino hi rasasya locanam rasa iti śeṣaḥ / nanvevaṃ nāsau parituṣṭo bhavedityāśaṅkya matāntaramāha--niveśane veti / ata eva vāgrahaṇamuttarapakṣadārḍhyaṃ sūcayati na vikalpam / tathā caika evāyaṃ prakāraḥ / anyathā tu dvau syātām / aṅgino rasasya yo vyabhicārī tasyānuvṛttiranusandhānam / yathā---'kopātkomalalola' iti śloke 'ṅgibhūtāyāṃ ratāvaṅgatvena yaḥ krodha upanibaddhastatra baddhvā dṛḍhaṃ ityamarṣasya niveśitasya kṣiprameva rudatyeti hasanniti ca ratyuciterṣyautsukyaharṣānusandhānam / tṛtīyaṃ prakāramāha---aṅgatveneti / atra ca tāpasavatsarāje vatsarājasya pajhavatīviṣayaḥ sambhogaśṛṅgāra udāharaṇokartavyaḥ / anye 'pīti / vibhāvānubhāvānāṃ cāpi utkarṣo na kartavyo 'ṅgirasavirodhināṃ niveśanameva vā na kāryam, kṛtamapi cāṅgirasavibhāvānubhāvairuṣabṛṃhaṇīyam / paripoṣitā api viruddharasavibhāvānubhāvā aṅgatvaṃ pratijāgarayitavyā ityādi / svayaṃ śakyamutprekṣitum / evaṃ virodhyavirodhisādhāraṇaṃ prakāramabhidhāya virodhiviṣayā sādhāraṇadoṣaparihāraprakāragatatvenaiva viśeṣāntaramapyāha---virodhina bālapriyā ratāvaṅgatveneti / upanibaddha ityanenāsya sambandhaḥ / anubhāvadvārā pradarśita ityarthaḥ / tatreti / krodhe ityarthaḥ / tadvyabhicāritayeti yāvat / udāharaṇīkartavya iti / sa tatrāṅgamiti bhāvaḥ / anye 'pītyādyuktaṃ vivṛṇoti--vibhāvetyādi / vibhāvānubhāvānāmityasya viśeṣaṇam--aṅgirasavirodhināmiti / niveśanameva veti / ṣaṣṭhyantayoratrānuṣaṅgaḥ / kṛtamapīti / niveśanamityanuṣajyate / aṅgīti / aṅgirasasya ye vibhāvānu bhāvāḥ tadekarūpaṃ sat tadekarūpatāṃ sampādyetyarthaḥ / bṛhaṃṇīyaṃ poṣaṇīyam / aṅgatvaṃ pratijāgarayitavyāḥ aṅgatāṃ netavyāḥ virodhyavirodhisādhāraṇaṃ prakāramiti / sambhavantamiti śeṣaḥ / virodhīti / virodhiviṣayaḥ asādhāraṇaśca yo doṣaparihāraprakāraḥ tadgatatvena tatsambandhitvenetyarthaḥ / sambhavīti / atra pūrayati--pradhānetyādi / vṛttau 'etacce'tyādi / bahuraseṣu prabandheṣvekasya rasasya āpekṣikametatprakarṣa yogitvamaśakyapratikṣepamiti sambandhaḥ / kenāśakyapratikṣepamityatroktam--rasānāmityādi / matametadvivṛṇoti--upakāryetyādi / anyatheti / svacamatkāraviśrāntatvābhāva yāvān paripoṣastāvāṃstasya na kartavyaḥ, svatastu sambhavī paripoṣaḥ kena vāryate / etaccāpekṣikaṃ prakarṣayogitvamekasya rasasya vahuraseṣu prabandheṣu rasānāmaṅgāṅgibhāvamanabhyupagacchatāpyaśakyapratikṣepamityanena prakāreṇāvirodhināṃ virodhināṃ ca rasānāmaṅgāṅgibhāvena samāveśeprabandheṣu syādavirodhaḥ / etacca sarvaṃ yeṣāṃ raso rasāntarasa vyabhicārībhavati iti darśanaṃ locanam iti / sambhavīti / pradhānāvirodhitveneti śeṣaḥ / etacceti / upakāryopakārakabhāvo rasānāṃ nāsti svacamatkāraviśrāntatvāt ; anyathā rasatvāyogāt, tadabhāve ca kathamaṅgāṅgitetyapi yeṣāṃ mataṃ tairapi kasyacidrasasya prakṛṣṭatvaṃ bhūyaḥ prabandhavyāpakatvamanyeṣāṃ cālpaprabandhānugāmitvamabhyupagantavyamitivṛttasaṅghaṭanāyā evānyathānupapatteḥ, bhūyaḥ prabandhavyāpakasya ca rasasya rasāntarairyadi na kācitsaṅgatistaditivṛttasyāpi na syātsaṅgatiścedayamevopakāryopakārakabhāvaḥ / na ca catmakāraviśrāntervirodhaḥ kaściditi samanantaramevoktaṃ tadāha--anabhyupagacchatāpīti / śabdamātreṇāsau nābhyupagacchati / akāma evābhyupagamayitavya iti bhāvaḥ / anyastu vyācaṣṭe--etaccāpekṣikamityādigrantho dvitīyamatamabhipretya yatra rasānāmupakāryopakārakatā nāsti, tatrāpi hi bhūyo vṛttavyāptatvamevāṅgitvamiti / etaccāsat; evaṃ hi etacca sarvamiti sarvaśabdena ya upasaṃhāra ekapakṣaviṣayaḥ bālapriyā ityarthaḥ / tadabhāva iti / rasatvābhāva ityarthaḥ / kathamaṅgāṅgiteti / rasayohaṅgāṅgibhāvaḥ / kathamityarthaḥ / tairapītyasyābhyupagantavyamityanena sambandhaḥ / kasyacidrasasya prakṛṣṭatvamityanenaitaccāpekṣikamityādigrantho vivṛtaḥ / prakṛṣṭatvaṃ vivṛṇoti--bhūya ityādi / aśakyapratikṣepamityasya vivaraṇam---abhyupagantavyamiti / atra hetumāha--itivṛttetyādi / itivṛttaghaṭanāyāḥ kathāsaṅghaṭanasya / evamabhyupagame upakāryopakārakabhāvo 'pyabhyupagato bhavedityāha---bhūya ityādi / saṅgatiriti / sambandha ityarthaḥ / taditi / tadetyarthaḥ / na syāditi / saṅgatirityanuṣajyate / na ca camatkāreti / camatkāraviśrānteḥ kaścidvirodho na cetyanvayaḥ / tadāheti / tadabhiprāyeṇāhetyarthaḥ / śabdeti / vacanamātreṇetyarthaḥ / abhyupagamayitavya iti / yuktyeti śeṣaḥ / dvitīyaṃ matamiti / matāntare tvityādinā vakṣyamāṇaṃ matamityarthaḥ / rasānāmityādi / kintu sāsthāyināmiti bhāvaḥ / tatrāpīti / tanmate 'pītyarthaḥ / bhūya ityādi / tathāca bahvitivṛttavyāptatvamaṅgitvamalpetivṛttavyāptatvamaṅgatvaṃ ceti bhāvaḥ / sarvaśabdeneti / sarvaśabdaṃ prayujyetyarthaḥ / upasaṃhāra iti / tanmatenocyate ityupasaṃhāra ityarthaḥ / ekapakṣaviṣaya iti / raso rasāntarasyetyuktaikapakṣaviṣayaka ityarthaḥ / etatpakṣaviṣaya locanam matāntare 'pītyādinā ca yo dvitīyapakṣopakramaḥ so 'tīva duḥśliṣṭa ityalaṃ pūrvavaṃśyaiḥ saha bahunā saṃlāpena / yeṣāmiti / bhāvādhyāyasamāptāvasti ślokaḥ--- bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu / sa mantavyo rasasthāyī śeṣāḥ sañcāriṇo matāḥ // iti / tatroktakrameṇādhikāriketivṛttavyāpikā cittavṛttiravaśyameva sthāyitvena bhāti prāsaṅgikavṛttāntagāminī tu vyabhicāritayeti rasyamānatāsamaye sthāyivyabhicāribhāvasya na kaścidvirodha iti kecidvyācacakṣire / tathā ca bhāgurirapi kiṃ rasānāmapi sthāyisañcāritāstītyākṣipyābhyupagamenaivottaramavocadbāḍhamastīti / anye tu sthāyitayā paṭhitasyāpi rasasya rasāntare vyabhicāritvamasti, yathā krodhasya vīre vyabhicāritayā paṭhitasyāpi sthāyitvameva rasāntare, yathā tatvajñānavibhāvakasya nirvedasya śānte ; vyabhicāriṇo vā sata eva vyabhicāryantarāpekṣyā sthāyitvameva, yathā vikramorvaśyāmunmādasya caturthe 'ṅke itīyantamarthamavabodhayitumayaṃ ślokaḥ bahunāṃ cittavṛttirūpāṇāṃ bhāvānāṃ madhye yasya bahulaṃ rūpaṃ yathopalabhyate sa sthāyī bhāvaḥ, sa ca raso sasīkaraṇayogyaḥ; śeṣāstu sañcāriṇa iti vyācakṣate, na tu rasānāṃ sthāyisañcāribhāvenāṅgāṅgitokteti / ata evānye rasasthāyīti ṣaṣṭhyā saptamyā dvitīyayā vāśritādiṣu bālapriyā iti ca pāṭhaḥ / sa duḥśliṣṭa ityapakarṣaḥ / bahunāmiti / samavetānāmātmaniṣṭhānām bahunāṃ bhāvānāmiti śeṣaḥ / cittavṛttiviśeṣāṇāmityarthaḥ / madhye yasya bhāvasya, rūpaṃ bahu bhūyaḥ prabandhavyāpakaṃ bhavet / rasa sthāyīti / rasaḥ sthāyīti chedaḥ / "kharpare śarī"ti visargalopaḥ / saḥ sthāyī raso mantavya iti yojanā / śeṣā iti / rasā iti viparaṇāmenānuṣaṅgaḥ / uktamarthaṃ darśayannāha--tatretyādi / tatroktakrameṇa tasmin śloke ukto yaḥ kramastena / rasyamānatāsamaye iti / rasyamānatāyāmapīti ca pāṭhaḥ / sthāyivyabhicāribhāvasyeti / rasānāmiti śeṣaḥ / tathocetyādi / bhāgurirapi bāḍhamastītyamyupagamenaivāvocadityanvayaḥ / 'matāntara' ityādigranthaṃ tanmatasyopapattiṃ darśayannavatārayati---anye tvityādi / atra vīra ityantamekaṃ vākyaṃ, śānta ityantaṃ dvitīyaṃ, caturthe 'ṅka ityantaṃ tṛtīyaṃ bodhyam / unmādasyeti / vitarkādyapekṣayeti śeṣaḥ / samavetānāmityasya vivaraṇaṃ cittavṛttirūpāṇāṃ bhāvānāmiti / saḥ sthāyī rasaśca mantavya iti yojanā / sthāyītyasya vyākhyānam--tthāyibhāva iti / rasa ityasya rasīkaraṇayogya iti / śeṣā iti / anye bhāvā ityarthaḥ / na tvityādi / kintu sthāyināmeveti bhāvaḥ / yukteti / ukteti ca pāṭhaḥ / ṣaṣṭhyetyādi / rasasya rase rasaṃ sthāyīti vigraha iti bhāvaḥ / tanmatenocyate / matāntare tu rasānāṃ sthāyino bhāvā upacārādrasaśabdenoktāsteṣāmaṅgatvaṃ nirvirodhameva / evamavirodhināṃ virodhināṃ ca prabandhasthenāṅginā rasena samāveśe sādhāraṇamavirodhopāyaṃ pratipādyedānīṃ virodhiviṣayameva taṃ pratipādayitumidamucyate / viruddhaikāśrayo yas tu virodhī sthāyino bhavet / sa vibhinnāśrayaḥ kāryas tasya poṣe 'py adoṣatā // dhvk_3.25 // viruddhaikāśrayo yastu virodhī sthāyino bhavet / sa vibhinnāśrayaḥ kāryastasya poṣo 'pyadoṣatā // 25 // / aikādhikaraṇyavirodhī nairantaryavirodhī ceti dvividho virodhī / tatra prabandhasthena sthāyināṅginā rasenaucityāpekṣayā viruddhaikāśrayo yo virodhī yathā vīreṇa bhayānakaḥ sa vibhinnāśrayaḥ kāryaḥ / tasya vīrasya ya āśrayaḥ kathānāyakastadvipakṣaviṣaye sanniveśayitavyaḥ / tathā sati ca tasya virodhino 'pi yaḥ paripoṣaḥ sa nirdeṣaḥ vipakṣaviṣaye hi bhayātiśayavarṇane locanam gamigāmyādīnāmiti samāsaṃ paṭhanti / tadāha--matāntare 'pīti / rasaśabdeneti / 'rasāntarasamāveśaḥ prastutasya rasasya yaḥ' ityādiprāktanakārikāniviṣṭenetyarthaḥ // 24 // atha sādhāraṇaṃ prakāramupasaṃharannasādhāraṇamāsūtrayati---evamiti / tamityavirodhopāyam / viruddheti / viśeṣaṇaṃ hetugarbham / yastu sthāyīṃ sthāyyantareṇāsaṃbhāvyamānaikāśrayatvādvirodhī bhavedyathotsāhena bhayaṃ sa vibhinnāśrayatvena nāyakavipakṣādigāmitvena kāryaḥ / tasyeti / tasya virodhino 'pi tathākṛtasya tathānibaddhasya bālapriyā āśritādiṣu gamyādīnāmiti / dvitīyayā veti sambandhaḥ / dvitīyāśritetyādisūtre "gamyādīnāmupasaṃkhyāna" miti vārtikamanena smāritam // 24 // sādhāraṇaṃ prakāramiti / virodhyavirodhasādhāraṇaṃ avirodhopāyaprakāramityarthaḥ / upasaṃharanniti / anena pratipādyetyantavṛkattyartho darśitaḥ / asādhāraṇaṃ virodhimātraviṣayakam / anena virodhiviṣayamevetivṛttyartho darśitaḥ / viruddhetīti / viruddhaikāśraya itītyarthaḥ / viruddhapadaṃ vivṛṇoti--sthāyītyādi / asambhāvyamānaḥ ekāśrayaḥ yasya tattvāt / saḥ tathāvidhaḥ sthāyī / tasyeti / tatpadārthaṃ vivṛṇvannāha---tasya virodhino 'pītyādi / tathā kṛtasya vibhinnāśrayatvena kṛtasya / asyaiva vivaraṇam---tathānibaddhasyeti / nāyakasya nayaparākramādisampatsutarāmuddyotitā bhavati / etacca madīye 'rjunacarite 'rjunasya pātālāvataraṇaprasaṅge vaiśadyena pradarśitam / evamaikādhikaraṇyavirodhinaḥ prabandhasthena sathāyinā rasenāṅgabhāvagamane nirvirodhitvaṃ yathā tathā taddarśitam / dvitīyasya tu tatpratipādayitumucyate-- ekāśrayatve nirdoṣo nairantarye virodhavān / rasāntara-vyavadhinā raso vyaṅgyaḥ sumedhasā // dhvk_3.26 // ekāśrayatve nirdeṣo nairantarye virodhavān / rasāntaravyavadhinā raso valyaṅgyaḥ sumedhasā // 26 // yaḥ punarekādhikaraṇatve nirvirodho nairantarye tu virodhī sa rasāntakhyavadhānena locanam paripuṣṭatāyāḥ pratyuta nirdeṣatā nāyakotkarṣādhānāt / aparipoṣaṇantu doṣa eveti yāvat / apiśabdo bhinnakramaḥ / evameva vṛttāvapi vyākhyānāt / aikādhikaraṇyamekāśrayeṇa sanbandhamātram, tena virodhī yathā---bhayanotsāhaḥ, ekāśrayatve 'pi sambhavati kaścinni rantaratvena nirvyavadhānatvena virodhī, yathā ratyā nirvedaḥ / pradarśitamiti / 'samutthite dhanurdhvanau bhayāvahe kirīṭino mahānuplavo 'bhavatpure purandaradviṣām' ityādinā // 25 // dvitīyasyeti / nairantaryavirodhinaḥ / taditi / nirvirodhitvam / ekāśrayatvena bālapriyā 'poṣe adoṣate' tyetadvivṛṇoti---parītyādi / gamyamarthamāha--aparipoṣaṇantvityādi / apiśabda iti / 'poṣe 'pyadoṣate'tyapiśabda ityarthaḥ / vyākhyānāditi / tasya virodhino 'vapīti vyākhyānādityarthaḥ / evaṃ kārikāvyākhyānena 'tatre'tyādivṛttigranthasya vivaraṇādaikādhikaraṇyavirodhītyādipūrvabhāgamātraṃ bhayenotsāha iti / 'nairantaryavirodhī' tyetadvivṛṇoti---eketyādi / ekāśrayatve sambhavatyapi kaścinnirantaratvena virodhīti sambandhaḥ / nirantaratvenetyasya vivaraṇam--nirvyavadhānatveneti / samutthita iti / "śraveṇa tasya tu dhvanerviluptalabandhanamaśeṣadaityayoṣitāṃ ślathībabhūva jīvitami" tyuttarārdham / kirīṭino 'rjunasya dhanurdhvanāviti sambandhaḥ / purandaradviṣāmasurāṇām / upaplavasyaiva kiñcidvivaraṇaṃ śraveṇetyādi // 25 // vṛttau 'aikādhikaraṇyavirodhina' ityasya 'aṅgabhāvagamane nirvirodhitva'mityanena sambandhaḥ / kārikāyām / 'ekāśrayatve nairantarye'ityubhayatra saptamī nimitta ityāśayena vyācaṣṭe---ekāśrayatvenetyādi / nirdeṣa ityasya vyākhyānam---na virodhīti / prabandhe niveśāyitavyaḥ / yathā śāntaśṛṅgārau nāgānande niveśitau / locanam nimittena yo nirdeṣaḥ na virodhī kiṃ tu nirantaratvena nimittena virodhameti sa tathāvidhaviruddharasadvayāvaruddhena rasāntareṇa madhye niveśitena yuktaḥ kārya iti kārikārthaḥ / prabandha iti bāhulyāpekṣaṃ, muktake 'pi kadācidevaṃ bhavedapi / yadvakṣyati---'ekavākyasthayorapi' iti / yatheti / tatra hi--'rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ' ityādinopakṣepātprabhṛti parārthaśarīravitaraṇātmakanirvahaṇaparyantaḥ śānto rasastasya viruddho malayavatīviṣayaḥ śṛṅgārastadubhayāviruddhamadbhutamantarīkutya kramaprasarasambhāvanābhiprāyeṇa kavinā nibaddhaḥ 'aho gītamaho vāditram' iti / etadarthameva 'vyaktirvyañjanadhātunā' ityādi nīrasaprāyamapyatra nibaddhamadbhutarasaparipoṣakatayātyantarasarasatāvahamiti 'nirdeṣadarśanāḥ kanyakāḥ puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgene'ti / anantaraṃ ca nimittanaimittikaprasaṅgāgato yaḥ śekharakavṛttāntoditahāsyarasopakṛtaḥ śṛṅgārastasya viruddho yo vairāgyaśamapoṣako nāgīyakalebarāsthijālāvalokanādivṛttāntaḥ sa bālapriyā virodhavānityasya vivaraṇam---virodhametīti / uttarārdhaṃ vyācaṣṭe---sa ityādi / prabandha itīti / prabandhe niveśāyitavya ityatra prabandhagrahaṇamityarthaḥ / yathā śāntaśṛṅgārau nāgānande niveśitāvityetadvivṛṇoti---tatretyādi / ityādinā ya upakṣepasta smādityarthaḥ / pareti / parārthaṃ yaccharīravitaraṇaṃ tadātmakaṃ yannirvahaṇaṃ tatparyanta ityarthaḥ / śānto rasa iti nibaddha ityasyāpakarṣaḥ / tasyetyādi / śṛṅgāraḥ ityadbhumantarīkṛtya nibaddha ityanvayaḥ / krameti / krameṇa yaḥ prasaraḥ ratirūpaśṛṅgārasya nāyake prasaraṇaṃ tasya sambhāvanārūpo ya abhaprāyastenetyarthaḥ / ityādinibaddhamiti sambandhaḥ / iti ceti / nirdeṣadarśanāḥ kanyakā ityuktyā vaktari ratyanāvirbhāvaprakāśanāditi bhāvaḥ / cittavṛttīti / cittavṛttīnāṃ rāgādīnāṃ ye prasarāsteṣu, yadvā cittavṛttīnāṃ prasaro yeṣu viṣayeṣu teṣu yatprasaṃkhyānaṃ doṣadarśanaṃ, tadeva dhanaṃ yeṣāṃ te / tadvacanamāha--puruṣārthetyādi / sāṃkhyakārikāyāḥ pūrvārdhamidam / "prakṛtervibhutvayogānnaṭavadyvavatiṣṭhate liṅam" ityuttarārtham / nimittaṃ dharmādinaimittikaṃ dharmādikāraṇaṃ sthūladehādi tayoḥ prasaṅgena sambandhena / 'idaṃ liṅgaṃ' sakṣmaśarīram / 'naṭavadvyavatiṣṭhate' yathā naṭo vividhaṃ rūpaṅgṛhītvā vyavaharati tathā devādiśarīraṃ gṛhītvā vyavaharati / kimartham, tatrāha--'puruṣārthe'ti / puruṣārthaphalakamityarthaḥ / tattadbhogādṛṣṭabalāttattadbhogārthameva tathā vyavaharatīti yāvat / kuto 'syaiṃvavidho mahimetyatrāha---'prakṛte'rityādi / iti tadyvākhyā / śāntaśca tṛṣṇākṣayasuravasya yaḥ paripoṣastallakṣaṇo rasaḥ pratīyata eva / tathā coktam--- yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // locanam mitrāvasoḥ praviṣṭasya malayavatīnirgamanakāriṇaḥ 'saṃsarpadbhiḥ samantāt' ityādi / kāvyopanibaddhakrodhavyabhicāryupakṛtavīrarasāntarito niveśitaḥ / nanu nāstyeva śānto rasaḥ tasya tu sthāyyeva nopadiṣṭo muninetyāśaṅkyāha--śāntaśceti / tṛṣṇānāṃ viṣayābhilāṣāṇāṃ yaḥ kṣayaḥ sarvato nivṛttirūpo nirvedaḥ tadeva sukhaṃ tasya sthāyibhūtasya yaḥ paripoṣo rasyamānatākṛtastadeva lakṣaṇaṃ yasya sa śānto rasaḥ / pratīyata eveti / svānubhavenāpi nivṛttabhojanādyaśeṣaviṣayecchāprasaratvakāle sambhāvyata eva / anye tu sarvacittavṛttipraśama evāsya sthāyīti manyante / tṛṣṇāsadbhāvasya prasajyaprataṣedharūpatve cetovṛttitvābhāvena bhāvatvāyogāt / paryudāse tvasmatpakṣa evāyam / bālapriyā kāmāditattatpuruṣārthalābhaḥ krameṇaiva bhavatītyaṃśe upaṣṭambhakamidaṃ vacanamiti bodhyam / niveśita ithi / nāgānandanāṭakamavalokayatāṃ sahṛdayānāṃ spaṣṭo 'yaṃ viṣayaḥ / nivṛttirūpo nirveda iti / nivṛttirūpaḥ pradhvaṃsahetuḥ / nirveda iti / tattvajñānajanito viṣayeṣu heyatvabuddhirityarthaḥ / yadvā---sarvato nivṛttirūpa iti / sarvasmādviṣayānmanonivṛttirūpa ityarthaḥ / nivṛttirnāma kāciccittavṛttiḥ / tasya sthāyibhūtasyeti / sukhasyetyantasya vivaraṇam / rasyamānatākṛto yaḥ paripoṣa iti sambandhaḥ / nivṛtteti / nivṛttaḥ bhojanādyaśeṣaviṣayāyā icchāyāḥ prasaro yataḥ puruṣāttasya bhāvastatvaṃ tasya kāle prasarakāle iti vā pāṭhaḥ / sambhāvyate jñāyate / śamaḥ sthāyīti kecit / tanmatamāha--anya iti / sarveti / sarvāsāṃ cittavṛttīnāṃ ratyādirūpāṇāṃ praśamaḥ prakarṣeṇa śama ityarthaḥ / tṛṣṇākṣayaśabdārtho 'pyayameveti bhāvaḥ / asyeti / śāntasyetyarthaḥ / sarvacittavṛttipraśama ityanena sarvāsāṃ cittavṛttīnāmabhāvasya vivakṣaṇedoṣaṃ darśayannāha--tṛṣṇetyādi / tṛṣṇānāṃ sarvāsāṃ cittavṛttīnāṃ sadbhāvasya prasarasya yaḥ prasajyapratiṣedho 'tyantābhāvastadrūpatve / sarvacittavṛttipraśamapadārthasyeti śeṣaḥ / cetovṛttitvābhāveneti / abhāvarūpatvāditi bhāvaḥ / bhāvatvāyogāditi / bhāvāntarbhāvāsambhavādityarthaḥ / paryudāsa iti / vivakṣite iti śeṣaḥ / paryudāsanyāyenārthe vivakṣite satītyarthaḥ / yathā adharmādipadasya dharmavarodhipāpādikamarthaḥ, tathā tṛṣṇākṣayapadasya sarvañcittavṛttipraśamapadasya vā sarvacittavṛttivirodhī locanam anye tu--- svaṃ svaṃ nimittamāsādya śāntādbhāvaḥ pravartate / punarnimittāpāye tu śānta eva pralīyate // iti bharatavākyaṃ dṛṣṭavantaḥ sarvarasasāmānyasvābhāvaṃ śāntamācakṣaṇā anupajātaviśeṣāntaracittavṛttirūpaṃ śāntasya sthāyibhāvaṃ manyante / etacca nātīvāsmatpakṣāddūram / prāgabhāvapradhvaṃsābhāvakṛtastu viśeṣaḥ / yuktaśca pradhvaṃsa eva tṛṣṇānām / yathoktam---'vītarāgajanmādarśanāt' iti / pratīyata eveti / munināpyaṅgīkriyata eva 'kvacicchamaḥ' ityādi / vadatā / na ca tadīyā paryantāvasthā varṇanīyā yena sarvaceṣṭoparamādanubhāvābhāvenāpratīyamānatā syāt / 'śṛṅgārāderapi phalabhūmāvavarṇanīyataiva pūrvabhūmau tu 'tasya praśāntavāhitā saṃskārāt / tacchidreṣu pratyayāntarāṇa saṃskārebhyaḥ' bālapriyā cittavṛttiviśeṣo yadi vivakṣitastadeti yāvat / asmatpakṣa evāyamiti / nirvedarūpacittavṛttiviśeṣe eva paryavasānāditi bhāvaḥ / svaṃ svamiti / ṣaṣṭhādhyāyāntimabhāgastho 'yaṃ ślokaḥ / asmātpūrvo 'yaṃ ślokaḥ--- bhāvā vikārā ratyādyāḥ śāntastu prakṛtarmataḥ / vikāraḥ prakṛterjātaḥ punastatraiva līyate // iti / svamiti / svaṃ svīyam / nimittam vanitādirūpam / śāntānnirvikārādantaḥ- karaṇarūpātprakṛteḥ / bhāvaḥ ratyādiḥ / anupeti / anupajātaviśeṣā bāhyavanitādiviṣayaviśeṣānāśrayā āntarī ātmaviṣayikā ca yā cittavṛttiḥ, tadrūpamityarthaḥ / etaditi / uktamatamityarthaḥ / nātīvetyādi / asmatpakṣasannikṛṣṭamityarthaḥ / prāgabhāveti / pakṣasyāsya sarvacittavṛtitiprāgabhāve paryavasānamasmatpakṣasya tu sarvacittavṛttipradhvaṃsābhāva iti viśeṣa ityarthaḥ / yuktaścetyādi / tṛṣṇāpradhvaṃsapakṣa eva yukta ityarthaḥ / yathoktamiti / sarvāsāṃ tṛṣṇānāṃ pradhvaṃso bhavatītyetaduktamityarthaḥ / nyāyasūtrakṛtetiśeṣaḥ / vīteti / tṛtīyādhyāyaprathamāhnikasthamidaṃ sūtram / vītarāgasya rāgādirahitasya / janmanaḥ adarśanāt yato janma na bhavati, tasmādityarthaḥ / kintu sarāgasyaiva janmeti bhāvaḥ / ātmano nityatvasādhakamidam / pratīyata evetyetadanyathāpi vyācaṣṭe--muninetyādi / vadatā muninetyanvayaḥ / śamapadamatra yogena nirvedaparamiti bhāvaḥ / ceṣṭoparamādayo hi śāntasyānubhāvā vaktavyāste ca na prayogayogyāḥ / atastasyānubhāvairapratīyamānateti kecidvadanti, tanmatannirākartumāha---ne cetyādi / tadīyeti / śāntasambandhinītyarthaḥ / paryantāvasthā nirīhāvasthā / apratīyamānateti / śāntasyeti śeṣaḥ / phalabhūmāviti / suratāvasthāyāmityarthaḥ / pūrvabhūmāvityādi / pūrvabhūmau tu śāntasyāpi janakādeśceṣṭā dṛṣṭeveti sambandhaḥ / cittasya kṣiptādyā locanam ita sūtradvayanītyā citrākārā yamaniyamādiceṣṭā rājyadhurodvahanādalakṣaṇā vā śāntasyāpi janakāderdṛṣṭaivetyanubhāvasadbhāvādyamaniyamādimadhyasambhāvyamānabhūyovyabhicārisadbhāvācca pratīyata eva / nanu na pratīyate nāsya vibhāvāḥ santīta cet--na; pratīyata eva tāvadasau / tasya ca bhavitavyameva prāktanakuśalaparipākaparameśvarānugrahadhyātmarahasyaśāstravītarāgapariśīlanādibhirvibhāvairitīyataiva vibhāvānubhāvavyabhicārisadbhāvaḥ sthāyī ca darśitaḥ / nanu tatra hṛdayasaṃvādābhāvādrasyamānataiva nopapannā / ka evamāha sa nāstīti, yataḥ pratīyata evetyuktam / nanu pratīyate sarvasya ślāghāspadaṃ na bhavati / tarhi vītarāgāṇaṃ śṛṅgāro na bālapriyā nānāvasthāḥ, tā bhūmaya ityucyante / praśāntetyādi / "tasya praśāntavāhitāsaṃskārāt, tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ" ime yogasūtre / atrādyasyeyaṃ bhojavṛttiḥ-- "tasya cetasaḥ uktānnirodhasaṃskārāt praśāntavāhitā bhavati parihṛtavikṣepatayā sadṛśapravāhapariṇāma cittaṃ bhavatītyarthaḥ" iti / sūtramidaṃ tṛtīye pāde, tacchidretyādi caturthe / asyāpīyaṃ bhojavṛttiḥ---"tasmin samādhau sthitasya chidrevyantarāleṣu yāni pratyayāntarāṇi vyutthānarūpāṇi jñānāni tāni, prāgbhūtebhyo vyutthānānubhavajebhyaḥ saṃskārebhyaḥ ahaṃ mametyevaṃrūpāṇi kṣīyamāṇebhyo 'pi bhavanti" iti / citrākāreti / vismayāvahetyarthaḥ / rājyetyādi / ceṣṭeti śeṣaḥ / atra samādhikāle yamādiceṣṭā vyatthānakāle rājyadhurodvahanādiceṣṭeti vibhāgaḥ / janakāderiti / janakamahārājo mahāyogīti prasiddhiḥ / itīti hetau / yameti / yamaniyamādīnāṃ yogāṅgānāṃ madhye antare sambhāvyamānāḥ bhūyāṃsaśca ye vyabhicāriṇaḥ matidhṛtismṛtyādayaḥ, teṣāṃ sambhavādityarthaḥ / pratīyata eveti / śānto rasa iti śeṣaḥ / śaṅkate---nanvityādi / nana pratīyata iti / śānta iti śeṣaḥ / kuta ityatrāha---nāsyetyādi / samādhatte---neti / ke vā vimābā ityatrāha---tasyetyādi / tasya ca vibhāvairbhavitavyamevetyanvayaḥ / tānāha---prāktanetyādi / prāktanānāṃ kuśalānāṃ satkarmaṇāṃ paripākaḥ tathā parameśvarānugrahaḥ tathādhyātmarahasyaśāstreṣu vedāntādiṣu bītarāgeṣu ca pariśīlanaṃ tadādibhirityarthaḥ / upasaṃharati---itītyādi / iyataiva uktaprakāreṇaiva / śaṅkate--nanviti / tatra śānte / hṛdayeti / pratipattṝṇāmiti śeṣaḥ / samādhattaṃ--ka iti / saḥ hṛdayasamvādaḥ uktamiti / vṛttikṛteti śeṣaḥ / 'yadi nāme'tyādigranthamavatārayati---nanvityādi / pratīyata iti śānta iti śeṣaḥ / viśeṣamāha---sarvasyeti / pratibandyā uttaramāha---tarhityādi / so 'pi śṛṅgāro 'pi tadāheti / tadabhiprāyeṇāhetyarthaḥ / nanvityādi / asau dharmapradhāno yadi nāma sarvajanānabhavagocaratā tasya nāsti naitāvatāsāvalokasāmānyamahānubhāvacittavṛttiviśeṣaḥ pratikṣeptuṃ śakya- / na ca vīre tasyāntarbhāvaḥ kartaṃ yukta- / tasyābhimānamayatvena vyavasthāpanāt / asya cāhaṅkārapraśamaikarūpatayā sthiteḥ / tayoścaivaṃvidhaviśeṣasadbhāve 'pi yadyaikyaṃ locanam ślādhya iti so 'pi rasatvāccyavatāmiti tadāha--yada nāmeti / nanu dharmapradhāno 'sau vīra eveti sambhāvayamāna āha--na ceti / tasyeti / vīrasya / abhimānamayatveneti / utsāho hyahamevaṃvidha ityevaṃ prāṇa ityarthaḥ / asya ceti śāntasya / tayoścetir / ihāmayatvanirīhatvābhyāmatyantaviraddhayorapīti caśabdārthaḥ / vīraraudrayostvatyantavirodho 'pi nāsti / samānaṃ rūpaṃ ca dharmārthakāmārjanopayogitvam / nanvevaṃ dayāvīro dharmavīro dānavīro vā nāsau kaścit, śāntasyaivedaṃ nāmāntarakaraṇam / tathā hi muniḥ-- dānavīraṃ dharmavīraṃ yuddhavīraṃ tathaiva ca / rasavīramapi prāha brahmā trividhasammitam // bālapriyā vīra eveti sambandhaḥ / asau śāntaḥ dharmapradhāno vīraḥ dharmavīraḥ / itītyādi / iti sambhāvanāṃ kurvastāṃ parihartumāhetyarthaḥ / vṛttau---'na ce'tyādi / 'vīre' dharmavīre / 'tasya' śāntasya na ca yukta iti sambandhaḥ / 'tasye'ti / vīrasyetyarthaḥ / 'abhimānamayatvena, garvamayatvena / imamarthaṃ vivṛṇoti locane--utsāho hītyādi / utsāhaḥ vīrasthāyī / evaṃvidha ityādi sarvaṃ sādhayituṃ śaknomītyādi buddhireva prāṇā jīvitaṃ yasya sa ityarthaḥ / tayośceti cakārārthamāha--ihetyādi / tadvīraraudrayorapi tathā prasaṅga ityuktaṃ vivṛṇoti--vīraraudrayorityādi / dharmeti / dharmarthakāmānāṃ yadarjanaṃ tadupayogitvaṃ samānarūpaṃ cāstītyarthaḥ / atastayoraikyaṃ syāditi bhāvaḥ / dayāvīrādīnāmityādigranthamavatārayati--nanvityādi / evaṃ vīraśāntayoruktarītyā bhedāṅgīkāre / dayāvīra ityādi / dayāvīraḥ dharmavīrāntargato dānavīrāntargato vetyarthaḥ / dayāvīra ityasyānantaraṃ 'ko 'bhidhīyatā'miti ca pāṭhaḥ / prativakti--nāsāvityādi / dayāvīra ityanuṣajyate / asau kaścinneti / dharmavīro dānavīro vā netyarthaḥ / tarhi kimātmaka ityatrāha--śāntasyaivetyādi / idaṃ dayāvīra ityetat / śāntasyaiva nāmāntarakaraṇaṃ dayāvīraśśānta evāntarbhūta ityarthaḥ / kuta munavacanaṃ pramāṇayati--tathetyādi / tathāhīti / dayāvīrasya śāntāntarbhāvāddhetorityarthaḥ traividhyamevābhyadhādityanenāsya sambandhaḥ / dānavīramiti / trividhasammitamiti / traividhyena vibhaktamityarthaḥ / parikalpyate tadvīraraudrayorapi tathā prasaṅgaḥ / dayāvīrādīnāṃ ca cittavṛttivaśeṣāṇāṃ sarvākāramahaṅkārarahitatvena śāntarasaprabhedatvam, itarathā tu vīraprabhedatvamiti vyavasthāpyamāne na kaścidvirodhaḥ / tadevamasti śānto rasaḥ / tasya cāviruddharasavyavadhāne prabandhe virodhirasasamāveśe satyapi nirvirodhatvam / yathā pradarśite viṣaye / locanam ityāgamapuraḥsaraṃ traividhyamevābhyadhāt / tadāha--dayāvīrādīnāñcetyādigrahaṇena / viṣayajugupsārūpatvādbībhatse 'ntarbhāvaḥ śaṅkyate / sā tvasya vyabhicāriṇī bhavati na tu sthāyitāmeti, paryantanirvāhe tasyā mūlata eva vicchedāt / ādhikārikatvena tu śānto raso na nibaddhavyaiti candrikākāraḥ / taccehāsmābhirna paryālocitaṃ, prasaṅgāntarāt / mokṣaphalatvena cāyaṃ paramapuruṣārthaniṣṭhatvātsarvarasebhyaḥ pradhānatamaḥ / sa cāyamasmadupādhyāyabhaṭṭatautena kāvyakautuke, asmābhiśca tadvivaraṇe bahutarakṛtanirṇayapūrvapakṣasiddhānta ityalaṃ bahunā // 26 // bālapriyā āgamapurassaramiti / brahmā prāhetyakteriti bhāvaḥ / traividhyamevetyevakāreṇa dayāvīravyavacchedaḥ / tadāheti / uktābhiprāyeṇāhetyarthaḥ / 'dayāvīrādīnāṃ ce' tītyasyānantaraṃ viṣayetyādeḥ pūrvamādigrahaṇeneti pāṭhaḥ sarveṣu dṛṣṭagrantheṣu dṛśyate, tasya ca viṣayetyādinā sambandho na ghaṭate cāto 'tra dharmavīradānavīrayorgrahaṇamiti pūraṇīyam / yadi vā tathā granthe paṭhanīyamiti bodhyam / vṛttau 'cittavṛttivaśeṣāṇā'miti / carvyamāṇānāmiti śeṣaḥ / dayāvīro nāma paropacikīrṣāprayatnarūpa utsāhaḥ / 'sarvākāram' iti kriyāviśeṣaṇam / sarvathetyarthaḥ / 'ahaṅkārarahitatvene'ti hetau tṛtīyā, rahitatve iti ca pāṭhaḥ / nāyakasyeti śeṣaḥ / 'itarathā' ahaṅkārasahitatve / śāntasthāyino viṣayajugupsārūpatvācchāntasya bībhatse 'ntarbhāva iti kecit / tanmataṃ prasaṅgānnirākaroti locane---viṣayetyādi / viṣayajugupsārūpatvāditi / śāntasyeti śeṣaḥ / asyetyapakarṣo vā / śaṅkyata iti / kaiściditi śeṣaḥ / vastuto naivamityāha--sā tvityādi / sā jugupsā / asya śāntasya / tasyāḥ jugupsāyāḥ / śāntasya sarvarasāpekṣayotkarṣa ityāha--mokṣetyādi / sa ceti / śāntaścetyarthaḥ / bahvityādi / vahutaraṃ yathā tathā kṛtanirṇayau kṛtavicārau pūrvapakṣasiddhāntau yasya saḥ // 26 // etadeva sthirīkartumidamucyate-- rasāntarāntaritayor eka-vākya-sthayor api / nivartate hi rasayoḥ samāveśe virodhitā // dhvk_3.27 // rasāntarāntaritayorekavākyasthayorapi / nivartate hi rasayoḥ samāveśe virodhitā // 27 // rasāntaravyavahitayorekaprabandhasthayorvirodhitā nivartata ityatra na kācidrabhrāntiḥ / yasmādekavākyasthayorapi rasayoruktayā nītyā viruddhatā nivartate / yathā--- bhūreṇudigdhānnavaparijātamālārajovāsitabāhumadhyāḥ / gāḍhaṃ śivābhiḥ parirabhyamāṇānsurāṅganāśliṣṭabhujāntarālāḥ // saśoṇitaiḥ kravyabhujāṃ sphuradbhiḥ pakṣaiḥ svagānāmupavījyamānān / saṃvījitāścandanavārisekaiḥ sugandhibhiḥ kalpalatādukūlaiḥ // vimānaparyaṅkatale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm / nirdiśyamānāṃllalanāṅgulībhirvīrāḥ svadehān patitānapaśyan // locanam sthirīkartumiti / śiṣyabuddhāvityarthaḥ / apiśabdena prabandhaviṣayatayā siddho 'yamartha iti darśayati---bhūreṇviti / viśeṣaṇairatīva dūrāpetatvamasambhāvanāspadamuktam / svadehānityanena dehatvābhimānādeva tādātmyasambhāvanāniṣpatterekāśrayatvamasti, bālapriyā apiśabdeneti / 'ekavākyasthayorapī'tyapiśabdenetyarthaḥ / vṛttau---'bhūreṇvi'tyādi / idaṃ kāvyaprakāśe 'pyudāhṛtam / vīrāḥ patitān svadehānapaśyannita sambandhaḥ / yathākramaṃ kutūhalahetugarbhamekaṃ dehānāmaparaṃ vīrāṇāṃ viśeṣaṇam / 'dīgdhān' vyāptān 'vāsite'ti / surabhīkṛtetyarthaḥ / 'bāhumadhyaṃ' bakṣaḥ / 'kravyabhujāṃ' māṃsāśinām / candanavārīṇāṃ seko yatra tādṛśaiḥ / 'kalpalatādukūlaiḥ' kalpalatodbhūtapaṭṭavastraiḥ, yadvā--kalpalatā eva dukūlāni taiḥ / 'lalanāḥ' svarveśyāḥ / locane---viśeṣaṇairiti / bhūreṇvityādidehaviśeṣaṇairityarthaḥ / asambhāvanāspadam svīyatvasambhāvanāyā abhāvasya nimittam / dūrāpetatvaṃ dūraviprakṛṣṭatvamatyantavailakṣaṇyamiti yāvat / uktaṃ vyañjitam / nanu śṛṅgārabītbhasayorekasminnekālambanakayoreva virodhaḥ, ekasminnekadaikasya ratijugupsayoranudayāt ; prakṛte ca bhūremudigdhatvādaviśiṣṭavīradehālambanako bībhatso divyatvaviśiṣṭavīradehālambanakaśca śṛṅgāra iti tayoḥ kathamekālambanakatmarūpaikāśrayatvamiti śaṅkāṃ pariharannāha--svetyādi / dehatvābhimānāditi / vīrāṇāṃ patitadeheṣu svadehatvabuddherityarthaḥ / ityādau / atra hi śṛṅgārabībhatsayostadaṅgayorvā vīrarasavyavadhānena samāveśo na virodhī / virodham avirodhaṃ ca sarvatretthaṃ nirūpayet / viśeṣatas tu śṛṅgāre sukumāratamā hy asau // dhvk_3.28 // virodhamavirodhaṃ ca sarvatretthaṃ nirūpayet / viśeṣatastu śṛṅgāre sukumāratamo hyasau // 28 // yathoktalakṣaṇānusāreṇa virodhāvirodhau sarveṣu raseṣu prabandhe 'nyatra ca nirūpayetsahṛdayaḥ; viśeṣatastu śṛṅgāre / sa hi ratapāripoṣātmakatvādrateśca locanam anyathā vibhinnaviṣayatvātko virodhaḥ / nanu vīra evātra raso na śṛṅgāro na bībhatsaḥ, kintu ratijugupase hi vīraṃ prati vyabhicārībhūte / bhavatvevam, tathāpi prakṛtodāharaṇatā tāvadupapannā / tadāha--tadaṅgayorveti / tayoraṅge tatsthāyibhāvāvityarthaḥ / vīraraseti / 'vīrāḥ svadehān' ityādinā tadīyotsāhādyavagatyā kartṛkarmaṇoḥ samastavākyārthānuyāyitayā pratītiriti madhyapāṭhābhāve 'pi sutarāṃ vīrasya vyavadhāyakateti bhāvaḥ // 27 // anyatra ceti muktakādau / sahi śṛṅgāraḥ sukumāratama iti sambandhaḥ / sukumārastāvadrasajātīyaḥ bālapriyā etatpradarśanārthaṃ svapadopādānamiti bhāvaḥ / tādātmyeti / pratipatturdvayordehayoraikyabuddhiniṣpatteratyarthaḥ / tathā ca svarlalanāgatasya śṛṅgārasya bībhatsasya ca dehadvayaikyābhimānī vīra eka eva viṣaya iti bhāvaḥ / 'tadaṅgayorve'ti granthamavatārayati--nanvityādi / vīra eveti / sāhasena raṇamadhyanipātanādyanubhāvenākṣepalabhyagarvādisañcāriṇā ca vīrarasa eva pratīyata ityarthaḥ / tatsthāyibhāvāviti / śṛṅgārabībhatsayoḥ sthāyibāvau ratijugupse ityarthaḥ / ityādineti / vīrapadena dehapātādyanubhāvena cetyarthaḥ / utsāhādītyādipadena garvādeḥ parigrahaḥ / avagatyetyanantaraṃ vīro rasa iti śeṣaḥ / vīravyavadhānaṃ vivṛṇoti--kartṛkarmaṇorityādi / kartṛkarmaṇoḥ vīrasya kartuḥ patitadeharūpakarmaṇaśca / samastetyādi / atra vākyaṃ padasamudāyaḥ bhūroṇvityādivākyārthānvayitayā karmaṇaḥ na vetyādivākyārthānvayitayā kartuśca pratītirityarthaḥ / itīti hetau / bhāva iti / ayamarthaḥ--'bhūreṇvi'tyādiviśeṣaṇārthabodhe bībhatsastadviśeṣyārthabodhe vīro, na vetyādiviśeṣaṇārthabodhe śṛṅgārastadviśeṣyārthabodhe vīraścāsvādyata iti rītyā vīrasya madhye madhye āsvādaḥ / śrutakrameṇa bodhe tvādau bībhatso, yojana yā bodhe tvādau śṛṅgāra iti // 27 // 'prabandhe 'nyatra ce'tyatrānyatrapadaṃ vyāpaṣṭe--muktakādāviti / 'sukumāratamo hi svalpenāpi nimittena bhaṅgasambhavātsukumāratamaḥ sarvebhyo rasebhyo manāgapi virodhisamāveśaṃ na sahate / avadhānātiśayavān rase tatraiva sat-kaviḥ / bhavet tasmin pramādo hi jhaṭity evopalakṣyate // dhvk_3.29 // avadhānātaśayavānrase tatraiva satkaviḥ / bhavettasmin pramādo hi jhaṭityevopalakṣyate // 29 // tatraiva ca rase sarvebhyo 'pi rasemyaḥ saukumāryātiśayayogini kaviravadhānavān prayatnavānsyāt / tatra hi pramādyatastasya sahṛdayamadhye kṣipramevāvajñānaviṣayatā bhavati / śṛṅgāraraso hi saṃsāriṇāṃ niyamenānubhavaviṣayatvātsarvarasebhyaḥ kamanīyatayā pradhānabhūtaḥ / evaṃ ca sati-- vineyān unmukhī-kartuṃ kāvya-śobhārtham eva vā / tad-viruddha-rasa-sparśas tad-aṅgānāṃ na duṣyati // dhvk_3.30 // vineyānunmukhīkartuṃ kāvyaśobhārthameva vā / tadviruddharasasparśastadaṅgānāṃ duṣyata // 30 // locanam tato 'pi karuṇastato 'pi śṛṅgāra iti tamapratyayaḥ // 28-29 // evaṃ ceti / yato 'sau sarvasaṃvādītyarthaḥ / taditi / śṛṅgārasya viruddhā ye śāntādayasteṣvapi tadaṅgānāṃ śṛṅgārāṅgānāṃ sambandhī sparśo na duṣṭaḥ / tayā bhaṅgyā rasāntaragatā api vibhāvānubhāvādyā varṇanīyā yayā śṛṅgārāṅgabhāvamupāgaman / yathā mamaiva stotre--- tvāṃ candracūḍaṃ sahasā spṛśantī prāṇaiśvaraṃ gāḍhaviyogataptā / sā candrakāntākṛtiputrikeva saṃvidvilīyāpi vilīyate me // bālapriyā sa' iti kārikāpāṭhābhiprāyeṇa vyācaṣṭe---sa hītyādi / rasajātīya iti / rasatvajātimānityarthaḥ // 28-29 // 'evañce'tyetat vyācaṣṭe--yata iti / śṛṅgārasya sarvānubhavaviṣayatvādityarthaḥ / 'vineyāni'tyādyarthaṃ vyākhyāsyannādau tadviruddhetyādyuttarārdhaṃ vyācaṣṭe--tadityādi / bhāvārthamāha--tayetyādi / rasāntareti / śāntādītyarthaḥ / yayā śṛṅgārāṅgabhāvamupāgamanniti / yayā bhaṅgyā varṇanayā śṛṅgāravibhāvāditvaṃ prāpnuvanto bhavantītyarthaḥ / atrodāharaṇamāha--tvāmityādi / gāḍhaviyogena gāḍhaṃ gāḍhena vā tvadasparśena taptā saṃsāratāpamanubhavantī / sā viṣayāntarasañcāriṇī me saṃvit antaḥkaraṇaṃ tadvṛttirvātvāṃ spṛśantī kiñcidviṣayīkurvāṇā vilīya tvadākāratārūpatvasambandhamavāpya yatra jñāne śṛṅgāraviruddharasasparśaḥ śṛṅgārāṅgānāṃ yaḥ sa na kevalamavirodhalakṣaṇayoge sati na duṣyati yāvadvineyānunmukhīkartuṃ kāvyaśobhārthameva vā kriyamāṇo na duṣyati yāvadvineyānunmukhīkartuṃ kāvyaśobhārthameva vā kriyamāṇo na duṣyati / śṛṅgārarasāṅgairunmukhīkṛtāḥ santo hi vineyāḥ sukhaṃ vinayopadeśān gṛhṇanti / sadācāropadeśarūpā hi nāṭakādigoṣṭhī locanam ityatra śāntavibhāvānubhāvānāmapi śṛṅgārabhaṅgyā nirūpaṇam / vineyānunmukhīkartuṃ yā kāvyaśobhā tadarthaṃ naiva duṣyatīti sambandhaḥ / vāgrahaṇena pakṣāntaramucyate / tadeva vyācaṣṭe--na kevalamiti / vāśabdasyaitadyvākhyānam / avirodhalakṣaṇaṃ paripoṣaparihārādi pūrvoktam / vineyānunmukhīkartuṃ yā kāvyaśobhā tadarthamapi vā viruddhasamāveśaḥ na kevalaṃ pūrvoktaiḥ prakāraiḥ, na tu kāvyaśobhā vineyonmukhīkaraṇamantareṇāste, vyavadhānāvyavadhāne nāpi labhyete yathānyairvyākhyāte / sukhamiti / rañjanāpuraḥsaramityarthaḥ / nanu kāvyaṃ krīḍārūpaṃ kva ca vedādigocarā upadeśakathā ityāśaṅkyāha--sadācāreti / bālapriyā dhyātṛdhyānadhyeyāni bhāsante tadanena darśitam / apiśabda āpātato virodhaṃ dyotayati / vilīyate vilayanaṃ nāmāntaḥkaraṇasya tadvṛttervā abhānam / anena dhyeyamātraviṣayakajñānaṃ darśitam / yadvā--vilīyāpi vilīyate dravībhūyāpi atyantaṃ drutā bhavatītyarthaḥ / bhaktānāṃ cittadrutiḥ prasiddhā putrikāpakṣe tu candrakarasparśena kiñcidārdrībhūya punassarvāvayavāvacchedenārdrībhavatītyarthaḥ / atra saṃvidādau virahataptanāyikātvādipratītyā śṛṅgāravibhāvatvādiprāptiḥ, tadāha--śṛṅgārabhaṅgyā nirūpaṇamiti / pūrvārdhaṃ vyācaṣṭe--vineyānityādi / evakārasya nañā sambandha iti darśayati---naiveti / pakṣāntaramiti / avirodhī virodhī vetyādikārikābhiruktebhyaḥ pakṣebhyo 'nya ityarthaḥ, na tvatraiva pakṣadvayadyotaka iti bhāvaḥ / etadyvākhyānamiti / sa na kevalamityādivyākhyānamityarthaḥ / avirodhalakṣaṇayoga ityatrāvirodhalakṣaṇapadaṃ vyācaṣṭe---paripoṣetyādi / 'vineyāni'tyādi 'tadarthamapi ve'tyantaṃ 'vineyāni'tyādivṛttervivaraṇaṃ, 'sa kriyamāṇa' ityasya vivaraṇaṃ 'viruddhasamāveśa' iti / phalitamāha--na kevalaṃ pūrvoktaiḥ prakāreriti / viruddhasamāveśo na duṣyatīti śeṣaḥ / kintvevaṃ kriyamāṇo 'pi na duṣyatīti bhāvaḥ / vineyānunmukhīkartuṃ yā kāvyaśobhetyuktamupapādanati---na tvityādi / nāste ityanvayaḥ / na bhavatītyarthaḥ / vyavadhāneti / rasāntareṇa yadvyavavadhānamavyavadhānaṃ vā tenāpītyarthaḥ / kvacillabhyata iti / kāvyaśobhā netyanayoranuṣaṅgaḥ / yathetyādi / tatheti pūrveṇa sambandhaḥ / anyavyākhyānañca vineyānunmukhīkartuṃ vā kāvyaśobhārthaṃ veti vikalpaparaṃ bodhyam / vṛttau 'vineyāni'tyādyuktasyaiva vivaraṇam---'śṛṅgāre'tyādi / vineyajanahitārthameva munibhiravatāritā / kiṃ ca śṛṅgārasya sakalajanamanoharābhirāmatvāttadaṅgasamāveśaḥ kāvyeśobhātiśayaṃ puṣyatītyanenāpi prakāreṇa virodhini rase śṛṅgārāṅgasamāveśo na virodhī / tataśca satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ / kiṃ tu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam // ityādiṣu nāsti rasavirodhadoṣaḥ / locanam munibhiriti---bharatādibhirityarthaḥ / etacca prabhumitrasammitebhyaḥ śāstretihāsebhyaḥ prītapūrvakaṃ jāyāsammitatvena nāṭyakāvyagataṃ vyutpattikāratvaṃ pūrvameva nirūpitamasmābhiriti na punaruktabhayādiha likhitam / nanu śṛṅgārāṅgatābhaṅgyā yadvibhāvādinirūpaṇametāvataiva kiṃ vinoyonmukhīkāraḥ / na; asti prakārāntaraṃ, tadāha--kiṃ ceti / śobhātiśayamiti / alaṅkāraviśeṣamupamāprabhṛtiṃ puṣyata sundarīkarotītyarthaḥ / yathoktam---'kāvyaśobhāyāḥ kartāro dharmā guṇāstadatiśayahetavastvalaṅkārā' iti / mattāṅganeti / atra hi śāntavibhāve sarvasyānityatve varṇyamāne na kasyacidvibhāvasya śṛṅgārabhaṅgyā nibandhaḥ kṛtaḥ, kiṃ tu satyamiti bālapriyā tatra sukhamityetadvyācaṣṭe--rañjaneti / etaccetyādi / prabhumitrasammitebhyaḥ śāstretihāsebhyaḥ tānyapekṣya / nāṭyakāvyagatametadvyutpattikāritvaṃ jāyāsammitatvena prītipūrvakamiti pūrvamevāsmābhirnirūpatamiti sambandhaḥ / itīti hetau / kiñcetyādikamavatārayati---nanvityādi / śṛṅgārāṅgateti / śṛṅgāravibhāvānubhāvatetyarthaḥ / samādhatte--neti / taditi / prakārāntaramityarthaḥ / śobhāyā atiśayo yeneti vyutpattimabhipretya prakṛtānuguṇaṃ vyācaṣṭe--alaṅkāretyādi / 'satya'mityādi / satyamityardhāṅkīkāre / 'rāmāḥ' ramaṇyaḥ kāmā iti ca pāṭhaḥ 'vibhūtayaḥ' aiśvaryāṇi / 'matte'ti / mattā yauvanādimadayuktāyā aṅganā praśastāṅgā nārī tasyāḥ apāṅgabhaṅgaḥ kaṭākṣa- sa iva lolamasthiram / 'hī'ti prasiddhau / rāmādīnāṃ manoramatve 'pi satyeva jāvite janaiḥ svopabhoghāyopādeyāstāḥ jīvitaṃ cāsthiramiti kiḍkṛtaṃ tāsāmupādeyatvamato ramyatve 'pi tāssarvā niṣphalā eveti bhāvaḥ / uktamarthaṃ locane vivṛṇoti--atretyādi / sarvasyānityatva iti / samastānityatve iti ca pāṭhaḥ / sarvajīvitasyāsthiratve ityarthaḥ / na kṛta iti sambandhaḥ / kasyacidvibhāvasya śāntādivibhāvasya / śṛṅgārabhaṅgyā śṛṅgāravibhāvatvayojanena / satyamitīti / vijñāyetthaṃ rasādīnām avirodha-virodhayoḥ / viṣayaṃ sukaviḥ kāvyaṃ kurvan muhyati na kvacit // dhvk_3.31 // vijñāyetthaṃ rasādīnāmavirodhavirodhayoḥ / viṣayaṃ sukaviḥ kāvyaṃ kurvanmuhyati na kvacit // 31 // itthamanenānantaroktena prakāreṇa rasādīnāṃ rasabhāvatadābhāsānāṃ parasparaṃ virodhasyāvirodhasya ca viṣayaṃ vijñāya sukaviḥ kāvyaviṣaye pratibhātiśayayuktaḥ kāvyaṃ kurvatra kvacinmuhmati / evaṃ rasādiṣu virodhāvirodhanirūpaṇasyopayogitvaṃ pratipādya vyañjakavācyavācakanirūpaṇasyāpi tadviṣayasya tatpratipādyate-- vācyānāṃ vācakānāṃ ca yad aucityena yojanam / rasādi-viṣayeṇaitat karma mukhyaṃ mahā-kaveḥ // dhvk_3.32 // vācyānāṃ vācakānāṃ ca yadaucityena yojanam / rasādiviṣayeṇaitatkarma mukhyaṃ mahākaveḥ // 32 // locanam parahṛdayānupraveśenoktam; na khalvalīkavairāgyakautukaruciṃ prakaṭayāmaḥ, api tu yasya kṛte sarvamabhyarthyate tadevedaṃ calamiti; tatra mattāṅganāpāṅgabhaṅgasya śṛṅgāraṃ prati sambhāvyamānavibhāvānubhāvatvenāṅgasya lolatāyāmupamānatoktati priyatamākaṭākṣo hi sarvasyābhilaṣaṇīya iti ca tatprītyā pravṛttimān guḍajihvikayā prasaktānuprasaktavastutattvasaṃvedanena vairāgye paryavasyati vineyaḥ // 3.0 //tadetadupasaṃharannasyoktasya prakaraṇasya phalamāha--vijñāyetthamiti // 31 // rasādiṣu rasādiviṣaye vyañjakāni yāni vācyāni vibhāvādīni vācakāni ca suptiṅādīni teṣāṃ yannirūpaṇaṃ tasyeti / tadviṣayasyeti / rasādiviṣayasya / taditi bālapriyā ityanenetyarthaḥ / pareti / parābhimatārthāṅkīkāreṇetyarthaḥ / alīketi / alīkā asatyā yā vairāgyakautuke rucistāmityarthaḥ / yasyeti / jīvitasyetyarthaḥ / tatra jīvite / tatra lolatāyāmupamānateti sambandhaḥ / tannirūpitaṃ lolatānimittakopamāpratiyogitvamityarthaḥ / sambhāvyeti / sambhāvyamānena nāyakavibhāvatvena nāyikānubhāvatvena ca hetunā śṛṅgārāṅgasyetyarthaḥ / tadukteḥ phalamāha--priyetyādi / tatpratītyeti kaṭākṣasyopamānatvapratītyetyarthaḥ / tatprītyā iti ca pāṭhaḥ / vineya iti / vyutpādyo rājakumārādirityarthaḥ / tathā ca yayā kayāpi vidhayā śṛṅgārāṅgayojanaṃ kāvyaśobhākaramiti bhāvaḥ // 3.0 // 'vijñāye'tyādikārikāmavatārayati---tadetadityādi // 3.1 // rasādiṣvityasya vivaraṇam---rasādiviṣaye iti / 'vyañjakavācye'tyādigranthaṃ vācyānāmitivṛttaviśeṣāṇāṃ vācakānāṃ ca tadviṣayāṇāṃ rasādiviṣayeṇaucityena yadyojanametanmahākaverbhukhyaṃ karma / ayameva hi mahākavermukhyo vyāpāro yadrasādīneva mukhyatayā kāvyārthīkṛtya tadyvaktyanuguṇatvena śabdānāmarthānāṃ copanibandhanam / etacca rasāditātparyeṇa kāvyanibandhanaṃ bharatādāvapi suprasiddhameveti pratipādayitumāha-- rasādy-anuguṇatvena vyavahāro 'rtha-śabdayoḥ / aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ // dhvk_3.33 // rasādyanuguṇatvena vyavahāro 'rthaśabdayoḥ / aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ // 33 // vyavahāro hi vṛttirityucyate / tatra rasānuguṇa aucityavānvācyāśrayo yo vyavahārastā etāḥ kaiśikyādyā vṛttayaḥ / vācakāśrayāścopanāgarikādyāḥ / vṛttayo hi rasāditātparyeṇa saṃniveśitāḥ kāmapināṭyasya kāvyasya ca cchāyāmāvahanti / rasādayo hi dvayorapi tayorjīvabhūtāḥ / itivṛttādi tu śarīrabhūtameva / locanam upayogitvam mukhyamiti / 'ālokārthī' ityatra yaduktaṃ tadevopasaṃhṛtam / mahākaveriti siddhavatphalanirūpaṇam / evaṃ hi mahākavitvaṃ nānyathetyarthaḥ / itivṛttaviśeṣāṇāmiti / itivṛttaṃ hi prabandhavācyaṃ tasya viśeṣāḥ prāguktāḥ--'vibhāvabhāvānubhāvasañcāryaucityacāruṇaḥ / vidhiḥ kathāśarīrasya' ityādinā / kāvyārthīkṛtyeti / anyathā laukikaśāstrīyavākyārthebhyaḥ kaḥ kāvyārthasya viśeṣaḥ / etacca nirṇītamādyoddyote--'kāvyasyātmā sa evārthaḥ' ityatrāntare // 3.2 // etacceti / yadasmābhiruktamityarthaḥ / bharatādāvityādigrahaṇādalaṅkāraśāstreṣu paruṣādyā vṛttaya ityuktaṃ bhavati / dvayorapi tayoriti / vṛttilakṣaṇayorvyavahārayorityarthaḥ / jīvabhūtā iti / 'vṛttayaḥ kāvyamātṛkāḥ' iti bruvāṇena muninā rasocitetivṛttasamāśrayaṇopadeśena rasasyaivajīvitatvamuktam / bhāmahādibhiśca-- svādukāvyarasonmiśraṃ vākyārthamupabhuñjate / prathamālīḍhamadhavaḥ pibanti kaṭubheṣajam // bālapriyā vyācaṣṭe--vyañjakānītyādi / ālokārthītyādi / ālokārthītyādikārikayā prathamodyote yaduktaṃ tadevānayā kārikayā upasaṃhṛtamityarthaḥ // 3.2 // atra kecidāhuḥ--'guṇaguṇivyavahāro rasādīnāmitivṛttādibhiḥ saha yuktaḥ, na tu jīvaśarīravyavahāraḥ / rasādimayaṃ hi vācyaṃ pratibhāsate na tu rasādibhiḥ pṛthagbhūtam' iti / atrocyate--yadi rasādimayameva vāyyaṃ yathā gauratvamayaṃ śarīram / evaṃ sati yathā śarīre pratibhāsamāne niyamenaiva gauratvaṃ pratibhāsate sarvasya tathā vācyena sahaiva rasādayo 'pi sahṛdayasyāsahṛdayasya ca pratibhāseran / na caivam; tathā caitatpratipāditameva prathamoddyote / locanam ityādinā rasopayogajīvitaḥ śabdavṛttilakṣaṇo vyavahāra uktaḥ / śarīrabhūtamiti / 'itivṛttaṃ hi nāṭyasya śarīraṃ' iti muniḥ / nāṭyaṃ ca rasa evetyuktaṃ prāk / guṇaguṇivyavahāra iti / atyantasammiśratayā pratibhāsanāddharmadharmivyavahāro yuktaḥ / na tviti / kramasyāsaṃvedanāditi bhāvaḥ / prathameti / 'śabdārthaśāsanajñānamātreṇaiva na vedyate' ityādinā pratipāditamadaḥ / bālapriyā kārikāyāmarthaśabdayoḥ rasādyanuguṇatvena aucityavān vyavahāro yaḥ, etā vṛttayaḥ etāḥ dvivadhāḥ sthitāścetyanvayaḥ / locane---rasopayogajīvita iti / rasopayoga eva jīvitaṃ yasya sa ityarthaḥ / śeṣaṃ sarvaṃ spaṣṭam / 'guṇaguṇivyavahāra' ityasya vyākhyānam--dharmadharmivyavahāra iti / atra hetuṃ darśayati---atyantetyādi / guṇaguṇinoriva rasādivācyayoriti śeṣaḥ / atra guṇasthānīyo rasādiḥ guṇisthānīya itivṛttādirūpo vācyārthaḥ / na tu pṛthagbhūtamityatra hetumāha--kramasyāsaṃvedanāditi / vācyapratīteḥ rasādipratīteśceti śeṣaḥ / vṛttau---'yadī'tyādyanuvādaḥ / atra dṛṣṭāntamāha--'yathe'tyādi / 'gauratvamayaṃ śarīra'miti guṇaguṇinostādātmayena vyavahāraḥ / 'evaṃ satī'ti / vācyasya rasādimayatve satītyarthaḥ / pratibhāserannityanenāsya sambandhaḥ / dṛṣṭāntapradarśanapūrvakamāha---'yathe'tyādi / 'niyamenaiva bhāsata' iti / dravyapratyakṣasya tadgatarūpaviṣayakatvaniyamāditi bhāvaḥ / 'tathe'ti / niyamenaivetyasyānuṣaṅgaḥ / 'pratibhāseranni'ti / yadi rasādimayo vācyārthastarhi sa niyamato rasādibhiḥ sahaiva sarvaiḥ pratīyamānassyādityarthaḥ / atreṣṭāpattiṃ pariharati--'na caiva'miti / 'syānmatam' iti śaṅkādyotakam / jātyatvamiveti yojanā / jātyatvamutkṛṣṭaratnagato syānmatam; ratnānāmiva jātyatvaṃ pratipattṛviśeṣataḥ saṃvedyaṃ vācyanāṃ rasādirūpatvamiti / naivam; yato yathā jātyatvena pratibhāsamāne ratne ratnasvarūpānatiriktatvameva tasya lakṣyate tathā rasādīnāmapi vibhāvānubhāvādirūpavācyāvyatiriktatvameva lakṣyeta / na caivam; locanam nanu yadyasya dharmarūpaṃ tattatpratibhāne sarvasya niyamena bhātītyanaikāntikametat / māṇikyadharmo hi jātyatvalakṣaṇo viśeṣo na tatpratibhāse 'pi sarvasya niyamena bhātītyāśaṅkate---syāditi / etatpariharati---naivamiti / etaduktaṃ bhavati---atyantonmagnasvabhāvatve sati taddharmatvāditi viśeṣaṇamasmābhiḥ kṛtam / unmagnarūpatā ca na rūpavajjātyatvasya, atyantalīnasvabhāvatvāt / rasādīnāṃ conmagnatāstyevetyevaṃ kecidetaṃ granthamanaiṣuḥ / asmadguravastvāhuḥ---atrocyata ityanenedamucyate-- yadi rasādayo bālapriyā jātiviśeṣaḥ / yatā mālatyāṃ "jātyena candramaṇineva mahīdharasye"ti / 'pratipattṛviśeṣataḥ' jñātṛviśeṣeṇa kartrā / syādityādigranthamavatārayati locane---nanvityādi / yadityādi / yat gauratvādi / yasya śarīrādeḥ / tat gauratvādi / tatpratibhāne śarīrādipratibhāse ityetaditi sambandhaḥ iti niyama ityarthaḥ / yatra yatra yaddharmatvaṃ tatra pratyakṣīyatadviṣayitāvyāpakaviṣayitākatvamiti vyāptiriti yāvat / anaikāntikamiti / vyabhicārītyarthaḥ / kutra vyabhicāra ityata āha---māṇikyetyādi / tatpratibhāse māṇikyabhāne / na bhātīti / tathā ca māṇikyadharme jātyatve vyabhicāra iti bhāvaḥ / vṛttau---'yathe'tyādi / 'jātyatvena' jātyatvaprakāreṇa / 'bhāsamāne' pratipattṛviśeṣagatasākṣātkāraviṣaye / ratnasvarūpānatariktatvaṃ ratnādabhinnatvam / 'tasya' jātyatvasya / 'lakṣyate' jñāyate / 'vibhāve'ti / vibhāvānubhāvādarūpaṃ yadvācyaṃ tasmādavyatariktatvāmityarthaḥ / 'na caivam' iti / evaṃ na lakṣyate ityarthaḥ / kuta ityatrāha--'na hī'tyādi / na hyavagama iti sambandhaḥ / yata ityādi na caivamityantasya parihāragranthasya bhāvamāha locane--etaduktamityādi / atyantonmagnasvabhāvatva iti / svāśrayādbhinnatvena pratīyamānatva ityarthaḥ / satīta / ityetaditi śeṣaḥ / taddharmatvādityādi / taddharmatvādityasya vijñeṣaṇamityarthaḥ / kṛtamiti / abhimatamityarthaḥ / yatra yatra taddharmatvabhityatra atyantonmagnasvabhāvatve satītyapi niviṣṭamastītyarthaḥ / itthaṃ ca jātyatvena vyabhicāra ityāha---unmagneti / unmagnarūpatā yathārūpasya gauratvāderasti tathā jātyatvasya netyarthaḥ / atyantalīnasvabhāvatvāt anunmagnasvabhāvatvāt / svāśrayādbhinnatvenāpratīyamānatvāditi yāvat / etaṃ granthamita / yata ityādi na caivamityantaṃ granthamityarthaḥ / na hi vibhāvānubhāvavyabhicāriṇa eva rasā iti kasyācidavagamaḥ / ata eva ca vibhāvādipratītyavinābhāvinī rasādīnāṃ pratītiriti tatpratītyoḥ kāryakāraṇabhāvena vyavasthānātkramo 'vaśyambhāvī / sa tu lāghavānna prakāśyate 'ityalakṣyakramā eva santo vyaṅgyā rasādayaḥ' ityuktam / locanam vācyānāṃ dharmāstathāsati dvau pakṣau rūpādisadṛśā vā syurmāṇikyagatajātyatvasadṛśā vā / na tāvatprathamaḥ pakṣaḥ, sarvān prati tathānavabhāsāt / nāpi dvitīyaḥ, jātyatvavadanatiriktatvenāprakāśanāt / eṣa ca heturādye 'pi pakṣe saṅgacchata eva / tadāha---syānmatamityādinā na caivamityantena / etadeva samarthayati---na hīti / ata eva ceti / yato na vācyadharmatvena rasādīnāṃ pratītiḥ, yataśca tatpratītau vācyapratītiḥ sarvathānupayoginī tata eva hetoḥ krameṇāvaśyaṃ bhāvyaṃ, sahabhūtayorupakārāyogāt / sa tu sahṛdayabhāvanābhyāsānna lakṣyate anyathā tu lakṣyetāpītyuktaṃ prāk / yasyāpi pratītiviśeṣātmaiva rasa ityuktiḥ, prāktasyāpi vyapadeśivattvādrasādīnāṃ pratītarityevamanyatra / nanu bhavantu vācyādatiriktā rasādayastatrāpi kramo na lakṣyata iti tāvattvayaivoktam / tatkalpane ca pramāṇaṃ nāsti / anvayavyatirekābhyāmarthapratītimantareṇa rasapratītyudayasya bālapriyā sbamatamāha--asmādityādi / tathānavabhāsādatyantena 'pratibhāseranna caivam' ityantagrantho vivṛtaḥ / aprakāśanāditi / aprakāśādityarthaḥ / ādye 'pi pakṣa iti / rūpādisadṛśā vā iti pakṣe 'pītyarthaḥ / rūpādīnāmanatiriktatvena prakāśanādita bhāvaḥ / ityanteneti / itīti śeṣaḥ / āhuriti pūrveṇa sambandhaḥ / vṛttāvata evetyeko hetuḥ vyavasthānādityaparaścetyāśayena vyācaṣṭe--yato netyādi / tatpratītau rasapratītau / sarvatheti / netyasyānuṣaṅgaḥ / nānupayoginī upayoginyeva / kramo 'vaśyaṃbhāvītyasya vivaraṇam--krameṇāvaśyaṃ bhāvyamiti / kuta ityatrāha---saheti / upakārāyogāditi / upakāryopakārakabhāvāyogādityarthaḥ / yasyāpīti / uktiḥ prāgityanena sambandhaḥ / tasyāpīti / mate iti śeṣaḥ / vyapadeśivatvāditi / rāhośśira ityādivadbhegranthamavatārayati---nanvityādi / ityuktamiti / taduktyā kramo 'stītyāveditamiti bhāvaḥ / tatkalpana iti / kramakalpana ityarthaḥ / rasapratītyudayasyetyasya darśanādityanena sambandhaḥ / kutasyetyudayasyetyasya viśeṣaṇam / phalitamāha--tataścetyādi / sahaiva yugapadeva / vacanetyādi / vacanavāyāpāro vācyārthapratipādanam / nanu śabda eva prakāraṇādyavacchinno vācyavyaṅgyayoḥ samameva pratītimupajanayatīti kiṃ tatra kramakalpanayā / na ha śabdasya vācyapratītiparāmarśa eva vyañjakatve nibandhanam / tathā hi gītādiśabdebhyo 'pi rasābhivyaktirasti / na ca teṣāmantarā vācyaparāmarśaḥ / atrāpī brūmaḥ---prakaraṇādyavacchedena vyañjakatvaṃ śabdānāmityanumatamevaitadasmākam / kiṃ tu tadyvañjakatvaṃ teṣāṃ kadācitsvarūpaviśeṣanibandhanaṃ kadācidvācakaśaktinibandhanam / tatra yeṣāṃ vācakaśaktinibandhanaṃ teṣāṃ yadi vācyapratītimantareṇaiva svarūpapratītyā niṣpannaṃ tadbhavenna tarhi vācakaśaktinibandhanam / atha locanam padavirahitasvarālāpagītādau śabdamātropayogakṛtasya darśanāt / tataścaikayaiva sāmagnyā sahaiva vācyaṃ vyaṅgyābhimataṃ ca rasādi bhātīti vacanavyañjanavyāpāradvayena na kiñcinditi tadāha--nanviti / yatrāpi gītaśabdānāmartho 'sti tatrāpi tatpratītiranupayoginī grāmarāgānusāreṇāpahastitavācyānusāratayā rasodayadarśanāt / na cāpi sā sarvatra bhavantī dṛśyate, tadetadāha---na ceti / teṣāmiti gītādiśabdānām / ādiśabdena vādyavilapitaśabdādayo nirdiṣṭāḥ / anumatamiti / 'yatrārthaḥ śabdo vā' iti hyavocāmeti bhāvaḥ / na tarhīti / tataśca gītavadevārthāvagamaṃ vinaiva rasāvabhāsaḥ syātkāvyaśabdebhyaḥ, na