Āṅgirasasmṛti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_AGgirasasmRti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2019-11-20 ## Source: - A. N. Krishna Aiyangar (ed.): Āṅgirasasmṛti. Madras 1953 (The Adyar Library Series 84). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Āṅgirasasmṛti = Ang, - the number of the part in arabic numerals, - the number of the adhyāya in arabic numerals, - the number of the verse in arabic numerals. # Text āṅgirasasmṛtiḥ pūrvāṅgirasam pāvakapratimaṃ sākṣān munimāṅgirasaṃ dvijāḥ / brūhi dharmānaśeṣānnaṃ ityūcuḥ praṇipatya tam // Ang_1.1 tebhyaḥ sa tu tataḥ prītyā śṛṇudhvamiti cāphaṇat / vacmi tānakhilān dharmān vaidikān muktaye parān // Ang_1.2 dharmaḥ syāccodanā proktas tadanyastūpacārataḥ / liṅādirūpā sā jñeyā muktidā śruticoditā // Ang_1.3 śrutyuktaliṅloṭtavyapratyayalakṣaṇalakṣitā / codanā saiva nānyā sā purāṇasmṛticoditā // Ang_1.4 na vaidikaḥ purāṇoktaiḥ karmāṇi manubhiścaret / vedoktaireva tairmantrair nikhilāni samācaret // Ang_1.5 karmamadhye purāṇoktamantroccāraṇamātrataḥ / naśyettu vaidikaṃ karma tasmāttu na tathācaret // Ang_1.6 purāṇokteṣveṣu satsu laukikeṣu tathācaret / mantrābhāve tu sarvatra smṛtā vyāhṛtayaḥ kila // Ang_1.7 anvaye liṅgato 'rthādvā virodhābhāvataḥ pare / tattanmantrā saṃbhavanti teṣu teṣu tu karmasu // Ang_1.8 prāyaścittaṃ dṛśyate naṃ yatra kutrāpi tatra vai / tasyaitatkathitaṃ divyaṃ prāyaścittaṃ mahattaram // Ang_1.9 puṇyā vyāhṛtayaśceti sā ṛgvā vaiṣṇavī śivā / sarvapāpapraśamanī cintitārthaikadāyinī // Ang_1.10 prāyaścittakriyāhetor nirṇītā viṣṇunā purā / na vyāhṛtisamo mantro na vyāhṛtisamo japaḥ // Ang_1.11 na vyāhṛtisamastīrtho na vyāhatisamaṃ tapaḥ / na vyāhatisamo yajño na vyāhṛtisamāḥ kriyāḥ // Ang_1.12 tasmātsarvatra tā dṛṣṭāḥ prāyaścittāya kevalam / tasmādvaidikakṛtyānāṃ laukikānāmaśeṣataḥ // Ang_1.13 pramādākaraṇe kṛtsne tattyāge buddhipūrvake / ajñānināṃ jñānināṃ ca pāvakāstārakāḥ parāḥ // Ang_1.14 uttārakā vyāhṛtayo ṛcā yuktāstayā punaḥ / karmaṇo 'karaṇe jātanāmnorvyāhatayaḥ smṛtāḥ // Ang_1.15 dinaikasādhyāḥ kathitās tathā nāmākhyakarmaṇaḥ / tathānnaprāśanasyāpi caulasyākaraṇe tataḥ // Ang_1.16 divasadvayasādhyā yāḥ parā vyāhṛtayaḥ smṛtāḥ / paścānmauñjī prakartavyā mauñjyāstvakaraṇe tathā // Ang_1.17 mukhyakāle ṣoḍaśābdaparyantaṃ daśamāditaḥ / dinatrayacatuṣpañcaṣaṭsaptāṣṭanavādikāḥ // Ang_1.18 rātrayaḥ kathitāstasya tajjapastasya niṣkṛtiḥ / kimanyeṣāṃ karmaṇāṃ tu yasya nāsti hi niṣkṛtiḥ // Ang_1.19 tasyaitāḥ kathitāḥ sadbhiḥ satataṃ vedavādibhiḥ / japtvaitā vyāhṛtīrdivyāḥ prāyaścittāya kevalam // Ang_1.20 paripūtāḥ tataḥ sadyas tattatkarma samārabhet / pākārambhasamārambhaḥ śrāddhamātrasya saṃtatam // Ang_1.21 prabhaveddhi viśeṣeṇa saṃkalpastu na tasya vai / yadi daivādyatnamadhye bhavetsūtakamṛtvijām // Ang_1.22 tatkriyākaraṇe tattu na teṣāṃ vārakaṃ bhavet / tatkriyārthaṃ prathamataḥ snātvā samyak samantrakam // Ang_1.23 tatkriyāmatha kurvīta tāvatteṣāṃ na sūtakam / karmakāle tadāśaucaṃ sadyo vilayameti vai // Ang_1.24 vṛtte karmaṇi bhūyaśca tadudeti svayaṃ punaḥ / śrāddhe pākasamārambhe vṛtte 'tha nipatecchavam // Ang_1.25 tadvīthyāṃ tena tacchrāddhaṃ dūṣitaṃ na bhavedapi / pākārambhasya pūrvaṃ tat prabhavecchrāddhavārakam // Ang_1.26 śavaṃ vīthyāṃ nipatitaṃ pākārambhātparaṃ tu na / upakrāntasya tasyāsya sūtakaṃ yadi madhyataḥ // Ang_1.27 apyāgataṃ tena taddhi vāritaṃ na bhaviṣyati / tasmācchrāddhamupakrāntaṃ sūtake 'pi tathācaret // Ang_1.28 ātarpaṇaṃ vidhānena pākasyārambhato 'khilam / sarveṣāṃ vratakṛchrāṇāṃ vārakaṃ śrāddhamekakam // Ang_1.29 tasyāpi vārako yāgaḥ paurṇamāsaśca dārśikaḥ / paurṇamāsaṃ ca darśaṃ ca paśubandhaṃ ca taddine // Ang_1.30 samāgataṃ samāpyādau paścācchrāddhaṃ samācaret / pitṛkriyādinaprāptayāgānuṣṭhānato 'khilāḥ // Ang_1.31 vasavaścāpi rudrāścāpy ādityāścaiva kṛtsnaśaḥ / tadrūpāḥ pitaraḥ sarve sarve cāpi pitāmahāḥ // Ang_1.32 nityatṛptā bhaveyurvai nikhilāḥ prapitāmahāḥ / dīkṣāprāptyā tu bhūyiṣṭhā tṛptisteṣāṃ bhaviṣyati // Ang_1.33 pratyabdamāsastanmāsadīkṣā yā na bhaviṣyati / pratyabdamapi pitrostan na pitṛvyādikaṃ matam // Ang_1.34 mahādīkṣāmadhyagataṃ gatameva bhaviṣyati / mahādīkṣāgatasyāsya tadante karaṇaṃ nanu // Ang_1.35 dīkṣāmahatyastā jñeyāś caturviṃśaddinādhikāḥ / tisrastābhyastu yā nyūnās triṣaḍādidinātmakāḥ // Ang_1.36 kharvātmakāstā vijñeyās tanmadhyagatapaitṛkam / yadvā tadante tatkāryam anyatkabalitaṃ tayā // Ang_1.37 mahatyā dīkṣayā karma satreṣvevaṃ gataṃ gatam / na kāryamiti vācyaṃ kiṃ dīkṣāvṛddhau kathaṃcana // Ang_1.38 saṃprāptamapi tacchrāddham avaśāddaivayogataḥ / tadanta eva kurvīta tasyā api punaḥ kadā // Ang_1.39 daivayogena cidvṛddher mahattvaṃ cetsamāgatam / kāraṇāntarasaṃgatyā tadante cetkṛtākṛtam // Ang_1.40 tacchrāddhaṃ bhavatītyāhur dīkṣāmadhyamṛtānapi / na saṃskuryānnāpi paśyet saṃskuryāttadvyatikrame // Ang_1.41 karmaṇo vaidikasyaivaṃ prābalyaṃ pratipāditam / brahmavidbhirmahābhāgair dharmajñaistattvadarśibhiḥ // Ang_1.42 dānatīrthavratādibhyaḥ kṛchrebhyo 'pi viśiṣyate / vaidikaṃ tu mahatkarma vaidikaṃ prabhavettataḥ // Ang_1.43 śuddhaḥ sanneva kurvīta vaidikaṃ karma nāśuciḥ / āśaucādaśucitvaṃ hi brāhmaṇānāṃ bhaviṣyati // Ang_1.44 sūtyāśauce mṛtāśauce vaidikaṃ karma nācaret / aspṛśyatvaṃ na sūtyāṃ syād āśauce tu bhaveddhi tat // Ang_1.45 ubhayorbhojanaṃ kuryān mahāgurunipātane / ahorātraṃ bhuktihainyaṃ sarveṣāmapi tanmatam // Ang_1.46 akālabhuktirāśauce sūtyāśauce na tanmatam / saṃdhyāmātraṃ prakurvīta tayormānasamantrataḥ // Ang_1.47 ekadvitricaturnārīnaṣṭāśaucasya cetpunaḥ / āśauce vartamānasya saṃghātāśaucinastataḥ // Ang_1.48 sākṣādannasya muktirna saṃdhyā sā syājjale kriyā / śatajñātigatagrāmavāsinaḥ saṃtatāghinaḥ // Ang_1.49 sūtakānte punaḥprāptasūtakasya nirantaram / abdaṃ dṛṣṭvā tato yatnāt tyaktvā taṃ grāmamādarāt // Ang_1.50 sadyo deśāntare pitroḥ śrāddhaṃ kāryamiti sthitiḥ / yadā paraṃparāgho 'sya jāyate śrāddhavārakaḥ // Ang_1.51 tadā saṃvatsaraṃ dṛṣṭvā sadyo deśāntaraṃ vrajet / yadi vighno na jāyeta śrāddhasyātha tathā tadā // Ang_1.52 śrāddhaṃ tatraiva kurvīta dhṛtayajñopavītavān / ekadaiva samākrāntaḥ sūtakatrayato yadi // Ang_1.53 ekāśaucena vā paścād yajñasūtraṃ tu bibhṛyāt / yajñasūtravihīnaḥ syād anarhaḥ sarvakarmasu // Ang_1.54 abhāve tasya sūtrasya celaṃ vājinameva vā / dhārayati vidhānena na mantrastatra vidyate // Ang_1.55 sūtrasyaiva bhavenmantraḥ śikhāhīnaśca tādṛśaḥ / śatrucchinnaśikhaḥ sadyo bibhran karṇe śuciryatan // Ang_1.56 samagopucchalomāni prājāpatyaprapūrvakam / punaḥsaṃskārataḥ śuddhaḥ prabhavennātra saṃśayaḥ // Ang_1.57 madhyacchinnā yadā cūḍā prājāpatyena śudhyati / śikhāyā rogato nāśe kṛtsnāyāḥ saṃkaṭe 'pi vā // Ang_1.58 avaśādvahnito vāpi punaḥsaṃskāra eva hi / śikhārohaṇataḥ paścān na tatpūrvaṃ samācaret // Ang_1.59 tāvadgopucchalomāni dhāryāṇyeva vidhānataḥ / yathāvat sā tu na bhaved vārdhakeṇa ca rogataḥ // Ang_1.60 saptatyūrdhvaṃ tu cettasyāḥ pūrvataḥ pṛṣṭhato 'pi vā / pārśvataḥ parito vāpi samudbhūtaiśca romabhiḥ // Ang_1.61 śikhā kāryā prayatnena na cennaivopapadyate / tatsthāne sarvaśūnye tu parito vāpi kiṃ punaḥ // Ang_1.62 brāhmaṇyasūcanāyaivaṃ tāni lomāni dhārayet / anyathā na bhavedeva tathā tasmātsamācaret // Ang_1.63 evaṃ varṣāṣṭake 'tīte tārtīyīkāśramaṃ vrajet / śikhā sūtra ca tadyugmaṃ brāhmaṇatvasya mūlake // Ang_1.64 yayā kayā ca vidhayā śikhāṃ sūtraṃ ca bibhṛyāt / śikhācchedo pañcavāraṃ yadi jāyeta śatrubhiḥ // Ang_1.65 brāhmaṇyaṃ tasya naṣṭaṃ syāt punaḥsaṃskārato 'pi tat / śrāddhavighne samutpanne santataṃ sūtakādinā // Ang_1.66 akṛtvaiva tadā śrāddhaṃ nopeyācca striyaṃ tarām / tadā yadyāhito garbho brahmahatyāvrataṃ caret // Ang_1.67 tadā sakṛtsannipāte prājāpatyatrayaṃ caret / asakṛdgamanāccāpāgrayānaṃ ca samācaret // Ang_1.68 tasyopanayanaṃ bhūyaś coditaṃ brahmavādibhiḥ / praviṣṭaparakāyo yaḥ svabhāryā tena varṣmaṇā // Ang_1.69 nopeyāttatpraviṣṭaḥ san nopeyāttasya tāmapi / tādṛśaṃ karma kuryāccet tatkulaṃ svakulaṃ ca te // Ang_1.70 ātmānaṃ pātayeddhore narake rauravābhidhe / naṣṭe triprāyake śrāddhe pūrvasmin haviṣi kvacit // Ang_1.71 tadā punastatsaṃpādya hutvā prāṇādibhiścarum / dvātriśadāhuteḥ paścāt taccheṣeṇa samāpanam // Ang_1.72 yattattriprāyakaṃ śrāddhaṃ tasyāgūśca samāpanam / aparāhne ca madhyāhne sadyaḥ pakvaṃ bhaveddhi vai // Ang_1.73 pṛthak pākāttasyaṃ bhuktir dvitīye tatra naiva sā / viprāṇāṃ bhuktimātraṃ syād ābhāntyetatsamācaret // Ang_1.74 saṃbhāntyatha mṛtāhasya samārambho vidhīyate / sarvaśeṣaṃ samādāya piṇḍāstrīnava nirvapet // Ang_1.75 avaśiṣṭaṃ prāśayecca triprāyakavidhau tathā / yatnānmahābhītimati paścātsyādbhūribhojanam // Ang_1.76 arvāktu lājahomasya vadhūryadi rajasvalā / haviṣmatīti mantreṇa śatakumbhairvidhānataḥ // Ang_1.77 snāpayitvā vidhānena vastrābhyāṃ saṃparītyataḥ / natvā dvivāraṃ yatnena yuñjānāhutiyugmakam // Ang_1.78 pṛthagagnau sthāpite 'tha juhuyātsaṃskṛtaṃ ghṛtam / paścāttantraṃ prayoktavyam ābrāhmaṇavisarjanam // Ang_1.79 yoktraṃ vimucya tāṃ patnīṃ dūratastu vinikṣipet / paścāccaturthadivase snātāyāṃ samanantaram // Ang_1.80 pravāhanādikarmāṇi vidhinaiva samācaret / ubhayostu tadā nityaṃ vidhinā syātpayovratam // Ang_1.81 tadaupāsanahomaḥ syāt samārambhāttu tanmatam / lājahomātparaṃ sā cet tadā tatsnānataḥ param // Ang_1.82 arvāktu śeṣahomasya tūṣṇīkaṃ mantravarjitam / vastradvayaṃ pradāyāsyai tābhyāmācchādya tatparam // Ang_1.83 apāvṛtte tṛtīye ca divase 'tha caturthake / ahni dvitīyayāme vai śatakumbhairamantritaiḥ // Ang_1.84 abhiṣekaṃ kārayitvā śeṣaṃ karma samācaret / aupāsane tvanārabdhe dvitīyadivase yadi // Ang_1.85 rajasvalā tadā tasyai haviṣmanmantrasecanāt / paraṃ vastradvayaṃ datvā tūṣṇīkaṃ mantravarjanāt // Ang_1.86 tābhyāmācchādya tatpaścāt sahasrairudakumbhakaiḥ / caturthadivase kuryād abhiṣekaṃ samantrakaiḥ // Ang_1.87 pañcagavyastilaiḥ śvetaiḥ sarṣapaiḥ sarvadhānyakaiḥ / vyāhṛtyā caiva gāyatryā hunedaṣṭottaraṃ śatam // Ang_1.88 aṣṭottarasahasraṃ cet sarvadoṣaharaṃ param / āyuṣyasūktaṃ hutvātha caruṇā lājato 'pi vā // Ang_1.89 homaśeṣaṃ samāpyātha karmaśeṣaṃ samāpayet / paścācchuddhimavāpnoti karmaṇastasya kevalam // Ang_1.90 tatpañcame 'tha divase tvaupāsanaparigrahaḥ / tayāthaṃ saṃgamo māsād garbhādhānavidhānataḥ // Ang_1.91 tadgṛhakṣetramanasāṃ parasparavirodhataḥ / niruddhapretakṛtyānāṃ sūtakaṃ tatsamāpanāt // Ang_1.92 niruddhapretakṛtyā ye taddravyaharaṇecchayā / tatsamāpanaparyantaṃ teṣāṃ tatsūtakaṃ bhavet // Ang_1.93 tatsamāpanaparyantaṃ na kuryuḥ śubhakarma ca / nityaṃ naimittikaṃ kāmyaṃ brahmayajñādikaṃ tathā // Ang_1.94 na svādhyāyaṃ na vā homaṃ na sabhāyāḥ praveśanam / kurvīta manasā saṃdhyāṃ na svādūni ca bhakṣayet // Ang_1.95 tāni kuryāttu mohena sa preto na sahiṣyati / śāpaṃ ghoraṃ dadātyeva tasmāttatkṛtyarodhanam // Ang_1.96 manasāpi na kurvīta taccāṇḍālaṃ prakīrtitam / kṛtyaṃ ghoraṃ hi duṣṭaṃ tat tādṛśaṃ na tadācaret // Ang_1.97 atyanyāyamatidroham atikrauryaṃ kalāvapi / atyakramaṃ cātyaśāstraṃ na kuryānna ca kārayet // Ang_1.98 yadi kurvīta mohena sadyo vilayameṣyati / kartā kārayitā cāpi prerakaśca nirodhakaḥ // Ang_1.99 tatsahāyaśca sarve te layameṣyanti satvaram / gṛhakṣetrādikaṃ sarvaṃ na nityaṃ śubhakāriṇaḥ // Ang_1.100 tannimittamidaṃ rūpaṃ pāpaṃ martyo na cācaret / āgāmisūtakaṃ jñātvā samupakrāntakarmaṇaḥ // Ang_1.101 aṅgāpakarṣaṇaṃ naiva kuryāditi manormatam / samāgate sūtake 'pi samupakrāntakarmaṇaḥ // Ang_1.102 aṅgāni tattatkāleṣu kuryāttatra na sūtakī / bhavedeva tadā sadyo gate tasmin punastathā // Ang_1.103 api jīvatpitā piṇḍapitṛyajñaṃ samācaret / māsi śrāddhaṃ tathā homād aṣṭakāṃ pitṛyajñataḥ // Ang_1.104 piturviyogātparataḥ piṇḍadānaṃ samācaret / tenāyaṃ śrāddhakartā syānna mātuḥ piṇḍadānataḥ // Ang_1.105 jīve pitari cecchrāddhe prāpte naimittike yadi / yebhya eva pitā dadyāt tebhyo dadyāttu tatsutaḥ // Ang_1.106 evaṃ pitāmahe jīve yebhyo dadyāt sa hi svayam / tebhyo dadyāttu tatpautras tathā syātpripitāmahe // Ang_1.107 saṃnyaste patite tāte bhrāntacitte calātmani / tatkartṛkāṇi śrāddhāni svayaṃ putraḥ samācaret // Ang_1.108 tattatkāleṣu vidhivac chrāddhakartā na tena saḥ / teṣāmakaraṇātso 'yaṃ sadyaścaṇḍālatāṃ vrajet // Ang_1.109 śrāddhādhikārī piṇḍasya dānamātreṇa jāyate / ṛtviktvena vṛte tasmin na tu kartā bhavedayam // Ang_1.110 pituḥ piṇḍapradānena śrāddhakartā bhavedayam / śrāddhādhikārasidhyarthaṃ kuryādekādaśe 'hani // Ang_1.111 pārvaṇaṃ tadvidhānena pituḥ siddheranantaram / karmandī brahmabhūtasya tadā tasminniyojayet // Ang_1.112 pratisaṃvatsaraṃ siddhidine śrāddhaṃ samācaret / paścādārādhanaṃ kuryāt tasminno cetpare 'hani // Ang_1.113 brahmabhūtasya tasyāsya sarvadevādirūpiṇaḥ / saṃgacchate pitṛtvaṃ ca tena rūpeṇa taṃ tathā // Ang_1.114 tasmin śrāddhadine bhaktyā yajedeva vidhānataḥ / tādṛk tadyajanaṃ cāsya śrāddhanāmakakarmaṇaḥ // Ang_1.115 adhikāritvasidhyarthaṃ tasmāttenaiva taṃ yajet / na mātaraṃ pitṛtvena yajeta tu kathaṃcana // Ang_1.116 pitṛtvaṃ mātari gatam ekaśeṣajamalpakam / yathā na tatkāryakaraṃ mātṛtvamapi tattathā // Ang_1.117 pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi / tāsāṃ bhavati tasmāttu na tanmātṛtvamucyate // Ang_1.118 pitṛtvamapi mātṛtvaṃ dānato nāśameṣyataḥ / tatkarmaṇi punaḥ prāpte jananītvādinā bhavet // Ang_1.119 pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati / na tiṣṭhati tadanyatra kriyāśatasahasrakāt // Ang_1.120 gauṇamātari mātṛtvaṃ puraskṛtyārthalobhataḥ / samuccārya kriyāṃ kuryān na sā tadgā bhaveddhruvam // Ang_1.121 lobhānmātṛtvamanyāsu yadi nikṣipya mohataḥ / kriyāṃ kuryājjaḍamatiḥ sadyaścaṇḍālatāṃ vrajet // Ang_1.122 atasmin tattvamāropya saṃskuryādyadi kāmataḥ / niṣphalaṃ yāti tatkarma so 'pi pātityamāpnuyāt // Ang_1.123 pitṛtvaṃ janitaryeva mukhyato 'nyatra gauṇataḥ / tatpuraskṛtya cetkarma kṛtamanyaiḥ punaḥ kriyāṃ // Ang_1.124 vihitenaiva putratvaṃ svīkāreṇa na cānyataḥ / samavāpnoti bandhūnāṃ rājavidvadanujñayā // Ang_1.125 bhrātṛjo vākyataḥ pitror jyaiṣṭhyakāniṣṭhyavarjitaḥ / putratvaṃ samavāpnoti kṛtadāraḥ kṛtakriyaḥ // Ang_1.126 so 'pyekaścedavāpnoti nobhayostu tathā vidhiḥ / janiturmukhyasūnuḥ syād anyasya guṇataḥ sutaḥ // Ang_1.127 mātulatvapitṛvyatvasutatvādyanubandhakam / mukhyato yasya yadvā syāt taduddiśyaiva tatkriyā // Ang_1.128 mukhyānubandhaṃ tyaktvā yaḥ karma kuryātpramādataḥ / pitṛvyādikamuccārya punaḥ kuryāttu tāṃ kriyām // Ang_1.129 gotranāmānubandhānāṃ vyatyāsenāpyanehasaḥ / yadi kuryātkriyāṃ tāṃ vai punaḥ kuryādyathāvidhi // Ang_1.130 upanītastu cedupanetṛtvenaiva tatkriyā / vidyādatvena taddātur bhaktadatvena tatprade // Ang_1.131 bhayapatvena bhayape pitṛvyatvena tādṛśe / tattaduccāraṇaṃ kṛtvā tattatkarma samācaret // Ang_1.132 tadanyathākṛtaṃ taccet samyagbhūyaḥ samācaret / mukhyakartrasamīpe 'nyo na kuryāt svānubandhataḥ // Ang_1.133 tatpreṣyatvena kurvīta preṣitastena vai vṛtaḥ / avṛtastena tatpreṣyatvena taddūrage sati // Ang_1.134 kṛtaṃ cetkarma tadbhūyaḥ saṃkalpādi samācaret / vāṅmātradattaputrastu kṛtadāraḥ kṛtakriyaḥ // Ang_1.135 grāhakasya na kurvīta darśādi na kadācana / tatpatnyāstasya ca śrāddhamātraṃ samyak samācaret // Ang_1.136 prativarṣaṃ prayatnena na darśādikamācaret / satāmeva hi bandhūnāṃ karma kuryāt prayatnataḥ // Ang_1.137 bhraṣṭānāmapi tucchānāṃ patitānāṃ vikarmiṇām / na kurvīta kriyāṃ yatnād api snānaṃ samācaret // Ang_1.138 asatāṃ patitānāṃ ca bhasmāntaṃ sūtakaṃ smṛtam / jātibhraṣṭānakarmiṣṭhān patitān mātaraṃ sutam // Ang_1.139 pitaraṃ bhrātaraṃ patnīṃ patimeva mitho 'sataḥ / tyajedghaṭaprahāreṇa nānyānevaṃ samācaret // Ang_1.140 anāthapretasaṃskārād aśvamedhaphalaṃ labhet / pretanirvāpaṇaṃ proktam atra saṃskāraśabdataḥ // Ang_1.141 akṛtvā pretasaṃskāraṃ yo bhuṅkte kāmakārataḥ / tatpretakṛtapāpaughaṃ tatkṣaṇāllabhate 'khilam // Ang_1.142 taddoṣaśamanāyātha cāpāgre snānamācaret / māsamātraṃ prayatnena na cedukthyaṃ samācaret // Ang_1.143 viprābhyanujñayā kuryāt karmamātraṃ viśeṣataḥ / pitṛkṛtyaṃ pretakṛtyaṃ tayorno cedyaterapi // Ang_1.144 viprānujñāṃ yatirapi labdhvā snātvārdravastrataḥ / pretakṛtyaṃ prakurvīta na cet kṛtyaṃ tu tanna tu // Ang_1.145 api śāstrakṛtaṃ karma bahuviprāmataṃ tu yat / tadabhyanujñayā tattu karmataḥ punarācaret // Ang_1.146 bahuvipratiraskārapradveṣāgaḥpradūṣitam / tadabhyanujñārahitaṃ yattatkarma punaścaret // Ang_1.147 yadyakartṛkṛtaṃ karma samīpe kartari sthite / dhanavṛttigṛhakṣetrahetave tatpunaścaret // Ang_1.148 asagotramapi pretaṃ dāhayedyaḥ kathaṃcana / sa cāpi gotribhistulyo daśāhaṃ sūtakī bhavet // Ang_1.149 mṛtāhasya parityāge mohātkṛchradvayaṃ caret / gāyatrīdaśasāhasrajapo godānameva ca // Ang_1.150 evaṃ pañcatriṃśavarṣaparyantaṃ cittamucyate / pṛthaktvena mahābhāgais tadūrdhvaṃ patito bhavet // Ang_1.151 mahānadīsnānaśataṃ pitrostyakte tu paitṛke / niṣkṛtiḥ kathitā sadbhiḥ punaḥsaṃskāratastathā // Ang_1.152 nadīsnānāni sarvatra sarvakṛtyeṣu vacmi vaḥ / niṣkṛtitvena viprāṇāṃ vedināmabhyanujñayā // Ang_1.153 na hi snānena sadṛśī niṣkṛtirvihitāsti hi / tasmātsnānāni sarvatra tīrthādiṣu viśiṣyate // Ang_1.154 śrutipārāyaṇaṃ yadvā vyāhṛtīnāṃ japo 'thavā / gāyatryā vā japo no cen mahārudrajapo 'thavā // Ang_1.155 puruṣasūktajapo vāpi saṃhitāpaṭhanaṃ sakṛt / niṣkṛtirvihitā sadbhir api pātakināmapi // Ang_1.156 vedākṣaroccāraṇataḥ sarvanāmaphalaṃ labhet / harināmāni yāvanti paṭhitāni dvijātibhiḥ // Ang_1.157 asaṃkhyākānyanantāni sarvāvilaharāṇyapi / tānyekavedavarṇaḥ syāt tādṛśairdivyavarṇakaiḥ // Ang_1.158 ameyaiḥ saṃvṛto vedaḥ sākṣānnārāyaṇātmakaḥ / tādṛśasyāsya vedasya paṭhanāt sarvakilbiṣaiḥ // Ang_1.159 sadya eva vimuktaḥ syāt pātakī nātra saṃśayaḥ / tādṛśasyāsya vedasya paṭhane brāhmaṇasya vai // Ang_1.160 adhikāro na cānyasya saṃskṛtasyaiva karmabhiḥ / tatrāpi pariśuddhasya kṛtanityakriyasya vai // Ang_1.161 tatrāpi pariśuddhasya viśeṣeṣu dineṣvapi / śuddhācchuddhaḥ svato vedas taduccāraṇataḥ kṣaṇāt // Ang_1.162 devanāmānyanantāni nikhilānyaghahāni vai / asakṛtpaṭhitāni syur nātra kāryā vicāraṇā // Ang_1.163 snānaṃ kṛtvā prārabhecca vedaṃ taṃ tādṛśaṃ śivam / yadyasnātvaiva mohena prārabhet pātakī bhavet // Ang_1.164 snānataḥ sarvakarmāṇi sidhyantyeva na saṃśayaḥ / snānamūlamidaṃ brāhmaṃ snānamūlamidaṃ tapaḥ // Ang_1.165 snānamūlākhilā yajñāḥ snānamūlamidaṃ jagat / sarvakṛtyevu sarvatra snānameva paraṃ matam // Ang_1.166 kṛtsneṣvaśuciṣu snānaṃ tārakaṃ parikīrtitam / aspṛśyasparśane caivam abhakṣyāṇāṃ ca bhakṣaṇe // Ang_1.167 sakalīkaraṇe cātra malinīkaraṇe tathā / apātrīkaraṇe 'nyatra jātibhraṃśakarādiṣu // Ang_1.168 sūtakādiṣu sarveṣu sarveṣvāśaucakarmasu / snānameva paraṃ proktaṃ sarvakṛchravratādiṣu // Ang_1.169 sarvādyanteṣu satreṣu tadeva parikīrtitam / abhojyabhojaneṣvevaṃ snānaṃ tatsamudāhṛtam // Ang_1.170 akāryakaraṇeṣveṣu mukhyasnānāni mukhyataḥ / bhaveyurhi pavitrāṇi tānīmāni tataḥ sadā // Ang_1.171 caredyatnena śudhyarthaṃ na cetkiṃ vātra śudhyati / svakriyāvamane sadyaḥ savāsā jalamāviśet // Ang_1.172 ajīrṇavamane snānam auṣadhādikriyāvaśāt / vamane 'pyavagāhaḥ syān makṣikāmūlato yadi // Ang_1.173 nāvagāhaḥ prakartavyas tallepakṣālanaṃ param / prakartavyaṃ prayatnena dhāraṇaṃ śuddhavāsasām // Ang_1.174 śākairmūlaiḥ phalaiḥ patraiḥ kaṭutiktarasādibhiḥ / sadyaścedvamanaṃ tanna cirakāle tu tadbhavet // Ang_1.175 yadā cedrogavamanaṃ tadā snānaṃ vidhānataḥ / sadya eva prakartavyam aghamarṣavidhānataḥ // Ang_1.176 rātrau tu vamane jāte rogādyairapyajīrṇataḥ / ardharātrādadhastūṣṇe pāthasi snānamucyate // Ang_1.177 tatparaṃ prātareva syād iti śākalabhāṣitam / svīyagotraparityāgād anyagotraparigrahāt // Ang_1.178 prabhavetpatitaḥ sadyaḥ śuddhaḥ saṃskārataḥ punaḥ / svīyagotraparityāgo bhinnagotraparigrahaḥ // Ang_1.179 dvayametatprakathitaṃ striya eva hi nurna tu / arkaśrutivyatīpātayuktā 'mā puṣyamāvayoḥ // Ang_1.180 asāvardhodayo yogaḥ koṭyarkagrahasaṃnibhaḥ / asmin snāto cāpakoṭau kuryānsnānaśataṃ yadi // Ang_1.181 triṃśadvarṣaṃ tyaktapitṛkarmā śuddho bhavettataḥ / mahodaye tu tatsnānasahasraṃ yadi bhaktitaḥ // Ang_1.182 kuryādvā kārayedvāpi śuddhaḥ pūrvāghato bhavet / anyathā niṣkṛtirnāsti tādṛśasyāsya pāpinaḥ // Ang_1.183 taṃ yogaṃ susamīkṣyeta tasmāttādṛktu kilbiṣī / yadi sādhvī pramādena patyanyena citi vrajet // Ang_1.184 kathaṃ tatkarmakaraṇaṃ paścāttajjātajanmanām / iti cintāparā devā babhūyuḥ kila vai ciram // Ang_1.185 paścādudabhavadvāṇī divyā spaṣṭapadākṣarā / patyanyanarayogasya ṣaḍabdaṃ kṛcchramucyate // Ang_1.186 mohāt prāṇaparityāge mahāpāpasya karmaṇaḥ / tasyāḥ ṣaḍabdaṃ saṃproktaṃ ṣaḍguṇenaiva saṃyutam // Ang_1.187 sadānenaiva kurvīta lobhaśāṭhyavivarjitam / taddoṣaśamanāyaiva prāṇatyāgākhyakarmaṇaḥ // Ang_1.188 cāpāgrayānaṃ kṛtvādau tatra snānaśataṃ caret / pakṣamātraṃ prayatnena nityaṃ priyapuraḥsaram // Ang_1.189 tacchāntistena nānyena sārdhasāhasramajjanaiḥ / brāhmaṇānāṃ prasādena kūṣmāṇḍagaṇapāṭhataḥ // Ang_1.190 nityaṃ trivāraṃ tatraiva paścāttu prākṛtaṃ caret / tataḥ śuddhā bhavetsā tu tairetaiḥ karmabhiḥ śubhaiḥ // Ang_1.191 dviguṇaṃ rājayogena triguṇaṃ vaiśyayogataḥ / catugurṇaṃ śūdrayogād evaṃ niṣkṛtirīritā // Ang_1.192 punarvivāhitā mūḍhaiḥ pitṛbhrātṛmukhaiḥ khalaiḥ / yadi sā te 'khilāḥ sarve syurvai nirayagāminaḥ // Ang_1.193 punarvivāhitā sā tu mahārauravabhāginī / tatpatiḥ pitṛbhiḥ sārdhaṃ kālasūtragato bhavet // Ang_1.194 dātā cāṅgāraśayananāmakaṃ pratipadyate / taddoṣaśamanāyātha prāyaścittamidaṃ param // Ang_1.195 dātā setugataḥ sadyo dhanuṣkoṭyāṃ samāhitaḥ / nityaṃ triṣavaṇasnāyī yāvakāhāra eva vai // Ang_1.196 saṃvatsaraṃ prayatnena vasedevānvahaṃ tarām / svakṛtaṃ yacca tatpāpaṃ vadannityanvahan yatan // Ang_1.197 sarveṣvapi ca tīrtheṣu taptakṛcchraśataṃ caret / tataḥ śuddho bhavedevaṃ voḍhā cāpi tadā punaḥ // Ang_1.198 taddoṣaśamanāyaiva puṇyaṃ cāndrāyaṇatrayam / yatnātkurvan vasettatra ṛtutrayamatandritaḥ // Ang_1.199 pratinityaṃ pañcagavyaṃ pibaṃstadvidhinā rudan / nirlajjayā lokapuraḥ kūṣmāṇḍādīn paṭhaṃstathā // Ang_1.200 drupadāṃ nāma gāyatrīṃ gāyatrīṃ vedamātaram / saṃdhyātraye sahasrāṇi japaṃstaptākhyakaṃ śivam // Ang_1.201 kṛcchraṃ vidhānataḥ kṛtvā punaḥsaṃskārataḥ punaḥ / puṭagarbhavidhānena śuddho bhavati tatra cet // Ang_1.202 na cettaptaśataṃ kuryāt punarupanayātparam / sā cedbhartṛdvayaṃ tyaktvā setusnānasahasrakam // Ang_1.203 kṛtvā ca yāvakāhārā varṣamātreṇa śudhyati / yadyaputrā putriṇī cet patedevāśu taiḥ saha // Ang_1.204 sā vai putraistadudbhūtaiś caṇḍālatvaṃ bhajeta vai / yadi svasāraṃ tanayāṃ cirādbhrāntyādikṛcchrataḥ // Ang_1.205 vivahenmohato jñāte kṛtvā cāndrasahasrakam / cāpāgrayānataḥ paścāt puṭagarbhavidhānataḥ // Ang_1.206 karaṇājjātakādīnāṃ svamātrasya śucirbhavet / pareṣāṃ śūdratulyo 'yaṃ tatastāṃ bibhṛyādapi // Ang_1.207 pūrvadharmaṃ vinikṣipya tasyāṃ bhaktyā japanvaset / yadi tasyāṃ prajāyeraṃs tāṃścaṇḍāleṣu vinyaset // Ang_1.208 tataḥ svayaṃ ca nityaṃ vai yāvakāśī caredbhuvam / pāpaprakhyāpanaṃ kurvan yāvajjīvaṃ hariṃ bhajan // Ang_1.209 puṇyakṣetreṣu niyataṃ vasan bhaktyā rasāmaṭet / vivāhitāṃ ca vidhavāṃ mahāmohena vañcakaiḥ // Ang_1.210 dattāṃ vivāhya tajjñātvā sadyaścaṇḍālatāṃ vrajet / taddoṣaśamanāyaiva pūrvavattu samācaret // Ang_1.211 dviguṇaṃ nikhilaṃ kṛtyaṃ samunneyaṃ vicakṣaṇaiḥ / ekadvitricatuḥpañcavāraṃ vai yā vivāhitā // Ang_1.212 atikṣudraikakāleṣu pāpaikabahuleṣu ca / vijñātā cettu tāṃ samyak pṛṣṭvā gatvā vicārya ca // Ang_1.213 tattvaṃ tasyāstu vijñāya prāyaścittaṃ tataścaret / yatra yatra ca sā gatvā yaṃ yaṃ vā svajanaiḥ saha // Ang_1.214 māyayā mohayāmāsa vañcayitvāticaryayā / taṃ taṃ jñātvā ca saṃbhāṣya tattadvāṅmūlamapyalam // Ang_1.215 śrutvā paścācchrotriyebhyaḥ śrāvayitvākhilaṃ tataḥ / rājñe bandhuni vāvedya prāyaścittaṃ tataścaret // Ang_1.216 etādṛśeṣu kṛtyeṣu sā kṣetraṃ prabhaveddhruvam / prathamodvāhakasyaiva paraṃ tveṣā parā na tu // Ang_1.217 kadāciddharmakṛtyānāṃ na tasyāpi parasya vā / sā bhogamātrayogyāpi veśyā tasyā viśiṣyate // Ang_1.218 tayā cetteṣu kṛtyeṣu sapaṅktau bhojanaṃ tathā / saha vā bhojanaṃ duṣṭaṃ yadi pātityakārakam // Ang_1.219 tacchudhyarthaṃ rasāyāṃ tu śvabhre saṃchādya dharmataḥ / khanitvā yāmamātraṃ vā ghaṭikādvayameva vā // Ang_1.220 tasmāduddhṛtya paścāttu jātakādi samācaret / taptakṛcchrasahasrāṇi dharmataśca samācaret // Ang_1.221 niyatātmā yāvakāśī cāpāgraṃ tadbhavecchuciḥ / pañca snānasahasrāṇi svayaṃ vipramukhena vā // Ang_1.222 samācarettataḥ svasya śuddho bhavati kevalam / na pareṣāmayaṃ yogya evamāha purā bhṛguḥ // Ang_1.223 praviṣṭaparakāyena yadi saṃyogamāpnuyāt / trimāsayāvakāhārā sādhvī śudhyati nānyathā // Ang_1.224 praviṣṭaparavarṣmāṇaṃ vijñātaṃ svapatiṃ satī / prapālayedviśeṣeṇa ratimātraṃ na cācaret // Ang_1.225 kāyayoreva saṃbandhaḥ purā saṃskṛtayoḥ purā / nātmanorasti saṃbandho bhinnakāye na cettataḥ // Ang_1.226 ātmānyakāyaṃ spṛśyenna tena pātityamāpnuyāt / surāṇāmapi caivaṃ hi manuṣyāṇāṃ tu kiṃ punaḥ // Ang_1.227 agrāhyābhedyamūrtīnāṃ grāhmabhaidyaśarīriṇām / devānāṃ sumahābhedas tāratamyaṃ ca tatparam // Ang_1.228 spaṣṭameva prabhavati tenāgrāhyāḥ surāstu ye / grāhyakāyasurāṇāṃ vai prapūjyāḥ paramāḥ param // Ang_1.229 adhikā vandanīyāśca te na nīcāstu tena vai / tanniveditamatyarthaṃ na teṣāṃ parikalpayet // Ang_1.230 tenāparādhaḥ sumahān prabhavenna tathācaret / agrāhyābhedyamūrtīnāṃ grāhyabhedyaniveditam // Ang_1.231 ayogyaṃ satataṃ syāddhi śūdrasyeva śrutiryathā / śrautasmārtakriyādakṣaḥ paitṛkoddeśato 'pi vā // Ang_1.232 niruptamanyoddeśena na devāya nivedayet / niveditena rucyarthaṃ yojayennāniveditam // Ang_1.233 tathā niveditaṃ bhūyo lavaṇaṃ ca niyojayet / nivedanādatha punas tadādāya ghṛtena vā // Ang_1.234 tailena lavaṇenāpi yatnena na niyojayet / taducchiṣṭaṃ na kurvīta tatkareṇa na pīḍayet // Ang_1.235 na khaṇḍayenmitho 'jñānān na tatprokṣaṇamācaret / pariṣiñcennaivameva tūṣṇīmāsye vinikṣipet // Ang_1.236 gṛhṇīyāttu tadantarvai na dantairapi pīḍayet / tadetatparamaṃ śuddhaṃ nirmālyamatidurlabham // Ang_1.237 devānāmapi tadbhojyaṃ prayatnenātibhaktitaḥ / tadopadaṃśaṃ svīkuryān niveditamahākṣaṇe // Ang_1.238 niveditasya haviṣo bhakṣaṇe samupasthite / āpośanaṃ na kurvīta prokṣaṇaṃ pariṣecanam // Ang_1.239 yadi kurvīta mohena rauravaṃ narakaṃ vrajet / annaṃ pakvāt samuddhṛtya pṛthakpātre niyujya ca // Ang_1.240 kṛtvā sukhoṣṇaṃ saṃskṛtya paścācchākhādibhiryajet / asahyoṣṇaṃ mahoṣṇaṃ vā pakvapātragamaiva vā // Ang_1.241 yo nivedayate mohād devāya