caivamiti vācakaśaktirapi tatrāpekṣaṇīyā; sā ca vācyaniṣṭaiveti prāgvācye pratipattirityupagantavyam / tadāha---atheti / tadidi vācakaśaktiḥ / bālapriyā tadāheti / uktāmāśaṅkāṃ 'nanvi'tyādinā 'parāmarśa' ityantena pradarśayatītyarthaḥ / 'na ce'tyādigranthamavatārayate--yatrāpītyādi / 'anupayoginī'tyatra hetumāha--grāmetyādi / apeti / apahastitaḥ anādṛtaḥ vācyānusāraḥ vācyarthapratītyanusaraṇaṃ yena rasodayena tasya bhāvastattā tayā / seti / vācyapratītirityarthaḥ / 'gītādīnā'mityatrādipadārthamāha---ādītyādi / vilapitaṃ vilāpaḥ "vilāpo 'narthakaṃ vaca' ityamaraḥ / vṛttau 'tadvyañjakatvam' iti / prakaraṇādisahakṛtaṃ vyañjakatvamityarthaḥ / 'teṣāṃ' śabdānām / 'svarūpaviśeṣe'ti / śabdasvarūpaviśeṣetyarthaḥ / 'vācake'ti / vācakaśaktirabhidhā saiva nibandhanaṃ prayojakaṃ yasya tat / vyakterabhidheyārthapratītipūrvakatvāditi bhāvaḥ / 'yeṣām' iti / tadvyañjakatvamityanuṣaṅgaḥ / 'tadi'ti vyañjaktavamityarthaḥ / 'na tarhī'ti / tataśca vyañjakatvasya vācakaśaktinibandhanatvābhāve ca / gītavaditi / gītena tulyamityarthaḥ / na caivaṃ evaṃ na bhavati ca / itīti hetau / vācyaniṣṭhaiva vācyaviṣayikaiva / prāgatyādi / tannibandhanaṃ tanniyamenaiva vācyavācakabhāvapratītyuttarakālatvaṃ vyaṅgyapratīteḥ prāptameva / sa tu kramo yadi lāghavānna lakṣyate tatkiṃ kriyate / yada ca vācyapratītimantareṇaiva prakaraṇādyavcchinnaśabdamātrasādhyā rasādapratītiḥ syāttadanavadhāritaprakaraṇānāṃ vācyavācakabhāve ca svayamavyutpannānāṃ pratipattṝṇāṃ locanam vācyavācakabhāveti / saiva vācakaśaktiratyucyate / etaduktaṃ bhavati--mā bhūdvācyaṃ rasādivyañjakam; astu śabdādeva tatpratītistathāpi tena svavācakaśaktistasyāṃ kartavyāyāṃ sahakāritayāvaśyāpekṣaṇīyetyāyātaṃ vācyapratīteḥ pūrvabhāvitvamiti / nanu gītaśabdavadeva vācakaśaktiratrāpyanupayoginī, yattukvacacchrute 'pi kāvyerasapratītirna bhavati tatrocitaḥ prakaraṇāvagamādiḥ sahakārī nāstītyāśaṅkyāha--yadi ceti / prakaraṇāvagamo hi ka ucyate? kiṃ vākyāntarasahāyatvam? atha vākyāntarāṇāṃ sambandhivācyam / ubhayaparijñāne 'pi na bhavati prakṛtavākyārthāvedane rasodayaḥ / bālapriyā vācyārthapratītiḥ prāgbhavatītyabhyupagantavyamityarthaḥ / vṛttau 'athe'ti yadītyarthe / 'tannibandhana'miti / sā nibandhanaṃ yasya tadityarthaḥ / vyañjakatvamityanuṣaṅgaḥ / 'tadi'ti / tarhityarthaḥ / 'sa tu krama' iti / vācyapratītyuttarakālatvarūpaḥ kramastvityarthaḥ / vyaṅgyapratīterityanuṣaṅgaḥ / tannibandhanamityatra tatpdaṃ vyācaṣṭe locane--vācakaśaktiriti / saiveti / sa eveti / ca pāṭhaḥ / vācyavācakabhāva evetyarthaḥ / bhāvārthamāha---etadityādi / rasādivyañjakamiti / rasādivyaktijanakamityarthaḥ / tatpratītiriti / rasādipratītiratyarthaḥ / teneti / śabdenetyarthaḥ / tasyāṃ kartavyāyāmiti / rasādipratītābutpādayitavyāyāmityarthaḥ / itīti hetau / nanvityādi / gītaśabdavaditi / gītaśabde ivetyarthaḥ / atrāpi kāvyaśabde 'pi / nanvevaṃ yatra śabdaḥ śruto 'rtho nādhigataśca tatra rasapratītiḥ syādityata āha--yattvityādi / yattu yatra / ityāśaṅkyāheti / iti śaṅkāpūrvakaṃ samādhānaṃ bhavedityantagranthenāhetyarthaḥ / vṛttau śabdamātrasādhyetyatratyamātrapadārthavivaraṇam---'vācyapratītimantareṇaive'ti / 'tadavadhārite'ti / tattarhi / avadhāritaṃ jñātaṃ prakaraṇaṃ yaisteṣām / 'vācye'tyādi / tattadvācakaśabdasya tattadvācyārthaṃ svayamajānatāmityarthaḥ / 'asau'rasādipratītiḥ / locane vivṛṇoti--prakaraṇetyādi / prakaraṇāvagamaḥ avagamyaḥ prakaraṇapadārthaḥ / vākyeti / vākyāntaraṃ sahāyaḥ sahakāri yasya tattvaṃ sahakāri vāntaramityarthaḥ / kāvyamātraśravaṇādevāsau bhavet / sahabhāve ca vācyapratīteranupayogaḥ, upayoge vā na sahabhāvaḥ / yeṣāmapi svarūpaviśeṣapratītinimittaṃ vyañjakatvaṃ yathā gītādiśabdānāṃ teṣāmapi svarūpapratītervyaṅgyapratīteśca niyamabhāvī locanam svayamiti / prakaraṇamātrameva pareṇa kenacidyeṣāṃ vyākhyātamiti bhāvaḥ / na cānvayavyatirekavatīṃ vācyapratītimapahnutyādṛṣṭasadbhāvābhāvau śaraṇatvenāśritau mātsaryādadhikaṃ kiñcitpuṣṇīta ityabhiprāyaḥ / nanvastu vācyapratīterupayogaḥ kramāśrayeṇa kiṃ prayojanam, sahabhāvamātrameva hyupayoga ekasāmagryadhīnatālakṣaṇamityāśaṅkyāha--saheti / evaṃ hyupayoga iti anupakārake sañjñākaraṇamātraṃ vastuśūnyaṃ syāditi bhāvaḥ / upakāriṇo hi pūrvabhāviteti tvayā pyaṅgīkṛtamityāha---yeṣāmiti / taddṛṣṭāntenaiva vayaṃ vācyapratīterapi pūrvabhāvitāṃ samarthayiṣyāma iti bhāvaḥ / bālapriyā prakṛtavākyasyeti śeṣaḥ / atheti praśne / vākyāntarāṇāmityādi / vākyāntaratadvācyamityarthaḥ / ubhayeti / vākyāntaratadvācyobhayetyarthaḥ / prakṛtavākyārthavedana iti / prakṛtavākyaghaṭakatattatpadārthanavagama ityarthaḥ / vācyavācakabhāvāvyutpattimupapādayati--prakaraṇamātramityādi / mātraśabdena vācyasya vyavacchedaḥ / yeṣāmiti / keṣāñcit pratipattṝṇāmityarthaḥ / vyākhyātamiti / bodhitamityarthaḥ / nanu vākyena rasādipratītau kartavyāyāmadṛṣṭaviśeṣo 'pi sahakārī tadabhāvādeva vācyapratītivirahakāle rasāderapratītiriti śaṅkāṃ pariharati--na cetyādi / na ca puṣṇita iti sambandhaḥ / anvayeti / vācyapratītisattve rasādipratītistadabhāve tadabhāva ityanvayavyatirekaśālinīmityarthaḥ / śaraṇatveneti / prayojakatvenetyarthaḥ / rasapratītipadabhāvayoriti śeṣaḥ / nanvityādi / upayoga iti / rasādipratītiṃ pratīti śeṣaḥ / kramāśrayeṇeti / vācyapratītirasādipratītyoḥ paurvāparyarūpakramāśrayeṇetyarthaḥ / tarhi upayogaḥ ka ityatrāha--saheti / tat kīdṛśamityāṅkyāha--eketi / vācyapratīteḥ rasādipratyāyakasāmagnyadhīnatvarūpo rasādisahabhāva iti bhāvaḥ / upayāgāḥ upayogapadārthaḥ / āśaṅkyeti / āpātataśśaṅkitvetyarthaḥ / sahabhāve cetyādigranthasya bhāvamāha--evaṃ hītyādi / anupakārake upayoga iti sañjñākaraṇamātramiti sambandhaḥ / mātrapadārthaṃ vivṛṇoti--vastvityādi / vastu upakārakatvarūpastadarthaḥ / pūrvabhāviteti / pūrvakālavṛttitvamityarthaḥ / krama ityantagranthasya bhāvamāha--tvaddṛṣṭāntenetyādi / tvaddṛṣṭāntena gītādinā tattvityādigranthamavatārayati---nanvityādi / śabdasyetyasya kriyetyanena sambandhaḥ / kramaḥ / tattu śabdasya kriyāpaurvāparyamananyasādhyatatphalaghaṭanāsvāśubhāvanīṣu vācyenāvirodhinyabhidheyāntaravilakṣaṇe rasādau na pratīyate / locanam nanu saṃścetkramaḥ kiṃ na lakṣyata ityāśaṅkyāha--tattviti / kriyāpaurvāparyamatyanena kramasya svarūpamāha--kriyete iti / kriye vācyavyaṅgyapratīti yadi vābhidhāvyāpāro vyañjanāparaparyāyo dhvananavyāpāraśceti kriye tayoḥ paurvāparyaṃ na pratīyate / kvetyāga--rasādau viṣaye / kīdṛśi? abhidheyāntarāttadabhidheyaviśeṣādvilakṣaṇe sarvathaivānabhidheye anena bhavitavyaṃ tāvatkameṇetyuktam / tathā vācyenāvirodhini, virodhini tu lakṣyata evetyarthaḥ / kuto na lakṣyate iti nimittasaptamīnirdiṣṭaṃ hetvantaragarbhaṃ hetumāha--āśubhāvinīṣviti / ananyasādhyatatphalaghaṭanāsu ghaṭanāḥ pūrvaṃ mādhuryādilakṣaṇāḥ pratipāditā guṇānirūpaṇāvasare tāśca tatphalāḥ rasādipratītiḥ phalaṃ yāsām, tathā ananyattadeva sādhyaṃ yāsām, na hyojoghaṭanāyāḥ karuṇādipratītiḥ sādhyā / etaduktaṃ bhavati---yato guṇavati kāvye 'saṅkīrṇaviṣayatayā saṅghaṭanā prayuktā tataḥ kramo na lakṣyate / nanu bhavatvevaṃ saṅghaṭanānāṃ sthitiḥ, kramastu kiṃ na lakṣyate ata āha--āśubhāvinīṣu vācyapratītikālapratīkṣaṇena vinaiva jhaṭityeva tā rasādīn bhāvayanti bālapriyā śabdajanyakriyetyarthaḥ / kriyāpadārthamāha--kriyete ityādi / te ke ityatrāha---vācyeti / śabdasya kriyetyasya śabdaniṣṭhakriyetyabhiprāyeṇāha--yadivetyādi / anvayaṃ darśayati--tayorityādi / tayoḥ kriyayoḥ / atra vācyavyaṅgyapratītigataṃ paurvāparyaṃ tadyvāpārayorāropitaṃ bodhyam / rasādau viṣaye iti / tathāca vācyapratīteḥ rasādirūpavyaṅgyapratīteścetyarthaḥ / abhidheyaviśeṣāditi / tattadvācyārthaviśeṣādityarthaḥ / phalitamāha---sarvathetyādi / anabhidheye abhidheyabhinne / aneneti / anabhidheyatvakathanenetyarthaḥ / ityuktamiti / iti darśitamityarthaḥ / lakṣyata eveti / yathā "bhrama dhārmike"tyādau / itīti / ityākāṅkṣāyāmityarthaḥ / nimittasaptamīti / "yasya ca bhāvene"ti sūtrānuśiṣṭanimittārthakasaptamītyarthaḥ / hetvantareti / ananyasādhyatatphalatvarūpahetvantaretyarthaḥ / ananyetyādikaṃ vyācaṣṭe--ghaṭanā ityādi / karmadhārayābhiprāyeṇa vigrahamāha--tāścetyādi / ananyadityasya vyākhyānam--tadeveti / tattaddhaṭanayā yatsādhyaṃ tadevetyarthaḥ / uktameva vivṛṇoti--na hītyādi / ojoghaṭanayā karuṇādipratītirna hi sādhyetyanvayaḥ kintu vīrādipratītireveti bhāvaḥ / uktasya bhāvamāha--etadityādi / asaṅkīrṇaviṣayatayeti / ghaṭanāntarāsaṅkīrṇasvaviṣayakatvenetyarthaḥ / āśubhāvinīṣvityetadvyācaṣṭe--vācyetyādi / tā iti / locanam tadāsvādaṃ vidadhatītyarthaḥ / etaduktaṃ bhavati--saṅghaṭanāvyaṅgyatvādrasādīnāmanupayukte 'pyarthavijñāne pūrvāmevocitasaṅghaṭanāśravaṇa eva yata āsūtrito rasāsvādastena vācyapratītyuttarakālabhavena parisphuṭāsvādayukto 'pi paścādutpannatvena na bhāti / abhyaste hi viṣaye 'vinābhāvapratītikrama itthameva na lakṣyate / abhyāso hyayameva yatpraṇidhānādināpi vinaiva saṃskārasya balavattvātsadaiva prabubhutsutayā avasthāpanamityevaṃ yatra dhūmastatrāgniriti hṛdayasthitatvādvyāpteḥ pakṣadharmajñānamātramevopayogi bhavatīti parāmarśasthānamākramati, jhaṭityutpannehi dhūmajñāne tadvyāptismṛtyupakṛte tadvijātīyapraṇidhānānusaraṇādipratītyantarānupraveśavirahādāśubhāvinyāmagnipratītau bālapriyā ghaṭanā ityarthaḥ / rasādīnityādervivaraṇam---tadāsvādamityādi / tattvityādigranthena labdhaṃ kramastu kinna lakṣyata iti codyasyottaraṃ vivṛṇoti---etadityādi / saṅghaṭanāvyaṅgyatvāditi / arthajñānopayogaṃ vināpi saṅghaṭanayā vyaṅgyatvādatyarthaḥ / pūrvameva vācyārthajñānātprāgeva / uciteti / abhyastetyarthaḥ / āsūtritarḥ iṣatsphuritaḥ / tenetyasya na bhātītyanenānvayaḥ / vācyeti / vācyapratītyuttarakāle yo bhavaḥ jananaṃ tena hetunā yaḥ parisphuṭāsvādaḥ tena yukto 'pi viśiṣṭo 'pi; parisphuṭāsvādaḥ yukto 'pīti ca pāṭhaḥ / paścādutpannatvena vācyapratītyuttarakālotpannatvena / na bhātīti / sahṛdayānāmiti śeṣaḥ / abhyāsa ityādi / "abhyāsastu samāne viṣaye jñānānāmabhyāvṛttari"ti nyāyabhāṣye / praṇidhānetyādi / "sūsmūrṣayā manaso dhāraṇaṃ praṇidhāna"miti nyāyabhāṣyam / dhāraṇamekāgrīkaraṇam / praṇidhānādinetyādipadena "praṇidhānanibandhābhyāsaliṅge"tyādinyāyasūtroktaliṅgādīnāṃ grahaṇam / vinaivetyasya prabubhutsutayā sthāpanamityanena sambandhaḥ / balavatvāditi / jhaṭityudbodhakasamavadhānarūpadārḍhyavatvādityarthaḥ / prabusutsutayeti / smṛtirūpaprabodhopadhāyakatvenetyarthaḥ / kūlaṃ pipatiṣatītyādivat prayogaḥ / abhyasta ityādinā samānyata uktaṃ viśiṣya darśayati--evamityādi / ityevaṃ vyāpterityanvayaḥ / hṛdayasthitatvāditi / saṃskārarūpeṇāntaḥ karaṇe vartamānatvādityarthaḥ / pakṣeti dhūmādiliṅgasya parvatādipakṣavṛttitvajñānamātramityarthaḥ / mātramevetyanena pakṣe sādhyavyāptiviśiṣṭahetumattājñānarūpasya parāmarśasya vyavacchedaḥ / upayogīti / vahnyādyanumitāviti śeṣaḥ / itīti hetau / parāmarśeti / parāmarśasthānīyaṃ bhavatīspaṣṭamidaṃ matam / jhaṭitītyasya vyāptismṛtītyanena sambandhaḥ / tadyvāptīti / dhūmādau vahnyādivyāpteḥ smṛtyā sahakute satītyarthaḥ / tadityādi / tābhyāṃ dhūmajñānavyāptismṛtibhyāṃ vijātīyaṃ yat praṇidhānānukaraṇādinā praṇidhānakaraṇādinā pratītyantaramālocanarūpaṃ kvacittu lakṣyata eva / yathānuraṇanarūpavyaṅgyapratītiṣu / tatrāpi kathamiti ceducyate-- arthaśaktimūlānuraṇanarūpavyaṅgye dhvanau tāvadabhidheyasya tatsāmarthyākṣiptasya cārthasyābhidheyāntaravilakṣaṇatayātyantavilakṣaṇe ye pratīti tayoraśakyanihnavo nimittanimittibhāva iti sphuṭameva tatra paurvāparyam / yathā prathamoddyote pratīyamānārthasidydharthamudāhṛtāmu gāthāsu / tathāvidhe ca viṣaye vācyavyaṅgyeyoratyantavilakṣaṇatvādyaiva ekasya pratītiḥ saivetarasyeti na śakyate vaktum / śabdaśaktimūlānuraṇanarūpavyaṅgye tu dhvanau--- gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu locanam kramo na lakṣyate tadvadihāpi / yadi tu vācyāvirodhī raso na syāducitā ca ghaṭanā na bhavettallakṣyetaiva krama iti / candrikākārastu paṭhitamanupaṭhatīti nyāyena gajanimīlikayā vyācacakṣe--tasya śabdasya phalaṃ tadvā phalaṃ vācyavyaṅgyapratītyātmakaṃ tasya ghaṭanā niṣpādanā yato 'nanyasādhyā śabdavyāpāraikajanyeti / na cātrārthasatattvaṃ vyākhyāne kiñcidutpaśmāma ityalaṃ pūrvavaṃśyaiḥ saha vivādena bahunā / yatra tu saṅghaṭanāvyaṅgyatve nāsti tatra lakṣyata evetyāha--kvacittviti / tulye vyaṅgyatve kuto bheda ityāśaṅkate---tatrāpīti / sphuṭameveti / avivakṣitavācyasya padavākyaprakāśatā / tadanyasyānuraṇanarūpavyaṅgyasya ca dhvaneḥ // iti hi pūrvaṃ varṇasaṅghaṭanādikaṃ nāsya vyañjakatvenoktamiti bhāvaḥ / gāthāsviti / bālapriyā tasya yo 'nupraveśaḥ tasya virahādabhāvādityarthaḥ / āśubhāvinyāṃ jhaṭiti bhavantyām / agnipratītau parvatādau vahreranumittau / krama iti / vyāptismṛtisahakṛtasya dhūmajñānasyeti śeṣaḥ / upasaṃharati--tadvaditi / abhyāsanimittakāśubhāvitvena sāmyaṃ bodhyam / vācyāvirodhitetyādyuvatyā gamyamarthamāha--yadītyādi / ananyetyādigranthasya candrikāvyākhyānamāha--tasyetyādi / arthasatattvamiti / arthasya saṅgatatvamityarthaḥ / sphuṭameva paurvāparyamityetadupapādayati---avivakṣitetyādi / iti hi pūrvamuktaṃ varṇasaṅghaṭanādikamasya vyañjakatvena noktamiti sambandhaḥ / ityādāvarthadvayapratītau śābdyāmarthadvayasyopamānopameyabhāvapratītirupamāvācaṅkapadavirahe satyarthasāmarthyādākṣipteti, tatrāpi sulakṣamabhidheyavyaṅgyālaṅkārapratītyo / paurvāparyam / padaprakāśaśabdaśaktimūlānuraṇanarūpavyaṅgye 'pi dhvanau viśeṣaṇapadasyobhayārthasambandhayogyasya yojakaṃ padamantareṇa yojanamaśābdamapyarthādavasthitamityatrāpi pūrvavadabhideyatatsāmarthyākṣiptālaṅkāramātrapratītyoḥ susthitameva paurvāparyam / locamam 'bhama dhammia' ityādikāsu / tāśca tatraiva vyākhyātāḥ / śābdyāmiti / śābdyāmapītyarthaḥ / upamāvācakaṃ yathevādi / arthasāmarthyāditi / vākyārthasāmarthyāditi yāvat / evaṃ vākyaprakāśaśabdaśaktimūlaṃ vicārya padaprakāśaṃ vicārayati---padaprakāśeti / viśeṣaṇapadasyeti / jaḍa ityasya / yojakamiti / kūpa iti ca ahamiti cobhayasamānādhikaraṇatayā saṃvalanam / abhidheyaṃ ca tatsāmarthyākṣiptaṃ ca tayoralaṅkāramātrayoḥ / ye pratīti tayoḥ paurvāparyaṃ kramaḥ / susthitaṃ sulakṣitamitayarthaḥ / mātragrahaṇena rasapratītistatrāpyalakṣyakramaiveti darśayati / bālapriyā yena paurvāparyasyāsphuṭatvaṃ bhavediti bhāvaḥ / śābdyāmapīti / abhidhayā śabdajanyāmapītyarthaḥ / apiśabdenāprakṛtārthasya vyaṅgyatvapakṣaḥ sūcyate / upamāvācakapadaviraha ityatropamāvācakapadaṃ vivṛṇoti---upametyādi / vṛttau 'ākṣipte'ti / utpāditetyarthaḥ / 'abhidheye'ti / abhidheyasya vyaṅgyālaṅkārasya ca ye pratītī tayorityarthaḥ / dvitīyārtho 'pyabhidheyaḥ tadupamāmātraṃ vyaṅgyamiti matābhiprāyeṇedam, anupadaṃ vakṣyamāṇasthale 'pyevaṃ bodhyam / locane vṛttānuvādapūrvakamavatārayati---evamityādi / padaprakāśamiti / śabdaśaktimūlamityanuṣaṅgaḥ / prātuṃ dhanairityādyuktamudāharaṇaṃ manasikṛtya vyācaṣṭe---jaḍa ityasyeti / yojanaśabdārthamāha--kūpa ityādi / iti cobhayeti / kūpāhampadārthobhayetyarthaḥ / saṃvalanaṃ sammiśraṇam / vṛttau'aśābdamapī'ti / yojakaśabdāpratipādyamapītyarthaḥ / arthādvyañjanāt / 'avasthitam' pratipattiviṣayabhūtam / abhidheyetyādikaṃ vyācaṣṭe--abhidheyamityādi / atrābhidheyālaṅkārodīpakam, jaḍatvasyobhayatrānvayāt / tatsāmarthyakṣiptā copamā / abhidheyaṃ ca tatsāmarthyākṣiptālaṅkāraśca tāveva tanmātre iti ca vṛttyartho bodhyaḥ / alakṣaṇīyatvaśaṅkāyā vyāvartanīyatayā tadanurodhena vyācaṣṭe--sulakṣitamiti / mātragrahaṇeneti / alaṅkāramātretyatratyamātrapadenetyarthaḥ / ārthyapi ca pratipattisyathāvide viṣaye ubhayārthasambandhayogyaśabdasāmarthyaprasāviteti śabdaśaktimūlā kalpyate / avivakṣitavācyasya tu dhvaneḥ prasiddhasvaviṣayavaimukhyapratītipūrvakamevārthāntaraprakāśanamiti niyamabhāvī kramaḥ / tatrāvivakṣitavācyatvādeva vācyeva saha vyaṅgyasya kramapratītivicāro na kṛtaḥ / tasmādabhidhānābhidheyapratītyoriva locanam nanvevamārthatvaṃ śabdaśaktimūlatvaṃ ceti viruddhamityāśaṅkyāha---ārthyapīti / nātra virodhaḥ kaściditi bhāvaḥ / etacca vitatya pūrvameva nirṇītamiti na punarucyate / svaviṣayeti / andhaśabdāderupahatacakṣuṣkādiḥ svo viṣayaḥ, tatra yadvaimukhyamanādara ityarthaḥ / vicāro na kṛta iti / nāmadheyanirūpaṇadvāreṇeti śeṣaḥ / sahabhāvasya śaṅkitumatrāyuktatvāditi bhāvaḥ / evaṃ rasādayaḥ kaiśikyādīnāmitivṛttabhāgarūpāṇāṃ vṛttīnāṃ jīvitamupanāgarikādyānāṃ ca sarvasyāsyobhayasyāpi vṛttivyavahārasya rasādiniyantritaviṣayatvāditi yatprastutaṃ tatprasaṅgena rasādīnāṃ vācyātiriktatvaṃ samarthayituṃ kramo vicārita ityetadupasaṃharati--tasmāditi / abhidhānasya bālapriyā rasapratītiriti / rasasya bhāvasya vā pratītirityarthaḥ / tatrāpīti / uktaśabdaśaktimūlasthale 'pītyarthaḥ / prātumityādau nirvedo vyaṅgyaḥ / nātretyādi / ubhāyarthotyādiviśeṣaṇasya vidyamānatvānna virodha ityarthaḥ / evaṃ vivakṣitānyaparavācye vyaṅgyavyañjakayoḥ kramaṃ pratipādya sarvatrāpi vyaṅgyavyañjakayoḥ kramo 'stīti darśayitumāha--vṛttau 'avivakṣite'tyādi / 'niḥśvāsāndha' ityādipūrvoktodāharaṇaniṣṭhatayā svaviṣayavaimukhyamityetadvyācaṣṭe---andhaśabdāderityādi / viṣayaḥ vācyārthaḥ / anādara iti / vācyārthasya bādhitatvātparityāgaityarthaḥ / vṛttau 'arthāntare'ti / vyaṅgyetyarthaḥ / 'krama' iti / vācyavyaṅgyapratītyoriti śeṣaḥ / 'tatrāvivakṣitavācyatvādi'ti / avivakṣitavādhyadhvanisthale vācyasyāvivakṣatatvādityarthaḥ / 'krame'ti / krameṇa yā pratītiḥ tadvicāraḥ vācyārthavyaṅgyārthapratītyoḥkramasya vicāra ityarthaḥ / na kṛta ityatra pūrayati locane--nāmetyādi / bhāvamāha--sahetyādi / atreti / avivakṣitavācyadhvanāvityarthaḥ / nanu rasādeḥ vṛttijīvitatvamupakrāntaṃ vācyavyaṅgyapratītikramaśca tasmādityādinā upasaṃhṛtaḥ / tadidamasaṅgamityatastadbhanthamavatārayati---evaṃ rasādaya ityādi / upanāgarakādyānāṃ ca vṛttīnāmiti sambandhaḥ / rasādīnāmubhayavidhavṛttijīvitatve hetumāha---sarvasyetyādinā / prastutamupakrāntaṃ tatprasaṅgena vicārita ityanvayaḥ / ityetaditi / prasaṅgāgataṃ kramavicāramityarthaḥ / vācyavyaṅgyapratītī kramavatyau nimittanaimittikatvādabhidhānābhidhayapratītivaditi vācyavyaṅgyapratītyornimittanimittibhāvānniyamabhāvī kramaḥ / sa tūktayuktyā kvacillakṣyate kvacinna lakṣyate / tadevaṃ vyañjakamukhena dhvaniprakāreṣu nirūpiteṣu kaścidbrūyāt---kimidaṃ vyañjakatvaṃ nāma vyaṅgyārthaprakāśanam, na hi vyañjakatvaṃ vyaṅgyatvaṃ cārthasya vyañjakasidydhadhīnaṃ vyaṅgyatvam, vyaṅgyāpekṣayā ca vyañjakatvāsiddhirityanyonyasaṃśrayādavyavasthānam / nanu vācyavyatiriktasya vyaṅgyasya locanam śabdarūpasya pūrvaṃ pratītistato 'bhidheyasya / yadāha tatra bhavān--- 'viṣayatvamanāpannaiḥ śabdairnārthaḥ prakāśyate' ityādi / ato 'nirjñātarūpatvātkimāhetyabhidhīyate' ityatrāpi cāvinābhāvavatsamayasyābhyastatvātkramo na lakṣyetāpi / udyotārambhe yaduktaṃ vyañjanamukhena dhvaneḥ svarūpaṃ pratipādyata iti tadidānīmupasaṃharanvyañjakabhāvaṃ prathamodyote samarthitamapi śiṣyāṇāmekapraghaṭṭakena hṛdi niveśayituṃ pūrvapakṣamāha--tadevamiti / kaściditi / mīmāṃsakādiḥ / kimidamiti / vakṣyamāṇaścodakasyābhiprāyaḥ / bālapriyā vṛttyuktānumāne dṛṣṭāntasya sādhanavaikalyaśaṅkāṃ parihartuṃ vyācaṣṭe--abhidhānasyetyādi / yadāheti / yasmādāhetyarthaḥ / viṣayatvamityādi / viṣayatvaṃ śrāvaṇādijñānaviṣayatvam / anāpannaiḥ ajñātairityarthaḥ / na prakāśyate kintu jñātairevetyarthaḥ / ityādītyādipadena sūciteṣu kiñcit padyārddhamapi darśayati---ata ityādi / ata iti / yato nirjñātasyaivārthabodhakatvaṃ tata ityarthaḥ / anirjñātarūpatvāditi / śrotrā samyagaśravaṇe śabdasyāniścitasvarūpatvādityarthaḥ / kimāhetyabhidhīyata iti / bhavān kiṃ vaktīti pṛcchyate ityarthaḥ / śabdasya tadarśasya ca jijñāsayeti bhāvaḥ / prasaṅgādāha---atrāpītyādi / atrāpi abhidhānābhidheyapratītyorapi / avinābhāvavadavinābhāvasyeva / samayasya tattadarthe tattatpadasaṅketasya / na lakṣyetāpi kvacidalakṣyo 'pi bhavati / 'tadeva'mityādi'nirūpiteṣvi'tyantamanupayogi, kaścidityādinā vyañjakatvanirūpaṇaṃ punaruktaṃ cetyatastatphalaṃ darśayannavatārayati---udyotārambha ityādinā / praghaṭṭakena prakaraṇena / kimidamityatra kiṃśabdaḥ ākṣepe praśne vā, tatra heturnokta ityata āha--vakṣyamāṇa iti / anyonyāśrayādavyavasthānamiti vakṣyamāṇa ityarthaḥ / codakasya codyavādinaḥ / vṛttau 'vyaṅgyāthaprakāśana'miti / vyaṅgyārthapratītyanukūlasāmarthyamityarthaḥ / asyānantaraṃ cediti śeṣaḥ / niṣedhati--'na hī'tyādi / śabdasyeti śeṣaḥ / śabdasya siddhiḥ prāgeva pratipāditā tatsadydhadhīnā ca vyañjakasiddhiriti kaḥ paryanuyogāvasaraḥ / satyamevaitat; prāguktayuktibhirvācyavyatiriktasya vastunaḥ siddhiḥ kṛtā, sa tvartho vyaṅgyatayaiva kasmādvyapadiśyate / yatra ca prādhānyenānavasthānaṃ locanam prāgeveti / prathamodyote abhāvavādanirākaraṇe / ataśca na vyañjakasidhyā tatsiddhiryenānyonyāśrayaḥ śaṅkyeta, api tu hetvantaraistasya sādhitatvāditi bhāvaḥ / tadāha--tatsiddhīti / sa tviti / astvasau dvitīyo 'rthaḥ, tasya yadi vyaṅya iti nāma kṛtam, vācya ityapi kasmānna kriyate? vyaṅgya iti vā vācyābhimatasyāpi kasmānna kriyate? avagamyamānatvena hi śabdārthatvaṃ tadeva vācakatvam / abhidhā bālapriyā vyañjakatvamarthasya vyaṅgyatvaṃ ca 'na hi'svato na bhavati hi / hīti / prasiddhau / ata iti śeṣaḥ / ataḥ pariśeṣādityarthaḥ / vyaṅgyatvaṃ vyañjakasiddhyadhīnaṃ vyaṅgyāpekṣayā vyañjakatvasiddhiśca / 'itī'ti / ityato hetorityarthaḥ / 'avyavasthānaṃ, na vyavasthitiḥ / yadvā--na hītyasya pūrveṇa sambandhaḥ / vyañjakatvaṃ śabdasyaiveti sūcayatuṃ vyaṅgyatvaṃ cārthasyetyuktam / tathā ca yato 'rthasya vyaṅgyatvamato vyañjakatvaṃ śabdasyaiva tacca vyaṅgyārthaprakāśanaṃ na hīti sambandhaḥ / atra hetumāha--'vyañjakatve'tyādi / vyañjakatvasiddhyadhīnamityasyānantaraṃ vyaṅgyatvamiti pāṭhābhāve tvevaṃ yojanā--vyañjakatvaṃ vyaṅgyārthaprakāśanaṃ na hi / kuta ityatrāha 'vyaṅgyatvam' ityāditi / 'nanvi'tyādi siddhāntinaḥ samādhānagranthaḥ / vismaraṇamāśaṅkya tatratyaṃ prāgiti padaṃ vyācaṣṭe locane---prathametyādi / phalitamāha--ataścetyādi / cakāro 'vadhāraṇe ata ityanena parāmṛṣṭaṃ hetumāha--hetvantarairiti / tadāheti / tasmādāhetyarthaḥ / vṛttau--'tatsiddhyadhīne'ti / vyaṅgyasidhyadhīnetyarthaḥ / 'satyam' ityādinā siddhāntyuktamanūdya pūrvapakṣī 'sa tvi'tyādinā dūṣaṇamabhihitavāṃstaṃ granthaṃ vyācaṣṭe--astvasāvityādinā / sa tvartha ityasya vyākhyānam--asau dvitīyo 'rtha iti / vyaṅgyatayaivetyevakāraṃ dvidhā yojayanū vyācaṣṭe--tasyetyādinā / na kriyata iti / ataśca niyamārthaṃ vyaṅgyaśabdapravṛttinimittaṃ vaktavyaṃ, tathācānyonyāśraya eva paryavasyediti bhāvaḥ / yatra cetyādinā vyaṅgyatvaviśiṣṭārthasyābhimatasyāsiddhirūpaṃ dūṣaṇāntaramucyate tadbhanthamavatārayati--avagamyamānatvenetyādinā / avagamyamānatvena śabdāvagamyamānatvena / śabdārthatvamiti / tathā ca śabdāvagamyatvaṃ vācyatvamityarthaḥ / tadeveti / yadevārthagatāvagamyatvapratiyogi tadevetyarthaḥ / arthāvagamakatvameveti yāvat / astvevaṃ tataḥ kimata āha--abhidhā hītyādi / abhidhā vācakatvāntargatā vacanalakṣaṇā / yatparyanteti / yo 'rthaḥ paryanto yasyāḥ tatra vācyatayaivāsau vyapadeṣṭuṃ yuktaḥ, tatparatvādvākyasya / ataśca tatprakāśino vākyasya vācakatvameva vyāpāraḥ / kiṃ tasya vyāpārāntarakalpanayā? tasmāttātparyaviṣayo yo 'rthaḥ sa tāvanmukhyatayā vācyaḥ / yā tvantarā tathāvidhe viṣaye vācyāntarapratītiḥ sā tatpratīterupāyamātraṃ padārthapratītiriva vākyārthapratīteḥ / locanam hi yatparyantā tatraivābhidhāyakatvamucitam, tatparyantatā ca pradhānībhūte tasminnartha iti mūrdhābhiṣiktaṃ dhvaneryadrūpaṃ nirūpitaṃ, tatraivābhidhāvyāpāreṇa bhavituṃ yuktam / tadāha--yatra ceti / tatprakāśina iti / tadvyaṅgyābhimataṃ prakāśayatyavaśyaṃ yadvākyaṃ tasyeti / upāyamātramityanena sādhāraṇyoktyā bhāṭṭaṃ prābhākaraṃ vaiyākaraṇaṃ ca pūrvapakṣaṃ sūcayati / bhāṭṭamate hi--- vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ padārthapratipādanam // bālapriyā setyarthaḥ / tatraiva paryantībhūtatadartha eva / nanvastu paryantībhūtārthaṃ prati vācakatvaṃ, tataḥ kimata āha--tatparyantatyādi / tatparyantatā tāmabhidhāṃ prati paryantatā avadhitā tātparyaviṣayateti yāvat / tasminniti / vyaṅgyabhūte tvadabhilaṣita ityarthaḥ / uktasya dūṣaṇātva prakaṭayan phalitamāha--itītyādi / itīti hetau / mūrdhābhiṣiktaṃ pradhānaṃ rasādilakṣaṇam / rūvaṃ svarūpam / tatraiveti / evakāro 'bhidhāvyāpāreṇetyanena sambandhāti / bhavituṃ yuktamiti / ato vyañjakatvaṃ nāmamātramiti bhāvaḥ / vṛttau 'yatra ce'tyādi / yatra kāvyādau / 'prādhānyenāvasthāna'miti / tātparyaviṣayatayā arthasyāvasthānamityarthaḥ / 'tatra' kāvyādau / 'asau' prādhānyenāvasthito 'rthaḥ / locane--tadityādi / avaśyamiti / anyathā kāvyacārutvaṃ na sidhyediti bhāvaḥ / ityanena sādhāraṇayoktyeti / sā tatpratīterupāyamātraṃ padārthapratītiriva vākyārthapratīteriti matatrayasādhāraṇavacanenetyarthaḥ / tanmatatrayaṃ krameṇopanyasyati--bhāṭṭamate hītyādi / vākyārthamitaye ityādi / teṣāṃ padānāṃ vākyajananadvāreṇa vākyārthamitaye eva pravṛttiḥ, tasyāṃ satyām svārthapratipādanaṃ nāntarīyakamavinābhāvabalādāyātam / yathānnapākārthaṃ atrocyate---yatra śabdaḥ svārthamabhidadhāno 'rthāntaramavagamayati tatra yattasya svārthābhidhāyitvaṃ yacca tadarthāntarāvagamahetutvaṃ tayoraviśeṣo viśeṣo vā / na tāvadaviśeṣaḥ; yasmāttau dvau vyāpārau bhinnaviṣayau bhinnarūpau ca pratīyete eva / tathāhi vācakatvalakṣaṇo vyāpāraḥ śabdasya svārthaviṣayaḥ gamakatvalakṣaṇastvarthāntaraviṣayaḥ / locanam iti śabdāvagataiḥ padārthaistātparyeṇa yo 'rtha utthāpyate sa eva vākyārthaḥ, sa eva ca vācya iti / prābhākaradarśane 'pi dīrghadīrdho vyāpāro nimittini vākyārthe, padārthānāṃ tu nimittabhāvaḥ pāramārthika eva / vaiyākaraṇānāṃ tu so 'pāramārthika iti viśeṣaḥ / etaccāsmābhiḥ prathamoddyota eva vitatya nirṇītamiti na punarāyasyate granthayojanaiva tu kriyate / tadetanmatrayaṃ pūrvapakṣe yojyam / atreti pūrvapakṣe / ucyata iti siddhāntaḥ / vācakatvaṃ gamakatvaṃ ceti svarūpato bhedaḥ svārthe 'rthāntare ca krameṇeti viṣayataḥ / nanu tasmāccadasau gamyate 'rthaḥ kathaṃ tarhyucyate 'rthāntaramiti / no cetsa tasya na kaściditi ko viṣayārthaṃ bālapriyā pravṛttānāṃ kāṣṭhānāṃ jvalanam / ataḥ padānāṃ vākyārthamitiparyanta evābhidhāvyāpāro yathā kāṣṭhavyāpāraḥ pākānta ityarthaḥ / itīti / ityuktanayenetyarthaḥ / śabdāvagatairata / vākyagatapadāvagatairatyarthaḥ / sa eveti / evakāreṇa padārthavyāvṛttiḥ padārthapratīterupāyamātratvena tasyātātparyaviṣayatvāt / vyāpāra iti / vākyātmakapadānāmiti śeṣaḥ / nimittinīti / naimittike kāryarūpe ityarthaḥ / vākyārthasya naimittikatvoktyaiva padārthānāṃ nimittatve siddhe 'pi vaiyākaraṇamatādviśeṣaṃ darśayitumāha--padārthānāntviti / utpattyapekṣyā padārthavākyārthayornimittanimittibhāvoktiḥ, pratītistu prathamaṃ vākyārthasya prābhākaramate kāryānvitābhidhānāditi bodhyam / so 'pāramārthika iti / avidyātmakatvādapāramārthika ityarthaḥ / saṅkṣipya matatrayopanyā sasya phalamāha---tadetadidi / yojyamiti / anyathā nirmūlatvaprasaṅgāditi bhāvaḥ / 'ucyate' ityatra pūrayati--siddhānta iti / yatretyādivṛttigranthenābhihitau svarūpaviṣayabhedau sphuṭayati--vācakatvamityādi / viṣayata iti / bheda ityanuṣajyate / samayāpekṣatvātsvārthe abhidhā tadanapekṣatvādanyatrārthe avagamanavyāpāra iti bhāvaḥ / 'na ca svapare'tyādigranthamavatārayati--nanvityādi / tasmāditi / yasmādabhidheyasyārthasya pratītiḥ tasmācchabdādityarthaḥ / asau vyaṅgyatvenābhimataḥ / nanu na gamyate tasmācchabdātkintu tatsambandhivaśādityata āha--no cedityādi / saḥ saśabdaḥ / na ca svaparavyavahāro vācyavyaṅgyayorapahṇotuṃ śakyaḥ, ekasya sambandhitvena pratīteraparasya sambandhisambandhitvena / vācyohyarthaḥ sākṣācchabdasya sambandhī taditarastvabhidheyasāmarthyākṣiptaḥ sambandhisambandhī / yadi ca svasambandhitvaṃ sākṣāttasya syāttadārthāntararatvavyavahāra eva na syāt / tasmādviṣayabhedastāvattayorvyāpārayoḥ suprasiddhaḥ / rūpabhedo 'pi prasiddha eva / na hi yaivābidhānaśaktiḥ saivāvagamanaśaktiḥ / avācakasyāpi gītaśabdāde rasādilakṣaṇārthāvagamadarśanāt / aśabdasyāpi ceṣṭāderarthaviśeṣaprakāśanaprasiddheḥ / tathāhi 'vrīḍāyogānnatavadanayā' locanam ityāśaṅkyāha-na ceti / na syāditi / evakāro bhinnakramaḥ, naiva syādityarthaḥ / yāvatā na sākṣātsambandhitvaṃ tena yukta evārthāntaravyavahāra iti viṣayabheda uktaḥ / nanu bhinne 'pi viṣaye akṣaśabdāderbahvarthasya eka evābhidhālakṣaṇo vyāpāra ityāśaṅkya rūpabhedamupapādayati--rūpabhedo 'pīti / prasiddhimeva darśayati---na hīti / vipratipannaṃ prati hetumāha--āvacakasyāpīti / yadeva vācakatvaṃ tadeva gamakatvaṃ yadi syādavācakasya gamakatvamapi na syāt, gamakatve naiva vācakatvamapi na syāt / na caitadubhayamapi gītaśabde śabdavyatirikte cādhovaktratvakucakampanabāṣpāveśādau bālapriyā tasya arthāntarasya / na kaściditi / gamako 'bhidhāyakaśca kaścinnetyarthaḥ / tataḥ kimityata āha--itītyādi / viṣayārthaḥ viṣarūpo 'rthaḥ / yadvā--viṣayaśabdasyārthaḥ / ka iti / arthāntaraṃ śabdasya viṣayo na bhavedityarthaḥ / ityāśaṅkyāheti / na cetyādinā na syādityantenāhetyarthaḥ / evakāra iti / vyavahāra evetyevakāra ityarthaḥ / bhāvaṃ vivṛṇoti--yāvatetyādi / yāvatā yena hetunā / nanu bhinnaviṣayatvasamarthanenaiveṣṭasiddhau rūpabhedasamarthanaṃ kimarthamityatastadvranthamavatārayata---nanvityādi / akṣaśabdāderityādipadena haryādaśabdo gṛhyate / bahvarthasyeti / indriyādyanekārthakasyetyarthaḥ / eka eveti / āvṛttyapekṣatve 'pi tatra tatrārthe abhidhaiva vyāpāra iti bhāvaḥ / svarūpabhede prasiddhiṃ hetumuktvā punarhetvantaroktau bījaṃ darśayati--vipratipannaṃ pratīti / vipratipannaṃ vācakatvameva gamakatvaṃ nānyadanubhūyata iti vadantam / bhāvaṃ vyācaṣṭe---yadevetyādinā / na syādityatra hetumāha---gamakatva ityādi / gamakatve sati vācakatvamapi naiva na syāditi yojanā / syādevetyarthaḥ / yata iti śeṣaḥ / na ceti / ityādiśloke ceṣṭāviśeṣaḥ sukavinārthaprakāśanahetuḥ pradarśita eva / tasmādbhinnaviṣayatvādbhinnarūpatvācca svārthābhidhāyitvamarthāntarāvagamahetutvaṃ ca śabdasya yattayoḥ spaṣṭa eva bhedaḥ / viśeṣaścenna tarhidānīmavagamanasyā bhidheyasāmarthyākṣiptasyārthāntarasya vācyatvavyapadeśyatā / śabdavyāpāragocaratvaṃ tu tasyāsmābhiriṣyata eva, tattu vyaṅgyatvenaiva na vācyatvena / prasiddhābhidhānāntarasambandhayogyatvena locanam tasyāvācakasyāpyavagamakāritvadarśaṃnādavagamakāriṇo 'pyavācakatvena prasiddhatvāditi tātparyam / etadupasaṃharati--tasmādbhinneti / na tarhīti / vācyatvaṃ hyabhidhāvyāpāraviṣayatā na tu vyāpāramātraviṣayatā, tathātve tu siddhasādhanamityetadāha--śabdavyāpāreti / nanu gītādau mā bhūdvācakatvamiha tvarthāntare 'pa śabdasya vācakatvamevocyate, kiṃ hi tadvācakatvaṃ saṅkocyata ityāśaṅkyāha--prasiddheti / śabdāntareṇa tasyārthāntarasya bālapriyā etadubhayaṃ vācakatvagamakatvobhayam / gītaśabde bāṣpāveśādau ca nāstītyanvayaḥ, kintu avagamakatvamevāstīti bhāvaḥ / adhovaktratvetyādinā vrīḍāyogāditi ślokapratipāditārthā darśitāḥ / kuta ityatrāha---tasyetyādi / tasya gītaśabdādeḥ / iti tātparyamiti / avācakasyetyādeḥ pradarśita evetyantavṛttigranthasya tātparyamityarthaḥ / etaditi / vācakatvavyañjakatvayorbhedasamarthanena aviśeṣapakṣanirākaraṇāmityarthaḥ / vṛttau 'viśeṣaśce'diti / tayorityanuṣaṅgaḥ / 'avagamanasye'ti / avagamanavyāpārasambandhi yadarthāntaramiti sambandhaḥ / avagamanīyasyeti ca pāṭhaḥ / avagamanasambandhitve hetumāha--'abhidheye'tyādi / na vācyatvavyapadeśyatetyuktaṃ vivṛṇoti---vācyatvaṃ hyabhidhāvyāpāraviṣayateti / sākṣāttadviṣayatetyarthaḥ / vyāpāramātreti / vyāpārasāmānyetyarthaḥ / tathātva iti vyāpāramātragocaratve satītyarthaḥ / siddhasādhanamiti / tasyārthasya / vyañjanāvyāpāraviṣayatāyā asmanmatasiddhāyāssādhanāt siddhasādhanaṃ nāma doṣa ityarthaḥ / 'prasiddhe'tyādigranthaṃ śaṅkettaratvenāvatārayati---nanvityādi / mābhūdvācakatvamiti / vācyasyābhāvāditi bhāvaḥ / iha tu śabdasyeti sambandhaḥ / iha kāvye / tu śabdo viśeṣe / śabdasya vācakasya / arthāntare vyaṅyatvenābhimate / apīti samuccaye / kiṃ hītyādi / arthāntaratvasya na tatsaṅkocakatvamiti bhāvaḥ / anvayaṃ pradarśayan prakāśanoktireva yuktetyevakārārthaṃ vyācaṣṭe---śabdāntareṇetyādi / śabdāntareṇa 'gaṅgāyāṃ ghoṣa' ityādau gaṅgādiśabdena / tasyārthāntarasya śaityapāvanatvādeḥ / tatra ca tasyārthāntarasya pratīteḥ śabdāntareṇa svārthābhidhāyinā yadviṣayīkaraṇaṃ tatra prakāśanoktireva yuktā / na ca padārthavākyārthanyāyo vācyavyaṅgyoḥ / yataḥ padārthapratītirasatyaiveti locanam yadviṣayīkaraṇaṃ tatra prakāśanoktireva yuktā na vācakatvoktiḥ śabdasya, nāpi vācyatvoktirarthasya tatra yuktā, vācakatvaṃ hi samayavaśādavyavadhānena pratipādakatvaṃ, yathā tasyaiva śabdasya svārthe; tadāha--svārthābhidhāyineti / vācyatvaṃ hi samayabalena nirvyavadhānaṃ pratipādyatvaṃ yathā tasyaivārthasya śabdāntaraṃ prati padāha--prasiddheti / prasiddhena vācakatayābhidhānāntareṇa yaḥ sambandho vācyatvaṃ tadeva tatra vā yadyogyatvaṃ tenopalakṣitasya / na caivavidhaṃ vācakatvamarthaṃ prati śabdasyehāsti, nāpi taṃ śabdaṃ prati tasyārthasyoktarūpaṃ vācyatvam / yadi nāsti tarhi kathaṃ tasya viṣayīkaraṇamuktamityāśaṅkyāha--pratīteriti / atha ca pratīyate so 'rtho na ca vācyavācakatvavyāpāremeti vilakṣaṇa evāsau vyāpāra iti yāvat / nanvevaṃ mā bhūdvācakaśaktistathāpi tātparyaśaktirbhaviṣyatītyāśaṅkyāha--na ceti / bālapriyā tasminnarthe / prakāśanoktiḥ avagamakatvektiḥ / śabdasya gaṅgādiśabdasya / na vācakatvoktiryuktetyatra hetutvena svārthābhidhāyineti padaṃ vācakatvanirvacanapūrvakamavatārayati---vācakatvaṃ hītyādi / tasyaiva śabdasya gaṅgādiśabdasya / svārthe pravāhādau / tadāha tadabhiprāyeṇāha / na vācyatvoktiryuktetyatra hetutvena prasiddhetyādigranthaṃ vācyatvalakṣaṇoktipurassarabhavatārayati---vācyatvaṃ hītyādi / arthasya śaityapāvanatvādeḥ / śabdāntaraṃ śaityapāvanatvādiśabdam / prakṛtānuguṇaṃ vyācaṣṭe---prasiddhenetyādi / vācakatayeti pūritam / abhidhānāntareṇa śabdāntareṇa śaityapāvanatvādiśabdena / tatra veti / tatra vācyatve tannirūpitamityarthaḥ / yogyatvamarhatvam / tenopalakṣitasyetyarthāntarasyetyasya viśeṣaṇaṃ yogyatvenetyupalakṣaṇe tṛtīyeti bhāvaḥ / nigamayati---na caivamityādi / arthaṃ śaityapāvanatvādyartham / śabdasya gaṅgādiśabdasya / yogyatvenetyupalakṣaṇe tṛtīyeti vyākhyānātpratīteratyanena tadanvayasya nirastatvāttatpadamavatārayati--yadītyādi / yadi nāstīnyanena na caivaṃvidhamityādyuktasyānuvādaḥ / tasya śaityapāvanatvādyarthasya / viṣayīkaraṇamiti / gaṅgādiśabdeneti śeṣaḥ / atha ceti vṛttisthacakārārthavivaraṇam / so 'rthaḥ śaityapāvanatvādyarthaḥ / vyāpāreṇetyanantaraṃ kintu vyāpārāntareṇeti śeṣaḥ / tathā ca phalitamāha--itītyādi / prakṛtasandarbhānuguṇamavatārayati---nanvityādi / tātparyaśaktirbhaviṣyatīti / kaiścidvidvadbhirāsthitam / yairapyasatyatvamasyā nābhyupeyate tairvākyārthapadārthayorghaṭatadupādānakāraṇanyāyo 'bhyupagantavyaḥ / yathāhi ghaṭe niṣpanne tadupādānakāraṇānāṃ na pṛthagupalambhastathaiva vākye tadarthe vā pratīte padatadarthānāṃ teṣāṃ tadā vibhaktatayopalambhe vākyārthabuddhireva dūrībhavet / na tveṣa vācyavyaṅgyayornyāyaḥ, na hi vyaṅgye pratīyamāne vācyabuddhirdūrībhavati, locanam kaiściditi vaiyākaraṇaiḥ. yairapīti / bhaṭṭaprabhṛtibhiḥ / tameva nyāyaṃ vyācaṣṭe--yathāhīti / tadupādānakāraṇānāmiti / samavāyikāraṇāni kapālāni anayoktyā nirūpitāni / saugatakāpilamate tu yadyapyupādātavya ghaṭakāle upādānānāṃ na sattā ekatra kṣaṇakṣayitvena paratra tirobhūtatvena tathāpi pṛthaktayā nāstyupalambha itīyatyaṃśe dṛṣṭantaḥ / dūrībhavediti / arathaikatvasyābhāvāditi bhāvaḥ / bālapriyā arthāntara iti śeṣaḥ / arthāntarapratītyanukūlā vākyasya yā śaktissā tātparyaśaktireva na tvadabhimateti bhāvaḥ / vṛttau 'na ce'tyādi / yathā padārthe pratīte tātparyaśaktyā vākyārtho gamyate, tathā vākyārthe pratīte 'rthāntarañceti na yuktamityarthaḥ / arthāntaraṃ tātparyaśaktigamyaṃ padasamudāyagamyatvāt, vākyārthavadityanumānamatra śaṅkiturabhipretam / na cetyatra hetumāha--'yata' ityādi / anena dṛṣṭāntavaiṣamyāditi heturdarśitaḥ / 'asatyaive'ti / sphoṭarūpavākyārthasyaiva satyatvāditi bhāvaḥ / locane--bhaṭṭaprabhṛtibhiriti / prabhṛtipadena naiyāyikādīnāṃ grahaṇam / samavāyīti / utpadyamānaṃ vastu yatra samavaita tatsamavāyakāraṇam / kapālāni śakalāni / anayoktyā upādānakaraṇaśabdena / nirūpitāni darśitāni / nanu yairapīti sāmānyenoktirnaṃ ghaṭate sautagakāpilamatayorupādeyakāle upādānābhāvāditi śaṅkate--saugatetyādi / na sattetyatra hetumāha--ekatretyādi / ekatra saugatamate / kṣaṇoti / upādānānāmityanuṣajyate / yatsattatkṣaṇikamiti hi tanmatam / aparatra kāpilamate / pirobhūtatvena upādānānāṃ tirobhāvena / samādhatte--tathāpītyādi / vṛttau 'vākya' ityādi / yadyapi padārthavākyārthayoreva prakṛtatvaṃ, tathāpi padavākyagrahaṇaṃ dṛṣṭāntārtham / 'padatadarthānā'miti / na pṛthagupalambha ityanuṣaṅgaḥ / vākye pratīte tasmātpadānāṃ vākyārthe pratīte tasmātpadārthanāñca pṛthaktayā upalambho nāstītyarthaḥ / pṛthagupalambhe doṣaṃ darśayati--'teṣām' ityādi / 'teṣāṃ' padatadarthānāma / 'tadā' tatpratītikāle / 'vibhaktatayā' vākyādvākyārthācca vibhāgena / 'dūrībhavedi'ti / padārthapratīterdūre bhavedityarthaḥ / atra gamyaṃ hetuṃ darśayati locane--arthaikatvasyābhāvāditi padārthavākyārthapratītyoḥ vācyāvabhāsāvinābhāvena tasya prakāśanāt / tasmādghaṭapradīpanyāyastayoḥ, yathaiva hi pradīpadvārema ghaṭapratītāvutpannāyāṃ na pradīpaprakāśo nivartate tadvadyvaṅgyapratītau vācyāvabhāsaḥ / yattu prathamoddyote 'yathā padārthadvāreṇa' ityādyuktaṃ tadupāyatvamātrātsāmyavivakṣayā / nanvevaṃ yugapadarthadvayayogitvaṃ vākyasya prāptaṃ tadbhāve ca tasya vākyataiva vighaṭate, tasyā ekārthyalakṣaṇatvāt; naiṣa doṣaḥ; guṇapradhānabhāvena taryorvyavasthānāt / vyaṅgyasya hi kvacitprādhānyaṃ vācyasyopasarjanabhāvaḥ locanam evaṃ padārthavākyārthanyāyaṃ tātparyaśaktisādhakaṃ prakṛte viṣaye nirākṛtyābhimatāṃ prakāśaśakti sādhayituṃ taducitaṃ pradīpaghaṭanyāyaṃ prakṛte yojayannāha---tasmāditi / yato 'sau padārthavākyāthanyāyo neha yuktastasmāt prakṛtaṃ nyāyaṃ vyākaramapūrvakaṃ dārṣṭāntike yojayati--yathaiva hīti / nanu pūrvamuktam--- yathā padārthadvāreṇa vākyārthaḥ sa pratīyate / vākyārthapūrvikā tadvatpratipattasya vastunaḥ // iti tatkathaṃ sa eva nyāya iha yatnena nirākṛta ityāśaṅkyāha--yattviti / taditi / na tu sarvatā sāmyenetyarthaḥ / evamiti / pradīpaghaṭavadyugapadubhayāvabhāsaprakāreṇetyarthaḥ / tasyā iti vākyatāyāḥ / ekārthyalakṣaṇamarthaikatvāddhi vākyamekamityuktam / sakṛt bālapriyā prayojanaikyasyābhāvādityarthaḥ / dūrībhāvaśca neṣṛ ityatastayoḥ pṛthagupalambhonābhyupeya iti bhāvaḥ / prakṛte viśeṣamāha--'na tveṣa' ityādi / kuta ityata āha--'na hī'tyādi / na hi dūrībhavatīti śambandhaḥ / atra hetumāha--'vācye'tyādi / vācyena saha vyaṅyasya pṛthakpratīterityarthaḥ / locane 'tasmādi'tyādigranthamavatārayati--evamityādi / prakṛtanyāyaṃ ghaṭapradīpanyāyam / vyākaraṇapūrvakaṃ vivaraṇapūrvakam / tadupāyatvamātrātsāmyetyatratyamātrapadavyāvartya darśayati--na tvityādi / aikārthyalakṣaṇamiti / ekaḥ artho yasya tasya bhāvaḥ aikārthyam / asya lakṣaṇatve pramāṇamāha--arthaikatvāditi / nanvekārthatvaṃ na lakṣaṇaṃ śleṣālaṅkāraviṣayasyānekārthasyāpi vākyatvāditi śaṅkāmabhiprāyapradarśanena pariharati--sakṛdityādi / yatraiva yadartha kvacidvācyasya prādhānyamaparasya guṇabhāvaḥ / tatra vyaṅgyaprādhānye dhvanirityuktameva; vācyaprādhānye tu prakārāntaraṃ nirdekṣyate / tasmātsthitametat--vyaṅgyaparatve 'pi kāvyasya na vyaṅgyasyāvideyatvamapi tu vyaṅgyatvameva / kiṃ ca vyaṅgyasya prādhānyenāvivakṣāyāṃ vācyatvaṃ tāvadbhavadbhirnābhyupagantavyamatatparatvācchabdasya / tadasti tāvadyvaṅgyaḥ śabdānāṃ kaścidviṣaya iti / yatrāpi tasya prādhānyaṃ tatrāpi kimiti tasya svarūpamapahnūyate / locanam śruto hi śabdo yatraiva samayasmṛtiṃ karoti sa cedanenaivāgamitaḥ tadviramyavyāpārābhāvātsamayasmaraṇānāṃ bahūnāṃ yugapadayogātko 'rthabhedasyāvasaraḥ / punaḥ śrutastu smṛto vāpi nāsāviti bhāvaḥ / tayoriti vācyavyaṅgyayoḥ / tatreti / ubhayoḥ prakārayormadhyādyadā prathamaḥ prakāra ityarthaḥ / prakārāntaramiti / guṇībhūtavyaṅgyasañjñitam / vyaṅgyatvameveti prakāśyatvamevetyarthaḥ / nanu yatparaḥ śabdaḥ sa śabdārtha iti vyaṅgyasya prāghānye vācyatvameva nyāyyam, tarhyaprādhānye kiṃ yuktaṃ vyaṅgyatvamiti cetsiddho naḥ pakṣaḥ, etadāha--kiñceti / nanu prādhānye mā bhūdvyaṅgyatvamityāśaṅkyāha--yatrāpīti / arthāntaratvaṃ sambandhisambandhitvamanupayuktasamayatvamiti bālapriyā eva / samayasmṛtiṃ saṅketasmaraṇam / karoti udbodhakatvājjanayati / saḥ so 'rthaḥ / anenaiva sakṛcchratena śabdenaiva / avagamitaścet prakaraṇādisahakārema bodhito yadi / tat tarhi ko 'rthabhedasyāvasara ityanenāsya sambandhaḥ / nanu samayasmaraṇañcedarthāvagame kāraṇaṃ, tarhi tānyapi bahūni bhavantityāśaṅkāyāṃ tāni krameṇa yugapadveti vikalpādyaṃ nirākaroti--viramyavyāpārābhāvāditi / dvitīyaṃ nirākaroti--samayetyādi / nanu śleṣaviṣaye vahvarthatvaṃ dṛśyata ityata āha--punarityādi / śrutastu smṛto vāpītyubhayatra śabda iti śeṣaḥ / yadvā śrutaḥ anusaṃhitaḥ śabda iti śeṣaḥ / smṛtaḥ artha iti śeṣaḥ / nāsāviti / pūrvaḥ śabdo 'rtho vā netyarthaḥ / tathāca śleṣasthale āvṛtyā bodhādvākyatadartho bhinnau payorekatvañcaupacārikamiti bhāvaḥ / vṛttau 'naiṣa doṣa' iti / na vākyabhedarūpadoṣa ityarthaḥ / 'guṇe'ti / tathāca vācyopasarjanako vyaṅgyo vyaṅgyopasarjanakavācyo vaika evārtho vākye na pratipādyata iti bhāvaḥ / kiñcetyādigranthamavatārayati locane--nanvityādi / nyāyyamityantaḥ pūrvapakṣaḥ / tahyaprādhānye kiṃ yuktamiti siddhāntī pṛṣṭvā pūrvapakṣiṇa uttaramanuvadannāha--vyaṅgyatvamiti cedityādi / anenāstitāvadityādivṛttigrantho vivṛtaḥ / bhāvamāha--arthāntaratvamityādi / arthāntaratvaṃ mukhārthabhinnārthatvam / sambandhisambandhitvamiti / evaṃ tāvadvācakatvādanyadeva vyañjakatvam; itaśca vācakatvādyvañjakatvasyānyatvaṃ yadvācakatvaṃ śabdaikāśrayamitarattu śabdāśrayamarthāśrayaṃ ca śabdārthayordvayorapi vyañjakatvasya pratipāditatvāt / guṇavṛttistūpacāreṇa lakṣaṇayā cobhayāśrayāpi bhavati / kintu tato 'pi vyañjakatvaṃ svarūpato viṣayataśca bhidyate / rūpabhedastāvadayam--yadamukhyatayā locanam vyaṅgyatāyāṃ nibandhanaṃ, tacca prādhānye 'pi vidyata iti svarūpamaheyameveti bhāvaḥ / etadupasaṃharati--evamiti / viṣayabhedena svarūpabhedena cetayarthaḥ / tāvaditi vaktavyāntaramāsūtrayati / tadevāha--itaśceti / anena sāmagrībhedātkāraṇabhedo 'pyastīti darśayati / etacca vitatya dhvanilakṣaṇe 'yatrārthaḥ śabdo vā' iti vāgrahaṇaṃ, 'vyaṅktaḥ' iti dvirvacanaṃ ca vyācakṣāṇairasmābhiḥ prathamoddyota eva darśitamiti punarna vistāryate / evaṃ viṣayabhedātsvarūpabhedātkāraṇabhedācca vācakatvānmukhyātprakāśakatvasya bhedaṃ pratipādyobhayāśrayatvāviśeṣāttarhi vyañjakatvagauṇatvayoḥ ko bheda ityāśaṅkyāmukhyādapi pratipādayitumāha--guṇavṛttiriti / ubhayāśrayāpīti śabdārthāśrayā / bālapriyā śabdasya sambandhī vācyo lakṣyo vārthaḥ tatsambandhitvamityarthaḥ / anena śabdagamyatvaṃ darśitam / arthāntaratve hetumāha--anupayuktasamayatvamiti / saṅketagrahānapekṣapratītiviṣayatvamityarthaḥ / itīti / etantrayamityarthaḥ / nanvetadastu tataḥ prakṛte kimityata āha--taccetyādi / prādhānye 'pīti / vyaṅgyasyeti śeṣaḥ / vaktavyāntaramāsūtrayatīti / prāthamyārthakatvāttāvacchabdasyeti bhāvaḥ / tadeveti / vaktavyāntaramevetyarthaḥ / vṛttāvita ityanena yadityādivakṣyamāṇaḥ āśrayabhedarūpo hetuḥ parāmṛśyata ityakṣipretya vyācaṣṭe--anenetyādi / sāmagrībhedāditi / sahakārivargabhedādityarthaḥ / vṛttāvāśrayaśabdena kāraṇamucyata ityāha--kāraṇabhedo 'diti / sahakārivargabhedādityarthaḥ / vṛttāvāśrayaśabdena kāraṇamucyata ityāha-kāraṇabhedo 'pīti / arthasya vayañjakatvāśrayatvaṃ śabdāyattameveti yadyapi śabda eva vācakatvasyeva vyañjakatvasyāpi mukhya āśraya iti kāraṇaikyamasti, tathāpi sahakāribhedātkāraṇarūpasya śabdasya bhedo 'pītyarthaḥ / śabdārthayorityādervivaraṇam---etaccetyādi / 'guṇavṛttistvi'tyādigranthaṃ vṛttānuvādapūrvakamavatārayati--evamityādinā / evaṃ mukhyādvācakatvādabhedaṃ pratipādya amukhyādapi pratipādayitumāheti sambandhaḥ / kimidānīṃ tatpratipādanamityata uktaḥ ubhayāśrayatvāviśeṣādityārabhyāśaṅkayetyantagranthaḥ / tarhīti / yadi vācakatvavyañjakatvayorbhedaḥ, tarhityarthaḥ / ka iti / netyarthaḥ / upacāralakṣaṇārūpobhayetyarthabhramaḥ syādaya ubhayāśrayetyetadvyācaṣṭe--śabdetyādi / upacāreṇa lakṣaṇayā vyāpāro guṇavṛttiḥ prasiddhā / vyañjakatvaṃ tu mukhyatayaiva śabdasya vyāpāraḥ / na hyarthādyvaṅgyatrayapratītiryā tasyā amukhyatvaṃ manāgapi lakṣyate / ayaṃ cānyaḥ svarūpabhedaḥ---yadguṇavṛttigmukhyatvena vyavasthitaṃ vācakatvamevocyate / vyañjakatvaṃ tu vācakatvādatyantaṃ vibhinnameva / etacca pratipāditam / ayaṃ cāparo rūpabhedo yadguṇavṛttau yadārtho 'rthāntaramupalakṣayati / tadopalakṣaṇīyārthātmanā pariṇata evasau sampadyate / yathā 'gaṅgāyāṃ ghoṣaḥ' ityādau / vyañjakatvamārge tu yadārtho 'rthāntaraṃ dyotayati tadā svarūpaṃ prakāśayannevāsāvanyasya prakāśakaḥ pratīyate pradīpavat / yathā--'līlākamalapatrāṇi gaṇayāmāsa pārvatī' ityādau / yadi ca yatrātiraskṛtasvapratītirartho 'rthāntaraṃ lakṣayati tatra lakṣaṇāvyavahāraḥ kriyate, tadevaṃ sati lakṣaṇaiva mukhyaḥ śabdavyāpāra iti prāptam / yasmātprāyeṇa vākyānāṃ vācyavyatiriktatātparyaviṣayārthāvabhāsitvam / locanam upacāralakṣaṇayoḥ prathamoddyota eva vibhajya nirṇītaṃ svarūpamiti na punarlikhyate / mukhyatayaiveti / askhaladgatitvenetyarthaḥ / vyaṅgyatrayamiti / vastvalaṅkārarasātmakam / vācakatvameveti / tatrāpi hi tathaiva samayopayogo 'styevetyarthaḥ / pratipāditamiti / idānīmeva / pariṇata iti / svena rūpeṇānirbhāsamāna ityarthaḥ / bālapriyā ca yā guṇavṛttiḥ sā ubhayāśrayāpīti vṛttau yojaneti bhāvaḥ / pūrvamuktaṃ smārayati--upacāralakṣaṇayoriti / mukhyatayaivetyatra mukhyatevaṃ prakṛtānurodhena vyācaṣṭe--askhalavadgatitveneti vācakatvameva guṇavṛttirityetadvivaṇoti--tatrāpītyādi / tatrāpi guṇavṛttāvapi / tathaiva yathāvācakatve tathaiva / samayopayogaḥ saṅketagrahaṇopayogaḥ / astyevetyartha iti / guṇavṛtterabhidheyāvinābhūtapratītitvāditi bhāvaḥ / vṛttau 'yadārtho 'rthāntaram' iti / 'arthaḥ' pravāhādiḥ / 'arthāntaraṃ' tīrādikam / pariṇāmo nāma pūrvarūpaparityāgena rūpāntarāpattiḥ / pariṇatapadaṃ prakṛtānurodhena vyācaṣṭe locane--svenetyādi / vṛttau 'asā'viti / pravāhādyartha ityarthaḥ / 'yadārtha' iti / 'arthaḥ' līlākamalapatragaṇanādiḥ / 'arthāntaraṃ' lajjādikam / 'svarūpaṃ prakāśayanneve' tyādaudṛṣṭāntamāha--'pradīpavadi'ti / artho 'rthāntaraṃ dyotayatītyuktasyodāharaṇamāha--'yathālīle'tyādi / mābhūdatyantatiraskṛtavācyasthale guṇavṛttivalyañjakatvayoḥ svarūpābhedaḥ, tadanyasthale nanu tvatpakṣe 'pi yadārtho vyaṅgyatrayaṃ prakāśayati tadā śabdasya kīdṛśo vyāpāraḥ / ucyate-- prakāraṇādyavacchinnaśabdavaśenaivārthasya tathāvidhaṃ vyañjakatvamiti śabdasya tatropayogaḥ kathamapahnūyate / viṣayabhedo 'pi guṇavṛttivyañjakatvayoḥ spaṣṭa eva / yato vyañjakatvasya rasādayo 'laṅkāraviśeṣā vyaṅgyarūpāvacchinnaṃ vastu ceti trayaṃ viṣayaḥ / tatra rasādipratītirguṇavṛttiriti locanam kīdṛśa iti mukhyo vā na vā prakārāntarābhāvāt / makhyatve vācakatvamanyathā guṇavṛttiḥ, guṇonimittaṃ sādṛśyādi taddvārikā vṛttiḥ śabdasya vyāpāro guṇavṛttiriti bhāvaḥ / mukhya evāsau vyāpāraḥ sāmagrobhedācca vācakatvādyvatiricyata ityabhiprayeṇāha--ucyata iti / evamaskhaladgatitvāt kathañcidapi / samayānupayogātpṛthagābhāsamānatvācceti tribhiḥ prakāraiḥ prakāśakatvasyaitadviparītarūpatrayāyāśca guṇavṛtteḥ svarūpabhedaṃ vyākhyāya viṣayabhedamapyāha--viṣayabhedo 'pīti / vastumātraṃ guṇavṛtterapi viṣaya ityabhiprāyeṇa viśeṣayati--vyaṅgyarūpāvacchinnamiti / bālapriyā tu syādityāśaṅkya pariharati--'yadi ce' tyādi / 'lakṣaṇāvyavahāra' iti / na vyañjakatvavyavahāra iti śeṣaḥ / mukhyaḥ śabdavyāpāro lakṣaṇaiveti sambandhaḥ / 'iti prāptam' iti / syāditi śeṣaḥ / atra hetumāha--'yasmādi'tyādi / uktamasahamānasya pratibandyā pratyavasthānam--'nanvi'tyādi / tadabhiprāyaṃ vyācaṣṭe locane--mukhyāṃ vetyādi / kalpāntarākaraṇe hetumāha--prakārāntarābhāvāditi / tasminsati kiṃ syādityataḥ krameṇa dūṣaṇamāha--mukhyatva ityādi / amukhyatve guṇavṛttitvaṃ guṇavṛttiśabdārthavivaraṇena sādhayati--guṇo nimittamityādi / ucyata ityādigranthasya bhāvamāha--mukhya ityādi / asau vyāpāraḥ śabdavyāpāraḥ / nanu mukhyatve vācakatvādabhedassyādityata āha--sāmagrībhedāditi / vṛttau 'prakāraṇe' tyādinā sāmagrībhedaḥ pradarśitaḥ. 