narakī bhavet / tasmādannaṃ samuddhṛtya pṛthakpātre nidhāya ca // Ang_1.242 kṛtvā yatnātsukhoṣṇaṃ ca rāśi kṛtvābhighārya ca / atiśuddhamatiśreṣṭhaṃ rājayogyaṃ suśobhanam // Ang_1.243 śākabhakṣyaphalopetaṃ devāya vinivedayet / tadannamapi yatnena paścāddadyātsamāhitaḥ // Ang_1.244 aprokṣyāpariṣicyaivam aprāṇāhutipūrvakam / ucchiṣṭamapyakṛtvaiva yatnāddadyātsvayaṃ śuciḥ // Ang_1.245 niveditāni vastūni na dantaiḥ parighaṭṭayet / na khaṇḍayecchabdayecca kiṃ tu tūṣṇīṃ tadambuvat // Ang_1.246 rasavatphalavadyatnāt prāśayecca na śabdayet / kaṇṭhato vāpi yatnena kāṣṭhabhūtaphalānyapi // Ang_1.247 pradadyādarbhakebhyo vai na svīkuryātsvayaṃ yadi / svīkuryāttu tadā naktam upaviṣṭaḥ śucisthale // Ang_1.248 śabdānajanayanneva tāmudantādibhirhyadan / gṛhī na rātrau snāyīta yadi snāyīta vāriṇā // Ang_1.249 uṣṇena bhavane viprasākṣito vahnisākṣitaḥ / uṣṇena śakto na snāyād aśaktaścettadācaret // Ang_1.250 abhyaktaśca tathā snāyāc charīrārogyahetave / tatsnānaṃ kathitaṃ sadbhir na nityaṃ tena nācaret // Ang_1.251 karma naimittikaṃ tasmād devānāmapi nārcanam / yāvannityādikarmaughaṃ nirvatyaiva vidhānataḥ // Ang_1.252 paścādabhyañjanasnānaṃ na cetkāle tu madhyame / madhyāhne saṃgave vāpi snānaṃ kṛtvā tu tādṛśam // Ang_1.253 mādhyaṃdinasya kṛtyasya punaḥsnānaṃ yathāvidhi / kṛtvā tatprārabhetkarma tenaitatkarma nācaret // Ang_1.254 malāpakarṣaṇārthāya taddhi snānaṃ prakīrtitam / evameva kṣurasnānaṃ karmāyogyaṃ pracakṣate // Ang_1.255 kṣurasnānātparaṃ yastu punaḥ snānāntaraṃ vinā / karoti vaidikaṃ karma na tatphalamavāpnuyāt // Ang_1.256 bhavedapi pratyavāyī tathāto nācaredbudhaḥ / nābhyañjanaṃ prakurvīta prātaḥsāyaṃ na parvasu // Ang_1.257 grahaṇe śrāddhakāleṣu vrateṣu nikhileṣvapi / puṇyavaidikadīkṣāsu na naktaṃ kṣetratīrthayoḥ // Ang_1.258 suptvā bhuktvā ruditvā vā dūraṃ gatvā pipāsitaḥ / atikṣudhāturo rogī na kurvīta kathaṃcana // Ang_1.259 akṛtvā nityakarmāṇi chardayitvātitāḍitaḥ / śaptaḥ śapitvā vyājena ghātayitvā narān parān // Ang_1.260 hṛtvā dhanāni dīnānāṃ na kuryāttattu sarvadā / svajanān preṣayitvā ca nyakkṛtya gurubāndhavān // Ang_1.261 tadavaśyakakṛtyeṣu kartavyatvena śāstrataḥ / mahatsūpasthiteṣveva tānyakṛtvaiva maurkhyataḥ // Ang_1.262 na kuryādeva sahasā vigrahodvartanaṃ dvijaḥ / sodakumbhaśrāddhamātraṃ kṛtvābhyañjanataḥ param // Ang_1.263 kuryādeveti hārīto naivāneneti vai manuḥ / snātasnānena kurvīta na śrāddhāni kadācana // Ang_1.264 nāndiṃ tābhyāṃ prakurvītā-nukalpenaiva tatsmṛtam / snānamabhyañjanaṃ snānam aśaktasya kadācana // Ang_1.265 sodakumbhasya nāndyāśca kartuḥ saṃpadyate kila / krośasthitanadīsnānān na pitroḥ śrāddhamācaret // Ang_1.266 mahādavabhṛthāccāpi śāvādvārṣāvagāhataḥ / tadaṅgasnānataḥ sadyaḥ śrāddhākhyaṃ karma taccaret // Ang_1.267 karmamātrasya sarvatra prāṇānāyamya mantrataḥ / kariṣya iti vāguktirūpaṃ saṃkalpamācaret // Ang_1.268 na saṃkalpaṃ vinā karma nityakāmyādikaṃ caret / sa mānasaḥ syātsaṃkalpaḥ kartavyo vācikaḥ paraḥ // Ang_1.269 yasya ityetadvākyena tathā prāha śrutiḥ śivā / deśaḥ kālaśca saṃkalpe vaktavyau tatra cetpunaḥ // Ang_1.270 tithiḥ kāla iti prokto vyatyāse tasya karma tat / naṣṭameva bhavetsadyas tasmāttattu punaścaret // Ang_1.271 ekasminneva divase pitroḥ śrāddhamupasthitam / tatkrameṇaiva kartavyaṃ vyatyāse tu punaścaret // Ang_1.272 mohādataddinakṛtaśrāddhaṃ cāpi punaścaret / tathā śūnyatithau yatnāt kṛtaṃ cāpi punaścaret // Ang_1.273 sūtakānte śūnyatithidoṣo 'yaṃ śrāddhakarmaṇaḥ / kadācinna bhavatyeva tasmāttatraiva taccaret // Ang_1.274 pituḥ śrāddhātparaṃ śrāddhaṃ kāruṇyānāṃ samācaret / tadanyathākṛtaṃ taccet paredyustatpunaścaret // Ang_1.275 nimittagrahaṇaśrāddhaṃ kṛtvānnenāpi taddinam / bhūyaḥ samyak prakurvīta bhissayaiva na cānyathā // Ang_1.276 pitrormṛtāhaṃ satatam api kṛcchragato naraḥ / annenaiva prakurvīta nāmādyena kadācana // Ang_1.277 grahaṇādiṣu śaktaśced bhissayā tāni cācaret / na cedāmādinā śuddhas taddharmairakhilairvṛtaḥ // Ang_1.278 grahe muhūrtadvitaye gate 'nnaśrāddhamācaret / api śakto 'pi tannyūne tādṛk chrāddhaṃ na cācaret // Ang_1.279 cākrikaṃ grahaṇaṃ mukhyam āyanaṃ tadamukhyakam / puṣpavanmaṇḍalasamamadhyabhāgaprapīḍitam // Ang_1.280 yannīlalakṣmapṛthulaṃ vartulaṃ tattriyāmagam / taccākrikamiti proktaṃ grahaṇaṃ pitṛtṛptidam // Ang_1.281 tacca pañcaśatābdānām ekadā vai bhaviṣyati / grahasya cākrikasyāsya pūrvaṃ yāmatrayaṃ naraiḥ // Ang_1.282 bhojanaṃ naiva kartavyaṃ bṛddhabālāturānvinā / aparāhne na madhyāhne madhyāhne na tu saṃgave // Ang_1.283 saṃgave tu na tu prātaḥ pṛthukānāṃ tu kevalam / stanyapāne na doṣo 'sti tatkāle kevale 'pi vā // Ang_1.284 yavāgvāḥ payaso vāpi pānīyasyāśaratsamam / niyamo 'yaṃ prakathito na tadūrdhvaṃ tu taccaret // Ang_1.285 ayanagrahaṇe mukhye paunaḥpunyagate sakṛt / koṇaikadeśasaṃspṛṣṭe tannyūnasamayasthite // Ang_1.286 yāmadvayaṃ sārdhayāmadvayaṃ yāmatrayaṃ tathā / sārdhayāmatrayaṃ yāmacatuṣṭayamiti kramāt // Ang_1.287 adhikāraprabhedena bhojanasya nirūpaṇam / yadetattasya sarvasya pravadāmi vinirṇayam // Ang_1.288 tatkālājīrṇarāhitye hṛdayaṃ tannibodhata / evaṃ sthitaṃ punarvacmi yāmataḥ sārdhayāmataḥ // Ang_1.289 jīrṇaśaktimato nuścet tatkāle kṣudbhavedyadi / na doṣaḥ kathitaḥ sadbhiḥ kadāciddaivayogataḥ // Ang_1.290 ajīrṇaḥ syāttadā doṣaḥ sumahān prabhavedapi / tasmādyāmadvayaṃ sarvair bhuktistyājyā vicakṣaṇaiḥ // Ang_1.291 viśeṣaḥ ko 'pi bhūyaśca procyate sumahān paraḥ / rogiṇo 'pyatimātrasya cauṣadhātikṣudaśnataḥ // Ang_1.292 krūragrahātitaptasya piśācāveśinastathā / vaśyākarṣaṇavidveṣastambhanoccāṭanādibhiḥ // Ang_1.293 pīḍitasya viśeṣeṇa mūrchitasyātitāḍanaiḥ / tatkālabhakṣaṇamapi na duṣyati kadācana // Ang_1.294 atyutkrāntipravṛttasya ciratyaktāndhasastathā / aprāśanotpannamṛtisaṃśayasya viśeṣataḥ // Ang_1.295 tatkālabhakṣaṇāvṛttir na doṣāya bhavedayam / sarveṣāmapi varṇānāṃ sarvāśramanivāsinām // Ang_1.296 mukhyo sādhāraṇo dharmas tatkālājīrṇaśūnyatā / yāmatrayādikāḥ kālās tatra tatra pracoditāḥ // Ang_1.297 taistaiste nikhilā jñeyā nṛbhedena vivakṣitāḥ / somaṃ grastāstagaṃ sūryam api vā śāstradṛṣṭitaḥ // Ang_1.298 muktaṃ jñātvā tataḥ snātvā niṣkāmo bhojanaṃ caret / śubhrāṃśucaṇḍāṃśulokakāmī cenna tu bhojanam // Ang_1.299 caredeva na saṃdehas tallokākāminaḥ param / doṣāya bhojanatyāga evamāha prajāpatiḥ // Ang_1.300 vihitasya parityāgād agnihotrasvarūpiṇaḥ / pītamātṛstanaraso janakāśaucamocane // Ang_1.301 sahiṣṇurna bhavettasmāt tatpūrvaṃ tatsamācaret / ārānnyak sodarasutas tarṇakaḥ karmavarjitaḥ // Ang_1.302 kṛtakarmatrayakṛto yo dattaḥ pravaraḥ smṛtaḥ / dadyātāṃ dampatī putraṃ gṛhṇīyātāṃ ca dampatī // Ang_1.303 tayorevādhikāro 'yaṃ taddāne tatpratigrahe / brāhmaṇānāṃ sapiṇḍeṣu kartavyaḥ putrasaṃgrahaḥ // Ang_1.304 sagotreṣvathavā kāryo hy anyatra tu na kārayet / asaṃskṛto dattasūnuḥ pituścāpyakṛtakriyaḥ // Ang_1.305 na taddhanamavāpnoti tadvṛttau kā kathā punaḥ / jātakarmādinā tasya putratvaṃ nānyathā matam // Ang_1.306 mauñjyantenātiharṣeṇa sarvamatyā samantrataḥ / putro jñātimato dattaḥ kṛtasarvapitṛkriyaḥ // Ang_1.307 yadi svayaṃ tadā sarvāṃ tadvṛttiṃ labhate parām / sarvasya pratimantrasya pitṛhetuprapāṭhanāt // Ang_1.308 dattasya tadbhūlābhaḥ syāt tatpūrvaṃ sā na sidhyati / hiraṇyakakṣyāmantrāṇāṃ paṭhanāttattrayaṃ punaḥ // Ang_1.309 pradūrīkṛtya tajjñātīn avaśādeti cākhilam / dattasūnuḥ pitrānyena saṃskṛto yadi tadvṛtaḥ // Ang_1.310 tadā tu taddhanaṃ sarvaṃ jñātisādhāraṇaṃ bhavet / svayameva piturdattaḥ karma kuryātprayatnataḥ // Ang_1.311 taddhanaṃ tu na cetsadyas tajjñātigatameva vai / datto 'yamasagotraścet sadā durbala eva vai // Ang_1.312 bhavedeva na saṃdehaḥ śāstre 'mutra paratra ca / yadi jāmī tatra bhavet tanmukhaṃ nāvalokayet // Ang_1.313 yathākathaṃcitputrasya saṃgrahaḥ kārya eva vai / daurbalye svasya saṃjāte dharmajñena mahātmanā // Ang_1.314 jalabudbudasaṃkāśaṃ varṣmaitatkathitaṃ budhaiḥ / na hi pramāṇaṃ jantūnām uttarakṣaṇajīvane // Ang_1.315 tasmādātmahitaṃ nityaṃ cintayanneva taccaret / nāputrasya tu loko 'sti putriṇastu triviṣṭapam // Ang_1.316 brahmalokādayo lokāḥ svādhīnā eva sarvadā / putravānagnimānnityaṃ putravān śrotriyaḥ smṛtaḥ // Ang_1.317 putrī sākṣādbrahmavicca putravāneva bhāgyavān / ye ye dharmāḥ svena te te putreṇaitena tatkṣaṇāt // Ang_1.318 saṃpāditā bhaviṣyanti nātra kāryā vicāraṇā / na putravānapatnīkaḥ kiṃ tu so 'yamaputravān // Ang_1.319 anagniko na putrī syād aputro 'nagnimān smṛtaḥ / putreṇa sthāvaraṃ dānaṃ phalavaddānameva ca // Ang_1.320 yadyalloke mahatsarvair durlabhaṃ putriṇī caret / putrayatraṃ sadā kuryād vaidikaṃ laukikaṃ śubham // Ang_1.321 tasmādṛtumatīṃ bhāryāṃ sadā svastho na laṅghayet / laṅghayedyadi tāṃ mūḍho bhrūṇahatyāmavāpnuyāt // Ang_1.322 ṛtusnātadine so 'yaṃ yuvā śrotriya eva vā / na kavyāya bhavedeva putravān yadi tadbhavet // Ang_1.323 putreṇa jātamātreṇa ṛṇānmukto bhavedayam / tasmātputrasya jātasya paśyetsadyo mukhaṃ pumān // Ang_1.324 na paśyatastallapanam ṛṇānmuktirna jāyate / yena kena prakāreṇa tasmātkurvīta mānavaḥ // Ang_1.325 putrasaṃpādanaṃ dhīmān durbalaścedviśeṣataḥ / vṛttidattaṃ kalpayedvā mauñjīdattamathāpi vā // Ang_1.326 vivāhadattamathavā yajñadattaṃ na cetparam / vṛttidattaḥ kulānyaṣṭau mauñjīdattastu ṣoḍaśa // Ang_1.327 vivāhadatto dvātriṃśadyajñadattastariṣyati / catuḥṣaṣṭikulānyasya līlayā sadya eva vai // Ang_1.328 aputradattavṛtyā yaḥ prāṇavṛttiṃ caratyalam / vṛttidatta iti khyātas tanayaḥ puṇyalokakṛt // Ang_1.329 dhanato yasya yo loke hy upanīto bhavedaho / sa mauñjidatta ityākhyas tanayastu tato 'dhikaḥ // Ang_1.330 evameva bhavedanyas tanayaḥ paralokadaḥ / vivāhadattasaṃjñaḥ syāt tato 'pi dviguṇaḥ paraḥ // Ang_1.331 tato 'dhiko yajñadattas tanayaḥ pitṛvallabhaḥ / ta ete tanayāḥ sarve tattatkarmaikapūrtaye // Ang_1.332 kṛtena dhanadānena bhavanti kila nānyathā / tasmātsantaḥ kilaiteṣāṃ karmaṇāmekato dhanam // Ang_1.333 na gṛhṇanti mahātmāno paralokadidṛkṣavaḥ / kaṇaśaḥ kaṇaśaḥ sadbhyaḥ pratigṛhya tatastataḥ // Ang_1.334 śanaiḥ śanaiśca kālena mahatā tāni cācaret / evaṃ kṛteṣu teṣveṣu mahatsu kila karmasu // Ang_1.335 naikasya tanayāste syus tasmātteṣu tathācaret / durlabhe tu sagotreṣu sapiṇḍeṣu sute yadi // Ang_1.336 sutaṃ bandhuṣu vānyeṣu gṛhṇīyādanyajātiṣu / savarṇeṣveva kurvīta nāsavarṇeṣu tadgraham // Ang_1.337 asavarṇeṣu tatkurvan sadyaḥ patati varṇataḥ / gṛhīta asagotraścet tanayaḥ puruṣatrayam // Ang_1.338 kṛtārthatāṃ prāpayati tatkulaṃ tadanantaram / saṃkīrṇamavaśādyāti yatnataścettariṣyati // Ang_1.339 asagotrastu na grāhyo gṛhītuḥ syātsa eva hi / datto rikthamavāpnoti santatirdātureva hi // Ang_1.340 tasmāddattasutaḥ svasvatanayānudbhavān tataḥ / janakasyaiva gotre tān mauñjyāṃ mantraiḥ praveśayet // Ang_1.341 yadi dattasvatanayān svagotre na praveśayet / dattajo vātha tajjo vā tadgotradvayajāstu te // Ang_1.342 evaṃ satyatra janane jātānāṃ pāṇipīḍane / samāgate tadā samyag yatnādgotradvayaṃ tyajet // Ang_1.343 tadgotradvayayuktyarthajñānāya kila tatparam / tajjātānāṃ vivāhasya tadārṣadvayamācaret // Ang_1.344 nityābhivandane sandhyāvandane kāmyavandane / kṛtsnārṣeyaṃ tvekagotre parasminnapi gotrake // Ang_1.345 svīkṛtyārṣadvayaṃ tena yojayitvā tataḥ param / ekameva vadedgotram ekadvitryārṣakaṃ tathā // Ang_1.346 pañcasaptārṣakaṃ vaitan navaikādaśakārṣakam / gotramekaṃ bhavedevaṃ trayodaśakamārṣakam // Ang_1.347 evaṃ pañcadaśārṣaṃ ca gotraṃ tatprabhavedapi / evaṃ jātāni gotrāṇi dattāvṛttyudbhavāni vai // Ang_1.348 vartante bhūtale tasmād gotriṇastānvicārya ca / pṛṣṭvā tatsaṃśayastyājya etāvantyeva bhūtale // Ang_1.349 gotrāṇi śāstrasiddhāni caikārṣeyāṇi kānicit / dvyārṣeyāṇi tryārṣeyāṇi pañcārṣeyāṇi santi hi // Ang_1.350 etāvantyeva sarvatra śāstrasiddhāni netarat / ādyadattaikataddattapāramparyeṇa kevalam // Ang_1.351 dṛśyante brāhmaṇāḥ saptadaśārṣeyāvadhītare / tasmāddattajaputrāstān pūrvagotre praveśayet // Ang_1.352 vinā praveśaṃ yadi te paraṃ prāptaikagotriṇaḥ / yadi syurmohataḥ paścāt pūrvaṃ tajjanakasya ca // Ang_1.353 gotraṃ varjyaṃ vivāhādāv evaṃ satyatra kālataḥ / ajñātvā pūrvavṛttāntaṃ gotre tajjanakasya ca // Ang_1.354 vivaheran mahānarthaḥ prabhavetkila kevalam / pūrvavṛtte 'tha vijñāte tāṃ tyaktvā mātṛvattu tām // Ang_1.355 pālayedeva dharmeṇa paścātkṛcchratrayaṃ caret / taddoṣaparihārāya tatra jātāstu cettataḥ // Ang_1.356 caṇḍāleṣveva niṣkampaṃ yojayediti nirṇayaḥ / asagotrasutaṃ tasmān na svīkuryātkathaṃcana // Ang_1.357 buddhimān dharmavitkiṃ tu paurvāparyaviśeṣavit / sagotreṣveva kurvīta śāstrataḥ putrasaṃgraham // Ang_1.358 bhrātṛjeṣu vivāho na na svīkāraśca satkriyā / na homādiśca kāryo vai vāṅmātreṇaiva putratā // Ang_1.359 bhrātṛputreṣu tiṣṭhatsu nānyaṃ jñātijanaṃ tathā / na svīkuryāddūragaṃ vā svīkṛtaścora eva saḥ // Ang_1.360 putragrahaṇakāle tu tatpitrormānasaṃ tadā / toṣayitvā pradānādyair bhaviṣyatkālakṛtyakam // Ang_1.361 kṛtvā ca śapathaṃ bāḍhaṃ bandhurājādibhirjanaiḥ / tatputrasya ca maryādā caivamityapi vai punaḥ // Ang_1.362 jāte 'pi caurase bhūyaḥ karomyevaṃ na saṃśayaḥ / dṛḍhayitvā svayaṃ paścāt svīkuryāttanayaṃ tataḥ // Ang_1.363 na ceddoṣo mahāneva bhaviṣyati na saṃśayaḥ / svīkṛtya paraputraṃ yaḥ saṃjāte tvaurase punaḥ // Ang_1.364 puroktānyanyathākṛtvā mohāttadahitaṃ caran / pralapaṃstadduruktāni mama māstvayamadya vai // Ang_1.365 vadetpāpī mahākrūras tena bhūrbhāravatyalam / taṃ deśāddhārmiko rājā tāḍayitvā pravāsayet // Ang_1.366 sarvasvaṃ tasya gṛhṇīyāt tasmin janapade na cet / na varṣetkila parjanyaḥ rāṣṭrakṣobho 'pi jāyate // Ang_1.367 putrapradānasamaye tatpitrorgrāhakeṇa yā / vāguktā tāṃ tataḥ kāle tiraskartuṃ na śakyate // Ang_1.368 tadbandhubhistena rājñā tairjanairdātṛdāpakaiḥ / tadbhāryābhistattanayair yena kenāpi vā punaḥ // Ang_1.369 putrapradānasamaye proktavākyaṃ tu tatparam / alpaṃ mahadaśakyaṃ vā śakyaṃ vā tanna laṅghayet // Ang_1.370 svakāryāya purā proktvā janānāṃ purato dṛḍham / icchaṃstadanyathayituṃ yatate yastu yā jaḍā // Ang_1.371 ūrdhvaṃ lokaṃ na yāto vai bhrūṇahatyāmavāpnutaḥ / svaputrahitamicchantyo bhartṛvākyaṃ puroditam // Ang_1.372 tiraskurvanti sahasā tā vai nirayabhājinaḥ / bhartuḥ piturvā yadvākyaṃ tadā pūrvamudīritam // Ang_1.373 patnī putro 'thavā maurkhyād anṛtaṃ maurkhyacoditam / duḥśrutaṃ paruṣaṃ krūram asmatkāryavirodhi tat // Ang_1.374 nāpyakurma svīkaraṇam iti vaktḥn durātmanaḥ / nyakkṛtya vācā dhikkṛtya tāḍayitvā kapolayoḥ // Ang_1.375 śīghraṃ pravāsayeddeśāt sādhūn samyak prapūjayet / svīkṛtabhrātṛsūnośca paścājjātaurasasya ca // Ang_1.376 samabhāgaḥ sadā proktas tadanyasya punaryadi / turyabhāgaḥ sagotrāder evamāha pitāmahaḥ // Ang_1.377 auraso vayasā nyūno jyeṣṭha eva na saṃśayaḥ / naṣṭe tu pālake tāte svīkṛto vayasādhikaḥ // Ang_1.378 upanītaḥ kalatrī vā jātaputro 'thavā yajan / yatnācca taṃ nopanayed datto jātaṃ tadaurasam // Ang_1.379 kaniṣṭho dharmato datto hy apyayaṃ vayasādhikaḥ / nyūno 'pi vayasā jyeṣṭhaḥ auraso nātra saṃśayaḥ // Ang_1.380 tasmāddattaḥ svayaṃ paścāj jātaṃ dharmeṇa pūrvajam / dharmanyūno nopanayed yadi mohena tādṛśam // Ang_1.381 pramādena hyupanayet syātāṃ tau patitau dhruvam / na tayordvandvabhāvo 'sti kadācittu parasparam // Ang_1.382 mṛtabhāryo yatirvarṇī viśvastā dūrabhartṛkā / putraṃ na pratigṛhṇīyād dūrabhāryo 'pi sūtakī // Ang_1.383 adhikāro militayor dampatyorubhayorapi / kadācinna pṛthaktvena taddāne tatpratigrahe // Ang_1.384 sūtiprajananasthānāpannayugmadvayasya cet / vastuno melanaṃ putradānaṃ tadgrahaṇaṃ bhavet // Ang_1.385 sūtiprajananasthānayugmadvandvamanaḥsukham / acañcalaṃ sthiraṃ tuṣṭaṃ cenmanastaccarennanu // Ang_1.386 dampatī dampatīcittaṃ tuṣṭaṃ kṛtvāmbarādibhiḥ / kṛtvā ca śapathaṃ gāḍhaṃ bhaviṣyatkāryahetave // Ang_1.387 sākṣiṇāṃ purato nūnaṃ devabrāhmaṇasannidhau / rājñe bandhuni cāvedya gṛhṇīyātāṃ sutaṃ tataḥ // Ang_1.388 śapathānantaraṃ kālān maryādā yā kṛtā purā / narāstānullaṅghayata rājā rāṣṭrātpravāsayet // Ang_1.389 sutasvīkaraṇe yā ''rāt sthitā sā 'mbāsya vai bhavet / sāpatnī jananī dūrasthitā bhavati nānyathā // Ang_1.390 dve tisro vā sthitāścettu tadārādeva kevalam / putragrahaṇatuṣṭyaiva bhartrā sākaṃ hṛdā tayā // Ang_1.391 nikhilā mātaro jñeyā bahumātṛka eva saḥ / tadānīṃ svīkṛtasuto nātra kāryā vicāraṇā // Ang_1.392 tāsāṃ ca pitaraḥ sarve 'pyasya mātāmahāḥ smṛtāḥ / sarvaśrāddheṣvanenātha sarvān mātāmahān kramāt // Ang_1.393 ekasminneva tatpiṇḍe yojayedvā pṛthaktu vā / piṇḍānvā nikṣipetteṣāṃ smartḥṇāmatra kevalam // Ang_1.394 vacanānāṃ samatvena vikalpastulya eva hi / yathāruci prakurvīta yathā vā purataḥ kṛtam // Ang_1.395 tathaiva paścātkurvīta sarvatraivaṃ hi nirṇayaḥ / sapatnījananītāto na tu mātāmaho bhavet // Ang_1.396 sapatnījananī nityatarpaṇe dvañjalī labhet / svamātṛvattyrañjaliṃ sā kadācidapi no labhet // Ang_1.397 punarvivāhitenaiva tadbhāryā dvañjaliṃ labhet / aputrā vā saputrā vā tatsamā sā prakīrtitā // Ang_1.398 tasyā aupāsane śrāddham agnau kuryānna laukike / yadi kuryātpramādena kulaṃ tasya vinaśyati // Ang_1.399 yataḥ patnīmṛtadinaṃ pitṛnāśadinena vai / tulyatvenaiva kathitaṃ tasyāḥ ko vā vimūḍhadhīḥ // Ang_1.400 laukikāgnau prakurvīta svasamāyā vicakṣaṇaḥ / sā vidyamānā bhāryaiva mṛtā cenmātṛvargagā // Ang_1.401 kṛtatrayavivāhasya patnīṃ dṛṣṭvā ciraṃ pṛthak / dvādaśābdamalabhyaitaṃ tadrajodarśanātparam // Ang_1.402 putragrahaḥ prakathito mukhyo 'yaṃ tadgrahe vidhiḥ / tatra sākṣātkaniṣṭhasya sutaścejjātamātrakaḥ // Ang_1.403 pravaraḥ kathitaḥ sadbhis tasya vyavahitaśca cet / tasmānnyūno bhavetputra evaṃ dvitrivibhedataḥ // Ang_1.404 bhrātuḥ putro bhavennyūnaḥ sadyaḥ stanyarasagrahāt / paraṃ tadgrahaṇātputras tasmānnyūnaḥ prajāyate // Ang_1.405 evamanyeṣu navasu jātahomātparaṃ pṛthak / dinabhedena tannyūno datto bhavati putrakaḥ // Ang_1.406 tato jyeṣṭhasya cetputras tannyūno nātra saṃśayaḥ / na cāpyekadvitribhedād bhrātā vyavahito yadi // Ang_1.407 tasya sūnustathā nyūna evameva punastvatha / sāpatnīmātṛtanayā unneyā jyeṣṭhataḥ param // Ang_1.408 tanayāḥ śāstramārgeṇa nyūnā eva bhavanti te / evaṃ pitṛvyatanayatanayāśca pṛthagvidhāḥ // Ang_1.409 tannyūnā eva kathitāḥ sagotrā evameva vai / vijñeyāḥ kila kiṃ bhinnagotrāścettu tataḥ punaḥ // Ang_1.410 kiṃ vācyamasti tajjñātvā buddhimān kāladeśakau / samālocya vidhānena kuryātputrasya saṃgraham // Ang_1.411 vibhāge bhrātarastulyās tatputrāstatsamā hi yat / te gṛhītvā na turyāśaṃ tallabhante sutodbhave // Ang_1.412 samameva labhante 'ṃśam aurasena samā hi te / dharmapatnyāṃ samudbhūta aurasaḥ kathito budhaiḥ // Ang_1.413 dvitīyādisamudbhūto na tatsāmyamavāpnuyāt / dharmapatnīsutaṃ prāhur aurasaṃ brahmavādinaḥ // Ang_1.414 dvitīyādisutān sarvān kāmajāniti cocire / dharmapatnīsuto jyaiṣṭhyaṃ dattādgauravamāpnuyāt // Ang_1.415 paścājjātaḥ kaniṣṭho 'pi dvitīyādisutāstu cet / pitryādikriyayā kālād dharmapatnīsutaiḥ samāḥ // Ang_1.416 bhavantyapi na saṃdehas tathāpi punarekakam / pravadāmi samudbhūtas tasmāttatkāryakṛdbhavet // Ang_1.417 vayo 'dhiko dattasuto na tatkārye prabhurbhavet / dattasūnurdharmapatnyāḥ sati tāte 'thavā na cet // Ang_1.418 dvibhāryake kriyākṛccet tadbhāryāyā athāpi vā / dattasūnustayoranyatarasya yadi karmakṛt // Ang_1.419 satyaurase tatsamo 'yaṃ prabhavediti vai manuḥ / dauhitro yadi dattaḥ syād bhrātṛjo vā tathāvidhaḥ // Ang_1.420 aurasenaiva tulitau satataṃ dharmatatparau / dattasya pitarau proktau grāhakāveva saṃtatam // Ang_1.421 pitṛtvamapi dattena tiṣṭhejjanakayorna tu / dānahomātparaṃ tasmāt pitarāvasya tau matau // Ang_1.422 pitṛtvamapi mātṛtvam ekatraiva hi tiṣṭhati / na tiṣṭhati tadanyatra kriyāśatasahasrakāt // Ang_1.423 pitṛtvaṃ mātari gatam ekaśeṣajamalpakam / yathā na tatkāryakaraṃ mātṛtvamapi tattathā // Ang_1.424 pitṛvyapatnyādīnāṃ syāt tādṛkpatnītvameva hi / tāsāṃ bhavati tasmāttu na tanmātṛtvamuccaret // Ang_1.425 prajāpatibhyo hyabhimānasūnuḥ pitṛvyasūnustvathavā sagotraḥ / jyeṣṭhaḥ kanīyānna bhavettathaiko na bhinnagotro na sagotravidviṭ // Ang_1.426 sagotryasaṃmataḥ sūnur yaḥ kaścana samāgataḥ / putratvenodaraparo nābhimānasuto bhavet // Ang_1.427 dharmapatnīsuto varṇī dvitīyādisuto gṛhī / jātaputro 'pyāhitāgnir na samastena varṇinā // Ang_1.428 dharmapatnīsuto bālo dvitīyādisuto yuvā / āhitāgnirdaśasuto na samastena coditaḥ // Ang_1.429 sa eva pitṛkṛtyeṣu mukhyakartā na saṃśayaḥ / anupeto 'pyasau yadyapy atha tatkartṛto 'khilam // Ang_1.430 kārayejjyeṣṭhamukhatas tathā cetkarma tatparam / jātamātre dharmapatnīsute gauṇasutāḥ pare // Ang_1.431 dvitīyādipurodbhūtā bhaveyustatkṣaṇānnanu / dharmapatnīsutotpatyā dattatatkāryato 'pi ca // Ang_1.432 dvitīyādisutānāṃ syāt sadyo hainyaṃ śrutīritam / tatpatnīkarmakartā ced dvitīyātanayasya saḥ // Ang_1.433 datto 'dhikaścedbhavati pituryadi punastarām / asannidhau sannidhau vā tāte jīvati dattakaḥ // Ang_1.434 tadbhāryākarmakartā cet tatsutāpatiriṣyate / dvitīyātanayaścettu karmakṛddattakastadā // Ang_1.435 sadyo hainyamavāpnoti na jyeṣṭhātanayo yadi / tātastaddharmapatnī ca samau dattasya saṃtatam // Ang_1.436 parāṇi tatkalatrāṇi saṃskāryāṇi suto na cet / sute sati sa eva syāt tatkarmaṇi na cetaraḥ // Ang_1.437 sarvadaivaṃ samākhyāto na tenāyaṃ hi durbalaḥ / dattena tatkalatrasya prathamasya kṛtā kriyā // Ang_1.438 satyanyātanaye tāvanmātreṇāyamathādhikaḥ / turyāṃśo 'pi samāṃśaḥ syāt tādṛśaṃ karma tatkṛtam // Ang_1.439 sati dattasute tasmāt pitṛpatnyā vicakṣaṇaḥ / jyeṣṭhāyāstatkaniṣṭhājaḥ svayaṃ karma samācaret // Ang_1.440 jyeṣṭhena dattaputreṇa tatkṣetrasya pitustu vā / kṛte karmaṇi tasya syād ādhikyaṃ tatsutātparam // Ang_1.441 tāte sati kalatrasya tatpuro jyāyaso 'sya cet / kṛtaṃ karma hi dattena sadyaḥ putrādhiko bhavet // Ang_1.442 putreṣu satsu dattena pituḥ karma kṛtaṃ tu cet / na tadā tasya vādhikyaṃ svāmyaṃ kimapi labhyate // Ang_1.443 yadi tajjyeṣṭhabhāryāyā aputrāyāḥ kṛtaṃ tu tat / karma tatpurato nūnaṃ dattaḥ syādadhikaḥ sutāt // Ang_1.444 pituḥ karma kṛtaṃ tena dattena yadi tatparam / apyayaṃ mukhyakartā na mukhyaḥ syātsuta eva vai // Ang_1.445 nikhilebhyo sutebhyo 'sāv auraso hyatiricyate / auraso dharmapatnījo dharmapatnī ca kevalam // Ang_1.446 yā 'nena pūrvaṃ bālā vā durguṇā vā vivāhitā / saivāsya dharmapatnī syād dharmavidbhirudāhṛtā // Ang_1.447 tatpaścādyā kulīnā vā surūpā vā vayo 'dhikā / na sāsya dharmapatnī syād vitīyā bhoginī smṛtā // Ang_1.448 sati cettanaye talpe punaḥ kāmādvivāhitā / dvitīyā bhoginī nārī dharmapatnī na socyate // Ang_1.449 dharmapatnīsamudbhūto jyeṣṭhaputra iti smṛtaḥ / patnī tanayarāhityakṛtavaivāhikasya sā // Ang_1.450 yeyamūḍhā dharmahetor dharmapatnyabhicoditā / kalatre sati putre vā pautre naptari santatau // Ang_1.451 sthitāyāṃ yeyamūḍhā syād bhoginī kāñcanāhvayā / bharmaṇo yāni nāmāni tāni sarvāṇi kṛtstraśaḥ // Ang_1.452 labhate 'tastu sā proktā dvitīyā kāñcanāhvayā / na dharmapatnī bhavati bhoginyeva parā smṛtā // Ang_1.453 bharmaṇeyaṃ yataḥ sādhyā vanitā tena sā smṛtā / sarvasvarṇapadairvācyā vāvāteti ca phaṇyate // Ang_1.454 parā durvarṇanāmāni yāni khyātāni bhūtale / tāni sarvāṇyavāpnoti tṛtīyeti ca tāṃ viduḥ // Ang_1.455 parivṛttīti tāmeke vijñeyā vimalāmiti / haridrāṃ hariṇīṃ kalyāṃ jagadurbrahmavādinaḥ // Ang_1.456 etāsāṃ tanayāḥ sarve 'pyuttarottaradurbalāḥ / dharmapatnīsutānnyūnā vayasāpyadhikāstarām // Ang_1.457 prathamā dharmapatnī ca subhagā mahiṣīti ca / satkarṇīti ca kalyāṇī dharmajñaiḥ kathitā hi sā // Ang_1.458 dharmapatnīsuto bālo mauñjīvirahito 'pi vā / tiṣṭhatsu cānyāputreṣu karmabhiḥ satkṛteṣvapi // Ang_1.459 uttamaḥ pitṛkṛtyeṣu tasmādagnipradaḥ sa tu / tena prādhānikaṃ karma yadyattattattu tanmukhāt // Ang_1.460 samyakkārayituṃ nyāyyaṃ mantrān sarvānpare sutāḥ / paṭheyurvai vidhānena caiva dharmo 'khilo mahān // Ang_1.461 vihitastu samāsena tena yāvatkṛtaṃ na tu / tāvatsa tu mṛto tātaḥ paralokaṃ na vindati // Ang_1.462 pretatvācca na nirmuktaḥ kṣuttṛṣṇāpīḍitastarām / śaraṇaṃ yatra kutrāpi hy aṭan dhāvan khalan bhraman // Ang_1.463 nityaṃ ca salilākāṅkṣī pretaloke hyadhomukhaḥ / rugṇo muṇḍaśca vikalo jaḍo bhrāntaśca durmanāḥ // Ang_1.464 nivasedeva satataṃ tasmādaurasa eva saḥ / dharmapatnīsamudbhūto hy aparijñātavarṇakaḥ // Ang_1.465 pretakāryasparśamātraṃ snātvā kuryādamantrakam / tāvanmātreṇa tattātaḥ kṛtakṛtyaḥ sukhītarām // Ang_1.466 samyak pitṛtvamāpnoti nityānandaḥ prajāyate / tattanmātustattanayā mukhyakartāra īritāḥ // Ang_1.467 satsvauraseṣu mukhyatvāt ta eva kathitāḥ parāḥ / tattatkarmasu kartāro nānyamātṛsamudbhavāḥ // Ang_1.468 dharmapatnīsute bāle kevalaṃ rahitākṣare / aspaṣṭaspaṣṭavarṇe vā vidyamāne mṛte tu vā // Ang_1.469 kakṣyānantaraniṣṭhena yena kena sutena vā / tatsamenā 'thavā bhrātrā śiṣyeṇānyena bandhunā // Ang_1.470 sarvaṃ kārayitavyaṃ syāt samantreṇātra tatra cet / yadyatprādhānikaṃ karma tatra tatrāsya vai śiśoḥ // Ang_1.471 sparśamātraḥ prakartavyas tatsānnidhyaṃ ca kevalam / apekṣitaṃ mṛtasyātra mahātṛptyaikahetave // Ang_1.472 tatsānnidhyasparśamātrāt sa mṛtaḥ sukhabhāgalam / bhavedeva na saṃdehas tathā tasmāttu taccaret // Ang_1.473 mṛtasyaitāni proktāni tārakāṇi mahātmabhiḥ / kārakāṇi mahātṛptes tānīmāni smṛtāni hi // Ang_1.474 jakārapañcakaṃ tvekaṃ dharmapatnījasannidhiḥ / tatkāryakaraṇaṃ tadvad grahaṇaśrāddhameva ca // Ang_1.475 gayāśrāddhaṃ ca phalgunyāḥ śākaśrāddhamathāpi ca / tathaiva varaṇaṃ gauryā vṛṣotsarjanameva ca // Ang_1.476 mahālayaśca panasas ta ete nikhilāḥ parāḥ / atyantatṛptimuktyaikanidānānīti tān jaguḥ // Ang_1.477 janmabhūmyādikaṃ tatra tajjakārasya pañcakam / mṛtasya tārakaṃ pūrvaṃ tatparaṃ tvaurasasya vai // Ang_1.478 sānnidhyaṃ mṛtikāle tu dvitīyādisutasya vā / paralokānukūlā yā mṛtasya prabhavettathā // Ang_1.479 tatkriyā mantrapūrvaivaṃ mṛtasya prabhavettathā / evaṃ syādgrahaṇaśrāddhaṃ gayāśrāddhamathāparam // Ang_1.480 tṛptidaṃ phālgunīśrāddham aṣṭottaraśatairuta / śāke śrāddhaṃ yatkriyate tadekamatha tārakam // Ang_1.481 gaurīdānaṃ vṛṣotsargaḥ pākṣiko 'yaṃ mahālayaḥ / sthāpanaṃ panasākhyasya tānīmāni smṛtāni hi // Ang_1.482 pitḥṇāmapi sarveṣāṃ vallabhānīti vai jaguḥ / jakārapañcakaṃ vatsaḥ paralokagatasya tat // Ang_1.483 tṛptyai sataraṇāyāpi provācaivaṃ na cetarat / jalārdhaṃ jāhnavītīraṃ janārdanamahāsmṛtiḥ // Ang_1.484 jvalano jananotpannasutasānnidhyameva ca / jakārapañcakaṃ proktaṃ kathitaṃ janmamocakam // Ang_1.485 grahasparśādatha yatan sadyaḥ patnyādibhirvṛtaḥ / tadānnenaivaṃ yacchrāddhaṃ karoti pitṛtṛptaye // Ang_1.486 