'tatre'ti / arthena vyaṅgyatrayaprakāśanasthala ityarthaḥ / 'upayoga' iti / vyañjakatvalakṣaṇopayoga ityarthaḥ / guṇavṛttivyañjakatvayoḥ svarūpabhedahetūn bahugranthoktān sugrahatvāyaikagranthena vṛtyabhiprāyatayā upasaṃharannuttaragranthaṃ tātparyoktyāvatārayati--evamityādi / askhaladgatitvāditi / skhaladgatitvābhāvādityarthaḥ / kathañcidapītyādi / asaṅketitārthapratipādakatvādityarthaḥ / pṛthagiti / vācyārthātpṛthagityarthaḥ / tribhiḥ prakārairityasya guṇavṛttessvarūpabhedamityanena sambandhaḥ / etaditi / etadviparītaṃ rūpatrayaṃ skhaladgatitvādikaṃ yasyāstasyā ityarthaḥ / guṇavṛtteḥ guṇavṛttitaḥ / vyaṅgyetyādiviśeṣaṇasya phalamāha--vastumātramiti / evaṃ viśeṣaṇe 'pi kathaṃ guṇavṛttiviṣayavyāvṛttirityatastātparyamāha--vyañjakatvasyetyādi / na kenaciducyate na ca śakyate vaktum / vyaṅgyālaṅkārapratītirapi tathaiva / vastucārutvapratītaye svaśabdānabhidheyatvena yatpratipipādayitumiṣyate tadvyaṅgyam / tacca na sarvaṃ guṇavṛtterviṣayaḥ prasidydhanuroghābhyāmapi gauṇānāṃ śabdānāṃ prayogadarśanāt / tathoktaṃ prāk / yadapi ca guṇavṛtterviṣayastadapi ca vyañjakatvānupraveśena / tasmādguṇavṛtterapi vyañjakatvasyātyantavilakṣaṇatvam / locanam vyañjakatvasya yo viṣayaḥ sa guṇavṛtterna viṣayaḥ anyaśca tasyā viṣayabhedo yojyaḥ tatra prathamaṃ prakāramāha--tatreti / na ca śakyata iti / lakṣaṇāsāmagnyāstatrāvidyamānatvāditi hi pūrvamevoktam / tathaiveti / na tatra guṇavṛttiryuktetyarthaḥ / vastuno yatpūrvaṃ viśeṣaṇaṃ kṛtaṃ tadyvācaṣṭe--cārutvapratītaya iti / na sarvamiti / kiñcittu bhavati / yathā--'niḥśvāsāndha ivādarśaḥ' iti / yaduktam---'kasyaciddhvanibhedasya sā tu syādupalakṣaṇam' iti / prasiddhito lāvaṇyādayaḥ śabdāḥ, vṛttānurodhavyavahārānurodhādeḥ 'vadati bisinīpatrraśayanam' ityevamādayaḥ / pragiti / prathamoddyote 'rūḍhā ye viṣaye 'nyatra' ityatrāntare / na sarvamiti yathāsmābhirvyākhyātaṃ tathā sphuṭayati--yadapi ceti / guṇavṛtteriti pañcamī / adhunetararūpopajīvakatvena taditarasmāttaditararūpopajīvakatvena ca taditarasmādityanena paryāyeṇa vācakatvādguṇavṛtteśca bālapriyā vastumātraṃ bhavatu guṇavṛtterviṣayaḥ vyaṅgyatvāvacchinnantu na tadviṣayaḥ, yato vyaṅgyatvaṃ vyañjanāvyāpāraviṣayatvamityarthaḥ / anyaśceti / prathamodyotoktaścetyarthaḥ / tasyāḥ guṇavṛttitaḥ / yojyaḥ atrānusandhātavyaḥ / na ca śakyate vaktumityatra gamyaṃ hetumāha--lakṣaṇetyādi / tathaivetyetattātparyato vyācaṣṭe--netyādi / viśeṣaṇamiti / vyaṅgyarūpāvacchinnamiti viśeṣaṇamityarthaḥ / vṛttau 'rasādipratīti' riti / rasādipratītiheturityarthaḥ / 'vastvi'tyādi / yadvastviti sambandhaḥ / 'cārutve'ti / kāvyacārutvetyarthaḥ / 'tadvyaṅgyam' iti / tathāvidhaṃ vyaṅgyaṃ vyaṅgyarūpāvacchinnamityanena vivakṣitamityarthaḥ / sarvamityanena gamyamāha locane--kiñcittviti / yaduktamiti / yasmāduktamityarthaḥ / prasidhyanurodhābhyāmityetadvivṛṇoti--prasiddhita ityādi / prasiddhitaḥ rūḍhitaḥ / yathā vyākhyātamiti / kiñcittu bhavatīti vyākhyātam / sphuṭayatīti / svayamiti śeṣaḥ / guṇavṛtterapītyatra ṣaṣṭhībhramassyādata āha--pañcamīti / vācakatvetyādigranthaṃ bhedapradarśanaparatayā vyākhyāsyannavatārayati---adhunetyādi / itareti / itararūpaṃ guṇavṛttistadupajīvakatvena tatsamāśrayatvenetyarthaḥ / taditarasmāditi / vācakatvādityarthaḥ / taditaretyādi / taditararūpaṃ vācakatvaṃ tadupajīvakatvenetyarthaḥ / vācakatvaguṇavṛttivilakṣaṇasyāpi ca tasya tadubhayāśrayatvena vyavasthānam / vyañjakatvaṃ hi kvacidvācakatvāśrayeṇa vyavatiṣṭhate, yathā vivakṣitānyaparavācye dhvanau / kvacittu guṇavṛttyāśrayeṇa yathā avivakṣitavācye dhvanau / tadubhayāśrayatvapratipādanāyaiva ca dhvaneḥ prathamataraṃ dvau prabhedāvupanyastau / tadubhayāśritatvācca tadekarūpatvaṃ tasya na śakyate vaktum / yasmānna tadvācakatvaikarūpameva, kvacillakṣaṇāśrayeṇa vṛtteḥ / na ca lakṣaṇaikarūpamevānyatra locanam dvitayādapi bhinnaṃ vyañjakatvamityupapādayati--vācakatveti / co 'vadhāraṇe bhinnakramaḥ, apiśabdo 'pi na kevalaṃ pūrvokto hetukalāpo yāvattadubhayāśrayatvena mukhyopacārāśrayatvena yadvyavasthānaṃ tadapi vācakaguṇavṛttivilakṣaṇasyaiveti vyāptighaṭanam / tenāyaṃ tātparyārthaḥ--tadubhayāśrayatvena vyavasthānāttadubhayavailakṣaṇyamiti / evadeva vibhajyate--vyañjakatvaṃ iti / prathamataramiti / prathamoddyote 'sa ca' ityādinā granthena / hetvantaramapi sūcayati---na ceti / vācakatvagauṇatvobhayavṛttāntavailakṣaṇyāditi bālapriyā taditarasmāditi / gumavṛttiprakārādityarthaḥ / ubhayanna bhinnamiti śeṣaḥ / paryāyeṇa krameṇa / ca iti / 'vilakṣaṇasyāpi ce'tyatratyacakāra ityarthaḥ / bhinnakrama iti / vilakṣaṇasyetyanena yojya ityarthaḥ / apiśabdo 'pīti / bhinnakrama ityanuṣajyate / kvacidgranthe tathā pāṭhaśca / apiśabdasya vyavasthānamityanena sambandha iti bhāvaḥ / apiśabdagamyamarthamāha--na kevalamityādi / tadubhayāśrayatvenetyasya vivaraṇam--mukhyetyādi / vācakatvaguṇavṛtyubhayāśrayatvenetyarthaḥ / iti vyāptighaṭanamiti / yadyadāśrayatvenāvatiṣṭhate tattadvilakṣaṇamiti vyāptirdarśitetyarthaḥ / tadubhayāśrayatveneti / vyañjakatavasyeti śeṣaḥ / vyañjakatvaṃ vācakatvādguṇavṛtteśca vilakṣaṇaṃ tadubhayāśrayatvenāvasthānādityarthaḥ / etadeveti / uktamevetyarthaḥ / vibhajate vibhajya darśayati / prathamataramiti / dvitīyodyotāpekṣayā tarapaḥ prayoga iti vyācaṣṭe---prathameti / vṛttau 'na ce'tyādi / tadityanuṣajyate / vyañjakatvamityarthaḥ / 'ubhayadharmatvenaiva' vācakatvaguṇavṛtyubhayāśrayatvena hetunaiva / 'tadekaikarūpaṃ na bhavati' vācakatvādibhinnaṃ bhavati / iti ma ceti sambandhaḥ / 'yāvadi'tyādi / yāvat kintu / 'vācakatve'ti / vācakatvalakṣaṇādirūpaiḥ rahitā ye śabdāḥ taddharmatvenāpītyarthaḥ / tattadekaikarūpaṃ na bhavatītyasyānuṣaṅgaḥ / na cobhayetyādigranthamavatārayati locane--hetvantaramityādi / ukte sādhye iti vācakatvāśrayeṇa vyavasthānāt / na cobhayadharmatvenaiva tadekaikarūpaṃ na bhavati / yāvadvācakatvalakṣaṇādirūparahitaśabdadharmatvenāpi / tathāhi gītadhvanīnāmapi vyañjakatvamasti rasādiviṣayam / na ca teṣāṃ vācakatvaṃ lakṣaṇā vā kathañcillakṣyate / śabdādanyatrāpi viṣaye vyañjakatvasya darśanādvācakatvādiśabdadharmaprakāratvamayuktaṃ vaktum / yadi ca vācakatvalakṣaṇādīnāṃ śabdaprakārāṇāṃ prasiddhaprakāravilakṣaṇatve 'pi vyañjakatvasya darśanādvācakatvādiśabdadharmaprakāratvamayuktaṃ vaktum / yadi ca vācakatvalakṣaṇādīnāṃ śabdaprakārāṇāṃ prasiddhaprakāravilakṣaṇatve 'pi vyañjakatvaṃ prakāratvena parikalpyate tacchabdasyaiva prakāratvena kasmānna parikalpyate / locanam sūcito hetuḥ / tameva / prakāśayati--tathāhītyādinā / teṣāmiti / gītādiśabdānām / hetvantaramapi sūcayati--śabdādanyatreti / vācakatvagauṇatvābhyāmanyadvyañjakatvaṃ śabdādanyatrāpi vartamānatvātprameyatvādivaditi hetuḥ sūcitaḥ / nanvanyatrāvācake yadvyañjakatvaṃ tadbhavatu vācakatvādervilakṣaṇam, vācake tu yadvyañjakatvaṃ tadavilakṣaṇamevāstvityāśaṅkyāha---yadīti / ādipadena gauṇaṃ gṛhyate / śabdasyaiveti / bālapriyā śeṣaḥ / tameva hetuṃ sphuṭayati--vācakatvetyādi / vācakatvagauṇatvobhayasya yo vṛttāntaḥ tadvailakṣaṇyāttadubhayarahitavṛttitvādityarthaḥ / gauṇatveti / lākṣaṇikatvasyāpyupalakṣaṇam / śabdādityādidarśanādityantagrantho na pūrvānvayī, kintu uttarānvayītyāśayenāvatārayati--hetvantaramiti / tameva hetvantaramavayavāntareṇa saha darśayati--vācakatvetyādi / bhinnamityantaṃ vācakatvādiśabdadharmaprakāratvamaśakyaṃ vaktumityasya vivaraṇam / nanvityādi / avācaka iti / gītadhvanyādāvityarthaḥ / avilakṣaṇamiti / vācakatvāderityanuṣaṅgaḥ / gauṇamiti / gauṇīvṛttirityarthaḥ / vṛttau 'śabdaprakārāṇām' iti nirdhāraṇe ṣaṣṭhī, prakāratvenetyanenāsya sambandhaḥ / śabdaprakārāṇāṃ madhye yaḥ prakārastatvenetyarthaḥ / 'prasiddhaprakāravilaṇatve 'pī'ti / vyañjakatvasya prasiddhaprakārebhyo vācakatvādibhyo vailakṣaṇye vastutassatyapītyarthaḥ / 'tadi'ti / tarhityarthaḥ / 'śabdasyaiva prakāratvene'ti śabdāvāntarabhedatvenetyarthaḥ / 'kasmānna parikalpya' iti / parikalpanaṃ tadevaṃ śābde vyavahāre trayaḥ prakārāḥ---vācakatvaṃ guṇavṛttirvyañjakatvaṃ ca / tatra vyañjakatve yadā vyaṅgyaprādhānyaṃ tadā dhvaniḥ, tasya cāvivakṣitavācyo vivakṣitānyaparavācyaśceti dvau prabhedāvanukrāntau prathamataraṃ tau savistaraṃ nirṇītau / anyo brūyāt--nanu vivakṣitānyaparavācye dhvanau guṇavṛttitā locanam vyañjakatvaṃ vācakatvāmiti yadi paryāyau kalpyete tarhi vyañjakatvaṃ śabda ityapa paryāyatā kasmānna kalpyate, icchāyā avyāhatatvāt / vyañjakatvasya tu viviktaṃ svarūpaṃ darśitaṃ tadviṣayāntare kathaṃ viparyastatām / evaṃ hi parvatagato dhūmo 'nagnijo 'pi syāditi bhāvaḥ / adhunopapāditaṃ vibhāgamupasaṃharati--tadevamiti / vyavahāragrahaṇena samudraghoṣādīn vyudasyati / nanu vācaktvarūpopajīvakatvādguṇavṛttyanujīvakatvāditi ca hetudvayaṃ yaduktaṃ tadavivakṣitavācyabhāge siddhaṃ na bhavati tasya lakṣaṇaikaśarīratvādityabhiprāyeṇopakramate--anyobrūyāditi / yadyapi ca tasya tadubhayāśrayatvena vyavasthānāditi brūvatā nirṇītacaramevaitat, tathāpi guṇavṛtteravivakṣitavācyasya ca durnirūpaṃ vailakṣaṇyaṃ yaḥ paśyati taṃ pratyāśaṅkānivāraṇārtho 'yamupakramaḥ / bālapriyā syādityarthaḥ / vivṛṇoti locane--vyañjakatvamityādi / itīti / itiśabdāvityarthaḥ / paryāyau ekārthakau / ityapīti / ityanayorapītyarthaḥ / astu paryāyatetyata āha--vyañjakatvasyetyādi / viviktaṃ vācakatvāderviviktam / darśitamiti / gītadhvanyādāviti bhāvaḥ / ataśca vācakatvādirūpeṇa parikalpanamayuktamityāha--tadityādi / tadviṣayāntara iti / vācakagataṃ vyañjakatvamityarthaḥ / kathaṃ viparyasyatāmiti / vācakatvādirūpeṇeti śeṣaḥ / evaṃ hītyādi / vācakāśrayaṃ vyañjakatvaṃ vācakatvādimūlaṃ na cetparvatagato dhūmo 'nagnijaśca syādato viparyāso na yukta iti bhāvaḥ / vibhāgamupasaṃharatīti / vācakatvaguṇavṛttibhyāṃ vibhaktatayā vyañjakatvasya pratipāditatvātprakāratrayamupapādatameveti / bhāvaḥ / vyudasyatīti / samudraghoṣāderabhidhāyakatvābhāvādati bhāvaḥ / tātparyanto 'vatārayati nanvityādi / upajīvatyapekṣata ityupajīvakamanusannidhau jīvatītyanujīvakam / vācakatvetyādi nāvācakatvaguṇavṛtyubhayāśrayatvamevāṃśe dūṣaṇadānāyānūditam / yathoktārthobhayāśrayatvahetunaivāsya codyasya parihṛtatvātpunastadudbhāvanaparihārāvanarthakāvityāśaṅkya pariharati--yadyapītyādi / la avivakṣitavācyasyeti dhvaneśeṣa ritiḥ yo vailakṣaṇyaṃ durnirūpaṃ paśyati, taṃ pratīti sambandhaḥ / śāśaṅketi / vailakṣaṇyadurnirūpatvāśaṅketyarthaḥ / nāstīti yaducyate tadyuktam / yasmādvācyavācakapratītipūrvikā yatrārthāntarapratipattistatra kathaṃ guṇavṛttivyavahāraḥ, na hi guṇavṛttau yadā nimittena kenacidviṣayāntare śabda āropyate atyantatiraskṛtasvārthaḥ yathā--'agnirmāṇavakaḥ' ityādau, yadā vā svārthamaṃśenāparityajaṃstatsambandhadvāreṇa viṣayāntaramākrāmati, locanam ata evādyabhedasyāṅgīkaraṇapūrvakamayaṃ dvitīyabhedākṣepaḥ / vivakṣitānyaparavācya ityādinā parābhyupagamasya svāṅgīkārī darśyate / guṇavṛttivyavahārābhāve hetuṃ darśayituṃ tasyā eva guṇavṛttestāvadvṛttāntaṃ darśayati--na hīti / guṇatayā vṛttirvyāpāro guṇavṛttiḥ guṇena nimittena sādṛśyādinā ca vṛttiḥ arthāntaraviṣaye 'pi śabdasya sāmānādhikaraṇyamiti gaumaṃ darśayati / yadā vā svārthamiti bālapriyā ayamupakramaḥ vṛttikāropakramaḥ / atropaṣṭambhakamāha--ata evetyādi / ādyabhedasya vivakṣitānyaparavācyasya / dvitīyabhedeti / avivakṣitavācyetyarthaḥ / atra hetuṃ darśayati--vivakṣitetyādi / na hītyādigranthasya phalaṃ darśayannavatārayati--guṇavṛttītyādi / hetuṃ darśayitumiti / vivakṣitānyaparavācya iti śeṣaḥ / gaumalākṣaṇikobhayasādhāraṇaṃ guṇavṛttiśabdārthamāha--guṇatayetyādi / guṇatayā apradhānatayā / abhidhāvṛttirhi pradhānabhūtā / vyāpāra iti / śabdasyeti / śeṣaḥ / anena gauṇasya lākṣaṇikasya ca saṃgrahaḥ / gauṇe guṇavṛttiśabdasyārthāntarañcāha--guṇenetyādi / guṇenetyasya vivaraṇam--sādṛśyādineti / nimitteneti tṛtīyārthakathanam / uktasyaiva vivaraṇam--arthāntaraviṣaye 'pītyādi / arthāntarameva viṣayastasmin / iti gauṇaṃ yathā--'gaṅgāyāṃ ghoṣaḥ' ityādau / tadāvivakṣitavācyatvamupapādyate / ata eva ca vivakṣitānyaparavācye dhvanau vācyavācakayodvayorapi svarūpapratītirarthāvagamanaṃ dṛśyata iti vyañjakatvavyavahāro yuktyanurodhī / svarūpaṃ prakāśayannepa parāvabhāsako vyañjaka ityucyate, tathāvidhe viṣaye vācakatvasyaiva vyañjakatvamiti guṇavṛttivyavahāro niyamenaiva na śakyate kartum / locanam lakṣaṇāṃ darśayati / anena bhedadvayena na ca svīkṛtamavivakṣitavācyabhedadvayātmakamiti sūcayati / ata eva atyantatiraskṛtasvārthaśabdena viṣayāntaramākrāmati cetyanena śabdena tadeva bhedadvayaṃ darśayati--ata eva ceti / yata eva na tatroktatahetubalādguṇavṛttavyavahāro nyāyyastata ityarthaḥ / yukti lokaprasiddhirūpāmabādhitāṃ darśayati--svarūpamiti / ucyata iti pradīpādiḥ, indriyādestu karaṇatvānna vyañjakatvaṃ pratītyutpattau / bālapriyā darśayatītyādi / uktaguṇavṛttiśabdārthābhiprāyeṇa 'yadā nimittene' tyādigranthena gauṇīṃ 'yadā vā svārthami' tyādagranthena lakṣaṇāñca darśayatītyarthaḥ / nanu guṇavṛtterbahurūpatve 'pi kimitīdaṃ bhedadvayaṃ sodāharaṇaṃ darśitamityata āha--anenetyādi / anena darśitena / sūcayatītyatra gamakamāha--ata evetyādi / tadeva bhedadvayamiti / avivakṣitavācyabhedadvayamevetyarthaḥ / vṛttau 'na hī' tyādi / vivakṣitavācyatvaṃ tadā na hyupapadyata iti sambandhaḥ / 'viṣayāntare' gaṅgādiśabdamukhyārthamityarthaḥ / 'aśenāparityajanni'ti / gaṅgādiśabdo hi gaṅgātīratvādinā kevalatīratvādinā vā gaṅgāyāstīrameva lakṣayatītyatoṃ'śena svārthāparityāgaḥ / 'tatsambandhadvāreṇe'ti / sāmīpyarūpasvārthasambanghena nimittenetyarthaḥ / 'viṣayāntaraṃ' tīrādikam / 'ākrāmati' svaviṣayamāpādayati / śabda ityanuṣaṅgaḥ, gaṅgādiśabda ityarthaḥ / locane--yuktimiti / yuktyanurodhītyatroktāṃ yuktimityarthaḥ / pūrayati--pradīpādiriti / nanu vyañjakatvaṃ jñāpakatvaṃ, tattu mukhyamindriyādestataḥ kiṃ sahakāribhūtapradīpādigrahaṇamityata āha--indriyādestviti / ādipadena liṅgādergraṃhaṇam / pratītyutpattau karaṇatvādvyañjakatvaṃ neti sambandhaḥ / vṛttau 'tathāvidhe viṣaya' iti / vācyavācakapratītipūrvakapratītivaṣaye 'rthāntara ityarthaḥ / 'vācakatvasyaive'ti vācakatvāśrayyevetyarthaḥ / 'kathaṃ bhidyata' iti / na bhidyata ityarthaḥ / atra hetumāha--'tasye' tyādi / avivakṣitavācyastu dhvanirguṇavṛtteḥ kathaṃ bhidyate / tasya prabhedadvaye guṇavṛttiprabhedadvayarūpatā lakṣyata eva yataḥ / ayamapi na doṣaḥ. yasmādavivakṣitavācyo dhvanirgumavṛttimārgāśrayo 'pi bhavati na tu guṇavṛttirūpa eva / guṇavattirhi vyañjakatvāśūnyāpi dṛśyate / vyañjakatvaṃ ca yathoktacārutvahetuṃ locanam evamabhyupagamaṃ pradarśakṣepaṃ darśayati---avivakṣiteti / tuśabdaḥ pūrvasmādviśeṣaṃ dyotayati / tasyeti / avivakṣitavācyasya yatprabhedadvayaṃ tasmin gaumalākṣaṇikatvātmakaṃ prakāradvayaṃ lakṣyate nirbhāsyata ityarthaḥ / etatpariharati--ayamapīti / gumavṛtteryomārgaḥ prabhedadvayaṃ sa āśrayo nimittatayā prākkakṣyāniveśī yasyetyarthaḥ / etacca pūrvameva nirṇītam / tādrūpyābhāve hetumāha--guṇavṛttiriti / gauṇalākṣaṇikarūpobhayī apītyarthaḥ / nanu vyañjaktvena kathaṃ śūnyā guṇāvṛttirbhavati, yataḥ pūrvamevoktam-- mukhyāṃ vṛttiṃ parityajya guṇavṛttyārthadarśanam / yaduddiśya phalaṃ tatra śabdo naiva skhaladgatiḥ // iti / na hi prayojanaśūnya upacāraḥ prayojanāṃśaniveśī ca vyañjanavyāpāra iti bhavadbhirevābhyādhāyītyāśaṅkyābhimataṃ vyañjakatvaṃ viśrāntisthānarūpaṃ tatra nāstītyāha--vyañjakatvaṃ ceti / bālapriyā locane---darśayatīti / pūrvapakṣīti śeṣaḥ / guṇavṛttītyādervivaraṇam--gauṇetyādi / lakṣyata ityasyārthāntarabhramanodanāya vivṛṇoti--nirbhāsyata iti / na hītyādinoktaprakāreṇoti śeṣaḥ. prākkakṣyeti / vyañjanātaḥ pūrvakakṣyetyarthaḥ / pūrvameveti / na hītyādigranthe 'bhrama dhārmike' tyādigāthāvyākhyānāvasare vetyarthaḥ / tādrūpyābhāva iti / guṇavṛttirūpatvābhāva ityarthaḥ / nanu guṇavṛttirhi vyañjakatvaśūnyāpi dṛśyata ityanenaivāvivikṣitavācyasya guṇavṛttirūpatvābhāve siddhe vyañjakatvañcetyādigranthaḥ kimarthaṃ ityatastadgranthamavatārayata--nanvityādi / nanu pūrvoktiranyaparaivāstvityata āha--na hītyādi / itītyādi / anyavākyaṃ tiṣṭhatu iti bhavadbhirevābhyadhāyi cetyarthaḥ / abhimatamityasyaiva vivaraṇam--viśrāntisthānarūpamiti / tatreti / guṇavṛttimātra ityarthaḥ / nāstīti / vyañjakatvaṃ na vyañjanakaraṇatvamātramatra vivakṣitaṃ, kintu viśrāntisthānabhūtavyañjanakaraṇatvam / tattu cārutvahetuvyaṅgyavyañjanaṃ vinā na bhavatītyarthaḥ / vyañjakatvaśūnyāpi dṛśyata ityuktasyaiva vivaraṇaṃ vṛttau 'guṇavṛttistvi'tyādi / guṇavṛttistu vācyadharmāśrayeṇaiva vyaṅgyamātrāśrayeṇa ca sambhavata / sā abedopacārarūpā yathetyādyanvayo yāpītyādivākye vācyetyādervyaṅgyetyādeścānuṣaṅgaśca bodhyaḥ / tatra vācyadharmāśrayeṇetyetatprakṛtānuguṇaṃ vivṛṇoti locane---vācyaviṣayo yo dharma iti / vyaṅgyaṃ vinā na vyavatiṣṭhate / guṇavṛttistu vācyadharmāśrayeṇaiva vyaṅgyamātrāśrayeṇa cābhedopacārarūpā sambhavati, yatā--tīkṣṇatvādagnirmāṇavakaḥ, āhlādakatvāccandra evāsyā mukhamityādau / yathā ca 'priye jane nāsti punaruktam' ityādau / yāpi lakṣaṇarūpā guṇavṛttiḥ sāpyupalakṣaṇīyārthasaṃbandhamātrāśrayeṇa cārurūpavyaṅgyapratītiṃ vināpi sambhavatyeva, yathā--mañcāḥ krośantītyādau viṣaye / locanam vācyadharmeti / vācyaviṣayo yo dharmo 'bhidhāvyāpārastasyāśrayeṇa tadupabṛṃhaṇāyetyarthaḥ / śrutārthapattāvivārthāntararasyābhidheyārthoṃntarasyābhidheyārthopapādāna eva paryaṃvasānāditi bhāvaḥ / tatra gaumasyodāharaṇamāha--yatheti / dvitīyamapi prakāraṃ vyañjakatvaśūnyaṃ nidarśayitumupakramate--yāpīti / cārurūpaṃ viśrāntisthānaṃ, tadabhāve sa vyañjakatvavyāpāro naivonmīlati, pratyāvṛttya vācya eva viśrānteḥ, kṣaṇadṛṣṭanaṣṭadivyavibhavaprākṛtapuruṣavat / bālapriyā vācakasyeti śeṣaḥ / bhāvārthavivaraṇam--tadupabṛṃhaṇāyeti / abhidheyārthopabṛṃhaṇāyetyaḥ / kathaṃ guṇavṛttestadupabṛṃhaṇārthatvamityatassadṛṣṭāntamāha--śrutetyādi / yathā pīno devadatto divā na bhuṅkta ityādau śrutasya pīnatvāde rupapādakatayā rātribhojanādikaṃ kalpyate / kalpitasya tasyārthāntarasya pīnatvādyupapādana eva paryavasānañca tathā guṇavṛttisthale 'rthāntarasya lakṣyasya padāntarābhidheyārthopapādana eva varyavasitiryatastasmādityarthaḥ / vṛttau 'vyaṅgyamātrāśrayeṇe'tyatra mātrapadena cārutvaheturmukhyavyaṅgayaṃ vyāvartyate / 'priye jana'iti / priya iti tīkṣṇatvādatyādivadguṇarūpahetukathanaṃ punaruktapadenānupādeyatvaṃ lakṣyata iti pūrvamevoktam / eṣūdāharaṇeṣu tīkṣṇatvādiguṇānāmādhikyaṃ vyaṅgyaṃ, tattu na cārutvakārīti bhāvaḥ / 'upalakṣaṇīye'ti / upalaṇīyo lakṣyo yo 'rtho mañjasthabālakādistena saha yassambandha ādhārādheyabhāvādirmañcādapadamukhyārthasya tanmātrāśrayeṇetyarthaḥ / mātrapadavyāvartyakathanaṃ 'cārurūpe'tyādi / 'mañcā' iti / atra mañcasthabālakānāṃ bahutvādakaṃ vyaṅgyaṃ tadapi na cārutvakāri / 'cārurūpa'mityetadvivṛṇoti locane--viśrāntīta / nanu vināpi cāruvyaṅgyapratītiṃ vyañjanāvyāpāro bhavatvityata āha--tadabhāva ityādi / tadabhāve cāruvyaṅgyābhāve / saḥ lakṣaṇāmūlakaḥ / unmīlati prakāśate / kuta ityata āha--pratyāvṛtyetyādi / kṣaṇeti / kṣaṇa eva dṛṣṭo naṣṭaśca divyavibhavo yasya saḥ tathāvidho yaḥ prākṛto daridraḥ puruṣaḥ tadvat / tasya yathā pratyāvṛtya prākṛtavibhāva eva tathā vyañjanāvyāpārasya yatra tu sā cārurūpavyaṅgyapratītihetustatrāpi vyañjakatvānupraveśenaiva vācakatvavat / asambhavinā cārthena yatra vyavahāraḥ, yathā---'suvarṇapuṣpāṃ pṛthivīm' ityādau tatra cārurūpavyaṅgyapratītireva prayojiketi tathāvidhe 'pi locanam nanu yatra vyaṅgye 'rthe viśrāntistatra kiṃ kartavyamityāśaṅkyāha--yatra tviti / asti tatrāparo vyañjanavyāpāraḥ parasphuṭa evetyarthaḥ / dṛṣṭāntaṃ parāṅgīkṛtamevāha---vācakatvavaditi / vācakatve hi tvayaivāṅgīkṛto vyañjanavyāpāraḥ prathamaṃ dhvaniprabhedamapratyācakṣaṇeneti bhāvaḥ / kiñca vastvantare mukhye sambhavati sambhavadeva vastvantaraṃ mukhyamevāropyate viṣayāntaramātratastvāropavyavahāra iti jīvitamupacārasya, suvarṇapuṣpāṇāṃ tu mūlata evāsambhavāttaduccayanasya tatra ka āropavyavahāraḥ; 'suvarṇapuṣpāṃ pṛthivīm' iti hi syādāropaḥ, tasmādatra vyañjanavyāpāra eva pradhānabhūto nāropavyavahāraḥ, sa paraṃ vyañjanavyāpārānarodhitayottiṣṭhati / tadāha--asambhavineti / prayojiketi / vyaṅgyameva hi prayojanarūpaṃ pratītiviśrāmasthāmāropite tvasambhavati pratitiviśrāntirāśaṅkanīyāpi na bhavati / bālapriyā vācyārtha eva viśrāntiryatastasmādityārthaḥ / vṛttau 'yatre'tyādi / 'se'ti / guṇavṛttirityarthaḥ / 'vyañjakatvānupraveśenaive'ti / bhavatīti śeṣaḥ / granthametamavatārayati---nanvityādi / apara iti / cārurūpavyaṅgyapratyāyakatvādvilakṣama ityarthaḥ / prathamamiti / vivakṣitānyaparavācyamityarthaḥ / apratyācakṣāṇena abhyupagacchatā / asambhavinetyādigranthaṃ tātparyato 'vatārayati--kiñcetyādi / asambhavinā ceti cakāraḥ kiñcetyanena vyākhyātaḥ / vastvantara ityādi / adhiṣṭhānāropyayorubhayorapi sambhave satyevāropa ityarthaḥ / yathā māṇavakādāvagnyādeḥ / nanu tayorubhayossatve kuta āropavyavahāra ityata āha---viṣayāntaramātrata iti / viṣayāntaratvamātreṇetyarthaḥ / vastutastayoraikyābhāvāditi bhāvaḥ / itītyādi / svatassatorāropyādhiṣṭhānayorekasminnanyasyāropa itīdamupacārasya mukhyaṃ jīvitamityarthaḥ / astvetattataḥ kimata āha-suvarṇapuṣpāṇāmityādi / mūlata eva atyarthameva / taduccayanasya suvarṇapuṣpoccayanasya / tatra suvarṇapuṣpāmityādyudāharaṇasthale / ka iti / nirjīva ityarthaḥ / nanu tarhi suvarṇapuṣpāṃ pṛthivīmiti prayogaḥ kathamupapadyata ityata āha--suvarṇetyādi / ityāropassyāddhīti sambandhaḥ. tadāropaṃ vinā tasya mahākaviprayogasyānirvāhāditi bhāvaḥ / phalitamāha--tasmādityādi / āropavyavahāra iti / āropamūlakaguṇavṛttivyavahāra ityarthaḥ / tadāheti / uktābhiprāyeṇāhetyarthaḥ. vṛttau 'prayojike'tyasya vyavahāraprayojiketyarthaḥ / cārurūpetyādigranthasya bhāvārthamāha--vyaṅgyamityādi / prayojanarūpamiti hetugarbhaṃ viśeṣaṇam / nanvasambhavadapi viṣaye guṇavṛttau satyāmapi dhvanivyavahāra eva yuktyanurodhī / tasmādavivakṣitavācye dhvanau dvayorapi prabhedayorvyañjakatvaviśeṣāviśiṣṭā gumavṛttirna tu tadekarūpā sahṛdayahṛdayāhlādinī pratīyamānā pratītihetutvādviyaṣāntare locanam satyāmapīti / vyañjanavyāpārasampattaye kṣaṇamātramavalambitāyāmiti bhāvaḥ. tasmāditi / vyañjakatvalakṣaṇo yo viśeṣastenāviśiṣṭā avidyamānaṃ viśiṣṭaṃ viśeṣo bhedanaṃ yasyāḥ vyañjakatvaṃ na tasyā bheda ityarthaḥ / yadi vā vyañjakatvalakṣaṇena vyāpāraviśeṣemāviśiṣṭā nyakkṛtasvābhāvā āsamantādvyāptā / tadeketi / tena vyañjakatvalakṣaṇena sahaikaṃ rūpaṃ yasyāḥ sā tathāvidhā na bhavati / avivakṣitavācye vyañjakatvaṃ guṇavṛtteḥ pṛthakcārupratītihetutvāt vivakṣitavācyaniṣṭhavyañjakatvavat, na hi guṇavṛtteścārupratītihetutvamastīti bālapriyā vyaṅgyamātrānvitamāropitameva pratītiviśrāntisthānamastu, kiṃsa cārarūpavyaṅgyasamāśrayaṇenetyata āha--āropita ityādi / asambhavatīti hetugarbham / kṣaṇamātramavalambitāyāmityanena guṇavṛttiviṣayabhūtārthasyāvāntaratātparyagocaratvaṃ darśitam / vṛttau 'tathāvidhe viṣaya' iti / asambhavadarthakavākya ityarthaḥ / upasaṃharati--'tasmādi'tyādi / vyañjakatvaviśeṣāviśiṣṭetyetatprakṛtānuguṇye vyācaṣṭe--vyañjakatvetyādi / teneti karaṇe tṛtīyā / vivaraṇena siddhaṃ phalitārthamāha---vyañjakatvamityādi / tasyāḥ guṇavṛtteḥ / bhedaḥ avāntaradharmaḥ. vyañjakatvaguṇavṛtyoḥ pratipāditabhedopasaṃhāraparatayaivaṃ vyākhyāya vyañjakatvaprādhānyasyānyāprādhānyasya ca pratipāditasyopasaṃhāraparatayāpyetaṃ granthaṃ vyācaṣṭe--yadi vetyādi / yadi vā atha ca / viśiṣṭā viśeṣitā na bhavatītyaviśiṣṭa / yadvā viśiṣṭaṃ viśeṣaḥ ādaraḥ avidyamānaṃ viśiṣṭaṃ yasyāsseti vyatpattimabhipretyāha--nyakkṛtasvabhāveti / vyañjakatvaviśeṣeṇāviśiṣṭeti vigrahaṃ dhātūnāṃ bahvarthañcābhipretya prakārāntaramāha--āsamantādyvāpteti / yadivetyanuṣaṅgaḥ / nanu tathāpi guṇavṛttervyañjakatvaikarūpatvamastviti śaṅkāyāmuktaṃ, na tu tadekarūpeti tadvivṛṇoti--tenetyādi / tadekarūpatvābhāve hetuḥ--'sahṛdaye'tyādi / netyasyānuṣaṅgaḥ / yato guṇavṛttiḥ sahṛdayahṛdayāhlādinī pratīyamānā ca na bhavatyato na tadekarūpeti sambandhaḥ / vyaṅgyagataṃ sahṛdayahṛdayāhṇādakatvaṃ pratīyamānatvañca vyañjakatve samāropya guṇavṛttestanniṣedhapūrvaktaṃ tadekarūpatvaṃ niṣiddhamiti bodhyam / evaṃ guṇavṛttervyañjakatvaikarūpatvābhāvapratipādanena vyañjakatvasya guṇavṛttibhinnatvaṃ, labhyate, tatra hetupradarśakaḥ pratītihetutvāditi granthaḥ, cārutvapratītihetutvāditi tadarthaḥ, vyañjakatvasyeti śeṣaḥ / tathācāyaṃ prayoga ityāśayenāha locane--avivakṣitavācya ityādi / pṛthagiti bhinnamityarthaḥ / vṛttau 'tadrūpaśūnyāyā' iti / cārutvapratītihetutvaśūnyāyā ityarthaḥ / guṇavṛtterityanuṣaṅgaḥ / granthametamuktānumānopayogitayāvatārayati--na hītyādi / tadrūpaśūnyāyā darśanāt / etacca sarve prāvasūcitamapi sphuṭatarapratītaye punaruktam / api ca vyañjakatvalakṣaṇo yaḥ śabdārthayorgharmaḥ sa prasiddhasambandhānurodhīti na kasyācidvimativiṣayatāmarbahati / śabdārtharyorhi prasiddho yaḥ sambandho vācyavācakabhāvākhyāstamanurundhāna eva vyañjakatvalakṣaṇo vyāpāraḥ sāmagrantarasambandhādaupādhikaḥ pravartate / ata eva vācakatvāttasya viśeṣaḥ vācakatvaṃ hi śabdaviśeṣasya niyata ātmā vyutpattikālādārabhya tadavinābhāvena tasya prasiddhatvāt / sa tvaniyataḥ, aupādhikatvāt / locanam darśayati---viṣayāntara iti / agnirvaṭurityādau / prāgiti prathamoddyote / niyatasvabhāvācca vācyavācakatvādaupādhikatvenāniyataṃ vyañjakatvaṃ kathaṃ na bhinnanimittamiti darśayati--api ceti / aupādhika iti / vyañjakatvavaicitryaṃ yatpūrvamuktaṃ tatkṛta ityarthaḥ / ata eva samayaniyamitādabhidhāvyāpārādvilakṣaṇa iti yāvat / etadeva bālapriyā viṣayāntara ityasya vivaraṇam--agnirvaṭurityādāviti / athāpi cetyādigrantho 'bhāvavādinaḥ prati sthūṇānikhanananyāyena vyañjakatvasādhaka ityabhiprāyeṇāvatārayati--niyatetyādi / niyatasvābhāvāditi / vācakatvaṃ hi samayāpekṣatvena niyatasvarūpamiti bhāvaḥ / aniyatatve hetuḥ--aupādhikatveneti / kathamityādi / vācakatvādvyañjakatvasya pravṛtternimittaṃ bhinnamevetyarthaḥ / vṛttau 'sāmagryantare'tyādi / 'sāmagnyantarasambandhāt' prakaraṇādermukhyasāmaganyāssannidhānāt / 'aupādhikaḥ pravartate' aupādhikassannullasatītyarthaḥ / atropādhiśabdenānyāvāntarasāmagrīvivakṣitetyāśayena vivṛṇoti--vyañjakatvetyādi / vyañjakatve yadvaicitryaṃ vācyavākayorguṇatvaprādhānyādi / nanu sāmagryantarasambandhajanitatve 'pyayaṃ vyāpāro vācakavyāpāratvādabhidhaivāstvityata āha--ata evetyādi / ata eva yatasmāmagryantarasambandhādaupādhiko janitastata evetyarthaḥ / etadeva uktameva / vṛttau 'śabdaviśeṣasye'ti / sākṣātsamayāpekṣiṇaśśabdasyetyarthaḥ / 'ātmā' svabhāvaḥ / 'vyutpattikālādi'ti / saṅketakālādityarthaḥ / tathā pāṭhaśca / 'tadi'ti śabdetyarthaḥ / 'tasya' vācakatvasya / 'sa tvi'ti / vyañjakatvavyāpārastvityarthaḥ / 'prakaraṇādyavacchedena' prakaraṇādisahakāreṇa / prakaraṇādyavacchedena tasya pratīteritarathā tvapratīteḥ / nanu yadyaniyatastatkiṃ tasya svarūpaparīkṣayā / naiṣa doṣaḥ; yataḥ śabdātmani tasyāniyatatvam, na tu sve viṣaye vyaṅgyalakṣaṇe / liṅgatvanyāyaścāsya vyañjakabhāvasya lakṣyate, yathā liṅgatvamāśrayeṣvaniyatāvabhāsam, icchādhīnatvāt; khaviṣayāvyabhicāri ca / tathaivedaṃ yathā darśitaṃ locanam saphuṭayati--ata eveti / aupādhikatvaṃ darśayati--prakaraṇādīti / kiṃ tasyeti / aniyatatvādyathāruci kalpyeta pāramārthikaṃ rūpaṃ nāstīti; na cāvastunaḥ parīkṣopapadyata iti bhāvaḥ / śabdātmanīti / saṅketāspade padasvarūpamātra ityarthaḥ / āśrayeṣviti / na hi dhūme vahnigamakatvaṃ sadātanam,anyagamakatvasya vahnyagamakatvasya ca darśanāt / icchādīnatvāditi / icchātra pakṣadharmatvajijñāsāvyāptisusmūrṣāprabhṛtiḥ / svaviṣayeti / bālapriyā 'tasya' vyañjakatvasya / 'pratīteḥ' unmeṣāt / prakaraṇādīntyādigrantho na hetvantarapradarśakaḥ, kintvaupādhikatvādityuktasyaiva vivaraṇarūpa ityāha locane--aupādhikatvaṃ darśayatīti / vṛttau yadyaniyata' iti / sa ityanuṣajyate / tasya vyañjakatvasya / locane bhāvamāha--aniyatatvādityādi / aniyatatvāt abhidhāvanniyatatvābhāvāt / kalpyeteti / tatsvarūpamiti śeṣaḥ / atra hetumāha--pāramārthikamityādi / pāramārthikaṃ anugatam / itīti hetau / kiṃ tata ityata āha--na cetyādi / gaganāravindāderapi parīkṣyatvaprasaṅgāditi bhāvaḥ / śabdātmanīyanena vivakṣitaṃ vyācaṣṭe--saṅketāspada ityādi / mātrapadenārthasya vyavacchedaḥ / vṛttau 'tasye'ti / vyañjakatvasyetyarthaḥ / 'na tvi'tyādi / tasyāniyatatvamityanuṣajyate / sve svasambandhini / 'vyaṅgyalakṣaṇe viṣaye' vyaṅgyārthe / yasya yaraya vyaṅgyo 'rtho vidyate tasya tasya vyañjakatvamityevamarthaviṣaye niyatatvaṃ vyañjakatvasyāstyevetyarthaḥ / atra dṛṣṭāntakathanam--liṅgatve'tyādi / 'liṅgatvanyāyaḥ' liṅgatvasāmyam / 'liṅgatvaṃ' vahnyādijñāpakatvam / 'āśrayeṣu' dhūmādiṣu / aniyatāvabhāsamityetadvivṛṇoti locane--na hītyādi / na hi sadātanamityatra hetumāha---anyetyādi / anyeti / vahnyatiriktetyarthaḥ / vahnyagamakatvasyeti / kadācidvahnigamakatvābhāvasyetyarthaḥ / darśanāt anubhavāt / icchādhīnatvādityatrecchāpadaṃ prakṛtānuguṇatayā vyākhyāti--icchetyādi / pakṣadharmatā vyāpyasya pakṣavṛttitā vyañjakatvam / śabdātmanyaniyatatvādeva ca tasya vācakatvaprakāratā na śakyā kalpayitum / yadi hi vācakatvaprakāratā tasya bhavettacchabdātmani niyatatāpi syādvācakatvavat / sa ca tathāvidha aupādhiko dharmaḥ śabdānāmautpattikaśabdārthasambanthavādinā vākyatattvavidā pauruṣāpauruṣeyayorvākyayorviśeṣamabhidadhatā niyamenābhyupagantavyaḥ, tadanabhyupagame hi tasya śabdārthasambandhanityatve satyapyapauruṣeyapauruṣeyayorvākyayorarthapratipādane locanam svasminviṣaye ca gṛhīte trairūpyādau na vyabhicarati / na kasyacidvimatimetīti yaduktaṃ tatsphuṭayati--sa ceti / vyañjakatvalakṣaṇa ityarthaḥ / autpattiketi / janmanā dvitīyo bhāvavikāraḥ sattārūpaḥ sāmīpyāllaṇāto vānutpattiḥ, bālapriyā tasyāḥ jijñāsā / vyāptisusmūrṣā hetau sādhyasya yā vyāptiḥ, tatsmaraṇecchā / prabhṛtipadena vyāpyasya sapakṣasatvādijijñāsā gṛhyate / pakṣadharmatājijñāsādīnāmanumitiṃ prati prayojakatvaṃ prācīnābhyupagataṃ tadvārā ca liṅgatvasya tadadhīnatvaṃ bodhyam / svāviṣayāvyābhicārītyasya tārtpārthavivaraṇam--svasminnityādi / svasmin svasambandhini liṅge / viṣaye ca sādhye ca / viṣaye veti ca pāṭhaḥ / gṛhīta ityanenānayossambandhaḥ / trairūpyādāviti / trairūpyamanumānāṅgabhūtaṃ pakṣasatvasapakṣasatvavipakṣāsatvarūpamādipadenābādhitatvādikaṃ gṛhyate / tatra trairūpyasya liṅge abādhitatvādessādhye ca grahaḥ / na vyabhicaratīti jñāpakatvaṃ svaviṣaye na vyabhicaratītyarthaḥ / svaviṣayāvyabhicārīti vṛttestu jñāpakatvasya viṣaye jñāpye vahnyādau na vyabhicaratītyevārthaḥ / vṛttau 'vācakatvaprakārate'ti / vācakatvāvāntaradharmatetyarthaḥ / 'tadi'ti / tarhītyarthaḥ / nanvevaṃ vyañjakatvaṃ na kasya cidvimativiṣayatāmarhantītyuktamayuktaṃ vyaṅgyavyañjakabhāvalakṣaṇasya śabdārthasambandhasyāniyatatvenautpattikasūtravirodhādityāśaṅkāṃ sa cetyādigranthena pariharatītyavatārayati--na kasyacidityādi / sphuṭayati sphuṭaṃ karoti sādhayatīti yāvat / vṛttau śabdānāṃ dharmaṃ iti yojanā / 'autpattikastu śabdasyārthena sambandha' ityādijaiminīyaṃ sūtraṃ manasi kṛtyoktam 'autpattikastu śabdasyārthena sambandha' ityādijaiminīyaṃ sūtraṃ manasi kṛtyoktam 'autpattike'tyādi / tatrautpattikapadena nitya ityartho vivakṣitastallābhaprakāraṃ darśayati--janmanetyādi / lakṣyata iti / jāyate asti vardhate vipariṇamate apakṣīyate naśyatīti ṣaṅvikārā bhāvānāmuktāḥ / tatra dvitīyassattārūpo vikāraḥ utpattipadārthena janmanā sāmīpyānnimittāllakṣyata ityarthaḥ / sattāmātrasya lakṣaṇātsadāsatvaṃ kalpyamityaparitoṣādāha--viparītetyādi / janmanā lakṣyata nirviśeṣatvaṃ syāt / tadabhyupagame tu pauruṣeyāṇāṃ vākyānāṃ puruṣecchānuvidhānasamāropitaupādhikavyāpārāntarāṇāṃ satyapi svābhidheyasambandhāparityāge mithyārthatāpi bhavet / locanam rūḍhyā vā autpattikaśabdo nityaparyāyaḥ tena nityaṃ yaḥ śabdārthayoḥ śaktilakṣaṇaṃ saṃbandhamicchati jaimineyastenetyarthaḥ / nirviśeṣatvamiti / tataśca puruṣadoṣānupraveśasyākiñcitkaratvāttannibandhaṃ pauruṣeyeṣu vākyeṣu yadaprāmāṇyaṃ tanna sidhyet / pratipattureva hi yaditathā pratipattistarhi vākyasya na kaścidaparādha iti kathamaprāmāṇyam / apauruṣeye vākye 'pi pratipattṛdaurātmyāttathā syāt / bālapriyā ityanuṣaṅgaḥ virodharūpasambandhena nimittena janmanā tpattirlakṣyata ityarthaḥ / atra matubarthe taddhitaḥ pakṣadvaye 'pi / lāghavādāha--rūḍhyā vetyādi / rūḍhyā sūtrakārasaṅketena / phalitamāha--tenetyādi / yo jaimineya icchatīti sambandhaḥ / śaktilakṣaṇamiti / bodhanasāmarthyarūpamityarthaḥ / vṛttau pūrvoktaśaṅkābījatvenautpattiketyādyuktaṃ pauruṣeyetyādikantvabhyupagantavyatve hetutvena / anabhyupagame doṣamāha--'tadi'tyādi / 'tasye'ti / vākyatatvavido jaimineyasyetyarthaḥ / mata iti śeṣaḥ / 'śabde'tyādi / 'śabdārthasambandhasya' śabdagatārthabodhanasāmarthyarūpasya nityatvādityarthaḥ / arthagocarajñānajananaśaktirhi prāmāṇyaṃ, sā śaktiryathārtheṣvivāyathārtheṣvapi vākyeṣvasti / pramāṇyaṃ svata eva / aprāmāṇyantu kāraṇadoṣabādhakapratyayādinā janyata ityādimīmāṃsakamatamatrāvadheyam / nirviśeṣatvaṃ syādityatreṣṭāpattiṃ parihartuṃ nirviśeṣatve doṣaṃ darśayati--tataścetyādi / puruṣeti / puruṣe vaktari yaḥ kādācitko doṣasya bhramāderanupraveśaḥ, yadvā---puruṣadoṣasya vākye yo 'nupraveśastasyetyarthaḥ / akiñcitkaratvāditi / nityasya śabdārthasambandhasya bādhane śaktyabhāvāditi bhāvaḥ / tannibandhanaṃ vastutaḥ puruṣadoṣādhīnam / pauruṣeyeṣu laukikeṣu vākyeṣu ayathārthavākyeṣu aprāmāṇyam yathārthatvanimittakamaprāmāṇyam / tataśca tanna siddhyediti sambandhaḥ / nanu puruṣadoṣaḥpratipattṛdvārā vākyasyāprāmāṇyasampādaka iti śaṅkāyāmāha---pratipatturityādi / tatheti / ayathārthatayetyarthaḥ / doṣāntarañcāha--apauruṣayetyādi / apauruṣeyavākye vaidikavākye / pratipattṛdaurātmayāt pratipatturdeṣāt / tathā syāt ayathārthatvapratītyā aprāmāṇyaṃ syāt / syāt vṛttau tathāvidhaupādhikadharmmābhyupagameguṇamāha--'tadabhyupagama' ityādi / 'puruṣeti / puruṣecchāyāḥ vaktṛpuruṣābhiprāyasyānuvidhānāddhetoḥ samāropitaṃ kalpitamata evaupādhikañca yadvyāpārāntaraṃ yeṣu teṣāmityarthaḥ / dṛśyate hi bhāvānāmaparityaktasvasvabhāvānāmapi sāmagnyantarasampātasampāditaupādhikavyāpārāntarāṇāṃ viruddhakriyatvam / tathā hi--himamayūkhaprabhṛtīnāṃ nirvāpitasakalajīvalokaṃ śītalatvamudvahatāmeva priyāvirahadahanadahyamānamānasairjanairālokyamānānāṃ satāṃ santāpakāritvaṃ prasiddhameva / tasmātpauruṣeyāṇāṃ vākyānāṃ satyapi naisargike 'rthasambandhe mithyārthatvaṃ samarthayitumicchatā vācakatvavyatiriktaṃ kiñcadrūpamaupādhikaṃ vyaktamevābhidhānīyam / tacca vyañjakatvādṛte nānyat / vyaṅgyaprakāśanaṃ hi vyañjakatvam / pauruṣeyāṇi ca vākyāni prādhānyena puruṣābhiprāyameva prakāśayanti / sa ca vyaṅgya eva locanam nanu dharmāntarābhyupagame 'pi kathaṃ mithyārthatā, na hi prakāśakatvalakṣaṇaṃ svadharmaṃ jahāti śabda ityāśaṅkyāha--duśyata iti / prādhānyeneti / yadāha--"evamayaṃ puruṣā vedeti bhavati pratyayaḥ na tvevamayamartha" iti / tathā prāmāṇāntaradarśanamatra bādhyate, na tu bālapriyā uktārthasyānubhavasiddhatvamuktaṃ dṛśyata ityādinā tadvacanaṃ kimarthamityatastadganthamavatārayati--nanvityādi / kathamiti na siddhyedityarthaḥ / atra hetumāha--na hītyādi / prakāśakatvalakṣaṇamiti / arthabodhanasāmarthyarūpamityarthaḥ / na hi jahātīti sambandhaḥ / kḷptakalpyamānayoḥ kḷptaṃ balavaditi nyāyo 'nena darśitaḥ / vṛttau 'bhāvānām' iti / padārthānāmityarthaḥ / sāmagnyantarasampātena sampāditamata evaupādhikaṃ dharmāntaraṃ yeṣu teṣām / 'viruddhakriyatvaṃ' svasvabhāvaviruddhakriyotpādakatvam / 'himamayūkhaḥ' candraḥ / 'nirvāpitaḥ' santāpaśāntiṃ prāpito jīvaloko yena tat / tathāvidhaṃ śītalatvamudvahatāmityanenāparityaktasvabhāvatvaṃ priyāvirahetyādanā sāmagryantaretyādyuktaṃ santāpakāritvamityanena viruddhakriyatvañca darśitam / yathā śākuntale "visṛjati himagarbhairagnimindurmayūkhaiḥ" iti / upasaṃharati--'tasmādi'tyādi / pauruṣeyāṇi vākyāni prādhānyena puruṣābhiprāyameva prakāśayantītyatra jaiminisūtrabhāṣyakṛdvacanaṃ pramāṇayati--yadāheti / ayaṃ puruṣa iti / vaktṛpuruṣa ityarthaḥ / evaṃ vedeti / yathānenoktaṃ tathā jānātītyarthaḥ / iti pratyayo bhavatīti yojanā / pratipatturiti śeṣaḥ / na tvevamartha iti / ayamartha evameveti pratyayastu pratipattarna bhavatītyarthaḥ / arthasya bādhasambhavāditi bhāvaḥ / atastattadvākyārthajñānarūpaṃ puruṣābhiprāyameva prādhānyena prakāśayantīti bhāvaḥ / na tvamidheyaḥ, tena sahābhidhānasya vācyavācakabhāvalakṣaṇasambandhābhāvāt / nanvaneva nyāyena sarveṣāmeva laukikānāṃ vākyānāṃ dhvanivyavahāraḥ prasaktaḥ / sarveṣāmapyanena nyāyena vyañjakatvāt / satyametat; kiṃ tu vakrabhiprāyuprakāśanena yadvyañjakatvaṃ tatsarveṣāmeva laukikānāṃ vākyānāmaviśiṣṭam / tattu vācakatvānna bhidyate vyaṅgyaṃ hi tatra nāntarīyakatayā vyavasthitam / locanam śabdo 'nvaya ityanena puruṣābhiprāyānupraveśādevāṅgulyagravākyādau mithyārthatvamuktam / tena saheti / aniyatatayā naisargikatvābhāvāditi bhāvaḥ / nāntarīyakatayeti / bālapriyā nanvastu puruṣābhiprāyo vyaṅgyaḥ vyāpārāntarañca vyañjakatvaṃ vākyasya, tathāpi kathaṃ mithyārthakatvamityata āha--tathetyādi / tathā abhiprāyavyañjakatvena prakāreṇa atra pauruṣeyavākye viṣaye / pramāṇāntaradarśanaṃ pramāṇāntareṇa pratyakṣādinā darśanaṃ tadvākyārthajñānam / bādhyate kvacidbādhitaṃ kriyate / bādhā nāma anutpattiḥ / pauruṣeyavākyasya puruṣecchānuvidhāyitvena yathā dṛṣṭārthakatvaniyamābhāvātkadācittadarśaviṣayakaṃ pratyakṣādijñānam / notpadyata ityato mithyārthakateti bhāvaḥ / na tviti / bādhyata ityanuṣajyate / śābado 'nvayaḥ śabdasyārthena svābhāvikassambandho 'rthabodhanasāmarthyaṃlakṣaṇaḥ / sāmānyenoktaṃ viśeṣe darśayannāha--ityanenetyādi / aṅgulyagravākyādau aṅgulyagre karivaraśatamiti vākyādau / mithyārthatvamuktamiti / asambaddhārthasyāpi puruṣābhipretatvasambhavāditi bhāvaḥ / tathāvoktarūpasya śabdārthasambandhasya nityatve 'pi pauruṣeyavākyānāṃ puruṣābhiprāyānuvidhāyitvāttadabhipretaṃ yadvākyārthasyāsatyatvaṃ, tadvākyasya mithyārthakatvenāprāmāṇyam / apauruṣeyāṇāṃ vākyānāntu vakturabhāvena teṣāṃ sarveṣāmeva prāmāṇyañceti bodhyam / vṛttau 'tena sahe'ti / puruṣābhiprāyeṇa sahetyarthaḥ / 'abhidhānasya' śabdasya / 'vācyavācakasambandhābhāvādi'ti / anena śabdasya vyaṅgyena saha yassambandhastasya vācyavācakabhāvatvaṃ nāstīti darśitaṃ, tatra hetumāha locane--aniyatatvādityādi / aniyatatvena hetunā svābhāvikatvābhāvādityarthaḥ / athābhiprāyasya vyaṅgyatvoktimāśritya śaṅkate--'nanvanene'tyādi / 'prasaktaḥ' prāptaḥ, yadvā--āpattiviṣayaḥ / atra hetumāha--'sarveṣām' ityādi / iṣṭāpattiṃ darśayati--'satyam' ityādi / 'satyametadi'ti / abhiprāyaprakāśanena yadvyañjakatvaṃ tatsarveṣāmastītyarthaḥ / viśeṣamāha--'kintvi'tyādi / yadvyajakatvaṃ tattu vācakatvānna bhidyata iti sambandhaḥ / vaktrabhiprāyaprakāśanenetyasya sthāne vaktrabhiprāyaviśiṣṭārthaprakāśaneneti ca pāṭhaḥ / 'aviśiṣṭaṃ' sādhāraṇam / vācakatvānna bhidyata ityatra hetumāha--'vyaṅgyaṃ hī'tyātyādi / na tu vivakṣitatvena / yasya tu vivakṣitatvena vyaṅgyasya sthitiḥ tadyvañjakatvaṃ dhvanivyavahārasya prayojakam / locanam gāmānayeti śrute 'pyabhiprāye vyakte tadabhiprāyaviśiṣṭo 'rtha evābhipretānayanādakriyāyogyo na tvabhiprāyamātreṇa kiñcitkṛtyamiti bhāvaḥ / vivakṣitatveneti / prādhānyenetyarthaḥ / yasya tviti / dhvanyudāharaṇeṣviti bhāvaḥ / kāvyavākyebhyo hi na nayanānayanādyupayoginī pratītirabhyarthyate, api tu pratītiviśrāntikāriṇī, sā cābhiprāyaniṣṭhaina nābhipretavastuparyavasānā / nanvevamabhiprāyasyaiva vyaṅgyatvāttrividhaṃ vyaṅgyamiti yaduktaṃ tatkathamityāha--- bālapriyā 'nāntarīyakataye'ti / avinābhūtatvenetyarthaḥ / bhāvaṃ vivṛṇoti locane---gāmityādi / abhiprāye vyakte 'pīti sambandhaḥ / kṣīragrahaṇādyarthakagavānayanābhiprāye vyakte 'pītyarthaḥ / arthaḥ gokarmakātvādyarthaḥ / na tvityādi / gokarmakānayanādikriyārūpārthaṃ vinā abhiprāyāsiddhirataśca na vācakatvātpṛthagvyañjakatvaṃ vācyādyvaṅgyamiveti ca bhāvaḥ / abhiprāyarūpavyaṅgyasya vivakṣitatvaprāptyabhāvānniṣedhānupapattimāśaṅkya vyācaṣṭe--prādhānyeneti / vṛttau yasya vyaṅgyasyeti sambandhaḥ / vivakṣitatvena sthitirityatrākāṅkṣāṃ pūrayati--dhvanyudāharaṇeṣviti / vṛttau tadvyajyakatvamityasya tatkarmakavyañjakatvamityarthaḥ / nanu dhvanyudāharaṇeṣvapi laukikavākyeṣviva vivakṣitatvāparaparyāyaṃ prādhānyaṃ vācyasya vidyata ityāśaṅkyāyāmabhiprāyamāha---kāvyavācakyebhya ityādi / nayaneti / prāpaṇādikriyopayoginītyarthaḥ / pratītiḥ vācyārthapratītiḥ / nābhyarthyata iti / kintu balādāpatatīti bhāvaḥ / api tviti / kā punarabhyarthyata iti bhāvaḥ / pratītiviśrāntikāriṇī vācyapratītiviśrāntikāriṇī / pratītirabhyarthyata ityanuṣaṅgaḥ / rasādipratītirabhyarthyanta ityarthaḥ / vibhāvādipratītirūpatvāttasyā iti bhāvaḥ / nanu sāpi vācyaparyavasāyinyastu, tanmūlakatvāditi kathaṃ vyaṅgyasya prādhānyamityata āha--sā cetyādi / castvarthe / abhiprāyaniṣṭhaiva rasādivyaṅgyaparyavasāyinyeva / abhipretavastviti / vācyārthetyarthaḥ / ataśca vācyasya na vivakṣitatvalakṣaṇaṃ prādhānyaṃ kāvyavākyeṣviti bhāvaḥ / yattvityādigranthamānarthaṅkyaśaṅkāparihārāyāvatārayati--nanvityādi / vṛttāvabhiprāyaviśeṣarūpaṃ yadyvaṅgyantu tātparyeṇa prakāśyamānaṃ sacchaśabdārthābhyāṃ prakāśyate tadvivakṣitaṃ bhavatīti sambandhaḥ / 'vivakṣitaṃ' pradhānam / 'tadeva' abhiprāyaviśeṣarūpameva / aparimitaviṣayasyeti hetugarbham / kintu tathā darśiteti sambandhaḥ / 'tathā' uktaprakāreṇa / 'anabhiprāyarūpañce'ti / vivakṣitamityanuṣaṅgaḥ / 'nātivyāpti'rityādi / guṇībhūtavyayattviti / yattvabhiprāyaviśeṣarūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tadbhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat / kintu tadeva kevalamaparimitaviṣayasya ghvanivyavahārasya na prayojakamavyāpakatvāt / tathā darśitabhedatrayarūpaṃ tātparyeṇa dyotyamānamabhiprāyarūpamanabhiprāyarūpaṃ ca sarvameva dhvanivyavahārasya prayojakamiti yathoktavyañjakatvaviśeṣa dhavnilakṣaṇe nātivyāptirna cāvyāptiḥ / tasmādvākyatattvavidhāṃ matena tāvadyvañjakatvalakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate / pariniścitanirapabhraṃśaśabdabrahmaṇāṃ vipaścitāṃ matamāśrityaiva pravṛtto 'yaṃ dhvanivyavahāra iti locanam evaṃ mīmāṃsakānāṃ nātra vimatiryukteti pradarśya vaiyākaraṇānāṃ naivātra sāstīti darśayati--parinisciteti / paritaḥ niścitaṃ pramāṇena sthāpitaṃ nirapabhraṃśaṃ galitabhedaprapañcatayā avidyāsaṃskārarahitaṃ śabdākhyaṃ prakāśaparāmarthasvabhāvaṃ brahma vyāpakatvena bṛhadviśeṣaśaktinirbharatayā ca bṛṃhitaṃ viśvanirmāṇaśaktīśvaratvācca bṛṃhaṇam yairiti / bālapriyā 'nāntarīyakataye'ti / avinābhūtatvenetyarthaḥ / bhāvaṃ vivṛṇoti locane--gāmityādi / abhiprāye vyakte 'tīti sambandhaḥ / kṣīragrahaṇādyarthakagavānayanābhiprāye vyakte 'pītyarthaḥ / arthaḥ gokarmakātvādyarthaḥ / na tvityādi / gokarmakānayanādikriyārūpārthaṃ vinā abhiprāyāsiddhirataśca na vācakatvātpṛthagvyañjakatvaṃ vācyādvyaṅgyamiveti ca bhāvaḥ / abhiprāyarūpavyaṅgyasya vivakṣitatvaprāptyabhāvānniṣedhānupapattimāśaṅkya vyācaṣṭe--prādhānyeneti / vṛttau yasya vyaṅgyasyeti sambandhaḥ / vivakṣitatvena sthitirityatrākāṅkṣāṃ pūrayati--dhvanyudāharaṇeṣviti / vṛttau tadyvañjakatvamityasya tatkarmakavyañjakatvāmityarthaḥ / nanu dhvanyudāharaṇeṣvapi laukikavākyeṣviva vivakṣitatvāparaparyāyaṃ prādhānyaṃ vācyasya vidyata ityāśaṅkāyāmabhiprāyamāha--kāvyavākyebhya ityādi / nayaneti / prāpaṇādikriyopayoginītyarthaḥ / pratītiḥ vācyārthapratītiḥ / nābhyarthyata iti / kintu balādāpatatīti bhāvaḥ / api tviti / kā punarabhyarthyata iti bhāvaḥ / pratītiviśrāntikāriṇī vācyapratītiviśrāntikāriṇī / pratītirabhyarthya ityanuṣaṅgaḥ / rasādipratītirabhyarthyanta ityarthaḥ / vibhāvādipratītirūpatvāttasyā iti bhāvaḥ / nanu sāpi vācyaparyaṃvasāyinyastu, tanmūlakatvāditi kathaṃ vyaṅgyasya prādhānyamityata āha--sā cetyādi / castvarthe / abhiprāyaniṣṭhaiva rasādivyaṅgyaparyavasāyinyeva / abhipretavastviti / vācyārthatyarthaḥ / ataśca vācyasya na vivakṣitatvalakṣaṇaṃ prādhānyaṃ kāvyavākyeṣviti bhāvaḥ / yattvityādigranthamānarthakyaśaṅkāparihārāyāvatārayati--nanvityādi / vṛttāvabhiprāyaviśeṣarūpaṃ yadyvaṅgyantu tātparyeṇa prakāśyamānaṃ sacchaśabdārthābhyāṃ prakāśyate tadvivakṣitaṃ bhavatīti śambandhaḥ / 'vivakṣitaṃ' pradhānam / 'tadeva' abiprāyaviśeṣarūpameva / aparimitaviṣayasyeti hetugarbham / kintu tathā darśiteti sambandhaḥ / 'tathā' uktaprakāreṇa / 'anabhiprāyarūpañce'ti / vivakṣitamityanuṣaṅga / 'nātivyāpti'rityādi / guṇībhūtvayaṅgyasthale 'bhiprāyarūpavyaṅgyasya yattvabhiprāyaviśeṣarūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tadbhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat / kintu tadeva kevalamaparimitaviṣayasya dhvanivyavahārasya ya prayojakamavyāpakatvāt / tathā darśitabhedatrayarūpaṃ tātparyeṇa dyotyamānamabhiprāyarūpamanabhiprāyarūpaṃ ca sarvameva dhvanivyavahārasya prayojakamiti yathoktavyañjakatvaviśeṣe dhvanilakṣaṇe nātivyāptirna cāvyāptiḥ / tasmādvākyattvavidāṃ matena tāvadyvañjakatvalakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate / pariniścitanirapabhraṃśaśabdabrahmaṇāṃ vipaścitāṃ matamāśrityaiva dhvanivyavahāra iti locanam evaṃ mīmāṃsakānāṃ nātra vimatiryukteti pradarśya vaiyākaraṇānāṃ naivātra sāstīti darśayati--pariniściteti / paritaḥ niścitaṃ pramāṇena sthāpitaṃ nirapabhraṃśaṃ galitabhedaprapañcatayā avidyāsaṃskārarahitaṃ śabdākhyaṃ prakāśaparāmarśasvabhāvaṃ brahma vyāpakatvena bṛhadviśeṣaśaktinirbharatayā bṛṃhitaṃ viśvanirmāṇaśaktīśvaratvācca bṛṃhaṇam yairiti / bālapriyā kvacitsatvāttadādāya tatrātivalyāptirna rasādivyaṅgyasyābhiprāyarūpatvābhāvāttatsthale 'vyāptiśca netyarthaḥ / upasaṃharati--'tasmādi'tyādi / na na virodhīti sambandhaḥ / vākyatatvavitpadārthakathanena vṛttamanuvadannupasaṃhāragranthaṃ vyākurvan pariniścitetyādiviśeṣaṇaviśiṣṭavipaścicchabdārthakathanena vartiṣyamāṇagranthatātparyamāha--evamityādinā / seti / vimatirityarthaḥ / pariniścitetyādigranthamanādinidhanaṃ brahyetyādibhartṛharivacanādikamanusṛtya savigrahaṃ vivṛṇoti--parita ityādi / paritaḥ bahumukhānvādinaḥ prati doṣaviśeṣavācināpabhraṃśaśabdenātra sarvadoṣaheturavidyāsaṃskāro lakṣyata ityāśayena vyācaṣṭe--galitetyādi / galitabhedaprapañcatayā bhedaprapañcasaṃsargarahitatvena / upalakṣaṇe tṛtīyā / galitabhedaprapañcatve heturavidyetyādi / śabdapadavivaraṇaṃ śabdārthākhyamiti / śabda ityartha iti cākhyā yasya tat / nāmarūpātmakamityarthaḥ / yadvā--śabdārthayorākhyā sphuraṇaṃ yasmiṃstacchabdārthabhramādhiṣṭhānamitṣathaḥ / nirūpādhirūpamāha--prakāśetyādi / svaprakāśajñānasvarūpamityarthaḥ / bṛhadhātorbrahmaśabdaniṣpattimabhipretya vivṛṇoti--vyāpakatvena bṛhaditi / evaṃ nirupādhiparatayā vyākhyāya sopādhiparatayāpi vyācaṣṭe--viśeṣetyādi / viśeṣāṇāṃ vyaṣṭirūpāṇāṃ sarveṣāṃ śaktibhirnirbharatāpūrṇatā tayā cetyarthaḥ / bṛhadityanena sambadhnāti / bṛhadhātorbahmaśabdaniṣpattimabhipretya vivṛṇoti--vyāpakatvena bṛhaditi / evaṃ nirupādhiparatayā vyākhyāsopādhiparatayāpi vyācaṣṭe--viśeṣetyādi / viseṣāṇāṃ vyaṣṭirūpāṇāṃ sarveṣāṃ śaktibhirnirbharatāpūrṇatā tayā cetyarthaḥ / bṛhadityanena sambadhnāti / bṛhadhātorbahmaśabdaniṣpatyabhiprāyeṇa cāha--bṛṃhitamityādi / bṛṃhitamiti kartari ktaḥ / kathaṃ paripoṣarūpaṃ bṛṃhaṇamityata āha--viśvetyādi / viśvasya yāni nirmāṇāni tadviṣayā yāḥ śaktayaḥ taiḥ saha kiṃ virodhāvirodhau cintyete / kṛtrimaśabdārthasambandhavādināṃ tu yuktividāmanubhavasiddha evāyaṃ vyañjakabhāvaḥ śabdānāmarthāntarāṇāmivāvirodhaśceti na pratikṣepyapadavīmavatarati / locanam etaduktaṃ bhavati--vaiyākaraṇāstāvadbrahmapadenānyatkiñcidicchanti tatra kā kathā vācakatvavyañjakatvayoḥ, avidyāpade tu tairapi vyāpārāntaramabhyupagatameva / etacca prathamoddyote vitatya nirūpitam / evaṃ vākyavidāṃ padavidāṃ cāvimativiṣayatvaṃ pradarśya māṇatattvavidāṃ tārkikāṇāmapi na yuktātra vimatiriti darśayitumāha--kṛtrimeti / kṛtrimaḥ saṅketamātrasvabhāvaḥ parikalpitaḥ śabdārthayoḥ sambandha iti ye vadanti naiyāyikasaugatādayaḥ / yathoktam--'na sāmayikatvācchabdārthapratyayasye'ti / tathā śabdāḥ saṃketitaṃ prāhuriti / arthāntarāṇāmiti / dīpādīnām / bālapriyā tābhirhetubhirḥ iśvaratvādviśvapariṇamanasamarthatvāt / yadvā--viśvanirmāṇaśaktirmāyā, tasyār iśvaratvādviśvarūpeṇa pariṇamamānamāyādhiṣṭānatvādityarthaḥ / yairityasya pariniścitamityanena sambandhaḥ / teṣāmiti śeṣaḥ / vṛttau 'virodhāvirodhāvi'ti / pūrvapakṣatayā virodhassiddhāntatayā avirodhaśca / nanu vaiyākaraṇamatamāśritya dhvanivyavahārasya pravṛttatve 'pi vācakalakṣaṇasya śabdasya vācakatvātpṛthagvyañjakatvāṅgīkāre virodhāvirodhau mīmāṃsakavaccintanīyāviti taissaha kimityādyuktamayuktamiti śaṅkāyāṃ tātparyamāha--etaduktamityādi / brahmapada iti / vidyādaśāyāmityarthaḥ / necchantīti sambandhaḥ. anyaditi / brahmaṇa iti śeṣaḥ / tatra brahmapade / kā katheti / kathāpi nāstītyarthaḥ / ataśca kathaṃ virodhāvirodhacintāprasaṅga iti bhāvaḥ / vyāpārāntaramiti / vyañjakatvamityarthaḥ / abhyupagatameveti / atastatrāpi na virodhāvirodhacintāvasara iti bhāvaḥ / vyāpārāntaraṃ tairamyupagatamiti kuto 'vagantavyamityata āha--etacceti / prathamodyota iti / dhvanilakṣaṇanirūpaṇa iti bhāva- / vṛttamanuvadannavatārayati--evamityādi / yuktividāmityasyārthakathanaṃ pramāṇatatvavidāṃ tārkikāṇāmiti / saugatāderupalakṣaṇamidam / saṅketamātrasvabhāva iti / saṅketassamayaḥ, sa cāsmācchabdādayamartho boddhavya ityādīcchā / asya śabdasyāyamartha ityupadeśassa iti ca kecit / netyādipratyayasyetyantaṃ nyāyasūtram / śabdo liṅgavidhayārthabodhaka iti pūrvapakṣasya samādhānamidam / neti / śabdo liṅgavidhayārthabodhako netyarthaḥ / atra hetuḥ--sāmayikatvādityādi / śabdādarthasya yaḥ pratyayo bodhastasya sāmayikatvātsaṅketamūlakatvādityarthaḥ / saugatavacanamāha--śabdā ityādi / śabdānāmayaṃ vyañjakabhāvo 'nubhavasiddha evetyetadupapādanāyārthāntarāṇāmiveti dṛṣṭāntakathanaṃ, tatrārthāntarāṇāmityetadvyācaṣṭe--dīpādīnāmiti / vācakatve hi tārkikāṇāṃ vipratipattayaḥ pravartantām, kimidaṃ svābhāvikaṃ śabdānāmāhosvitsāmayikamityādyāḥ / vyañjakatve tu tatpṛṣṭhabhāvini bhāvāntarasādhāraṇe lokaprasiddha evānugamyamāne ko vimatīnāmavasaraḥ / locanam nanvanubhavena dvicandrādyapi siddhaṃ tacca vimatipadamityāśaṅkyāha--avirodhaśceti / avidyamāno virodho nirodho bādhakātmako dvitīyena jñānena yasya tenānubhavasiddhaścābādhitaścetyarthaḥ / anubhavasiddhaṃ na pratikṣepyaṃ yathā vācakatvam / nanu tatrāpyeṣāṃ vimatiḥ / naitat; na hi vācakatve sā vimatiḥ, api tu vācakatvasya naisargikatvakṛtrimatvādau tadāha--vācakatve hīti / nanvevaṃ vyañjakatvasyāpi dharmāntaramukhena vipratipattiviṣayatāpi syādityāśaṅkyāha--vyañjakatve tviti / bhāvāntareti / akṣinikocādeḥ sāṅketikatvaṃ cakṣurādikasyānādiryogyateti dṛṣṭvā bālapriyā yathā dīpādiḥ parikalpitanijaviṣayādanyaṃ viṣayamapi prakāśayati, tathā śabdo 'pi saṅketitādanyaṃ viṣayaṃ prakāśayatīti teṣāmapyanubhavasiddha evāyaṃ śabdānāṃ vyañjakabhāva iti bhāvaḥ / nanvityādi / anubhavena doṣajanitenānubhavena / tacca dvicandrādi ca / taccetyasya sthāne na ca neti ca pāṭhaḥ / parihārānuguṇyenāvarodhapadaṃ vyācaṣṭe--avidyamāna ityādi / nirodhaḥ pratibandhaḥ / phalitamāha--tenetyādi / na pratikṣepyaṃ na vimatipadam / vyañjakatvaṃ na vimatipadamanubhavasiddhatvādvācakatvavadityanumānamanena darśitam / atra dṛṣṭāntasya sāddhyavaikalyaśaṅkāparihāraparatayā vācakatve hītyādigranthamavatārayati--nanvityādi / tatrāpi vācakatve 'pi / eṣāṃ tārkikāṇām / naitaditi / etanna yuktamityarthaḥ / atra hetuḥ--na hītyādi / vācakatve dharmiṇi na vimatiḥ, kintu tatra naisargikatvādidharma evetyarthaḥ / ato na sādhyavaikalyaṃ dṛṣṭāntasyeti bhāvaḥ / dharmāntaramukheneti / naisargikatvādimukhenetyarthaḥ / vipratipattiviṣayatāpīti / na kevalamanubhavasiddhatetyapiśabdārthaḥ / vācakatvasya vipratipattiviṣayatvaṃ vyañjakatvasya tadabhāvañca darśayan bhāvamāha--akṣītyādi / akṣṇornikoco vikāsaḥ / ādipadena saṅkocādikaṃ gṛhyate tasya / sāṅketikatvamiti / saṅketavattvamityarthaḥ / yadvā--arthena saha sambandhasya saṅketasiddhatvamityarthaḥ / yogyateti / cākṣuṣādijñānakāraṇatetyarthaḥ / yathā bhūṣaṇasāre "indriyāṇāṃ svaviṣayeṣvanādiryogyatā yathe"ti / iti dṛṣṭaveti / alaukike hyarthe tārkikāṇāṃ vimatayo nikhilāḥ pravartante na tu laukike / na hi nīlamadhurādhiṣvaśeṣalokendriyagocare bāghārahite tattve parasparaṃ vipratipannā dṛśyante / na hi bādhārahitaṃ nīlaṃ nīlamiti bruvannapareṇa pratiṣidhyate naitannīlaṃ pītametaditi / tathaiva vyañjakatvaṃ vācakānāṃ śabdānāmavācakānāṃ ca gītadhvanīnāmaśabdarūpāṇāṃ ca ceṣṭādīnāṃ locanam kāmamastu saṃśayaḥ śabdasyābhidheyaprakāśane vyañjakatvaṃ tu yādṛśamekarūpaṃ bhāvāntareṣu tādṛgeva prakṛte 'pīti niścataikarūpe kaḥ saṃśayasyāvakāśa ityarthaḥ / naitannīlamiti nīle hi na bipratipattiḥ, api tu prādhānikamidaṃ pāramāṇavamidaṃ jñānamātramidaṃ tucchadamiti tatsṛṣṭāvalaukikya eva vipratipattayaḥ / vācakānāmiti / dhvanyudāharaṇeṣviti bhāvaḥ / bālapriyā akṣinikocādeścakṣurādīndriyasya cārthaprakāśakttve samāne 'pyādyasyārthena saha sambandhasya sāṅkatikatvaṃ dvitīyasyārthena saha sambandhasya naisargikatvañca dṛṣṭverthaḥ / kāmamityādi / śabdasya vācakatve kimidaṃ sāṅketikamāhosvinnaisargikamiti vācakatvadharmikassaṃśayaḥ kāmaṃ bhavatvityarthaḥ / yathā śabde nityānityatvasaṃśayaḥ / vyañjakatvamiti / tuśabdo viśeṣe / bhāvāntareṣviti / pradīpādiṣvityarthaḥ / na tu laukika ityuktamupapādayati vṛttau 'na hī'tyādi / 'nīlamadhurādiṣu' nīlamadhurādidravyeṣu / nirdhāraṇe saptamī / 'tattve' padārthe / 'vipratipannā' iti / janā iti / janā iti śeṣaḥ / uktameva sphuṭayati--'nahī'tyādi / 'bādhārahitaṃ satyam / 'nīlaṃ' nīladravyaṃ ghaṭādi / 'nīlamiti bruvanni'ti / idamiti śeṣaḥ / locane bhāvamāha--naitadityādi / nīle etanna nīlamiti bruvanni'ti / idamiti śeṣaḥ / 'apareṇe'tyādi / etanna nīlametatpītamiti na hi pratiṣidhyata iti sambandhaḥ / locane bhāvamāha--naitadityādi / nīle etanna nīlamiti vipratipattirna hīti sambandhaḥ / laukikatvāditi bhāvaḥ / viruddhā pratipattirvipratipattiḥ / api tvityādi / api tbityalaukikya eva vipratipattaya iti sambandhaḥ / tatprakārakathanaṃ prādhānikamityādi / idamityanena sarvatra jagadvivakṣitam / prādhānikaṃ pradhānasya mūlaprakṛtervikāraḥ / pāramāṇavaṃ paramāṇujanyam / jñānamātraṃ vijñānasvarūpameva / tucchaṃśūnyam / atra krameṇa sāṃkhyavaiśeṣikavijñānavādimādhyamikānāmmatāni darśitāni / tatsṛṣṭāviti / jagatsṛṣṭihetāvityarthaḥ / taddṛṣṭāviti pāṭhe tu jagatkāraṇadṛṣṭāvityarthaḥ / alaukikya eva vipratipattaya iti / laukike vipratipattīnāmadarśanādalaukike vastuni taddarśanāccānvayavyatirekābhyāmalaukikavastuviṣayakatvameva tāsāṃ siddhamityarthaḥ / alaukika ityādivṛttigrantho 'nena vivṛtaḥ / vṛttāvṛpasaṃharati--'tathaive'tyādi / 'tathaiva' tathābhūtameva, lokikameveti yāvat / 'kenāpahnūyata' iti / sarvairādriyata evetyarthaḥ / yatsarbeṣāmanubhavasiddhameva tatkenāpahnūyate / aśabdamarthaṃ ramaṇīyaṃ hi sūcayanto vyāhārāstathā vyāpārā nibaddhāścānibaddhāśca vidagghapariṣatsu vividhā vibhāvyante / tānupahāsyatāmātmanaḥ pariharan ko 'tisandadhīta sacetāḥ locanam aśabdamiti / abhidhāvyāpāreṇāspṛṣṭamityarthaḥ / ramaṇīyamiti / yadgopyamānatayaiva sundarībhavatītyanena dhvanyamānatāyāmasādhāraṇapratītilābhaḥ prayojanamuktam / nibaddhāḥ prasiddhāḥ tāniti vyavahārān / kaḥ savetā atisandadhīta nādriyetetyarthaḥ / lakṣaṇe śatrādeśaḥ ātmanaḥ karmabhūtasya yopahasanīyatā tasyāḥ parihāreṇepalakṣitastāṃ parijīhīrṣurityarthaḥ / bālapriyā atra hetuḥ--'aśabdam' ityādi / nāsti śabdo 'bhidhāyako yasyeti vyutpattimabhipratyāśabdamityetadvyācaṣṭe locane--abhidhetyādi / aśabdatvaṃ ramaṇīyatve heturiti darśayanvivṛṇoti--yadityādi / vastrāntaprāvṛtakāminīkucakalaśadṛṣṭāntasiddhametaditi bhāvaḥ / sundarī bhavatīti ramaṇīyapadavyākhyānam / ityaneneti / aśabdatvaramaṇīyatvaviśeṣaṇadvayenetyarthaḥ / dhvanyamānatāyāmiti / arthasyeti śeṣaḥ / asādhāraṇeti / pratīterasādhāraṇatvamāsvādyamānātmakatvam / vṛttau 'vyāhārā' iti / vyavahārā iti ca pāṭhaḥ / 'tathā vyāpārā' iti / yenārthaṃsyāśabdatvaṃ ramaṇīyatvañca bhavati, tathābhūto vyāpāro vyañjakatvalakṣaṇo yeṣāṃ tathābhūtā ityarthaḥ / 'nibaddhāḥ' muktakādirūpāḥ / 'anibaddhāḥ' gadyādarūpāḥ / locane--prasiddhā iti / muktakādirūpatvena prasiddhā ityarthaḥ / atasandadhītetyetatprakṛtānuguṇaṃ vivṛṇoti--nādriyeteti / sacetā iti viśeṣyānusāreṇa pariharannityetadvyācaṣṭe--lakṣaṇa iti / lakṣaṇarūpārtha ityarthaḥ / pariharaṇasyādaraṇaphalatvāllakṣaṇatvam / śatrādeśa iti / pariharannityatreti śeṣaḥ / tena siddhamarthamāha--ātmana ityādi / upasahanīyatā vidvatpariṣatkarthṛkaparihāsaviṣayatā / parihāreṇa prāgabhāvaparipālanena / phalitamāha--tāmityādi / vṛttau 'brūyādi'ti / kaściditi śeṣaḥ / sambhāvyantadvacanamāha--'astī'tyādi / kathamityatrāha--'vyañjakatva'mityādi / 'tacca' gamakatvañca / 'liṅgatvaṃ' jñāpakatvam / 'ata' iti / gamakatvasya liṅgatvarūpatvādityarthaḥ / itīti hetau / 'teṣāṃ' śabdānāṃ vyaṅgyavyañjakabhāvo liṅgiliṅgabhāva eveti yojanā / evakārārthakathanaṃ 'nāparaḥ kaścidi'ti / uktaṃ sādhayati--'ataścetyādi / 'ataḥ' vakṣyamāṇaddhetoḥ / cakāro yuktyantarasamuccāyakaḥ / 'etadi'ti / vyaṅgyavyañjakabhāvasya liṅgiliṅgabhāvadanatiriktatvamityarthaḥ / 'avaśyamevaboddhavya'miti / atiriktatve pramāṇābhāvāditi bhāvaḥ / ata ityuktandarśayati--'yasmādi'tyādi / tataḥ kimata āha--'vaktrabhiprāyaśce'tyādi / vyañjakatvamityādigranthasya brūyāt, astyatisandhānāvasaraḥ vyañjakatvaṃ śabdānāṃ gamakatvaṃ tacca liṅgatvamataśca vyaṅgyapratītirliṅgipratītireveti liṅgiliṅgabhāva eva teṣāṃ vyaṅgyavyañjakabhāvo nāparaḥ kaścit / ataścaitadavaśyameva boddhavyaṃ yasmādvakrabhiprāyāpekṣayā vyañjakatvamidānīmeva tvayā pratipāditaṃ vakrabhiprāyaścānumeyarūpa eva / atrocyate--nanvevamapi yadi nāma syāttatkiṃ naśchinnam / vācakatvaguṇavṛttivyatirikto vyañjakatvalakṣaṇaḥ śabdavyāpāro 'stītyasmābhirabhyupagatam / tasya caivamapi na kācit kṣatiḥ / taddhi vyañjakatvaṃ liṅgatvamastu anyadvā / sarvathā prasiddhaśābdaprakāravilakṣaṇatvaṃ śabdavyāpāraviṣayatvaṃ locanam astīti / vyañjakatvaṃ nāpahnūyate tattvatiriktaṃ na bhavati api tu liṅgiliṅgabhāva evāyam / idānīmeveti / jaiminīyamatopakṣepe / yadi nāma syāditi / prauḍhavāditayābhyupagame 'pi svapakṣastāvanna sidhyatīti darśayati--śabdeti / śabdasya vyāpāraḥ san viṣayaḥ śabdavyāpāraviṣayaḥ, anye tu bālapriyā bhāvamāha locane--vyañjakatvamityādi / nāpahnūyata iti / svarūpata iti śeṣaḥ / tattu vyañjakatvantu / atiriktaṃ liṅgatvādbhinnam / liṅgiliṅgabhāva eva liṅginirūpitaliṅgatvameva / ayaṃ vyañjakatvam / syāditīti / ityanenetyarthaḥ / prauḍheti / paroktaṃ svīkṛtyāpi svasiddhāntasthāpanāya yo vādassa prauñavādaḥ taṃ vadatīti prauḍhavādī, tasya bhāvastatta tayetyarthaḥ / svapakṣa iti / vyañjakatvaṃ liṅgatvādanatiriktamiti pūrvapakṣipakṣa ityarthaḥ / na siddhyatīti / vakṣyamāṇayuktyeti bhāvaḥ / vṛttau 'tat kiṃ naḥ chinnam' ityuktasyaiva vivaraṇam--'vācakatve'tyādi / 'prasiddhe'ti / prasiddho yaśśabdasya prakāro dharmo 'bhidhā lakṣaṇā ca tadvilakṣaṇatvamityarthaḥ / śabdavyāpāratvamiti vaktavye śabdavyāpāraviṣayatvamityuktirasaṅgatetyato vyācaṣṭace locane--śabdetyādi / viṣaya iti / sacetobuddhiviṣaya ityarthaḥ / tadāsvādya iti yāvat / vyākhyānāntaraṃ darśayati--anya iti / vṛttau 'tasye'ti / vyañjakatvasyetyarthaḥ / vyañjakatvaṃ liṅgatvamastvityuktyā siddhaṃ nassamīhitamiti manyamānaṃ pūrvapakṣiṇaṃ pratyāha--'na punari'tyādi / ca tasyāstīti nāstyevāvayorvivādaḥ / na punarayaṃ paramārtho yadvyañjakatvaṃ liṅgatvameva sarvatra vyaṅgyapratītiśca liṅgipratītireveti / yadapi svapakṣasiddhaye 'smaduktamanūditaṃ tvayā vakrabhiprāyasya vyaṅgyatvenābhyupagamāttatprakāśane śabdānāṃ liṅgatvameveti tadetadyathāsmābhirabhihitaṃ tadvibhajyaṃ pratipādyate śrūyatām / dvividho viṣayaḥ śabdānām--anumeyaḥ pratipādyaśca / tatrānumeyo vivakṣālakṣaṇaḥ / vivakṣā ca śabdasvarūpaprakāśanecchā śabdenārthaprakāśanecchā ceti dviprakārā / tatrādyā na śābdavyavahārāṅgam / sā hi prāṇitvamātrapratipattiphalā / dvitīyā tu śabdaviśeṣāvadhāraṇāvasitavyavahitāpi śabdakaraṇavyavahāranibandhanam / te tu dve apyanumeyo viṣayaḥ śabdānām / pratipādyastu prayokturarthapratipādanasamīhāviṣayīkṛto 'rthaḥ / sa ca dvividhaḥ---vācyo vyaṅgyaśca / prayoktā hi kadācitsvaśabdenārthe locanam śabdasya yo vyāpārastasya viṣayo viśeṣa ityāhuḥ / na punariti / pradīpālokādau liṅgiliṅgabhāvaśūnyo 'pi hi vyaṅgyañjakabhāvo 'stīti vyaṅgyavyañjakabhāvasya liṅgiliṅgabhāvo 'vyāpaka iti kathaṃ tādātmyam / viṣaya iti / śabda uccarite yāvati bālapriyā iti yadayaṃ punarna paramārthaṃ iti sambandhaḥ. atrābhiprāyamāha locane--pradīpetyādi / liṅgīta / liṅgiliṅgabhāvena liṅginirūpitaliṅgatvena śūnyaḥ vinā kṛtaḥ tadasamānādhikaraṇa iti yāvat / śūnye iti pāṭhe pradīpālokādāvityasya viśeṣaṇaṃ tat / vyaṅgyavyañjakabhāva iti / ghaṭāditattadviṣayeṇa saheti śeṣaḥ / itīti hetau / liṅgiliṅgabhāvo vyaṅgyavyañjakabhāvasya vyāpako neti sambandhaḥ / nañrahitapāṭhe tvavyāpaka iti chedaḥ / kathantādātmyamiti / yadi hi vyaṅgyavyañjakabhāvo liṅgiliṅgabhāva eva syānna tadatiriktaḥ, tarhi yatra yatra vyaṅgyavyañjakabhāvastatra tatra liṅgiliṅgabhāvo 'pi bhavet, na cāsāvasti pradīpādau vyabhicāradarśanādatastayoraikyanna bhavatītyarthaḥ / nanu vaktrabhiprāyasya vyañjakatvantu śabdasya liṅgatvameva vaktṛjñānānumāpakatvaṃ śabdasyeti vadatāṃ prābhākarāṇāṃ matasya saṃvādakatvādityāśaṅkāyāmuktaṃ vṛttau 'yadapī'tyādi / abhihitamityasyānantaraṃ tatheta śeṣaḥ / viṣayaśabdasyārthe prasiddhatvāttasya cātrāyogādvyācaṣṭe locane--śabda ityādi / yāvatīti / yāvatyartha ityarthaḥ / tāvāniti / prakāśayituṃ samīhate kadācitsvaśabdānabhidheyatvena prayojanāpekṣayā kayācit / locanam pratipattistāvānviṣaya ityuktaḥ / tatra śabdaprayuyukṣā arthapratipipādayiṣā cetyubhayyapi vivakṣānumeyā tāvat / yastu pratipipādayiṣāyāṃ karmabhūto 'rthasyatra śabdaḥ karaṇatvena vyavasthitaḥ na tvasāvanumeyaḥ, tadviṣayā hi pratipipādayiṣaiva kevalamanumīyate / na ca tatra śabdasyakaraṇatve yaiva liṅgasyetikartavyatā pakṣadharmatvagrahaṇādikā sāsti, api bālapriyā uccaritaśabdajanyapratipattiviṣaya ityarthaḥ / vṛttau 'ādye'ti / śabdasvarūpaprakāśanecchetyarthaḥ / 'śābde'ti / śābdaḥ śabdakaraṇako yo vyavahāro 'rthapratyayastasyāṅgamityarthaḥ / 'prāṇitve'ti / śabdasvarūpaprakāśanecchayoccaritena śabdenāyaṃ prāṇīti śroturyā prāṇitvamātrasya pratipattiḥ mātrapadenārthasya vyavacchedaḥ sā phalaṃ yasyāssetyarthaḥ / 'dvitīye'ti / śabdenārthaprakāśanecchetyarthaḥ / 'śabde'ti / śabdaviśeṣasya pratipipādayiṣitārthabodhānukūlasya vākyasya yadavadhāraṇaṃ vakturanusandhānaṃ tasminnavasitā paryavasitā tadutpādanena kṛtārtheti yāvat / ata eva vyavahitāpi śābdabodhaṃ prati vyavadhānavatyapi / yadvā--vyavahitāpi śabdaviśeṣāvadhāraṇāvasiteti yojanā / śabdenārthaviśeṣasyāvadhāraṇe śroturbodhe avasitā paramparayā tadutpādiketi yāvat / tathāsatītyarthaḥ / 'śabde'ti / śabdaḥ karaṇaṃ yasya tathābhūto vyavahāraśśābdabodhaḥ, tasyanibandhanaṃ nimittamityarthaḥ / te tu dve iti pūrvoktāddviprakārāvivakṣetyarthaḥ / 'anumeyo viṣaya' iti / ayametadvivakṣuḥ evaṃ vidhaśabdaprayoktṛtvādityādyanumānamatra bodhyam / tatrānumaiya ityādigranthasyārthandarśayannavatārayati locane--tatretyādi / śabdaprayuyukṣāṃ śabdaprayogecchā / anumayeti / kāryeṇa tattacchabdaprayogeṇeti / śeṣaḥ / pratipipādayiṣāyāṃ karmabhūta iti / pratipipādayiṣita ityarthaḥ / tatreti / pratipipādayiṣitatvaviśiṣṭe 'rthe viṣaya ityarthaḥ / karaṇatvena vyavasthita iti / pratipādanaṃ prati karaṇatvāttathāvidhārthaṃ prati karaṇatvaṃ bodhyam / na liṅgatveneti bhāvaḥ / ata evāha--na tvityādi / asau pratipipādayiṣito 'rthaḥ / tadviṣayā arthaviṣayikā / na tvasāvanumeya ityuktameva sādhayati--na cetyādi / tatra pratipādyārthe viṣaye / pakṣadharmatvagrahaṇādikā liṅgasyetikartavyatā yā sā tatra śabdasya karaṇatvena cāstīti yojanā / liṅgasya liṅgatvenābhimatasya dhūmādeḥ / itikartavyatā sahakārikāraṇam / liṅgetikartavyatāyā abhāvaṃ pratipādya śabdetikartavyatāyāssadbhāvamāha--api tvityādi / anyaiveti / itikartavyatāstītyanuṣaṅgaḥ / saṅketeti / tattacchabdasya tattadarthe yassaṅketastasya sphuraṇaṃ smaraṇaṃ sa tu dvividho 'pi pratipādyo viṣayaḥ śabdānāṃ na liṅgitayā svarūpeṇa prakāśate, api tu kṛtrimeṇākṛtrimeṇa vā sambandhāntareṇa / vivakṣāviṣayatvaṃ hi tasyārthasya śabdairliṅgitayā pratīyate na tu svarūpam / yadi hi liṅgitayā tatra sabdānāṃ vyāpāraḥ syattacchabdārthe locanam tvanyaiva saṃketasphuraṇādikā tanna tatra śabdo liṅgam / itikartavyatā ca dvidhā--ekayābhidhāvyāpāraṃ karoti ditīyayā vyañjanāvyāpāram / tadāha--tatretyādinā / kayāciditi / gopanakṛtasaundaryādilābhābhisandhānādikayetyarthaḥ / śabdārtha iti / anumānaṃ bālapriyā tadādiketyarthaḥ / upasaṃharati--tadityādi / tat tasmāt / tatra pratipādyārthe viṣaye / śabdo liṅgavidhayā nārthapratipādakaḥ pakṣadharmatvādyanusandhānānapekṣyā tatpratipādarakatvāccakṣurādivadityanumānamatra bodhyam / pratipādyadvaividhye nimittannoktaṃ vṛttāvityataśśabdarūpakaraṇetikartavyatādvaividhyaṃ tannimittamiti darśayati--itikartavyatetyādi / ekayeti / saṅketasphuraṇādirūpayetyarthaḥ / abhidhāvyāpāramiti / saṅketitārthabodhanamityarthaḥ / dvitīyayeti / vaktṛvaiśiṣṭyādijñānādirūpayetyarthaḥ / vyañjanāvyāpāramiti / kasyacidarthasya vyañjanamityarthaḥ / karotītyanuṣaṅgaḥ / śabda iti śeṣaḥ / vṛttau 'svaśabdānabhidheyatvene'ti / svaśabdābhidheyatvaṃ vinetyarthaḥ / arthaṃ prakāśayituṃ samīhata ityanuṣaṅgaḥ / atra hetuḥ--'prayojane'tyādi / prayojanāpekṣayetyetadvyācaṣṭe locane--gopanetyādi / gopanakṛtaṃ yatsaundaryaṃ sūkticārutvaṃ tadāderyo lābho niṣpattistadabhisandhānādikayetyarthaḥ / vṛttau 'sa tvi'tyādi / 'dvividho 'pi' vācyo vyaṅgyaśca / 'na liṅgitaye'tyādi / vyāptismṛtyādisahakṛtaśabdarūpaliṅgajñāpyo na bhavatītyarthaḥ / kathantarhi bhāsata ityatrāha--'api 'tvi'tyādi / dvividho 'pītyādiśabdānāmityantasyānuṣaṅgaḥ / kṛtrimeṇetyādimatabhedakathanam / 'sambandhānatareṇe'ti / abhidhādirūpasambandhaviśeṣeṇa hetunetyarthaḥ / na liṅgitayā prakāśata ityatra hetumāha--'vivakṣe'tyādi / uktameva sādhayati--'yadi hī'tyādi / 'tatra' pratipipādayiṣite 'rthe / 'liṅgatayā śabdānāṃ vyāpāraḥ' liṅgaliṅgibhāvarūpaḥ śabdasambandhaḥ / 'syādyadi' pratipipādayiṣitārtho vyāptismṛtyādisahakṛtaśabdarūpaliṅgānumeyo yadi syādityarthaḥ / 'tat' tarhi / 'śabdārthe' śabdapratipāditārthe / 'samyagi'tyādi / ayamarthassatyaḥ, ayamartho mithyā ityādayo viruddhā vādāḥ / ayamarthassatyo mithyā vetyādisaṃśayāśca vastutaḥ pravartante tatpravṛttirna syādityarthaḥ / 'dhūmādo'ti / dhūmādiliṅgenānumitaṃ yadanumeyāntaraṃ vahnyādi tasminnivetyarthaḥ / tatra yathā tadvivādā na pravartante tathetyarthaḥ / nanvanumite 'rthe kuto vivādāpravṛttirityato bhāvamāha locane--anumānamityādi / samyaṅ mithyātvāda vivādā eva na pravarteran dhūmādiliṅgānumitānumeyāntaravat / vyaṅgyaścārtho vācyasāmarthyākṣiptatayā vācyavacchabdasya sambandhī bhavatyeva / sākṣādasākṣādbhāvo hi sambandhasyāprayojakaḥ / vācyavācakabhāvāśrayatvaṃ ca vyañjakatvasya prageva darśitam / tasmādvaktrabhiprāyarūpa locanam hi niścayasvarūpameveti bhāvaḥ / upādhitveneti / vaktricchā hi vācyāderarthasya bālapriyā kenacilliṅgena kasyacidarthasyānumitirniścayarūpaiva bhavatītyarthaḥ / evakāreṇa taduttarantadviṣayakaviṣayakasaṃśayo vyavacchidyate / sandehapūrvikā hyanumitiḥ arthenāvyabhicāriṇa eva hetorgamakatvañcetyabhiprāyaḥ / nanu vyaṅgyatvenābhimatasyārthasya śabdena sambandhe sati tatra vyāpārassiddhyati, sa eva netyāśaṅkāyāmuktameva smārayati vṛttau 'vyaṅgyaścārthaṃ' ityādi / vācyasāmarthyākṣiptatayeti hetau tṛtīyā / anena paramparāsambandhaḥ pradarśitaḥ / 'vācyavadi'ti / vācyena tulyamityarthaḥ / vācya iveti yāvat / nanu vācyasya sākṣātsambandhaḥ vyaṅgyasya tu taddvāraka ityata āha--'sākṣādi'tyādi / 'aprayojaka' iti / ata eva saṃyogasaṃyuktasamavāyādīnāṃ sannikarṣatvābhidhānaṃ saṅgacchata iti bhāvaḥ / vyaṅgyasya vācyasāmarthyākṣiptatayā tena saha sambandhasya vācyadhaṭitatvamuktaṃ draḍhīkartuṃ pūrvoktaṃ smārayati--'vācye'tyādi / prakṛtamarthadvaividhyapratipādanaṃ nigamayati---'tasmādi'tyādi / 'vaktrabhiprāyarūpe' vivakṣārūpe / evakāreṇa tadviṣayīkṛtārthasya vyavacchedaḥ / 'liṅgataye'tyādi / śabdarūpaliṅgajñāpyatvamityarthaḥ / 'tadviṣayī'ti / śabdānāṃ vyāpāra ityanuṣaṅgaḥ / vaktrabhiprāyaviṣayo 'rthastu śabdapratipādya ityarthaḥ / 'pratīyamāne tasminni'ti / śabdapratipādye vyaṅgya ityarthaḥ / vācakatvenetyādivikalpyādyaṃ niṣedhati--'ma tāvadi'ti / 'sambandhāntareṇe'ti / sambandhāntareṇa yo vyāpārassa vyañjakatvamevetyarthaḥ / pūrvoktaṃ smārayati---'na ce'tyādi / 'anyathādṛṣṭatvādi'ti / liṅgatvaṃ vinā vyañjakatvasya dṛṣṭatvādityarthaḥ / upasaṃharati--'tasmādi'ti / 'pratipādyo viṣaya' iti / vyaṅgya ityarthaḥ / 'liṅgitvena' liṅgaliṅgibhāvena / 'na sambandhī'ti / vyaṅgyatvenābhimato 'rtho na śabdasya liṅgaliṅgibhāvena sambandhī śabdapratipādyatvādvācyavadityanumānamanena darśitam / uktameva / darśayitumāha--'yo hī'tyādi / 'teṣāṃ' śabdānām / 'yathā' darśito viṣayaḥ vivakṣālakṣaṇaḥ / ya 'sa' iti / vivakṣālakṣaṇo viṣaya ityarthaḥ / 'upādhitvene'ti / pratīyata ityanuṣaṅgaḥ / upādhiśabdo 'tra vyāvartakaparyāya ityāśayena vyācaṣṭe locane vaktricchetyādi / viśeṣaṇatvena bhātīti / anena vaktrāyamartho vivakṣita iti pratītau vivakṣā hyarthasya viśeṣeṇatvena bhāsate / tasmādityuktaṃ draḍhayituṃ pūrvoktameva smārayati eva vyaṅgye liṅgtayā śabdānāṃ vyāpāraḥ / tadviṣayīkṛte tu pratipādyatayā / pratiyamāne tasminnabhiprāyarūpe 'nabhiprāyarūpe ca vācakatvenaiva vyāpāraḥ samnbandhāntareṇa vā / tāvadvācakatvena yathoktaṃ prāk / sambandhāntareṇa vyañjakatvameva / na ca vyañjakatvaṃ liṅgatvarūpameva ālokādiṣvanyathā dṛṣṭatvāt / tasmātpratipādyo viṣayaḥ śabdānāṃ na liṅgitvena sambandhī vācyavat / yo hi liṅgitvena teṣāṃ sambandhī yathā darśito viṣayaḥ sa na vācyatvena pratīyate, api tūpādhitvena / pratipādhasya ca viṣayasya liṅgitve tadviṣayāṇāṃ vipratipattīnāṃ laukikaireva kriyamāṇānāmabhāvaḥ / prasajyeteti / etaccoktameva / locanam viśeṣaṇatvena bhāti / pratipādyasyeti / arthādvyaṅgyasya / liṅgitva iti / anumeyatva ityarthaḥ / laukikaireveti / icchāyāṃ loko na vipratipadyate 'rthe tu vipratipattimāneva / nanu yadā vyaṅgyo 'rthaḥ pratipannastadā satyatvaniścayo 'syānumānādeva pramāṇāntarāt kriyata iti punarapyanumeva evāsau / maivam; vācyasyāpi hi satyatvaniścayo 'numānādeva / bālapriyā vṛttau--'pratipādyasye'tyādi / pratipādyasyetyetatprakṛtānuguṇaṃ vyācaṣṭe locane--arthādvyaṅgyasyeti / nanu kathaṃ vipratipattiviṣayatvāvagamādananumeyatvaniścayaḥ, anumeye 'pi vipratipattismbhavādityata āha--icchāyāmityādi / icchāyāṃ vivakṣāyāyām / arthe vivakṣāviṣayārthe / vipratipattimāneveti / satyatvādivipratipattimānevetyarthaḥ / vimato 'rtho nānumeyaḥ vipratipattiviṣayatvādvyatirekeṇa vaktṛvivakṣāvaditi prayogaḥ / yathā cetyādigranthamavatārayati---nanvityādi / pratipanna iti / vācyārthapratītipūrvakaṃ śabdādavagata ityarthaḥ / asya pratipannasya vyaṅgyārthasya / anumānādevetyasyānantaraṃ pramāṇāntarāditi ca kvacidgranthe pāṭhaḥ / kriyata iti / pratipattṛbhiriti śeṣaḥ / śabdasya saṃvādakapramāṇāntarasahakṛtasyaiva svārthe prāmāṇyamiti bhāvaḥ / itīti hetau / punarityādi / pratipādyasya vyaṅgyasya śabdāpekṣayā liṅgitvābhāve 'pi saṃvādakapramāṇāntarāpekṣayā liṅgitvaṃ bhavatyeveti bhāvaḥ / pūrvaṃ śabdādarthasyāvagamaḥ paścāttatra saṃvādakasyānumānasya pravṛttiḥ,arthasvarūpaṃ hi śabdasya viṣayaḥ, anumānasya tu tadgataṃ satyatvamityanumānasya na śabdāvagatārthānumāpakatvamiti samādhatte--maivamityādi / yathā ca vācyaviṣaye pramāṇāntarānugamena samyaktvapratītau kvacitkriyamāṇāyāṃ tasya pramāṇāntaraviṣayatve styapi na śabdavyāpāraviṣayatāhānistadyvaṅgyasyāpi / locanam yadāhuḥ--- 'āptavādāvisaṃvādasāmānyādatra cedanumānatā' iti / na caitāvatā vācyasya pratotirānumānikī kiṃ tu tadgatasya tato 'dhikasya satyatvasya tadvyaṅgye 'pi bhaviṣyati / etadāha--yathā cetyādinā / etaccābhyupagamyaktaṃ bālapriyā vācyasyāpītyapiśabdena vyaṅgyasya parigrahaḥ / yadāhuriti / vākyādhikaraṇe ślokavārtikakṛta iti śeṣaḥ / āpteti / mudritatatpustake tvevaṃ pāṭhaḥ--"āptavādāvisaṃvādādatra cedanumānate"ti / asyāvaśiṣṭantu--- "nirṇayastāvatā siddhyedbuddhyutpattirna tatkṛtā / anyadeva hi satyatvamāptavādatvahetukam // vākyārthaścānya eveti jñātaḥ pūrvatarantataḥ / tatra cedāptavādena satyatvamanumiyate // vākyārthapratyayayasyātra kathaṃ syādanumānateti / āptavādāvisaṃvādāditi hetukathanam / atreti / vākyārthabuddhāvityarthaḥ / anumānatā anumititvam / cedityanantaraṃ neti śeṣaḥ / atra hetumāha--'nirṇayastāvate'tyādi / ebhirvacanairvākyārthasya satyatvamevāptoktatvarūpānumānena niścetavyamiti labhyata iti bhāvaḥ / 'āptavādāvisaṃvādassāmānyādanumānata' iti pāṭho bahuṣu grantheṣu dṛśyate / tasyāyamarthaḥ--āptavādasya āptavacanasya yassvārthaviṣayo 'visaṃvādaḥ satyatvaṃ, satyārthaviṣayakatvamiti yāvat / saḥ sāmānyādanumānataḥ āptavādatvādyanumānagamya iti / nanu tarhi vācyapratītirapyānumānikyevāśrīyatāmityatrāha--na cetyādi / tat kimatrānumānikī pratītireva nāsti, astītyāha--kintvityādi / satyatvasyeti / pratītirānumānikītyanuṣaṅgaḥ / tadyvaṅgye 'pi bhaviṣyatīti / ānumānikaṃ satyatvaṃ vyaṅgyārthe 'pi bhaviṣyatītyarthaḥ / vyaṅgyo 'rthaśśabdena pratipādyatetasya satyatvantvanumānagamyamiti bhāvaḥ / etacceti / yathācetyādigranthenoktaṃ vyaṅgyasyānumānikaṃ satyatvamityarthaḥ / abhyapagamyeti / prayojanavatvaṃ vastuto 'vidyamānamapi vidyamānaṃ kṛtvetyarthaḥ / japrayojakatvamupapādayati--na hītyādi / kāvyaviṣaye ca vyaṅgyapratītināṃ satyāsatyanirūpaṇasyāprayojakatvameveti tatra pramāṇāntaravyāpāraparīkṣopahāsāyaiva sampadyate / tasmālliṅgipratītireva sarvatra vyaṅgyapratītiriti na śakyate vaktum / yattvanumeyarūpavyaṅgyaviṣayaṃ śabdānāṃ vyañjakatvaṃ taddhvanivyavahārasyāprayojakam / locanam na tnanena naḥ prayojanamityāhuḥ / kāvyaviṣaye ceti / aprayojakatvamiti / na hi teṣāṃ vākyanāmāgriṣṭomādivākyavatsatyārthapratipādanadvāreṇa pravartakatvāya prāmāṇyamanviṣyate, prītamātraparyavasāyitvāt / prītereva cālaukikacamatkārarūpāyā vyutpattyaṅgatvāt / etaccoktaṃ vitatya prāk / upahāsāyaiveti / nāyaṃ sahṛdayaḥ kevalaṃ śuṣkatarkopakramakarkaśahṛdayaḥ pratītiṃ parāmarṣṭuṃ nālamityeṣa upahāsaḥ / nanvevaṃ tarhi mā bhūdyatra yatra vyañjakatā tatra tatrānumānatvam; yatra yatrānumānatvaṃ tatra tatra vyañjakatvamiti kathamapahnūyata ityāśaṅkyāha--yattvanumeyeti / tadvyañjakatvaṃ na dhvanilakṣaṇamabhiprāyavyatiriktaviṣayāvyāparāditi bhāvaḥ / nanvabhiprāyaviṣayaṃ yadvyañjakatvamanumānaikayogakṣemaṃ taccenna prayojakaṃ dhvanivyavahārasya tarhi kimarthaṃ bālapriyā teṣāṃ kāvyarūpāṇām / agniṣṭomādivākyavaditi / vaidharmyeṇa dṛṣṭāntaḥ / pravartakatvāya pravṛtyupadhāyakatvasampādanāya / anviṣyate vicāryate / prītimātreti / mātraśabdena pravartakatvavyudāsaḥ / kutaḥ prītimātraparyavasāyitvamityata āha--prīterityādi / uktamiti / rasasvarūpanirūpaṇāvasara iti bhāvaḥ / upahāsasvarūpamāhanāyamityādi / śuṣketi / śuṣkekasya tarkasyānumānasyopakrameṇa karkaśahṛdayaḥ arasika ityarthaḥ / pratītimiti / kāvyajanyapratītisvarūpamityarthaḥ / mā bhūditi / ālokādau vyabhicārāditi bhāvaḥ / itīti / ityetadityarthaḥ / vṛttau tadvyañjakatvaṃ dhvanivyavahārasyāprayojakamityevoktamaprayojakatve heturnokta ityato 'bhipretaṃ hetuṃ darśayannāha--tadityādi / tadyvañjakatvamiti / vaktrabhiprāyātmakānumeyavyaṅgyaviṣayaṃ śabdasya vyañjakatvamityarthaḥ / na dhvanilakṣaṇaṃ dhvanivyavahāraviṣayasya lakṣaṇaṃ na / atrāvyāpti hetumāha--abhiprāyetyādi / abhiprāyo vivakṣā, tadvyatirikto viṣayo rasālaṅkārādirūpo vyaṅgyaḥ tatrāvyāpārādvyāparaṇābhāvādityarthaḥ / yatrābhiprāyātiriktaṃ vyaṅgyaṃ dhvanivyavarahāraviṣaye tasminnabhiprāyarūpānumeyavyaṅgyaviṣayasya vyañjakatvasyābhāvādavyāpteriti yāvat / svīyapūrvavacanavyādhātaśaṅkāmudbhāvyāvatārayati---nanvityādi / anumānaiketi / anumānena saha ekayogakṣematulyaprakāramityarthaḥ / api tu vyañjakatvalakṣaṇaḥ śabdānāṃ vyāpāra autpattikaśabdārthasambandhavādināpyabhyupagantavya iti pradarśanārthamupanyastam / tadbhi vyañjakatvaṃ kadācilliṅgatvena kadācidrūpāntareṇa śabdānāṃ vācakānāmavācakānāṃ ca sarvavādibhirapratikṣepyamityayamasmābhiryatna ākhdhaḥ / tadevaṃ guṇavṛttivācakatvādibhyaḥ śabdaprakārebhyo niyamenaiva tāvadvilakṣaṇaṃ vyañjakatvam / locanam tatpūrvamupakṣiptamityāśaṅkyāha--api tviti / etadeva saṃkṣipya nirūpati--taddhīti / yata eva hi kvacidanumānānenābhiprāyādau kvacitpratyakṣeṇa dīpālokādau kvacitkāraṇatvena gītadhvanyādau kvacidabhidhayā vikṣitānyapare kvacidguṇavṛttyā avivakṣitavācye 'nugṛhyamāṇaṃ vyañjakatvaṃ dṛṣṭaṃ tata eva tebhyaḥ sarvebhyo vilakṣaṇamasya rūpaṃ nassidhyati tadāha--tadevamiti / nanu prasiddhasya kimarthaṃ rūpasaṃkocaḥ kriyate abhidhāvyāpāraguṇavṛttyādeḥ / tasyaiva sāmagryantarapanipātādyadviviṣṭaṃ bālapriyā pūrvamupakṣiptamiti / tathāvidha ityādigranthenopanyastamityarthaḥ / etadeveti / uktamevetyarthaḥ / taddhītyādigranthena saha tadevamityādigranthasyārthaṃ vivṛṇvannāha--yata ityādi / kvacidatyasya vivaraṇam--abhiprāyādāviti / evamuparyapi bodhyam / kvacidrūpāntareṇeti vṛttigranthasya vivaraṇaṃ pratyakṣeṇetyādi / tadevamityādervivaṇaṃ--tata eva tebhya ityādi / yata eva hi abhiprāyadiviṣayaṃ śabdasya vyañjakatvamanumānainānumityā / dopālokādigataṃ ghaṭādiviṣayaṃ vyañjakatvaṃ pratyakṣeṇa ghaṭādicākṣuṣajñānena / gītadhvanyādigataṃ saviṣayaṃ vyañjakatvaṃ kāraṇatvena rasaniṣpādakatvena / vivakṣitānyaparagataṃ vyañjakatvamabhidhayā / avivakṣitavācyagataṃ vyañjakatvaṃ guṇavṛtyā ca anugṛhyamāṇaṃ dṛṣṭaṃ, tata evetyarthaḥ / vyañjakatvānugrāhakatvamevaiteṣāṃ, na tu tattādrūpyamiti bhāvaḥ / tebhyassarvebhya iti / anumānādirūpebhya ityarthaḥ / vilakṣaṇamityādi / anenāyaṃ prayogaḥ pradarśitaḥ--vimataṃ vyañjakatvamanumānādiprakārebhyo vilakṣaṇaṃ teṣu vyāvartamāneṣvapi anuvartamānatayāvabhāsamānatvāt, yadyeṣu vyāvartamāneṣvapyanuvartamānatayāvabhāsate tattebhyo bhinnaṃ yathā kusumebhyaḥ sūtramiti / tadāheti / tadvailakṣaṇyamāhetyarthaḥ / nanvityādi / prasiddhasyābhidhāvyāpāragumavṛtyāde rūpasaṅkocaḥ kimarthaṃ kriyata iti sambandhaḥ / vyañjakatvasyātiriktasya kalpaneneti / śeṣaḥ / guṇavṛtyādiretyādipadena lakṣaṇāyāḥ parigrahaḥ / tarhi kathaṃ vaktavyabhityatrāha--tasyaivetyādi / tasyaiva abhidhāvyāpārādereva / sāmagryantareti / pratipattṛpratibhāvaktṛvaiśiṣṭyādijñānādirūpetyarthaḥ / tadantāpātitve 'pi tasya haṭhādabhidhīyamāne tadviśeṣasya dhvaneryatprakāśanaṃ vipratipattinirāsāya sahṛdayavyutpattaye vā tatkriyamāṇamanatisandheyameva / na hi sāmānyamātralakṣaṇenopayogiviśeṣalakṣaṇānāṃ pratikṣepaḥ / śakyaḥ kartum / evaṃ hi sati sattāmātralakṣaṇe kṛte sakalasadvastulakṣaṇānāṃ paunaruktyaprasaṅgaḥ / tadevam-- vimativiṣayo ya āsīnmanīṣiṇāṃ satatamaviditasatattvaḥ / locanam rūpaṃ tadeva vyañjakatvamucyatāmityāśaṅkyāha--tadantaḥ--pātitve 'pīti / na vayaṃ saṃjñāniveśanādi niṣedhāma iti bhāvaḥ / vipratipattistādṛgviśeṣo nāstīti vyutpattiḥ saṃśayājñānanirāsaḥ / na hīti / uyogiṣu viśeṣeṣu yāni lakṣaṇāni teṣām / upayogipadenānupayogināṃ kākadantādīnāṃ vyudāsaḥ / evaṃ hīti / tripadārthasaṅkarī sattetyanenaiva dravyaguṇakarmaṇāṃ lakṣitatvācchrutismṛtyāyurvadadhanurvedaprabhṛtīnāṃ bālapriyā viśiṣṭaṃ rūpamiti / avasthāntaraparyāyaṃ vilakṣaṇaṃ svarūpamityarthaḥ / tadeva vyañjakvatvamucyatāmiti / vyañjakatvākhyasyārthāntarasya kalpanāpekṣayā lāghavāditi bhāvaḥ / vṛttau tasya tadantaḥpātitve haṭhādabhidhīyamāne 'pīti yojanā / 'tadantaḥpātitve' guṇavṛttivācakatvādyantaḥpātitve / 'tasya' vyañjakatvasya / 'tadviśeṣasya locane--na vayamityādi / vayaṃ saṃjñāniveśanādi na niṣedhāma iti / asmadabhimatasya vyañjakatvasya vilakṣaṇasvarūpābhidhādisaṃjñā yadi kriyate, tarhi tāṃ na niṣedhāma ityarthaḥ / vastuni hi samucitā vimatirna nāmamātra iti bhāvaḥ / viruddhā pratipattirvipratipattiriti vyutpattimabhipretya tatpadaṃ vyācaṣṭe--tādṛgityādi / tādṛgviśeṣaḥ vyañjakatvarūpaḥ / vyutpattipadena vivakṣitamāha--saṃśayeti / upayogītyādigranthaṃ vivṛṇoti--upayogiṣvityādi / upayogiṣu lokayātropayogiṣu / viśeṣeṣu vastuviśeṣeṣu / tadgatānīti yāvat / upayogiṣviti viśeṣaṇasya phalamāha--upayogipadenetyādi vaiśeṣikadarśane dravyādipadārthānāmurdṛśānantaramādau "sadanityami"tyādisūtreṇa dravyaguṇakarmaṇāṃ trayāṇāṃ sattāvatvādikaṃ lakṣaṇamabhihitaṃ, tanmanasi kṛtyoktaṃ vṛttau 'sattāmātre' tyādi / tadvivṛṇoti--tripadārthetyādi / tripadārthasaṅkarīti / tripadārthasaṅkīrṇati pāṭhassādhuḥ / dravyādipadārthatrayavyāptetyarthaḥ / sakaletyādiprasaṅga ityantena vivakṣitaṃ vyācaṣṭe--śrutītyādi / anārambhe bādhakaṃ darśayati--sakaletyādi / vṛttāvupasaṃharati--'tadevam' ityādi / 'vimatī'tyādiśloko vṛtyantargataḥ / 'aviditisatatva' dhvanisañjñitaḥ prakāraḥ kāvyasya vyañjitaḥ so 'yam // prakāro 'nyo guṇī-bhūta-vyaṅgyaḥ kāvyasya dṛśyate / yatra vyaṅgyānvaye vācya-cārutvaṃ syāt prakarṣavat // dhvk_3.34 // prakāro 'nyo guṇībhūtavyaṅgyaḥ kāvyasya dṛśyate / yatra vyaṅgyānvaye vācyacārutvaṃ syātprakarṣavat // 34 // locanam sakalalokayātropayogināmanārambhaḥ syāditi bhāvaḥ / vimativiṣayatve hetuḥ--aviditasatattva iti / ata evādhunātra na kasyacidvimatiretasmātkṣaṇātprabhṛtīti pratipādayitum--āsīt ityuktam // 3.3 // evaṃ yāvaddhvanerātmīyaṃ rūpaṃ bhedopabhedasahitaṃ yacca vyañjakabhedamukhena rūpaṃ tatsarvaṃ pratipādya prāṇabhūtaṃ vyaṅgyavyañjakabhāvamekapraghaṭṭakena śiṣyabuddhau viniveśayituṃ vyañjakavādasthānaṃ racitamiti dhvaniṃ prati yadvaktavyaṃ taduktameva / adhunā tu guṇaibhūto 'pyayaṃ vyaṅgyaḥ kavivācaḥ pavitrayatītyamunā dvāreṇa tasyaivātmatvaṃ samarthayitumāha--prakāra bālapriyā ityukterupayogamāha locane--vimativiṣayateve heturiti / saṃśayasya viśeṣānavadhāraṇamūlakatvaṃ hi prasiddham / āsīditi bhūtanirdeśasya phalamāha--ata evetyādi / ata eveti / yata eva vipratipattirvastutatvānavabodhanibandhanā tadavadhāraṇe sati notpattumarhati, tata evetyarthaḥ / adhunetyetadvivicyāha--etasmātkṣaṇādityādi / pratipādayitumiti / sūcayitumityarthaḥ // 3.3 // atha guṇībhūtavyaṅgyapratipādanaparamuttaragranthasandarbhaṃ tātparyārthākathanapūrvakamavatārayatumādita ārabhyaitadantavṛttagranthasandarbhasyārthaṃ saṅkṣipyāha--evamityādi / evaṃ yāvaddhvaniṃ prati yadvaktavyantaduktameveti sambandhaḥ / prathamodyote tāvatsopoddhātaṃ dhvanessāmānyalakṣaṇamevoktaṃ, dvitīye tvavivakṣitavācyādibhedastadbhedāśca pradarśitāḥ / tadāha--bhedopabhedasahitamātmīyaṃ rūpamiti / yaccetyanena tṛtīyodyotārtha uktaḥ / tatsarvaṃ pratipādyetyanena, tāvataiva dhvanisvarūpapratipādanaṃ nirvyūḍhamiti darśayati / prāṇabhūtamityanena vyaṅgyavyañjakabhāvanirūpaṇasyātyantāvaśyakatvaṃ pradarśitam / ekapraghaṭṭakenetyādinā paunaruktyaśaṅkā parihṛtā / dhvaniṃ pratītyanena pratipādyāntarasadbhāvaṃ dhvanati / nanu kāvyasyātmā dhvanirityabhyupagamena kāvyātmabhūtadhvanisvarūpapratipādanamātravṛttatvāt kimarthaṃ guṇībhūtavyaṅgyapratipādanaṃ kṛtaṃ, tasya kāvyātmatvābhāvādityato 'bhiprāyaṃ darśayannavatārayati--adhunetyādi / ayaṃ vyaṅgyaḥ uktaprakāro vyaṅgyārthaḥ / guṇībhūto 'pi na pradhānabhūta eveti bhāvaḥ / pavitrayatīti / chāyātiśayaṃ sampādayatītyarthaḥ / amunā dvāreṇeti / kaimutyanyāyopakṣepamukhenetyarthaḥ / tasyaiveti / dhvanerevetyarthaḥ / uktaṃ hi prāk 'evaṃbhūtā ceyaṃ vyaṅgyate"tyādinarājatvamive'tyantam / cārutvaprakarṣahetutvena vyaṅgyānvayasya kārikāyāndarśitatvānna vyaṅgyasambandhamātraṃ vyaṅgyo 'rtho lalanālāvaṇyaprakhyo yaḥ pratipāditastasya prādhānye dhvanirityuktam / tasya tu guṇībhāvena vācyacārutvaprakarṣe guṇībhūtvayaṅgyo nāma kāvyaprabhedaḥ prakalpyate / tatra vastumātrasya vyaṅgyasya tiraskṛtavācyebhyaḥ prīyamānasya kadācidvācyarūpavākyārthāpekṣayā guṇībhāve sati guṇībhūtavyaṅgyatā / yathā-- lāvaṇyasindhuraparaiva hi keyamatra yatrotpalāni śaśinā saha samplavante / unmajjati dviradakumbhataṭī ca yatra yatrāpare kadalikāṇḍamṛṇāladaṇḍāḥ // locanam iti / vyaṅgyenānvayo vācyasyopaskāra ityarthaḥ / pratipādita iti / 'pratīyamānaṃ punaranyadeva' ityatra / uktamiti / 'yatrārthaḥ śabdo vā' ityatrāntare vyaṅgyaṃ ca vastvāditrayaṃ tatra vastuno vyaṅgyasya ye bhedā uktāsteṣāṃ krameṇa guṇabhāvaṃ darśayati---tatreti / lāvaṇyeti / abhilāṣavismayagarbheyaṃ kasyacittaruṇasyoktiḥ / atra sindhuśabdena paripūrṇatā, utpalaśabdena kaṭākṣacchaṭāḥ, śaśiśabdena vadanaṃ, dviradakumbhataṭīśabdena stanayugalaṃ, kadalikāṇḍaśabdenoruyugalaṃ, mṛṇāladaṇḍaśabdena doryugmamiti dhvanyate / tatra caiṣāṃ svārthasya sarvathānupapatterandhaśabdoktena nyāyena tiraskṛtavācyatvam / bālapriyā vācyasyātra vivakṣitaṃ, kintu vyaṅgyasambandhakṛtātiśayaviśeṣāspadatvamityāha--vācyasyopaskāra iti / vyaṅgyasya guṇībhāve vaktavye vṛttau vastvāderguṇībhāvapradarśanāsaṅgatiśaṅkāmuddhartumāha--vyaṅgyañca vastvāditrayamiti / uktamiti śeṣaḥ / vṛttau 'lāvaṇye'ti / 'atra'asmindeśe / 'aparaiva' apūrvaiva / 'keyaṃ lāvaṇyasindhuḥ' lāvaṇyasya sarit / 'yatra' yasyām / 'śaśinā' pūrṇacandreṇa / 'saṃplavante' sammilitāni bhavanti / 'unmajjati' utthitā bhavati / 'dviradaḥ' gajaḥ / 'yatre' tyādi / santīti śeṣaḥ / 'kadalikāṇḍaḥ' kadalīdaṇḍaḥ / vastumātrasya vyaṅgyasyetyādivṛttyuktaṃ sarvaṃ krameṇa pradarśayiṣyannadau bhūmikāṃ racayati locane--abhilāṣetyādi / prathamaṃ vismayastato 'bhilāṣa iti kramaḥ, tadavivakṣyābhilāṣavismayagarbhetyuktam / kasyaciditi / viśeṣānuktiranupayogāt / sindhuśabdeneti / sindhuśabdena paripūrṇateti dhvanyata ityādyanvayaḥ / paripūrṇateti / pāripūrṇyaviśiṣṭetyarthaḥ / utpalāniti bahuvacanāntanirdeśānuguṇyenāha--kaṭākṣacchaṭā iti / dhvanyata iti vipariṇāmenātra sambandhaḥ / tatreti / uktavastudhvanena satītyarthaḥ / eṣāṃ sindhūtpalādiśabdānām / tiraskṛtavācyatvamityanena sambandhaḥ / atra hetumāha--svārthasyetyādi / svārthasya nadīnīlābjaprabhṛteḥ / atiraskṛtavācyobhyo 'pi śabdebhyaḥ pratīyamānasya vyaṅgyasya kadāṭacidvācyaprādhānyena locanam sa ca pratīyamāno 'pyarthaviśeṣaḥ 'aparaiva hi keyaṃ' ityuktigarbhīkṛte vācyeṃ'śe cārutvacchāyāṃ vidhatte, vācyasyaiva svātmonmajjanayā nimajjitavyaṅgyajātasya sundaratvenāvabhānāt / sundaratvaṃ cātyāsambhāvyamānasamāgamasakalalokasārabhūtakuvalayādibhāvavargasyātisubhagakādhikaraṇav iśirāntalabdhasamuccayarūpatayā vismaya vibhāvanāprāptipuraskāreṇa vyaṅgyārthopaskṛtasya tathā vicitrasyaiva vācyarūponmajjanenābhilāṣādivibhāvatvāt / bālapriyā andheti / niḥśvāsāndha ivādarśa ityatrāndhaśabdavyākhāyane ya ukto nyāyastenetyarthaḥ / pratīyamāno 'pītyapiśabdena svataḥ prāptapradhānabhāvasya vaiparītyena guṇībāvāpattirviruddheti darśayati / so 'rthaviśeṣaḥ vyākhyātavyaṅgyārthajātam / aparaivetyādi / aparaiva hīti keyamiti coktibhyāṃ sāmānyātmanākroḍīkṛta ityarthaḥ / vācyeṃ'śe sindhūtpalādiśabdavācyanadīnīlābjādighaṭitavākyārthe / cārutvacchāyāṃ kāvyacārutvapratītihetubhūtāṃ śobhām / vidhatte karoti / anena vyaṅgyasya guṇībhāvaḥ pradarśitaḥ / atra sahṛdayānubhavameva pramāṇayati---vācasyaivetyādi / vācyasyaiva sundaratvenāvabhāsanāditi sambandhaḥ / atra hetugarbhe viśeṣaṇe darśayati--svātmetyādi / svasya vācyasya ya ātmā svarūpantasya yadunmajjanamuddhurakandharatayāvasthānaṃ tayā upalakṣitasya / tathā nimajjinaṃ vyaṅgyajātaṃ pūrvoktaṃ yena tasya / vyaṅgyajātasya nimajjanaṃ vācyamukhaprekṣitayā nīcairavasthānam / kathaṃ punastādṛśasya vācyasya sundaratvamityata āha--sundaratvañcetyādi / asya vācyasya / śloke 'sminnadau vācyasya vismayavibhāvatāprāyeṇāha--asambhāvyetyādi / asambhāvyamānassambhāvayitumapyaśakyatāṃ pratipadyamānassamāgamoyeṣāṃ te / tathā sakalalokasārabhūtāśca ye kuvalayādayo bhāvāḥ padārthasteṣāṃ vargasya / atisumagaṃ yadekādhikaraṇaṃ nāyikārūpaṃ tatra yā viśrāntiḥ saṃśliṣyāvasthitistāyā labdhaṃ samuccarūpaṃ saṅghātarūpatvaṃ yena tasya bhāvastattā tayā hetunā / yā vismayavibhāvatāprāptistasyāḥ puraskāreṇa purassarīkāreṇeti ca pāṭhaḥ / abhilāṣādivibhāvatāprāptau hetumāha--vyaṅgyetyādi / vyaṅgyārthopaskṛtasya kaṭākṣavadanādyuktavyaṅgyārthajātenopaskṛtasya / tathāvicitrasya vyaṅgyārthopaskāreṇa vaicitryaṃ viśeṣaṃ prāptasya / nanu yadi vyaṅgyārthopaskṛtasyaivābhilāṣādivibhāvatvaṃ na svarūpataḥ, tarhi vyaṅgyasya prādhānyamāpatitaṃ tasyaiva vibhāvatāprāptau prayojakatvādityata āha--vācyarūponmajjaneneti / kuvalayacandrādivācyārthasvarūponmajjanena hetunetyarthaḥ / kāvyacārutvāpekṣayā guṇībhāve sati guṇībhūtavyaṅgyatā, yathodāhṛtam--'anurāgavatī sandhyā' ityevamādi / tasyaiva svayamuktyā prakāśīkṛtatvena guṇībhāvaḥ, yathohāhṛtam---'saṅketakālamanasam' locanam ata eveyati yadyapi vācyasya prādhānyaṃ , tathāpi rasadhvanau tasyāpi guṇateti sarvasya guṇībhūtavyaṅgyasya prākare mantavyam / ata eva dhvanerevātmatvamityuktacaraṃ bahuśaḥ / anye tu jalakrīḍāvatīrṇataruṇījanalāvaṇyadravasundarīkṛtanadīviṣayeyamuktiriti sahṛdayāḥ, tatrāpi coktaprakāreṇaiva yojanā / yadi vā nadīsannidhau snānāvatīrṇayuvativiṣayā / sarvathā tāvadvismayamukheneyati vyāpārādguṇatāvyaṅgyasya / udāhṛtamiti / bālapriyā vyaṅgyasya kaṭākṣavadanādervācyakuvalayacandrādirūpatvena darśanaṃ hyabhilāṣādijanane nimittamiti bhāvaḥ / ata eveti / uktarītyā vyaṅgyasya guṇībhāvādevetyarthaḥ / iyatīti vismathavibhāvatāprāptipūrvakābhilāṣādivibhāvatāprāptiparyante 'rtha ityarthaḥ / anantarantu tasyā guṇībhāva evetyāha--tathāpītyādi / rasadhvanau śṛṅgārādidhvanau / tasyāpi vācyasyāpi / na kevalamatraivetyāha--iti sarvasyetyādi / atropaṣṭambhakamāha--ata evetyādi / yadi guṇībhūtavyaṅgyaprabhede vācyārthasyaiva prādhānyaṃ syāttdā dhvaniḥ kāvyasyātmeti tatra tatroddhoṣyamāṇamasaṅgataṃ syāditi bhāvaḥ / śokasyāsya kvacitprabandhe 'nupalambhānmuktakasyaucityānusāreṇa varṇyaviśeṣanirvarṇanāvidheyeti darśayan pakṣāntaramāha--anye tvityādi / lāvaṇyadravasundarīkṛtanadīviṣayetyanena lāvaṇyasindhurityetadvivṛtaṃ lāvaṇyamayī lāvaṇyasundarīkṛtā vā sindhuriti vigrahaḥ, sindhuśabdo na tiraskṛtavācyo vyañjaka iti ca bhāvaḥ / utpalādiśabdānāntu prāguktaiva vyañjanaparipāṭītyāha--tatrāpi cetyādi / asmin pakṣe kuvalayādīnāmatisubhagaikādhikaraṇasamāveśakṛtasaubhāgyalābho na sāmañjasyena bhavatītyasvarasamanya ityanena sūcayan pakṣāntaramāha--yadi vetyādi / nadīsannidhāviti / yuvatigataniratiśayalāvaṇyapūravyāptatvāllāvaṇyamayī sindhuryasāyassetyarthātsandhuśabdo 'trāpi pakṣe mukhyārthaka eva, na ca prāguktadoṣastaruṇyā eva varṇanīyatvāditi bhāvaḥ / pakṣatraye 'pi vivakṣitaguṇībhūtavyaṅgyaprabhedatvaṃ nirbhādhamityāha--sarvarthetyādi / nirūpitamiti / yathātra vyaṅgyasya nāyakavṛttāntasya guṇībhāvastathā darśitamityarthaḥ / nanu sandhyādiśabdānāmatiraskṛtavācyānāmena nāyikādyarthapratyāyakatve 'pyanurāgaśabdasya premavācakatvenaiva prasiddhasya raktimarūpaprakṛtārthe jahatsvārthalakṣaṇāyā eva vaktavyatayā kathamatiraskṛtavācyatvamiti śaṅkāṃ parijihīrṣuḥ pratyuta tatpadasya yogarūḍhyā raktimavācakatvameva, premarūpārthe ityādi / rasādirūpavyaṅgyasya guṇībhāvo rasavadalaṅkāre darśitaḥ; tatra ca teṣāmādhikārikavākyāpekṣayā guṇībhāvo vivahanapravṛttabhṛtyānuyāyirājavat / vyaṅgyālaṅkārasya guṇībhāve dīvakādiviṣayaḥ / locanam etacca prathamoddyota eva nirūpitam anurāgaśabdasya cābhilāṣe taduparaktatvalakṣaṇayā lāvaṇyaśabdavatpravṛttirityabhiprāyeṇātiraskṛtavācyatvamuktam / tasyaiveti / vastumātrasya / rasādīti / ādiśabdena bhāvādayaḥ rasavacchabdena preyasviprabhṛtayo 'laṅkārā upalakṣitāḥ / nanvatyarthaṃ pradhānabhūtasya rāsadeḥ kathaṃ guṇībhāvaḥ, guṇībhāve vā kathamacārutvaṃ na syādityāśaṅkya pratyuta sundaratā bhavatīti prasiddhadṛṣṭāntamukhena darśayati---tatra ceti / rasavadādyalaṅkāraviṣaye / evaṃ vastuno rasādeśca guṇībhāvaṃ pradarśyālaṅkārātmano 'pi tṛtīyasya vyaṅgyaprakārasya taṃ darśayati---vyaṅgyālaṅkārasyeti / upamādeḥ // 3.4 // evaṃ prakāratrayasyāpi guṇabhāvaṃ pradarśya bahutaralakṣyavyāpakatāsyeti darśayitumāha---tatheti / bālapriyā tu nirūḍhalakṣaṇetyatiraskṛtāvācyatvasupapannameveti darśayati--anurāgaśabdasyetyādi / abhilāṣe premṇi / taditi / tatpadārthastadvastu taduparaktaṃ yena tattvaṃ vastūparañjakatvaṃ tena nimittena lakṣaṇayetyarthaḥ / lāvaṇyaśabdavaditi / suṣamāviśeṣe lāvaṇyaśabdasyevetyarthaḥ / premarūpārtho vyaṅgya eveti bodhyam / rasavacchabdeneti / rasavadalaṅkāre darśita ityatratyarasavacchabdenetyarthaḥ / rasavadalaṅkāraviṣayaḥ prākdarśita iti ca vṛttau pāṭhaḥ / dṛṣṭāntapradarśanapūrvakaṃ rasāderguṇībhāvapradarśanasya phalaṃ tadasambhavaśaṅkānivṛttirityāśayena śaṅkāmāha--nanvatyarthamityādi / vācyasyāpyāpekṣikaṃ prādhānyamastītyato 'tyarthamityuktam / kathamiti / prādhānyaguṇībhāvayorekatra samāveśo viruddha eveti bhāvaḥ / nanu pradhānasyāpi sato rasādeḥ kavivivakṣāvaśādguṇībhāvaḥ kinna syādityata āha--guṇībhāve veti / prasiddhadṛṣṭānteti / sundaratvena prasiddhadṛṣṭāntetyarthaḥ / na hi rājño vivāhapravṛttamṛtyānuyāyitvamasundaraṃ bhāti, pratyuta bhṛtyotkarṣaviśeṣo 'pi rājotkarṣātiśayāyaiva kalpiṣyata iti cārutvameva puṣṇātīti bhāvaḥ // 3.4 // asyeti / guṇībhūtavyaṅgyasyetyarthaḥ / prasādaguṇayogātprasannāni vyaṅgyārthākṣepakatvādgambhīrāṇi ceti sambandhaḥ / sukhāvahā ityanena teṣu prakāro 'yameva yojya tathā--- prasanna-gambhīra-padāḥ kāvya-bandhāḥ sukhāvahāḥ / ye ca teṣu prakāro 'yam eva yojyāḥ sumedhasā // dhvk_3.35 // prasannagambhīrapadāḥ kāvyabanadhāḥ sukhāvahāḥ / ye ca teṣu prakāro 'yameva yojyaḥ sumedhasā // 35 // ye caite 'parimitasvarūpā api prakāśamānāstathāvidhārtharamaṇīyāḥ santo vivekināṃ sukhāvahāḥ, kāvyabandhāsteṣu sarveṣvevāyaṃ prakāro guṇībhūtavyaṅgyo nāma yojanīyaḥ / yathāḥ--- lacchī duhidā jāmāuo harī taṃsa dhariṇiā gaṅgā / locanam prasannāni prasādaguṇayogādgabhīrāṇi ca vyaṅgyārthakṣepakatvātpadāni yeṣu / sukhāvahā iti cārutvahetuḥ / tatrāyameva prakāra iti bhāvaḥ / sumedhaseti / yastvetaṃ prakāraṃ tatra yojayituṃ na śaktaḥ sa paramalīkasahṛdayabhāvanāmukulitalocanoktyopahasanīyaḥ syāditi bhāvaḥ / lakṣmīḥ sakalajanābhilāṣabhūmirduhitā / jamātā hariḥ yaḥ samastabhogāpavargadānasatatodyamī / tathā gṛhiṇī gaṅgā yasyāḥ samabhilaṣaṇīye sarvasminvastunyapahata upāyabhāvaḥ / amṛtamṛgāṅkau ca sutau, amṛtamiha vāruṇī / tena gaṅgāsnānaharicaraṇārādhanādyupāyaśatalabdhāyā lakṣmyāścandrodayapānagoṣṭhyupabhogalakṣaṇaṃ mukhyeṃ phalamiti trailokyasārabhūtatā bālapriyā ityatra tatprakārasya cārutvehetutvaṃ darśitamityāśayenāha--cārutvaheturityādi / tatra tathāvidhe kāvyabandhe / sahṛdayatvapratiṣṭālābhaścaitatprakārayojanakauśalaśālitānibandhana eveti tadarthibhistadviṣaye mahāprayatna ādheya iti darśayituṃ sumedhasetyuktamityāha--yastvetamityādi / alīketi / ayaṃ na sahṛdayaḥ kintvalīkasahṛdayabhāvanayā asatyasya sahṛdayatvastha bhāvanayā rasāsvādavaivaśyaṃ manasaḥ prakaṭayituṃ mukulitalocana āste, paśyatāsya vipralambhakabhāvamiti sahṛdayagoṣṭhīṣuparihāsapātraṃ syādityarthaḥ / lakṣmīrduhitā jāmātā haristasya hiṇī gaṅgā / amṛtamṛgāṅkau ca sutāvaho kuṭumbaṃ mahodadhaḥ // iti chāyā / padānāmetadgatānāṃ vyaṅgyamarthajātandarśayanyojanāmāha--lakṣamīrityādi / sakaletyādi / samastetyādi / yasyā ityādi ca tattatpadavyaṅgyārthakathanam / amṛtamiti / amṛtapadārthaṃ ityarthaḥ / vāruṇīti / na pīyūṣaṃ tasya candrodayavadakhilajanasādhāraṇyābhāvāditi bhāvaḥ / teneti / uktenārthajātenetyarthaḥ / gaṅgāsnānetyādiguṇībhāvamanubhavatītyantasyāyamarthaḥ / yasyāṃ snānādyadārādhanāditaśca yā labhyate sā gaṅgāsya gṛhiṇyeva, sa harirasya jāmātaiva, sā lakṣmīrasyātmajaiva, labdhāyā āmiamiaṅkā a suā aho kuḍumbaṃ mahoahiṇo // vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśānugame sati / prāyeṇaiva parāṃ chāyāṃ bibhral lakṣye nirīkṣyate // dhvk_3.36 // vācyālaṅkāravargo 'yaṃ vyaṅgyāṃśānugame sata / prāyeṇaiva parāṃ chāyāṃ bibhrallakṣye nirīkṣyate // 36 // vācyālaṅkāravargo 'yaṃ vyaṅgyāṃśasyālaṅkārasya vastumātrasya vā yathoyogamanugame sati cchāyātiśayaṃ vibhrallakṣaṇakārairekadeśena darśitaḥ / sa tu tathārūpaḥ prāyeṇa sarva eva parīkṣyamāṇo lakṣye nirīkṣyate / tathā hi--dīpakasamāsoktyādivadanye 'pyalaṅkārāḥ prāyeṇa vyaṅgyālaṅkārāntaravastvantarasaṃsparśino dṛśyante / locanam pratīyamānā satī aho kuṭumbaṃ mahodadherityahośabdācca guṇībhāvamanubhavati // 3.5 // evaṃ niralaṅkāreṣūttānatāyāṃ tucchatayaiva bhāsamānamamunāntaḥsāreṇa kāvyaṃ pavitrīkṛtamityuktvālaṅkārasyāpyanenaiva ramyataratvamiti darśayati--vācyeti / aṃśatvaṃ guṇamātratvam / ekadeśeneti / ekadeśavivartirūpakamanena darśitam / bālapriyā lakṣmyāssampadrūpāyā upabhogābhāve cālabdhakalpatvāccandrodayakāle vāruṇyupabhogo hi mukhyaṃ phalaṃ, sa candrassā vāruṇī cāsya putrabhāvameva bhajata iti mahodadhireva trailokyasāra itīyānartho 'tra dhvananavyāpārādavagamyate / sa cāvagatassannaho kuṭumbamiti śabdaspṛṣṭatayā guṇībhāvamavalambate yataḥ, tadvyaṅgyārthajātopaskṛta eva vācyārtho vismayavibhāvatāṃ prāpnoti camatkārātiśayañca vidhatta iti // 3.4// pūrvakārikātātparyārthakathanapūrvakamuttarakārikāmāvatārayati--evamityādi / niralaṅkāreṣviti / lakṣmīrityādyuktodāharaṇe na kaścidalaṅgāraḥ sphuṭo 'vagamyata iti bhāvaḥ / uttānatāyāmiti / āpātataḥ pratītāvityarthaḥ / bhāsamānaṃ kāvyamiti sambandhaḥ / bhāsamānamapīti ca pāṭhaḥ / amunā guṇībhūtena vyaṅgyena / antarasāreṇeti / antarassāratvaṃ guṇībhāve 'pi bālakrīḍākālīnarajatvanyāyena naisargikamutkarṣaśālitvam / alaṅkārasyeti jātyekavacanam / anenaiveti / guṇībhūtavyaṅgyenaivetyarthaḥ / ramyataratvamiti / alaṅkāratvātsvato ramyatvamastīti tarappratyayaḥ / ata eva "parāṃ chāyāmi"ti chāyātiśayamiti coktam / vyaṅgyāṃśānugama ityatra vyaṅgyasya vācyaṃ pratyaṃśatvaṃ guṇībhūtatvamevetyāha--aṃśatvaṃ guṇamātratvamiti / anena darśitamiti / nāmagrahaṇe nāmaikadeśagrahaṇamiti nyāyenaikadeśaśabda ekadeśavivartirūpakapara iti bhāvaḥ / yataḥ prathamaṃ tāvadatiśayoktigarbhatā sarvālaṅkāreṣu śakyakriyā / kṛtaiva ca sā mahākavibhiḥ kāmapi kāvyaccharvipuṣyati, kathaṃ hyatiśayayogitā svaviṣayaucityena kriyamāṇā satī kāvye locanam tadayamarthaḥ--ekadeśavivartirūpake--- rājasaṃsairavījyanta śaradaiva saronṛpāḥ ityatra haṃsānāṃ yaccāmaratvaṃ pratīyamānaṃ tannṛpā iti vācye 'rthe vācye 'rthe guṇatāṃ prāptamalaṅkārakārairyāvadeva darśitaṃ tāvadamunā dvāreṇa sūcito 'yaṃ prakāra ityarthaḥ / anye tvekadeśena vācyabhāgavaicitryamātreṇetyanudbhinnameva vyācacakṣire / vyaṅgyaṃ yadalaṅkārāntaraṃ vastvantaraṃ ca saṃspṛśanti ye svātmanaḥ saṃskārāyāśliṣyantīti te tathā / mahākavibhiriti / kālidāsādibhiḥ / kāvyaśobhāṃ puṣyatīti yaduktaṃ tatra hetumāha---kathaṃ hīti / hi śabdo hetau / atiśayayogitā kathaṃ notkarṣamāvahet kāvye nāstyevāsau prakāra ityarthaḥ / svaviṣaye yadaucityaṃ tena ceddhṛdayasthitena tāmatiśayoktiṃ kaviḥ karoti / yathā bhaṭṭendurājasya-- yadviśramya vilokiteṣu bahuśo niḥsthemanī locane yadgātrāṇi daridrati pratidinaṃ lūnābjinīnālavat / bālapriyā kathamekadeśavivartirūpakeṇa tatpradarśanamityata āha---tadayamartha ityādi / pratīyamānamiti / sarasāṃ nṛpatvarūpaṇameva śābdantatsāmarthyādvījanopāyabhūtānāṃ haṃsānāñcāmaratvaṃ vyaṅgyamityarthaḥ / śaradaścāmaragrāhiṇītvamapyatra vyaṅgyaṃ bodhyam / prātpaṃ prāptaṃ sat / darśitamiti / atroktavyaṅgyopaskṛtasya vācyasyaiva camatkārakāritvādvyaṅgyasya guṇībhūtatvaṃ spaṣṭīkṛtamityarthaḥ / yāvadeveti / kālāvadhinirdeśastasya spaṣṭatvātiśayasūcanārthaḥ / tāvaditi / taddarśanamātrāvasara evānanyāpekṣayā sphuṭāvaseyo 'yamiti bhāvaḥ / amunā dvāreṇeti / upalakṣaṇanyāyenetyarthaḥ / ayaṃ prakāraḥ kārikoktaprakāraḥ / ekadeśena darśita ityasyānyeṣāṃ vyākhyānamāha--anya ityādi / ekadeśenetyasya vyākhyānam--vācya ityādi / anudbhinnamiti / aspaṣṭārthakamityarthaḥ / vyaṅgyamityasyobhayaviśeṣaṇatvaṃ yojayannāha--vyaṅgyamityādi / saṃspṛśantītyasya vivaraṇam--svātmana ityādi / saṃskārāya atiśayayogāya / kāvya ityasya pūrveṇa sambandhaḥ / nāstyevetyādi / satyāmatiśayayogitāyāmanāsāditotkarṣaḥ kāvyaprakāro nāstyevetyarthaḥ / kiṃ sarvathā netyāha--svaviṣaya ityādi / svaviṣaye svasyā atiśayokteryo viṣayastasmin / aucityaṃ sambhāvyamānatvalakṣaṇam / tena hṛdayasthiteneti / kavihṛdayasthena tadaucityenopalakṣitāmityarthaḥ / karoti cettadā nāstyevāsau prakāra iti sambandhaḥ / notkarṣamāvahet / bhāmahenāpyatiśayoktilakṣaṇe yaduktam--- locanam dūrvākāṇḍaviḍambakaśca nibiḍo yatpāṇḍimā gaṇḍayoḥ kṛṇṇe yūni sayauvanāsu vanitāsveṣaiva veṣasthitiḥ // atra hi bhagavato manmathavapuṣaḥ saubhāgyaviṣayaḥ sambhāvyata evāyamatiśaya iti tatkāvye lokottaraiva śobhollasati / anaucityena tu śobhā loyeta eva / yathā-- alpaṃ nirmittamākāśamanālocyaiva vedhasā / idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhaṇam // iti / nanvatiśayoktiḥ sarvālaṅkāreṣu vyaṅgyatayāntalīṃnaivāsta iti yaduktaṃ tatkatham? yato bhāmaho 'tiśayoktiṃ sarvālaṅkārasāmānyarūpāmavādīt / na ca sāmānyaṃ śabdādviśeṣapratīteḥ pṛthagbhūtatayā paścāttanatvena cakāstīti kathamasya vyaṅgyatvamityāśaṅkyāha--bhāmaheneti / bālapriyā tatraucityayuktamudāharaṇamāha--yadityādi / vyākhyāto 'yaṃ ślokaḥ / bhagavata iti manmathavapuṣa ityatra, tacca sambhāvyata evetyatra ca hetuḥ / sambhāvyata eveti / evaṃ bhavediti / pratipattṛbhissambhāvyamāna evetyarthaḥ / ca hetuḥ / sambhāvyata eveti / evaṃ bhavediti pratipattṛbhissambhāvyamāna evetyarthaḥ / evakāreṇāsambhāvyamānatvavyavacchedaḥ / ayaṃ saubhāgyaviṣayo 'tiśaya iti / vanitāvasthāviśeṣavarṇanena pratīyamānassaundaryādiguṇātiśaya ityarthaḥ / tatkāvye tādṛśi kāvye / etadeva pratyudāharaṇamukhena sphuṭayiṣyannāha--anauṭacityenetyādi / līyata eveti / śobhollāsasya kāvārteti bhāvaḥ / alpamiti / alpaṃ nirmitamiti / stanayoḥ paryāptāvakāśatvābhāveneti bhāvaḥ / idamiti / dṛśyamānamityarthaḥ / evaṃvidhamiti / vaktumaśakyamityarthaḥ / atrātimahato 'pyavakāśātmakākāśasyālpatvena nirmāṇoktyā tato 'pyatiśayitaṃ mahatvaṃ stanayoḥ pratīyata iti atiśayoktirvyaṅgyā, parantviyaṃ stanayostathāvidhamahatvasyāsambhāvyamānatvenānaucityavatīti kāvyotkarṣaṃ sampādayituṃ na kṣamata iti bhāvaḥ / bhāmahenāpītyādigranthaḥ prakṛte kimartha ityatastamavatārayati--nanvityādi / yaduktamiti / atiśayoktigarbhatā sarvālaṅkāreṣu śakyakriyeti grantheneti bhāvaḥ / kathamiti / ayuktamityarthaḥ / kuta ityatrāha--yata ityādi / bhāmahaḥ alaṅkāralakṣaṇakārakūṭastho bhāmahanāmā ācāryaḥ / avādīditi / saiṣā sarvaiva vakroktiriti granthenoktavānityarthaḥ / 'sarvāpi vakroktiḥ' sarva evālaṅkāraḥ / 'saiṣā' yeyamuktātiśayoktiḥ saiveti tattadalaṅkārāṇāṃ viśeṣatvaṃ tatsāmānyarūpatvañcātiśayokteriti tadarthaḥ / bhavatvevaṃ tāvatā prakṛte kimāyātamityata āha--na cetyādi / kathamasya vyaṅgyatvamiti / vyaṅgyaṃ hi vācyāta pṛthaktayā tatpratītyuttaraṃ śabdātpratīyate samānyantvanyathā gaurityādiśabdena saiṣā sarvaiva vakroktiranayārtho vibhāvyate / yatno 'syāṃ kavinā kāryaḥ ko 'laṅkāro 'nayā vinā // iti / tatrātiśayoktiryamalaṅkāramadhitiṣṭhati kavipratibhāvaśāttasya cārutvātiśayayogo 'nyasya locanam bhāmahenāpi yaduktaṃ tatrāyamevārtho 'vagantavya iti dūreṇa sambandhaḥ / kiṃ taduktam--saiṣeti / yātiśayoktirlakṣitā saiva sarvā vakroktiralaṅkāra prakāraḥ sarvaḥ / vakrābhidheyaśabdoktiriṣṭā vācāmalaṅkṛtiḥ iti vacanāt / śabdasya hi vakratā abhidheyasya ca vakratā lokottīrṇena rūpeṇāvasthānamityayamevāsāvalaṅkārasyālaṅkārabhāvaḥ, lokottarataiva cātiśayaḥ, tenātiśayoktiḥ sarvālaṅkārasāmānyam / tathā hi---anayā atiśayoktyā, arthaḥ sakalajanopabhogapurāṇīkṛto 'pi vicitratayā bhāvyate / tathā pramadodyānādiḥ vibhāvatāṃ nīyate / bālapriyā sāmānyaviśeṣayorapṛthaktayā samakālamevāvabhāsādityalaṅkāraviśeṣapratītyutaraṃ tatpṛthaktayā bhāsamānatvaṃ vyāpakaṃ vyāpakaṃ nivartamānaṃ svavyāpyaṃ vyaṅgyatvamapi nivartayatīti tasya vyaṅgyatvoktirbhāmahavacanavyāhatatvādayuktetyarthaḥ / vyavahitatvādanvayandarśayati---bhāmahenāpītyādi / taduktaṃ bhāmahoktam / ślokaṃ vyācaṣṭe---yetyādi / lakṣiteti / "nimittato vaco yattvi"tyādignanthena lakṣitetyarthaḥ / vakrā vakṣyamāṇasvarūpavakratāviśiṣṭā / uktirucyamāno 'rtha ityarthābhiprāyeṇa vyācaṣṭe--yetyādi / lakṣiteti / "nimittato vaco yattvi"tyādigranthena lakṣitetyarthaḥ / vakrā vakṣyamāṇasvarūpavakratāviśiṣṭā / uktirucyamāno 'rtha ityarthābhiprāyeṇa vyācaṣṭe--alaṅkāraprakāra iti / alaṅkāraviṣeṣa ityarthaḥ / vakroktiśabdasyālaṅkārārthakatve bhāmahoktimeva saṃvādayati--vakreta / alaṅkṛtiriti / alaṅkriyeti ca pāṭhaḥ / vakraśabdo 'trāsambhavatsvārthassādṛśyātprasiddhapathātilaṅghirūpāntaraśālitvena lakṣyatītyāśayenāha--loketyādi / lokīttīrṇena rūpeṇa lokaprasiddhaśāstretihāsādivyāvṛttena rūpeṇa / tacca rūpaṃ vivakṣitarasābhivyañjanaṃ prati yogyatvāpattilakṣaṇam / ayameveta / rasābhivyañjanayogyatvarūpalokottīrṇarūpamevetyarthaḥ / alaṅkārasyālaṅkārabhāvaḥ upamāderalaṅkāratvam / tathāca vakroktiśabdo 'laṅkārārthaka iti bhāvaḥ / tathāpi kathamatiśayoktirūpatvamata āha--lokottarataivātiśaya iti / phalitamāha--teneti / anayetyādibhāgaṃ vivṛṇoti--tathāhītyādi / tathāhīti / vakṣyamāṇamuktopapādakamityarthaḥ / sakaleti / purāṇīkṛtaḥ anāsvādyatāṃ nītaḥ / viśabdārthavivaraṇaṃ vicitratayeti / navanavaviśeṣaśālitayetyarthaḥ / bhāvyate niṣpādyate / yathāhuḥ--"svabhāvaścāyamarthānāṃ yanna sākṣādamī tathā / svadante satkavigirāṃ gāta gocaratāṃ yathe"ti / arthadvayañcānyadvibhāvyata ityanena vivakṣitamiti darśayati--tathetyādi / pramadodyānādiriti tvalaṅkāramātrataiveti sarvālaṅkāraśarīrasvīkaraṇayogyatvenābhedopacārātsaiva sarvālaṅkārarūpetyayamevārtho 'vagantavyaḥ / tasyāścālaṅkārāntarasaṃkīrṇatvaṃ locanam viśeṣeṇa ca bhāvyate rasamayīkriyate, iti tāvattenoktaṃ, tatra ko 'sāvartha ityatrāha abhedopacārātsaiva sarvālaṅkārarūpeti / upacāre nimittamāha--sarvālaṅkāreti / upacāre prayojanamāha--atiśayoktirityādinā alaṅkāramātrataivetyantena / mukhyārthabādho 'pyatraiva darśitaḥ kavipratibhāvaśādityādinā / ayaṃ bhāvaḥ---yadi tāvadatiśayokteḥ sarvālaṅkāreṣu sāmānyarūpatā sā tarhi tādātmyaparyavasāyinīti tadyvatirikto naivālaṅkāro dṛśyata iti kavipratibhānaṃ na tatrāpekṣaṇīyaṃ syāt / bālapriyā artha ityanuṣajyate / viśeṣeṇa bhāvyata ityasyaiva vivaraṇaṃ--rasetyādi / itītyādipiṇḍitārthakathanam / tāvadityavisaṃvāde / tatreti / tadvacana ityarthaḥ / asāviti / ayamevetyatredaṃśabdena vivakṣita ityarthaḥ / upacāre hi tritayamavaśyaṃ vakta; nimittaṃ prayojanaṃ mukhyārthabādhaśceti / tatrābhidheyasambandhalakṣaṇanimittasamarpakaṃ sarvālaṅkāretyādikamityāhopacāra ityādi / nimittamāheti / tathācālaṅkāraśarīrasvīkaraṇayogyatvarūpamukhyārthasādṛśyaṃ nimittamiti bhāvaḥ / atiśayoktirityādikaṃ prayojanasamarpakamityāha--upacāra ityādi / vṛttau 'yamalaṅkāramadhitiṣṭhatī'ti / yenālaṅkāreṇa sambadhnātītyarthaḥ / 'tasye'ti / atiśayokitisambaddhasyetyarthaḥ / 'anyasye'ti / atiśayoktyasambaddhasyetyarthaḥ / tathācopamāderatiśayoktisambandhena cārutvātiśayasya dyotanaṃ prayojanamiti bhāvaḥ / locane--atraiveti / prayojanasamarpakagrantha evetyarthaḥ / kathamanena mukhyārthavādhavagama ityapekṣāyāmāśayamunmīlayannāha--ayaṃ bhāva ityādi / yathā khaṇḍamuṇḍādiviśeṣeṣu gotvāderanuvṛttatayā sāmānyarūpatvantathā upamādiviśeṣeṣvatiśayokteranuvṛttatayā sāmānyātmakatvātsarvā vakroktissaivetyabhedavyapadeśo mukhyo vā, sāmānyaviśeṣabāvasyāvivakṣayānayā vācoyuktyā dhvanireva kāvyātmeti pakṣapratikṣepārthamatiśayokteḥ kāvyajīvitatvaṃ vā vivakṣitamiti vikalpaṃ manasi kṛtyādyandūṣayati--yadi tāvadityādi / tādātmyaparyavasāyinīti / tathāca yathā khaṇḍamuṇḍādayo gotvādyātmakāstathā sarve 'laṅkārā atiśayoktyātmāna eva bhaveyuriti bhāvaḥ / nanvastu tādātmyamityata āha--iti tadvyatirikta ityādi / tadyvatiriktaḥ atiśayoktivyatiriktaḥ / tatra atiśayayojane / anapekṣaṇāyanna syāditi / yathā khaṇḍādīnāṃ svata eva gotvādyākāraśālitvaṃ nānyāpekṣaṃ tathā upamāderatiśayayogitvamapīti kavipratibhātāratamyakṛtātiśayatāratamyayogitvamupalabhyamānaṃ kadācidvācyatvena kadācidyvaṅgyatvena / vyaṅgyatvamapi locanam alaṅkāramātraṃ ca na kiñciddṛśyeta / atha sā kāvyajīvitatvenetthaṃ vivakṣitā, tathāpyanaucityenāpi nibadhyamānā tathā syāt / aucityavatī jīvitamiti cet--aucityanibandhanaṃ rasabhāvādi muktvā nānyatkiñcidastīti tadevāntaryāmi mukhyaṃ jīvitamityabhyupagantavyaṃ na tu sā / etena yadāhuḥ kecit--aucityaghaṭitasundaraśabdārthamaye kāvye kimanyena dhvaninātmabhūteneti te svavacanameva dhvanisadbhāvabhyupagamasākṣibhūtaṃ manyamānāḥ pratyuktāḥ / tataścopapannamatiśayoktervyaṅgyatvamiti / yaduktamalaṅkārāntarasvokaraṇaṃ tadeva tridhā vibhajate--tasyāśceti / vācyatveneti / sāpi vācyā bhavati / yathā--'aparaiva hi keyamatra' iti / atra rūpake 'pyatiśayaḥ bālapriyā viruddhyeteti bhāvaḥ / dūṣaṇāntaramāha--alaṅkāramātramityādi / kiñcidalaṅkāramātramatiśayoktyanāliṅgitamapi dṛśyate, tadapyaghaṭamānaṃ syādityarthaḥ / dvitīyamutthāpya dūṣayati--atheti / sā atiśayoktiḥ / kāvyajīvitatvenetthaṃ vivakṣitā kāvyajīvitatvapradarśanāya sarvā vakroktisyaiṣetyuktā tathāpītyaṅgīkṛtya vādasūcakam / kimatiśayoktimātrasya jīvitatvaṃ vivakṣitaṃ, kiṃ vā yatkiñcidviśiṣṭasya? nādyaḥ pakṣa ityāha--anaucatyenāpīti / setyanuṣaṅgaḥ / yathā "alpaṃ nirmitami"tyādau / tathā kāvyajīvitam / dvitīyamanuvadapi--aucityavatīti / yathā "yadviśramye"tyādau / tarhi asmadabhimataṃsiddhamityāha--aucityanibandhanamityādi / rasādikamevaucityaprayojakamiti prāgevoktam / mukhyatve hetuḥ--antaryāmīti / na tu seti / sā aucityavatyatiśayoktiḥ / prasaṅgādāha--etenetyādi / etena pratyuktā iti sambandhaḥ / svavacanameveti / aucityaghaṭiteti vacanamevetyarthaḥ / dhvanisadbhāveti / aucityasya rasādinibandhanatvādrasādidhvanisadbhāvasyābhyupagame pramāṇībhavedityarthaḥ / upasaṃharati--tasmādityādi / abhedopacāra evāyamiti / sarvā vakroktissaiṣeti nirdeśo mukhaṃ candra ityādivadabhedopacāra evetyarthaḥ / aupacārikatvopapādanaphalamāha--tataścetyādi / tasyāścetyādigranthasya prakṛtena saṅgatimdarśayannāha--yaduktamityādi / uktamiti / upacāranimittatayā pūrvoktamityarthaḥ / alaṅkārāntarasvīkaraṇamiti / alaṅkārātarasaṅkīrṇatvamityarthaḥ / tasyā ityasya vācyatvenetyanenāpi sambandha iti vyācaṣṭe--sāpītyādi / sā atiśayoktiḥ / atrodāharaṇaṃ lāvaṇyetyādyuktameva darśayati--yathetyādi / atra vācyālaṅkārandarśayannatiśayoktervyaṅgyatvābhāvamāha--atretyādi / nayanādīnāmutpalatvādirūpaṇādrūpakasya vācyatvaṃ tāvadvyaktameva, atiśayoktestu kadācitprādhānyena kadācidguṇabhāvena / tatrādye pakṣe vācyālaṅkāramārgaḥ / dvitīye tu dhvanāvantarbhāvaḥ / tṛtīyetu guṇībhūtavyaṅgyarūpatā / ayaṃ ca prakāro 'nyeṣāmapyalaṅkārāṇāmasti, teṣāṃ tu na sarvaviṣayaḥ / atiśayoktestu sarvālaṅkāraviṣayo 'pi sambhavatītyayaṃ viśeṣaḥ / yeṣu cālaṅkāreṣu sādṛśyamukhena tattvapratilambhaḥ yathā rupakopamātulyayogatānidarśanādiṣu teṣu gamyamānadharmamukhenaiva yatsādṛśyaṃ tadeva śobhātiśayaśāli bhavatīti te sarve 'pi cārutvātiśayayoginaḥ santo guṇībhūtavyaṅgyasyaiva locanam śabdaspṛgeva / asya traividhyasya viṣayavibhāgamāha--tatreti / teṣu prakāreṣu madhye ya ādyaḥ prakārastasmin / nanvatiśayoktireva cedevambhūtā tatkimapekṣayā prathamaṃ tāvaditi kramaḥ sūcita ityāśaṅkyāha--ayaṃ cati / yo 'tiśayoktau nirūpito 'laṅkārāntare 'pyanupraveśātmakaḥ / nanvevamapi prayamamiti kenāśayenoktamityāśaṅkyāha--teṣāmiti / evamalaṅkāreṣu tāvadvyaṅgyasparśo 'stītyuktyā tatra kiṃ vyaṅgyatvena bhātīti / vibhāgaṃ vyutpādayati--yeṣu ceti / rūpakādīnāṃ pūrvamevoktaṃ svarūpam / nidarśanāyāstu 'kriyayaiva tadarthasya bālapriyā vyaṅgyatayā sthātumārabdhāyā api aparaiveti śabdena spṛṣṭatvādvācyatvamāpatitamiti dvayorvācyatvamityarthaḥ / navyamate tvaparaivetyatra bhedakātiśayoktiḥ, yatrotpalānītyādau rūpakātiśayoktiḥ / bhojarājamate tvatra samāsoktirityādimatabhedā bodhyāḥ / asyeti / viṣayavibhāgavirahe traividhyapradarśanasya mandaphalatvāditi bhāvaḥ / ādyaḥ prakāraḥ dvayorapi vācyatatvātmakaḥ / atiyoktāvuktasya prakārasyāyañcetyādinālaṅkārāntareṣvatideśaḥ kṛtaḥ, tat kimarthamityato 'vatārayati--nanvityādi / cedityasandigdhe sandehavacanam / atiśayokterevaitadyujyeta / tasyāssarvālaṅkāraśarīrasvīkaraṇārhatvasyoktatvāditi bhāvaḥ / nirūpita yetyādi / kramo hi satsveva bahuṣu kramikeṣu ghaṭeta, nānyatheti bhāvaḥ / nirūpita iti / prakāra iti śeṣaḥ / prathamamiti kenāśayenoktamiti / prāthamyaṃ prādhānyeneti vaktavyaṃ prādhānyaṃ kinnibandhanamityarthaḥ / āha teṣāmitīti / teṣāmityādinā viśeṣa ityantenāhetyarthaḥ / vyaṅgyasparśo 'stītyuktveti / vācyālaṅkāravargo 'yamityādigranthenoktvetyarthaḥ / kimita / alaṅkārāntaraṃ vastvantaraṃ vetyarthaḥ / vṛttau 'tatvapratilambha' iti / alaṅkāratvaprāptirityarthaḥ / 'rūpake'tyādi / rūpakādau sādṛśyaṃ vyaṅgyamupamā tu tatsvarūpaiveti bodhyam / locane--kriyayeti / lakṣaṇamidamudāviśiṣṭasyopadarśanam / viṣayāḥ / samāsoktyākṣepaparyāyoktādiṣu tu gamyamānāṃśāvinābhāvenaiva tattvavyavasthānādguṇībhūtavyaṅgatā nirvivādaiva / tatra ca guṇībhūtavyaṅgyatāyāmalaṅkārāṇāṃ keṣāñcidalaṅkāraviśeṣagarbhatāyāṃ niyamaḥ / yathā vyājastuteḥ preyolaṅkāragarbhatve / keṣāñcidalaṅkāramātragarbhatāyāṃ niyamaḥ / yathā sandehādīnāmupamāgarbhatve / keṣāñcidalaṅkārāṇāṃ parasparagarbhatāpi sambhavati / yathā dīpakopamayoḥ / tatra dīpakamupamāgarbhatvena prasiddham / upamāpi kadāciddīpakacchāyānuyāyinī / yathā mālopamā / tathā hi 'prabhāmahatyā śikhayeva dīpaḥ' ityādau sphuṭaiva dīpakacchāyā lakṣyate / locanam iṣṭā nidarśane'ti / udāharaṇam-- ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati / udayaḥ patanāyeti śrīmato bodhayannarān // prayolaṅkāreti / cāṭuparyavasāyitvāttasyāḥ / sā codāhṛtaiva dvitīyoddyote 'smābhiḥ / upamāgarbhatva ityapamāśabdena sarva eva tadviśeṣā rūpakādayaḥ, athavavaupamyaṃ sarvasāmānyamiti tena sarvamākṣiptameva / sphuṭaiveti / 'tayā sa pūtaśca vibhūṣitaśca' ityetena dīpasthānīyena dīpanāddīpakamatrānupraviṣṭaṃ pratīyamānatayā, sādhāraṇadharmābhidhānaṃ bālapriyā haraṇañca bhāmahīyam / yiyāsati yātumārabhate / yathātropamāyā vyaṅgyatvaṃ tathā kuvalayānandādau spaṣṭam / vṛttau 'guṇībhūtavyaṅgyasyaiva viṣayā' iti / gamyamānadharmasya vācyasiddhyaṅgtvāditi bhāvaḥ / 'tatvavyavasthānādi'ti / samāsoktitvādivyavasthiterityarthaḥ / 'guṇībhūtavyaṅgyate'ti / vācyārthopaskārakatvāditi bhāvaḥ / preyolaṅkāragarbhatve hetumāha locane--cāṭviti / sā ceti / vyājastutiścetyarthaḥ / keṣāñcadalaṅkāramātragarbhatāyāmityatrālaṅkāramātraśabdenālaṅkārasāmānyābhidhānātpunarupamāgarbhatva iti tadviśeṣābhidhānaṃ vyāhatamityata āha--upamāśabdenetyādi / tadviśeṣāḥ upamāviśeṣāḥ / "upamaiva tirobhūtabhedā rūpakamiṣyata" ityādivacanāditi bhāvaḥ / rūpakādaya iti / vivakṣitā iti śeṣaḥ / upamāśabdo 'tropamālaṅkārasya na vācakaḥ kintvaupamyasyetyāha--athavetyādi / sarvasāmānyamiti / upamārūpakādisarvasādhāraṇamityarthaḥ / kathammālopamāyāndīpakacchāyāvagama ityata upapādayati--tayetyādi / dīpasthānīyena dīpanāditi / anena dīpa iveti dīpayatīti vā dīpakaśabdavyutpattirdarśitā / spaṣṭamidaṃ kuvalayānande / pratīyamānatayā dīpakamatrānu praviṣṭamiti sambandhaḥ / pratīyamānatayā vyaṅgyatayā / atra mālopamāsthale 'prabhāmahatye'tyādau / tadevaṃ vyaṅgyāṃśasaṃsparśe saṃti cārutvātiśayayogino rūpakādayo 'laṅkārāḥ sarva eva guṇībhūtavyaṅgyasya mārgaḥ / guṇībhūtavyaṅgyatvaṃ ca teṣāṃ tathājātīyānāṃ sarveṣāmevoktānuktānāṃ sāmānyam / tallakṣaṇe sarva evaite locanam hyetadupamāyāṃ spaṣṭenābhidhāprakāreṇaiva / tathājātīyānāmiti / cārutvātiśayavatāmityarthaḥ / sulakṣitā iti yatkilaiṣāṃ tadvinirmuktaṃ rūpaṃ na tatkāvye 'bhyarthanīyam / upamā hi 'yathā gaustathā gavayaḥ' iti / rūpakaṃ 'khalevālī yūpa' iti / śleṣaḥ 'dvirvacane 'cī'ti tantrātmakaḥ / yathāsaṃkhyaṃ 'tudīśālāture'ti / dīpakaṃ 'gāmaśvam' iti / sasandehaḥ 'sthāṇurvā syāt' iti / apahnutiḥ 'nedaṃ rajatam' iti / paryāyoktaṃ 'pauno divānātti' iti / tulyayogitā 'sthādhvoricca' iti / aprastutapraśaṃsā sarvāṇi jñāpakāni yathā padasaṃjñāyāmantavacanam--'anyatra saṃjñāvidhau pratyayagrahaṇe tadantavidhirna' iti / ākṣepaścobhayatra vibhāṣāsu vikalpātmakaviśeṣābhidhitsayā iṣṭasyāpi vidheḥ pūrvaṃ niṣedhanātpratiṣedhena bālapriyā atra hetundarśayannāha---sādhāraṇetyādi / etadupamāyāmiti / mālopamāyāmityarthaḥ / abhidhāprakāreṇa abhidhāvyāpāreṇa / evakāreṇa vyañjanasya vyavacchedaḥ / ayamarthaḥ---atropamāyāmapekṣito dharmaḥ pūtatvādistayetyādinā spaṣṭamabhidhīyate, na punardīpakābhiprāyeṇa dīpasthānīyo 'rthaḥ / prabhāmahatyā śikhayā dīpa iva tayā / sa pūtaścetyādivākyārthatrayasya bodho hyādau jāyate, taduttarantu pūtatvavibhūṣitatvayordīpādyupamānatrayahimavadupameyātmakānekānugamo 'vagamyata iti dīpakamatra vyaṅgyatayānupraviṣṭamiti / mālopamātiriktopāttadharmakopamāsthale tu dharmasyobhayatra sambandhaḥ spaṣṭamabhidhīyata iti na dīpakasya vyaṅgyatayānupraveśa iti mālopametyuktam / 'tathājātīnā'mityatra jātiśabdaḥ prakṛte cārutvātiśayayogitvarūpopādhivacana ityāha--cārutveti / nanvanya eva guṇībhūtavyaṅgyaprakāraḥ, anye copamādayo 'laṅkārāstatkathaṃ guṇībhūtavyaṅgyalakṣaṇe kṛte teṣāṃ lakṣitatvasiddhirityato 'bhiprāyamudbhedayannāha--yatkiletyādi / eṣāmiti / upamādīnāmityarthaḥ / tadvinirmuktaṃ guṇībhūtavyaṅgyatāvirahitam / nābhyarthanīyamiti / alaṅkāratāyāmanupayogitvāditi bhāvaḥ / uktopapādanāyāha--upamā hītyādi / dvirvacane 'cīti / sūtre 'smin dvirvacanaśabdo 'rthadvayaparaḥ / tudīti / 'tudīśāle'tyādisūtre hi yathāsaṅkhyena sambandhaḥ / gāmaśvamityatraikakriyayā sa bodhyaḥ / sthādhvoriti / anena sūtreṇa dvayorekaṃ vidhīyate / sarvāṇi jñāpakānīti / tattatparibhāṣādayassūtrasthatattatpadena gamyanya iti bhāvaḥ / netīta / jñāpayatīti śeṣaḥ / ubhayatra sulakṣitā bhavanti / ekaikasya svarūpaviśeṣakathanena tu sāmānyalakṣaṇarahitena pratipādapāṭheneva śabdā na śakyante tattvato nirjñātum, ānantyāt / anantā hi vāgvikalpāstatprakārā eva cālaṅkārāḥ / locanam samīkṛta iti nyāyāt / atiśayoktiḥ 'samudraḥ kuṇḍikā' vindhyo vardhitavānarkavartmāgṛhṇāt' iti / evamanyat / na caivamādi kāvyopagīti, guṇībhūtavyaṅgyataivātrālaṅkāratāyāṃ marmabhūtā lakṣitāḥ tān suṣṭu lakṣayati / yayā supūrṇa kṛtvā lakṣitāḥ saṅgṛhītā bhavanti, anyathā tvavaśyamavyāptirbhavet / tadāha--ekaikasyeti / na cātiśayoktivakroktyupamādīnāṃ sāmānyarūpatvaṃ cārutāhīnānāmupapadyate, cārutā caitadāyattetyetadeva guṇībhūtavyaṅgyatvaṃ sāmānyalakṣaṇam / vyaṅgyasya ca cārutvaṃ rasābhivyaktiyogyatātmakam, rasasya svātmanaiva viśrāntidhāmna ānandātmakatvamiti nānavasthā kāciditi tātparyam / anantā hīti / prathamoddyota eva vyākhyātametat 'vāgvikalpānāmānantyāt' ityatrāntare / nanu sarveṣvalaṅkāreṣu nālaṅkārāntaraṃ vyaṅgyaṃ cakāsti; tatkathaṃ guṇībhūtavyaṅgyena bālapriya vibhāṣāsvityādi / spaṣṭamidaṃ vaiyākaraṇānām / samudaḥ kuṇḍiketi / jalabāhulyapradarśanāya kuṇḍikāṃ viṣayīkṛtya samudra iti nirdeśādbhede abhedarūpātiśayoktiriti bhāvaḥ / vindhya ityādāvasambandhe sambandharūpā sā / upasaṃharannāha--evamanyadityādi / evamādīti / uktodāharaṇādikamityarthaḥ / itīti hetau / tallakṣaṇe sarva evaite sulakṣitā bhavantītyetasya vivaraṇam--guṇībhūtetyādi / yatheti / guṇībhūtavyaṅgyatayetyarthaḥ / anyatheti / uktena sāmānyalakṣaṇena vinā tattadviśeṣalakṣaṇasyaiva kathana ityarthaḥ / kvacadgranthe tūpamā hītyādikassaṅgṛhītā bhavantītyanto grantho na dṛśyate / nanu guṇībhūtavyaṅgyatvemeva sarveṣāmalaṅkārāṇāṃ sāmānyalakṣaṇaṃ tallakṣaṇena teṣāṃ sulakṣitatvaṃ bhavatītyuktamayuktamatiśayoktayādīnāmalaṅkārasāmānyarūpatvāttallakṣaṇenaiva ca caritārthatvādityata āha--na cetyādi / cārutāhīnānāmatiśayoktyādīnāṃ sāmānyarūpatvanna copapadyata iti sambandhaḥ / tataḥ kimata āha--cārutetyādi / etadāyatteti / guṇībhūtavyaṅgyātvādhīnetyarthaḥ / nanvalaṅkāracārutvaprayojakaṃ guṇībhūtavyaṅgyasya cārutvaṃ vaktavyantadapyanyena prayuktantadapyanyenetyanavasthāprasaṅga ityata āha--vyaṅgyasyetyādi / yaduktantallakṣaṇe sarva ete sulakṣitā iti tadākṣipya tatsamādhānaparatayottaragranthamavatārayati--nanvityādi / sarveṣviti / dīpakādau kvacideva cakāstyākṣepādau tu guṇībhūtavyaṅgyasya ca prakārāntareṇāpi vyaṅgyārthānugamalakṣaṇena viṣayatvamastyeva / tadayaṃ dhvaniniṣyandarūpo dvitīyo 'pi mahākaviviṣayo 'tiramaṇīyo lakṣaṇīyaḥ sahṛdayaiḥ / sarvathā nāstyeva sahṛdayahṛdayahāriṇaḥ kāvyasya sa locanam lakṣitena sarveṣāṃ saṃgrahaḥ / maivam; vastumātraṃ vā raso vā vyaṅgyaṃ sadguṇībhūtaṃ bhaviṣyati tadevāha-guṇībhūtavyaṅgyasya ceti / prakārāntareṇa vasturasātmanopalakṣitasya / yadi vetthamavataraṇikā--nanu guṇībhūtavyaṅgyenālaṅkārā yadi lakṣitāstarhi lakṣaṇaṃ vaktavyaṃ kimiti noktamityāśaṅkyāha--guṇībhūteti / viṣayatvamiti lakṣaṇīyatvamiti yāvat / kena lakṣaṇīyatvaṃ dhvanivyatirikto yaḥ prakāro vyaṅgyatvenārthānugamo nāma tadeva lakṣaṇaṃ tenetyarthaḥ / vyaṅgye lakṣite tadguṇībhāve ca nirūpite kimanyadasya lakṣakriyatāmiti tātparyam / evaṃ 'kāvyasyātmā dhvaniḥ' iti nirvāhyopasaṃharati--tadayamityādinā saubhāgyamityantena / bālapriyā neti bhāvaḥ / tatkathamityādi / avyāpakatvādalakṣaṇamiti bhāvaḥ / guṇībhūtavyaṅgyatvamityatra vyaṅgyapadenālaṅkāramātranna vivakṣim; kintu vasturasādikañcāto nāvyāpakamidamityāha--maivamityādi / vastumātraṃ veti / yatra guṇībhūtavyaṅgyasthale 'laṅkāro na cakāsti tatreti bhāvaḥ / vyaṅgyārthānugamalakṣaṇenetyetadarthato vivṛtaṃ vyaṅgyaṃ sadguṇībhūtaṃ bhaviṣyatītyanena / vyaṅgyatvenārthānugamo vācyaṃ prati guṇabhāvaḥ, sa lakṣaṇamasādhāraṇadharmaḥ svarūpaṃ vā yasya prakārāntarasya teneti tadarthaḥ / prakārāntareṇetyupalakṣaṇe tṛtoyetyāha--upalakṣitasyeti / guṇībhūtavyaṅgyasyetyasya viśeṣaṇaṃ, tathā ca vasturasālaṅkārānyatamasya guṇībhūtasya vyaṅgyasyetyarthaḥ / viṣayatvamastyevetyanena sambandhaḥ / alaṅkāreṣviti vipariṇāmenānuṣaṅgaḥ / uktagranthayo janāyāḥ kleśasampādyatvammanvānaḥ prakārāntareṇāha--yadi vetyādi / lakṣitā iti / bhaveyuriti śeṣaḥ / tasya guṇībhūtavyaṅgyasya / lakṣaṇenetyukterviṣayatvamityasya lakṣaṇīyatvamityarthasmiddhyatītyāha--lakṣaṇīyatvamitīti / kena lakṣaṇīyatvamiti prakārāntareṇetyasyāvatārikā / dhvanivyatirikta iti / pūrvamalaṅkārāpekṣayā prakārāntaratvamidānīntu dhvanyapekṣayeti viśeṣaḥ / arthānugamaḥ vācyaṃ prati guṇībhāvenāvasthānam / lakṣaṇamasādhāraṇadharmaḥ / nanvetallakṣaṇanna prāguktamataḥ kathaṃ siddhavadabhidhānamityata āha--vyaṅgya ityādi / vyaṅgyalakṣaṇantāvaduktameva prathamodyote / yatra vyaṅgyānvaya ityādinā guṇībhāvaśca nirūpita iti bhāvaḥ / tadayamityādyupasaṃhārasyopasaṃhāryārthaviśeṣarśanena tātparyamāha / nirvāhya nirvyūḍhaṃ kṛtvā / prakāro yatra na pratīyamānārthasaṃsparśena saubhāgyam / tadidaṃ kāvyarahasyaṃ paramiti sūribhirbhāvanīyam / mukhyā mahā-kavi-girām alaṅkṛti-bhṛtām api / pratīyamāna-cchāyaiṣā bhūṣā lajjeva yoṣitām // dhvk_3.37 // mukhyā mahākavigirāmalaṅkṛtibhṛtāmapi / pratīyamānacchāyaiṣā bhūṣā lajjeva yoṣitām // 37 // anayā suprasiddho 'pyarthaḥ kimapi kāmanīyakamānīyate / locanam yatprāguktaṃ sakalasatkavikāvyopaniṣadbhūtamiti tanna pratāraṇamātramarthavādarūpaṃ mantavyamiti darśayitum--tadidamiti // 3.6 // mukhyā bhūṣeti / alaṅkṛtibhṛtāmapiśabdālaṅkāraśūnyānāmapītyarthaḥ / pratīyamānakṛtā chāyā śobhā, sa ca lajjāsadṛśī gopanāsārasaundaryaprāṇatvāt / aṅkāradhāriṇīnāmapi nāyikānāṃ lajjā mukhyaṃ bhūṣaṇam / pratīyamānā cchāyā antarmadanodbhedajahṛdayasaundaryarūpā yayā, lajjā hyantarudbhinnamānmathavikārajugopayiṣārūpā madanavijṛmbhaiva / vītarāgāṇāṃ yatīnāṃ kaupīnāpasāraṇe 'pi trapākalaṅkādarśanāt / tathā hi kasyāpi bālapriyā tadidamityāderupasaṃhāryānantarbhāvāttadgranthamavatārayati---yadityādi / pratāraṇamātraṃ cetovilobhanamātram / arthavādarūpaṃ stutirūpam // 3.6 // kārikāyāṃ mukhyetyasya bhūṣetyanena sambandha iti darśayati--mukhyā bhūṣeti / alaṅkṛtibhṛtāmiti / alaṅkṛtipadena kāvyālaṅkārāḥ kaṭakādayaśca grāhyāḥ / pratīyamānacchāyetyasya vivaraṇam--pratīyamānakṛtetyādi / pratīyamānaṃ vastvalaṅkārarasādyātmakam / lajjevetyasya vyākhyānama--lajjāsadṛśīti / lajjāsādṛśye hetumāhagopaneti / gopanaiva sāro yasya tattathāvidhaṃ saundaryameva prāṇā yasyāstasyā bhāvastattā, tasmādityarthaḥ / pratīyamānasya gopanāsārasaundaryaprāṇatvamuktaṃ kāminīkucakalaśanidarśanadiśā / lajjāyāstvanupadaṃ vakṣyati / alaṅkṛtibhṛtāmapītyasya mukhyābhūṣetyasya copamānayojanāndarśayati--alaṅkāretyādi / pratīyamānacchāyetyetadapyupamāne yojayati--pratīyamānetyādi / pakṣe 'tra chāyāpadārtho na kāntiḥ, kintu yoṣitāṃ yauvanārambhasambhāvinī kāpi hṛdayasya daśetyāha--antarityādi / antarmadanodbhedajaṃ tadghṛdayasaundaryantadeva rūpaṃ yasyāssā madanodbhedarūpamanovikārātmiketi yāvat / yayā pratīyamāneti sambandhaḥ / uktamupapādayati--lajjetyādi / uktārthe vyatirekeṇa tadasambhavaṃ hetumāha--vītetyādi / kuraṅgītyādiślokaḥ kāvyaprakāśe udāhṛtaḥ / atra hi manmathavikārajugopayiṣā spaṣṭaṃ gamyate / prakārāntareṇāpi tadyathā---- visrambhotthā manmathājñāvidhāne ye mugdhākṣyāḥ ke 'pi līlāviśeṣāḥ / akṣuṇṇāste cetasā kevalena sthitvaikānte santataṃ bhāvanīyāḥ // locanam kaveḥ--'kuraṅgīvāṅgāni' ityādiślokaḥ / tathā pratīyamānasya priyatamābhilāṣānunāyanamānaprabhṛteḥ cāyā kāntiḥ yayā / śṛṅgārarasataraṅgiṇī hi lajjāvaruddhā nirbharatayā tāstān vilāsānnetragātravikāraparamparārūpān prasūta iti gopanāsārasaundaryalajjāvijṛmbhitametaditi bhāvaḥ / viśrambheti / manmathācāryeṇa tribhuvanavandyamānaśāsanena ata eva lajjāsādhvasadhvaṃsinā dattā yeyamalaṅghanīyājñā tadanuṣṭhāne 'vaśyakartavye sati sādhvasalajjātyāgena visrambhasambhogakālopanātāḥ, mugdhākṣyā iti akṛtakasambhogaparibhāvanocitadṛṣṭiprasarapavitritā ye 'nye vilāsā gātranetravikārāḥ, ata evākṣuṇṇāḥ navanavarūpatayā pratikṣaṇamunmiṣantaste, kevalenānyātrāvyagreṇaikāntāvasthānapūrvaṃ sarvendriyopasaṃhāreṇa bhāvayituṃ bālapriyā tatpadaṃ vyācaṣṭe--pratīyamānasyetyādi / yayā hetunā kāntiriti sambandhaḥ / kathaṃ lajjāyāstaddhetutvamityata āha--śṛṅgāretyādi / ityetaditi sambandhaḥ / netrādivikārajātaṃ pratīyamānacchāyārūpamiti bhāvaḥ / ślokaṃ vyācaṣṭe--manmathācāryaṇetyādi / rājā jñāto 'pyanatilaṅghanīyā hyācāryājñā "gurau ruṣṭe na kaścane"tyādivacanādata ācāryatvarūpaṇam / tribhuvaneti / yathoktaṃ mālatīmādhave--'antyeṣu jantuṣvi'tyādi / ata eva tribhuvanavandanīyaśāsanatvādeva / dattetyavaśyagrāhyatvādisūcanārtham / ājñeti / sarvā yuvatyastyaktalajjā sādhvasāssambhogaparā bhaveyurityājñetyarthaḥ / tyāgena kartavya iti sambandhaḥ / akṛtaketi / akṛtakāḥ akṛtrimāḥ tathā sambhogasya yā paribhāvanā āsvādaḥ, tatra tadavasara iti yāvat / ucitāśca ye dṛṣṭiprasarāstaiḥ pavitritā ityarthaḥ / sambhogaparibhogeti ca pāṭhaḥ / līlāviśeṣā ityatratyaviśeṣapadārthakathanam / anye iti / asādhāraṇā ityarthaḥ / ata eva anyatvādeva / ekāntāvasthānaphalamuktam--sarvendriyopasaṃhāreṇeti / kṛtyapratyayārthaṃ dvedhāha--śakyā arhā iti / ityatra ke 'pītyanena padena vācyamaspaṣṭamabhidadhatā pratīyamānaṃ vastvakliṣṭamanantamarpayatā kā chāyā nopapāditā / arthāntara-gatiḥ kākvā yā caiṣā paridṛśyate / sā vyaṅgyasya guṇī-bhāve prakāram imam āśritā // dhvk_3.38 // arthāntaragatiḥ kākvā yā caiṣā paridṛśyate / sā vyaṅgyasya guṇībhāve prakāramimamāśritā // 3.8 // yā caiṣā kākvā kvacidarthāntarapratītirdṛśyate sā vyaṅgyasyārthasya guṇībhāve sati guṇībhūtavyaṅgyalakṣaṇaṃ kāvyaprabhedamāśrayate / yathā---'svasthā locanam śakyā arhā ucitāḥ / yataḥ ke 'pi nānyenopāyena śakyanirūpaṇāḥ // 37 // guṇībhūtavyaṅgyasyodāharaṇāntaramāha--arthāntareti / 'kaka laulye' ityasya dhātoḥ kākuśabdaḥ / tatra hi sākāṅkṣanirākāṅkṣādikrameṇa paṭhyamāno 'sau śabdaḥ prakṛtārthātiriktamapi vāñchatīti laulyamasyābhidhīyate / yadi vār iṣadarthe kuśabdastasya bālapriyā arhā ityasyaiva vivaraṇam--ucitā iti / vṛttau "vācyamaspaṣṭamabhidadhate"ti / kiṃśabdasyānirjñataviśeṣadharmāvacchinnavācakatvāditi bhāvaḥ / pratīyamānaṃ vastviti / tacca vacanāśakyatvānubhavaikavedyatvaparamāhlādakāritvādikaṃ bodhyam / kā chāyetyādi / uktaṃ vyaṅgyaṃ vācyārthopaskārakaṃ satkāvyasya cārutvaṃ sampādayatītyarthaḥ // 3.7 // kārikāṃ vṛttiñca vivariṣyannādau kākuśabdaniṣpattimāha--kavetyādi / asya dhātoḥ etaddhātusambandhī / nanu laulyamicchā tatkathamatra ghaṭata ityata āha--tatra hītyādi / tatra kākuviṣaye / sākāṅkṣeti / yathoktaṃ kāvyānuśāsane--"sā ca kākurdvidhā sākāṅkṣā nirākāṅkṣā ca, vākyasya sākāṅkṣanirākāṅkṣatvāt / yasmādvākyādyādṛśassaṅketabalenārthaḥ prīyate, na tādṛśa eva, kintu nyūnābhyadhikaḥ pramāṇabalena nirṇayayogyastadvākyaṃ sākāṅkṣaṃ tadviparītaṃ nirākāṅkṣam. vaktṛgāta hyākāṅkṣā vākye upacaryate / sā ca prakaraṇabalānniścīyate / viśiṣṭavaṣayatvañca tasyāstata evāvasīyate / viṣayo 'pi trividhaḥ arthāntaraṃ tadarśagata eva viśeṣastadarthābhāvo ve"tyādi / nirākāṅkṣādītyādiśabdena dīptādyalaṅkārādiparigrahaḥ / kramaḥ prakāraḥ / asau śabda iti / dhvaniviśeṣātmikā hi kākuśśabdadharma ityataśśabda ityuktam / prakṛteti / prakṛto yo 'rthassaṅketabalenāvagamyamānastasmādatiriktamarthamityarthaḥ / vāñchatīti / bodhyatvenecchatītyarthaḥ / abhidhīyata iti / upacārāditi śeṣaḥ / prakārāntareṇāha--yadi vetyādi / hṛdayeti / hṛdayasthaṃ yadvastu vidhiniṣedhādirūpaṃ tasya pratīterityarthaḥ / bhavanti mayi jīvati dhārtarāṣṭrāḥ' / locanam kādeśaḥ / tena hṛdayasthavastupratīterīṣadbhūmiḥ kākuḥ tayā yār'thāntaragatiḥ sa kāvyaviśeṣa imaṃ guṇībhūtavyaṅgyaprakāramāśritaḥ. atra heturvyeṅgyasya tatra guṇībhāva eva bhavati / arthānteragatiśabdenātra kāvyamevocyate / na tu pratīteratra guṇībhūtavyaṅgyatvaṃ vaktavyaṃ, pratītidvāreṇa vā kāvyasya nirūpitam / anye tvāhuḥ---vyaṅgyasya guṇībhāve 'yaṃ prakāraḥ anyathā tu tatrāpi dhvanitvameveti / taccāsat; kākuprayoge sarvatra śabdaspṛṣṭatvena vyaṅgyasyonmīlitasyāpi guṇībhāvāt kākurhi śabdasyaivala kaściddharmastena spṛṣṭaṃ 'gaupyaivaṃ gaditaḥ saleśaṃ' iti, 'hasannetrārpitākūtam' itivacchabdenaivānugṛhītam / ata eva 'bhama dhammia' ityādau kākuyojane guṇībhūtavyaṅgyataiva vyaktoktatvena tadābhimānāllokasya / svasthā iti / bhavanti iti, mayi jīvati iti, ghārtarāṣṭrā iti ca sākāṅkṣadīptagadgadatārapraśamanoddīpanacitritā bālapriyā kaścidupāya ityarthaḥ / bhūmiriti kuśabdārthakathanam / kārikāṃ vyācaṣṭe--tayetyādi / tayā kākvā / arthāntaragatirityanenārthāntarāvagamakaḥ kāvyaviśeṣo vivakṣita iti vakṣyati tadāśayena setyetadvyācaṣṭe--sa kāvyaviśeṣa iti / guṇībhāva iti saptamī nimitte guṇībhāvaddhetorityartha ityāha--tatretyādi / na tvityādi / arthāntaragātirityasya arthāntarasya pratītiriti yathāśrutārthakatve arthāntarapratītereva guṇībhūtavyaṅgyatvaṃ vaktavyaṃ bhavati, taccānabhimatamiti bhāvaḥ / yathāśrutamuktamarthameva yojayannāha--pratītītyādi / arthāntarapratīterguṇībhāvapradarśanavyājena taddhetubhūtakāvyasya guṇībhūtavyaṅgyatvaṃ pradarśitamityarthaḥ / anye tu kākusthale yatra tadvyaṅgyasya prādhānyantatra dhvanitvaṃ, yatra guṇībhāvastatra guṇībhūtavyaṅgyatvaṃ tadetadvyaṅgyasya guṇībhāva ityanena darśitamiti vyācakṣate; tanmatamupanyasya dūṣayati--anya ityādi / śabdaspṛṣṭatvamupapādayati--kākurhītyādi / dharma iti / yathoktamabhiprāyavān pāṭhyadharmaḥ kākuriti / 'kākuḥ striyāṃ vikāro yaśśokabhītyādibhirdhvane'rityamaraśca / tena spṛṣṭamiti / kākurūpeṇa śabdadharmeṇa viṣayīkṛtamitṣathaḥ / śabdenaivānugṛhītamityanenāsya sambandhaḥ dharmadharmiṇorabhedādati bhāvaḥ / śabdāveditatvarūpaśabdānugṛhītatve dṛṣṭāntamāha--gopyetyādi / ata eveti / kākuvyaṅgyasya guṇībhāvādevetyarthaḥ / kākvityādi / bhramaṇaniṣedhasya kākvā vyaṅgyatve guṇībhūtavyaṅgyatvamevetyarthaḥ / atra hetumāha--vyaktetyādi / tadā kākuyojane / kākumudāharaṇe darśayati--svasthā ityādi / iti ceti / caturṣu sthaleṣu cetyarthaḥ / sākāṅkṣetyādi / sākāṅkṣā dīptā gadgadena tārāpraśamanoddīpanābhyāṃ citritā viśeṣavatī cetyarthaḥ / yathā vā-- āma asaio orama paivvae ṇa tueṃ maliṇiaṃ sīlam / kiṃ uṇa jaṇassa jāa vva cāndilaṃ taṃ ṇa kāmemo // śabdaśaktireva hi svābhidheyasāmarthyākṣiptakākusahāyā satyarthaviśeṣapratipattiheturna kākumātram. viṣayāntare svecchākṛtātkākumātrāttathāvidhārthapratipattyasambhavāt / sa cārthaḥ kākuviśeṣasahāyaśabdavyāpāropārūḍho 'pyarthasāmarthyalabhya iti vyaṅgyarūpa eva / vācakatvānugamenaiva tu yadā locanam kākurasambhāvyo 'yamartho 'tyarthamanucitaścetyamuṃ vyaṅgyamarthaṃ spṛśantī tenaivopakṛtā satīkrodhānubhāvarūpatāṃ vyaṅgyopaskṛtasya vācyasyaivādhatte / āmeti / āma asatyaḥ uparama pativrate na tyā malinitaṃ śīlam / kiṃ punarjanasya jāyeva nāpitaṃ taṃ na kāmayāmahe // iti cchāyā / āma asatyo bhavāmaḥ ityabhyupagamakākuḥ sākāṅkṣopahāsā / uparameti nirākāṅkṣatayā sūcanagarbhā / pativrate iti dīptasmitayoginī / na tvayā malinitaṃ śīlamiti sagadgadākāṅkṣā / kiṃ punarjanasya jāyeva manmathāndhīkṛtā, candilaṃ nāpitamiti pāmaraprakṛtiṃ na kāmayāmahe iti nirākāṅkṣagadgadopahāsagarbhā / eṣā hi kayācinnāpi tānuraktayā kulavadhvā dṛṣṭāvinayāyā upahāsyamānāyāḥ pratyupahāsāveśagarbhoktiḥ kākupradhānaiveti / guṇībhāvaṃ darśayituṃ śabdaspṛṣṭatāṃ tāvatsādhayati--śabdaśaktirevetyādinā / bālapriyā dīptatārāvalaṅkārāntargatau praśamanoddīpane tvaṅgāntargate iti vivekaḥ / ayamartha iti / mayi jīvati dhārtarāṣṭrāḥ svasthā bhavantīti vācyārtha ityarthaḥ / spṛśantīti / viṣayīkurvāṇā satītyarthaḥ / tenaiva uktena vyaṅgyenaiva / upakṛtā satīti hetukathanam / vyaṅgyeti / asambhāvyatvādirūpoktavyaṅgyenopaskṛtasyetyarthaḥ / ādhatta sampādayati / tathāca vyaṅgyaṃ guṇībhūtamiti bhāvaḥ / āmeti / vayamasatyaḥ svairiṇyo bhavāmaḥ / āmetyabhyupagame / uparama tvaṃ madupahāsādvirama / śīlaṃ sadvṛttam / kiṃ punaḥ kintu / janasya jāyeveti / tvamivetyarthaḥ / tvaṃ yathā kāmayase tatheti yāvat / locane--sākāṅkṣeti / sākāṅkṣā upahāsavyañjikā cetyarthaḥ / pativrata iti na malinitamityatra ca kākvā tattadabhāvo vyaṅgya ityabhiprāyeṇāha--pativrata ityādi / candilamityasya chāyā--nāpitamiti / tena gamyamāha--pāmareti / guṇībhāvamiti / vyaṅgyasyeti śeṣaḥ / anugama ityasya tadviśiṣṭavācyapratītistadā guṇībhūtavyaṅgyatayā tathāvidhārthadyotinaḥ kāvyasya vyapadeśaḥ / vyaṅgyaviśiṣṭavācyābhidhāyino hi guṇībhūtvayaṅgyatvam / prabhedasyāsya viṣayo yaś ca yuktyā pratīyate / vidhātavyā sahṛdayair na tatra dhvani-yojanā // dhvk_3.38 // prabhedasyāsya viṣayo yaśca yuktyā pratīyate / vidhātavyā sahṛdayairna tatra dhvaniyojanā // 38 // saṅkīrṇo hi kaściddhvanerguṇībhūtavyaṅgyasya ca lakṣye dṛśyate mārgaḥ / locanam nanvevaṃ vyaṅgyatvaṃ kathamityāśaṅkyāha---sa ceti / adhunā guṇībhāvaṃ darśayati---vācakatveti / vācakatve 'nugamo guṇatvaṃ vyaṅgyavyañjakabhāvasya vyaṅgyaviśiṣṭavācyapratītyā tatraiva kāvyasya prakāśakatvaṃ kalpyate; tena na tathā vyapadeśa iti kākuyojanāyāṃ sarvatra guṇībhūtavyaṅgyataiva / ata eva 'mathnāmi kauravaśataṃ samare na kopāt' ityādau viparītalakṣaṇaṃ ya āhuste na samyakyarāmamṛśuḥ / yato 'troccāraṇakāla eva 'na kopāt' iti dīptatāragadgadasākāṅkṣakākubalānniṣedhasya niṣidhyamānatayaiva yudhiṣṭhirābhimatasandhimārgākṣamārūpatvābhiprāyeṇa pratipattiriti mukhyārthabādhādyanusaraṇavidhnābhāvātko lakṣaṇāyā avakāśaḥ / 'darśe yajeta' ityatra tu tathāvidhakākvādyupāyāntarābhāvadbhavatu viparītalakṣaṇā ityalamavāntareṇa bahunā // 3.8 // adhunā saṃkīrṇa viṣayaṃ vibhajate---prabhedasyeti / yuktyeti / cārutvapratītirevātra yuktiḥ / bālapriyā vivaraṇam--guṇatvamiti / kasyetyataḥ pūrayati--vyaṅgyetyādi / 'tadviśiṣṭe'tyādivṛttigranthavivaraṇam--vyaṅgyaviśiṣṭetyādi / tatraiva vyaṅgyaviśiṣṭavācya eva / prakāśakatvaṃ bodhakatvam / vṛttau 'yadā tade'tyanayoryatastata ityarthau bodhyau / mathnāmītyādi / pratijñātakauravaśatavadhasya kruddhasya bhīmasenasya vacanamidamata eva na mathnāmītyādau viparītalakṣaṇeti kecittadāha--viparītetyādi / iti niṣedhasya niṣiddhyamānatayaiva pratipattiriti sambandhaḥ / kākukalpanāyāṃ hetuḥ--yudhiṣṭiretyādi / yudhiṣṭhirābhimato yassandhimārgastasya yadakṣamārūpatvamakṣamyatvaṃ tadabhiprāyo bhīmagatastenetyarthaḥ / itītyādi / ayaṃ bhāvaḥ--na mathnāmītyādirūpasya mathanādiniṣedhasyādau pratītiḥ paścāttu mathnāmyevetyādirūpasya tanniṣedhaniṣedhasya pratītiritina, kintūccāraṇakāla eva kākubalānmathanādiniṣedhasya niṣeṣapratiyogitvenaiva na mathnāmi netyākārikā pratītirato mathanādiniṣedhasya vācyasya niṣedho vyaṅgya eveti / prasaṅgānmomāṃsakaṃ pratyāha--darśa ityādi / na dṛśyate candro 'treti vyutpattyā darśaśabdo 'māvāsyāyāṃ prayujyate / tathācātra dṛśadhātordarśanābhāve viparītalakṣaṇeti bhāvaḥ / spaṣṭamidaṃ śrautasūtravyākhyāne // 3.8 // saṅkīrṇaṃ viṣayamiti / pramukha evānyatarāvadhāraṇaniyamāsambhavo yatra yuktiparāmarśaṃ tatra yasya yuktisahāyatā tatra tena vyapadeśaḥ kartavyaḥ / na sarvatra dhvanirāgiṇā bhavitavyam / yathā--- patyuḥ śiraścandrakalāmanena spṛśeti sakhyā parihāsapūrvam / sā rañjayitvā caraṇau kṛtāśīrmākhyena tāṃ nirvacanaṃ jaghāna // locanam patyuriti / aneneti / alaktakoparaktasya hi candramasaḥ parabhāgalābho 'navaratapādapatanaprasādanairvinā na patyurjhaṭiti yatheṣṭānuvartinyā bhāvyamiti copadeśaḥ / śirodhṛtā yā candrakalā tāmapi paribhaveti sapatnīlokāpajaya uktaḥ / nirvacanamiti / anena lajjāvahitthaharṣerṣyāsādhvasasaubhāgyābhimānaprabhṛti yadyapi dhvanyate, tathāpi tannirvacanaśabdārthasya kumārījanocitasyāpratitattilakṣaṇasyārthasyopaskārakatāṃ kevalamācarati / upaskṛtastvarthaḥ śṛṅgārāṅgatāmetīti / bālapriyā vinā taṃ viṣayamityarthaḥ / nyāyavitsammatasya yuktipadārthasyātrāsambhavāttatpadaṃ vyācaṣṭe---cārutvetyādi / atra kāvyārthatatvacintāviṣaye / yadi vyaṅgyopaskṛtādvācyādeva sa cetaścamatkāralābhaḥ, tadā guṇībhūtavyaṅgyatvaṃ, yadā tu vyaṅgyādeva nyakkṛtavācyāttadā dhvanitvamiti cārutvapratītirūpakāryabalādeva tadanyatarāvadhāraṇasiddhirityarthaḥ / spṛśetyantena vyajyamānamarthadvayaṃ darśayati--alaktaketyādi / parabhāgalābha iti / candramaso 'tidhavalatāvadalaktakasya raktatvācceti bhāvaḥ / alaktakoparañjitatvarūpaviśeṣaṇāṃśavyaṅgyamuktvā caraṇena śirasparśanavidhinā vyaṅgyamāha--anavaratetyādi / bhktaṭitīti / naisargikaniratiśayarāgapāratantryabalātkārādityarthaḥ / śirodhikaraṇakatvaviśeṣaṇopakṛtena strīliṅganirdeśena vyaṅgyamāha--śīrodhṛtetyādi / ukta iti / vyañjita ityarthaḥ / 'nirvacanam' ityadivṛttigranthena darśataṃ vyaṅgyaṃ tasya guṇībhāvaṃ ca pradarśayati--anenetyādi / anena nirvacanaṃ jadhānetyanena / taditi / lajjādivyaṅgyajātamityarthaḥ / kumārījanocitasyeti / anena vācyārthasya camatkārakāritvayogyatā darśitā / upaskṛtastvartha iti / uktavyaṅgyopaskṛto 'nirvacanaṃ jaghāne'ti vācyārthaṃ ityarthaḥ / śṛṅgāreti / vipralambhaśṛṅgāretyarthaḥ / uccaiḥśabdasyordhvadeśasthitārthakatvaṃ kumumaviśeṣaṇatvaṃ cābhipretya vyācaṣṭe--uccairyānītyādi / yathā ca--- prāyacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā / na kiñcidūce caraṇena kevalaṃ lileśa bāṣpākulalocanā bhuvam // ityatra 'nirvacanaṃ jaghāna' 'na kiñjidūce' iti pratiṣedhamukhena vyaṅgyasyārthasyoktyā kiñcidviṣayīkṛtatvādguṇībhāva eva śobhate / yadā vakroktiṃ vinā vyaṅgyo 'rthastātparyeṇa pratīyate tadā tasya prādhānyam / yathā 'evaṃ vādini devarṣau' ityādau / iha punaruktirbhaṅgyāstīti vācyasyāpi prādhānyam / tasmānnātrānuraṇanarūpavyaṅgyadhvanivyapadeśo vidheyaḥ / locanam prāyacchateti / uccairiti / uccairyāni kusumāni kāntayā svayaṃ grahītumaśakyatvādyvācitānītyarthaḥ / asmadupādhyāyāstu hṛdyatamāni puṣpāṇi amuke, gṛhāṇagṛhāṇetyuccaistārasvareṇādarātiśayārthaṃ prayacchatā / ata eva lambhiteti / na kiñciditi / evaṃvidheṣu śṛṅgārāvasareṣutāmevāyaṃ smaratīti mānanapradarśanamevātra na yuktamiti sātiśayamanyusaṃbhāro vyaṅgyo vacananiṣedhasyaiva vācyasya saṃskāraḥ / tadvakṣyati--uktirbhaṅgyāstīti / tasyeti vyaṅgyasya / ihetu patyurityādau / vācyasyāpīti / apiśabdo bhinnakramaḥ / dhvaniśabdasya viśeṣamamuktam //39 // bālapriyā etadviśeṣaṇavyaṅgyamāha--kāntayetyādi / uccaiḥśabdasya tārasvarārthakatvaṃ pradānakriyāviśeṣaṇatvaṃ ca svābhimatamityāha--asmadityādi / amuka iti / pāṇitalādipātra itṣathaḥ / puṣpāṇītyanena sambandhaḥ / uccairityasya vyākhyānam--tārasvareṇeti / tārasvarema dāne nimittamādarātiśayadyotanamityāha--ādareti / uktārthasāmañjasyadraḍhimne padāntaramanukūlayati--ata evetyādi / ata eva tārasvarema kusumadānādeva / 'na kiñcidūca' ityasya prayojanaṃ darśayan vyaṅgyamāha--evaṃ vidheṣvityādi / mānapradarśanamiti / akṣivivartanādyanubhāvadvāreti bhāvaḥ / taditi / vyaṅgyasya vācyopaskārakatayā vācyāyamānatvamityarithaḥ / bhinnakrama iti / anyathā vyāhatassyāditi bhāvaḥ / viśeṣaṇamiti / anuraṇanetyādiviśeṣaṇamityārthaḥ / asaṃlakṣyakramavyaṅgyadhvanirūpatvasyātrāpi sattvadyotakaṃ hi tadviśeṣaṇamiti bhāvaḥ // 3.9 // prakāro 'yaṃ guṇībhūta-vyaṅgyo 'pi dhvani-rūpatām / dhatte rasādi-tātparya-paryālocanayā punaḥ // dhvk_3.40 // prakāro 'yaṃ guṇībhūtavyaṅgyo 'pi dhvanirūpatām / dhatte rasāditātparyaparyālocanayā punaḥ // 40 // guṇībhūtavyaṅgyo 'pi kāvyaprakāro rasabhāvāditātparyālocane punardhvanireva sampadyate / yathātraivānantarodāhṛte ślokadvaye / yathā ca--- durārādhā rādhā subhaga yadanenāpi bhṛjata- stavaitatprāṇeśājadhanavasanenāśru patitam / locanam etadeveti / guṇībhūtavyaṅgyasya rasādidhvanirūpatvaṃ yadā sūtritaṃ tadevetyarthaḥ / tulyacchāyamiti / patyurityādau prayacchatetyādau ca bhāvaladhvanervacananiṣedharūpavācyārthopaskārakatvasyāvagamāttayoḥ tulyacchāyatvam / 'durārādhe'ti / he subhaga ! yat patitametadaśru anena prāṇeśājadhanavasanenāpi mṛjatastava rādhā durārādhā strīcetaḥ kaṭhoraṃ tadupacārairalaṃ, he tvaṃ viram, anunayeṣvevamudito hariḥ vaḥ kalyāṇaṃ kriyādityanvayaḥ / locane ślokaṃ vyākariṣyan pīṭhikāmāracayati--akāraṇetyādi / ślokagatānāṃ padānāṃ vyaṅgyamarthajātamāsūtrayati--subhagetītyādi / ya iti / tvamiti śeṣaḥ / na pāryasa iti / ityevaṃ rādhāgatābhiprāya ityarthaḥ / vyajyata iti śeṣaḥ / evamuttaratrāpi bodhyam / vyaṅgyāntaramāha--tadeva ceti / idamityanuṣajyate / evamādṛtamityetat sphuṭayati--yadityādi / mṛjata iti vartamānārthakapratyayena mārjanasyāvirāmatvokyā vyaṅgyamāha--anena hi pratyutetyādi / prakṛtyaṃśavyaṅgyamāha--iyaccetyādi / māmita / puraḥsthitāmapi māmityarthaḥ / manyasa ityannāpyasya sambandhaḥ / kaṭhoraṃ strīcetastadalamupacārairvirama he kriyātkalyāmaṃ vo hariranunayaṣvevamuditaḥ // locanam yanmāṃ vismṛtya tāmeva kupitāṃ manyase / anyathā kathamevaṃ kuryāḥ / patītamiti / gata idānīṃ rodanāvakāśo 'pītyarthaḥ / yadi tūcyate iyatāpyādareṇa kimiti kopaṃ na muñcasi, tatkiṃ kriyate kaṭhorasvabhāvaṃ strīcetaḥ / strīti hi premādyayogādvastuviśeṣamātrametat; tasya caiṣa svabhāvaḥ, ātmani caitatsukumārahṛdayā yoṣita iti na kiṃñcidvajrasārādhikamāsāṃ hṛdayaṃ yadevaṃvidhavṛttāntasākṣātkāre 'pi sahasradhā na dalati / upacārairiti / dākṣiṇyaprayuktaiḥ / anunayeṣviti bahuvacanenavāraṃ vāramasya bahuvallabhasyeyameva sthitiriti saubhāgyātiśaya uktaḥ / evameṣa vyaṅgyārthasālo vācyaṃ bhūṣayati / tattuvācyaṃ bhūṣitaṃ sadīrṣyāvipralambhāṅgatvametīti / yastu triṣvapi ślokeṣu pratīyamānasyaiva rasāṅgatvaṃ vyācaṣṭe sma / sa devaṃ vikrīya tadyātrotsavamakārṣīta / evaṃ hi vyaṅgyasya yā guṇībhūtatā prakṛtā saiva samūlaṃ truṭyet / rasādivyatiriktasya hi vyaṅgyasya rasāṅgabhāvayogitvameva bālapriyā patitamiti bhūtanirdeśena vyaṅgyamāha--gata ityādi / kaṭhoramityādikaṃ vivariṣyannāha-yadītyādi / muñcasītyasyānantaramitīti śeṣaḥ / ityucyate yadīti sambandhaḥ / tat tarhi / strīti tadenaṃ vyaṅgyamāha--premādīti / strīti hyetaditi sambandhaḥ / eṣa iti / kaṭhorahṛdayatvamityarthaḥ / evaṃ bodhanīyaṃ prati vyaṅgyamuktvā rādhagataṃ vyaṅgyamāha--ātmanītyādi / ātmani caitaditi / vakṣyamāṇaṃ rādhagataṃ vyaṅgyamityarthaḥ / itīti / ityetadityarthaḥ / na kiñciditi / aparamārthamityarthaḥ / uktasya vyaṅgyajātasya vācyaṃ prati tasya rasaṃ prati cāṅgabhāvamāha--evamityādi / vyākhyānāntaramanuvadati--yastvityādi / pratīyamānasyaiveti / evakāreṇa pratīyamānopaskṛtasya vācyārthasya vyavacchedaḥ / vyācaṣṭe smeti / vyākhyāturasyāyamāśayaḥ- yasya hi mukhyaṃ prādhānaṃ taṃ pratyevaṃ guṇībhāvo 'nyāyyaḥ rasasyaiva ca tatprādhānyamiti nedaṃ vyākhyānaṃ sādhīyaityupahāsoktyā darśayati--sa devamityādi / yathā kaścinnirdhanatayā devaṃ vikrīya dhanaṃ sampādya tadyātrotsavaṃ kartumārabhate, tathā guṇībhūtavyaṅgyopapādanāya pravṛttastadvirodhinaṃ kañcitprakāramāśrita iti mahattaramasya kauśalamityupahāsaḥ / etadeti kathaṃ truṭyedityata āha--rasādītyādi / rasādivyatiriktasya vyaṅgyasya vastvalaṅkārātmakasya / rasāṅgetyādi / vyaṅgyaikasvabhāvasya rasādestāvatsvata eva prādhānyaṃ, tadvayatiriktasya tu tadaṅgatvenetyatastasya tadaṅgatve prādhānyamevāpatati, na tu guṇatvamityarthaḥ / evaṃ sthite ca 'nyakkāro hyayameva' ityādiślokanirdiṣṭānāṃ padānāṃ vyaṅgyaviśiṣṭavācyapratipādane 'pyetadvākyārthībhūtarasāpekṣayā vyañjakatvamuktam / na teṣāṃ padānāmarthāntarasaṃkramitavācyadhvanibhramo vidhātavyaḥ, vivakṣitavācyatvātteṣām / teṣu hi vyaṅgyaviśiṣṭatvaṃ vācyasya pratīyate na tu vyaṅgyarūpapariṇatatvam / tasmādvākyaṃ tatra dhvaniḥ, padāni tu guṇībhūtavyaṅgyāni / na ca kevalaṃ guṇībhūtavyaṅgyānyeva padānyalakṣyakramavyaṅgyadhvanervyañjakāni yāvadarthāntarasaṃkramitavācyāni dhvaniprabhedarūpāṇyapi / yathātraiva śloke rāvaṇa ityasya prabhedāntararūpavyañjakatvam / yatra tu vākye rasāditātparye nāsti guṇībhūtavyaṅgyaiḥ padairudbhāsite 'pi tatra guṇībhūtavyaṅgyataiva samudāyadharmaḥ / yathā-- rājānamapi sevante viṣamamapyupayuñjate / ramante ca saha strībhiḥ kuśalāḥ khalu mānavāḥ // locanam prādhānyaṃ nānyatkiñcidityalaṃ pūrvavaṃśyaiḥ saha vivādena / evaṃ sthita iti / anantaroktena prakārema dhvaniguṇībhūtavyaṅgyayorvibhāge sthite satītyarthaḥ / kārikāgatamapiśabdaṃ vyākhyātumāha--na ceti / eṣa ca ślokaḥ pūrvameva vyākhyāta iti na punarlikhyate / yatra tviti / yadyapi cātra viṣayanirvedātmakaśāntarasapratītirasti, tathāpi camatkāro 'yaṃ vācyaniṣṭha eva / vyaṅgyaṃ tvasambhāvyatvaviparītakāritvādi bālapriyā ato vācyaṃ pratyeva guṇībhāvo vaktavya iti bhāvaḥ / vṛttau--'padānām' ityādi / vyaṅgyārthāḥ pūrvamuktāḥ / 'vākyārthībhūtarase'ti / raudrarasetyarthaḥ / prasaṅgādāha---'na teṣām' ityādi / 'na ca kevala'mityādigranthasyotsūtratvaśaṅkāṃ parihartumāha locane--kāriketyādi / apiśabdaṃ guṇībhūtavyaṅgyo 'pītyapiśabdam / vyākhyātumiti / api śabdo 'nuktasamuccāyaka iti bhāvaḥ / nanu rājānamityādau kathaṃ rasāditātparyābhāvaḥ / rājasevādivyavahāropalakṣitasya viṣopabhogatulyasya sarvasyāpi laukikavyavahārasya viṣayavairasyāpādakatayā śāntarasavyañjakatvāditi śaṅkāmanūdya pariharati--yadyapītyādi / ayamiti / sahṛdayairanubhūyamāna ityarthaḥ / vācyārthaniṣṭha iti / yato rājāderapi sevādikaṃ kurvanti, tato mānavāḥ kuśalāḥ salviti vācyārthaprayukta ityarthaḥ / ityādau / vācyavyaṅgyayoḥ prādhānyāprādhānyaviveke paraḥ prayatno vidhātavyaḥ, yena dhvanirguṇībhūtavyaṅgyayoralaṅkārāṇāṃ cāsaṅkīrṇe viṣayaḥ sujñāto bhavati / anyathā tu prasiddhālaṅkāraviṣaya eva vyāmohaḥ pravartate / yathā--- locanam tasyaivānuyayi, taccāpiśabdābhyāmubhayato yojitābhyāṃ caśabdena sthānatrayayojitena khaluśabdena cobhayato yojitena mānavaśabdena spṛṣṭameveti guṇībhūtam / vivekadarśanā ceyaṃ na nirupayogīti darśayati--vācyavyaṅgyayoriti / alaṅkārāṇāṃ ceti / yatra vyaṅgyaṃ nāstyeva tatra teṣāṃ śuddhānāṃ prādhānyam / anyathātviti / yadi prayatnavatā na bhūyata ityarthaḥ / vyaṅgyaprakārastu yo mayā pūrvamutprekṣitastasyāsaṃdigdhameva vyāmohasthānatvamityevakārābhiprāyaḥ / bālapriyā evakārema śāntarasaniṣṭhatvavyacchedaḥ / nanu tathāpyatra rājasevāderasambhāvyatvādikaṃ vyajyate / tata eva ca camatkāra ityata āha--vyaṅgyantvityādi / viparīteti / uddiṣṭaphalaviparītaphaletyarthaḥ / tasyaiveti / vācyasyaivetyarthaḥ anuyāyīti / aṅgabhityarthaḥ / tadeva hetupradarśanenopapādayati--taccetyādi / tacca spṛṣṭameveti sambandhaḥ / ubhayato yojitābhyāmiti / rājānamapi sevante api viṣamapi upabhuñjate api iti karmaṇā kriyayā ca yojitābhyāmityarthaḥ / rājā tāvatkarmamūto yo durupasarpavastuṣu mūrdhābhiṣiktaḥ / sevākriyāyā kṣaṇe kṣaṇe sulabhāpāyatayā samāhitamatibhirapi duranuṣṭheyā / evamanyatrāpi bodhyam / sthānatrayayojitena caśabdeneti / eko dyotako bahuṣvantya iti nyāyādramante ceti cakārasya samuccayārthakasya kriyātrayeṇa yojanetyarthaḥ / ubhayato yojitena khaluśabdeneti / khaluśabdaḥ kuśalaśabdena mānavaśabdena ca yojanīya ityarthaḥ / mānavaśabdena ceti yojanā / spṛṣṭamiti / kiñcitprakāśitamityarthaḥ / itīti hetai / alaṅkārāṇāmasaṅkīrṇo viṣayaḥ ka ityatrāha--yatretyādi / teṣāmiti / alaṅkārāṇāmityarthaḥ / prasiddhālaṅkāraviṣaya evetyevakāreṇa kimuta vyaṅgyaviṣaya ityartho darśita ityāha--vyaṅgyaprakārastvityādi / utprekṣitaḥ utprekṣya darśitaḥ / vyamohasthātatvaṃ vyamohaviṣayatvam / udāhṛtaślokagatānāṃ padānāṃ vyaṅgyaṃ darśayati--draviṇetyādi / draviṇaśabdeneti / lāvaṇye draviṇatvāropeṇetyarthaḥ / uktamiti / lāvaṇyasya vyañjitamityarthaḥ / vidita ityanuktvā gaṇita ityuktyā vyaṅgyamāha--cireṇetyādi / tatreti / tathāvidhe vyaya ityarthaḥ / ananteti / anantenānavadhinā kālena yannirmāṇaṃ tanvītanunirmāṇaṃ tatkāriṇo 'pītyarthaḥ / lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ svacchandasya sukhaṃ janasya vasataḥ cintānalo dīpitaḥ / eṣāpi svayameva tulparamaṇābhāvādvarākī hatā ko 'rthaścetasi vedhasā vinihitastanvyāstanuṃ tanvatā // ityatra vyājastutiralaṅkāra iti vyākhyāyi kenacittanna cuturastram; yato 'syābhidheyasyaitadalaṅkārasvarūpamātraparyavasāyitve na suśliṣṭatā / yato na tāvadayaṃ rāgiṇaḥ kasyacidvikalpaḥ / tasya 'eṣāpi svayameva tulyaramaṇābhāvādvarākī hatā' ityevaṃvidhoktyanupapatteḥ / nāpi nīrāgasya; locanam draviṇaśabdena sarvasvaprāyatvamanekasvakṛtyopagitvamuktam / gaṇita iti / cireṇa hi yo vyayaḥ sampadyate na tu vidyudiva jhaṭiti tatrāvaśyaṃ gaṇanayā bhavitavyam / anantakālanirmāṇakāriṇo 'pi tu vidherna vivekaleśo 'pyudabhūditi paramasyāprekṣāvattvam / ata evāha--kleśo mahāniti / svacchandasyeti / viśṛṅkhalasyetyarthaḥ / eṣāpīti / yatsvayaṃ nirmīyate tadeva ca nihanyata iti mahadvaiśasamapiśabdena vakāreṇa coktam / ko 'rtha iti / na svātmano na lokasya na nirmitasyetyarthaḥ / tasyeti / rāgiṇo hi varākī hateti kṛpaṇatāliṅgitamamaṅgalopahataṃ cānuvitaṃ vacanam / tulyaramaṇābhāvāditi bālapriyā nodabhūditi / tadagaṇanayeti bhāvaḥ / asya vidheḥ / aprekṣāvattvam avimṛśyakāritvam / uktamityanuṣaṅgaḥ / nirmāṇajhāṭityābhāvavivakṣāyāṃ gamakamāha--ata evetyādi / pādatrayoktānaṃ trayāṇāmekena yogyo na kaścidartho nirūpyamāṇo dṛśyata ityāha--na svātmana ityādi / artha ityanuṣajyate / vṛttau 'vyājastutiralaṅkāra' iti / nindādvārā nāyikāyāḥ stuteḥ pratīteriti bhāvaḥ / 'na suśliṣṭate'ti / suṣṭhu saṅgatvaṃ na bhavatītyarthaḥ / atra hetumāha--'yata' ityādi / 'ayam' iti / ślokokta ityarthaḥ / 'vikalpaḥ' vividhakalpanāviṣayaḥ / netyatra hetumāha--'tasye'tyādi / kathaṃ rāgiṇastathāvithadhoktyanupapattirityata upapādayati locane--rāgiṇo hītyādi / varākīti kṛpaṇatāliṅgitaṃ hatetyamaṅgalopahataṃ ca vacanaṃ rāgiṇo hyanucitamiti sambandhaḥ / rāgī hi tannimagnacittavṛttitayā tāmeva bahumanyamānastadrūpasuṣamāsudhāmāsvādayan kathaṅkāraṃ tasyāḥ śocyatvamamaṅglatvaṃ ca paryālocayediti bhāvaḥ / tulyaramaṇābhāvāditīti / rāgiṇo vacanamityanuṣaṅgaḥ / svātmanīti / svātmani locanam svātmanyatyantamanucitam / ātmanyapi tadrūpāsambhāvanāyāṃ rāgatāyāṃ ca paśuprāyatvaṃ syāt / nanu ca rāgiṇo 'pi kutaścitkāraṇātparigṛhītakatipayakālavratasya vā rāvaṇaprāyasya vā sītādiviṣaye duṣyantaprāyasya vānirjñātajātiviśeṣe śakuntalādau kimiyaṃ svasaubhāgyābhimānagarbhā tatstutigarbhā coktirna bhavati / vītarāgasya vā anādakālābhyastarāgavāsanāvāsitatayā madhyasthatvenāpi tāṃ vastutastathā paśyato neyamuktiḥ na saṃbhāvyā / na hi vītarāgo viparyastān bhāvān paśyati / na hyasya vīṇākvaṇitaṃ kākaraṭitakalpaṃ pratibhāti / tasmātprastutānusāreṇobhayasyāpīyamuktirupapadyate / aprastutapraśaṃsāyāmapi hyaprastutaḥ sambhavannevārtho vaktavyaḥ, nahi tejasītthamaprastutapraśaṃsā sambhavati--aho bālapriyā sati, yadvā--svātmaviṣayakamityarthaḥ / atyantamanucitamiti / kāmamastu svātmavyatiriktajanāpekṣayā tulyaramaṇābhāvasya sambhāvanā svātmāpekṣayāpi tatsambhāvanā na yuktetyatastadvacanamatyantānucitamityarthaḥ / kuto / ḍanaucityamityata āha--ātmanyapītyādi / tadrūpāsambhāvanāyāmiti / tadanurūpasaundaryasya sambhāvanāyā abhāve satītyarthaḥ / tulyaramaṇatvasambhāvanāyā abhāve satītyartho vā / rāgitāyāṃ tadrāgitve sati / ślokasyāsya prabandhāntargatatve yathā prakaraṇānuguṇārthaparikalpanaṃ, tathā pradarśya na cetyādigranthamavatārayati--nanu cetyādi / rāgiṇo 'pīyamuktiḥ kinna bhavatīti sambandhaḥ, bhavatyevetyarthaḥ / nanu tadabhāva ukta evetyata