snātvā tenaiva vidhinā tadgrahaśrāddhamucyate / tadetatkila deveśo bhagavān bhūtabhāvanaḥ // Ang_1.487 ṣoḍaśaśrāddhatulitaṃ mahādānaśatādhikam / provāca kila sarveśo gayasya sumahātmanaḥ // Ang_1.488 gayāphalgunikāśākaśrāddhānyetatsamāni vai / gaurīdānaṃ tathaiveti vṛṣotsarjanameva ca // Ang_1.489 mahānti niṣkriyāṇīti manuḥ kātyāyano 'ṅgirāḥ / kutsavatsāgnibharataviśvāmitraśukādayaḥ // Ang_1.490 naiteṣāṃ tulyamaparaṃ paitṛkaṃ karma vidyate / lokatraye 'pi paramaṃ tasmādeteṣu caikakam // Ang_1.491 api kartā kṛtārthaḥ syāt sukṛtī pitṛtārakaḥ / ityevamenaṃ jahṛṣuḥ panasasthāpakaṃ tu tam // Ang_1.492 vayaṃ na vidmaḥ ko vā sa dūrvāsājanako 'thavā / kumbhodbhavo dadhīcirvā śibirvā nahuṣo nalaḥ // Ang_1.493 māndhātā vā 'pyalarko vā hariścandro 'thavā mahān / gayo rāmo 'thavā śrīmān eṣu caiko 'thavā na cet // Ang_1.494 etatsamaṣṭirlokānāṃ hitāyā 'tra bhuvaḥ sthale / avatīrṇo na sandeha iti brahmā śivo hariḥ // Ang_1.495 panasasthāpakaṃ procuḥ śalāṭostasya pṛṣṭhataḥ / sarve kaṇṭakarūpeṇa samāśrityaiva santatam // Ang_1.496 aṣṭottaraśataśrāddhadivyaśākaviśeṣakāḥ / pravartante yatastasmāt tadā śākasahasrakam // Ang_1.497 tasyāsya divyarūpasya pitṛprāṇaikarūpiṇaḥ / sarvadevasvarūpasya sarvamantramayasya ca // Ang_1.498 sarvayajñamahātīrthasaridagnisuvarṣmaṇaḥ / nikhilāgamaśāstraughavratakṛcchrāmṛtāndhasām // Ang_1.499 nidhānasya pavitrasya pitryākarṣaṇavarṣmaṇaḥ / sthāpanaṃ kriyate yena tacchāyāpatramūlakaiḥ // Ang_1.500 phalaiḥ śalāṭubhirvāpi kāṣṭhaiśchāyābhireva ca / kriyate pitṛtṛptiḥ syād buddhipūrvamabuddhitaḥ // Ang_1.501 tasya puṇyaphalaṃ vaktuṃ guruṇā brahmaṇāpi vā / śakyaṃ varṣasahasreṇa phaṇirājena vā na tu // Ang_1.502 purā kila pitṛtṛptihetavo 'khilaśākakāḥ / tapastaptvā vareṇātha brahmaṇaḥ panasaṃ śritāḥ // Ang_1.503 alakālarkakārūṣācyutacūtānarāmarāḥ / saptasveteṣvacyutaśced alarkaścājarāstrayaḥ // Ang_1.504 pratimāsajabhedena smṛtā dvādaśajātayaḥ / ataḥ ṣaṭtriṃśatkasaṃkhyā tasmādetattrayasya ca // Ang_1.505 eteṣāṃ māsajānāṃ syād ekajātiśalāṭutaḥ / tadbhinnaikādaśānāṃ ca śalāṭuphalabhedataḥ // Ang_1.506 dvaividhyaṃ kila saṃprāptaṃ śalāṭorapi vai muhuḥ / ārdraśuṣkaprabhedena dvaividhyaṃ samupāgatam // Ang_1.507 tadvatphalānāṃ ca punadvaividhyaṃ samupāgatam / taccaitrāmalako grāhya āśaratsapavitrakaḥ // Ang_1.508 vārukaḥ karmajaḥ śāriḥ śrīparṇaṃ śrīkaraḥ śamī / yugado yugmado ramyaṃ vajraparṇī karīṣakī // Ang_1.509 kāravallī trayī kāruḥ kāmakṛt kāmavārakaḥ / kāmavāhī kāmadūraḥ śākuṭadvayamagrimā // Ang_1.510 kāmapraṃ kāmadaṃ kamraḥ kaliṅgaḥ kalivārukaḥ / ajaśrīrajacarmākhyo dāruko dharmado damaḥ // Ang_1.511 kulaṃ kārī manurmānī rājaśrīḥ śekharī nalaḥ / nālakaṃ kārakaḥ khādyo gāyatro harilocanaḥ // Ang_1.512 haridaśvo hayagrīvaḥ kāruṇyaḥ kanakapriyaḥ / kārmukaḥ karmakṛtkāryo dhairyado mānakṛt kuṇiḥ // Ang_1.513 śaracchrīko maṅgalako kuṇḍo 'kuṇḍo guḍapriyaḥ / phalaśrīrmadhuragrīvo dānadaḥ kaṭukaḥ kṣamī // Ang_1.514 mānmatho madhurasrāvā vajraghno vajrapañjaraḥ / valmīkajo bālarājo bālaputro bṛhadrathaḥ // Ang_1.515 karṇakāro 'kṣirogaghnaḥ pratīhārī valīmukhaḥ / śarmakṛnnetrarogaghno dhānyadveṣī daridrahṛt // Ang_1.516 kuśalaḥ karmasukhakṛt kaṇṭhahṛt kanakaprabhaḥ / viśvākaraḥ pippalaghnaḥ kṣunmūlo kṣunnivāraṇaḥ // Ang_1.517 agnidhāmā dharānātho dharāvāso dharāśrayaḥ / adrirājo dharmadeśī dharmāśrayakaraḥ prarāṭ // Ang_1.518 aniketo nimigrīvo nīlanetro marutpatiḥ / maṇimālo bṛhannālo nārado likuco naṭaḥ // Ang_1.519 kumbhāḍaḥ kuṇḍalī cakraḥ śaityakarmā śatākaraḥ / kalyāṇādhāra īśāna īśāno dakṣiṇāspadaḥ // Ang_1.520 śatavallī mahāvallī cakravallī nipānakṛt / droṇapriyo droṇarājo gulmahṛt kaṭumūlakaḥ // Ang_1.521 nityaśrīko nityapuṣpo nirmūlo bahupuṣpakaḥ / plakṣarājanyasaṃbhūto hetimūlo niśāpriyaḥ // Ang_1.522 mahādāhakaro 'śvatthaḥ sundaraḥ parvatāśrayaḥ / kardamāḍhyaḥ kardamādhaḥ sūpasthānaḥ surāspadaḥ // Ang_1.523 pūrṇapātraṃ śarmapātraṃ śātakumbhaḥ sthirākaraḥ / kāvyaśrīḥ śrīkaraḥ śrīgaḥ parāgaśrutidīpanaḥ // Ang_1.524 mahāmālī jīvamālī pāśāḍhyaḥ pāśaduḥsahaḥ / prathito prāṇataraṇo devarājapriyaḥ paṇaḥ // Ang_1.525 sadyomūlaḥ paṇyamatiḥ garadūṣo gaṇatrigaḥ / guhāvāso guhāścayaṃ bharaṇyaṃ munivanditaḥ // Ang_1.526 munipriyo dantaripuḥ śarmakṛccharmamatsarī / ta ete divyaśākāḥ syuḥ śrāddhakarmaṇi coditāḥ // Ang_1.527 eteṣāmamlayogena tadayogena ca dvidhā / bhaveyuḥ kila te bhūya eteṣāṃ punareva vai // Ang_1.528 madhye śākuṭakādīni mūlataḥ stambhatastathā / patratastrividho jñeyaḥ kānicicchuṣkabhedataḥ // Ang_1.529 pakvena jalatailābhyāṃ pṛthaktvena samaṣṭitaḥ / cūrṇakalkaprabhedena yatnataḥ syātsahasrakam // Ang_1.530 etatsarvaṃ caikapātre nidhāya kila padmajaḥ / anyapātre ca panasaṃ tulayāmāsa pāṇinā // Ang_1.531 tadā tu panasaḥ kiṃcid babhūvādhika eva vai / bṛhatī triśatasamā tadā jātā hi paśyatām // Ang_1.532 ārdrakaṃ ṣaṭchatasamaṃ tilāḥ śatasamaṃ tarām / evaṃ tulāyāṃ tritayaṃ saṃbabhūva tadādi vai // Ang_1.533 bhūtale brāhmaṇāḥ santaḥ pavitre śrāddhakarmaṇi / tulyaṃ śākasahasrasya tilārdrakabṛhatkakam // Ang_1.534 saṃpādayanti yatnena pitḥṇāmatitṛptaye / tilamāṣavrīhiyavā mudgagodhūmaśākakāḥ // Ang_1.535 kāśā daśavidhā darbhā mukhyāmukhyāśca ye matāḥ / khaḍgaṃ daśavidhaṃ māṃsaṃ pretaparpaṭabhūtapāḥ // Ang_1.536 vāmadevādayo viprāḥ pitṛsūktaviśeṣakāḥ / gayādipuṇyakṣetrāṇi vaṭabhūruha eva ca // Ang_1.537 bindumādhavaviśveśacaturdaśapadāni ca / īśānādimukhānyevaṃ gadādharamaheśvarau // Ang_1.538 bhāgīrathī phalgunī ca yamunā ca sarasvatī / pitṛsūktāni sarvāṇi vaiṣṇavāni viśeṣataḥ // Ang_1.539 rakṣoghnāni pavitrāṇi punaranye tathāvidhāḥ / śrāddhadravyaviśeṣāḥ syuḥ pitḥṇāmativallabhāḥ // Ang_1.540 te sarve panasastvekaḥ sumahākṣayakārakaḥ / etasmin panase labdhe sarvaśrāddhanidānake // Ang_1.541 mṛtāhadivase puṇye nityatṛptāḥ sutoṣitāḥ / pitarastundilāḥ sadyo bhavantyeveti sā śrutiḥ // Ang_1.542 evaṃ satyatra yo martyaḥ panasasthāpako hṛdā / matyā 'matyāthavā 'tīvaṃ bhaktyā 'bhaktyāthavā punaḥ // Ang_1.543 jñānenā 'jñānato vā 'pi bhūtale yatra kutracit / sa eva kathitaḥ sadbhir gayāśrāddhasahasrakṛt // Ang_1.544 panasaṃ sahakāraiśca kadalyādidrumaiḥ saha / sthāpayitvā vidhānena yatnātsaṃvardhitaiḥ śivaiḥ // Ang_1.545 campakaiḥ pāṭalībhiśca madhūkaiḥ sumanoramaiḥ / candanaiḥ spandanairnīpais tacchāyābhiśca tatphalaiḥ // Ang_1.546 patraiḥ puṣpaiśca tatkāṣṭhair nānāśākaviśeṣakaiḥ / kurvan svavṛtyā prayatan kulakoṭisahasrakaiḥ // Ang_1.547 brahmalokamavāpyeha tatsāyujyamavāpnuyāt / panasaṃ yatra kutrāpi dṛṣṭvā sadyo mahāmanāḥ // Ang_1.548 tatkāṣṭhapatrakusumaśalāṭuphalamukhyakaiḥ / yena kenāpi vā tṛptiṃ pitḥṇāṃ tāṃ samācaret // Ang_1.549 sadya eva brāhmaṇebhyo labdhamātre ca tatphale / dṛṣṭamātre 'thavā bhaktyā dadyādvai pitṛtṛptaye // Ang_1.550 śalāṭuṃ pānasaṃ patraṃ phalaṃ dṛṣṭvā tu yo naraḥ / pitṛtṛptimakṛtvaiva tūṣṇīṃ tiṣṭhenmahājaḍaḥ // Ang_1.551 taṃ tasya pitaraḥ sarve śapanti kila kopataḥ / dṛṣṭamātre tu tasmāttu pānasadravyamuttamam // Ang_1.552 yena kenāpyupāyena patreṇa ca phalena vā / śalāṭunā chāyayā vā pitṛtṛptinimattakam // Ang_1.553 yatkiṃcidapi vā teṣu brāhmaṇebhyaḥ pradāpayet / tāvanmātreṇa pitaro nityatṛptā bhavanti vai // Ang_1.554 evaṃ satyatra yaḥ kaścid bhāgyavān panasī naraḥ / taddravyairaniśaṃ bhaktyā tṛptyakṛt pātakī bhavet // Ang_1.555 gālavastu purā vipro dṛṣṭvā bījāni bhaktitaḥ / krayeṇa pañcaṣān gṛhya pitṛprītyai bubhukṣitaḥ // Ang_1.556 svayaṃ patnyā bhakṣayitvā pitṛtṛptiṃ cakāra ha / tāvanmātreṇa te cāpi paraṃ tṛptāḥ śatābdakāt // Ang_1.557 ānandasāgare magnā babhūburiti naḥ śrutam / purā kuśavane puṇye māṇḍavyo vedavittamaḥ // Ang_1.558 mahāvindhyāṭavīmārge panasaṃ kārtike 'vaśāt / dṛṣṭvārkaṃ ca natastūṣṇīṃ samālocya kṣaṇātparam // Ang_1.559 tatpatrāṇi pavitrāṇi patitāni bhuvaḥ sthale / dṛṣṭvā samādāyaitāni nipuṇaḥ sarvakarmasu // Ang_1.560 tāni svakarataḥ śīghraṃ kṛtvā patrapuṭaṃ tvaran / kasmaicidvipraputrāya pātrāya jalakāṃkṣiṇe // Ang_1.561 samudyuktāya pātuṃ taj jalaṃ bhūmigataṃ katham / pāsyāmi salilaṃ veti samālokayatetarām // Ang_1.562 pibatyanekatarasā pitṛprītyai pitḥn mahān / smṛtvā dadau tadā te 'pi samāgatyātisatvaram // Ang_1.563 tāvanmātreṇa saṃtuṣṭā gayāśrāddhaśatādhikāt / atiharṣaṃ gatāḥ sadyas tamenaṃ bhūritejasam // Ang_1.564 āśīrbhiśca praśastābhiḥ pratyakṣeṇainamīkṣya te / paraṃ tṛptāḥ smeti coktvā tvaṃ kṛtārtho mahānasi // Ang_1.565 śāstrārthadharmatattvajñas tvamasmatparitṛptikṛt / ityuktvābhāṣya te tena tatpadaṃ cakrapāṇinaḥ // Ang_1.566 paśyatastasya purato jagmuḥ kila surottamaiḥ / prārthanīyaṃ viśeṣeṇa so 'yametādṛśo mahān // Ang_1.567 pitḥṇāṃ panasaḥ śrīmān vallabhaḥ paramo mahān / kāraśca kāravallīkaḥ kārukaḥ kāliko karut // Ang_1.568 pañcaite brahmapurato devānāṃ śṛṇvatāṃ tadā / idamūcurvaco duḥkhād asmākamapi santi hi // Ang_1.569 kaṇṭakāni tato bhūyaḥ kharāṇi sumahāntyapi / tvamasmākaṃ tu tatsāmyaṃ kimarthaṃ nākarorvibho // Ang_1.570 ityevamatidainyena paunaḥpunyena kevalam / ruruduḥ kila duḥkhārtās tānetāṃstādṛśānvibhuḥ // Ang_1.571 nākināṃ purato bhūyaḥ prahasan vākyamabravīt / yanmāhātmyasumahato janmasiddhātisuśriyaḥ // Ang_1.572 dṛṣṭvā vibhūtiṃ paramām asahanneva kevalam / tatsāmyamicchurārānme rodanaṃ kṛtavānasi // Ang_1.573 tasmādetatprabhṛti te bhuvane ye daridrataḥ / śrāddhaikakaraṇāśaktā aṣṭottaraśateṣvapi // Ang_1.574 śrāddheṣu keṣucitkālaviśeṣeṣu kathaṃcana / rodanācchrāddhakaraṇaphalaṃ te prāpnuyuḥ param // Ang_1.575 yasmādatyamlavacanaṃ matpuraḥ proktavānasi / devānāṃ śṛṇvatāṃ cāpi tasmāttvaṃ śrāddhakarmasu // Ang_1.576 nityāmlayukto vartasva kāra re re kṛtī bhava / kāravallyādayo yūyaṃ sveṣāṃ kaṇṭakasāmyataḥ // Ang_1.577 tatsāmyacetaso yasmād aṅgīkurmaśca sāṃpratam / yuṣmān śrāddheṣu sarveṣu tadyogyā bhavataiva vai // Ang_1.578 tatsāmyaṃ tattrayasyaiva militvaiva pṛthaṅ na tu / nityaṃ śākasahasrasya bṛhatyādestu vo na tu // Ang_1.579 yuṣmākaṃ śrāddhayogyatvamātraṃ madvacasā matam / sakaṇḍakabṛhatyastā manasā pūrvameva vai // Ang_1.580 sāmyaṃ kaṇṭakatastasya panasasya tvakāmayan / yuṣmadīyamimaṃ vṛttaṃ jñātvā tūṣṇīṃ vyavasthitāḥ // Ang_1.581 aticāturyato 'tīva nipuṇāśca vicakṣaṇāḥ / jñātvā taddhṛdayaṃ sarvam avalepaṃ tathāvidham // Ang_1.582 sarvaṃ jñātvā vidhāsyāmi lokeṣvadya ca śrūyatām / manvādiṣu madīyeṣu yugādiṣu caturṣvapi // Ang_1.583 aṣṭakāsu ca puṇyāsu saṃkrāntiṣu ca vṛddhike / naimittike ca tāsāṃ syād ayogyatvaṃ tathāvidham // Ang_1.584 tatra caitāsu yāḥ krūrāḥ pretakarmaṇi tāḥ parāḥ / saṃbhavantu na cānyeṣu maryādaiva mayā kṛtā // Ang_1.585 etasminnantare tatra devasṛṣṭo 'tisundaraḥ / patrapuṣpamahāvallīśalāṭuphalasaṃvṛtaḥ // Ang_1.586 samāgatyāticapalāt kailāsāddharaṇīdharāt / natvā baddhāñjalipuṭaś corvārurmama kā gatiḥ // Ang_1.587 iti covāca lokeśaṃ bhagavantaṃ pitāmaham / tādṛśaṃ taṃ samudvīkṣya gaurīvākyena kevalam // Ang_1.588 śambhunā lokanāthena sṛṣṭaṃ śuddhaikavigraham / samāgataṃ mahāprahvaṃ mahāguruṣu vatsalam // Ang_1.589 śuddhasatvaṃ dūragarvaṃ jñātvā taṃ sarvasundaram / atipraśasyaṃ covāca devānāṃ purato vibhuḥ // Ang_1.590 tvamurvāro sthāṇusṛṣṭo bhavānīvacasā yataḥ / svayaṃ prakṛtyā ca mahān śānto dānto mahāmanāḥ // Ang_1.591 gurupriyo vinītaśca satataṃ guruvatsalaḥ / avalepaikarahitaś cādyaprabhṛti bhūtale // Ang_1.592 daivikeṣu ca pitryeṣu kalyāṇeṣu naveṣu ca / naimittikeṣu nityeṣu kāmyeṣu sakaleṣvapi // Ang_1.593 kṛtsnakriyāviśeṣeṣu bālavṛddhāturādiṣu / nityayuktaḥ sadā yogyaḥ śalāṭūnāṃ daśāsu ca // Ang_1.594 daśāsveva phalānāṃ ca śāśvato bhava śāśvataḥ / pitḥṇāṃ sarvadātyantaṃ vallabhaḥ paramo bhava // Ang_1.595 vasantamādhavasya tvaṃ grīṣmamṛtyuṃjayasya ca / mahāvarṣā saptatantuḥ śaratkālyastathā punaḥ // Ang_1.596 hemantavanarājanyaḥ śiśiraḥ śītalaḥ śivaḥ / sukhākaraḥ śubhakaro nityakalyāṇakārakaḥ // Ang_1.597 prathito bhava sarveṣāṃ pānasairāmrakaiḥ śivaiḥ / rambhābhistulito bhūyaḥ kadācidadhikastathā // Ang_1.598 vidvatstutyo rājamānyo tvajjātīyakaṣoḍaśaiḥ / saṃgrāhyo bhava sarvatra sarvanetrapriyo 'niśam // Ang_1.599 sarvadā sarvasaṃvṛddho bhavorvāro 'tivardhitaḥ / marutkṛtau tu tvadbījavikṣepaṇamukhāditaḥ // Ang_1.600 phalabījasamutpattiparyantaṃ kila sarvadā / tadiṣṭitrayataḥ śuddho mahānmantrapariṣkṛtaḥ // Ang_1.601 trayastriṃśatkoṭisaṃkhyadevānāṃ vallabho bhava / iti stutaḥ pūjitaśca śāsito vihito 'naghaḥ // Ang_1.602 atyantapitṛtṛptyaikakārakaḥ kila kāritaḥ / urvārustādṛśaḥ proktaḥ saṃgrāhyaḥ śrāddhakarmasu // Ang_1.603 tādṛśaṃ tamimaṃ yo vai mauḍhyācchrāddheṣu saṃtyajet / sadya eva piturdrohī bhavedeva na saṃśayaḥ // Ang_1.604 devadrohī śrutidrohī sarvadrohī sa eva hi / vidhighnaḥ śrāddhahantā syāt tānīmāni pravacmyataḥ // Ang_1.605 amāmanuyugakrāntidhṛtipātamahālayāḥ / tisro 'ṣṭakā gajacchāyā ṣaṇṇavatyaḥ prakīrtitāḥ // Ang_1.606 māsiśrāddhāni tānyevaṃ māsi māsi kṛtāni vai / aṣṭottaraśatāni syus tānīmāni tataḥ punaḥ // Ang_1.607 pitrormṛtāhaḥ kathito 'laṅghanīyaḥ kathaṃcana / raviṃ ca prathame pāde kaviṃ caiva dvitīyake // Ang_1.608 trayodaśa tṛtīye syād amāvyākhyānamucyate / punarnirūpyate spaṣṭamamāvākyasya sāṃpratam // Ang_1.609 amāvāsyā dvādaśa syur manavastu caturdaśa / yugādayaśca catvāraḥ krāntayo dvādaśa smṛtāḥ // Ang_1.610 dhṛtayaścāpi pātāśca trayodaśa trayodaśa / mahālayāḥ pañcadaśa aṣṭakā dvādaśa smṛtāḥ // Ang_1.611 gajacchāyā tathā caikā ṣaṇṇavatya itīritāḥ / pratimāsaṃ prakartavyatvena tāni ca sāṃpratam // Ang_1.612 kīrtitāni dvādaśa hi militvaite 'khilānyapi / aṣṭottaraśatāni syuḥ śrāddhāni vihitāni vai // Ang_1.613 prativarṣaṃ prayatnena brāhmaṇasya mahātmanaḥ / amāvāsyāstatra kḷptā māsāntā nityameva vai // Ang_1.614 atraiva pitṛyajñaśca kartavyatvena coditaḥ / śrutyukto 'yaṃ pitḥṇāṃ syād atitṛptyaikakārakaḥ // Ang_1.615 śrāddhānāṃ prakṛtitvena coditaḥ smṛtikartṛbhiḥ / naitasmāttu paraṃ śrāddhaṃ vidyate yatra kutracit // Ang_1.616 śrutyuktametadeva syād etanmātre kṛte tu cet / sarvāṇyapi kṛtāni syur athavaitaddine tu yaiḥ // Ang_1.617 śrāddhaṃ vai kriyate tadvā prakṛtiśceti vai jaguḥ / itaraiḥ sarvapitryāṇāṃ śrutito brahmavādinaḥ // Ang_1.618 yadanuṣṭhānataḥ sarvā-nuṣṭhānaṃ jāyatetarām / tadeva prakṛtiḥ proktā hi kaiścidbrahmavādibhiḥ // Ang_1.619 darśānuṣṭhānataḥ sarvaśrāddhāni syuḥ kṛtāni vai / iti sarve trayo lokās tūṣṇīṃ tiṣṭhanti kevalam // Ang_1.620 na kenāpi ca tasmāttu darśaḥ saṃtyajyate paraḥ / darśamātre 'nuṣṭhite 'smin yena kena prakārataḥ // Ang_1.621 sarvāṇyanuṣṭhitāni syur iti vai lokasaṃsthitiḥ / na tatra sākṣācchrāddhaṃ ca kriyate yena kena vā // Ang_1.622 kriyate kṛtinā tattu bhūtale yena kenacit / tenāpyudakamātreṇa śrāddhenāpi kṛtena vai // Ang_1.623 sarvāṇyapi kṛtānyevety evaṃ sarvaikaniścayaḥ / sa darśastādṛśasyānu-ṣṭhātā yo brāhmaṇottamaḥ // Ang_1.624 agnihotrī sa eva syād darśayājyakṣayānyapi / somayājī sarvayājī tattyāgī brahmaghātakaḥ // Ang_1.625 sa eva karmacaṇḍālas tamenaṃ brahmaghātakam / dṛṣṭvā samāgataṃ pāpaṃ vāṅmātreṇāpi nārcayet // Ang_1.626 prakṛtiśrāddhamātraśca darśa eva na cāparaḥ / pitṛyajñamukhādeva prakṛtitvaṃ tadīritam // Ang_1.627 tattaiva vihito 'yaṃ hi pitṛyajñaḥ śrutīritaḥ / darśo mṛtāhaśca samau na kadācittu śakyate // Ang_1.628 yena kenāpi vā tyaktuṃ tattyāgī cetpatatyadhaḥ / pitrormṛtāhastvannena kāryaḥ syāttu na cānyataḥ // Ang_1.629 na hemnānnena homena piṇḍadānena mantrataḥ / akṣeṇa śaṣpairmantrairvā na duḥkhena tadācaret // Ang_1.630 kiṃ tvagnaukaraṇādbrahmabhojanātpiṇḍadānataḥ / kṛtaṃ bhavati tatkarma na ceccaṇḍālatāṃ vrajet // Ang_1.631 mṛtāho 'laṅghanīyaḥ syād darśaścāpi tathāvidhaḥ / yena kena prakāreṇa śakyate kila durbalaiḥ // Ang_1.632 akiṃcanairdurbalairvā vyādhitairvā viśeṣataḥ / bādhitairdhāvamānairvā 'jñātavāsibhireva vai // Ang_1.633 naṣṭakriyairnaṣṭadhanair mṛtaprāyairathāpi vā / tyuktuṃ na śakyate śrāddhaṃ mṛtāhākhyaṃ kathaṃcana // Ang_1.634 mṛtāhastādṛśaḥ kḷptaḥ prativarṣaṃ ca cāndrataḥ / mānenaiva bhavennūnam akḷpto 'nyena cedbhavet // Ang_1.635 atyantāvaśyako na syād akḷptaścettu yo bhavet / kḷptasyāvṛttirityeva maryādā śāstrasaṃmatā // Ang_1.636 tithyagnī na tithistithyāśe kṛṣṇebho 'nalo grahāḥ / tithyarkau na śivo 'śvo 'mātithī manvādayaḥ smṛtāḥ // Ang_1.637 tasmāttu kḷptā ityuktās tataśca krāntayaḥ smṛtāḥ / sūryarāśikramaṇataś cā 'kḷptā ityudīritāḥ // Ang_1.638 ayane dve ca viṣuvau catasraḥ ṣaḍaśītayaḥ / catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // Ang_1.639 sthirabheṣvarkasaṃkrāntir jñeyā viṣṇupadāhvayā / ṣaḍaśītimukhaṃ jñeyaṃ dvisvabhāveṣu rāśiṣu // Ang_1.640 saumyayāmyāyane nūnaṃ bhavato mṛgakarkaṭau / tulāmeṣobhayaṃ jñeyaṃ viṣuvaṃ sūryasaṃkrame // Ang_1.641 ahaḥsaṃkramaṇe puṇyam ahaḥ kṛtsnaṃ prakīrtitam / rātrau saṃkramaṇe bhānor vyavasthā sarvakarmasu // Ang_1.642 saumyayāmyāyanadvandve viśeṣa iti vai jaguḥ / atītyāprāpya tatkālaṃ puṇyakāla udāhṛtaḥ // Ang_1.643 saṃkrāntiṣvakhilāsvevaṃ tatkālaḥ puṇyadaḥ smṛtaḥ / yā yāḥ sannihitāḥ nāḍyas tāstāḥ puṇyatamāḥ smṛtāḥ // Ang_1.644 ayane dve ca viṣuve catasraḥ ṣaḍaśītayaḥ / catasro viṣṇupadyaśca saṃkramā dvādaśa smṛtāḥ // Ang_1.645 triṃśatkarkaṭake nāḍyo makare viṃśatiḥ smṛtāḥ / vartamāne tulāmeṣe nāḍyastūbhayato daśa // Ang_1.646 ṣaḍaśītyāṃ vyatītāyāṃ ṣaṣṭiruktāḥ praṇāḍikāḥ / puṇyāyāṃ viṣṇupadyāṃ ca prāk paścādapi ṣoḍaśa // Ang_1.647 ardharātrāttadūrdhvaṃ vā saṃkrāntau dakṣiṇāyane / pūrvameva dine kuryād uttarāyaṇa eva vai // Ang_1.648 yadyattu paitṛkaṃ karma śrāddhamannena cetpunaḥ / kutape taddhi kurvīta tadbhinnasya tu cedayam // Ang_1.649 vidhiḥ khyāto na sandeho dharmavidbhiḥ sanātanaiḥ / odanaśrāddhamātrasya saṃkrāntīnāṃ ca kṛtsnaśaḥ // Ang_1.650 dvādaśānāṃ tathānyeṣāṃ kutapo mukhya ucyate / tadbhinnasnānadānāditarpaṇādiṣu te smṛtāḥ // Ang_1.651 tadā tadā tu vihitā ete kālaviśeṣakāḥ / śrāddhakartustu sarvatra kṛtinaḥ kāla ekakaḥ // Ang_1.652 kutapo vedavacasā mukhyaḥ prokto na cetaraḥ / so 'pi yasmin dine samyag dakṣiṇāyanakālakaḥ // Ang_1.653 tamuttarāyaṇe kuryād uttarāyaṇameva hi / kutapasya tu yatra syāl lobhapūrvaṃ tathācaret // Ang_1.654 tatkrāntiyugmaśrāddhādikṛtyaṃ sarvaṃ yathā labhet / auttare hyayane samyak kutape 'smin tathācaret // Ang_1.655 saṃkrattimātrāḥ kathitā akḷptā iti sūribhiḥ / evaṃ dhṛtiśca pātaśca ṣaḍviṃśatikasaṃkhyayā // Ang_1.656 kathitāḥ kila sarvāṇyapy akḷptānyeva kevalam / mahālayā bahuvidhāḥ pūrvaṃ pañcadaśeti vai // Ang_1.657 ṣoḍaśaiveti kecittu daśeti ca tathāpare / pañcaiveti trayaṃ ceti ekameveti kecana // Ang_1.658 ṣoḍhā tāḥ kathitāḥ sadbhir aṣṭakā dvādaśa smṛtāḥ / yadenduḥ pitṛdaivatye haṃsaścaiva kare sthitaḥ // Ang_1.659 yāmyā tithirbhavetsā tu gajacchāyā prakīrtitā / karmāṇi kāni khyātāni tridaivatyāni kevalam // Ang_1.660 ṣaḍdaivatyāni kāni syur navadaivatyakāni ca / tatrādau tu tridaivatyaṃ mṛtāhastveka ucyate // Ang_1.661 ṣaḍdaivatyastu darśaḥ syād aṣṭakā navadevatāḥ / aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte 'hani // Ang_1.662 mātuḥ śrāddhaṃ pṛthak kuryād anyatra patinā saha / patinā saha kartavyaṃ pṛthaktvena kṛte yadi // Ang_1.663 tatpaitṛkamahāsaṅgasaukhyavighnakaraṃ bhavet / pitṛvargastu pūrvaṃ syān mātṛvargastataḥ param // Ang_1.664 tato mātāmahānāṃ ca vargo 'yaṃ tatkalatrataḥ / pitṛvargo yatra pūrvaṃ tatra syādapradakṣiṇam // Ang_1.665 apasavyaṃ tathā śūnyalalāṭaṃ prabhavedapi / yatra yatrā 'pasavyaṃ syāt tatra tatrā 'pradakṣiṇam // Ang_1.666 tathā śūnyalalāṭaṃ ca pradhānāṅge ca tatsmṛtam / yatraitattritayaṃ tatra gṛhālaṃkaraṇa na tu // Ang_1.667 mātṛvargo yatra pūrvaṃ tatra syāttu pradakṣiṇam / savyaṃ puṇḍralalāṭaṃ ca maṅgalasnānameva ca // Ang_1.668 gṛhālaṃkaraṇaṃ cāpi maṅgalāni tathā punaḥ / pitḥṇāṃ ca kramo mukhyo bhavatyapi ca santatam // Ang_1.669 prapitāmahapūrvaṃ syāt tatpitāmahamadhyakam / pitranta eva kathitaṃ taduccāraṇalakṣaṇam // Ang_1.670 teṣāṃ ca viśvedevāste satyasaṃjñikanāmakāḥ / sarvatra vṛddhaśabdaśca prayoktavyaścaturṣvapi // Ang_1.671 tathaiva mātṛvarge 'pi tārtīyīke ca vargake / jananakramataścedaṃ teṣāmuccāraṇaṃ bhavet // Ang_1.672 etadviruddhaṃ tatsarvaṃ tadviruddhamidaṃ param / niḥśeṣamiti boddhavyaṃ te sarve devatāḥ kila // Ang_1.673 vasavaḥ pitaro 'tra syū rudrāścāpi pitāmahāḥ / prapitāmahāśca kathitā ādityā iti tadgaṇāḥ // Ang_1.674 etattrayātpūrvakasya caturthasya sakṛtkila / śrāddhasya karaṇaṃ proktaṃ pātheyākhyasya sūribhiḥ // Ang_1.675 tadevaṃ saptapūrṣākhyaṃ sāpiṇḍyasya nirūpaṇam / tāvattu sūtakaṃ sarvaṃ tajjānāṃ saṃprakīrtitam // Ang_1.676 samānodakasaṃjñāśca tato bhūyaḥ sagotriṇaḥ / tadūrdhvamiti vijñeyaṃ teṣāṃ tatsūtakaṃ tataḥ // Ang_1.677 tridinaṃ caikadivasaṃ paścātsnānaṃ ca bodhitam / krameṇaiva paraṃ yāvat tāvatparyantameva vai // Ang_1.678 snānamātraṃ ca kathitaṃ prasaṃgādidamīritam / jīvacchrāddhaṃ tu tatproktaṃ sarvaśrāddhavilakṣaṇam // Ang_1.679 catvāriṃśaddevatākam athavā pañcasaṃkhyayā / punaḥ sametaṃ tatprocur atastaddvividhaṃ smṛtam // Ang_1.680 śrāddhāni kānicidbhūyo devatāsahitānyapi / adaivikāni ca punas tānīmāni ca bhaṇyate // Ang_1.681 vṛddhiśrāddhaṃ gayāśrāddhaṃ hataśrāddhaṃ tathaiva ca / dadhiśrāddhaṃ tṛṇaśrāddham amādīnyakhilānyapi // Ang_1.682 sadaivikāni khyātāni pretaśrāddhāni kṛtsnaśaḥ / adaivikāni proktāni sodakumbhāni kṛtsnaśaḥ // Ang_1.683 pretaśrāddheṣu sarvatra saṃkalpo mukhyataḥ smṛtaḥ / abhyanujñāpi paramā sā cātrāvāhanaṃ matam // Ang_1.684 sapādyārghyagandhadhūpadīpapuṣpāṇi kevalāḥ / tilāḥ sarvatra tūṣṇīkā kṛtsnaṃ vedamanu vinā // Ang_1.685 tatra pūjā prakartavyā piṇḍadānaṃ ca dakṣiṇā / āvaśyakyatra paramā dadhyājye vastrameva ca // Ang_1.686 pūrvāhṇa eva kurvīta kutapaṃ nāvalokayet / piṇḍāni vāyasebhyo vā gṛdhrebhyo vā nivedayet // Ang_1.687 na cejjalacarebhyo vā nānyatra tu vinikṣipet / bhrātre bhaginyai putrāya svāmine mātulāya ca // Ang_1.688 mitrāya gurave śrāddhaṃ piturmātuḥ svasustathā / śvaśurāya śyālakāya caikoddiṣṭaṃ na pārvaṇam // Ang_1.689 yugakrāntimanuśrāddhaṃ pretaśrāddhādikaṃ tathā / apiṇḍakāni khyātāni sapiṇḍānītarāṇi ca // Ang_1.690 mahālayaṣoḍaśatve gajacchāyā 'tra no bhavet / ṣaṇṇavatyatvasaṃkhyāyai sā hi pañcadaśatvataḥ // Ang_1.691 yayā kayā saṃkhyayā vā tayā ṣaḍvidhayā bhavet / mahālayatvasya siddhir viśeṣe tu phalaṃ tathā // Ang_1.692 sarvatraivaṃ samākhyātā prayāsādhikyataḥ phalam / prabhavatyeva sumahan nātra kāryā vicāraṇā // Ang_1.693 mahālayaḥ pākṣiko 'yaṃ dvividhaḥ parikīrtitaḥ / ekaviprānekaviprabhedena kila tatra vai // Ang_1.694 ekaviprākhyapakṣasya svarūpaṃ vacmi pūrvataḥ / mahālayānāṃ sarveṣām āpakṣāntasya kevalam // Ang_1.695 ye vṛtāḥ prathamadivase vānyeṣāṃ ca kevalam / ta eva nānye kartavyāḥ pakṣānte śrāddhadakṣiṇā // Ang_1.696 ekadaiva hi deyā syān na deyā syāttadā tadā / anekaviprapakṣe tu pratinityaṃ ca bāḍavāḥ // Ang_1.697 bhinnabhinnāḥ prakartavyāḥ pratinityaṃ pṛthak pṛthak / dakṣiṇā ca pradātavyā pratipūrṣaṃ pṛthak pṛthak // Ang_1.698 prativargaṃ na cedviprā varaṇīyā vidhānataḥ / ṣaḍdaivatyaṃ tu sarvatra navadaivatyameva vā // Ang_1.699 khyāto mahālayaḥ sadbhiḥ ṣaḍvidho 'pi mahālayaḥ / evameva prakartavyo nānyathā taṃ samācaret // Ang_1.700 caredyadi viśeṣeṇa nānādaivatakena vai / sakṛnmahālayaḥ so 'yaṃ sa bhavetkiṃ tu sa smṛtaḥ // Ang_1.701 gayāśrāddhasamaḥ ko 'pi kathitaḥ paramo mahān / anirvācyo 'khilaiḥ śāstrair mahāśrāddhaviśeṣakaḥ // Ang_1.702 tādṛśaśrāddhakartā 'pi ṣaḍdaivatyena saṃyutam / navadaivatakenāpi viṣṇunā vā samanvitam // Ang_1.703 dhurilocanasaṃyuktaṃ kuryācchrāddhaṃ mahālayam / sakṛtpakṣeṇa vā pūrvaproktapakṣeṣu yena vā // Ang_1.704 pakṣeṇa kenacitkuryāt sa mahālayakṛdbhavet / na cedayaṃ gayāśrāddhatulitaṃ yaṃ ca kaṃcana // Ang_1.705 puṇyaṃ śrāddhaviśeṣaṃ vai kuryādeveti sā śrutiḥ / dine dine gayātulya bharaṇyāṃ gayapañcakam // Ang_1.706 daśatulyaṃ vyatīpāte pakṣamadhye tu viṃśatiḥ / dvādaśyāṃ śatamityāhur amāyāṃ tu sahasrakam // Ang_1.707 āṣāḍhīmavadhiṃ kṛtvā yasyāḥ pakṣastu pañcamaḥ / mahālaya iti proktaḥ pitḥṇāṃ śrāddhasaṃpade // Ang_1.708 tatra pakṣe yatīnāṃ tu dvādaśyāṃ śrāddhamācaret / caturdaśyāṃ viśeṣeṇa durmṛtānāṃ caretkriyām // Ang_1.709 sumaṅgalīnāṃ kathitaṃ navamyāṃ śrāddhamekakam / aśrotriyakalatrāṇāṃ yāvattadbhartṛvartanam // Ang_1.710 prāṇiloke tatastattu kuryādvā na tu vā dvayam / etadasti hyanuṣṭhānaṃ sakṛnmahālaye tu cet // Ang_1.711 yāvatpaitṛkadharmāḥ syus tulitastena sa smṛtaḥ / atīto yadi pakṣaḥ sa tadbhinne 'parapakṣake // Ang_1.712 tadanyasmin tādṛśe vai tadanyasmin tathāvidhe / yāvattu vṛścikastiṣṭhet tāvattattu samācaret // Ang_1.713 adarśane vṛścikasya jāte tatpitaraḥ param / dhanurmāse tu saṃprāpte śrāddhākaraṇamīkṣya vai // Ang_1.714 sadyaḥ śāpapradānāyodyuktā eva bhavanti vai / tāvadeva tato bhaktyā śrāddhaṃ mahālayākhyakam // Ang_1.715 vidhinaiva prakurvīta na ceddoṣo mahān bhavet / yena kena prakāreṇa tataśca śrāddhamekakam // Ang_1.716 kuryādeva pituḥ śrāddhatulyaṃ pratyabdameva vai / pratyabdadharmā nikhilāḥ sakṛnmahālayasya te // Ang_1.717 bhaveyureva tasmāttu pare 'hanyeva tarpaṇam / śrāddhe yāvanta uddiṣṭās tatpare 'hani tān yajet // Ang_1.718 taccheṣatiladarbhaistu pūrvaṃ sūryodayasya vai / pranaṣṭapitṛkaścettu tarpaṇasyādhikāryayam // Ang_1.719 sa pranaṣṭaprasūrnityaṃ tarpaṇe 'dhikṛto bhavet / māsiśrāddhe pitṛyajñe nāndīśrāddhe ca santatam // Ang_1.720 jīvattāto 'pi kartā syād ā homātkaraṇaṃ smṛtam / pūrvadvaye tu satataṃ nāndīśrāddhaṃ tu sarvadā // Ang_1.721 yeṣāmeva pitā dadyāt tebhyo dadyāttu tatsutaḥ / tāte bhraṣṭe ca saṃnyaste rugṇe rogaikapīḍite // Ang_1.722 yatkartavyaṃ tena karma paitṛkaṃ tatsutaścaret / pitroḥ śrāddhaṃ svapatnyāśca sapatnīmātureva ca // Ang_1.723 mātāmahasya tatpatnyāḥ śrāddhamaupāsane bhavet / tadbhinnānāṃ tu sarveṣāṃ śrāddhaṃ syāllaukikānale // Ang_1.724 aputrāṇāṃ pitṛvyānāṃ bhrātḥṇāmagrajanmanām / tatpatnīnāṃ ca sarvāsāṃ laukikāgnau yathāvidhi // Ang_1.725 avaśyatvena kartavyaṃ na tyājyaṃ dharmato 'khilaiḥ / pratyabdaṃ śrāddhamātraṃ syāt pitṛśrāddhasamānataḥ // Ang_1.726 māghakṛṣṇāṣṭamī yasyāṃ rātrau kuryātsamantrakam / homaṃ dadhyañjalistasyāpūpasya sthānake tataḥ // Ang_1.727 navamyāṃ tu tato bhaktyā śrāddhaṃ kuryādvidhānataḥ / māsiśrāddhavidhānena tāvanmātreṇa kevalam // Ang_1.728 tāni śiṣṭāni sarvāṇi hy ekādaśa kilā 'ṣṭakāḥ / kṛtā eva bhavennūnaṃ laghūpāyo 'yamucyate // Ang_1.729 aṣṭakāsu yathā darśaśrāddhato 'khilapaitṛkāḥ / kṛtaprāyā iti tathā laghūpāyaḥ prakīrtitaḥ // Ang_1.730 sarvāṇi pṛthageva syuḥ kāryāṇi niyamena vai / aṣṭottarāṇi khyātāni kadācittu viśeṣataḥ // Ang_1.731 asamarthasya tu prokto laghūpāyastu kaścana / samarthastu