āha--kutaścidityādi / svāsaubhāgyābhimānagarbheti / tulyaramaṇābhāvāditi tu svavyatiriktajanāpekṣayeti bhāvaḥ / rāgijanoktitvamupapādya vītarāgauktitvamatpapādayati--vītetyādi / vītarāgasya vā iyamuktina na sambhāvyeti sambandhathaḥ, sambhāvyaivetyarthaḥ / atra hetumāha--anādītyādi / tathā paśyataḥ niratiśayalāvaṇyādiguṇaśālitayā paśyataḥ / tathā darśanācca pūrvarāgavāsanāvaśāt tathāvidhoktiḥ sambhavatyevetyarthaḥ / vastutastathā paśyata ityetadupapādayati--na hītyādi / nigamayati--tasmāditi / ubhayasya rāgiṇo vītarāgasya ca / uktameva draḍhayitumāha--aprastutetyādi / sambhavannevāprastuto 'rtho vaktavya iti sambandhaḥ / vyatirekapradarśanenoktameva sādhayati--na hītyacādi / tejasi prastutatejoviṣaye / viśeṣamāha--setyādi / sā aprastutapraśaṃsā / prastutaparatayā prastutārthatātparyakatayā / itīti hetau / atreti / lāvaṇyetyādāvityarthaḥ / nāsambhava iti / abhidheyasyeti śeṣaḥ / kintūktarītyā sambhavo 'stīti bhāvaḥ / vṛttau--'aprastutapraśaṃse'ti / sārūpyanibandhanāprastutapraśaṃsetyarthaḥ / 'guṇībhūtātmane'ti / upāyabhūtenetyarthaḥ / atra vyaṅgyopaskṛtasya vācyārthasyaiva prādhānyamityato 'prastutapraśaṃsālaṅkāra iti bodhyam / tasyaivaṃvidhāvikalpaparihāraikavyāpāratvāt / na cāyaṃ ślokaḥ kvacitprabandha iti śrūyate, yena tatprakaraṇānugatārthatāsya parikalpayate / tasmādaprastutapraśaṃseyam / yasmādanena vācyena guṇībhūtātmanā nissāmānyaguṇāvalopādhmātasya nijamāhimotkarṣajanitasamatsarajanajvarasya viśeṣajñamātmano na kañcidevāparaṃ paśyataḥ paridevitametaditi prakāśyate / tathā cāyaṃ dharmakīrteḥ śloka iti prasiddhiḥ / sambhāvyate ca tasyaiva / yasmāt-- anadhyavasitāvagāhanamanalpadhīśaktinā- pyadṛṣṭaparamārthatattvamadhikābhiyogairapi / locanam dhikte kārṣṇyamiti sā paraṃ prastutaparatayeti nātrāsambhava ityāśaṅkyāha--na ceti / nissāmānyeti nijamahimeti viśeṣajñamiti paridevitamityetaiścaturbhirvākyakhaṇḍaiḥ krameṇa pādacatuṣṭayasya tātparyaṃ vyākhyātam / nanvatrāpi kiṃ pramāṇamityāśaṅkyāha--tathā ceti / nanu kimiyatetyāśaṅkya tadāśayena nirvivādatadīyaślokārpitenāsyāśayaṃ saṃvādayati--sambhāvyata iti / avagāhanamadhyavasitamapi na yatra āstāṃ tasya sampādanam / bālapriyā locane--krameṇeti / nissāmānyaguṇetyanena lāvaṇyetyādyapādatātparyārtha uktaḥ, evaṃvadato hyalokasāmānyaguṇagaṇapūrṇatvādaho / ahamiti mahīyānavalepaḥ parisphuṭaṃ gamyata iti bhāvaḥ / atrāpīti / aprastutapraśaṃsāpakṣe 'pītyarthaḥ / vṛttau--'tathāce'tyādi / cakāro hetau / yato 'yaṃ dharmakīrteḥ śloka iti prasiddhiratastathāpūrvoktārthaka ityarthaḥ / viniścayavṛttyante sthito 'yaṃ śloka iti prasiddhiratastathāpūrvoktārthaka ityarthaḥ / viniścayavṛttyante sthito 'yaṃ śloka iti śrūyate / locane--kimityādi / iyateti / dharmakīrteḥ śloka ityetāvatetyarthaḥ / tadāśayena dharmakīrterāśayena / nirvivādeti / prakṛtodāharaṇe hi vivādo vyājastutyaprastutapraśaṃsāviṣayo na vakṣyamāṇatadīyaśloka iti bhāvaḥ / asyeti / lāvaṇyetyādiprakṛtaślokasyetyarthaḥ / saṃvādayatīti / ayaṃ bhāvaḥ--yo yasyāśayo 'nyatra suspaṣṭapratipattikassa eva sambhavan anyatrāparisphuṭapratītike viṣaye 'pyadhyavasātumucita ityato vākyaśeṣanyāyānusāreṇātrāprastutapraśaṃsāvadhāraṇasiddhiriti / vṛttau--'sambhāvyate ca tasyaive'ti / śloko 'yaṃ dharmakīrtisambandhitvenaivānumīyate cetyarthaḥ / atra hetumāha--'yasmāda'tyādi / 'anadhyavasite'ti / anadhyavasitaṃ sudhībhirna sampipādayiṣitamavagāhanamavabodhaḥ, payaḥpakṣe yadā dānāyāntaḥ praveśo yasya tat / analpā dhīśaktirbuddhisāmarthyaṃ yasya tenāpyanyena kenacit kartrā / adhikairabhiyogaiḥ prayatnairapi / adṛṣṭāniparamārthatattvāni yatra / yadgatānyutkṛṣṭārthatattvānyadṛṣṭapūrvāṇītyarthaḥ / payaḥpakṣe tvetallocane vivṛtam--alabdhetyādi ca / mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jārām // ityanenāpi ślokenaivaṃvidho 'bhiprāyaḥ prakāśita eva / locanam paramaṃ yadarthatattvaṃ kaustubhādibhyo 'pyuttamam, alabdhaṃ prayatnaparīkṣitamapi na prāptaṃ sadṛśaṃ yasya tathābhūtaṃ pratigrāhamekaiko grāho jalacaraḥ prāṇī airāvatoccaiḥśravodhanvantariprāyo yatra tadalabdhasadṛśapratigrāhakam / evaṃvidha iti / paridevitaviṣaya ityarthaḥ / iyati cārthe aprastutapraśaṃsopamālakṣaṇamalaṅkāradvayam / anantaraṃ tu svātmani vismayadhāmatayādbhute viśrāntiḥ / parasya bālapriyā evaṃ bhūtaṃ mama mataṃ matapratipādako granthaḥ / alabdhaḥ sadṛśaḥ svatulyaḥ pratigrāhako 'nyān pratibodhayitā svayaṃ bo / ca yasya tathāvidhaṃ sat / svadehe jarāṃ prayāsyati jīrṇaṃ bhaviṣyati / anadhyavasitamityanena kaimutyena labdhamarthamāha locane--āstāmityādi / tasyeti / avagāhanasyetyarthaḥ / paramamityasya vivaraṇam--kaustubhādibhyo 'pyuttamaṃ yadarthatattvamiti / adṛṣṭaṃ paramaṃ yasmāttathāvidhamarthatattvaṃ kaustubhādiṃ yatra tat / yadgatārthatattvāduttamamanyatrādṛṣṭamityartha iti bhāvaḥ / lābhaniṣedhena tadupāyānveṣaṇaṃ sidhyatītyāśayenāha--prayatnetyādi / sadṛśamiti / vastviti śeṣaḥ / tathābhūtaṃ pratigrāhamiti / pratigrāhamiti vīpsāyāmavyayībhāvaḥ / 'avyayībhāvaśce'ti napuṃsakatvam / pratītyasya vivaraṇam--ekaika iti / grāhaśabdaścatra na mukhyārthakaḥ, kintu jalacaraprāṇitvaguṇayogenārthāntaravartītyāha--jalacara ityādi / yadgatairāvaṇādijalacarasadṛśaṃ vastvanyatra labdhamityarthaḥ / iyati cārtha iti / ukte ślokadvayavācyārthe ityarthaḥ / aprastutetyādi / lāvaṇyetyādāvaprastutapraśaṃsā anadhyavasitetyādāvupameti tadātmakālaṅkāradvayamityarthaḥ / anantarantviti / uktālaṅkārasundaravācyārthapratītyuttarakālamityarthaḥ / svātmanīti / vaktā dharmakīrtiratra svātmaśabdārthaḥ / vismayeti / vismayaviṣayatvenetyarthaḥ / lāvaṇyetyādau svasya lokaguṇagaṇapūrṇatvapratipādanenānadhyavasitetyādau tādṛṅmatapravartakatvapratapādanena cātmano viśvottaratvapratyāyanāttatpadyaśroturātmaviṣayakavismayajananāditi bhāvaḥ / yadvā--vismayadhāmatayeti / vismayāśrayatvenetyarthaḥ / tattacchalokena piratipāditāyāstathāvidhasya svasya svamatasya ca tathāvidhaśocyāvasthāyāḥ svapne 'pyasambhāvyāyāḥ sambhavāt svasya vismayaḥ / adbhute viśrāntiriti / sahṛdayānāṃ tadvismayacarvaṇayeti bhāvaḥ / anadhyavavasitetyādiślokasya vīrarase 'pi viśrāntimāha--paresya cetyādi / aprastutapraśaṃsāyāṃ ca yadvācyaṃ tasya kadācidvivakṣitatvaṃ, kadācidavivākṣitatvaṃ, kadācidvivakṣitāvivakṣitatvamiti trayī bandhacchāyā / tatra vivakṣitatvaṃ yathā-- parārthe yaḥ pīḍāmanubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣāmiha khalu vikāro 'pyabhimataḥ / na samprāpto vṛrddhi yadi sa bhṛśamakṣetrapatitaḥ kimikṣordeṣo 'sau na punaraguṇāyā marubhuvaḥ // yathā vā mamaiva--- amī ye dṛśyaneti nanu subhagarūpāḥ saphalatā bhavatyeṣāṃ yasya kṣaṇamupagatānāṃ viṣayatām / locanam ca śrotṛjanasyātyādarāspadatayā prayatnagrāhyatayā cotsāhajananenaivaṃbhūtamatyantopādeyaṃ satkatipayasamucitajanānugrāhakaṃ kṛtamiti svātmani kuśalakāritāpradarśanayā dharmavīrasparśanena vīrarase viśrāntiriti mantavyam anyathā paridevitamātreṇa kiṃ kṛtaṃ syāt / aprekṣāpūrmakāratvamātmanyāveditaṃ cetkiṃ tataḥ svārthaparārthāsambhavādityalaṃ bahunā / nanu yathāsthitasyārthasyāsaṅgatau bhavatvaprastutapraśaṃsā, iha tu saṅgatirastyevetyāśaṅkya saṅgatāvapi bhavatyevaiṣeti darśayitumupakramate---aprastuteti / nanviti / yairidaṃ jagadbhūṣitamityarthaḥ / yasya cakṣuṣo viṣayatāṃ kṣaṇaṃ gatānāmeṣāṃ saphalatā bhavati tadidaṃ bālapriyā śrotṛjanasyotsāhajanane hetudvayam--atyādaretyādi / matasyeti / śeṣaḥ / utsāheti / matagrahaviṣayakotsāhetyarthaḥ / evaṃbhūtamityādi / matamiti śeṣaḥ / kuśalakāriteti / sanmatanirmāṇarūpasatkarmakāritetyarthaḥ / anyatheti / rasaviśrāntyabhāva ityarthaḥ / paridevitamātreṇeti / mātraśabdenapūrvoktaviśrāntisthalaparyavasānavyavacchedaḥ / nanvaprekṣāpūrvakatvamātmano 'nena darśitaṃ svaviṣayaparidevitasya sarvatra tadāvedakatvāditi na kiñcitkaratvaviraha ityāśaṅkya pariharati--aprekṣetyādi / nanvaprastutapraśaṃsāyāmityādigranthasya kā saṃgatirityataḥ prāsaṅgikī seti darśayannavatārayati--nanvityādi / yathāsthitasyārthasyeti / yathāśrutavācyārthasyetyarthaḥ / asaṅgatau asambhave / iha tviti / lāvaṇyetyādau tvityarthaḥ / saṅgatiriti / vācyārthasya sambhava ityarthaḥ / saca pūrvoktarītyā bodhyaḥ / vṛttau 'aprastutapraśaṃsāyā'miti / nirāloke loke kathamidamaho cakṣuradhunā samaṃ jātaṃ sarvairna samamathavānyairavayavaiḥ // anayorhi dvayoḥ ślokayorikṣucakṣuṣī vivakṣitasvarūpe eva na ca prastute / mahāguṇasyāviṣayapatitatvādaprāptaparabhāgasya kasyacitsvarūpamupavarṇayituṃ dvayorapi ślokayostātparyeṇa prastutatvāt / avivakṣitatvaṃ yathā-- kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi, sādhu viditaṃ kasmādidaṃ kathyate / locanam cakṣuriti sambandhaḥ / āloko viveko 'pi / na samamiti / hasto hi parasparśādānādāvapyupayogī / avayavairiti / atitucchaprāyairityarthaḥ / aprāptaḥ para utkṛṣṭo bhāgo 'rthalābhātmakaḥ svarūpaprathanalakṣaṇo vā yena tasya / kathayāmītyādipratyuktiḥ / anena padenedamāha--akathanīyametat śrūyamāṇaṃ hi nirvedāya bhavati, tathāpi tu yadi nirbandhastatkathayāmi vairāgyāditi / kākvā devahatakamityādinā ca sūcitaṃ te vairāgyamiti bālapriyā aprastutārthavarṇanasthala ityarthaḥ / 'vivakṣitatvam' iti / tasyetyanuṣaṅgaḥ / 'parārtha' iti / pīḍā nāmākṣau niṣpīḍanaṃ satpuruṣe tu kleśaḥ / evaṃ bhaṅgo granthitroṭanaṃ dhanābhāvanimittako viplavaśca / mādhuryaṃ rasaviśeṣo 'nulbaṇatvañca / vikāraśśarkarādiścittavikāraśca / na hi satpuruṣāḥ krodhādyavasthāyāmapyasevyāḥ / akṣetramūṣarasthānaṃ nirvivekaprabhvādisthānaṃ ca / 'kim' ityādi / marubhuva eva doṣa iti bhāvaḥ / 'amī'ti / ye ityasya pratinirdeśaḥ--'eṣām' iti 'yasyetyasyedam' iti ca / nanu subhagarūpā ityetadvivṛṇoti locane--yairityādi / viveko 'pītyapiśabdena prakāśarūpārthasya saṅgrahaḥ sāmyābhāve vivakṣitaṃ hetuṃ darśayati--hastā hītyādi / idamupalakṣaṇaṃ, caraṇādikaṃ hi gamanādyupayogi / vyaṅgyārthamāha--atituccheti / bhāgaśabdena dhanādilābhaḥ kīrtiprasaralābho vā grāhyo dvayorapi bhajanīyatvena bhāgaśabdavācyatvādityāha--arthalābhaityādi / aneneti / kathayāmītyanenetyarthaḥ / āha vyañjayati / akathanīyatve hetumāha--śrūyamāṇamityādi / śrūyamāṇaṃ na tu śravaṇottaramevetyatiśayitanirvedahetutvaṃ śravaṇasya dyotayituṃ śatṛpratyena nirdeśaḥ / vairāgyādiva vakṣītyatrevaśabdaḥ pratītau,tvaṃ vairāgyādvadasīti jñāyata ityarthaḥ / madīyaṃ vairāgyaṃ kena jñātamityata āha--kākvetyādi / kākvā śokasūcakadhvanivikārayāvat / vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevata na cchāyāpi paropakārakariṇī mārgasthitasyāpi me // na hi vṛkṣaviśeṣeṇa sahoktipratyuktī sambhavata ityavivakṣitābhidheyenaivānena ślokena samṛddhāsatpuruṣasamīpavartino nirdhanasya kasyacinmanasvinaḥ paridevitaṃ tātparyeṇa vākyarthīkṛtamiti pratīyate / vivakṣitatvāvivakṣitatvaṃ yathā--- uppahajāāeṃ asohiṇīeṃ phalakusumapattarahaāe / verīeṃ vaiṃ dento pāmara ho ohasijjihasi // locanam sādhuviditamityuttaram / kasmāditi vairāgye hetupraśnaḥ / idaṃ kathyata ityādisanirvedasmaraṇopakramaṃ kathaṅkathamapi nirūpaṇīyatayottaram / vāmeneti / anucitena kulādinopalakṣita ityartha- / vaṭa iti / cchāyāmātrakaṇādeva phaladānādiśūnyāduddhurakandhara ityarthaḥ / chāyāpīti / śākhoṭako hi smaśānāgnijvālālīḍhalatāpallavādistaruviśeṣaṇa / atrāvivakṣāyāṃ hetumāha--na hīti / samṛddho yo 'satpuruṣaḥ / 'samṛddhasatpuruṣa' bālapriyā idaṃ kathyata iti kathanapratijñābhiprāyāmāha--sanirvedetyādi / smṛtiviṣayavastuno nirvedapradatvātsmaraṇasahabhāvī nirveda iti sanirvedatvaṃ smaraṇasya / nirūpaṇīyatayeti / nirūpaṇamucitavacanaparyālocanam / uttaramiti / idaṃ kathyata ityādītyasyānena sambandhaḥ / vāmenetyetat prastutārthe yojayati--anucitenetyādi / vaṭaśabdenārthaśaktibalena gamyamarthamāha--chāyetyādi / śūnyāditi / karaṇādityasya viśeṣaṇam / atranti / kastvamityādyudāharaṇa ityarthaḥ / vṛttau--'utpathe'ti / he pāmara tathābhūtāyā badaryāḥ vṛti dadāttvaṃ janairapahasiṣyasa ityanvayaḥ / badarī vṛkṣaviśeṣaḥ / "prācīnāṃ prāntato vṛtti"rityamaraḥ / sambhavītyasyānantaraṃ na cāsambhavīti ca kvacit atra hi vācyāratho nātyantaṃ sambhavī nā casambhavī / tasmādvācyavyaṅgyayoḥ prādhānyāprādhānye yatnato nirūpaṇīye / pradhāna-guṇa-bhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite / kāvye ubhe tato 'nyad yat tac citram abhidhīyate // dhvk_3.41 // citraṃ śabdārtha-bhedena dvividhaṃ ca vyavasthitam / tatra kiṃcic chabda-citraṃ vācya-citram ataḥ param // dhvk_3.42 // pradhānaguṇaphabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite / kāvye ubhe to 'nyadyattañcitramabhidhīyate // 41 // citraṃ śabdārthabhedena dvividhaṃ ca vyavasthitam / tatra kiñcicchabdacitraṃ vācyacitramataḥ param // 42 // / locanam iti pāṭhe samṛddhena ṛddhimātreṇa sātpuruṣo na tu guṇādineti vyākhyeyam / nātyantamiti / vācyabhāvaniyamo nāsti nāstīti na śakyaṃ vaktuṃ, vyaṅgyasyāpi bhāvāditi tātparyam / tathā hi utpathajātāyā iti na tathākulodbhūtāyāḥ / aśobhanāyā iti lāvaṇyarahitāyāḥ / phalakusumapatrrarahitāyā ityevambhūtāpi kācitputriṇī vā bhrātrādipakṣaparipūrvatayā sambandhivargapoṣitā vā parirakṣyate / badaryā vṛttiṃ dadatpāmara bhoḥ, hasiṣyase sarvalokairiti bhāvaḥ / evamaprastutapraśaṃsāṃ prasaṅgato nirūpya prakṛtameva yannirūpaṇīyaṃ tadupa saṃharati--tasmāditi / aprastutapraśaṃsāyāmapi lāvaṇyetyatra śloke yasmādyvāmoho loksya dṛṣṭastato hetorityarthaḥ // 40 // evaṃ vyaṅgyasvarūpaṃ nirūpya sarvathā yattacchūnyaṃ tatra kā vārteti nirūpayitumāha--pradhānetyādinā / kārikādvayena / śabdacitramiti / yamakacakrabandhādicitratayā bālapriyā granthe pāṭhaḥ / vācyārtha ityādigranthaṃ tātparyato vivṛṇoti locane--vācyabhāvaniyamo nāstīti / vācyārthasya sambhavaniyamo nāstītyarthaḥ / nāstīti na śakyaṃ vaktumiti / vācyārtho na bhambhavatīti vaktuṃ ca na śakyamityarthaḥ / bhāvāt sattvāt / vyaṅgyamarthamāha--na tathetyādi / phaletyādeḥ putrasahodarādirahitāyā iti / vṛtimityasya rakṣāmiti ca vyaṅgyamarthamabhisandhāyāha--evaṃbhūtāpītyādi / evaṃ bhūtāpi akulīnā lāvaṇyādiguṇarahitā ca bhavantyapi / parirakṣyata iti / janeneti śeṣaḥ / iyaṃ tu putrādirahitā ca ato 'syā rakṣāṃ kurvaṃstvaṃ parihāsāspadaṃ bhaviṣyasītyarthaḥ / chāyāṃ darśayannāha--badaryā ityādi / tasmādityanena vivakṣitaṃ hetuṃ vivṛṇoti--aprastutapraśaṃsāyāmapītyādi // 40 // pūrvottaragranthayoḥ saṅgatiṃ darśayannuttaragranthamavatārayati--evamityāti / tacchūnyamiti / vyaṅgyaśūnyamityarthaḥ / kā vārteti / ko vyavahāra ityarthaḥ / kārikādvayenāhetyanvayaḥ / vibhāgapradarśanamātreṇa siddhe śabdacitraṃ vācyacitramiti samaśīrṣikayā vyaṅgyasyārthasya prādhānye dhvanisaṃjñitakāvyaprakāraḥ guṇabhāge tu guṇībhūtavyaṅgyatā / tato 'nyadrasabhāvāditātparyarahitaṃ vyaṅgyārthaviśeṣaprakāśanaśaktiśūnyaṃ ca kāvyaṃ kevalavācyavācakavaicitryamātrāśrayeṇopanibaddhamālekhyaprakhyaṃ yadābhāsate taccitram / na tanmukhyaṅkāvyam / kāvyānukāro hyasau / tatra kiñcicchabdacitraṃ yathā duṣkarayamakādi / vācyacitraṃ tataḥ śabdacitrādanyadvyaṅgyārthasaṃsparśarahitaṃ prādhānyena vākyarthatayā sthitaṃ rasāditātparyarahitamutprekṣādi / atha kimidaṃ citraṃ nāma? yatra na pratīyamānārthasaṃsparśaḥ / pratīyamāno hyarthastribhedaḥ prākpradarśitaḥ / tatra yatra vastvalaṅgārāntaraṃ vā vyaṅgyaṃ nāsti sa nāma citrasya kalpayatāṃ viṣayaḥ / yatra tu rasādīnāmavaliṣayatvaṃ sa kāvyaprakāro na sambhavatyeva / yasmādavastusaṃsparśitā kāvyasya nopapadyate / vastu ca sarvameva jagadgatamavaśyaṃ kasyacidrasasya bhāvasya vāṅgtvaṃ pratipadyate antato vibhāvatvena / cittavṛttiviśeṣā hi rasādayaḥ, na ca tadasti vastu kiñcidyanna cittavṛttiviśeṣamupajanayati tadanutpādane vā locanam prasiddhameva tattulyamevārthacitraṃ mantavyamiti bhāvaḥ / ālekhyaprakhyamiti / rasādijīvarahitaṃ mukhyapratikṛtirūpaṃ cetyarthaḥ / atha kimidamiti ākṣepe vakṣyamāṇa āśayaḥ / atrottaram--yatra neti / ākṣeptā svābhiprāyaṃ darśayati--pratīyamāna iti / avastusaṃsparśiteti / kacaṭatapādivannirthakatvaṃ daśadāḍimādivadasaṃbaddhārthatvaṃ vetyarthaḥ / bālapriyā saṃjñākaraṇasyābhiprāyamāha--yamaketyādi / bandhādīti bhinnaṃ padam / prasiddhameveti / yamakāderakṣarasanniveśaviśeṣarūpatvāttasya citratvamalaṅkāravidbhirnniścitamevetyarthaḥ / kinnibandhanamālekhyaprakhyatvamitta āha--rasādīti / mukhyetyādi / guṇālaṅkārakṛtasaundaryaśālitvena dhvaneranukṛtirūpaṃ cetyarthaḥ / kimidamityākṣepe hetuṃ darśayati--vakṣyamāṇa iti / avastusaṃsparśitetyetaddvedhā vivṛṇoti--kacaṭatapādītyādi / mābhūditi / dhvaniguṇībhūtavyaṅgyayoreva kaviviṣayatvaucityāditi bhāvaḥ / bhāvaṃ vivṛṇoti--kāvyetyādi / na nirdiṣṭa iti / na tanmukhyaṃ kāvyaṃ kāvyānukāro hyasāviti vacanāditi bhāvaḥ / asāviti / citraviṣaya ityarthaḥ / kaviviṣayataiva tasya na syāt kaviviṣayaśca citratayā kaścinnirūpyate / atrocyate--satyaṃ na tādṛkkāvyaprakāro 'sti yatra rāsādīnāmapratītiḥ / kiṃ tu yadā rasabhāvādivivakṣāśūnyaḥ kaviḥ śabdālaṅkāramarthālaṅkāraṃ vopanibadhnāti tadā tadvivakṣāpekṣayā rasādiśūnyatārthasya parikalpyate / vivakṣopārūḍha eva hi kāvye śabdānāmarthaḥ / vācyasāmarthyavaśena ca kavivivakṣāvirahe 'pi tathāvidhe viṣaye rasādipratītirbhavantī paridurbalā locanam nanu mā bhūtkaviviṣaya ityāśaṅkyāha--kaviviṣayaśceti / kāvyarūpatayā yadyapi na nirdiṣṭastathāpi kavigocarīkṛta evāsau vaktavyaḥ anyasya vāsukivṛttāntatulyasyehābhidhānāyogāt kaveścedgocarā nūnamamunā prītirjanayitavyā sā cāvaśyaṃ vibhāvānubhāvyabhicāriparyavasāyanīti bhāvaḥ kiṃ tviti / vivakṣā tatparatvena nāṅgitvena kathañcana / ityadiryo 'laṅkāraniveśane samīkṣāprakāra uktastaṃ yadā nānusaratītyarthaḥ / rasādiśūnyateti / naiva tatra rasapratītirasti yathā pākānabhijñasūdaviracate māṃsapākaviśeṣe / nanu vastusaundaryādavaśyaṃ bhavati kadācittathāsvādo 'kuśalakṛtāyāmapi śikhariṇyāmivetyāśaṅkyāha--vācyetyādi / anenāpīti / pūrvaṃ sarvathā tacchūnyatvamuktamadhunā bālapriyā anyasyeti / kavigocarīkṛtādanyasyetyarthaḥ / vāsukivṛttāntatulyasyeti / aprakṛtasyetyarthaḥ / nanvastu kavigocaratvaṃ kimatastatrāha--kaveścetyādi / yathoktam-- svabhāvaścāyamarthānāṃ yanna sākṣādamī tathā / svadante satkavigirāṃ gatā gocaratāṃ yathā // iti / nanvastu prītijanakatvaṃ, tathāpi kathaṃ rasādiśūnyatvābhāva ityata āha--sā cetyādi / kāvyajanyasya prītiviśeṣasya niyamena rasāsvādaikanibandhanatvāditi bhāvaḥ / 'kintvi'tyādigranthasya bhāvaṃ vivṛṇoti--vivakṣetyādi / yadā nānusaratīti / tadanusāreṇālaṅkāropanibandha evālaṅkārāṇāṃ rasāṅgatvamiti bhāvaḥ / sadṛṣṭantaṃ bhāvamāha--naivetyādi / tatreti / samīkṣāprakāro ya uktastadanusaraṇaṃ vinālaṅkāropanibandhasthala ityarthaḥ / rasapratītiriti / rasaśabdena śṛṅgārādirmadhurādiśca raso vivakṣitaḥ / tathāsvāda iti / rasāsvāda ityarthaḥ / śikhariṇyāmiveti / śikhariṇī nāmadadhyādimiśro bhakṣyaviśeṣaḥ / 'anenāpī'tyapiśabdārthamāha--pūrvabhityādi / tacchūnyatvam rasaśūnyatvam / daurbalyamiti / rasāsvādasyeti śeṣaḥ / bhavatītyanenāpa prakāreṇa nīrasatvaṃ parikalpya citraviṣayo vyavasthāpyate / tadidamuktam--- 'rasabhāvādiviṣayavivakṣāvirahe sati / alaṅkāranibandho yaḥ sa citraviṣayo mataḥ // rasādiṣu vivakṣā tu syāttātparyavatī yadā / tadā nāstyeva tatkāvyaṃ dhvaneryatra na gocaraḥ // ' etacca citraṃ kavīnāṃ viśṛṅkhalagirāṃ rasāditātparyamanapekṣyaiva kāvyapravṛttidarśanādasmābhiḥ parikalpitam / idānīntanānāṃ tu nyāyye kāvyanaya vyavasthāpane kriyamāṇe nāstyeva dhvanivyatiriktaḥ kāvyaprakāraḥ / yataḥ paripākavatāṃ kavīnāṃ rasāditātparyavirahe vyāpāra eva naśobhate / rasāditātparye ca nāstyeva tadvastu yadabhimatarasāṅgatāṃ nīyamānaṃ na praguṇībhavata / acetanā api hi bhāvā yathāyathamucitarasavibhāvatayā cetanavṛttāntayojanayā vā na santyeva te ye yānti na rasāṅgatām / tathā cedamuccete--- locanam tu daurbalyamityapiśabdasyārthaḥ / ajñakṛtāyāṃ ca śikhariṇyāmaho khikhariṇīti na tajjñānāccamatkāraḥ api tu dadhiguḍamaricaṃ caitadasamañjasayojitamiti vaktāro bhavanti / uktamiti / mayaivetyarthaḥ / alaṅkārāṇāṃ śabdārthagatānāṃ nibandha ityarthaḥ / nanu 'taccitramabhidhīyate' iti kimanenopadiṣṭena / akāvyarūpaṃ hi taditi kathitam / heyatayā tadupadiśyata iti cet--ghaṭe kṛte kavirna bhavatatyetadapi vaktavyamityāśaṅkya kavibhiḥ khalu tatkṛtamato heyatayopadiśyata ityetannirūpayati--etaccetyādinā / paripākavatāmiti / śabdārthaviṣayo rasaucityalakṣaṇaḥ paripāko vidyate yoṣām / bālapriyā iti vaktāro bhavantītyanena rasāsvādasya daurbalyaṃ darśitam / uktamityanenānyoktatvaṃ darśitamiti bhramaṃ vārayati--mayaiveti / vṛttikāreṇa mayaivetyarthaḥ / akāvyarūpamityādi / tadakāvyarūpamiti kathitaṃ hītyanvayaḥ / tadityasya citramityarthaḥ / madhye śaṅkate--heyatayetyādi / heyatayā tyājyatayā / tat citram / prativakti--ghaṭa ityādi / tatkṛtamiti / citrakāvyaṃ kṛtamastītyarthaḥ / nanu-- yatpadāni tyajantyeva parivṛttisahiṇṇutām / apāre kāvyasaṃsāre kavirekaḥ prajāpatiḥ / yathāsmai rocate viśvaṃ tathedaṃ parivartate // śṛṅgārī cetkaviḥ kāvye jātaṃ rasamayaṃ jagat / sa eva vītarāgaścennīrasaṃ sarvameva tat // bhāvānacetanānapi cetanavaccetanānacetanavat / vyavahārayati yatheṣṭa sukaviḥ kāvye svatantratayā // tasmānnāstyeva tadvastu yatsarvātmanā rasatātparyavataḥ kavestadicchayā tadabhimatarasāṅgatāṃ na dhatte / tathopanibadhyamānaṃ vā na cārutvātiśayaṃ locanam yatpadāni tyajantyeva parivṛttisahiṇṇutām / ityāpi rasaucityaśaraṇameva vaktavyamanyathā nirhetukaṃ tat / apāra iti / anādyanta ityarthaḥ / yathāruci parivṛttimāha--śṛṅgārīti / śṛṅgāroktavibhāvānubhāvavyabhicāricarvaṇārūpapratītimayo na tu strīvyasanīti mantavyam / ata eva bharatamuniḥ--'kaverantargataṃ bhāvaṃ' 'kāvyārthān bhāvayati' ityādiṣu kaviśabdameva / mūrdhābhiṣiktatayā prayuṅkte / nirūpitaṃ caitadrasasvarūpanirṇayāvasare / jagaditi / tadrasanimajjanādityarthaḥ / bālapriyā taṃ śabdanyāsaniṣṇātāḥ śabdapākaṃ pracakṣate // ityanena pākalakṣaṇamanyadevoktamityata āha--yatpadānītyādi / na tu strīvyasanīti / śṛṅgāripadārtha iti śeṣaḥ / vyasanamāsaktiḥ / śṛṅgārītyādyuktārthe upaṣṭambhakamāha--ata evetyādi / kaveriti / vāgaṅgamukharāgeṇa sattvenābhinayena ca / kaverantargataṃ bhāvaṃ bhāvayan bhāva ucyate // iti ślokaḥ, kāvyārthānityādivākyaṃ ca nāṭyaśāstre saptamādhyāye vartete / vāgaṅgamukharāgātmanā abhinayena satvalakṣaṇena cābhinayena karaṇena / kaveḥ varṇanānipuṇasya yo 'ntargato 'nādipraktanasaṃskārapratibhānamayo deśakālādibhedābhāvātsarvasādhāraṇībhāvenāsvādayogyaścittavṛttilakṣaṇo bhāvastam / bhāvayannāsvadayogyīkurvan / kāvyārthānita / koḥ kavatervā kavanīyaṃ kāvyaṃ tatra ca padārthavākyārthau raseṣvevaṃ paryavasyata ityasādhāraṇyātprādhānyacca kāvyasyārthā rasāḥ arthyante pradhānyenetyarthā, iti cābhinavabhāratyāṃ vivṛtam / kathaṃ jagato rasamayatvamityata āha--tadrasetyādi / rasopalakṣaṇamiti / puṇṇāti / sarvametacca māhakavīnāṃ kāvyeṣu dṛśyate / asmābhirapi sveṣu kāvyaprabandheṣu yathāyathaṃ darśitameva / sthite caivaṃ sarva eva kāvyaprakāro na dhvanidharmatāmatipatati rasādyapekṣāyāṃ kaverguṇībhūtavyaṅgyalakṣaṇo 'pi prakārastadaṅgatāmavalambata ityuktaṃ prāk / yadā tu cāṭuṣu devatāstutiṣu vā rasādīnāmaṅgatayā vyavasthānaṃ hṛdayavatīṣu ca saprajñakagāthāsu kāsucidyvaṅgyaviśiṣṭavācye prādhānyaṃ tadapi guṇībhūtavyaṅgyasya dhvaniniṣpandabhūtatvemevetyuktaṃ prāk / tadevamidārnīntanakavikāvyanayopadeśe kriyamāṇe prāthamikānāmabhyāsārthināṃ yadi paraṃ citreṇa vyavahāraḥ, prāptapariṇatīnāṃ tu locanam śṛṅgārapadaṃ rasopalakṣaṇam / sa eveti / yāvadrasiko na bhavati tadā paridṛśyamāno 'pyayaṃ bhāvavargo yadyapi sukhaduḥkhamohamādhyasthyamātraṃ laukikaṃ vitarati, tathāpi kavivarṇanopārohaṃ vinā lokātikrāntarasāsvādabhūvaṃ nādhiśeta ityarthaḥ / cārutvātiśayaṃ yanna puṣṇāti tannāstyeveti saṃbandhaḥ / sveṣviti / viṣamabāṇalīlādiṣṭu / hṛdayavatīṣviti / 'hiaalaliā' iti prākṛtakavigoṣṭhyāṃ prasiddhāsu / laṅghiagaaṇā phalahīlaāo hontutti vaḍhḍhaantīa / hāli assa āsisaṃ pālivesavatuā viṇiṭhṭhaviā // bālapriyā rasasāmānyopalakṣakamityarthaḥ / vītarāgaścedityādikaṃ vivṛṇoti--yāvadrasiko na bhavatītyādi / sukheti / madhye tiṣṭhatīti madhyasthaḥ tasya bhāvo mādhyasthyaṃ sukhaduḥkhamohānāṃ yanmādhyasthyaṃ tadekānubhavaṃ tanmātramityarthaḥ / mātrapadena rasāsvādavyavacchedaḥ / vitaratīti / bhāvavargasya triguṇātmakatvāditi bhāvaḥ / hṛdayavatīṣvityasya vivaraṇam-- hiaalaliā ityādi / trivargeti / trivargasya dharmāditrayasya ya upāyaḥ, sa evopeyo jñātavyastatra kuśalāsvityartha- / laṅghia iti / laṅghitagaganāḥ kārpāsalatā bhavantīti vardhayantyā / hālikasyāśiṣaṃ prativeśyabadhukā nirvāpitā // iticchāyā / he hālika! kārpāsalatāḥ tvadupajīvanabhūtāḥ kārpāsastambāḥ / laṅghitagaganāḥ atyuccāḥ / bhavantu iti hālikasyāśiṣaṃ vardhayantyā punaḥ punaḥ kurvatyā kayācit / prātīti / prātiveśinī vadhūrityarthaḥ / nirvāpitā nirvṛtiṃ prāpitā / kārpāsalatānāṃ paripoṣe tatsthale niśśaṅkaṃ hālikena saha ramaṇaṃ bhaviṣyatīti baddhathā nirvṛtirityanena taccauryasambhogābhilāṣo vadhvā vyajyate, tacca guṇībhūtam; tadetadyvācaṣṭe--atretyādi / dhvanireva kāvyamiti sthitametat / tadayamatra saṃgrahaḥ--- yasmin raso vā bhāvo vā tātparyeṇa prakāśate / saṃvṛttyābhihitau vastu yatrālaṅkāra eva vā // kāvyādhvani dhvanirvyaṅgyaprādhānyaikanibandhanaḥ / locanam atra godāvarīkacchalatāgahane bhareṇa jambūphaleṣu pacyamāneṣu / hālikavadhūḥ paridhatte jambūphalarasaraktaṃ nivasanamiti tvaritayauryasaṃbhogasaṃbhāvyamānajambūphalarasaraktatvaparabhāganihnavanaṃ guṇībhūtavyaṅgyamityalaṃ bahunā / dhvanireva kāvyamiti / ātmātminorabheda eva vastuto vyutpattaye tu vibhāgaḥ bālapriyā prātiveśyiko nirvṛtiṃ prāpita iti ca locane pāṭhaḥ / so 'pi sādhuḥ / tadanusāreṇa gāthā chāyā ca paṭhanīyā / atra pakṣe saṅketasthānārthinaṃ svānuraktaṃ prātiveśyikaṃ tatsambhogābhilāṣiṇī kācidyadṛcchayā dṛṣṭaṃ hālikaṃ pratyevamāśīrvādena saṅketasthānaṃ jñāpitavatīti tatsammogābhilāṣo vyaṅgyo bodhyaḥ / golākaccheti / godākacchanikuñje bhareṇa jambūṣūpacyamānā / suhālikavadhūrniyacchati jambūrasaraktaṃ sicayam // iti cchāyā / bhareṇetyasyātiśayenetyarthaḥ / locane 'gode'tyādeḥ godāvarītyādivivaramaṃ bodhyam / guṇībhūtaṃ vyaṅgyaṃ darśayati---tvaritetyādi / tvaritaḥ patitajambūphale nikuñcadeśe sicayāstaraṇe tvarayā kṛto yaścauryasambhogastena sambhāvyamānaḥ samutpādyamāstaddhetukatayā tarkyamāṇo vā yo jambūphalarasaraktatvena parabhāgaḥ sicyasya tattadbhāge varṇāntaraprāptiḥ tasya nihnavanaṃ gopanecchetyarthaḥ / guṇībhūtavyaṅgyamiti / sarvāvayavāvacchedena jambūphalarasaraktasya sicayasya paridhānena tannihnavanaṃ gamyate, tattu vācyārthe guṇībhūtamityarthaḥ / nanu dhvanikāvyayorātmaśarīrasthānīyayorbhedādvṛttau ' dhvanireva kāvyam' iti sāmānādhikaraṇyena nirdeśo 'nupapanna ityata āha--ātmātminorityādi / ātmī dehaḥ / vyutpattaye śiṣyajanavyutpādanāya / vibhāga iti / dhvaniḥ kāvyasyātmā sarvatra tatra viṣayī jñeyaḥ sahṛdayairjanaiḥ // saguṇībhūta-vyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaiḥ svaiḥ / saṅkara-saṃsṛṣṭibhyāṃ punar apy uddyotate bahudhā // dhvk_3.43 // saguṇībhūtavyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaḥ svaiḥ / saṅkarasaṃsṛṣṭibhyāṃ punarapyuddyotate bahudhā // 43 // tasya ca dhvaneḥ svaprabhedairguṇībhūtavyaṅgyena vācyālaṅkāraiśca saṅkarasaṃsṛṣṭivyavasthāyāṃ kriyamāṇāyāṃ bahuprabhedatā lakṣye dṛśyate / tathāhi svaprabhedasaṅkīrṇaḥ svaprabhedasaṃsṛṣṭo guṇībhūtavyaṅgyasaṅkīrṇo guṇībhūtavyaṅgyasaṃsṛṣṭo vācyālaṅkārāntarasaṅkīrṇo vācyālaṅkārāntarasaṃsṛṣṭaḥ saṃsṛṣṭālaṅkārasaṅkīrṇaḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭaśceti bahudhā dhvaniḥ prakāśate / locanam kṛta ityarthaḥ / vāgrahaṇāttadābhāsādeḥ pūrvoktasya grahaṇam / saṃvṛtyeti / gopyamānatayālabdhasaundarya tyarthaḥ / kāvyāddhvanīti / kāvyamārge / viṣayīti / sa trividhasya dhvaneḥ kāvyamārgo viṣaya ita yāvat // 41// ,42 // evaṃ ślokadvyena saṃgrahārthamabhidhāya bahuprakāratvapradarśikāṃ paṭhati--saguṇīta / sahaguṇībhūtavyaṅgyena sahālaṅkārairye vartante sve dhvaneḥ prabhedāstaiḥ saṃkīrṇatayā saṃsṛṣṭyā vānantaprakāro dhvanirita tātparyam / bahuprakāratāṃ darśayati--tathāhīti / svebhedairguṇībhūtavyaṅgyenālaṅkāraiḥ prakāśyata iti trayo bhedāḥ / tatrāpi pratyekaṃ saṃkareṇa saṃsṛṣṭyā ceta ṣaṭ / saṃkarasyāpi trayaḥ prakārāḥ anugrāhyanugrāhakabhāvena saṃdehāspadatvenaikapadānupraveśeneti dvādaśa bhedāḥ / pūrvaṃ ca ye pañcatriṃśadbhedā uktāste guṇībhūtavyaṅgyasyāpi bālapriyā śabdārthamayaṃ kāvyaṃ śarīramiti vibhāga ityarthaḥ / vāgrahaṇāditi / bhāvo veti vākārādityarthaḥ / saṃvṛttyābhihitāvatyasya vivaraṇam--gopyamānatayā labdhasondarya iti / dhvanerviṣayatvoktyā kāvyamārgasya viṣayatvaṃ labdhamityāśayenāha--sa trividhasyetyādi / 'yasminni'tyādau / yasmin kāvyādhvani / prakāśate sarvatra tatra vyaṅgyaprādhānyaikanibandhano dhvaniḥ viṣayī san sahṛdayairjanairjeya ityanvayaḥ // 41// ,42 // kārikāṃ vyācaṣṭe---sahetyādi / udyātata ityatra dhvaniriti śeṣa iti bhāvaḥ / saguṇībhūtavyaṅgyaissālaṅkāraissvaprabhedaiḥ saha saṅkarasaṃsṛṣṭyoruktyā pratyekaṃ taistribhissaha te labhyete ityāśayena vibhāgān darśayati--svaprabhedairityādi / prakāśyata iti sammiśnyata iti ca pāṭhaḥ / dvādaśeti / svaprabhedādibhistribhiḥ saha saṅkarakṛtā nava, saṃsṛṣṭikṛtāstraya iti dvādaśetyarthaḥ / pūrvaṃ ca ye pañcatriṃśadbhedā uktā iti / dvitīyodyotāvasāna 'evaṃ dhvaneḥ prabhedān pratipādye'ti vṛttigranthavyākhyānāvasare ye pañcatriśadbhedāḥ tatra svaprabhedasaṅkīrṇatvaṃ kadācidanugrāhyānugrāhakabhāvena / yathā--'evaṃvādini devarṣau' ityādau / atra hyarthaśaktyudbhavānuraṇanarūpavyaṅgyadhvaniprabhedenālakṣyakramavyaṅgyadhvaniprabhedo 'nugṛhyamāṇaḥ pratīyate / evaṃ kadācitprabhedadvayasampātasandehena / yathā-- khaṇapāhuṇiā deara esā jāāeṃ kiṃpi de bhaṇidā / ruai paḍoharavalahīdharammi aṇuṇijjau varāri // locanam mantavyāḥ / svaprabhedāstāvanto 'laṅkāra ityekasaptatiḥ / tatra saṃkaratrayeṇa saṃsṛṣṭyā ca guṇane dve śate caturaśītyadhike / tāvatā pañcatriṃśato mukhyabhedānāṃ guṇane saptasahastrāṇi catvāri śatāni viśatyadhikāni bhavanti / alaṅkāraṇāmānantyātvasaṃkhyatvam / tatrā vyutpattaye katipayabhedeṣūdāharaṇāni ditsuḥ svaprabhedānāṃ kārikāyāmanyapadārthatvena pradhānatayoktatvāttadāśrayāṇyeva catvāryudāharaṇānyāha--tatreti / anugṛhyamāṇa iti / lajjayā hi pratītayā / abhilāṣaśṛṅgāro 'trānugṛhyate vyabhicāribhūtatvena / kṣaṇa utsavastatra nimantraṇenānītā he devara! eṣā te jāyayā kimapi bhaṇitā roditi / paḍohare śūnye valabhīgṛhe anunīyatāṃ varākī / sā tāvaddevarānuraktā tajjāyayā viditavṛttāntayā kimapyuktetyeṣoktistadvṛttāntaṃ bālapriyā svayaṃ pratipāditā ityarthaḥ / te iti / pañcatriṃśadbhedā ityarthaḥ / svaprabhedā iti / dhvaneravāntarabhedā ityarthaḥ / tāvanta iti / pañcatriṃśadityarthaḥ / alaṅkāra iti / alaṅkāratvāvacchinna ityarthaḥ / tatatretyādi / ekasaptateścaturbhirguṇana ityarthaḥ / dve śate caturaśītyadhike ityasyānantaraṃ 'tāvatā pañcatriśato mukhyabhedānāṃ guṇane saptasahasrāṇi catvāri viṃśatyadhikāni bhavantīti pāṭho bahuṣu grantheṣu dṛśyate, tadarthaḥ saṅgato na bhāti, vidvadbhirnniścetavyaḥ / asaṃkhyatvamiti / ato 'laṅkāratvāvacchi eka eva grāhya iti bhāva- / anyapadārthatveneti / saguṇībhūtetyādibahuvrīhidvayānyapadārthatvenetyarthaḥ / atra hyarthaśaktītyādivṛtyuktaṃ vivṛṇoti--lajjayetyādi / vyabhivāribhūtatveneti / lajjāyāśśṛṅgāravyabhicāritvena hetunetyarthaḥ / utsava iti / utsavo 'yaṃ devarasambandhī bodhyaḥ / prādhuṇiketyasyāmyāgateti vācyārthaḥ / tadbhāvārthakathanam---nimantraṇenānīteti / anenānunayanasyāvaśyakatvaṃ dyotyate / devaretyādicchāyāpradarśanam / kimapīti / anucitamityartha- / yato rodati ato varākī dīnā / sā tvayā anunīyatāmiti sambandhaḥ / gāthāmimāmavatāraṇapūrvakaṃ vyācaṣṭe--setyādi / seti / yā kṣaṇaprādhuṇikābhūtsā nāyiketyarthaḥ / (kṣaṇaprādhuṇikā devara eṣā jāyayā kimapi te bhaṇitā / roditi śūnyavalabhīgṛhe 'nunīyatāṃ varākī // iti cchāyā) / atra hyanunīyatāmityetatpadamarthāntarasaṅkramitavācyatvena vivakṣitānyaparavācyatvena ca sambhāvyate / na cānyatarapakṣanirṇaye pramāṇamasti / ekavyañjakānupraveśena tu vyaṅgyatvamalakṣyakramavyaṅgyasya svaprabhedāntarāpekṣayā locanam dṛṣṭavatyā anyasyāstaddevaracaurakāminyāḥ / tatra tava gṛhaṇyāyaṃ vṛttānto jñāta ityubhayataḥ kalahāyitumicchantyevamāha / tatrārthāntare saṃbhogenaikāntocitena paritoṣyatāmityevaṃrūpe vācyasya saṃkramaṇam / yadi vā tvaṃ tāvadetasyāmevānurakta itīrṣyākopatātparyādanunayanamanyaparaṃ vivakṣitam / eṣā tadevānīmucitamagarhaṇīyaṃ premāspadamityanunayo vivakṣitaḥ, vayaṃ tvidānīṃ garhaṇīyāḥ saṃvṛttā ityetatparatayā ubhayathāpi ca svābhiprāyaprakāśanādekataraniścaye pramāṇābhāva ityuktam / vivakṣitasya hi svarūpasthasyaivānyaparatvam, bālapriyā devareti / tasyā devaro bharturbhratā tasminnanuraktetyarthaḥ / viditeti / vidito vṛttāntastasyā devarasya ca parasparānurāgādiryayā tayetyarthaḥ / tadvṛttāntamiti / tajjāyāvacanādivṛttāntamityarthaḥ / kāminyā ityeṣoktirityanvayaḥ / jāyayā kimapi bhaṇiteti rodanahetupradarśanamātraṃ na tatkathanasya phalāntaramapyastītyāha--tatretyādi / tadvacane / tatra ityevamāheti sambandhaḥ / seti śeṣaḥ / ubhayataḥ kalahāyitumiti / taddevarasya tajjāyāyāśca mithaḥ kalahamutpādayitumityarthaḥ / vṛttāvuktaṃ sandehasaṅkaraṃ vivṛṇoti--tatretyādi / tatra tathāvacane / ityevaṃrūpe arthāntara iti sambandhaḥ / vācyasya anunayativācyārthasya / saṅkramaṇamiti / vivakṣitamityasyāpakarṣaḥ / priyabhāṣaṇādiḥ paritoṣajanako vyāpārastatvenānunayatervācyārthaḥ, sa cātra sambhogatvena rūpeṇa lakṣyo vivakṣita ityarthaḥ / tasyāṃ tavānurāgo mayā jñāta ityādirarthaścātra vyaṅgyo bodhyaḥ / etasyāmeveti / devara tasyāmeveti ca pāṭhaḥ / yā roditi tasyāmevetyarthaḥ / itīti hetaur / irṣyeti / vaktṛkāminīgatayorīrṣyākopayostātparyādityarthaḥ / anunayanamiti / anunayati vācyārtha ityarthaḥ / anyaparamitir / irṣyākopavyagyaparamityarthaḥ / uktamupapadayati--eṣetyādi / ityetatparatayā vivakṣitamiti sambandha- / ubhayathāpīti / anunayati vācyasyārthāntarasaṅkramaṇapakṣe anyaparatvena vivakṣitatvapakṣe cetyarthaḥ / svabhiprāyeti / vaktṛkāminīgatābhilāṣetyarthaḥ / uktamiti / vṛttikṛteti śeṣaḥ / prasaṅgādāha--vivakṣitasyetyādi / bāhulyena sambhavati / yathā--'snigdhaśyāmala' ityādau / svaprabhedasaṃsṛṣṭatvaṃ ca yathā pūrvodāharaṇa eva / atra hyarthāntarasaṃkramitavācyasyātyantatiraskṛtavācyasya ca saṃsargaḥ / guṇībhūtavyaṅgya saṅkīrṇatvaṃ yathā--'nyakkāro hyayameva me yadarayaḥ' ityādau / yathā vā-- kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so 'bhimānī kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ / rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ kkāste duryodhano 'sau kathayata na ruṣā draṣṭumabhyāgatau svaḥ // locanam saṃkrāntistu tasyaitadrūpatāpattiḥ / yadi vā devarānuraktāyā eva taṃ devaramanyayā sahāvalokitasaṃbhogavṛtāntaṃ pratīyamuktiḥ, devaretyāmantraṇāt / pūrvavyākhyāne tu tadapekṣayā devaretyāmantraṇaṃ vyākhyātam / bāhulyeneti / sarvatra kāvye rasāditātparyaṃ tāvadasti tatra rasadhvanerbhāvadhvaneścaikena vyañjakenābhivyañjanaṃ snigdhaśyāmaletyatra vipralambhaśṛṅgārasya tadvyabhicāriṇaśca śokāvegātmanaścarvaṇīyatvāt / evaṃ trividhaṃ saṃkaraṃ vyākhyāya saṃsṛṣṭimudāharati--svaprabhedeti / atra hīti / liptaśabdādau tiraskṛto vācyaḥ, rāmādau tu saṃkrānta ityarthaḥ / evaṃ svaprabhedaṃ prati caturbhedānudāhṛtya guṇībhūtavyaṅgyaṃ pratyudāharati--guṇībhūteti / bālapriyā svarūpasthasya vācyasya / tasya vācyasya / etadrūpatāpattiḥ vivakṣitarūpāntaraprāptiḥ / devarānuraktāyā iti / svasya yo devarastadanuraktāyā ityarthaḥ / sahetyasya sambhogetyanena sambandhaḥ / uktārthe gamakamāha--devaretyādi / tadapekṣayeti / yā prādhuṇikābhūttadapekṣayetyarthaḥ / tannirūpitaṃ devaratvaṃ bodhyamityarthaḥ / gātheyaṃ kāvyaprakāśe 'pyudāhṛtā / bāhulyena sambhavatītyetadupapādayati--sarvatretyādi / carvaṇīyatvādabhivyañjanamiti sambandhaḥ / liptaśabdādāvityādi / 'snagdhaśyāmalakāntiliptaviyata'ityatra dravadravyasya sarvāvayavāvacchedena yaḥ saṃyogastadātmakasya lepasya vācyārthasya bādhāllipidhātuḥ samparkaṃ lakṣayaṃstadatiśayaṃ dyotayati / evaṃ payodāssuhṛdo yeṣāmityatra vācyārthasya bādhātsuhṛtpadamupakāritvena rūpeṇa lakṣayattadatiśayaṃ vyanaktītyarthaḥ / rāmādāviti / rāmādipada ityarthaḥ / vācya ityanuṣajyate / saṅkānta iti / yathāsaṅkrāntistathā dvitīyodyote uktam / rāmādāvityādipadena 'nyakkāra' ityādistharāvaṇādipadasaṃgrahaḥ / 'karte'tyādiśloko veṇīsaṃhārasthaḥ / atra hyalakṣyakramavyaṅgyasya vākyārthībhūtasya vyaṅgyaviśiṣṭavācyābhidhāyibhiḥ padaiḥ sammiśratā / ata eva ca padārthāśrayatve guṇībhūtavyaṅgyasya vākyārthāśrayatve ca dhvaneḥ saṅkīrṇatāyāmapi na virodhaḥ svaprabhedāntaravat / locanam atra hītyudāharaṇadvaye 'pi / alakṣyakramavyaṅgyasyeti / raudrasya vyaṅgyaviśiṣṭetyanena guṇatā vyaṅgyasyoktāḥ / padairityupalakṣaṇe tṛtīyā / tena tadupalakṣitā yo 'rtho vyaṅgyaguṇībhāvena vartate tena saṃmiśratā saṃkīrmatā / sā cānugrāhyānugrāhakabhāvena saṃdehayogenaikavyañjakānupraveśena ceti yathāsaṃbhavamudāharaṇadvaye yojyā / tathā hi-me yadaraya ityādibhi- sarvaireva padārthauḥ kartetyādibhiśca vibhāvādirūpatayā raudra evānugṛhyate / kartetyādau ca pratipadaṃ pratyavāntaravākyaṃ pratisamāsaṃ ca vyaṅgyamutprekṣituṃ śakyameveti na likhitam / pāṇḍavā yasya dāsā iti tadīyoktyanukāraḥ / tatra guṇībhūtavyaṅgyatāpi yojayituṃ śakyā, vācyasyaiva krodhoddīpakatvāt / dāsaiśca kṛtakṛtyaiḥ svāmyavaśyaṃ draṣṭavya ityarthaśaktyanuraṇanarūpatāpi / ubhayathāpi cārutvādekapakṣagrahe pramāṇābhāvaḥ / ekavyañjakānupraveśastu taireva padaiḥ guṇībhūtavya vyaṅgyasya pradhānībhūtasya carasasya vibhāvādidvāratayābhivyañjanāt / bālapriyā vṛttāvatretyasya kartetyudāharaṇamātraparāmarśakatvabhramavāraṇāya vivṛṇoti---udādaraṇadvaye 'pīti / raudrasyeti / nyakkāra ityādau rāvaṇagatasya kartetyādau bhīmasenagatasya ca krodhasya pratīteriti bhāvaḥ / vyaṅgyaviśiṣṭetyaneneti / vyaṅgyavaiśiṣṭyakathanenetyarthaḥ / guṇateti / vācyārthaṃ pratīti śeṣaḥ / uktā darśitā / padaissammiśratetyasya yathāśrutārthasya bādhādvyācaṣṭe--padarityupalakṣaṇe tṛtīyeti / tadairiti tṛtīyārtho jñāpyatvamityarthaḥ / tamevārthaṃ darśayati--tadupalakṣiteti / kena sammiśratetyatrāha--yo 'rtha ityādi / yo 'rthaḥ vācyārthaḥ / teneti / guṇībhūtavyaṅgyena vācyenetyartha- / sā ceti / saṅkīrṇatetyarthaḥ / tṛtīyāntatrayasyānena sambandhaḥ / kartetyādibhiśceti / padārthairityanuṣaṅgaḥ / nanu nyakkāretyādau vyaṅgyārthāḥ pūrvaṃ vyākhyātāḥ / kartetyādau tu te kiṃ na santītyata āha--kartetyādāviti / tadīyoktīti / pāṇḍavā mama dāsā iti duryodhanoktītyarthaḥ / raudra evānugṛhyata ityanenānugrāhyānugrāhakabhāvena saṅkaraṃ pradarśya sandehayogena taṃ darśayati--tatretyādi / pāṇḍavagatāpakarṣādikaṃ bodhyam / ityarthetyādi / uktaṃ yadarthaśaktimūlaṃ vyaṅgyaṃ tadrūpatī'pītyarthaḥ / yojayituṃ śaktetyanuṣaṅgaḥ / abhayathāpītyādi / tathā ca guṇībhūtavyaṅgyasya dhvaneśca sandehasaṅkara iti bhāvaḥ / tairiti / me yadaraya ityādibhirityarthaḥ / vibhāvādidvāratayā rasasya cābhivyañjanāditi sambandhaḥ / ata evetyetadvyākhyāyā ta evetyādi na yathāhi dhvaniprabhedāntarāṇi parasparaṃ saṅkīryante padārthavākyārthāśrayatvena ca na viruddhāni / kiṃ caikavyaṅgyāśrayatve tu pradhānaguṇabhāvo virudhyate na tu vyaṅgyabhedāpekṣayā tato 'pyasya na virodhaḥ / ayaṃ ca saṅkarasaṃsṛṣṭivyavahāro bahūnāmekatra vācyavācakabhāva iva vyaṅgyavyañjakabhāve 'pi nirvirodha eva mantavyaḥ / yatra tu padāni kānicidavivakṣitavācyānuramanarūpavyaṅgyavācyāni vā tatra dhvaniguṇībhūtavyaṅgyayoḥ saṃsṛṣṭatvam / yathā--'teṣāṃ gopavadhūvilāsasuhṛdām' ityādau / atra hi 'vilāsasuhṛdā' 'rādhārahaḥsākṣiṇām' ityete pade dhvaniprabhedarūpe 'te' 'jāne' ityete ca pade guṇībhūtavyaṅgyarūpe / locanam ata eva ceti / yato 'tra lakṣye dṛśyate tata ityarthaḥ / nanu vyaṅgyaṃ guṇībhūtaṃ pradhānaṃ ceti viruddhameva taddṛśyamānamapyuktatvānna śraddheyamityāśaṅkya vyañjakabhedāttāvanna virodha iti darśayati--ata eveti / sveti / svaprabhedāntarāṇi saṃkīrṇatayā pūrvamudāhṛtānīta tānyeva dṛṣṭāntayati / tadeva vyācaṣṭe--yathāhīti / tathātrāpītyadhyāhāro 'tra kartavyaḥ / 'tathā hi' iti vā pāṭhaḥ / nanu vyañjakabhedātprathamabhedayoḥ parihāro 'stu ekavyañjakānupraveśe tu kiṃ vaktavyamityāśaṅkya pāramārthikaṃ parihāramāha--kiñcetiḥ tato 'pīti / yato 'nyadvyaṅgyaṃ guṇībhūtamanyacca pradhānamiti ko virodhaḥ / nanu vācyālaṅkāraviṣaye śruto 'yaṃ saṃkarādivyavahāro na tu vyaṅgyaviṣaya ityāśaṅkyāha--ayaṃ ceti / mantavya iti / mananena pratītyā tathā niśceyaḥ ubhayatrāpi pratītereva śaraṇatvāditi bhāvaḥ / evaṃ guṇībhūtavyaṅgyasaṃkarabhedāstrīnudāhṛtya saṃsṛṣṭimudāharati--yatra tu padānīti / kānicidityanena bālapriyā virodha ityantaṃ granthamavatārayati--nanvityādi / dṛśyamānamiti / lakṣya iti śeṣaḥ / sveti / dṛṣṭāntayatīti sambandhaḥ / svaprabhedāntaravadityanena dṛṣṭāntaṃ darśayatītyarthaḥ / prathamabhedayoriti / anugrāhyānugrāhakabhāvena sandehayogena ca yau saṅkarau tayorityarthaḥ / kiṃ vaktavyamiti / kiṃ kartavyamiti / ca pāṭhaḥ / vyañjakabhedābhāvāditi bhāvaḥ / bhāvamāha--yato 'ntadityādi / mantavya ityetat prakṛtānuguṇatayā vyācaṣṭe--mananenetyādi / pratītyā sahṛdayapratītyā / ityaneneti / kānicidavivakṣitavācyāni kānicidanuraṇanarūpavyaṅgyavācyānītyuktyetyarthaḥ / suhṛdityādi / mukhyārthayoḥ vācyālaṅkārasaṅkīrṇatvamalakṣyakramavyaṅgyāpekṣayā rasavati sālaṅkāre kāvye sarvatra suvyavasthitam / prabhedāntarāṇāmapi kadācitsaṅkīrṇatvaṃ bhavatyeva / yathā mamaiva-- locanam saṃkarāvakāśaṃ nirākaroti / suhṛcchabdena sākṣiśabdena cāvivakṣitavācyo dhvaniḥ 'te' itipadenāsādhāraṇaguṇagaṇo 'bhivyakto 'pi guṇatvamavalambate, vācyasyaiva smaraṇasya prādhānyena cārutvahetutvāt / 'jāne' ityanenotprekṣyamāṇānantadharmavyañjakenāpi vācyamevotprekṣaṇarūpaṃ pradhānīkriyate / evaṃ guṇībhūtavyaṅgye 'pi catvāro bhedā udāhṛtāḥ / adhunālaṅkāragatāṃstāndarśayati--vācyālaṅkāreti / vyaṅgyatve tvalaṅkāraṇāmuktabhedāṣṭaka evāntarbhāva iti vācyaśabdasyāśayaḥ / kāvya iti / evaṃvidhameva hi kāvyaṃ bhavati / suvyavasthitamiti / 'vivakṣā tatparatvena' iti dvitīyoddyotamūlodāharaṇebhyaḥ saṃkaratrayaṃ saṃsṛṣṭiśca labhyata eva / 'calāpāṅgāṃ dṛṣṭim' ityatra hi rūpakavyatirekasya prāgvyākhyātasya śṛṅgārānugrāhakatvaṃ svabhāvokteḥ śṛṅgārasya caikānupraveśaḥ / 'uppaha jāyā' iti gāthāyāṃ pāmarasvabhāvoktirvā dhvanirveti prakaraṇādyabhāve ekataragrāhakaṃ pramāṇaṃ nāsti / yadyapyalaṅkāro rasamavaśyamanugṛhṇāti, tathāpi 'nāti nirvahaṇaiṣitā' iti yadabhiprāyeṇoktaṃ tatra saṅkārāsambhavātsaṃsṛṣṭirevālaṅkārema rasadhvaneḥ / yathā--'bāhulatikāpāśena baddhvā dṛḍham' ityatra / prabhedāntarāṇāmapīti / rasādidhvanivyatiriktānām / bālapriyā suhṛtvasākṣitvayoracetaneṣu latāveśmasu bādhātsuhṛtpadamupakāritvena sākṣipadamāsannatvena rūpeṇa ca lakṣayati / upakārādigatātiśayo vyaṅgyaścetyanayoḥ padayordhvanirityarthaḥ / padenābhivyakta iti sambandhaḥ / guṇatvamiti / vācyaṃ pratīta śeṣaḥ / vācyālaṅkārasaṅkīrṇatvamityatrālaṅkāre vācyatvaviśeṣaṇasya phalaṃ darśayati--vyaṅgyatva ityādi / uktabhedāṣṭaka iti / saṅkarasaṃsṛṣṭikṛtabhedāṣṭaka ityarthaḥ / evaṃvidhamiti / rasavatsālaṅkāraṃ cetyarthaḥ / suvyavasthitatvaṃ darśayati--vivakṣetyādi / śṛṅgārānugrāhakatvamiti / śṛṅgāreṇa sahānugrāhyanugrāhakabhāva ityarthaḥ / nāyakāntaragatatattacceṣṭādarśanasya ratyuddīpakatvāditi bhāvaḥ / iti gāthāyāmiti / pūrvodāhṛtāyāmiti śeṣaḥ / prakaraṇādyabhāva iti nimitte saptamī / evaṃ trividhasya vācyālaṅkārasaṅkarasyodāharaṇaṃ pradarśya, tatsaṃsṛṣṭerviṣayamudāharaṇaṃ ca darśayiṣyannāha--yadyapītyādi / yadabhiprāyeṇeta / anugrāhakatvābhāvābhiprāyeṇetyarthaḥ / ityatreti / atra hi rūpakeṇa rasasya saṃsṛṣṭirevetyarthaḥ / vakṣyamāṇopapātyarthamāha--niṣpādanetyādi / vyāpāravatītyādīni padāni vivṛṇoti--tatretyādinā / yā vyāpāravatī rasān rasayituṃ kācatkavīnāṃ navā dṛṣṭiryā pariniṣṭhitārthaviṣayonmeṣā ca vaipaścitī / locanam vyāpāravatīta / niṣpādanaprāṇo hi rasa ityuktam / tatra vibhāvādiyojanātmikāvarṇanā, tataḥ prabhṛti ghaṭanāparyantā kriyā vyāpāraḥ, tena satatayuktā / rasāniti / rasyamānatāsārān sthāyibhāvān rasayituṃ rasyamānatāpattiyogyān kartum / kāciditi lokavārtāpatitabodhāvasthātyāgenonmīlantī / ata eva te kavayaḥ varṇanāyogāt teṣām / naveti / kṣaṇekṣaṇe nūtanairnūtanairvaicitryairjagantyāsūtrayantī / dṛṣṭiriti / pratibhārūpā, tatra dṛṣṭiścākṣuṣaṃ jñānaṃ ṣāḍavādi rasayatīti virodhālaṅkāro 'ta eva navā / tadanugṛhītaśca dhvaniḥ, tathāhi cākṣuṣaṃ jñānaṃ nāvivakṣitamatyantamasambhavā bhāvāt / na cānyaparam; api tvarthāntare aindriyakavijñānābhyāsollasite pratibhānalakṣaṇe 'rthe saṃkrāntam / saṃkramaṇe ca virodho 'nugrāhaka eva / tadvakṣyati--'virodhālaṅkāreṇa' ityādinā / bālapriyā vibhāvādīta / vibhāvānubhāvadyarthetyarthaḥ / ghaṭaneti / tattatpadasaṅghaṭanetyarthaḥ / kriyeta / tattadanusandhānātmikā manaḥkriyetyarthaḥ / nityayoge batubityāha--tenetyādi / yuktatvaṃ janyajanakabhāvasambandhena bodhyam / rasānityasya vācyārthavivaraṇam--rasyamānatāsārāniti / rasapadena prakṛte vivakṣitamāha--sthāyibhāvāniti / lokayātrāpatitabodheti / laukikatattadvastuviṣayakajñānetyarthaḥ / ata eveti / dṛṣṭyunmīlanādevetyarthaḥ / kavipadayogārthamāha--vaṇenāyogāditi / āsūtrayantī prakāśayantī / vakṣyamāṇaṃ saṅkramaṇaṃ manasi kṛtyāha--pratibhārūpeti / atra dṛṣṭiścākṣuvajñānam / rasān rasayituṃ ṣāḍabādipeyadravyāṇi madhurādirasayuktāni kartum yadvā--ṣāḍabādigatamadhurādirasānāsvādayituṃ vyāpāravatīti viruddhārthasya pratītyā virodhābhāsālaṅkāra ityāha--tatra dṛṣṭirityādi / virodhadyotakamāha--ata evetyādi / naveti virodhadyotakamiti bhāvaḥ / dhvaniḥ dṛṣṭirittayarthāntarasaṅkramitavācyadhvaniḥ / nāvivakṣitamatyantamiti / atyantatiraskṛtaṃ netyarthaḥ / asambhavābhāvāditi / kavigatasya candrodyānādicākṣuṣajñānasyāpi rasaniṣpādanopayogitvāditi bhāvaḥ / na cānyaparamiti / vyaṅgyaparaṃ vivakṣitaṃ ca netyarthaḥ / apitu pratibhānalakṣaṇe arthāntare saṅkrāntamiti / dṛṣṭipadamatra pratibhātvena rūpeṇa jñānaṃ lakṣayatītyarthaḥ / pratibhānasyātasphuṭatvādikamatra vyaṅgyam / mukhyārthasambandhaṃ darśayitumāha--aindriyaketyādi / aindriyakaṃ vijñānaṃ laukikatattadviṣayakacākṣuṣajñānaṃ tasyābhyāsa āvṛttiḥ tenollasite prakāśite ityarthaḥ / uktamarthaṃ vṛttyā saṅgamayati--tadvakṣyatītyādi / te dve apyavalambya viśvamaniśa nirvarṇayanto vayaṃ śrāntā naiva ca labdhamabdhiśayana tvadbhaktitulyaṃ sukham // locanam yā caivaṃvidhā dṛṣṭiḥ pariniṣṭito 'calaḥ arthaviṣaye niścetavye viṣaye unmeṣo yasyāḥ / tathā pariniṣṭhite lokaprasiddhe 'rthe na tu kavivadapūrvasminnarthe unmeṣo yasyāḥ sā / vipaścitāmiyaṃ vaipaścitī / te avalambyeti / kavīnāmiti vaipaścitīti vacanena nāhaṃ kavirna paṇḍita ityātmano 'nauddhatyaṃ dhvanyate / anātmīyamapi daridragṛha ivopakaraṇatayānyata āhṛtametanmayā dṛṣṭidvayamityarthaḥ / te dve apīti / na hyekayā dṛṣṭyā samyaṅnirvarṇanaṃ nirvahati / viśvamityaśeṣam / aniśamiti / punaḥ punaranavaratam / nirvarṇayanto varṇanayā, tathā niścitārthaṃ varṇayantaḥ idamitthamiti parāmarśanumānādinānirbhajya nirvarṇanaṃ kimatra sāraṃ syāditi tilaśastilaśo vicayanam / yacca nirvarṇyate tatkhalu madhye vyāpāryamāṇayā madhye cārthaviśeṣu niścitonmeṣayā niścalayā dṛṣṭyā samyaṅnirvarṇitaṃ bhavati / vayamiti / mithyātatvadṛṣṭyāharaṇavyasanina ityarthaḥ / śrāntā iti / na kevalaṃ sāraṃ na labdhaṃ yāvatpratyuta khedaḥ prāpta iti bhāvaḥ / caśabdastuśabdasyārthe / abdhiśayaneti / yoganidrayā tvamata eva sārasvarūpavedī svarūpāvasthita ityarthaḥ / śrāntasya śayanasthitaṃ prati bahumāno bhavati / tvadbhaktīti / tvameva paramātmasvarūpoviśvasārastasya bhaktiḥ śraddhādipūrvaka upāsanākramajastadāveśastena bālapriyā arthaviṣaya ityasyārthamāha--niścetavya ityādi / anyathāpi vyācaṣṭe--tathetyādi / te avalambyetyanena dhvanitamarthamuktvā tadvācyārthamāha--anātmīyamityādi / gṛha iveti / avidyamānaṃ maṇḍanādikamiti śeṣaḥ / dve apītyukteḥ phalamāha--na hītyādi / aniśamityasyārthadvayamāha--punarityādi / kavidṛṣṭyavalambanena nirvarṇanaṃ dvedhā vivṛṇoti--nirvarṇayanto varṇanayeti / tathetyādīti ca / varṇanayā nirvarṇayanto vīkṣamāṇāḥ / vipaściddṛṣṭyavalambanena nirvarṇanaṃ vyākhyāti--idamitthamityādi / nirbhajya nirvarṇanameva sphuṭayati--kimatretyādi / dṛṣṭidvayālambanena nirvarṇanasya phalam--na hyekayetyādi / pūrvoktameva viśadayati--yaccetyādi / vayamityasya bhāvārthamāha--mithyetyādi / mithyādṛṣṭiḥ kavidṛṣṭiḥ tatvadṛṣṭiḥ vipaściddṛṣṭiḥ, tayorāhabhāvārthamāha--mithyetyādi / mithyādṛṣṭiḥ kavidṛṣṭiḥ tatvadṛṣṭiḥ vipaściddṛṣṭiḥ tayorāṇe vyasaninastātparyavanta ityarthaḥ / tuśabdasyārtha iti / viśeṣarūpārthabodhaka ityarthaḥ / abdhiśayanetyasya gamyārthamāha--yoganidrayetyādi / ata eveti / tvadbhaktitulyasya sukhasyābhāvādevetyarthaḥ / sāreti / viśvasārabhūtaṃ yatsvasvarūpaṃ tadvedītyarthaḥ / vyaṅgyāntaraṃ ca darśayati--āntasyetyādi / tadāveśa iti / tadviṣayakapremātiśaya ityarthaḥ / yadvā--antaḥkaraṇavṛttestadākārākāritatvamityarthaḥ / bhakteḥ svarūpaṃ ityatra virodhālaṅkāreṇārthāntarasaṃkramitavācyasya dhvaniprabhedasya saṅkīrṇatvam / vācyālaṅkārasaṃsṛṣṭatvaṃ ca padāpekṣayaiva / yatra hi kānicitpadāni locanam tulyamapi na labdhamāstāṃ tāvattajjātīyam / evaṃ prathamameva parameśvarabhaktibhājaḥ kutūhalamātrāvalambitakaviprāmāṇikobhayavṛtteḥ punarapi parameśvarabhaktiviśrāntireva yukteti manvānasyeyamuktiḥ / sakalapramāṇapariniścitadṣṭādṛṣṭaviṣayaviśeṣajaṃ yatsukhaṃ, yadapi vā lokottaraṃ rasacarvaṇātmakaṃ tata ubhayato 'pi parameśvaraviśrāntyānandaḥ prakṛṣyate tadānandavipruṇmātrāvabhāso hi rasāsvāda ityuktaṃ prāgasmābhiḥ / laukikaṃ tu sukhaṃ tato 'pi nikṛṣṭaprāyaṃ bahutaraduḥkhānuṣaṅgāditi tātparyam / tatraiva dṛṣṭiśabdāpekṣayaikapadānupraveśaḥ / dṛṣṭimavalambya nirvarṇanamiti virodhālaṅkāro vāśrīyatām, andhapadanyāsena dṛṣṭiśabdo 'tyantatiraskṛtavācyo vāstu ityekataraniścaye nāsti pramāṇam, prakāradvayenāpi hṛdyatvāt / na ca pūrvatrāpyevaṃ vācyam / navāśabdena śabdaśaktyanuraṇanatayā virodhasya sarvathāvalambanāt / evaṃ saṅkaraṃ trividhamudāhṛtya saṃsṛṣṭimudāharati--vācyeti / sakalavākye hi yadyalaṅkāro 'pi vyaṅgyārtho 'pi vyaṅgyārtho 'pi pradhānaṃ tadānugrāhyanugrāhakatvasaṅkarastadabhāve tvasaṅgatirityalaṅkāreṇa bālapriyā tasya paramānandarūpatvaṃ ca bhaktirasāyanādigrantheṣu pradarśitam / ślokasyāsyāvatārikāmāha--evamityādi / evamiyamuktiriti sambandhaḥ / ślokasyāsya pāryantikaṃ tātparyārthamāha--sakaletyādi / vṛttau saṅkīrṇatvamityanenānugrāhyānugrāhakabhāvena saṅkaraḥ ekapadānupraveśaśaṅkaraśca vivakṣita iti darśayati--tatretyādi / tatraiva uktaśloka eva / ekapadānupraveśa iti / virodhālaṅkāreṇa sahārthāntarasaṅkramitavācyasya dhvaneriti śeṣa- / sandehasaṅkaramapyatra darśayati--dṛṣṭimavalambyetyādi / virodhālaṅkāro veti / te avalambya nirvarṇayanta ityatra te iti tatpadena dṛṣṭipadavācyārthasya darśanasya parāmarśe darśanamavalambya paśyanta iti viruddhārthasya pratītyā virodhālaṅkāro vetyarthaḥ / vakṣyamāṇamarthamādāyātra virodhaparihāraḥ / andhetyādi / niḥśvāsāndha ityādāvandhādipadenevātyantatiraskṛtavācyena dṛṣṭipadena lakṣyasya pratibhārūpārthasya parāmarśe 'tyantatiraskṛtavācyo dhvanirvetyarthaḥ / pūrvatrāpīti / yā dṛṣṭiḥ rasān rasayituṃ vyāpāravatītyatrāpītyarthaḥ / evamiti / sandehasaṅkara ityarthaḥ / navetyādi / navāśabdenāvalambanāditi sambandhaḥ / naveti śabdena dyotanādityarthaḥ / śabdaśaktyanuraṇanatayeti viśeṣaṇe tṛtīyā / udāharatīti / darśayatītyarthaḥ / sakalavākya iti / sampūrṇavākya ityarthaḥ / vācyālaṅkārabhāñji kānicicca dhvaniprabhedayuktani / yathā-- dīrdhīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaittrīkaṣāyaḥ / locanam vā dhvaninā vā paryāyeṇa dvābhyāmapi vā yugapatpadaviśrāntābhyāṃ bhāvyamiti trayo bhedāḥ / etadgarbhīkṛtya sāvadhāraṇamāha--padāpekṣayaiveti / yatrānugrāhyānugrāhakabhāvaṃ pratyāśaṅkāpi nāvatarati taṃ tṛtīyameva prakāramudāhartumupakramate--yatra hīti / yasmādyatra kānicidalaṅkārabhāñji kāniciddhvaniyuktāni, yathā dīrdhīkurvannityatreti / tathāvidhapadāpekṣayaiva vācyālaṅkārasaṃsṛṣṭatvamityāvṛtyā pūrvagranthena sambandhaḥ kartavyaḥ / atra hīti / atratyo hiśabdo maitrīpadamityasyānantaraṃ yojya iti grantha saṅgatiḥ / dīrghīkurvanniti / siprāvātena hi dūramapyasau śabdo nīyate, tathā sukumārapavanasparśajātaharṣāḥ ciraṃ kūjanti, tatkūjitaṃ ca vātāndolitasiprātaraṅgajamadhuraśabdamiśraṃ bhavatīti dīrghatvam / paṭviti / tathāsau sukumāro vāyuryena tajjaḥ śabdaḥ sārasakūjitamapi nābhibhavati pratyuta tatsabrahmacārī tadeva dīpayati / na ca dīpanaṃ tadīyamanupayogi yatastanmadena kalaṃ madhuramākarṇanīyam / pratyūṣeṣviti / prabhātasya tathāvidhasevāvasaratvam / bahuvacanaṃ sadaiva tatraiṣā hṛdyateti nirūpayati / sphuṭitānyantarvartamānamakarandabhareṇa / bālapriyā tadabhāva iti / tatsaṅkarābhāva ityarthaḥ / paryāyeṇeti / padaviśrāntena bhāvyamiti śeṣaḥ / tṛtīyameveti / dvābhyāmapi yugapat padaviśrāntābhyāṃ bhāvyamityuktamevetyarthaḥ. 