yathākalpaṃ pratisaṃvatsaraṃ dvijaḥ // Ang_1.732 sarvāṇi kuryācchrāddhāni na ceddoṣaśca kīrtitaḥ / śrāddhaprayogaśca mayā kṛtsna evocyate 'dhunā // Ang_1.733 nimantraṇaṃ ca pūrvedyuḥ prakartavyaṃ vidhānataḥ / viprāṇāṃ vedināṃ nityaṃ kāryaṃ nā 'vedināṃ tarām // Ang_1.734 kukṣau tiṣṭhati yasyānnaṃ vedābhyāsena jīryate / kulaṃ tārayate teṣāṃ daśa pūrvān daśā 'parān // Ang_1.735 vedādhyāyī tu yo vipraḥ satataṃ brahmaṇi sthitaḥ / sācāraḥ sāgnihotrī ca so 'gnirvai kavyavāhanaḥ // Ang_1.736 mantrapūtaṃ tu yacchrāddham amantrāya prayacchati / tadannaṃ tasya kukṣisthaṃ rudatyeva na saṃśayaḥ // Ang_1.737 śapatyenaṃ pradātāraṃ svasya taṃ tādṛśaṃ kila / yajanaṃ ca pradātāraṃ tadannaṃ taddhṛdi sthitam // Ang_1.738 yāvataḥ piṇḍān khalu sa prāśnāti haviṣo 'lpakaḥ / tāvataḥ śūlān grasati prāpya vaivasvataṃ yamam // Ang_1.739 dātṛhastaṃ ca chindanti jihvāyamitarasya ca / paśyataścakṣuṣī caiva śṛṇvataḥ śrotrayugmakam // Ang_1.740 durlabhāyāṃ svaśākhāyāṃ bhoktḥnanyānnivedayet / pitroḥ śrāddhe viśeṣeṇa svaśākhīyānnivedayet // Ang_1.741 kanyādānaṃ pitṛśrāddhaṃ śuddhakacchebhya eva ca / pradeyaṃ syātprayatnena nāsatkacchebhya eva vai // Ang_1.742 rogayuktaṃ duṣṭabuddhiṃ duṣṭacāritratatparam / sadoṣakaṃ ca sadveṣaṃ kunakhaṃ śyāvadantakam // Ang_1.743 nityā 'prayatavarṣmāṇaṃ durvarṇaṃ ca kurūpiṇam / nakṣatrajīvanaṃ dāsakṛtyaṃ śūdraikajīvinam // Ang_1.744 śūdraikayājakaṃ śūdrapuṣṭaṃ śūdraniketanam / śūdrapratigrahaparaṃ nityayācakameva ca // Ang_1.745 tathā pallavikaṃ krūram ātmasaṃbhāvinaṃ śapam / atimāninamagrāhyaṃ niṣkriyaṃ vedanindakam // Ang_1.746 vedavikrayiṇaṃ nityaṃ grāmayājakameva ca / brahmavidveṣiṇaṃ caiva brahmasvaharaṇonmukham // Ang_1.747 paradāraparaṃ duṣṭaṃ paradāraikacintakam / tyaktabhāryaṃ dattaputraṃ putravikrayiṇaṃ tathā // Ang_1.748 mātāpitrorupoṣṭāraṃ gurudrohiṇameva ca / dhanasaṃgrahaṇodyuktamānasaṃ dhaninaṃ kaṭum // Ang_1.749 nirdayaṃ dānavimukhaṃ nāstikaṃ paradūṣakam / maṇikārasvarṇakārarajakādipurohitam // Ang_1.750 adhikāśamatṛptaṃ ca durvādaṃ dāmbhikaṃ jaḍam / vedakarmatyāgapūrvaśāstramātrakṛtaśramam // Ang_1.751 nāstikaṃ kiṃbhaviṣyantamṛṇinaṃ tyaktavedakam / tyaktasnānaṃ tyaktasaṃdhyaṃ nivṛttakṣurakarmakam // Ang_1.752 kṛtārdhakṣurakarmāṇaṃ tucchaṃ vikasitamehanam / phalguṃ kubjaṃ tathā cāndhaṃ badhiraṃ bhrāntamulbaṇam // Ang_1.753 unmattaṃ durbalaṃ sannaṃ kopinaṃ kunakhaṃ ratam / kuṇḍakaṃ golakaṃ vrātyam aśuciṃ parasūtakam // Ang_1.754 parānninaṃ parādhīnaṃ karṣakaṃ vārdhuṣiṃ vṛṣam / nṛpavṛttiṃ vaiśyavṛttiṃ śūdravṛttiṃ durāśayam // Ang_1.755 atyantacapalaṃ śrāntam avīrāpatimeva ca / tathaiva garbhiṇīnātham abhojyānnaṃ durāgasam // Ang_1.756 aśrotriyasutaṃ kārudhṛtavastraṃ ca duḥśaṭham / gāyakaṃ vraṇinaṃ kṣudrabhāṣiṇaṃ tucchabhāṣakam // Ang_1.757 hāsyakāraṃ naṭaṃ nāṭyavidyaṃ buruḍakṛtyakam / kṣudrajīvaṃ kāryajīvaṃ nityavetanajīvinam // Ang_1.758 na bhojayetprayatnena nimantraṇadinātparam / dinatrayaṃ varjayityā vṛṇuyādaticaryayā // Ang_1.759 anumāsikabhoktāraṃ pakṣamātraṃ parityajet / ūnamāsikabhoktāraṃ māsamātraṃ parityajet // Ang_1.760 nagnaśrāddhe varṣamātraṃ navaśrāddhe tadardhakam / ṣoḍaśe sārdhavarṣaṃ tu sapiṇḍe ca dvivatsaram // Ang_1.761 varjayitvā dvijaṃ paścād grāhayecchrāddhakarmaṇi / śūdrāmaśrāddhagaṃ samyak tyajedvarṣatrayaṃ tathā // Ang_1.762 nṛpavaiśyaśrāddhabhissābhakṣakaṃ santataṃ tarām / varjayedabdamātraṃ tu grāmacaṇḍālakarmasu // Ang_1.763 āmaśrāddhagṛhītāraṃ taddine nāvalokayet / divārātramasaṃbhāṣyo divākīrtyapurohitaḥ // Ang_1.764 puṇyakāle tvasaṃbhāṣyaḥ kulālānāṃ purohitaḥ / bhānuvāre bhaumavāre śukravāre ca santatam // Ang_1.765 asaṃbhāṣyaḥ prayatnena parasaunapurohitaḥ / parvaṇoryogakāleṣu dvijaveśyāpurohitaḥ // Ang_1.766 nāvekṣyā eva caite vai yadi dṛṣṭāstadā tadā / agnermanve 'nuvākasya paṭhanātkṛtakṛtyatā // Ang_1.767 tīrthapratigrahī dṛṣṭo yadi śrāddhadine tarām / tīrthajīvī tadāvāsī tatpurohita eva ca // Ang_1.768 yadā dṛṣṭastadā sūryaṃ paśyemeti vilokayet / tripūrṣacaryāvṛttāntaḥ spaṣṭo yasya bhavettarām // Ang_1.769 tādṛśaṃ prayataṃ dvāntam alolupamadāmbhikam / yadṛcchālābhasantuṣṭaṃ śrotriyaṃ vedinaṃ śucim // Ang_1.770 nityāgniṃ pūrvavayasaṃ sudhiyaṃ satkulodbhavam / tasmātpratyupakāraikarahitaṃ sumukhaṃ dvijam // Ang_1.771 samīkṣya varayetsamyag brāhmaṇaṃ śrāddhakarmaṇi / ādau saṃkalpya prayataḥ sapavitrakarastathā // Ang_1.772 darbhapāṇiḥ kṛtaprāṇāyāmo 'tvaratarastarām / akrodhanaśca sumukho vācā saṃkalpamācaret // Ang_1.773 deśaṃ kālaṃ ca saṃkīrtya tathā ca prakṛte tataḥ / pitḥn devān prākṛtānvai samuddiśya ca prākṛtam // Ang_1.774 kariṣye karma caiveti saṃkalpaṃ prathamaṃ caret / viśveṣāmatra devānāṃ sthānamāhavanīyake // Ang_1.775 kṣaṇaṃ kṛtvā prasādo 'dya karaṇīya udīryate / ityevaṃ dakṣiṇe haste dadyāddarbhān dvijasya vai // Ang_1.776 etaddhai varaṇaṃ proktaṃ pitḥṇāmevameva vai / kṛtvā tu varaṇaṃ paścād oṃ tatheti ca codite // Ang_1.777 kṛtvā tu maṇḍalaṃ śuddhaṃ gomayena vidhānataḥ / maṇḍalaṃ pūjayitvādau daivaṃ paitṛkameva ca // Ang_1.778 maṇḍalātpaścime bhāge brāhmaṇe svāgatīkṛte / tatraiva visṛjetpādyaṃ kṣālayenmaṇḍalopari // Ang_1.779 pādaprakṣālanaṃ śrāddhe varaṃ syādgulphayoradhaḥ / pitḥṇāṃ narakaṃ ghoraṃ romasaṃsaktavāriṇā // Ang_1.780 yadi syādromasaṃsaktaṃ pādaprakṣālane bhavet / taddoṣaparihārāya ājānu kṣālayetparam // Ang_1.781 ādāvantye ca pādye ca viṣṭare vikire tathā / ucchiṣṭapiṇḍadāne ca ṣaṭsu cācamanaṃ smṛtam // Ang_1.782 kartā 'nācamya yadbhoktā kuryādācamanakriyām / śuno mūtrasamaṃ toyaṃ tasmāttatparivarjayet // Ang_1.783 udaṅmukhastu devānāṃ pitḥṇāṃ dakṣiṇāmukhaḥ / pradadyātpārvaṇe sarvaṃ devapūjāvidhānataḥ // Ang_1.784 kecidrātrau tu pūrvedyus taddine prātareva ca / kutape taddine bhūyas trivāraṃ śrāddhamūcire // Ang_1.785 sakṛdeveti tajjāmitayā śrāddhaṃ prakurvate / tatsthāne varaṇaṃ kṛtvā śrāddhaṃ sarvaṃ prakurvate // Ang_1.786 oṃ bhūrbhuvaḥ suvariti svāhāntamantro vai tataḥ / ayaṃ vo viṣṭaraśceti pradadyādviṣṭaraṃ tathā // Ang_1.787 svadhāśabdaṃ pitṛsthāne sarvatraivaṃ vidhīyate / anenaiva tu mantreṇa tatpūjā vihitā parā // Ang_1.788 ayaṃ hi paramo mantraḥ pitḥṇāmarcane mahān / prayoktavyaḥ śrāddhadine mantrāḥ prākṛtamātṛkāḥ // Ang_1.789 viśvān devān pitḥnvāpi saṃbudhyoccārya tatparam / pūrvoktenaiva mantreṇa viṣṭaraṃ pratipādayet // Ang_1.790 ṣaṣṭhyantenāsanaṃ dadyāt kṣaṇaśca kriyatāmiti / kṣaṇaṃ dadyāttu darbheṇa hastasaṃsparśanena vā // Ang_1.791 prāpnuvantu bhavantaśca tārapūrveṇa vai vadet / arghyaṃ kṛtvā kṛtaḥ proktaḥ kartavya iti cettataḥ // Ang_1.792 darbhānāstīrya bhūpṛṣṭhe tatra pātramadhobilam / nikṣipya taduparyevaṃ darbhairācchidya vai tataḥ // Ang_1.793 uddhṛtya prokṣya tatpātre yavānnikṣipya śambaram / bhūrbhuvaḥsuvarāpūrvagandhākṣatasumādikam // Ang_1.794 tatra nikṣipya taccāmbhas taddhaste 'rghyaṃ pradāpayet / āvāhanaṃ ca tatpūrvaṃ paraṃ vā tatkṛtākṛtam // Ang_1.795 yadi kartavyadhīḥ syāccet tadā vyāhṛtibhiścaret / yā divyā iti vā no ced devā vo 'rdhyamiti bruvan // Ang_1.796 dadyāttamarghyaṃ devebhyaḥ pitṛbhyaśca krameṇa vai / āvāhane viśvedevā uśantastviti yugmakam // Ang_1.797 ubhayatra prakathitaṃ kecanātrāparāmṛcam / viśvedevāsa ityekāṃ viśvedeveti vai parām // Ang_1.798 āgacchantviti tāṃ cāpi devārthe prajapanti vai / pitṛsthāna uśantastvā āyantu na itīva vai // Ang_1.799 prajapeyuḥ kecanātra tadetat kathitaṃ param / kṛtākṛtaṃ prakathitam anuktābādhakaṃ na tu // Ang_1.800 vedamātrānuktitastu gandhākṣatayavādikam / dhūpadīpadukūlādi kṛtsnaṃ yajñopavītakam // Ang_1.801 sarvaṃ vyāhātebhirdadyāt tūṣṇīṃ vā tadyathāruci / tato 'gnau karaṇaṃ kuryād yadi pūrvaṃ svasūtrataḥ // Ang_1.802 anuktamantraiḥ kāścittu kṛtāḥ syustāḥ kriyāstataḥ / tatpūrvakṛtasaṃkalpakarmamadhyādhikatvataḥ // Ang_1.803 tatkiṃcidviguṇībhūyāt tadvaiguṇyata eva vai / punaḥ saṃkalpayitvaiva tatpūrvakakriyāṃ caret // Ang_1.804 sarvatraivaṃ vijānīyāt tattatsaṃkalpakarmasu / na cedekasya saṃkalpa ekadhaiva bhaveddhi vai // Ang_1.805 āsamāptervidhānena prakṛte paitṛke kila / anuktamantrapaṭhanāt punaḥ saṃkalpamācaret // Ang_1.806 yadyuktamantramātreṇa yatkarma calati sthale / tatkarmamadhye na punaḥ saṃkalpaḥ prabhaveddhi vai // Ang_1.807 tasmātsaṃkalpayitvā 'tha cāśaikaraṇamārabhet / saṃparistīrya vidhinā darbhaistairdakṣiṇāgrakaiḥ // Ang_1.808 annamādāya pakvāttu copastīrya tataḥ punaḥ / mekṣaṇenānnamādāya mantrametaṃ śrutīritam // Ang_1.809 pratikalpaikapaṭhitaṃ somāyeti huneddhaviḥ / taccheṣeṇa yamāyeti agnayeti ca tatparam // Ang_1.810 uddeśatyāgamātraṃ ca prācīnāvītinaiva vai / samuccārya punaścaiva pariṣicyāpradakṣiṇam // Ang_1.811 amantrakaṃ vidhānena tadannaṃ śiṣṭamuddhṛtam / ardhaṃ kṣipedviprapātre datvā hastodakaṃ tataḥ // Ang_1.812 daivapātre 'bhighāryātha pūrvavacca vidhānataḥ / annaṃ ca pāyasaṃ bhakṣyaṃ vyañjanāni phalāni ca // Ang_1.813 payo madhu ghṛtaṃ cānte sūpaṃ tu pariveṣayet / yadi sūpādatha punarvastu syātpariveṣitam // Ang_1.814 tadrākṣasaṃ bhavecchrāddhaṃ tathā tasmānna cācaret / annamājyenābhighārya gāyatryā prokṣya tatparam // Ang_1.815 dadhinānnaṃ ca pracchādya cāhamasmīti sūktakam / prapaṭhedatra vidhinā rākṣoghnaśrutimadhyagam // Ang_1.816 svayaṃ yadyasamarthaścen mantroccāraṇakarmaṇi / yena kena ca vipreṇa vācanīyaṃ prayatnataḥ // Ang_1.817 naite mantrā yājamānā atroktāḥ kila karmaṇi / rākṣasānāṃ vināśāya vedaghoṣaḥ praśasyate // Ang_1.818 sa ghoṣo brāhmaṇaiḥ kartuṃ śakyate prakṛte kila / annaṃ vastūni yānīha pātreṇa saha kevalam // Ang_1.819 cullisthāni bhaveyurhi tebhyaḥ pātrebhya eva vai / darvimyaśca samuddhṛtya svalpaṃ svalpaṃ yathoṣmakam // Ang_1.820 yadā bhavettadā tatra viprebhyaḥ pariveṣayet / ūṣmabhāgā hi pitaraś coṣmaśūnyaṃ na paitṛkam // Ang_1.821 bhavedeva na sandehaḥ paścādannaṃ yathā purā / viprahaste jalaṃ datvā gāyatryā prokṣya vai tataḥ // Ang_1.822 yadaivāhavanīyaṃ vai dakṣiṇāgniṃ vidhānataḥ / nityaṃ vai gārhapatyaṃ ca pariṣiñcati mantrataḥ // Ang_1.823 satyaṃ tvartena vidhinā brāhmaṇaṃ pariṣicya vai / pṛthivī teti tatsarvam abhimṛśya tataḥ punaḥ // Ang_1.824 samupasparśayitvātha pitrādibhyo nivedayet / pradhānametaddhomaśca samupasparśanaṃ punaḥ // Ang_1.825 etanmantratrayaṃ vācā yajamānaḥ samuccaret / etanmantratrayaṃ śrāddhe pradhānakamihocyate // Ang_1.826 tathā piṇḍapradānasya mantrāḥ kecana coditāḥ / etaduccāraṇāśaktau vyarthaṃ śrāddhaṃ bhavetkila // Ang_1.827 tasmādyatnena mahatā homāgneya iti trayam / dvayaṃ vātha punaścaikaṃ pṛthivī teti kiṃcana // Ang_1.828 annābhimarśane proktam amṛtopastarāṇakam / pañca prāṇāhutau mantrāḥ prāṇāyetyādikā parāḥ // Ang_1.829 yathāvadeva vācā te pravācyā śrāddhakarmaṇi / na cecchrāddhaṃ bhavennaitad etairmantrairbhaveddhi tat // Ang_1.830 paścātpiṇḍapradāne 'pi mantrā vācyāśca bhaktitaḥ / bhojane samupakrānte vedaghoṣaṃ prayatnataḥ // Ang_1.831 kārayedvipramukhataḥ ṛgyajuḥsāmabhistarām / tena vaikalyadoṣā ye rakṣobhiḥ parikalpitāḥ // Ang_1.832 sadyo naṣṭā bhaveyurhi tasmādeva tathācaret / yathānyaghoṣo viprāṇāṃ śṛṇuyānnātra kevalam // Ang_1.833 tathā ghoṣaḥ prakartavyaḥ svayaṃ paramukhāttathā / yatnātkārayitavyaśca na ceddoṣo mahān bhavet // Ang_1.834 vedoccāraṇasāmarthyavikalo yadi tatkaraḥ / namo vaḥ pitaro mantramātraṃ bhaktyā japettu vai // Ang_1.835 idaṃ viṣṇurvyāhṛtīrvā gāyatrīṃ vā vidhānataḥ / viṣṇorarāṭamantre vā gāyatrīṃ vaiṣṇavīmapi // Ang_1.836 na cettu pauruṣaṃ sūktam athavā taṃ triyambakam / ā vo rājānamantraṃ vā madhutrayamathāpi vā // Ang_1.837 namo brahmaṇyamantraṃ vā daśa śāntiṣu kāmapi / svādhīnā tāmṛcaṃ no ced gāyatrīṃ sarvaśūnyadām // Ang_1.838 pratadviṣṇumantramirāvatī dhenumatīti ca / yajamānaḥ svayaṃ prītyai pitṛbhyo pravadettarām // Ang_1.839 bhojanānte ca saṃpannaṃ pradadetpurataḥ sthitaḥ / tṛptāḥ stheti dvivāraṃ tad uktvā dadyāttadannakam // Ang_1.840 tatraiva vikiretpātrasamīpe tatpuraḥ sthitaḥ / ucchiṣṭapiṇḍaṃ ca dadyād uttarāpośanaṃ tataḥ // Ang_1.841 sarvāṇyetāni śiṣṭānām ācāreṇa na coktitaḥ / sūtrakārasya vedasya kṛte 'bhyudayamucyate // Ang_1.842 akṛte pratyavāyo na punaranyāni kevalam / tattatkriyāviśeṣeṣu tūṣṇīkaṃ vedamantrakaiḥ // Ang_1.843 atrānuktairmahākālavilambo bādhakāya vai / bhavedeva na sandehaḥ śrāddhamantro ya īritaḥ // Ang_1.844 tanmātrasya samīcīnaproktyai tatkarma sādhu vai / bhavetkilānyathā taddhi kiṃ bhavediti sādhubhiḥ // Ang_1.845 samyagālocanīyo 'to śrāddhamantroktimātrataḥ / yāvān kālavilambaḥ syāt tāvānevātra kevalam // Ang_1.846 prāmāṇiko hi tadbhinno 'vihitaśca vidhānataḥ / karmaṇo bādhakāyaiva sādhakāya bhavenna tu // Ang_1.847 tasmādvidvān sūtravedavihitaṃ yāvadeva vai / tāvadeva prakurvīta sarvasaukhyāya kevalam // Ang_1.848 ātmano brāhmaṇānāṃ ca bhoktḥṇāṃ śāstravartmanaḥ / yathāvadeva kurvītā -dhikaṃ śāstravirodhi yat // Ang_1.849 sarvaṃ samyakparityājyaṃ vihitaṃ yattadācaret / viprāṇāṃ bhojanātpaścāt tacchāstrādhikakṛtyataḥ // Ang_1.850 samāgatātpunaḥ proktaḥ saṃkalpo nānyathācaret / apāṃ madhyena cācchindya darbhān mūlaiḥ sakṛddhataiḥ // Ang_1.851 śundhantāṃ pitaraḥ prokṣya āyantvityabhimantrya ca / sakṛdācchinnamantreṇa saṃstīryaiva tataḥ punaḥ // Ang_1.852 mārjayanteti mantreṇa tato dadyāttilodakam / sakṛdācchinnadarbheṣu triṣu sthāneṣu tatparam // Ang_1.853 etatteti ca mantreṇa