'yatre'tyādivākyaṃ saṅgamayati--yasmādityādi / yasmāditi hiśabdārtha kathanam / āvṛtyeti / vācyālaṅkārasaṃsṛṣṭatatvaṃ padāpekṣayaiveti padānāmāvṛttiḥ tatra padāpekṣayetyasya tathāvidhapadāpekṣayetyarthaśceti bhāvaḥ / idamupalakṣaṇaṃ tatreti śeṣaśca bodhyaḥ / dīrghīkuvannityanenoktaṃ siprāvātahetukaṃ kūjitasya dīrghatvaṃ daiśikaṃ kālikaṃ svasajātīyasaṃvalanakṛtaṃ ceti trividhamiti vivṛṇoti--saprāvātenetyādi dīrghatvamityantena / paṭu samarthaṃ dīrghīkurvannitiṃ kriyāviśeṣaṇamityabhiprāyeṇa vyācaṣṭe--tathetyādi / sukumāraḥ mandaḥ / dīpayati poṣayati yatastanmadhuramato nānupayogīnti sambandhaḥ / tathāvidhaseveti / sarataglāniharaṇādirūpasevetyarthaḥ / tatreti / ujjayinyāmityarthaḥ / nirūpayati darśayati / sphuṭitānītyasya truṭitānītyarthaṃ manasivṛtya tatra hetuṃ gamyaṃ darśayati--antarityādi / sphuṭitānītyanenārthāntaraṃ ca vicakṣitamityāha--tathetyādi / yatra strīṇāṃ harati surataglānimaṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // locanam tathā sphuṭitāni vikasitāni nayanahārīṇi yāni kamalāni teṣāṃ ya āmodastena yā maitrī abhyāsāṅgāviyogaparasparānukūlyalābhastena kaṣāya uparakto makarandena ca kaṣāyavarṇīkṛtaḥ / strīṇāmiti / sarvasya tathāvidhasya trailokyasārabhūtasya ya evaṃ karoti suratakṛtāṃ glāniṃ tāntiṃ harati, atha ca tadviṣayāṃ glāniṃ punaḥ sambhogābhilāṣoddīpanena harati / na ca prasahyaprabhutatayāpi tvaṅgānukūlo hyadyasparśaḥ hṛdayāntarbhūtaśca / priyatame tadviṣaye prārthanārthaṃ cāṭūni kārayati / priyatamo 'pi tatpavanasparśaprabuddhasambhogābhilāṣaḥ / prārthanārthaṃ cāṭūni karotīti tena tathā kāryata iti parasparānurāgaprāṇaśṛṅgārasarvasvabhūto 'sau pavanaḥ / yuktaṃ caitattasya yataḥ siprāparicito 'sau vāta iti nāgariko na tvavidagdho bālapriyā bhāvārthamāha--nayaneti / maitrīpadamukhyārthasyātra bādhāttatpadena vivakṣitaṃ darśayati--abhyāsaṅgetyādi / abhyāsaṅgasya saṃśleṣasyāviyogo 'vicchedaḥ avicchinnassaṃśleṣa iti yāvat / tena parasparānukūlyasya parasparopakāritvasya lābha ityartha-. atrāvicchinnassaṃśleṣo lakṣyārthaḥ, paraspanukūlyalābhastu vyaṅgya iti vivekaḥ / uparaktaḥ sambaddhaḥ / arthāntaraṃ cāha--makarandenetyādi / pītamiśro raktaḥ kaṣāyavarṇaḥ sarvasyeti bahuvacanārthakathanam / tathāvidhasya strītvaviśiṣṭasya / trailokyetyādi gamyārthakathanam / surataglānimityetatsuratakṛtāṃ glāniṃ surataviṣayāṃ glānimityubhayathā vivṛṇoti--suratakṛtāmityādi / tāntamiti / śārīraṃ śramamityarthaḥ / glānimiti / anutsāhamityarthaḥ / na ceti / haratītyanuṣajyate / aṅgasya hṛdayasyānukūla ityartho 'pītyāha--hṛdayāntarbhūta iti / snigdha ityarthaḥ / priyatame iti ca padacchedamabhipretya priyatame prārthanā cāṭukāra iti vātaviśeṣaṇatayāpi yojayati--priyatama ityādi / priyatama iti saptamyantasya vivaraṇam--tadviṣayaiti / prārthanārthamiti / strīṇāṃ sambhogaprārthanotpādanamityarthaḥ / cāṭukāra iti ṇyantātkartari pratyaya ityāha--cāṭūni atra hi maitrīpadamavivakṣitavācyo dhvaniḥ / padāntareṣbalakārāntarāṇi / saṃsṛṣṭālaṅkārāntarasaṃkīrṇo dhvaniryathā-- locanam grāmyaprāya ityarthaḥ / priyatamo 'pi ratānte 'ṅgānukūlaḥ saṃvāhanādinā prārthanārthaṃ cāṭukāra evameva surataglāniṃ harati / kūjitaṃ cānaṅgīkaraṇavacanādi madhuradhvanitaṃ dīrghīkaroti / cāṭukaraṇāvasare ca sphuṭitaṃ vikasitaṃ yatkamalakāntidhārivadanaṃ tasya yāmodamaitrī sahajasaurabhaparicayastena kaṣāya uparakto bhavati / aṅgeṣu cātuṣṣaṣṭikaprayogeṣvanukūlaḥ / evaṃ śabdarūpagandhasparśā yatra hṛdyā yatra ca pavano 'pa tathā nāgarikaḥ sa tavāvaśyamabhigantavyo deśa iti meghaḍhūte meghaṃ prati kāmina iyamuktiḥ / udāharaṇe lakṣaṇaṃ yojayati--maitrīpadamiti / hiśabdo 'nantaraṃ paṭhitavya ityuktameva / alaṅkārāntarāṇīti / utprekṣāsvabhāvoktirūpakopamāḥ krameṇetyarthaḥ / evamiyatā saguṇībhūtavyaṅgyaiḥ sālaṅkāraiḥ sahaprabhedaiḥ svaiḥ / saṅkarasaṃsṛṣṭibhyām / ityetadantaṃ vyākhyāyodāharaṇāni ca nirūpya 'punarapi' iti yatkārikābhāge padadvayaṃ tasyārthaṃ prakāśayatyudāharaṇadvāreṇaiva---saṃsṛṣṭetyādi / punaḥśabdasyāyamarthaḥ---na kevalaṃ dhvaneḥ svaprabhedādibhiḥ saṃsṛṣṭisaṅkarau vivakṣitau yāvatteṣāmanyonyamapi svaprabhedānāṃ bālapriyā kārayatīti / etadeva vivṛṇoti--priyatamo 'pītyādi / teneti / vātenetyarthaḥ / parasparetyādi / strīṇāṃ priyatamasya ca sambhogābhilāṣoddīpakatvāditi bhāvaḥ / siprāparicita iti siprāyā nāyikātvaṃ gamyate / itīti hetau / upamāne priyatame 'pi viśeṣaṇāni yojayati--priyatamo 'pītyādi / saṃvāhanādinā aṅgānukūla iti yojanā / cāṭukāra iti / cāṭuvākyakartetyarthaḥ / anaṅgīkaraṇavacaneti / mālamityādivacanenetyarthaḥ / madakalamityasya vivaraṇam--madhuradhvanitamiti / cāṭivatyādi / priyatamacāṭuvākyaśravaṇāvasara ityarthaḥ / vikasitamiti / cāṭuśravaṇajanitasmiteneti bhāvaḥ / kamalapadaṃ sādhyavasānalakṣaṇayā mukhaparamityāha--kamaletyādi / vadanamiti / strīṇāmiti śeṣaḥ / aṅgānukūla ityetadanyathāpi vyācaṣṭe--aṅgeṣvityādi / ślokasyāsya sārārthaṃ darśayan vivaraṇamupasaṃharati--evamityādi / sa deśa iti / ujjayinīdeśa ityarthaḥ / utprekṣetyādi / paṭu dīghokurvannityatra gamyotprekṣā, pratyūṣasvabhāvoktiḥ, aṅgānukūlaḥ snigdha ityasya vāyāvāropādrūpakaṃ, yadvā--rūpakamityasya rūpakātiśayoktirityarthaḥ / kamalapadena mukhasya bodhanāttatra sā bodhya / priyatama ivetyupamā cetyarthaḥ / saṃsṛṣṭetyādigranthamavatārayati--evamiyatetyādi / teṣāmanyonyamapīti / dantakṣatāni karajaiśca vipāṭitāni prodbhinnasāndrapulake bhavataḥ śarīre / dattāni raktamanasā mṛgarājavadhvā jātaspṛhairmunibhirapyavalokitāni // atra hi samāsoktisaṃsṛṣṭena virodhālaṅkāreṇa saṃkīrṇasyālakṣyakamavyaṅgyasya dhvaneḥ prakāśanam / dayāvīrasya paramārthato vākyārthībhūtatvāt / locanam svaprabhedairguṇībhūtavyaṅgyena vā saṅkīrṇānāṃ saṃsṛṣṭānāṃ ca dhvanīnāṃ saṅkīrṇatvaṃ saṃsṛṣṭatvaṃ ca durlakṣamiti vispaṣṭodāharaṇaṃ na bhavatītyabhiprāyeṇālaṅkārasyālaṅkāreṇa saṃsṛṣṭasya saṃkīrṇasya vā dhvanau saṃkarasaṃsargau pradarśanīyau / tadasmin bhedacatuṣṭaye prathamaṃ bhedamudāharati--dantakṣātanīti / bodhisattvasya svakiśorabhakṣaṇapravṛttāṃ siṃho prati nijaśarīraṃ vitīrṇavataḥ kenaciccāṭukaṃ kriyate / prodbhūtaḥ sāndraḥ pulakaḥ parārthasampattijenānandabhareṇa yatra / rakte rudhire mano 'bhilāṣo yasyāḥ, anuraktaṃ ca mano yasyāḥ / manuyaścodbodhitamadanāveśāśceti virodhaḥ / jātaspṛhairiti ca vayamapi kadācidevaṃ kāruṇikapadavīmadhirokṣyāmastadā satyato munayo bhaviṣyāma iti manorājyayuktaiḥ / samāsoktiśca nāyikāvṛttāntapratīteḥ / dayāvīrasyeti / dayāprayuktatvādatra dharmasya dharmavīra eva dayāvīraśabdenoktaḥ / vīraścātra rasaḥ, utsāhasyaiva sthāyitvāditi bhāvaḥ / dayāvīraśabdena vā śāntaṃ vyapadiśata / so 'tra bālapriyā saṃsṛṣṭisaṅkarau vivakṣitāvityanuṣaṅgaḥ / ayamartha iti pūrveṇa sambandhaḥ / nanvevaṃ vṛttau saṃsṛṣṭālaṅkārāntarasaṅkīrṇatvādibhedamātrapradarśane kiṃ bījamityata āha--svaprabhedānāmityādi / dhvanineti / dhvaninā sahetyarthaḥ / durllakṣamitīti / durllakṣatvāddhetorityarthaḥ / vispaṣṭeti / suspaṣṭetyarthaḥ / pradarśanīyau pradarśayituṃ śakyau / prathamaṃ bhedamiti / saṃsṛṣṭālaṅkārasaṅkīrṇatvarūpaṃ bhedamityarthaḥ / parārthasampattijeneti / paraparitrāṇajanyenetyarthaḥ / nāyikāsambhogajanyena ceti / bhavataśśarīra ityanena kāminaśśarīra iti, mṛgarājavadhvetyanena mṛgākhyapuñjātiviśeṣasya vadhveti ca gamyate / munibhirapi jātaspṛhairityatra viṣayaviraktairapyudbuddhakāmairityarthapratītyā virodha ityāha--munayaścetyādi / prakṛtamarthamāha--jātaspṛhairityādi / manorājyayuktaiśceti yojanā / muninā dayāvīrasyākathanādāha--dayetyādi / dharmasya dayāprayuktatvādatra dayāvīraśabdena dharmavīra evokta iti sambandhaḥ / pakṣāntaramāha--dayāvīraśabdenetyādi / samāsoktisaṃsṛṣṭenetyādivṛttayuktaṃ vivṛṇoti--so 'tretyādi / sa rasaḥ dharmavīraśśānto vā saṃsṛṣṭālaṅkārasaṃsṛṣṭatvaṃ ca dhvaneryathā--- ahiṇaapaoarasaesu pahiasāmāiesu diahesu / sohai pasāraagiāṇaṃ ṇacciaṃ moravandāṇam // locanam rasaḥ saṃsṛṣṭālaṅkāreṇānugṛhyate / samāsoktimahamnā hyayamarthaḥ sampadyate--yathā kaścinmanorathaśataprārthitapreyasīsambhogāvasare jātapulakastathā tvaṃ parārthasampādanāya svaśarīradāna ita karuṇātiśayo 'nubhāvavibhāvasampadoddīpitaḥ / dvivaseṣu / tathā pathikān prati śyāmāyiteṣu mohajanakatvādrātrirūpatāmācaritavatsu / yadi vā pathikānāṃ śyāmāyitaṃ duḥkhavaśena śyāmikā yebhyaḥ / śobhate prasāritagrīvāṇāṃ mayūravṛndānāṃ nṛttam / abhinayaprayogarasikeṣu pathikasāmājakeṣu satsu mayūravṛndānāṃ prasāritagītānāṃ prakṛṣṭasāraṇānusārigītānāṃ tathā grīvārecakāya prasāritagrīvāṇāṃ nṛttaṃ śobhate / pathikān prati śyāmā ivācarantīti kyac / pratyayena luptopamā nirdiṣṭā / pathikasāmājikeṣviti karmadhārayasya spaṣṭatvādrūpakam / tābhyāṃ dhvaneḥ saṃsarga iti granthakārasyāśayaḥ / atraivodāharaṇe'nyadbhedadvayamudāhartuṃ śakyamityāśayenodāharaṇāntaraṃ na dattam / tathāhi--vyāghrāderākṛtigaṇatve pathikasāmājikeṣvityupamārūpakābhyāṃ bālapriyā rasaḥ / saṃsṛṣṭālaṅkāreṇeti / samāsoktisaṃsṛṣṭena virodhālaṅkāreṇetyarthaḥ / munibhirapi jātaspṛhairavalokitānītyanena dayāvīrasya paripoṣapratītyā virodhasyānugrāhakatvaṃ spaṣṭamiti manasi kṛtya samāsoktestadupapādayati--samāsoktimahimnetyādi / itīti / ityarthādityarthaḥ / anubhāvetyādi / anubhāvaḥ sāndrapulakāvirbhāvaḥ / ālambanavibhāvaḥ siṃhī / uddīpanavibhāvo dantakṣatādiriti bodhyam / dvitīyamiti / saṃsṛṣṭālaṅkārasaṃsṛṣṭatvarūpamityarthaḥ / abhinavetyādi / varṣāvarṇanam / atrādau vācyamarthaṃ vyācaṣṭe--abhinavamityādi / pathikān virahiṇaḥ / iyāmāyitoṣvityatra rātrivācakāt śyāmāśabdādācārārthe kyajityabhipretya vyācaṣṭe--mohetyādi / śyāmāyitamityasya śyāmiketyarthamabhipretyāha--yadi vetyādi / śyāmikā varṇabhedaḥ / chāyāntaradarśanenātra vyaṅgyamarthaṃ darśayati--abhinayaprayogetyādi / prasāritagītānāmityasya vyākhyānam--prakṛṣṭetyādi / atra pakṣe prasāritagrīvāṇāmiti ca yojyamityāha--tathetyādi / dhvaneḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭatvaṃ vivṛṇoti--pathikānityādi / rūpakamiti / pathikeṣu sāmājikatvāropāditi bhāvaḥ / dhvaneriti / abhinayaprayogetyādyuktasya vyaṅgyasyetyarthaḥ / saṃsargaḥ saṃsṛṣṭiḥ / anyadbhedadvayamiti / atra hyupamārūpakābhyāṃ śabdaśaktyudbhavānuraṇanarūpavyaṅgyasya dhvaneḥ saṃsṛṣṭatvam / evaṃ dhvaneḥ prabhedāḥ prabheda-bhedāś ca kena śakyante / saṅkhyātuṃ diṅ-mātraṃ teṣām idam uktam asmābhiḥ // dhvk_3.44 // evaṃ dhvaneḥ prabhedāḥ prabhedabhedāśca kena śakyante / saṃkhyātuṃ diṅmātraṃ teṣāmidamuktamasmābhiḥ // 44 // anantā hi dhvaneḥ prakārāḥ sahṛdayānāṃ vyutpattaye teṣāṃ diṅmātraṃ kathitam / ity ukta-lakṣaṇo yo dhvanir vivecyaḥ prayatnataḥ sadbhiḥ sat-kāvyaṃ kartuṃ vā jñātuṃ vā samyag abhiyuktaiḥ // dhvk_3.45 // ityuktalakṣaṇo yo dhvanirvivecyaḥ prayatnataḥ sadbhiḥ / satkāvyaṃ kartuṃ vā jñātu vā samyagabhiyuktaiḥ // 45 // uktasvarūpadhvaninirūpaṇanipuṇā hi satkavayaḥ sahṛdayāśca niyatameva locanam sandehāspadatvena saṅkīrṇābhyāmabhinayaprayoge, abhinavaprayoge ca rasikeṣviti prasāritagītānāmiti yaḥ śabdaśaktyudbhavasta saṃsargamātramanugrāhyatvābhāvāt / 'pahiasāmāiesu' ityatra tu pade saṅkīrṇābhyāṃ tābhyāmupamārūpakābhyāṃ śabdaśaktimūlasya dhvaneḥ saṅkīrṇatvamekavyañjakānupraveśāditi saṅkīrṇālaṅkārasaṃsṛṣṭaḥ / saṅkīrṇālaṅkārasaṅkīrṇaścetyapi bhedadvayaṃ mantavyam // 43 // etadupasaṃharati---evamiti / spaṣṭam // 44 // atha 'sahṛdayamanaḥprītaye' iti yatsūcitaṃ tadidānīṃ na śabdamātramapi tu nirvyūḍhamityāśayenāha--ityukteta / yaḥ prayatnato vivecyaḥ asmābhiścoktalakṣaṇo dhvaniretadeva kāvyatattvaṃ yathoditena prapañcanirūpaṇādinā vyākartumaśaknuvadbhiralaṅkāraiḥ rītayaḥ bālapriyā saṅkīrṇālaṅkārasaṃsṛṣṭatvasaṅkīrṇālaṅkārasaṅkīrṇatvarūpabhedadvayamityarthaḥ / saṅkīrṇābhyāmupamārūpakābhyāmiti sambandha- / 'ahiṇaa' ityasya abhinaya abhinava ityubhayathāpi cchāyeti darśayan dhvaniṃ darśayati--abhinayetyādi / anugrāhyatvābhāvāditi / upamārūpakābhyāṃ tasyetyanuṣaṅgaḥ // 43 // etaditi / bahuprabhedakathanamityarthaḥ // 44 // sahṛdayetyādi / 'sahṛdayamanaḥ prītaye tatsvarūpaṃ brūma' iti yaduktamityarthaḥ / śabdamātraṃ vāṅmātram / ityuktalakṣaṇa ityādikārikādvayamekavākyamityāha---ya ityādi / uktetyatra pūrayati--asmābhiriti / etaditi ya ityasya pratinirdeśaḥ / yathoditamityasya vyākartumityanena sambandha iti darśayan vivṛṇoti--yathoditenetyādi / anye tvityādi / ityuktalakṣaṇo 'yaṃ dhvaniriti paṭhantītyarthaḥ / etatpakṣe kāvyaviṣaye parāṃ prakarṣapadavīmāsādayanti / asphuṭa-sphuritaṃ kāvya-tattvam etad yathoditam / aśaknuvadbhir vyākartuṃ rītayaḥ sampravartitāḥ // dhvk_3.46 // asphuṭasphuritaṃ kāvyatattvametadyathoditam / aśuknuvadbhirvyākartuṃ rītayaḥ sampravartitāḥ // 46 // etaddhvanipravartanena nirṇītaṃ kāvyatattvamasphuṭasphuritaṃ sadaśaknuvadbhiḥ pratipādayituṃ vaidarbhī gauḍī pāñcālī ceti rītayaḥ pravartitāḥ / rītilakṣaṇavidhāyināṃ hi kāvyatattvametadasphuṭatayā manāksphuritamāsāditi lakṣyate tadatra sphuṭatayā sampradarśitenānyena rītilakṣaṇenana kiñcit / śabda-tattvāśrayāḥ kāścid artha-tattva-yujo 'parāḥ / vṛttayo 'pi prakāśante jñāte 'smin kāvya-lakṣaṇe // dhvk_3.47 // śabdatattvāśrayāḥ kāścidarthatattvayujo 'parāḥ / vṛttayo 'pi prakāśante jñāte 'smin kāvyalakṣaṇe // 47 // asmin vyaṅgyavyañjakabhāvavivecanamaye kāvyalakṣaṇe jñāte sati yāḥ kāścitprasiddhā upanāgārakādyāḥ śabdatattvāśrayā vṛttayo yāścārthatattvasambanddhāḥ kaiśikyādayastāḥ samyagrītipadavīmavataranti / anyathā tu tāsāmadṛṣṭārthanāmiva vṛttīnāmaśraddheyatvameva syānnānubhavasiddhatvam / evaṃ sphuṭatayaiva lakṣaṇīyaṃ svarūpamasya dhvaneḥ / yatra śabdānāmarthānāṃ ca keṣāñcitpratipattṛviśeṣasaṃvedyaṃ locanam pravartitā ityuttarakārikayā sambandhaḥ / anye tu yacchabdasthāne 'ayaṃ' iti paṭhanti / prakarṣapadavīmiti / nirmāṇe bodhe ceti bhāvaḥ / vyākartumaśaknuvadbhirityatra hetuḥ--asphuṭaṃ kṛtvā sphuritamiti / lakṣyata iti / rītirhi guṇeṣveva paryavasitā / yadāha--viśeṣo guṇātmā guṇāśca rasaparyavasāyina eveti hyuktaṃ prāgguṇanirūpaṇe 'śṛṅgāra eva madhuraḥ' ityatreti // 45// -46 // prakāśanta iti / anubhavasiddhatāṃ kāvyajīvitatve prayāntītyarthaḥ / rītipadavīmiti / bālapriyā ityuktetyādikamekaṃ vākyamasphuṭetyādivākyāntaraṃ tatraitadityanena dhvaneḥ parāmarśaśceti bodhyam / parāṃ prakarṣapadavīmāsādayantītyatra pūrayati--nirmāṇe bodhe ceti / 'asphuṭasphuritaṃ sadi'ti vṛtyā tatpadaṃ hetugarbhamiti darśitaṃ, tadeva spaṣṭayati--vyākartumityādi / 'iti lakṣyata' ityuktaṃ vṛttau tatkathamityata upapādayati--rītirhityādi / ityatra iti hyuktamiti sambandhaḥ // 45// -46 // anubhavasiddhatvamiti vṛttau vakṣyamāṇaṃ phalitamarthaṃ manasikṛtya vivṛṇoti---anubhavetyādi / jātyatvamiva ratnaviśeṣāṇāṃ cārutvamanākhyeyamavabhāsate kāvye tatra dhvanivyavahāra iti yallakṣaṇaṃ dhvanerucyate kenācittadayuktamiti nābhidheyatāmarhati / yataḥ śabdānāṃ svarūpāśrayastāvadakliṣṭatve satyaprayuktaprayogaḥ / vācakāśrayastu prasādau vyañjakatvaṃ ceti viśeṣaḥ / arthānāṃ ca sphuṭatvenāvabhāsanaṃ vyaṅgyaparatvaṃ vyaṅgyāṃśaviśiṣṭatvaṃ ceti viśeṣaḥ / tau ca viśeṣau vyākhyātuṃ śakyete vyākhyātau ca bahuprakāram / tadyvatiriktānākhyeyaviśeṣasambhāvanā tu vivekāvasādabhāvamūlaiva / yasmādanākhyeyatvaṃ locanam tadvadeva rasaparyavasāyitvāt / pratītipadavīmiti vā pāṭhaḥ / nāgarikayā hyupamitetyanuprāsavṛttiḥ śṛṅgārādau viśrāmyati / paruṣeti dīpteṣu raudrādiṣu / komaleti / hāsyādau / tathā--'vṛttayaḥ kāvyamātṛkāḥ' iti yaduktaṃ muninā tatra rasocita eva ceṣṭāviśeṣo vṛttiḥ / yadāha-- 'kaiśikī ślakṣṇanepathyā śṛṅgārarasambhavā' ityādi / iyatā 'tasyābhāvaṃ jagadurapare' ityādābhāvavikalpeṣu 'vṛttayo rītayaśca gatāḥ śravaṇagocaraṃ, tadatiriktaḥ ko 'yaṃ dhvaniri'ti / tatra kathañcidabhyupagamaḥ kṛtaḥ kathañcicca dūṣaṇaṃ dattamasphuṭasphuritamiti vacanena / idānīṃ vācāṃ sthitamaviṣaye' iti yadūce tattu prathamoddyote dūṣitamapi dūṣayat sarvaprapañcakathane hi asambhāvyamevānākhyeyatvamityabhiprāyeṇa / akliṣṭatva iti / śrutikaṣṭādyabhāva ityarthaḥ / aprayuktasya prayoga ityapaunaruktyam / bālapriyā tadvadeva rītivadeva / rītipadavīmavatarantīta prakāśanta ityasya vivaraṇamiti vaktavyaṃ, tacca na sambhavati tayorbhinnārthatvāt / kiñca rītipadavīmavatarantītyatra kāvyalakṣaṇajñānasya hetutvamapi durghaṭamityato 'nyathaivātra pāṭha ityāha--pratītipadavīmiti / vṛtteḥ rasaparyavasāyitāṃ viśiṣya darśayati--nāgarikayetyādi / vṛttau--'yatre'tyādi / ratnaviśeṣāṇāṃ jātyatvamiva pratipattṛviśeṣasaṃvedyaṃ yatra keṣāñcicchabdānāmarthānāṃ ca cārutvamanākhyeyamevāvabhāsata ityanvayaḥ / 'ayuktam' itīti / ayuktatvāddhetorityarthaḥ / cārutvaṃ nāma kaścidviśeṣa iti vaktavyamityabhipretya nābhidheyatāmarhatītyuktamupapādayati--'yata' ityādi / 'svarūpāśraya' iti 'viśeṣa' ityanenāsya sambandhaḥ. locane vṛttānuvādapūrvakamāha--iyatetyādi / dhvaniritīti / yadūce ityasyātrāpakarṣaḥ / dūṣayatīti / yatretyādinānūdya tadayuktamityādinā granthena dūṣayatītyarthaḥ / abhiprāyeṇa dūṣayatīti sambandhaḥ / akliṣṭatatva ityetadvivṛṇoti--śrutītyādi / vivekāvasādabhāvetyaṃśaṃ sarvaśabdāgocaratvena na kasyacitsambhavati / antato 'nākhyeyaśabdena tasyābhidhānasambhavāt / sāmānyasaṃsparśivikalpaśabdāgocaratve sati, prakāśamānatvaṃ tu yadanākhyeyatvamucyate kvacit tadapi kāvyaviśeṣāṇāṃ ratnāviśeṣāṇāmiva na sambhavati / teṣāṃ lakṣaṇakārairvyākṛtarūpatvāt / ratnāviśeṣāṇāṃ ca sāmānyasambhāvanayaiva mūlyasthitiparikalpanādarśanācca / umayeṣāmapi teṣāṃ pratipattṛviśeṣasaṃvedyatvamastyeva / vaikaṭikā eva hi ratnatattvavidaḥ, sahṛdayā eva hi kāvyānāṃ rasajñā iti kasyātra vipratipattiḥ / yattvanirdeśyatvaṃ sarvalakṣaṇaviṣayaṃ bauddhānāṃ prasiddhaṃ tattanmataparīkṣāyāṃ granthāntare nirūpayiṣyāmaḥ / iha tu granthāntaraśravaṇalavaprakāśanaṃ sahṛdayavaimanasyapradāyīti na prakriyate / bauddhamatena vā yathā pratyakṣādilakṣaṇaṃ tathāsmākaṃ dhvanilakṣaṇaṃ bhaviṣyati / tasmāllakṣaṇāntarasyāghaṭanādaśabdārthatvācca locanam tāviti śabdagato 'rthagataśca / vivekasyāvasādo yatra tasya bhāvo nirvivekatvam / sāmānyasparśī yo vikalpastato yaḥ śabdaḥ dṛṣṭānte 'pi anākhyeyatvaṃ nāstīti darśayati--ratnaviśeṣāṇāṃ ceti / nanu sarveṇa tanna saṃvedyata ityāśaṅkyābhyupagamenaivottarayati--ubhayeṣāmiti / ratnānāṃ kāvyānāṃ ca / nanu nārthaṃ śabdāḥ spṛśantyapīti, anirdeśyasya vedakamityādau kathamanākhyeyatvaṃ vastūnāmuktamiti cedatrāha--yattviti / evaṃ hi sarvabhāvavṛttāntatulya eva dhvaniriti dhvanisvarūpamanākhyeyamityativyāpakaṃ lakṣaṇaṃ syāditi bhāvaḥ / granthāntara iti viniścayaṭīkāyāṃ dharmottaryāṃ yā vivṛtiramunā granthakṛtā kṛtā tatraiva tadvyākhyātam / bālapriyā vyācaṣṭe--vivekasyetyādi / sāmānyetyādikaṃ vivṛṇoti---sāmānyetyādi / sāmānyasaṃsparśoti / jātyādisāmānyāvagāhītyarthaḥ / vikalpa iti / savikalpakajñānamityarthaḥ / tato yaśśabda iti / taddhetuko vyavahārātmako yaśśabda ityarthaḥ / nāstīti darśayatīti / ratnaviśeṣāṇāṃ jātyatvādisāmānyasya sambhāvanayaiva mūlyaparikalpanāyā darśanāditi bhāvaḥ / taditi / jātyatvaṃ cārutvañcetyarthaḥ / tadgranthāntare nirūpayiṣyāma ityuktyā sūcitamanirdeśyatvarūpalakṣaṇasya doṣaṃ darśayati--evaṃ hītyādi / sarvabhāveti / sarvapadārthetyarthaḥ / iti lakṣaṇamativyāpakaṃ syāditi sambandhaḥ / mayaivetyartha iti / anena 'anākhyeye'tyādeḥ parikaraślokatvaṃ darśitam / anākhyeyāṃśasyeti / anākhyeyo yo 'śiḥ svarūpāṃśaḥ tasyetyaryaḥ / bhāsa iti / kvacit granthe bhāva iti ca pāṭhaḥ / tatpakṣe anākhyeyāṃśabhāvitvamiti śloke tasyoktameva dhvanilakṣaṇaṃ sādhīyaḥ / tadidamuktam-- anākhyeyāṃśabhāsitvaṃ nirvācyārthatayā dhvaneḥ / na lakṣaṇaṃ, lakṣaṇaṃ tu sādhīyo 'sya yathoditam // iti śrīrājānakānandavardhanācāryaviracite dhvanyāloke tṛtīya uddyotaḥ // locanam uktamiti / saṃgrahārthaṃ mayaivetyarthaḥ / anākhyeyāṃśasyābhāso vidyate yasmin kāvye tasya bhāvastanna lakṣaṇaṃ dhvaneriti sambandhaḥ / atra hetuḥ--nirvācyārthatayeti / nirvibhajya vaktuṃ śakyatvādityarthaḥ / anyastu 'nirvācyārthatayā' ityatra niso nañarthatvaṃ parikalpyānākhyeyāṃśabhāsitve 'yaṃ heturiti vyācaṣṭe, tattu kliṣṭam / hetuśca sādhyāviśiṣṭa ityuktavyākhyānameveti śivam / kāvyāloke prathāṃ nītān dhvanibhedān parāmṛśat / idānīṃ locanaṃ lokān kṛtārthānsaṃvidhāsyati // āsūtritānāṃ bhedānāṃ sphuṭatāpattidāyinīm / trilocanapriyāṃ vande madhyamāṃ parameśvarīm // iti śrīmahāmāheśvarācāryavaryābhinavaguptānmīlite sahṛdayālokalocane dhvanisaṅkete tṛtīya uddyotaḥ // ṛṛṛṛṛ bālapriyā paṭhanīyam / taditi / anākhyeyasvarūpatvamityarthaḥ / nirvācyārthatayeti nirvācyāṃśatayeti vā pāṭhaḥ / nirityasya vivaraṇam---vibhajyeti / dūṣaṇāntaramāha--hetuścetyādi / sādhyāviśiṣṭa iti / sādhyādabhinna ityarthaḥ / kāvyālokā iti / prathāṃ nītāniti / vistṛtānityarthaḥ / parāmṛśaditi hetugarbhaṃm / locanamityādi / yathā nayanaṃ lokān kṛtārthān vidadhāti, tathedaṃ vyākhyānamiti bhāvaḥ / āsūtritānāmiti / āsūtritānāṃ bhedānāṃ samyaksūtrairnirdiṣṭānāṃ dhvanyādibhedarūpāṇāṃ kāvyavāṇīnāṃ yā sphuṭatāpattiḥ / sphuṭatvaprāptistaddāyinīm / madhyamā hi vaikharyāḥ sphuṭatvaṃ dadāti / madhyamāmiti / madhyamārūpāmityarthaḥ / śubhamastu sarvaṃ śivam iti śrīrāmaśārakaracitāyāṃ locanaṭippaṇyāṃ tṛtīya uddyotaḥ // caturtha uddyotaḥ caturtha uddyotaḥ evaṃ dhvaniṃ saprapañcaṃ vipratipattinirāsārthaṃ vyutpādya tadvyutpādane locanam caturtha uddyotaḥ kṛtyapañcakanirvāhayoge 'pi parameśvaraḥ / nānyopakaraṇāpekṣo yayā tāṃ naumi śāṅkarīm // // udyotāntarasaṅgatiṃ viracayituṃ vṛtikāra āha---evamiti / prayojanāntaramiti / yadyapi 'sahadayamanaḥprītaya' ityanena prayojanaṃ prāgevoktaṃ, tṛtīyodyotāvadhau ca satkāvyaṃ kartuṃ vā jñātuṃ veti tadeveṣatsphuṭīkṛtaṃ, tathāpi sphuṭatarīkartumidānīṃ yatnaḥ / yatassuspaṣṭarūpatvena vijñāyate, ato 'spaṣṭanirūpitātspaṣṭanirūpaṇamanyathaiva pratibhātīti prayojanāntaramityuktam / athavā pūrvoktayoḥ prayojanayorantaraṃ viśeṣo 'bhidhīyate; kena viśeṣeṇa satkāvyakaraṇamasya prayojanaṃ, kena ca satkāvyabodha iti viśeṣo nirūpyate / bālapriyā atha caturthodyotaṭippaṇī prārabhyate arthodyotaṃ caturthe ca locanasya yathāmati / kimapi vyākariṣyāmi prasīdantvatra me budhāḥ // // kṛtyeti / kṛtyapañcakaṃ sṛṣṭyādirūpam / yathoktaṃ---"pañcavidhaṃ tatkṛtyaṃ sṛṣṭisthitisaṃhāratirobhāvaḥ tadvadanugrahakaraṇaṃ proktaṃ satatoditasyāsya" iti / yayā māyārūpayā hetunā / nānyopakaraṇāpekṣa iti sambandhaḥ / māyārūpāṃ yāmevāpekṣamāṇaḥ sṛṣṭyādikaṃ nirvahatītyarthaḥ / udyotāntarasaṅgatimiti / tṛtīyodyotena saha caturthodyotasya saṅgatimityarthaḥ / pūrvoktasyaiva prayojanasya vakṣyamāṇatvāt prayojanāntaramityuktirayuktetyāśaṅkya samādhatte--yadyapītyādi / nanu prītirūpaprayojanasyoktatve 'pi vakṣyamāṇaṃ tadanyadevetyata āha--tṛtīyetyādi / tadeveti / prayojanamevetyarthaḥ / sphuṭatarīkartumiti / tadevetyanuṣajyate / vijñāyata iti / vakṣyamāṇamiti śeṣaḥ / tataḥ kimata āha--ata ityādi / aspaṣṭanirūpitāditi / prayojanāditi śeṣaḥ / satkāvyaṃ kartuṃ vā jñātuṃ vā samyagabhiyuktaiḥ sadbhiḥ dhvaniḥ prayatnato vivecya ityuktyā satkāvyakaraṇajñānayoḥ dhvanivivecanaprayojanatvamarthāllabhyata ityatastatprayojanamaspaṣṭanirūpitamityarthaḥ / spaṣṭanirūpaṇamiti / spaṣṭamuktamityarthaḥ / prakārāntareṇa vyācaṣṭe--athavetyādi / uktasyaiva vivaraṇam--kena viśeṣeṇetyādi / asyeti / dhvanivyutpādanasyetyarthaḥ / prayojanāntaramucyate-- dhvaner yaḥ saguṇī-bhūta-vyaṅgyasyādhvā pradarśitaḥ / anenānantyam āyāti kavīnāṃ pratibhā-guṇaḥ // dhvk_4.1 // dhvaneryaḥ saguṇībhūtavyaṅgyasyādhvā pradarśitaḥ / anenānantyamāyāti kavīnāṃ pratibhāguṇaḥ // 1 // ya eṣa dhvanerguṇabhūtavyaṅgyasya ca mārgaḥ prakāśitastasya phalāntaraṃ kavipratibhānantyam / kathamiti cet--- ato hy anyatamenāpi prakāreṇa vibhūṣitā / vāṇī navatvam āyāti pūrvārthānvayavaty api // dhvk_4.2 // ato hyanyatamenāpi prakāreṇa vibhūṣitā / vāṇī navatvamāyāti pūrvārthānvayavatyapi // 2 // locanam tatra satkāvyakaraṇe kathamasya vyāpāra iti pūrvaṃ vaktavyaṃ niṣpāditasya jñeyatvāditi taducyate-- dhvanerya iti //1 // nanu dhvanibhedāt pratibhānāmānantyamiti vyadhikaraṇametadityabhiprāyeṇāśaṅkate--kathamitīti / atrottaram--ato hīti / āsatāntāvad bahavaḥ prakārāḥ, ekenāpyevaṃ bhavatītyapiśabdārthaḥ / etaduktaṃ bhavati--varṇanīyavastuniṣṭhaḥ prajñāviśeṣaḥ pratibhānaṃ, tatra varṇanīyasya pārimityādādyakavinaiva spṛṣṭatvāt sarvasya tadviṣayaṃ pratibhānaṃ tajjātīyameva syāt / tataśca kāvyamapi tajjātīyameveti bhraṣṭa idānīṃ kaviprayogaḥ, uktavaicitryeṇa tu ta evārthā niravadhayo bhavantīti tadviṣayāṇāṃ pratibhānāmānantyamupapannamiti / nanu pratibhānantyasya kiṃ phalamiti nirṇetuṃ vāṇī navatvamāyātītyuktaṃ, tena vāṇīnāṃ kāvyavākyānāṃ tāvannavatvamāyāti / tacca pratibhānantye satyupadyate, taccārthānantye, tacca dhvaniprabhedāditi / bālapriyā kathamasya vyāpāra itīti / dhvanipratipādanaṃ kathamupayogītyetadityarthaḥ / ityetaditi sambandhaḥ // 1 // // // vyadhikaraṇamiti / asaṅgatamityarthaḥ / 'anyatamenāpī'tyapiśabdaṃ darśayati--āsatāmiti / etaduktaṃ bhavatīti / prathamakārikottarārdhena dvitīyakārikayā ca vakṣyamāṇo bhāvārthaḥ pradarśito bhavatītyarthaḥ / tamevāha--varṇanīyetyādi / dhvaniprabhedādityantena / varṇanīyavastuniṣṭhaḥ varṇanīyatattadvastuviṣayakaḥ / prajñāviśeṣa iti / sphurtirūpa ityarthaḥ / kaveriti śeṣaḥ / tajjātīyamiti / ādyakavipratibhānajātīyamityarthaḥ / tajjātīyameveti / ādyakavikāvyajātīyamevetyarthaḥ / itīti hetau / bhraṣṭa iti / syādityanuṣaṅgaḥ / uktavaicitryeṇeti / dhvaniguṇībhūtavyaṅgyavaicitryeṇetyarthaḥ / vāṇīnāmityasya vivaraṇam--kāvyavākyānāmiti / itīti samāptau / ato dhvaneruktaprabhedamadhyādanyatamenāpi prakāreṇa vibhūṣitā satī vāṇī purātanakavinibaddhārthasaṃsparśavatyapi navatvamāyāti / tathāhyavivakṣitavācyasya dhvaneḥ prakāradvayasamāśrayaṇena navatvaṃ pūrvārthānugame 'pi yathā--- smitaṃ kiñcinmugdhaṃ taralamadhuro dṛṣṭivibhavaḥ parispando vācāmabhinavavilāsorbhisarasaḥ / gatānāmārambhaḥ kisalayitalīlāparimalaḥ spṛśantyāstāruṇyaṃ kimiva hi na ramyaṃ mṛgadṛśaḥ // locanam tatra prathamamatyantatiraskṛtavācyānvayamāha--smitamiti / mugdhamadhuravibhavasarasakisalayitaparimalasparśanānyatyantatiraskṛtāni / tairanāhṛtasaundaryasarvajanavāllabhyākṣīṇaprasaratvasantāpapraśamanatarpakatvasaukumāyrasārvaṅkālikatatsaṃskārānuvṛttitvayatnābhilaṣaṇīyasaṅgatatvāni dhvanyamānāni yāni, taiḥ smitādeḥ prasiddhasyārthasya sthaviravedhovihitadharmavyatirekeṇa dharmāntarapātrāta yāvat kriyate, tāvattadapūrvameva sampadyata iti sarvatreti mantavyam / asyeti apūrvatvameva bhāsata iti dūreṇa sambandhaḥ / sarvatraivāsya bālapriyā 'smitam' iti / kiñcit smitaṃ mandasmitam / mugdhaṃ bhavati iti sarvatra śeṣa- / taralaśca madhuraśca taralamadhuraḥ / dṛṣṭivibhavaḥ vibhavaviśiṣṭā dṛṣṭiḥ / parispandaḥ prasaraḥ / abhinavā ye vilāsāstātkālikā viśeṣāsteṣāmūrmibhiḥ uttarottaramutpadyamānābhiḥ paramparābhiḥ sarasaḥ / kisalayitaḥ kisalayasambandhī līlāyāḥ parimalo yatra tathābhūtaḥ. mohayatīti vyutpattyā mohakāritvaṃ "mugdhā navavayaḥkāme"tyādinā lakṣitaṃ laugdhyaṃ vā yattadvānmugdhaśabdasya mukhyārthaḥ / evaṃ madhuravibhāvādiśabdānāṃ madhurarasaiśvaryādayo mukhyārthāḥ, teṣāmatra bādhāttatsādṛśyena nimittena mugdhādiśabdāḥ smitādīn lakṣayanti, tena ca smitādīnāṃ saundaryaviśeṣādikaṃ dyotyata ityāha--mugdhetyādi / mugdhamadhuretyādi / mugdhamadhurādayo mukhyārthā ityarthaḥ / atyantatiraskṛtānīti / bādhāditi bhāvaḥ / tairityasya dhvanyamānānītyanena sambandhaḥ / atra yathāsaṃkhyaṃ tena smitasya anāhṛtamakṛtrimaṃ saundaryam / dṛṣṭeḥ sarvajanavāllabhyamakṣīṇaprasaratvaṃ ca / vacasassantāpapraśamanatvaṃ tarpakatvaṃ ca, gamanasya sukumārapādakṛtatvena māndyaṃ sārvakālikalīlānuvṛttitvaṃ ca, tāruṇyasya yatnābhilaṣayaṇīyasaṅgatatvaṃ ca dhvanyata ityarthaḥ / tairdharmāntarapātrateti sambandhaḥ / anāhṛtasaundaryādirūpadharmāntarapātratvamityarthaḥ / sthaviravedhāḥ brahmā / taditi / smitādakamityarthaḥ / itīti hetau / sarvatretyādi / itthaṃ sarvatra mantavyamityarthaḥ / apūrvatvameva bhāsata iti / bhāvibhrametyādau smitādīnāṃ ityasya, savibhramasmitodbhedā lolākṣyaḥ praskhaladgiraḥ / nitambālasagāminyaḥ kāminyaḥ kasya na priyāḥ // // ityevamādiṣu ślokeṣu satsvapi tiraskṛtavācyadhvanisamāśrayeṇāpūrvatvameva pratibhāsate / tathā-- yaḥ prathamaḥ prathamaḥ sa tu tathāhi hatahastibahalapalalāśī / śvāpadagaṇeṣu siṃhaḥ siṃhaḥ kenādharīkriyate // // ityasya, svatejaḥkrītamahimā kenānyenātiśayyate / mahadbhirapi mātaṅgaiḥ siṃhaḥ kimabhibhūyate // // ityevamādiṣu ślokeṣu satsvapyarthāntarasaṅkramitavācyadhvanisamāśrayeṇa navatvam / vivakṣitānyaparavācyasyāpyuktaprakārasamāśrayeṇa navatvaṃ yathā-- nidrākaitavinaḥ priyasya vadane vinyasya vakraṃ vadhūḥ bodhatrāsaniruddhacumbanarasāpyābhogalolaṃ sthitā / locanam navatvamiti saṅgatiḥ / dvitīyaḥ prathamaśabdo 'rthāntare 'napākaraṇīyapradhānatvāsādhāraṇatvādivyaṅgyadharmāntare saṅkrāntaṃ svārthaṃ vyanakti / evaṃ siṃhaśabdo 'pi vīratvānapekṣatvavismayanīyatvādau vyaṅgyadharmāntare saṅkrāntaṃ svārthaṃ dhvanati / evaṃ prathamasya dvau bhedāvudāhṛtya dvitīyasyāpyudāhartumāsūtrayati--vivakṣiteti / nidrāyāṃ kaitavī kṛtakasupta ityarthaḥ / vadane vinyasya vaktramiti / vadanasparśajameva tāvaddivyaṃ sukhaṃ tyaktunna pārayatīti / ata eva priyasyeti / vadhūḥ navoḍhā / bodhatrāsena priyatamaprabodhabhayena niruddho haṭhāt pravartamānaḥ pravartamāno 'pi kathañcitkathañcit bālapriyā caturṇā varṇane 'pi tadapekṣayā smitaṃ kiñcidityādau tadvarṇanasyāpūrvatvameva bhātītyarthaḥ / evamuttaratrāpi bodhyam / anapeti / anapākaraṇīyapradhānatvāsādhāraṇatvādirūpaṃ vyaṅgyaṃ yaddharmāntaraṃ tasminnityarthaḥ / vīratvetyāderapyevamartho bodhyaḥ / kṛtaketi / kaitavetyarthaḥ / tāvaditi / ādāvityarthaḥ / pārayatīti / vadhūriti śeṣaḥ / itīti / vyajcata iti śeṣaḥ / ata eveti / evaṃvidhaprītikāritvādevetyarthaḥ / itīti / ityuktamityarthaḥ / niruddhatvoktyā gamyamāha--haṭhātpravartamāno 'pīti / dhṛtaḥ vailakṣyādvimukhībhavediti punastasyāpyanārambhiṇaḥ sākāṅkṣapratipatti nāma hṛdayaṃ yātaṃ tu pāraṃ rateḥ // // ityādeḥślokasya, śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanai- rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā // // ityādiṣu ślokeṣu satsvapi navatvam / yathā vā---'taraṅgabhrūbhaṅgā' locanam kṣaṇamātrandhṛtaścumbanābhilāṣo yayā / ata eva ābhogena punaḥ punarnidrāvicāranirvarṇanayā vilolaṃ kṛtvā sthitā, na tu sarvathaiva cumbanānnivartituṃ śaknotītyarthaḥ / evaṃbhūtaiṣā yadi mayā paricumbyate, tadvilakṣā vimukhībhavediti tasyāpi priyasya paricumbanaviṣaye nirārambhasya / hṛdayaṃ sākāṅkṣapratipatti nāmeti / sākāṅkṣā sābhilāṣā pratipattiḥ sthitiryasya tādṛśaṃ ruhiruhikākadarthitaṃ na tu manorathasampatticaritārthaṃ, kintu retaḥ parasparajīvitasarvasvābhimānarūpāyāḥ paranirvṛteḥ kena cidapyanubhavenālabdhāvagāhanāyāḥ pāraṅgatamiti paripūrṇībhūta eva śṛṅgāraḥ / dvitīyaśloke tu paricumbanaṃ sampannaṃ lajjā svaśabdenoktā / tenāpi sā paricumbiteti yadyapi poṣita eva śṛṅgāraḥ, tathāpi prathamaśloke parasparābhilāṣaprasaranirodhaparamparāparyavasānāsambhavena yā bālapriyā pratibaddhaḥ / bhogapadasya sākṣātkārārthakatvamabhipretyāha--ābhāgenetyādi / nidreti / nidrāvicāreṇa ayaṃ nidrātīti buddhyā yā nirvarṇanā darśanaṃ tayetyarthaḥ / anena cumbanābhilāṣasya punarāvirbhāvo gamyate / vilolaṃ kṛtvā cumbanasaṃśayasahitaṃ yathā tathā / bhāvārthamāha--na tvityādi / uttarārdhaṃ vivṛṇoti--evamityādi / vilakṣā lajjitā satī / itīti hetau / apīti vadhvāḥ samuccaye / ruharuhikākadarthitaṃ autsukyena pīḍitam / gamyamarthamāha---na tvityādi / caritārthamityasyānantaraṃ yadyapīti kvacit granthe pāṭhaḥ, tattu nāmaśabdavivaraṇam / kintviti tuśabdārthakathanam / anubhaveneti / cumbanāliṅganādyanubhavenetyarthaḥ / alabdheti / alabdhamavagāhanaṃ yasyāṃ tasyāmityarthaḥ / avagāhanasyālābhe 'pi pāraṃ gatamityāpātato virodhaḥ / ślokasyāsya navatvaṃ darśayitumāha--dvitīyaśloka ityādi / śaṅkate--tenāpītyādi / samādhatte--tathāpītyādi / paraspareti / parasparābhilāṣaprasarasya yā nirodhaparamparā tasyā yatparyavasān ityādiślokasya 'nānābhaṅgibhramadbhūḥ' ityādiślokāpekṣayānyatvam / yuktyānayānusartavyo rasādir bahu-vistaraḥ / mitho 'py anantatāṃ prāptaḥ kāvya-mārgo yadāśrayāt // dhvk_4.3 // yuktyānayānusartavyo rasādirbahuvistaraḥ / mitho 'pyanantatāṃ prāptaḥ kāvyamārgo yadāśrayāt // 3 // bahuvistāro 'yaṃ rasabhāvatadābhāsatatpraśamanalakṣaṇo mārgo yathāsvaṃ vibhāvānubhāvaprabhedakalanayā yathoktaṃ prāk / sa sarva evānayā yuktyānusartavyaḥ / yasya rasāderāśrayādayaṃ kāvyamārgaḥ purātanaiḥ kavibhiḥ sahasra saṃkhyairasaṃkhyairvā bahuprakāraṃ kṣuṇṇatvānmitho 'pyanantatāmeti / rasabhāvādīnāṃ hi pratyekaṃ vibhāvānubhāvavyabhicārisamāśrayādaparimitatvam / teṣāṃ caikaikaprabhedāpekṣayāpi tāvajjagadvṛttamupanibadhyamānaṃ sukavibhistadicchāvaśādanyathā sthitamapyanyathaiva vivartate / pratipāditaṃ caitaccitravicārāvasare / locanam ratiruktā, sobhayorapyekasvarūpacittavṛtyanupraveśamācakṣāṇā rati sutarāṃ poṣayati // 2 // // // evaṃ maulaṃ bhedacatuṣṭayamudāhṛtyālakṣyakramabhedeṣvatideśamukhena sarvopabhedaviṣayaṃ nirdeśaṃ karoti--yuktyānayeta / anusartavya iti / udāhartavya ityarthaḥ / yathoktamiti / tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāśca ye / teṣāmānantyamanyonyasambandhaparikalpanā // // ityatra / pratipāditaṃ caitaditi / caśabdo 'piśabdārthe bhinnakramaḥ / etadapi bālapriyā tadasambhavena tatsambhavaṃ vinetyarthaḥ / ratiriti / nirvṛtirityarthaḥ / ukteti / darśitetyarthaḥ / sutarāmiti / dvitīyaślokato 'tyadhikamityarthaḥ // 2 // // // maulaṃ bhedacatuṣṭayamiti / atyantatiraskṛtavācyārthāntarasaṅkramitavācyāvavivakṣitavācyasya dvau bhedau, asaṃlakṣyakramavyaṅgyasaṃlakṣyakramavyaṅgyau vivakṣitānyaparavācyasya dvau bhedāvityevamādimaṃ bhedacatuṣṭayamityarthaḥ / udāhṛtyeti / anena taraṅgetyādikaṃ saṃlakṣyakramavyaṅgyodāharaṇamiti sphuṭīkṛtaṃ vikramorvaśīyasthaṃ, dvitīyodyotodāhṛtaṃ tatpadyaṃ tu yathā tadudāharaṇaṃ bhavati, tathā sahṛdayairālocanīyam / nānābhaṅgītyādiślokassamagratayā nopalabdhaḥ / alakṣyeti / alakṣyakramasyāvāntarabhedeṣvityarthaḥ / kārikāsthasyāmusartavya ityasya vyākhyānam--udāhartavya iti / yathoktaṃ prāgityatratyaprākpadārthakathanaṃ tasyāṅgānāmityādi / apiśabdārtha iti / samuccaya ityarthaḥ / ityatra pratipāditamiti sambandhaḥ / atathāsthitānityatra pūrayati--bahiriti / hṛdayādbahirloka ityarthaḥ / gāthā cātra kṛtaiva mahākavinā-- atahaṭṭhie vi tahasaṇṭhie vva hiaammi jā ṇivesei / atthavisese sā jaai vikaḍakaigoarā vāṇī // // [atathāsthitānapi tathāsaṃsthitāniva hṛdaye yā niveśayati / arthaviśeṣān sā jayati vikaṭakavigocarā vāṇī // iti chāyā] / taditthaṃ rasabhāvādyāśrayeṇa kāvyārthānāmānantyaṃ supratipādatam / etadevopapādayitumucyate-- locanam pratipāditaṃ "bhāvānacetanānapi cetanavaccetanānacetanavadi"tyatra / atathāsthitānapi bahistathāsaṃsthitāniveti / ivaśabdena ekataratra viśrāntiyogābhāvādeva sutarāṃ vicitrarūpānityarthaḥ / hṛdaya iti / pradhānatame samastabhāvakanakanikaṣasthāna ityarthaḥ / niveśayati yasya yasya hṛdayamasti, tasya tasya acalatayā tatra sthāpayatītyarthaḥ / ateva te prasiddhārthebhyo 'nya evetyarthaviśeṣāssampadyante / hṛdayaniviṣṭā eva ca tathā bhavanti nānyathetyarthaḥ / sā jayati paricchinnaśaktibhyaḥ prajāpatibhyo 'pyutkarṣeṇa vartate / tatprasādādeva kavigocaro varṇanīyo 'rtho vikaṭo nissīmāsampadyate // 3 // // // pratibhānāṃ vāṇīnāñcānantyaṃ dhvanikṛtamiti yadanudbhinnamuktaṃ, tadeva kārikayā bhaṅgyā nirūpyata ityāha--upapādayitumiti / upapatyā nirūpayitumityarthaḥ / yadyapyarthānantyamātre heturvṛttikāreṇoktaḥ, tathāpi kārikākāreṇa nokta iti bhāvaḥ / yadi vā ucyate saṃgrahaśloko 'yamiti bhāvaḥ / ata evāsya ślokasya vṛttigranthe vyākhyānaṃ na kṛtam / bālapriyā ivaśabdeneti / sambhāvanārthakeneti bhāvaḥ / ityartha iti / gamyata iti śeṣaḥ / samasteti / samastabhāvāḥ sakalapadārthā eva kanakāni teṣāṃ nikaṣasthāna ityarthaḥ / hṛdaye niveśayatītyasya vivaraṇam--yasyetyādi / ata eva hṛdayasthāpanādeva / te hṛdayasthāpitārthāḥ / arthaviśeṣānityasya vivaraṇam--prasiddhetyādi / tatheti / arthaviśeṣā ityarthaḥ / vikaṭaḥ kavigocaro yasyā iti vyutpattimabhipretya vivṛṇoti--kavigocara ityādi // 3 // // // 'etadeve'tyādigranthamavatārayati--pratibhānāmityādi / dhvanikṛtamiti / dhvanibhedakṛtārthānantyaprayuktamityarthaḥ / anudbhinnamiti / upapatterakathanenāsphuṭamityarthaḥ / uktamiti / dhvanerya ityādinoktamityarthaḥ / vṛttikāreṇokta iti / 'yuktyānaye'tyādikārikāvyākhyāvasara iti śeṣaḥ / saṃgrahaśloka iti / vṛttikārakṛtaḥ parikaraśloka ityarthaḥ / dṛṣṭa-pūrvā api hy arthāḥ kāvye rasa-parigrahāt / sarve navā ivābhānti madhu-māsa iva drumāḥ // dhvk_4.4 // dṛṣṭapūrvā api hyarthāḥ kāvye rasaparigrahāt / sarve navā ivābhānti madhumāsa iva drumāḥ // 4 // tathā hi vivakṣitānyaparavācyasyaiva śabdaśaktyudbhavānuraṇanarūpavyaṅgyaprakārasamāśrayeṇa navatvam / yathā--'dharaṇīdhāraṇāyādhunā tvaṃ śeṣaḥ' ityādeḥ / śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ / yadalaṅghitamaryādāścalantīṃ bibhrate bhuvam // // ityādiṣu satsvapi / tasyaivārthaśaktyudbhavānuraṇanarūpavyaṅgyasamāśrayeṇa navatvam / yathā--'evaṃvādini devarṣau' ityādi ślokasya / kṛte varakathālāpe kumāryaḥ pulakodgamaiḥ / sūcayanti spṛhāmantarlajjayāvanatānanāḥ // // ityādiṣu satsvarthaśaktyudbhavānuraṇanarūpavyaṅgyasya kaviprauḍhoktinirmitaśarīratvena navatvam / yathā--' sajjei surahimāso' ityādeḥ / surabhisamaye pravṛtte sahasā prādurbhavanti ramaṇīyāḥ / rāgavatāmutkalikāḥ sahaiva sahakārakalikābhiḥ // // ityādiṣu satsvapyapūrvatvameva / arthaśaktyudbhavānuraṇanarūpavyaṅgyasya kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīratvena navatvam / locanam dṛṣṭapūrvā iti / bahiḥ pratyakṣādibhiḥ pramāṇaiḥ prāktanaiśca kavibhirityubhayathā neyam / kāvyaṃ madhumāṃsasthānīyam spṛhāṃ lajjāmiti, rāgavatāmutkamikā iti ca / śabdaspṛṣṭe 'rthe kā hṛdyatā / etāni codāharaṇāni vitatya pūrvameva vyākhyātānīti kiṃ punarukaktyā satyapi prāktanakavispṛṣṭatve nūtanatvaṃ bhavatyevaitatprakārānugrahādityetāvati tātparyaṃ hi granthasyādhikannānyat / bālapriyā drumānvayinamarthamāha---bahirityādi / arthānvayinamāha--prāktanairityādi / kā hṛdyateti / ataśca 'kṛta' ityādiślokāt 'evaṃvādinī'tyādeḥ 'surabhī'tyādiślokāt 'sajjatī'tyādeśca navatvamastīti bhāvaḥ / satyapītyādi / eteṣāmiti śeṣaḥ / etatprakārānugrahānnūtanatvaṃ bhavatyeveti sambandhaḥ / yathā-- 'vāṇiaa itthidantā' ityādigāthārthasya / kariṇīvehavvaaro maha putto ekkakāṇḍaviṇivāi / iasonhāeṃ taha kaho jaha kaṇḍakaraṇḍaaṃ vahai // // [kariṇīvaidhavyakaro mama putra ekakāṇḍavinipātī / hatasnuṣayā tathā kṛto yathā kāṇḍakaraṇḍakaṃ vahati // iti cchāyā] / evamādiṣvartheṣu satsvapyanālīḍhataiva / yathā vyaṅgyabhedasamākṣayeṇa dhvaneḥ kāvyārthānāṃ navatvamutpadyate, tathā vyañjakabhedasamāśrayeṇāpi / tattu granthavistarabhayānna likhyate svayameva sahṛdayairabhyūhyam / atra ca punaḥpunaruktamapi sāratayedamucyate-- vyaṅgya-vyañjaka-bhāve 'smin vividhe sambhavaty api / rasādi-maya ekasmin kaviḥ syād avadhānavān // dhvk_4.5 // vyaṅgyavyañjakabhāve 'sminvividhe sambhavatyapi / rasādimaya aikasmin kaviḥ syādavadhānavān // 5 // asminnarthānantyahetau vyaṅgyavyañjakabhāve vicitraṃ śabdānāṃ sambhavatyapi kavirapūrvārthalābhārthī rasādimaya ekasmin vyaṅgyavyañjakabhāve yatnādavadadhīta / rasabhāvatadābhāsarūpe hi vyaṅgye tadyvañjakeṣu ca yathānirdiṣṭeṣu varṇapadavākyaracanāprabandheṣvavahitamanasaḥ kaveḥ sarvamapūrve kāvyaṃ sampadyate / tathā ca rāmāyaṇamahābhāratādiṣu saṅghāmādayaḥ punaḥpunarabhihitā api navanavāḥ prakāśante / prabandhe cāṅgī rasa eka evopanibadhyamāno 'rthaviśeṣalābhaṃ chāyātiśayaṃ ca puṣṇāti / kasminniveti cet---yathā rāmāyaṇe yathā vā mahābhārate / rāmāyeṇe hi karuṇo rasaḥ svayamādikavināsūtritaḥ 'śokaḥ ślokatvamāgataḥ' ityevaṃvādinā / nirvyūḍhaśca sa eva locanam kariṇīvaidhavyakaro mama putraḥ ekena kāṇḍena vinipātanasamarthaḥ hatasnuṣayā tathā kṛto yathā kāṇḍakaraṇakaṃ vahatītyuttāna evāyamarthaḥ, gāthārthasyānālīḍhataiveti sambandhaḥ // 4. // bālapriyā etatprakāretyasya dhvaniprabhedetyarthaḥ / vṛttau 'śarīratvena navatva'mityubhayatra bhavatīti śeṣaḥ. 'ekakāṇḍavinipātī'ti chāyā, tasya vivaraṇam--ekena kāṇḍenetyādi / kāṇḍo bāṇaḥ // 4. // sītātyantaviyogaparyantameva svaprabandhamuparacayatā / mahābhārate 'pi śāstrarūpaṃ kāvyacchāyānvayini vṛṣṇipāṇḍavavirasāvasānavaimanasyadāyinīṃ samāptimupanibadhnatā mahāmuninā vairāgyajananatātparyaṃ prādhānyena svaprabandhasya darśayatā mokṣalakṣaṇaḥ puruṣārthaḥ śānto rasaśca mukhyatayāvivakṣāviṣayatvena sūcitaḥ / etaccaśina vivṛtamevānyairvyākhyāvidhāyibhiḥ / svayamevacaitadudgīrṇa tenodīrṇamahāmohamagnamujjihīrṣatā lokamativimalajñānālokadāyinā lokanāthena--- yathā yathā viparyeti lokatantramasāravat / tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ // locanam atyantagrahaṇena nirapekṣabhāvatayā vipralambhāśaṅkāṃ pariharati / vṛṣṇīnāṃ parasparakṣayaḥ, pāṇḍavānāmapi mahāpathakleśenānucitā vipattiḥ, kṛṣṇasyāpi vyādhādvidhvaṃsa iti sarvaṃsyāpi virasamevāvasānamiti / mukhyatayeti / yadyapi "dharme cārthe ca kāme ca mokṣe ce"tyuktaṃ, tathāpi catvāraścakārā evamāhuḥ--yadyapi dharmārthakāmānāṃ sarvasvaṃ tādṛṅnāsti yadanyatra na vidyate, tathāpi paryantavirasatvamatraivāvalokyatām / mokṣe tu yadrūpaṃ tasya sāratātraiva vicāryatāmiti / yathāyatheti / lokaistantryamāṇaṃ yatnena sampādyamānandharmārthakāmatatsādhanalakṣaṇaṃ vastubhūtatayābhimatamapi / yena yenārjanarakṣaṇakṣayādinā prakāreṇa / asāravattucchendrajhālāḍivat / viparyeti / pratyuta viparītaṃ sampadyate / āstāntasya svarūpacintetyarthaḥ / tena tena prakāreṇa atra lokatantre / virāgo jāyata ityanena tatvajñānotthitaṃ nirvedaṃ bālapriyā 'sītātyantaviyogaparyantamityatrātyantagrahaṇaphalamāha--atyantagrahaṇenetyādi / vṛṣṇipāṇḍavavirasāvasānetyuktaṃ vavṛṇeti / vṛṣṇīnāmityādi / mokṣalakṣaṇaḥ puruṣārtho mukhyatayā vivakṣāviṣayatvena sūcita iti yaduktaṃ tasyānupapattimāśaṅkya pariharati--yadyapītyādinā / mokṣe cetyuktamiti / kvaciddagranthe 'bharatarṣabha yadihāsti tadanyatra yannehāsti na tat kvaci'diti ca pāṭhaḥ / evamāhuriti / vakṣyamāṇaṃ viśeṣaṃ dyotayantītyarthaḥ / sarvasvamiti / pradhānaṃ svarūpamityarthaḥ / nāstīti / atreti śeṣaḥ / yadanyatra na vidyate tādṛgatra nāstīti sambandhaḥ / yadatrāsti tadanyatrāpyastīti bhāvaḥ / dyotyaṃ viśeṣaṃ darśayati--tathāpītyādi / paryantavirasatvamiti / dharmārthakāmānāmityanuṣajyate / lokatantramityetadvyācaṣṭe--laukairityādi / ityādi bahuśaḥ kathayatā / tataśca śānto raso rasāntarairmokṣalakṣaṇaḥ puruṣārthaḥ puruṣārthāntaraistadupasarjanatvenānugamyamāno 'ṅgitvena vivakṣāviṣaya iti mahābhāratatātparya suvyaktamevāvabhāsate / aṅgāṅgibhāvaśca yathā rasānāṃ tathā pratipāditameva / pāramārthikāntastattvānapekṣayā śarīrasyevāṅgabhūtasya rasasya puruṣārthasya ca svaprādhānyena cārutvamapyaviruddham / nanu mahābhārate yāvānvivakṣāviṣayaḥ so 'nukramaṇyāṃ sarva evānukrānto na caittatra dṛśyate, pratyuta sarvapuruṣārthaprabodhahetutvaṃ sarvarasagarbhatvaṃ ca mahābhāratasya tasminnuddeśe svaśabdaniveditatvena pratīyate / atrocyate--satyaṃ śāntasyaiva rasāsyāṅgitvaṃ mahābhārate mokṣasya ca sarvapuruṣārthabhyaḥ prādhānyamityetanna svaśabdābhidheyatvenānukramaṇyā darśitam, darśitaṃ tu vyaṅgyatvena--- 'bhagavānvāsudevaśca kīrtyate 'tra sanātanaḥ' ityasmin vākye / anena hyayamartho vyaṅgyatvena vivakṣito yadatra mahābhārate pāṇḍavādicaritaṃ yatkīrtyate tatsarvamavasānavirasamavidyāprapañcarūpañca, paramārthasatyasvarūpastu bhagavān vāsudevo 'tra kīrtyate / tasmāttasminneva parameśvare bhagavati bhavata bhāvitacetaso, mā bhūta vibhūtiṣu niḥsārāsu rāgiṇo guṇeṣu vā nayavinayaparākramādiṣvamīṣu kevaleṣu keṣucitsarvātmanā pratiniviṣṭadhiyaḥ / tathā cāgre--paśyata niḥsāratāṃ saṃsārasyetyamumevārthe locanam śāntarasasthāyinaṃ sūcayatā tasyaiva ca sarvetarāsāratvaprati pādanena prādhānyamuktam / nanu śṛṅgāravīrādicamatkāro 'pi tatra bhātītyāśaṅkyāha--pāramārthiketi / bhogābhiniveśināṃ lokavāsanāviṣṭānāmaṅgabhūte 'pi rase tathābhimānaḥ, yathā śarīre pramātṛtvābhimānaḥ pramāturbhegāyatanamātre 'pi kevaleṣviti / parameśvarabhaktyupakaraṇeṣu bālapriyā vastubhūtatayeti / paramārthatayetyarthaḥ / tuccheta / tucchaṃ śaśaśṛṅgādi / tasyaiveti / śāntarasasyaivetyarthaḥ / pāramārthiketyādigranthamavatārayati--nanvityādi / tatra mahābhārate / bhāvaṃ vivṛṇoti--bhogetyādi / tathābhimānaḥ prādhānyābhimānaḥ / mātre 'pi śarīre iti sambandhaḥ / dyotayan sphuṭamevāvabhāsate vyañcakaśaktyanugṛhītaśca śabdaḥ / evaṃvidhamevārthe garbhīkṛtaṃ sandarśayanto 'nantaraślokā lakṣyante--'sa hi satyam' ityādayaḥ / ayaṃ ca nigūḍharamaṇīyo 'rtho mahābhāratāvasāne harivaṃśavarṇanena samāptiṃ vidadhatā tenaiva kavivedhasā kṛṣṇadvaipāyanena samyaksphuṭīkṛtaḥ / anena cārthena saṃsārātīte tattvāntare bhaktyatiśayaṃ pravartayatā sakala eva sāṃsāriko vyavahāraḥ pūrvapakṣīkṛto nyakṣeṇa prakāśate / devatātīrthatapaḥ--prabhṛtīnāṃ ca devatāvaśeṣāṇāmanyeṣāṃ ca / pāṇḍavādicaritavarṇanasyāpi vairāgyajananatātparyādvairāgyasya ca mokṣamūlatvānmokṣasya ca bhagavatprāptyupāyatvena mukhyatayā gītādiṣu pradarśitatvātparabrahmaprāptyupāyatvameva / paramparayā vāsudevādisañjñābhidheyatvena cāparimitaśaktyāspadaṃ paraṃ brahma gītādipradeśāntareṣu tadabhidhānatvena labdhaprasiddhi māthuraprādurbhāvānukṛtasakalasvarūpaṃ vivakṣitaṃ na tu māthuraprādurbhāvāṃśa eva, sanātanaśabdaviśeṣitatvāt / locanam tu na doṣa ityarthaḥ / vibhūtiṣu rāgiṇo guṇeṣu ca niviṣṭadhiyo mā bhūteti sambandhaḥ / agra iti anukramaṇyanantaraṃ yo bhāratagranthaḥ tatretyarthaḥ / nanu vasudevāpatyaṃ vāsudeva ityucyate, na parameśvaraḥ paramātmā mahādeva ityāśaṅkyāha--vāsudevādisaṃjñābhidheyatveneti / bahūnāṃ janmanāmante jñānavānmāṃ prapadyate / vāsudevassarvam bālapriyā anvayaṃ darśayati---vibhūtiṣvityādi / vṛttau'tathāce'tyādi / dyotayan śabdo 'vabhāsata iti sambandhaḥ / 'nyakṣeṇe'ti / kātsyeṃnetyarthaḥ / prāptyupāyatvena varṇanamityanvayaḥ / devatāviśeṣāṇāmityatra prabhāvātiśayavarṇanamityanuṣajyate / 'mokṣasye'ti / ajñānanivṛtterityarthaḥ / vāsudevasaṃjñābhidheyatvena brahma vivakṣitamityanvayaḥ / 'tadabhidhānatvena' vāsudevasaṃjñābhidheyatvena / māthuro yaḥ prādurbhāvastenānukṛtaṃ sakalasvarūpaṃ yena tat / 'na tvi'tyādi / 'vivakṣita' iti viparimāṇāmenānuṣaṅgaḥ / hetvantaramapyāha--'rāmayaṇādiṣvi'tyādi / 'puruṣārtha' iti 'vivakṣita' ityanenāsya sambandhaḥ / rāmāyaṇādiṣu cānayā sañjñayā bhagavanmūrtyantare vyavahāradarśanāt / nirṇītaścāyamarthaḥ śabdatattvavidbhireva / tadevamanukramaṇīnirdiṣṭena vākyena bhagavadyvatirekiṇaḥ sarvasyānyasyānityatāṃ prakāśayatā mokṣalakṣaṇa evaikaḥ paraḥ puruṣārthaḥ śāstranaye, kāvyanaye ca tṛṣṇākṣayasukhaparipoṣalakṣaṇaḥ śānto raso mahābhāratasyāṅgitvena vivakṣita iti supratipāditam / atyantasārabhūtatvāccāyamartho vyaṅgyatvenaiva darśito na tu vācyatvena / sārabhūto hyarthaḥ svaśabdānabhidheyatvena prakāśitaḥ sutarāmeva śobhāmāvahati / prasiddhiśceyamastyeva vidagghavidvatpariṣatsu yadabhimatataraṃ vastu vyaṅgyatvena prakāśyate na sākṣācchabdavācyatvena / locanam ityādau aṃśirūpametatsaṃjñābhidheyamiti nirṇitaṃ tātparyam / nirṇītaśceti / śabdā hi nityā eva santo 'nantaraṃ kākatālīyavaśāttathā saṅketitā ityuktam--"ṛṣyandhakavṛṣṇikurubhyaśce"tyatra / śāstranaya iti / tatrāsvādayogābhāve puruṣeṇārthyata ityayameva vyapadeśaḥ sādaraḥ, camatkārayoge tu rasavyapadeśa iti bhāvaḥ / etacca granthakāreṇa tattvāloke vitaktyoktamiha tvasya na mukhyo 'vasara iti nāsmābhistaddarśitam / sutarāmeveti yaduktaṃ tatra hetumāha--prasiddhiśceti / caśabdo yasmādarthe / yata iyaṃ laukikī prasiddhiranādistato bhagavadyvāsaprabhṛtīnāmapyayamevāsvaśabdābhidhāne āśayaḥ, anyathā hi kriyākārakasambandhādau 'nārāyaṇaṃ namaskṛtye'tyādiśabdārthanirūpaṇe ca tathāvidha eva tasya bhagavata āśaya ityatra kiṃ pramāṇāmiti bhāvaḥ / vidagdhavidvadgrahaṇenakāvyanaye śāstranaya iti cānusṛtam / rasādimaya etasmin kaviḥ syādavadhānavāniti yaduktaṃ, tadeva prasaṅgāgatabhāratasambandhanirūpaṇānantaramupasaṃharati--tasmātsthitamiti / bālapriyā 'gītādipradeśāntareṣu' ityādikaṃ vivṛṇoti locane--bahūnāmityādi / kākatālīyavaśāditi yadṛcchayetyarthaḥ / ityatroktamiti sambandhaḥ / kāśikāvṛttāviti śeṣaḥ / śāstranaye mokṣaḥ puruṣārthaḥ, kāvyanaye tu śānto rasa ityuktaṃ vivṛṇoti--tatretyādi / sādara iti / arha ityarthaḥ / yasmādartha iti / hetvarthaka ityarthaḥ / ayameveti / uktā vidagdhavidvatpariṣatprasiddhirevetyarthaḥ / asvaśabdābhidhāne abhimatasyārthasya svaśabdenānabhidhāne / āśayaḥ abhimato hetuḥ / atropaṣṭambhakamāha--anyathetyadi / 'nārāyaṇaṃ namaskṛtye'tyādiślokeṣu nārāyaṇādyathasya kriyākārakabhāvādisambandhena namaskārādāvanvayo vivakṣitaḥ / evaṃ nārāyaṇādyathasya kriyākārakabhāvādisambandhena namaskārādāvanvayo vivakṣitaḥ / evaṃ nārāyaṇādipadānāṃ viṣṇvādayo 'rthāśca tadvivakṣā ca tasmātsthitametat--aṅgibhūtarasādyāśrayeṇa kāvye kriyamāṇe navārthalābho bhavati bandhacchāyā ca mahatī sampadyata iti / ata eva ca rasānuguṇārthaviśeṣopanibandhamalaṅkārāntaravirahe 'pi chāyātiśayayogi lakṣye dṛśyate / yathā-- munirjayati yogīndro mahātmā kumbhasambhavaḥ / yenaikaculake dṛṣṭau tau divyau matsyakacchapau // // ityādau / atra hyadbhūtarasānuguṇamekaculake matsyakacchapadarśanaṃ chāyātiśayaṃ puṣṇāti / tatra hyekaculake sakalajaladhisannidhānādapi divyamatsyakacchapadarśanamakṣuṇṇatvādadbhutarasānuguṇataram / kṣuṇṇaṃ hi vastu locanam ata iti / yata evaṃ sthitaṃ ata evedamapi yallakṣye dṛśyate, tadupapannamanyathā tadanupapannameva, na ca tadanupapannam; cārutvena pratīteḥ / tasyāśyaitadeva kāraṇaṃ rasānuguṇārthatvamevetyāśayaḥ / alaṅkārāntareti / antaraśabdo viśeṣavācī / yadi vā ditsite udāharaṇe rasavadalaṅkārasya vidyamānatvāttadapekṣayālaṅkārāntaraśabdaḥ / nanu matsyakacchapadarśanātpratīyamānaṃ yadekaculake jalanidhisannidhānaṃ tato munermāhātmyapratipattiriti na rasānuguṇenārthena cchāyāpoṣitetyāśaṅkyāha--atra hīti / nanvevaṃ pratīyamānaṃ jalanidhidarśanamevādbhutānuguṇaṃ bhavatviti rasānuguṇo 'tra vācyo 'rtha ityasminnaṃśe kathamidamudāharaṇamityāśaṅkyāha--tatreti / kṣuṇṇaṃ hīti / punaḥ punarvarṇananirūpaṇādinā yatpiṣṭapiṣṭatvādatinirbhinnasvarūpamityarthaḥ / bahutaralakṣyavyāpakañcaitaditi bālapriyā lokaprasiddhyanurodhinīti bhāvaḥ / 'ata eve'tyādi 'dṛśyata' ityantaṃ vivṛṇoti--yata ityādi / tasyā iti / cārutvena pratīterityarthaḥ / 'alaṅkārāntaravirahe 'pī'tyatrālaṅkārāntaraśabdaṃ dvedhā vivṛṇoti--alaṅkārāntaraśabda ityādi / itīti hetau / netyādi / kintūktena byaṅgyenaiva chāyā poṣiteti bhāvaḥ / vṛttau--'adbhūtarasānuguṇam' iti / munyālambitasyādbhatarasasyānuguṇamityarthaḥ / kākatālīyeneti bhāvārthavivaraṇam / 'pratilagna' iti / nāyakapārśvena sambandha ityarthaḥ / asītyavyayaṃ tvamityarthe / he subhaga tvaṃ yena tasyā yena pārśveṇa atikrāntaḥ, tasyāḥ rathyā tulāgrapratilagnassa pārśvo 'dyāpi svidyatītyādyanvayaḥ / 'paraspare'ti / pārśvasambandhātikramaṇena nāyakagatasyāpyanurāgasya pratīteriti bhāvaḥ / lokaprasidydhādbhūtamapi nāścaryakāri bhavati / na cākṣuṇṇaṃ vastūpanibadhyamānamadbhutarasasyaivānuguṇaṃ yāvadrasāntarasyāpi / tadyathā-- sijjai romañcijjai vevai ratthātulaggapaḍilaggo / sopāso ajja vi suhaa jeṇāsi volīṇo // // etadgāthārthādbhāvyamānādyā rasapratītirbhavati, sā tvāṃ spṛṣṭvā svidyati romāñcate vepate ityevaṃvidhādarthātpratīyamānānmanāgapi no jāyate / tadevaṃ dhvaniprabhedasamāśrayeṇa yathā kāvyārthānāṃ navatvaṃ jāyate tathā pratipāditam / guṇībhūtvayaṅgyasyāpi tribhedavyaṅgyāpekṣayā ye prakārāstatsamāśrayeṇāpi kāvyavastūnāṃ navatvaṃ bhavatyeva / tattvativistārakārīti nodāhṛtaṃ sahṛdayaiḥ svayamutprekṣaṇīyam / locanam darśayati--na cetyādinā / rathyāyāntulāgreṇa kākatālīyena pratilagnassā mukhyena sa pārśvo 'dyāpi subhaga tasyā yenāsyatikrāntaḥ / rasapratītiriti / parasparahetukaśṛṅgārapratītiḥ / asyārthasya rasānuguṇatvaṃ vyatirekadvāreṇa draḍhayati--sā tvāmityādinā / 'dhvaneryassaguṇībhūtavyaṅgyasyādhvā pradarśita' ityudyotārambhe yaḥ ślokaḥ tatra dhvaneradhvanā kavīnāṃ pratibhāguṇo 'nanto bhavatotyeṣa bhāgo vyākhyāta ityupasaṃharati--tadevamityādinā / saguṇībhūtavyaṅgyasyetyamuṃ bhāgaṃ vyācaṣṭe--guṇībhūtetyāhinā / triprabhedo vastvalaṅkārarasātmanā yo vyaṅgyaḥ tasya yāpekṣā vācyeguṇībhāvaḥ tayetyarthaḥ / tatra sarve ye dhvanibhedāsteṣāṃ guṇībhāvādānantyamiti tadāha--ativistareti / svayamiti / tatra vastunā vyaṅgyena guṇībhūtena navatvaṃ satyapa purāṇārthasparśe yathā mamaiva-- bhaavihalarakhkhaṇekakamallasaraṇāgaāṇaaththāṇa / khaṇamattaṃ viṇa diṇṇā vissāmakahetti juttamiṇam // // atra tvamanavaratamarthāstyajasīti audāryalakṣaṇaṃ vastu dhvanyamānaṃ vācyasyopaskārakaṃ bālapriyā tribhedavyaṅgyāpekṣayetyetadvyācaṣṭe--triprabheda ityādi / bhaavahaleti / bhayavihvalarakṣaṇaikamallaśaraṇāgatānāmarthānām / kṣaṇamātramātramapi na dattā viśrāmakatheti yuktamidam // // itichāyā / itīdaṃyuktamityatra kākvā ityetanna yuktamityarthaḥ / cāiaṇeti / locanam navatvandadāti, satyapi purāṇakavispṛṣṭe 'rthe / tathāhi purāṇīgāthā--- cāiaṇakaraparamparasañcāraṇakhe aṇissahasasarīrā / aththā kivaṇadharanththā sathnāpaththāsvavantīva // alaṅkāreṇa vyaṅgyena vācyopaskāre navatvaṃ yathā mamaiva-- vasantamattāliparamparopamāḥ kacāstavāsan kala rāgavṛddhaye / śmaśānabhūbhāgaparāgabhāsurāḥ kathantadetena manāgviraktaye // // atra hyākṣepeṇa vibhāvanayā ca dhvanyamānābhyāṃ vācyamupaskṛtamiti navatvaṃ satyapi purāṇārthayogitve / tathāhi purāṇaślokaḥ--- kṣuttṛṣṇākāmamātsaryaṃ maraṇācca mahadbhayam / pañcaitāni vivardhante vārdhake viduṣāmapi // iti / vyaṅgyena rasena guṇībhūtena vācyopaskāreṇa navatvaṃ yathā mameva-- jarā neyaṃ mūrdhni dhruvamayamasau kālabhujagaḥ krudhāndhaḥ phūtkāraiḥ sphuṭagaralaphenān prakirati // // tadenaṃ saṃpaśyatyatha ca sukhitammanyahṛdayaḥ śivo pāyannecchan bata bata sudhīraḥ khalu janaḥ // bālapriyā tyāgijanakaraparamparāsañcāraṇakhedanissahaśarīrāḥ / arthāḥ kṛpaṇagṛhasthāḥ svasthāvasthāḥ svapantīva // // iti chāyā / arthaḥspaṣṭaḥ / vasanteti / kañcana mitraṃ prati kasyaciduktiḥ / vasante vasantena vā mattā ye alayo bhṛṅgāstatparamparopamāḥ teṣāṃ paramparayā tulyāḥ atinīlasnigdhā iti yāvat / tathābhūtāḥ kacā ityanena yauvanadaśā pradarśitā / tava rāgasya vṛddhaye āsan kila / śmaśānabhūbhāge ye parāgāḥ bhasmareṇavaste iva bhāsurāḥ śubhrāḥ jarayā śuklā iti yāvat / ete kacāḥ / rāgasya vairāgyasya coddīpakatvāttattadupamānamupāttam / tava manāgīṣadupi viraktaye vairāgyāya na bhavanti / tat tathaṃ vairāgyasya kāraṇe satyapi tadajananaṃ kuta ityarthaḥ / anena pratyuta kāraṇābhāve 'pi kāma eva vardhanta ityarthasya kāmasya mahimā varṇayitumaśakya ityarthasya ca prakāśanādvibhāvanākṣepau vyajyete, tābhyāṃ ca vācyamupaskriyata ityāha--atra hītyādi // // kṣuttṛṇṇetyādisamāhāradvandvaḥ / jareti / jarājīrṇa kañciduśyoktiḥ / mūrdhni iyaṃ dṛśyamānā jarā na bhavati / ayamasau kradhāndhaḥ / kālabhujagaḥ kṛṇṇasarpaḥ / atha ca antakarūpo bhujagaḥ / phūtkāraiḥ sphuṭaṃ garalaṃ yeṣu tathābhūtān phenān prakirati varṣati / iyaṃ na jarā, kintu śirasthakālabhujagābhivṛṣṭaḥ phenanikara dhvaner itthaṃ guṇībhūta-vyaṅgyasya ca samāśrayāt / na kāvyārtha-virāmo 'sti yadi syāt pratibhā-guṇaḥ // dhvk_4.6 // dhvaneritthaṃ guṇībhūtavyaṅgyasya ca samāśrayāt / na kāvyārthavirāmo 'sti yadi syātpratibhāguṇaḥ // 6 // satsvapi purātanakaviprabandheṣu yadi syātpratibhāguṇaḥ, tasmiṃstvasati na kiñcideva kavervastvasti / bandhacchāyāpyarthadvayānurūpaśabdasanniveśo 'rthapratibhānābhāve kathamupapadyate / anapekṣitārthaviśeṣākṣapapatanaina bandhacchāyeti nedaṃ nedīyaḥ sahṛdayānām / evaṃ hi satyarthānapekṣacaturamadhuravacanaracanāyāmapi locanam atrādbhutena vyaṅgyena vācyamupaskṛtaṃ śāntarasapratipatyaṅgatvāccāru bhavatīti navatvaṃ satyapyasmin purāṇaśloke jarājīrṇaśarīrasya vairāgyaṃ yanna jāyate, tannunaṃ hṛdaye mṛtyurdṛḍhannāstīti niścayaḥ // 5 // // // satsvapītyādi kārikāyā upaskāraḥ / trīn pādān spaṣṭānmatvā turyaṃ pādaṃ vyākhyātuṃ paṭhati--yadīti / vidyamāno hyasau pratibhāgaṇa uktarītyā bhūyān bhavati, na tvatyantāsannevetyarthaḥ / tasminniti / anantībhūte pratibhāguṇe / na kiñcideveti / sarva hi purāṇakavinaiva spṛṣṭamiti kimidānīṃ varṇyaṃ, yatra kavervarṇanāvyāpārassyāt / nanu yadyapi varṇyamapūrvannāsti, tathāpyuktiparipākagumbhaghaṭanādyaparaparyāyabandhacchāyā navanavā bhaviṣyati / yannaveśane kāvyāntarāṇāṃ saṃrambha ityāśaṅkyāha---bandhacchāyāpīti / arthadvayaṃ guṇībhūtavyaṅgyaṃ pradhānabhūtaṃ vyaṅgyaṃ ca / nedīya iti / nikaṭataraṃ hṛdayānupraveśi na bhavatītyarthaḥ / atra hetumāha--evaṃ hi satīti / bālapriyā ityarthaḥ / dhruvamityutprekṣāyām / taditi janaḥ / tadenān tathābhūtān phenān / phenamiti tadenamiti vā pāṭhaḥ / sampaśyati atha ca sukhitamanyahṛdayaḥ śivopāyaṃ necchaṃśca / ataḥ sudhīraḥ khalvityanvayaḥ / batetyadbhute / jareti / taditi tasmādityarthaḥ / mṛtyurnāstīti viścayaḥ hṛdayedṛḍhamasti nūnamityanvayaḥ // 5 // // // upaskāra iti / satsvapītyādeḥ na kāvyārthavirāmo 'stītyanenānvaya iti bhāvaḥ / yadītyāderbhāvaṃ vivṛṇoti--vidyamāna ityādi / vṛttau 'bandhacchāye'tyasya vivaraṇam--'arthadvayānurūpaśabdasanniveśa'iti / tadrūpā bandhacchāyetyarthaḥ / 'anapekṣite'tyādiśaṅkāgranthaḥ / itīdaṃ sahṛdayānāṃ na nedīya iti sambandhaḥ / punaśśaṅkate--'śabdārthayo'rityādi / 'kāvyatva' iti nimitte saptamī / śabdārthayoḥ sahitayoḥ kāvyatvena hetunetyarthaḥ / 'tathāvidha' iti / arthānapekṣacaturamadhuravacanaracana ityarthaḥ / 'kavyavyavasthe'ti / kāvyavyapadeśa ityarthaḥ / samādhatte---'pare'tyādi / 'tatkāvyatve'ti tatpadena paraḥ parāmṛśyate / 'kāvyasandarbhāṇām' iti / tatkāvyatvavyavahāra ityanuṣajyate / kāvyavyapadeśaḥ pravarteta / śabdārthayoḥ sāhityena kāvyatve kathaṃ tathāvidhe viṣaye kāvyavyavastheti cet---paropanibaddhārthaviracane yathā tatkāvyatvavyavahārastathā tathāvidhānāṃ kāvyasandarbhāṇām / na cārthānantyaṃ vyaṅgyārthāpekṣayaiva yāvadvācyārthāpekṣayāpīti pratipādayitumucyate-- avasthādeśa-kālādi-viśeṣair api jāyate / ānantyam eva vācyasya śuddhasyāpi svabhāvataḥ // dhvk_4.7 // avasthādeśakālādiviśeṣairapi jāyate / ānantyameva vācyasya śuddhasyāpi svabhāvataḥ // 7 // śuddhasyānapekṣitavyaṅgyasyāpi vācyasyānantyameva jāyate svabhāvataḥ / svabhāvo hyayaṃ vācyānāṃ cetanānāmacetanānāṃ ca yadavasthābhedāddeśabhedātkālabhedātsvālakṣaṇyabhedāccānantatā bhavati / taiśca tathāvyavasthitaiḥ sadbhiḥ prasiddhānekasvabhāvānusaraṇarūpayā svabhāvoktyāpi tāvadupanibadhyamānairniravadhiḥ locanam caturatvaṃ samāsasaṅghaṭanā / madhuratvamapāruṣyam / tathāvidhānāmiti / apūrvabandhacchāyāyuktānāmapi paropanibaddhārthanibandhane parakṛtakāvyatvavyavahāra eva syādityarthasyāpūrvatvamāśrayaṇīyam / kavanīyaṃ kāvyaṃ tasya bhāvaḥ kāvyatvaṃ, na tvayaṃ bhāvapratyayāntāt bhāvapratyaya iti śaṅkitavyam // 6 // // // pratipādayitumiti / prasaṅgāditi śeṣaḥ / yadi vā vācyantābadvividhavyaṅgyopayogi tadeva cedanantaṃ tadbalādeva vyaṅgyānantyaṃ bhavatītyabhiprāyeṇedaṃ prakṛtamevocyate / śuddhasyeti / vyaṅgyaviṣayo yo vyāpāraḥ tatsparśaṃ vināpyānantyaṃ svarūpamātreṇaiva paścāttu tathā svarūpeṇānantaṃ sadvyaṅgyaṃ vyanaktīti bhāvaḥ / na tu sarvathā tatra vyaṅgyaṃ nāstīti mantavyamātmabhūtatadrūpābhāve kāvyavyavahārahāneḥ; tathā codāharaṇeṣu rasadhvanessadbhāvo 'styeva / ādigrahaṇaṃ vyācaṣṭe---svālakṣeyeti / svarūpetyarthaḥ / yathārūpasparśayostīvraikāvasthayorekadravyaniṣṭhayorekakālayośca / bālapriyā syāditi śeṣaḥ / locane bhāvaṃ vivṛṇoti---apūrvabandhetyādi / kāvyatvamityasya vyutpattiṃ darśayati---kavanīyamityādi // 6 // // // kārikāsthaṃ śuddhasyeti padamanyathāpratipattiparihārāya vyācaṣṭe--vyaṅgyetyādi / vyāpāra iti / vācyasyeti śeṣaḥ / ātmeti / ātmabhūtasya vyaṅgyasyābhāva ityarthaḥ / hāniḥ abhāvaḥ / nanu kīdṛśaṃ vyaṅgyaṃ tatra bhavatītyatrāha---tathācetyādi / vṛttau'anapekṣitavyaṅgyasye'tyetadapyuktarītyā vyākhyeyam / 'taiśce'ti / 'taiḥ' vācyārthaiḥ / 'prathamameve'ti / kāvyārthaḥ sampadyate / tathā hyavasthābhedānnavatvaṃ yathā---bhagavatīpārvatī kumārasambhave 'sarvopamādravyasamuccayena' ityādibhiruktibhiḥ prathamameva parisamāpitarūpavarṇanāpi punarbhagavataḥ śambhorlocanagocaramāyāntī 'vasantapuṣpābharaṇaṃ vahantī' manmathopakaraṇabhūtena bhaṅgyantareṇopavarṇitā / saiva ca punarnavodvāhasamaye prasādhyamānā 'tāṃ prāṅmukhīṃ tatra niveśya tanvīm' ityādyuktirbhirnavenaiva prakāreṇa nirūpitarūpasauṣṭhavā / na ca te tasya kaverekatraivāsakṛtkṛtā varṇanaprakārā apunaruktatvena vā navanavārthanirbharatvena vā pratibhāsante / darśitameva caitadviṣamabāṇalīlāyām--- ṇa a tāṇa ghaḍai ohī ṇa a te dīsanti kaha vi punaruttā / je vibbhamā piāṇaṃ atthā vā sukaivāṇīṇam // // ayamaparaścāvasthābhedaprakāro yadacetanānāṃ sarveṣāṃ cetanaṃ dvitīyaṃ rūpamabhimānitvaprasiddhaṃ himavadgaṅgādīnām / taccocitacetanabiṣayasvarūpayojanayopanibadhyamānamanyadeva sampadyate / yathā kumārasambhava eva parvatasvarūpasya himavato varṇanaṃ, punaḥ saptarṣipriyoktiṣu cetanatassvarūpāpekṣayā pradarśitaṃ tadapūrvameva pratibhāti / prasiddhaścāyaṃ satkavīnāṃ mārgaḥ / idaṃ locanam na ca teṣāṃ ghaṭate 'vadhiḥ, na ca te dṛśyante kathamapi punaruktāḥ / ye vibhramāḥ priyāṇāmarthā vā sukavivāṇīnām // // cakārābhyāmativismayassūcyate / kathamapīti / prayatnenāpi vicāryamāṇaṃ paunaruktyaṃ na labhyamiti yāvat / priyāṇāmiti / bahuvallabho hi subhago rādhāvallabhaprāyastāstāḥ kāminīḥ paribhogasubhagamupabhuñjāno 'pi na vibhramapaunaruktyaṃ paśyati tadā / etadeva priyātvamucyate, yadāha-- bālapriyā prathamasarga ityarthaḥ / 'upavarṇite'ti / tṛtīyasarga iti śeṣaḥ / 'nirūpitarūpasauṣṭhave'ti / saptamasarga iti śeṣaḥ / te varṇanaprakārāḥ na ca bhāsanta iti sambandhaḥ / 'tasya kaveri'ti / kālidāsasyāpi kaverityarthaḥ / 'ṇaa' ityādeḥ chāyāṃ darśayati locane---na cetyādi / priyāṇāṃ vibhramāḥ kathamapi punaruktā na dṛśyanta ityetadvivṛṇoti--bahuvallabha ityādi / tadā vibhramapaunaruktyaṃ na paśyatīti sambandhaḥ / tadā paribhogakāle / yadāhetu māghakaviriti śeṣaḥ / ca prasthānaṃ kavivyutpattaye viṣamabāṇalīlāyāṃ saprapañcaṃ darśitam / cetanānāṃ ca bālyādyavasthābhiranyatvaṃ satkavīnāṃ prasiddhameva / cetanānāmavasthābhede 'pyavāntarāvasthābhedānnānātvam / yathā kumārīṇāṃ kusumaśarabhinnahṛdayānāmanyāsāṃ ca / tatrāpi vinītānāmavinītānāṃ ca / acetanānāṃ ca bhāvānāmārambhādyavasthābhedabhinnānāmekaikaśaḥ svarūpamupanibadhyamānamānantyamevopayāti / yathā--- haṃsānāṃ ninadeṣu yaiḥ kavalitairāsajyate kūjatā- manyaḥ ko 'pi kaṣāyakaṇṭhaluṭhanādāghargharo vibhramaḥ / te sampratyakaṭhoravāraṇavaghūdantāṅkuraspardhino niryātāḥ kamalākareṣu bisinīkandāgrimagranthayaḥ // // evamanyatrāpi diśānayānusartavyam / locanam kṣaṇe kṣaṇe yannavatāmupaiti tadeva rūpaṃ ramaṇīyatāyā iti / priyāṇāmiti cāsaṃsāraṃ pravahadrūparo yo 'yaṃ kāntānāṃ vibhramaviśeṣaḥ sa navanava eva dṛśyate / na hyasāvagnicayanādivadanyataśśikṣitaḥ, yena tatsādṛśyātpunaruktatāṃ gacchet / api tu nisargodbhidyamānamadanāṅkuravikāsamātrantaditi navanavatvam / tadvatparakīyaśikṣānapekṣanijapratibhāguṇaniṣyandabhūtaḥ kāvyārtha iti bhāvaḥ / bālapriyā priyāṇāṃ vibhramā ityanena gamyamarthamāha---priyāṇāmiti cetyādi / na hītyādi / asau vibhramaviśeṣaḥ / yathā agnicayanamanyataśśikṣyate tathā śikṣito netyarthaḥ / yeneti / anyataśśikṣitatvenetyarthaḥ / taditi / vibhramaviśeṣa ityarthaḥ / navanavatvamiti / tasyeti śeṣaḥ / 'arthā vā sukavivāṇīnāmiti prakṛtaṃ vivṛṇoti---tadvadityādi / tadvaditi / tena tulyo bhavati navanavo bhavatītyarthaḥ / vṛttau'cetanatatsvarūpāpekṣaye'ti / himavato varṇanamityanuṣajyate / 'pradarśitaṃ tadi'ti / varṇitaṃ tadityarthaḥ / 'avasthābhede 'pī'ti / kaumārādiśarīrāvasthāyā bhedābhāve 'pītyarthaḥ / 'āntare'ti / mānasiketyarthaḥ / 'haṃsānām' iti / 'kabalitaiḥ' bhakṣitaiḥ / yaiḥ kūjatāṃ haṃsānāṃ ninadeṣu kaṣāyakaṇṭhaluṇṭhanādāghargharaḥ anyaḥ ko 'pi vibhramaḥ āsajyate āsaktaḥ kriyata ityādyanyayaḥ / tacca yathāvasthitamapi tāvadupanibadhyamānamityatra tāvatpadaṃ locane vivṛṇoti--uttarakālantvityādi / deśabhedānnānatvamacetanānāṃ tāvat / yathā vāyūnāṃ nānādigdeśacāriṇāmanyeṣāmapi salilakusumādīnāṃ prasiddhameva / cetanānāmapi mānuṣapaśupakṣiprabhṛtīnāṃ grāmāraṇyasalilādisamedhitānāṃ parasparaṃ mahānviśeṣaḥ samupalakṣyata eva / sa ca vivicya yathāyathamupanibadhyamānastathaivāntyamāyāti / tathā hi---mānuṣāṇāmeva tāvaddigdeśādibhinnānāṃ ye vyavahāravyāpārādiṣu vicitrā viśeṣāsteṣāṃ kenāntaḥ śakyate gantum, viśeṣato yoṣitām / upanibadhyate ca tatsarvameva sukavibhiryathāpratibham / kālabhedācca nānātvam / yathartubhedāddigvyomasalilādīnāmacetanānām / cetanānāṃ cautsukyādayaḥ kālaviśeṣāśrayiṇaḥ prasiddhā eva / svālakṣaṇyaprabhedācca sakalajagadgatānāṃ vastūnāṃ vinibandhanaṃ prasiddhameva / tacca yathāvasthitamapi tāvadupanibadhyamānamanantatāmeva kāvyārthasyāpādayati / atra kecidācakṣarin---yathā sābhānyātmanā vastūni vācyatāṃ pratipadyante na viśeṣātmanā; tāni hi svayamanubhūtānāṃ sukhādīnāṃ tannimittānāṃ ca svarūpamanyatrāropayadbhiḥ svaparānubhūtarūpasāmānyamātrāśrayeṇopanibadhyante kavibhiḥ / na hi tairatītamanāgataṃ vartamānañca aparicitādisvalakṣaṇaṃ yogibhiriva pratyakṣīkrīyate; taccānubhāvyānubhavasāmānyaṃ sarvapratipattṛsādhāraṇaṃ parimitatvātpurātanānāmeva gocarībhūtam, tasyā viṣayatvānupapatteḥ / locanam tāvaditi / uttarakālantu vyaṅgyasparśanena vicitratāṃ parāṃ bhajatānnāma, tāvati tu svabhāvenaiva sā vicitreti tāvacchabdasyābhiprāyaḥ / tannimittānāñceti / ṛtumālyādīnām sveta / svānubhūtaparānubhūtānāṃ yatsāmānyaṃ tadeva viśeṣāntararahitantanmātraṃ tasyāśrayeṇa / na hi tairiti kavibhiḥ / etaccātyantāsaṃbhāvanārthamuktam / bālapriyā svaparānubhūtetyetat vyācaṣṭe---svānubhūtetyādi / mātraśabdārthavivaraṇam--viśeṣāntararahitamiti / vṛttau 'aparicitādisvalakṣaṇam' iti / aparicitādīnāṃ vastūnāṃ svarūpamityarthaḥ / etaccoktamiti sambandhaḥ / na hītyādi kathanaṃ cetyarthaḥ / 'atyantāsambhāvanārtham' iti / atyantaṃyadasambhāvanaṃ vastūnāṃ viśeṣātmanā pratipādanasambhavābhāvastadarthaṃ tatpratipattyarthamityarthaḥ / etadeva viśadayati---pratyakṣetyādi / ata eva sa prakāraviśeṣo yairadyatanairabhinavatvena pratīyate teṣāmabhimāna mātrameva bhaṇitakṛtaṃ vaicitryamātramatrāstīti / tatrocyate--yattūktaṃ sāmānyamātrāśrayeṇa kāvyapravṛttistasya ca parimitatvena prāgeva gocarīkṛtatvānnāsti navatvaṃ kāvyapravṛttistasya ca parimitatvena prāgeva gocarīkṛtatvānnāsti navatvaṃ kāvyavastūnāmiti, tadayuktam; yato yadi sāmānyamātramāśritya kāvyaṃ pravartate kiṅkṛtastarhi mahākavinibadhyamānānāṃ kāvyarthānāmatiśayaḥ / vālmikivyatiriktasyānyasya kavivyapadeśa eva vā sāmānyavyatiriktasyānyasya kāvyārthasyabhāvāt, sāmānyasya cādikavinaiva pradarśitatvāt / uktivaicitryānnaiṣa doṣa iti cet--kimidumuktivaicitryam? uktirhi vācyaviśeṣapratipādi vacanam / tadvaicitrye kathaṃ na vācyavaicitryam / vācyavācakayoravanābhāvena pravṛtteḥ / locanam pratyakṣadarśane 'pi hi--- śabdāssaṃketitaṃ prāhurvyavahārāya sa sbhṛtaḥ / tadā svalakṣaṇaṃ nāsti saṅketastena tatra naḥ // // ityādiyuktibhissāmānyameva spṛśyate / kimiti / asaṃvedyamānamarthapaunarukyaṃ kathaṃ prākaraṇikairaṅgīkāryamiti bhāvaḥ / tameva prakaṭayata---na cediti / uktirhīti / paryāyamātrataiva yadyuktiviśeṣastatparyāyāntarairavikalaṃ tadarthopanibandhe apaunaruktyābhimāno na bhavati / bālapriyā pratyakṣadarśane 'pīti / kavīnāṃ vastusvarūpapratyakṣadarśane satyapītyarthaḥ / spṛśyata iti / kavivāceti śeṣa- / vṛttau--'anubhāvye'ti / anubhāvyānāmanubhavitavyānāṃ vastūnāmanubhavānāṃ ca yat sāmānyaṃ sāmānyasvarūpamityarthaḥ / 'tasye'ti / anubhāvyānubhāvasāmānyasyetyarthaḥ / 'aviṣayatve'ti / purātanānāmityanuṣaṅgaḥ / 'teṣām' iti / adyatanānāmityarthaḥ / ityabhimānamātrameveti sambandhaḥ / 'tatrocyata' ityasyānantaraṃ 'yattūktaṃ sāmānyamātrāśrayeṇa kāvyapravṛtti'rityādi pāṭhaḥ / kvacidganthe tvasmāt pūrvaṃ 'yadi sāmānyamātrāśrayeṇa kāvyapravṛttistatprarśitaprakāraṃ kāvyavaicitryamavasthādiviśeṣātkiṃ punaruktamevāstu na cettathā tatkarthaṃ na kāvyānantyam' ityapi pāṭhaḥ / tadasurodhī kimitītyādi na ceditītyanto locanagranthaḥ / 'uktirhī'tyādigranthasya bhāvaṃ vivṛṇoti--paryāyetyādi / paryāyamātrataiva śabdāntareṇa nirdeśa eva / tat tarhi / avikalaṃ vaikalyaṃ vinā / apaunaruktyābhimāno na bhavatīti / vācyānāṃ ca kāvye pratibhāsamānānāṃ yadrūpaṃ tattu grāhyaviśeṣābhedenaiva pratīyate / tenoktavaicitryavādinā vācyavaicitryamanicchatāpyavaśyamevābhyupagantavyam / tadayamatra saṅkṣepaḥ-- vālmīkavyatiriktasya yadyekasyāpi kasyacit / iṣyate pratibhārtheṣu tattadānantyamakṣayam // // kiñca, uktivaicitryaṃ yatkāvyanavatve nibandhanamucyate tadasmatpakṣānuguṇameva / yato yāvānayaṃ kāvyārthānantyabhedahetuḥ prakāraḥ prāgdarśitaḥ sa sarva eva punaruktivaicitryāddviguṇatāmāpadyate / yaścāyamupamāśleṣādiralaṅkāravargaḥ locanam tasmādviśiṣṭavācyapratapādakanaivokterviśeṣa iti bhāvaḥ / grāhyaviśeṣeti / grāhyaḥ pratyakṣādipramāṇairyo viśeṣaḥ tasya yo abhedaḥ / tenāyamarthaḥ--padānāntāvatsāmānye vā tadvati vāpohe vā yatra kutrāpi vastuni samayaḥ, kimanena vādāntareṇa? vākyāttadviśeṣaḥ pratīyata iti kasyātra vādino vimatiḥ / anvitābhidhānatadviparyayasaṃsargabhedādivākyārthapakṣeṣu sarvatra viśeṣasyāpratyākhyeyatvāt / uktivaicitryañca na paryāyamātrakṛtamityuktam / anyattu yattatpratyutāsmākaṃ pakṣasādhakamityāha---kitrceti / punariti / bhūya ityartha-. upamā hi nibha, pratim cchala, pratibimba, praticchāya, tulya, sadṛśābhāsādibhirvicitrābhiruktibhirvicitrībhavatyeva / vastuta etāsāmuktīnāmarthavaicitryasya vidyamānatvāt / niyamena bhānayogāddhi nibhaśabdaḥ, bālapriyā kintu paunaruktyabuddhireva bhavatītyarthaḥ / viśiṣṭavācyeti / vācyaviśeṣetyarthaḥ / pratyakṣādipramāṇaiḥ grāhya iti sambandhaḥ / tenāyamartha iti / uktagranthena vakṣyamāṇo 'rthassidhyatītyarthaḥ / mīmāṃsakādīnāṃ mate sāmānye vastuni, naiyāyikamate tadvati, bauddhamate apohe samayaḥ / vādāntareṇavādaviśeṣeṇa / tadviśeṣaḥ vastuviśeṣaḥ / kasyātra vimatiḥ na kasyāpi / atra hetumāha---anvitetyādi / anvitābhidhānādīnāṃ ye vākyārthatvapakṣāsteṣu sarveṣvapītyarthaḥ / viśeṣasyāpratyākhyeyatvāditi / pratītāviti śeṣaḥ / vastuviśeṣapratīteḥ pratyākhyātumaśakyatvādityarthaḥ / punaruktivaicitryādityatratyapunaśśabdasya vyākhyānam---bhūya iti / 'yaścāyam' ityādigranthasya bhāvārthavivaraṇam--upametyādi / upamā hi vicitrībhavatyeveti sambandhaḥ / nanu nibhapratimādiśabdānāṃ samānārthakatvāt kathaṃ ta citryamityata āha---vastuta ityādi / upasaṃharati---evamiti / taditi / ralaṅkāravargaḥ prasiddha sa bhaṇitivaicitryādupanibadhyamānaḥ svayamevānavadhirdhatte punaḥ śataśākhatām / bhaṇitiśca svabhāṣābhedena vyavasthitā satī pratiniyatabhāṣāgocarārthavaicitryanibandhanaṃ punaraparaṃ kāvyārthānāmānantyamāpādayati / yathā mamaiva--- mahamaha itti bhaṇantau vajjadi kālo jaṇassa / toi ṇa deu jaṇaddaṇa goarī bhodi maṇaso // // itthaṃ yathā yathā nirūpyate tathā tathā na labhyate 'ntaḥ kāvyārthānām / idaṃ tūcyate--- avasthādivibhinnānāṃ vācyānāṃ vinibandhanam / yatpradarśitaṃ prāk locanam tadanukāratayā tu pratimaśabda ityevaṃ sarvatra vācyaṃ kevalaṃ bālopayogi kāvyaṭīkāpariśīlanadaurātmyādeṣu paryāyatvabhrama iti bhāvaḥ / evamarthānantyamalaṅkārānantyañca bhaṇitivaicitryādbhavati / anyathāpi ca tattato bhavatīti darśayayi---bhaṇitiśceti / pratiniyatāyā bhāṣāyā gocaro vācyoyo 'rthastatkṛtaṃ yadvaicitryaṃ tannibandhanaṃ nimittaṃ yasya, alaṅkārāṇāṃ kāvyārthānāñcānantyasya / tatkarmabhūtaṃ bhaṇitivaicitryaṃ kartṛbhūtamāpādayatīti sambandhaḥ / karmaṇo viśeṣaṇacchalena heturdarśitaḥ / mama mama iti bhaṇato vrajati kālo heturdarśitaḥ / tathāpi na devo janārdano gocaro bhavati manasaḥ // // madhumathana iti yo anavarataṃ bhaṇati, tasya kathanna devo manogocaro bhavatīti vīrodhālaṅkāracchāyā / saundhavabhāṣayā mahamaha ityanayā bhaṇityā samunmeṣitā // 7 // avasthādivibhinnānāṃ vācyānāṃ vinibandhanam / bālapriyā arthādyānantyamityarthaḥ / tata iti / bhaṇitivaicitryādityarthaḥ / yastetyanyapadārthavivararaṇam--alaṅkārāṇāmityādi / viśeṣaṇacchaleneti / pratiniyatetyādiviśeṣaṇavyājenetyarthaḥ / 'mahe'tyādeḥ chāyāmāha--mametyādi / mama mama iti bhaṇataḥ mamāyaṃ mamedamityādi bhaṇataḥ / atra mameti prakṛtārthaḥ / madhumathana iti pratīyamāno viruddhārthaḥ / tathāpīti virodhadyotakam / samunmiṣiteti / mahamaha ityasya mama mama iti madhumathana iti ca chāyā bhavatīti bhāvaḥ // 7 // // // ita ūrdhvaṅkārikāvṛtyorbhedasya durgrahatayā tadubhayaṃ pṛthakpradarśayan vivṛṇoti--avasthetyādi / bhūmnaiva dṛśyate lakṣye na tac chakyam apohitum / . . . . . . . . . . .tat tu bhāti rasāśrayāt // dhvk_4.8 // ... na tacchakyamapohitum / tattu bhāti rasāśrayāt // 8 // tadidamatra saṅkṣepeṇābhidhīyate satkavīnāmupadeśāya--- rasa-bhāvādi-sambaddhā yady aucityānusāriṇī / anvīyate vastu-gatir deśa-kālādi-bhedinī // dhvk_4.9 // rasabhāvādisambaddhā yadyaucityānusāriṇī / anvīyate vastugatirdeśakālādibhedinī // 9 // tatkā gaṇanā kavīnāmanyeṣāṃ parimitaśaktīnām / vācaspati-sahasrāṇāṃ sahasrair api yatnataḥ / nibaddhā sā kṣayaṃ naiti prakṛtir jagatām iva // dhvk_4.10 // vācaspatisahasrāṇāṃ sahasrairapi yatnataḥ / nibaddhā sā kṣayaṃ naiti prakṛtarjagatāmiva // 10 // // // yathāhi jagatprakṛtiratītakalpaparamparāvirbhūtavicitravastuprapañcā satī locanam bhūmnaiva dṛśyate lakṣye tattu bhāti rasāśrayāt // // iti kārikā / anyastu grantho madhyopaskāraḥ // 8 // // // atra tu pādatrayasyārthamanūdya caturthapādārtho 'pūrvatayābhidhīyate / tadityādi / śaktīnāmityantaṃ kārikayormadhyopaskāraḥ / dvitīyakārikāyāsturyaṃ pādaṃ vyācaṣṭe--yathāhīti // 1// , 10 // bālapriya anyastu grantha iti / 'yatpradarśitaṃ prāgi'ti 'na tacchakyamapohitum' iti ca grantha ityarthaḥ // 8 // // // caturthetyādi / 'tattu bhāta rasāśrayā'dityasyārtho 'tra vidhīyamāna ityarthaḥ / karikayoriti / 'rasabhāve'tyādeḥ 'vācaspatī'tyādeśca kārakayorityartha- / upaskāra iti / yadyanvīyate anyaiḥ kavibhiḥ tattarhi ityarthaḥ / anyeṣāṃ vālmīkivyatiriktānām / kavīnāṃ gaṇanā kā / te agaṇyā bhaveyuriti tadarthaḥ / turyaṃ pādamiti / prakṛtirjagatāmiveti pādamityarthaḥ / vyācaṣṭa iti / kṣayaṃ naitītyanena saha vivṛṇotītyarthaḥ / yathāhītīti / 'yathāhī'tyādinā 'abhidhātum' ityantagranthenetyarthaḥ. 'tadvadi'tyādikaṃ tu vācaspatītyādipādatrayārthavivaraṇam / vṛttau 'jagatprakṛtiri'ti / jagatkāraṇabhūtā prakṛtirityarthaḥ / 'atīte'ti / atītānāṃ kalpanāṃ paramparāyāmāvirbhūntaḥ āvirbhāvitaḥ vicitrāṇāṃ vastūnāṃ prapañco yayā sā 'parī'ti / parikṣīṇā naṣṭā aparapadārthānāṃ nirmāṇaśaktiryasyāssetyarthaḥ // 1// , 10 // punaridānīṃ parikṣīṇā parapadārthānirmāṇaśaktiriti na śakyate 'bhidhātum / tadvadeveyaṃ kāvyasthitiranantābhiḥ kavimatibhirupabhuktāpi nedānīṃ parihīyate, pratyuta navanavābhirvyutpattibhiḥ parivardhate / itthaṃ sthite 'pi-- saṃvādās tu bhavanty eva bāhulyena sumedhasām / sthitaṃ hy etat saṃvādinya eva medhāvināṃ buddhayaḥ / kintu- naika-rūpatayā sarve te mantavyā vipaścitā // dhvk_4.11 // saṃvādāstu bhavantyeva bāhulyena sumedhasām / sthitaṃ hyetat saṃvādinya eva medhāvināṃ buddhayaḥ / kintu-- naikarūpatayā sarve te mantavyā vipaścitā // 11 // kathamiti cet--- saṃvādo hyanyasādṛśyaṃ tatpunaḥ pratibimbavat / ālekhyākāravattulyadehivacca śarīriṇām // 12 // saṃvādo hi kāvyārthasyocyate yadanyena kāvyavastunā sādṛśyam / tatpunaḥ śarīriṇāṃ pratibimbavadālekhyākāravattulyadehivacca tridhā vyavasthitam / kiñciddhi kāvyavastu vastvantarasya śarīriṇaḥ pratibimbakalpam, locanam saṃvādā iti kāri kāyā ardhaṃ, naikarūpatayeti dvitīyam // 11 // kimiyaṃ rājājñetyabhiprāyeṇāśaṅkate---kathamiti cediti / atrottaram-- saṃvādo hy anya-sādṛśyaṃ tat punaḥ pratibimbavat / ālekhyākāravat tulya-dehivac ca śarīriṇām // dhvk_4.12 // saṃvādo hyanyasādṛśyantatpunaḥ pratibambavat / ālekhyā kāravattulyadehivacca śarīriṇām // 12 // ityaneyā kārikayā / eṣā khaṇḍīkṛtya vṛttau vyākhyātā / śarīriṇāmityayañcaśabdaḥ prativākyaṃ draṣṭavya iti darśitam / śarīriṇa iti / pūrvameva pratilabdhasvarūpatayā bālapriyā locane--saṃvādā ityādi / 'saṃvādā' ityādi'sumedhasām' ityantaṃ kārikāyāḥ prathamārdhaṃ, 'naike'tyādi 'vipaścite' tyantaṃ dvitīyārdhaṃ cetyarthaḥ / atra sumedhasāṃ saṃvādā ityasya sumedhasāṃ buddhīnāṃ kāvyānāṃ ca saṃvādā ityartha ityabhipretya 'sthitaṃ hyetadi'tyādikaṃ 'saṃvādo hi kāvyārthasyocyata' iti ca vṛttāvuktamiti bodhyam //11 // kha eḍīkṛtya(?) vṛttau vyākhyāteti / keṣucitpustakeṣviti śeṣaḥ / ata eva vakṣyate--keṣucit pustakeṣu kārikā akhaṇḍīkṛtā eva dṛśyanta iti / khaṇḍīkṛtya vyākhyānaṃ tu 'saṃvādo hyanyasādṛśyam' 'saṃvādo hi kāvyārthasyocyate, yadanyena kāvyavastunā sādṛśyam, tat punaḥ pratibimbavat, tatpunaśśarīriṇāṃ pratibimbavat' ityādikaṃ bodhyam / prativākyamityādi / śarīriṇāmityasya pratibimbādibhistribhissambandha iti bhāvaḥ / anyadālekhyaprakhyam anyattulyena śarīraṇā sadṛśam / tatra pūrvam ananyātma tucchātma tad-anantaram / tṛtīyaṃ tu prasiddhātma nānya-sāmyaṃ tyajet kaviḥ // dhvk_4.13 // tatra pūrvamananyātma tucchātma tadanantaram / tṛtīyaṃ tu prasiddhātma nānyasāmyaṃ tyajetkaviḥ // 13 // tatra pūrvaṃ pratibimbakalpaṃ kāvyavastu parihartavyaṃ sumatinā / yatastadananyātma tāttvikaśarīraśūnyam / tadanantaramālekhyaprakhyamanyasāmyaṃ śarīrāntarayuktamapi tucchātmatvena tyaktavyam / tṛtīyaṃ tu vibhinnakamanīyaśarīrasadbhāve sati sasaṃvādamapi kāvyavastu na tyaktavyaṃ kavinā / na hi śarīrī śarīriṇānyena sadṛśo 'pyeka eveti śakyate vaktum / locanam pradhānabhūtasyetyarthaḥ // 12 // tatra pūrvamananyātma tucchātma tadanantaram / tṛtīyantu prasiddhatma nānyasāmyantyajetkaviḥ // // iti kārikā / ananyaḥ pūrvopanibandhakāvyādātmā svabhāvo yasya tadananyātma yena rūpeṇa bhāti tatprākkavispṛṣṭameva, yathā yena rūpeṇa pratibimbaṃ bhāti, tena rūpeṇa bimbamevaitat / svayantu tatkīdṛśamityatrāha--tātvikaśarīraśūnyamiti / na hi tena kiñcidapūrvamutprekṣitaṃ pratibimbamapyevameva / evaṃ prathamaṃ prakāraṃ vyākhyāya dvitīyaṃ vyācaṣṭe--tadanantarantviti / dvitīyamityarthaḥ / anyena sāmyaṃ yasya tattathā / tucchātmeti / anukāre hyanukāryabuddhireva citrapustādāviva na tu sindūrādibuddhiḥ sphurati, sāpi ca na cārugatvāyeti bhāvaḥ //13// bālapriyā vṛttau 'kāvyārthasye'ti pūratam / kāvyārthagatamanyasādṛśyaṃ vivṛṇoti--'yadanyene'tyādi / pratibimbavadityāditraye ṣaṣṭyantādvatiḥ / pratibimbe anyasādṛśyaṃ śarīriṇā bimbena sādṛśyamevamālekhyākāratulyadehanośca śarīriṇā sādṛśyaṃ bodhyam / 'kiñciddhī'tyādiphalitarathakathanam / tatra śarīriṇa ityetatpadasya vivaraṇaṃ locane--pūrvamevetyādi / nānyasāmyaṃ tyajetkavirityuktyā gamyasyārthasya vivaraṇaṃ vṛttau 'parihartavyaṃ sumatine'ti / 'tyaktavyam' iti ca // 12 // // // tātvikaśarīraśūnyamityananyātmetyasya vivaraṇamityanyathā pratipattiḥ syādityato locane vivṛṇota--ananya ityādi / bhātīti / kāvyavastviti śeṣaḥ / tasya pratibimbakalpatvaṃ darśayati--yathetyādi / ityatrāheti / tathāca tātviketyādikamananyātmetyasya vivaraṇaṃ neti bhāvaḥ / tātvikaśarīraśūnyatve hetumāha--na hītyādi / teneti / navīnakavinetyarthaḥ / apūrvamiti / kāvyavastviti śeṣaḥ / tucchātmatvamupapādayati--anukāre hītyādi / sāpīti / sā anukāryabuddhiḥ // 13// etadevopapādayitumucyate-- ātmano 'nyasya sad-bhāve pūrva-sthity-anuyāyy api / vastu bhātitarāṃ tanvyāḥ śaśi-cchāyam ivānanam // dhvk_4.14 // ātmano 'nyasya sadbhāve pūrvasthityanuyāyyapi / vastu bhātitarāṃ tanvyāḥ śaśicchāyamivānanam // 14 // // // tattvasya sārabhūtasyātmanaḥ saddhāve 'nyasya pūrvasthityanuyāyyapi vastu bhātitarām / purāṇaramaṇīyacchāyānugṛhītaṃ hi vastu śarīravatparāṃ śobhāṃ puṣyati / na tu punaruktatvenāvabhāsate / tanvyāḥ śaśicchāyamivānanam / evaṃ tāvatsasaṃvādānāṃ samudāyarūpāṇāṃ vākyārthānāṃ vibhaktāḥ sīmānaḥ / padārtharūpāṇāṃ ca vastvantarasadṛśānāṃ kāvyavastūnāṃ nāstyeva doṣa iti pratipādayitumucyate-- akṣarādi-racaneva yojyate yatra vastu-racanā purātanī / nūtane sphurati kāvya-vastuni vyaktam eva khalu sā na duṣyati // dhvk_4.15 // akṣarādiracaneva yojyate yatra vasturacanā purātanī / nūtane sphurati kāvyavastuni vyaktameva khalu sāna duṣyati // 15 // // // na hi vācyaspatināpyakṣarāṇi padāni vā kānicidapūrvāṇi ghaṭayituṃ locanam etadeveti tṛtīyasya rūpasyātyājyatvam / ātmano 'nyasya sadbhāve pūrvasthityanuyāyyapi / vastu bhātitarāntanvyāśśaśicchāyamivānanam // // iti kārikā khaṇḍīkṛtya vṛttau paṭhitā / keṣucitpustakeṣu kārikā akhaṇḍīkṛtā eva dṛśyante / ātmana ityasya śabdasya pūrvapaṭhitābhyāmeva tatvasya sārabhūtasyeti ca padābhyāmartho nirūpitaḥ // 14 // sasaṃvādānāmiti pāṭhaḥ / saṃvādānāmiti tu pāṭhe vākyārtharūpāṇāṃ samudāyānāṃ ye saṃvādāḥ teṣāmiti vaiyadhikaraṇyena saṃgatiḥ / vastuśabtadena eko vā dvau vā trayo bālapriyā etadevetyatratyaitatpadārthavivaraṇam--tṛtīyasyetyādi / ātmana ityasyārtho nirūpita iti sambandhaḥ tattvasya sārabhūtasyeti cātmapadārthavivaraṇamiti bhāvaḥ / vṛttau / 'pūrvasthitī' tyādyuktasyaiva vivaraṇaṃ 'purāṇe'tyādi / 'puṣyatī' tyantam / 'purāṇe'ti / purāṇī ramaṇīyā ca yā chāyā tayānugṛhītamityarthaḥ / 'śarīravat' śarīreṇa tulyam //14 // // // kārikāyāṃ vasturacanetyatra vastupadaṃ vivṛṇoti locane--vastuśabdenetyādi / śakyante / tāni tu tānyevopanibaddhāni na kāvyādiṣu navatāṃ virudhyanti / tathaiva padārtharūpāṇi śleṣādimayānyarthatattvāni / tasmāt-- yadapi tadapi ramyaṃ yatra lokasya kiñcit-sphuritamidamitīyaṃ buddhirabhyujjihīte / sphuraṇeyaṃ kāciditi sahṛdayānāṃ camatkṛtirutpadyate / anugatam api pūrva-cchāyayā vastu tādṛk sukavir upanibadhnan nindyatāṃ nopayāti // dhvk_4.16 // anugatamapi pūrvacchāyayā vastu tādṛk / sukavirupanibadhnannindyatāṃ nopayāti // 16 // locanam vā caturādayo vā padānāmarthāḥ / tāni tviti / akṣarāṇi ca padāni ca / tānyeveti / tenaiva rūpeṇa yuktāni manāgapyanyarūpatāmanāgatānītyarthaḥ / evamakṣarādiracanaiveti dṛṣṭāntabhāgaṃ vyākhyāya dārṣṭāntike yojayati--tathaveti / śleṣādimayānīti / śleṣādisvabhāvānītyarthaḥ / sadvṛttatejasviguṇadvijādayo hi śabdāḥ pūrvapūrvairapi kavisahasraiḥ śleṣacchāyayā nibadhyante, nibaddhāścandrādayaścopamānatvena / tathaiva padārtharūpāṇītyatra nāpūrvāṇi ghaṭayituṃ śakyante ityādi virudhyantītyevamantaṃ prāktanaṃ vākyamabhisandhānīyam // 15 // // // 'lokye'ti vyācaṣṭe--sahṛdayānāmiti / camatkṛtiriti / āsvādapradhānā buddhirityarthaḥ / 'abhyujjīhīta' iti vyācaṣṭe--utpadyata iti / udetītyarthaḥ / buddherevākāraṃ darśayati--sphuraṇeyaṃ kāciditi / yadapi tadapi ramyaṃ yatra lokasya kiñci- tsphuritamidamitīyaṃ buddhirabhyujjihīte / bālapriyā arthā iti / vivakṣitā iti śeṣaḥ / tāni tvityādikaṃ vivṛṇoti--akṣarāṇītyādi / tānyevopanibaddhānītyasya vivaraṇam--tenaivetyādi / vyākhyāyeti / na hītyādinā virudhyantītyanteneti śeṣaḥ / sadvṛttetyādi / sadvṛttādayo hi śabdā nānārthakāḥ / nibaddhā ityādi / pūrvairupamānatvena nibaddhāścandrādayaścādyatanairupamānatvena nibadhyanta ityarthaḥ / abhisandhānīyamiti / anuṣañjanīyamityarthaḥ / kārikāyāṃ yatretyuktyā tatretyadhyāhṛtya kāvyavastunītyanena yojyam / yatretyasya sthāne yā tviti vā pāṭhaḥ / kārikāyāṃ 'yadapī'tyādi / 'yadapi tadapi' yatkiñcittadvastvapi / 'ramyaṃ' kāvye cāru bhavati / tatpadārthaṃ vivṛṇoti--'yatre'tyādi / 'yatra' nibaddhe yasmin vastuni / idaṃ kiñcit sphuritamitīyaṃ buddhiḥ lokasya ujjihīte ityanvayaḥ / tadanugatamapi pūrvacchāyayā vastu tādṛk tādṛkṣaṃ sukavirvivakṣitavyaṅgyavācyārthasamarpaṇasamarthaśabdaracanārūpayā bandhacchāyayopanibadhnannindhatāṃ naiva yāti / taditthaṃ sthitam--- pratāyantāṃ vāco nimitavividhārthāmṛtarasā na sādaḥ kartavyaḥ kavibhiranavadye svaviṣaye / santi navāḥ kāvyārthāḥ paropanibaddhārthaviracane na kaścitkaverguṇa iti bhāvayitvā / parasvādānecchā-virata-manaso vastu sukaveḥ sarasvaty evaiṣā ghaṭayati yatheṣṭaṃ bhagavatī // dhvk_4.17 // parasvādānecchāviratamanaso vastu sukaveḥ / sarasvatyevaiṣā ghaṭayati yatheṣṭaṃ bhagavatī // 17 // locanam anugatamipi pūrvacchāyayā vastu tādṛksukavirupanibadhnannindyatāṃ nopayati // // iti kārikā khaṇḍīkṛtya paṭhitā // 16 // svaviṣaya iti / svayantātkālikatvenāsphurita ityarthaḥ / parasvādānecchetyādidvitīyaṃ ślokārdhaṃ pūrvopaskārema saha paṭhati--parasvādānecchāviratamanaso bālapriyā tatra lokasyetyādervivaraṇaṃ vṛttau 'sphuraṇeyam' ityādi / tadetaddarśayannāha locanelokasyetyādi / khaṇḍīkṛtya paṭhiteti / 'yadapī'tyādikārikāpūrvārdhaṃ pāṭhānantaraṃ 'sphuraṇeya'mityādivṛttigranthapāṭhaḥ, stadanantaraṃ 'anugatamapī'tyādyuttarārdhapāṭhaḥ, tadanamtaraṃ 'gatam' ityādivṛtitagranthapāṭhaśceti bhāvaḥ // 16 // 'pratāyamtām' iti / nimitāḥ tulitāḥ vividhārthāmṛtarasāḥ amṛtarasatulyāḥ vividhārthāḥ yābhiḥ tāḥ, yāvanto 'rthāstāvatya iti bhāvaḥ / yathā mādhe 'yāvadarthapadāṃ vācam' iti / vācaḥ kāvyarūpāḥ / kavibhiḥ 'pratāyantāṃ' savistarāḥ nibadhyantām / 'anavadye' bhirdeṣe / 'svaviṣaye' kāvyavastuni viṣaye kavibhiḥ 'sādaḥ' manassādaḥ, kutaḥ khalvapūrvamānayamītyādicintayā viṣāda iti yāvat; na kartavyaḥ, kuta ityatrāha--'parasve'tyādi / 'vastu' kāvyam / sukaverghaṭayatīti sambandhaḥ / 'yatheṣṭaṃ' kaveriṣṭamanatikramya iti kārikārthaṃ spaṣṭaṃ matvā svaviṣaya ityatra pūrayati locane--svayaṃ tātkālikatvenāsphurita iti / tatkāle kaverasphurita ityarthaḥ / anena sādasya heturdarśitaḥ / pūrvopaskāreṇa saha paṭhatīti / karikāpūrvārdhapāṭhānantaraṃ santī parasvādānecchāviratamanasaḥ sukaveḥ sarasvatyeṣā bhagavatī yatheṣṛṃ ghaṭayati vastu / yeṣāṃ sukavīnāṃ prāktanapuṇyābhyāsaparipākavaśena pravṛttisteṣāṃ paroparacatārthaparigrahaniḥspṛhāṇāṃ svavyāpāro na kvacidupayujyate / saivabhagavatī sarasvatī svayamabhimatamarthamāvirbhāvayati / etadiva hi mahākavitvaṃ mahākavīnāmityom / ityakliṣṭarasāśrayocitaguṇālaṅkāraśobhābhṛto yasmādvastu samīhitaṃ sukṛtibhiḥ sarvaṃ samāsādyate / locanam vastu sukaveriti tṛtīyaḥ pādaḥ / kutaḥ khalvapūrvamānayāmītyāśayena nirudyogaḥ paropanibaddhavastūpajīvako vā syādatyāśaṅkyāha--sarasvatyeveti / kārikāyāṃ suveriti jātāvekavacanamityabhiprāyeṇa vyācaṣṭe--sukavināmiti / etadeva spaṣṭayati--prāktanetyādi / na teṣāmityantena / āvirbhāvayatīti / nūtanameva sṛjatītyarthaḥ // 17 // // // itīti / kārikātadvṛttinirūpaṇaprakāreṇetyarthaḥ / akliṣṭā rasāśrayeṇa ucitā ye guṇālaṅkārāstato yā śobhā tāṃ bibharti kāvyam / udyānamapyakliṣṭaḥ kālocito yo lasaḥ sekādikṛtaḥ tadāśrayastatkṛto yo guṇānāṃ saukumāryacchāyāvatvasaugandhyaprabhṛtīnamalaṅkāraḥ paryāptatākāraṇaṃ tena ca yā śobhā tāṃ bibharti / yasmāditi kāvyākhyādudyānāt / sarve samīhitamiti / vyutpattikīrtiprītilakṣaṇamityarthaḥ / bālapriyā tyādibhāvayitvetyantasya vṛttigranthasya pāṭhaḥ / tasya parasvādānecchāviratamanasa ityatra viratetyanena sambandhaśceti bhāvaḥ / avatārayati--kuta ityādi / āśayena cintayā / nirudyogaḥ kāvyaviṣayakodyogarahitaḥ / syāditi / kuto na syāt, syādevetyarthaḥ // 17 // ityakliṣṭetyādiślokasthasyetipadasya vivaraṇam---kāriketyādi / kārikā ca tadvṛttiśca tābhyāṃ yannirūpaṇaṃ tatprakāreṇetyarthaḥ / asya dhvanirdarśita ityanena sambandhaḥ / akliṣṭeti śobhāyāḥ rasāśrayociteti guṇālaṅkārayośca viśeṣaṇamiti darśayan vyācaṣṭe--akliṣṭetyādi / tata iti / guṇālaṅkārahetuketyarthaḥ / tatkṛta iti / tatprayukta ityarthaḥ / kālocitajalasekena hi pallavapatrapuṣpādisamṛddhyā latāvṛkṣādisamudāyarūpasyodyānasya saukumāryādiguṇasampattirbhavati / alaṃśabdo 'tra paryāptatāvācītyāśayena vivṛṇoti--paryāptatākaraṇamiti / paripūrṇatāprāpaṇamityarthaḥ / kāvyākhye 'khilasaukhyadhāmni vibudhodyāne dhvanirdarśitaḥ so 'yaṃ kalparūpamānamahimā bhogyo 'stu bhavyātmanām // satkāvyatattvanayavartmaciraprasupta- kalpaṃ manassu paripakvadhiyāṃ yadāsīt / locanam etacca sarvaṃ pūrvameva vitatyoktamiti ślokārthamātraṃ vyākhyātam / sukṛtibhiriti / ye kaṣṭopadeśenāpi vinā tathāvi dhaphalabhājaḥ tairityarthaḥ / akhilasaukhyadhāmnīti / akhilaṃ duḥkhaleśenāpyananuviddhaṃ yatsaukhyaṃ tasya dhāmni ekāyatana ityarthaḥ / sarvathā priyaṃ sarvathā ca hitaṃ durlabhaṃ jagatīti bhāvaḥ / vibudhodyānaṃ nandanam / sukṛtīnāṃ kṛtajyotiṣṭomādīnāmeva samīhitāsādanimittam / vibudhāśca kāvyatatvavidaḥ / darśita iti / sthita eva san prakāśitaḥ, aprakāśitasya hi kathaṃ bhogyatvam / kalpataruṇā upamānaṃ yasya tādṛṅmahimā yasyeti bahuvrīhigarbho bahuvrīhiḥ / sarvasamīhitaprāptirhi kāvye tadekāyattā / etaccoktaṃ vistarataḥ // satkāvyatatvanayavartma cirapramuktakalpaṃ manassu paripakvadhiyāṃ yadāsīt / bālapriyā tathāvidhaphalabhāja iti / tathāvidhāni vyutpatyādīni phalāni bhajante tadbhajanaśīlāḥ tadarhā ityarthaḥ / tairiti / rājakumārādibhirityarthaḥ / khilaśabdo 'tra duḥkhārthakaḥ / nāsti khilaṃ yasmiṃstadakhilaṃ iti bahuvrīhiścetyāśayena vivṛṇoti--duḥkhetyādi / bhāvamāha--sarvarthatyādi / kṛtajyotiṣṭometyādinā udyānapakṣe sukṛtipadārtho vivṛtaḥ / udyānasyeva kāvyasyāpi vibudhapadārthasambandho 'rthādvivakṣita ityāśayenāha---vibudhāścetyādi / kāvyatatvavidaśceti yojanā / cakāreṇa devā ityarthasya samuccayaḥ / darśita iti bhogyatvopapādakamiti darśayannāha--aprakāśitasyetyādi / upamānapadasyopamityarthakatvābhiprāyeṇa vigrahamāha--kalpataruṇotyādi / upamānapadasyopamitikaraṇāthakatve tu kalpatarurupamānamiti vigrahaḥ / bahuvrīhiriti / atra kalpatarusāmyasya mahimni śabdena bodhane 'pi mahimāśraye dhvanau tasya paryavasānaṃ bodhyam / kāvyaṃ nandanodyānena tulyaṃ dhvaniḥ kalpatarutulyaśceti bhāvaḥ / ata eva dhvaneḥ kalpatarusāmyaprayojakaṃ darśayannāha---sarvetyādi / samīhitaṃ prītyādi / tadekāyattā dhvanyekaprayuktā / satkāvye'ti / satkāvyatvasya dhvanisvarūpasya 'nayavartma, nyāyyamārgaḥ sādhakaṃ yuktijātamityarthaḥ / 'cire'ti / cirakālādārabhya prasuptatulyaṃ sphuṭamaprakāśamityarthaḥ / 'paripakvadhiyāṃ' pariṇataparojñātāṃ pūrveṣāṃ granthakṛtām / 'tadi'ti / dhvanisvarūpaṃ tatsā tadyvākarotsahṛdayodayalābhaheto- rānandavardhana iti prathitābhidhānaḥ // iti śrīrājānakānandavardhanācāryaviracite dhvanyāloke caturtha uddyotaḥ samāpto 'yaṃ granthaḥ // locanam tadvyākarotsahṛdayodayalābhahetoḥ iti sambandhābhidheyaprayojanopasaṃhāraḥ / iha bāhulyena loko lokaprasiṣyā sambhāvanāpratyayabalena pravartate / sa ca sambhāvanāpratyayo nāmaśravaṇavaśātprasiddhānyatadīyasamācārakavitvavidvattādisamanusamaraṇena bhavati / tathāhi--bhartṛhariṇedaṃ kṛtam--yasyāyamaudāryamahimā yasyāsmiñchāstre / evaṃvidhassāro dṛśyate tasyāyaṃ ślokaprabandhastasmādādaraṇīyametadita lokaḥ pravartamāno dṛśyate / lokaścāvaśyaṃ pravartanīyaḥ tacchāstroditaprayojanasampattaye / tadanugrāhyaśrotṛjanapravartanāṅgatvādgranthakārāḥ svanāmanibandhanaṃ kurvanti, tadabhiprāyeṇāha--ānandanavardhana iti / prathitaśabdenaitadeva prathitaṃ yattu bālapriyā dhakaṃ yuktajātaṃ cetyarthaḥ / 'vyākarot' viśadīkṛtavān / 'sahṛdaye'ti / sahṛdayānāṃ ya udaya abhyudayaḥ dhvanisvarūpāvabodhahetukā prītiḥ tallābhasya hetoḥ / tallābharūpaprayojanāyetyarthaḥ / 'tena brūmaḥ sahṛdayamanaḥ prītaye tatsvarūpam' ityupakramānurūpo 'yamupasaṃhāraḥ / ślokārthaṃ spaṣṭaṃ matvā vaktavyamaṃśaṃ vivṛṇoti locane---satkāvyetyādi / itisambandhābhidheyaprayojanopasaṃhāra iti / sambandhaḥ dhvanisvarūpasyaitadganthasya ca pratipādyapratipādakabhāvaḥ / abhidheyaṃ dhvanisvarūpaṃ, prayojanaṃ dhvanisvarūpajñānahetukā prītiḥ / tadyvākarotsahṛdayodayalābhahetorityanenābhidheyaprayojane spaṣṭamukte, sambandhastvarthāllabhyate / athānandetyādicaturthapādamavatārayati--ihetyādi / sambhāvanāpratyayeti / bahumānetyarthaḥ / nāmeti / granthakāranāmno yacchrāvaṇaṃ tadvaśādityarthaḥ / prasiddheti / prasiddhamanyannāmno 'nyat / yadvā--prasaddhānyamasādhāraṇamityarthaḥ / tathāvidhaṃ yattadīyaṃ granthakārasambandhisamācārassadācāraḥ tadādi tatsmaraṇenetyarthaḥ / sa ca sambhāvanā pratyayo bhavatīti sambandha- / uktaṃ sadṛṣṭāntamāha---tathāhītyādi / bhartṛhariṇedaṃ kṛtamityādikaṃ lokabuddhyākārakathanam / yasya bhartṛhareḥ / ayamiti granthamuddiśyoktiḥ / itīti / iti buddhyetyarthaḥ / sampattaye pravartanīya iti sambandhaḥ / locanam tadeva nāmaśravaṇaṃ keṣāñcannivṛttiṃ karoti, tanmātsaryavijṛmbhitaṃ nātra gaṇanīyam, niśreyasaprayojanādeva hi śrutātko 'pi rāgāndho yadi nivartate kimetāvatā prayojanamaprayojanamapyavaśyaṃ vaktavyameva syāt / tasmādarthināṃ pravṛtyaṅgannāma prasiddham / sphuṭīkṛtārthavaicitryabahiḥprasaradāyinīm // // turyāṃ śaktimahaṃ vande pratyakṣārthanidarśinīm // ānandavardhanavivekavikāsikāvyālokārthatattvaghaṭanādanumeyasāram / yatpronmiṣatsakalasadviṣayaprakāśi vyāpāryatābhinavaguptavilocanaṃ tat // bālapriyā taditi / tasmādityarthaḥ / etadeva prathitamiti / uktameva prakāśitamityarthaḥ / tadeva nāmaśravaṇamiti / yadeva nāmaśravaṇaṃ bahūnāṃ pravṛttiṃ karoti, tadeva nāmaśravaṇamityarthaḥ / karoti utpādayati / niḥśreyaseti / niśreyasaṃ prayojanaṃ yasya tasmādityarthaḥ / śrutāditi / śrutipratipāditāttatvājjñānādita ityarthaḥ / etāvateti / rāgāndhanivṛttimātreṇetyarthaḥ / prayojanamiti / vastutaḥ prayojanamityarthaḥ / aprayojanaṃ prayojanabhinnam / vaktavyameva syātkamiti sambandhaḥ / na vaktavyamiti bhāvaḥ / prathitaṃ nāmapravṛttyaṅgamiti sambandhaḥ / prathamodyotānte parāyā dvitīyodyotānte paśyantyāstṛtīyodyotānte madhyamāyāśca vandanaṃ kṛtavān granthakāraḥ, caturthodyotānte vaikharyā vandanamanutiṣṭhati--sphuṭītyādi / sphuṭīkṛtāni vaktrā manasi spaṣṭīkṛtāni yāni arthavaicitryāṇi vicitrārthāḥ teṣāṃ yaḥbahiḥprasaraḥ śrotṛjaneṣu prakāśaḥ taddāyinīm / pratyakṣeti / pratyakṣaṃ yathā tathā arthanidarśinīmarthānnidarśayantīm / apratyakṣānapyarthān pratyakṣāniva pradarśayantīmiti yāvat / turyī śaktiṃ vaikharīrūpāṃ śaktim / ahaṃ vande ityarthaḥ / ānandeta / ānandavardhanasya yo vivekaḥ vivicyatattadarthāvabodhaḥ tena vikāsī prakāśamāno yaḥ kāvyalokastasya yānyarthatatvāni sārārthāḥ teṣāṃ ghaṭanātsaṃyojanāddhetoḥ / anumeyassāra utkarṣo yasya tat, kiñca yat pronmiṣat sahṛdayeṣu prakāśamānamatha ca prakarṣeṇa unmiṣat sat sakalānāṃ sarveṣāṃ sarveṣāṃ kāvyādīnāṃ sadviṣayān sārārthān sakalān sadviṣayānvā atha ca sakalānāṃ sarveṣāṃ kāvyādīnāṃ sadbiṣayān sārārthān sakalān sadviṣayān vā atha ca sakalān sadviṣayān vidyamānān padārthān prakāśayatīti tathā bhavati tat tathāvidham / abhinavaguptasya tannāmnaḥ svasya, atha ca abhinavaṃ navīnāṃ guptamanyeṣāmaviditaṃ ca locanamālocanaṃ jñānaṃ netraṃ ca vyāpāryata ātmanā vyāpāritam / ṇijantātkarmaṇi laṅ / atra jñāne netrasāmyaṃ gamyate / śrīsiddhīti / śrīmataḥ siddhicelasya tannāmnaḥ guroḥ caraṇābjaparāgaiḥ pūto yo locanam śrīsiddhicelacaraṇābjaparāgapūtabhaṭṭendurājamatisaṃskṛtabuddhileśaḥ / vākyapramāṇapadavediguruḥ prabandhasevāraso vyaracayadadhvani vastuvṛttim // sajjanān kavirasau na yācate hlādanāya śaśamṛtkimarthitaḥ / naiva nindati khalānmuhurmuhuḥ dhikkṛto 'pi na hi śītalo 'nalaḥ // // vastutaśśivamaye hṛdi sphuṭaṃ sarvataśśivamayaṃ virājate / nāśivaṃ kvacana kasyacidvacaḥ tena vaśśivamayī daśā bhavet // iti mahāmāheśvarābhinavaguptaviracite kāvyālokalocane caturtha udyotaḥ samāptaścāvaṃ granthaḥ // bālapriyā bhaṭṭendurājaḥ tasya matyā jñānena saṃskṛto buddhileśo yasya saḥ / vākyeti / vākyaṃ mīmāṃsāśāstraṃ, pramāṇaṃ nyāyaśāstraṃ, padaṃ vyākaraṇaśāstraṃ, tadvedināṃ gururityarthaḥ / prabandhasevāyāṃ raso yasya saḥ / abhinavagupta iti śeṣaḥ / dhvanivastuvṛrtti dhvanigranthavivṛtim / vyaracayat kṛtavān / sajjanāniti / asau kavirityātmānaṃ nirdiśyoktiḥ / hlādanāya svagranthādaraṇeva svaprīṇanāya sajjanānna yācate / kuto na yācata ityāśaṅkāṃ dṛṣṭāntapradarśanena parihariti---śaśabhṛtkimarthita iti / hlādanāyetyanuṣaṅgaḥ / kimirthitaḥ janairarthitaḥ / kiṃ naivetyarthaḥ / candra iva sajjanaḥ svayameva parānāhlādayatīti candrasyeva parāhlādanaṃ sajjanasya svabhāva ityarthaḥ / naiveti / muhurmuhuḥ dhikkṛto 'pi khalaiḥ punaḥ punaradhikṣipto 'pi / asau kavirityanuṣaṅgaḥ / khalānnaiva nindati kuta ityata āha---na hītyādi / analaḥ agniḥ, śītalaḥ anuṣṇaḥ / na hi yathā agniḥ sarvadā uṣṇasvabhāva eva tathā khalajanaḥ paradūṣaṇasvabhāva eva, svabhāvaścāparihārya ityarthaḥ / ata ityubhayatra pūrveṇa sambandhaḥ / atha paramamāheśvaro granthakāro granthānte paramaśivānusandhānātmakaṃ paramamaṅgalamanutiṣṭhannāha---vastuta ityādi / janasya hṛdi hṛdaye vastutaḥ śivamaye sati śivamaye hṛdīti vā yojanā, sarvataḥ sarvaṃ vastu sphuṭaṃ śivamayaṃ virājate bhāti / nāśivamityādi / kvacana kvacidapi kasyacidvacaḥ aśivaṃ na bhavati, kintu sarvatra śivameva bhavatītyarthaḥ / anena vastutaḥ śivamaye svasya hṛdaye sarvaṃ śivamayaṃ bhāti / atassarvatrāpi viṣaye svavacaḥ śivamevetyarthaḥ pradarśitaḥ / teneti / svavacanenetyarthaḥ / va iti śrotṝnuddiśyoktiḥ / śivamayī maṅgalamayī daśā bhavet bhavatviti sarvaṃ śivam / devī vijayatāṃ vāṇī samaṃ satkavisūribhiḥ / hṛdyassacetasāṃ kāvyālokaśca sahalocanaḥ // // sarvavidyābdhirājarṣimahāgośrībhṛdāditaḥ / virudaṃ yassahṛdayatilakādyamavāptavān // // sammānitaścāṅgalaśrīcakravartisute nayaḥ / śākuntalādi yo vyākhyādgośrīśādiguruśca yaḥ // // śāstrasāhityavinmauliḥ parīkṣidupanāmakaḥ / suhṛtsatīrthyo gośrīśo yasyālambo 'sti sarvataḥ // // rāmākhyaṣṣārakasso 'hamakārṣaṃ ṭippaṇīmimām / iṣvagnikheṣu kalyabde bālānāmastviyaṃ priyā // // prauḍhaṃ kva locanaṃ kvāhaṃ mandadhīrbahudhātra tat / ṭippaṇyāṃ skhalitāni syustadiyaṃ śodhyatāṃ budhaiḥ // iti śrīsahṛdayatilaka paṇḍitarāja birudadvayaśālinā rāmanāmnā śārakeṇa viracitāyāṃ kāvyālokalocanaṭippaṇyāṃ bālapriyākhyāyāṃ caturtha udyotaḥ samāpto 'yaṃ granthaḥ //