dadyātpiṇḍatrayaṃ punaḥ / yanme māteti mantraṃ tat pitṛbhya iti vai punaḥ // Ang_1.854 atra pitaro 'mutra ca amī madamataḥ param / ye samānāstato bhūyo yena jātāstataḥ param // Ang_1.855 vīraṃ dhatteti tatprāśyā-ghrāya vā tatparaṃ punaḥ / mārjayanteti mantreṇa pūrvavacca tilodakam // Ang_1.856 datvāñjanābhyañjane ca vāsaśchitvā vidhānataḥ / namo va iti mantreṇa namaskārān samācaret // Ang_1.857 gṛhānna iti mantraṃ ca ūrja vahantīmanuṃ tataḥ / uttiṣṭhata pitaro mano nvāhuveti mantrakam // Ang_1.858 punarna iti bhūyaśca yadantarikṣamiti vai / mantrān japtvā krameṇaivaṃ piṇḍāṃstānpūjayettataḥ // Ang_1.859 pitṛpiṇḍārcanaṃ yaistu kriyate darbhapatrakaiḥ / taṇḍulairakṣataiḥ puṣpais tilairapi yavaistathā // Ang_1.860 prīṇitāḥ pitarastena yāvaccandrārkamedinī / vāsobhiḥ pūjayetpiṇḍān yathāśaktyā vicakṣaṇaḥ // Ang_1.861 dakṣiṇābhiśca tāmbūlair dhūpadīpādibhistathā / pradakṣiṇanamaskāraiḥ putrapautrādibhiḥ saha // Ang_1.862 kalatraiḥ parivāraiśca na cettasya kulaṃ tarām / na vardhate kṣīyate ca kāle kāle śanaiḥ śanaiḥ // Ang_1.863 ta eva piṇḍāḥ pitaras tadrūpeṇa sthitāḥ param / bhaveyuḥ pūjanārthāya nātra kāryā vicāraṇā // Ang_1.864 apratyakṣā hi pitaro vāyurūpaṃ samāśritāḥ / ākāśarūpamāpannāḥ kālabhedeṣu santatam // Ang_1.865 nityamākāśarūpāste śrāddhakāleṣu bhaktitaḥ / samāhūtāstadā sadyo vāyurūpaṃ samāśritāḥ // Ang_1.866 samāyānti manovegāt piṇḍakāle tu te punaḥ / tatpraviśyaiva putrāṇāṃ hitāya kṣaṇamañjasā // Ang_1.867 tiṣṭhanti kila tatpūjāsvīkārāya tato yatan / tatpūjāṃ vidhinā kuryāt tataścetputrakāmukaḥ // Ang_1.868 prayacchenmadhyamaṃ piṇḍaṃ dharmapatnyai samantrakam / ādhatta pitaraśceti tataḥ sā niyatā śuciḥ // Ang_1.869 pragṛhyāñjalinā bhaktyā prāṅmukhī maunamāśritā / taṃ prāśya vidhinācamya tatpaścāttu trirātrakam // Ang_1.870 kurvantī bhojanaṃ bhartur mukteḥ paścātsakṛcchuciḥ / muditā harṣitātīva duḥkhitā malinā tathā // Ang_1.871 bhāvayantī mahārudraṃ taṃ kālaṃ ninayedapi / tāvanmātreṇa ca tataḥ sā putraṃ puṣkarasrajam // Ang_1.872 labhate nātra sandeho yadi sā syādrajasvalā / na śūdraṃ bhojayecchrāddhe gṛhe yatnena taddine // Ang_1.873 śrāddhaśeṣaṃ na śūdrebhyo na dadyāttu khaleṣvapi / piturucchiṣṭapātrāṇi śrāddhe gopyāni kārayet // Ang_1.874 khanitvaiva vinikṣipya yathā śrāddhe na gocaram / kṛte 'kṛte vā sāpiṇḍye mātāpitroḥ parasya vā // Ang_1.875 tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ / adaivaṃ pārvaṇaśrāddhaṃ sodakumbhamadharmakam // Ang_1.876 kuryādābdikaparyantaṃ saṃkalpavidhinānvaham / kuryādaharahaḥ śrāddham amāvāsyāṃ vinā sadā // Ang_1.877 yatsodakalaśaśrāddhaṃ na kuryādanumāsike / prathamābde na kartavyaṃ tilatarpaṇamityapi // Ang_1.878 yadetattattu kathitaṃ vatsarābde sapiṇḍane / ekādaśe dvādaśe vā sapiṇḍīkaraṇaṃ yadi // Ang_1.879 kṛtaṃ cettatpuraṃ samyak sadyaḥ śrāddhāṅgatarpaṇam / kurvītaiva tathā darśaṃ pratimāsaṃ pṛthak pṛthak // Ang_1.880 akṛte tarpaṇe bhūyaḥ pitarastasya kevalam / bhaveyurduḥkhitā ghoraṃ punaḥ pretatvaśaṅkayā // Ang_1.881 teṣāṃ śaṅkānirāsāya māsikeṣvaṅgatarpaṇam / śrāddhānte vidhinā kāryaṃ sadya eva na saṃśayaḥ // Ang_1.882 pratimāsaṃ tadā darśaṃ yacchrāddhaṃ tarpaṇādikam / asaṃśayaṃ prakurvīta na ceddoṣo mahān bhavet // Ang_1.883 śrāddhamukteḥ paraṃ teṣāṃ dvijānāṃ karaśuddhaye / tilairhastodakaṃ kāryaṃ ṣaḍvāraṃ darbhapuñjataḥ // Ang_1.884 na cettatkaraśuddhiśca na bhavedeva kevalam / madgotraṃ vardhatāṃ deva pitḥṇāṃ ca prasādataḥ // Ang_1.885 iti brāhmaṇapādeṣu saparyāṃ tāṃ tadācaret / viśvedevaprasādaṃ ca pitḥṇāṃ ca prasādakam // Ang_1.886 svīkṛtya śirasā gṛhya devāśca pitarastataḥ / svasti brūteti vācoktvā hy akṣayodakamityapi // Ang_1.887 astvityapi ca taddhaste śambaraṃ satilākṣatam / yathākrameṇa dadyācca vācayiṣye svadhāṃ tathā // Ang_1.888 svāhāmapi ca saṃprārthya vācyatāmiti taistataḥ / saṃproktastu ṛce tveti dhārāṃ tāṃ pravadetparām // Ang_1.889 pitṛbhyaśca prathamataḥ pitāmahebhya eva ca / prapitāmahebhyaśca tadvat svadhāstā vācyatāmiti // Ang_1.890 bruvantu ca bhavanto vai oṃ svadhāmiti vai vadet / saṃpadyantāṃ svadhāśceti devāścāpi tathā punaḥ // Ang_1.891 prīyantāṃ pitaraḥ paścāt pitāmahāstataḥ kila / prapitāmahāśca pitaras taddhaste salilaṃ kṣipet // Ang_1.892 tataḥ śrāddhaikasādguṇyahetave dakṣiṇāṃ mudā / yathāśaktyā pradadyācca pitḥṇāṃ rajataṃ param // Ang_1.893 hiraṇyaṃ cāpi devānāṃ vājevājeti vai vadet / uttiṣṭhateti pitaraḥ anugacchantu devatāḥ // Ang_1.894 ityudvāsya tu tān paścād annaśeṣo 'khilaḥ punaḥ / kriyatāṃ kimiti prokte ceṣṭaiḥ sa upabhujyatām // Ang_1.895 ityuktastu tato bhūyaḥ svāduṣaṁ sada ityataḥ / upasthānaṃ pitḥṇāṃ tu kuryātprāñjalinā dvijaḥ // Ang_1.896 teṣāṃ tāmāśiṣaṃ gṛhya praṇipatya vidhānataḥ / anuvrajya vidhānena svagṛhasyāntime tyajet // Ang_1.897 na cetsarvatra tāḥ proktāḥ parā vyāhṛtayaḥ śivāḥ / na cettu vāmadevāya mantraṃ paramamuttamam // Ang_1.898 pravadettena manunā yadyadvaiguṇyamāgatam / karmamadhye paitṛke 'smin jñānājñānata eva vai // Ang_1.899 kartṛbhoktṛmahādoṣadravyakālādisaṃbhavāḥ / lobhamohājñānacittakāyakṛtyaviśeṣajāḥ // Ang_1.900 mahāparādhāḥ sukrūrāḥ parīhāraikavarjitāḥ / te sarve smaraṇāttasya mahāmantrasya vaibhavāt // Ang_1.901 sadyo vilayamāyānti karmasādguṇyamapyati / prabhavetsadya evaivaṃ tasmāttu manumuttamam // Ang_1.902 namodvādaśasaṃyuktaṃ paṭhanīyaṃ sakṛtkila / tāvanmātreṇa tatkarma paramaṃ tṛptikārakam // Ang_1.903 acchidraṃ sadguṇaṃ sāṅgaṃ vikalaikavivarjitam / pratyavāyaikarahitaṃ gayāśrāddhaśatādhikam // Ang_1.904 bhavatyeva na sandehas tasmāttanmantramuccaret / ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ pretaparpaṭam // Ang_1.905 śrāddhe sapta pavitrāṇi dauhitraḥ kutapastilāḥ / payaso vatsapītatvād ucchiṣṭamiti nāma tat // Ang_1.906 bhagīrathaprārthanayā tadgaṅgātyavalepahā / tirodhānaṃ jaṭāraṇye kṛtvā tāmadharadyataḥ // Ang_1.907 tannirmālyaṃ tato gaṅgā sā prītyai paramā smṛtā / sā nityaśuddhā tadyogād gaṅgā patitapāvanī // Ang_1.908 nirdoṣā saiva kathitā tadbhinnā sapta yāśca tāḥ / aśuddhāśca kadācitsyuḥ śivāṅgapatitā tu sā // Ang_1.909 atyantaikapavitrā hi nānyā vai tatsamā sarit / tadīyodakasaṃbandhād yatpitryaṃ karma tattu vai // Ang_1.910 apavitrasahasrebhyo muktaṃ sadyo bhaviṣyati / pitaro nityatṛptāste naṣṭakṣutkāḥ pitāmahāḥ // Ang_1.911 pārameśvarasāyujyaṃ labhante prapitāmahāḥ / apyanye kulajā eva syuste kulasahasrakam // Ang_1.912 taccāpi vaiṣṇavaṃ dhāma tatkṣaṇātprāpitaṃ bhavet / trirātraphaladā nadyaḥ puṇye tadayanadvaye // Ang_1.913 ardhodaye mahodaye cakrike grahaṇe tathā / padmakāpilaṣaṣṭhyāṃ vā punaranyeṣu tāḥ punaḥ // Ang_1.914 vidhiprayatnaracitā 'vagāhanajapādikaiḥ / phalapradā hi sarito na tathā jāhnavī śivā // Ang_1.915 darśanasparśanadhyānair jantūnāṃ janmamocanī / taduttarakṣaṇādgaṅgā tadbhārgatanusaṃbhavā // Ang_1.916 siṃhakarkaṭayormadhye sarvā nadyo rajasvalāḥ / dinatrayamasaṃspṛśyās tatrādau yāḥ saridvarāḥ // Ang_1.917 godāvarī bhīmarathī tuṅgabhadrā ca veṇikā / tāpī payoṣṇī divyā syur dakṣiṇe tu saridvarāḥ // Ang_1.918 pāvanī narmadā caiva yamunā ca mahānadī / sarasvatī viśokā ca vitastā ca tathā punaḥ // Ang_1.919 dakṣiṇāyanakāle tu saṃprāpte cāvagāhanāt / paraṃ tridinaparyantaṃ bhaveyustā rajasvalāḥ // Ang_1.920 na tu sā śambhusaṃbandhān nityaśuddhā prakīrtitā / jāhnavī saritāṃ mukhyā sarvalokaikapāvanī // Ang_1.921 hlādanī pāvanī kāmā kāmanīyā kalāvatī / karakā kaluṣaghnī yā nāgāścaitāsturīyakāt // Ang_1.922 divasāt prabhṛti proktās tisro rātrī rajasvalāḥ / saptamīprabhṛti hyevaṃ saritaḥ kāścanāparāḥ // Ang_1.923 nalinī nirmalā nārā gurvī garbhā garā dharā / kṣurikā kāśikā śyāmā daśa proktā rajasvalāḥ // Ang_1.924 dāridryanāśinī deyā bāhudā bahulā balā / śarmiṣṭhā śayanā svāpā nava nadyo rajasvalāḥ // Ang_1.925 daśamīprabhṛti proktās tisro rātrīrmanīṣibhiḥ / taptā tāpā tāpasā ca viśvāmitrā bṛhadvarā // Ang_1.926 dhenā senā sanā somā nava nadyo rajasvalāḥ / trayodaśīprabhṛtyetā kathitāstā rajasvalāḥ // Ang_1.927 kalikā varuṇā vāmā somadā mahilā kalā / tvaritā lulitā tārā ṣoḍaśaprabhṛti smṛtāḥ // Ang_1.928 tisro rātrīrāpagāstā mahāśuddhā rajasvalāḥ / gārutmatā gatimatī gatidā gaṇavāritā // Ang_1.929 guṇāḍhyā guṇadā śeṣā sapta nadyaḥ prakīrtitāḥ / ekonaviṃśatidinaprabhṛtyetā rajasvalāḥ // Ang_1.930 śātadruśca śatadruśca varaṇī vāruṇī rasā / hiraṇyadā haimavatī gajavāsī manasvinī // Ang_1.931 rajasvalā navaitāḥ syur dvāviṃśatidināditaḥ / karatoyā kālatoyā varṣatoyā saradrasā // Ang_1.932 antarjalā kheyatoyā bṛhattoyā sravajjalā / pañcaviṃśatyādito vai vijñeyāstā rajasvalāḥ // Ang_1.933 aṣṭāviṃśatprabhṛti vai yāḥ kāścana janaiḥ kila / nadīti nityaṃ kathyante khanyante ca tadā tadā // Ang_1.934 nadīgāḥ sindhugā vāpi parvatādisamudbhavāḥ / yatra kutrāpi vā jātāḥ kṣudrā dīrghā jalairyutāḥ // Ang_1.935 varṣājalāśca khananajalā lavaṇaśambarāḥ / sarvāstāḥ kathitāḥ sadbhir māsānte syū rajasvalāḥ // Ang_1.936 viśeṣeṇādhunā proktāḥ sarvāsāṃ saritāmapi / prasaṃgāttatsvarūpasya māhātmyaṃ ca tathāvidham // Ang_1.937 uktaprāyaṃ vijānīyād yā vā nityajalāḥ punaḥ / uttamā iti tāḥ proktā nadīnāṃ sindhusaṃgataḥ // Ang_1.938 ādhikyaṃ tatprakathitaṃ puṇyakṣetrādinā tathā / kṣetraṃ cāpi tathā jñeyaṃ nadīyugmaikamelanāt // Ang_1.939 khananotpannasalilā tannyūnā kathitā tathā / khananāccādhikajalā tacchreṣṭhā vai smṛtākhilaiḥ // Ang_1.940 pañcayojanaparyantapravahatsalilottamā / utpattiprabhṛtisthairyavahatsalilasaṃyutā // Ang_1.941 paramā cottamā ceti sā gaṅgeti ca phaṇyate / nadīnāṃ pravarā gaṅgā tajjalaṃ śrāddhakarmaṇi // Ang_1.942 pāvanaṃ paramaṃ proktaṃ vamanaṃ madhu cocyate / tatpretaparpaṭaṃ sākṣāt pitḥṇāṃ duḥkhavārakam // Ang_1.943 khaḍgapātraṃ hi kutapo dauhitro vā punaḥ smṛtaḥ / śivanirmālyataḥ śrāddhavaiguṇyaṃ tatpraśāmyati // Ang_1.944 punaḥkaraṇasaṃprāptau śivanirmālyayogataḥ / pranaṣṭaḥ prabhaveddoṣas te cātrāpi vadāmyuta // Ang_1.945 vipravāntāvagnināśe piṇḍe ca vidalīkṛte / piṇḍagolakasaṃyoge dīpanāśe tathaiva ca // Ang_1.946 rajasvalānāthabhuktau buddhipūrvaṃ tathaiva ca / aśaucabhuktāvāśaucisaṃsparśe homavismṛtau // Ang_1.947 atithau taddinabhrāntyā saṃkalpakaraṇe 'pi vā / ekasminneva divase pitrorvyatyāsataḥ kṛtaḥ // Ang_1.948 taddine copavāsaḥ syāt punaḥ śrāddhaṃ pare 'hani / ādyaśrāddhe tu bhuñjānaviprasya vamanaṃ yadi // Ang_1.949 yatte kṛṣṇeti mantreṇa homaṃ kuryādyathāvidhi / ṣoḍaśaśrāddhabhuñjānabrāhmaṇastu vamedyadi // Ang_1.950 pretāhutistu kartavyā laukikāgnau yathāvidhi / anumāsike 'tra kartavya ucchiṣṭe vamanaṃ yadi // Ang_1.951 kabale tu subhuñjāne tṛptiṃ caiva vinirdiśet / amāvāsyāmāsike ca brāhmaṇo mukhaniḥsrutam // Ang_1.952 tathā mahālayaśrāddhe pitrādervamanaṃ yadi / pitāmahādivatkṛtvā śrāddhaśeṣaṃ samāpayet // Ang_1.953 ucchiṣṭena tu saṃspṛṣṭo bhuñjānaḥ śrāddhakarmaṇi / śeṣamannaṃ tu nāśnīyāt kartuḥ śrāddhasya kā gatiḥ // Ang_1.954 tatsthānanāmagotreṇa hmāsanādi tathārcayet / annatyāgaṃ tataḥ kṛtvā pāvake juhuyāccarum // Ang_1.955 puruṣasūktena juhuyād yāvaddvātriṃśadāhutiḥ / homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet // Ang_1.956 akṛtvā tu samīpe tu brāhmaṇe vamanaṃ yadi / punaḥ pākaṃ prakurvīta piṇḍadānaṃ yathāvidhi // Ang_1.957 ucchiṣṭasparśanaṃ jñātvā tatpātraṃ ca vihāya ca / tatpātraṃ parihatyātha bhūmiṃ samanulipya ca // Ang_1.958 tasya śīghraṃ vidhāyaiva sarvamannaṃ praveṣṭayet / pariṣicya tataḥ paścād bhojayecca na doṣakṛt // Ang_1.959 śrāddhapaṅktau tu bhuñjānāv anyonyaṃ spṛśato yadi / dvau viprau visṛjedannaṃ bhuktvā cāndrāyaṇaṃ caret // Ang_1.960 ucchiṣṭocchiṣṭasaṃsparśe śunā śūdreṇa vā tathā / upoṣya rajanīmekāṃ pañcagavyena śudhyati // Ang_1.961 indrāya somasūktena śrāddhavighno yadā bhavet / agnyādibhirbhojanena śrāddhaṃ saṃpūrṇameva hi // Ang_1.962 indrāya somasūktena bhojaneneti ca trayam / vidhānaṃ kathitaṃ samyag vyavasthā hyatra cocyate // Ang_1.963 piṇḍadānātparaṃ yasya kasyacidbrāhmaṇasya vai / vamanācchrāddhavighne tu tadā sūktajapāddhi sā // Ang_1.964 śrāddhasaṃpūrṇatā jñeyā tatpūrvaṃ cettu daivake / pitāmahe tatparasmin viṣṇvā vā vamane yadi // Ang_1.965 homenaiva tadā jñeyā dvayoryadi tadā punaḥ / tatsūktajapahomābhyāṃ śrāddhasaṃpūrṇatā smṛtā // Ang_1.966 pitṛsthānasya viprasya vamane yadi darśake / punaḥ pākena tacchrāddhabhojanaṃ vihitaṃ tadā // Ang_1.967 ābdike vānumāse vā taddinopoṣaṇaṃ bhavet / pare 'hani punaḥśrāddhaṃ bhojanenaiva nānyathā // Ang_1.968 eka eva yadā vipro bhonane chardito yadi / ābdike tu pare 'hnyeva darśe vā yadi māsike // Ang_1.969 tathaivāgniṃ samādhāya homaṃ kuryādyathāvidhi / tatsthānanāmagotreṇa cāsanādi samarcayet // Ang_1.970 annatyāgaṃ prakurvīta tato 'gnau juhuyāccarum / prāṇādipañcabhirmantrair yāvaddvātriṃśadāhutiḥ // Ang_1.971 homaśeṣaṃ samāpyātha śrāddhaśeṣaṃ samāpayet / punaḥ pākena sadyo vai śrāddhasya karaṇaṃ smṛtam // Ang_1.972 darśādiṣveva kathitaṃ na pratyabde kathaṃcana / pratyabdasya pare 'hnyeva sthānaṃ viprasya tatsmṛtam // Ang_1.973 upāvṛttistu pākebhyo yastu vāso guṇaiḥ saha // Ang_1.974 upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ / patnyāḥ kuryādaputrāyāḥ patyurmātrādibhiḥ saha // Ang_1.975 sāpiṇḍyamanuyāne tu janakena sahātmajaḥ. / mṛtaṃ yānugatā nāthaṃ sā tena saha piṇḍanam // Ang_1.976 arhati svargavāse 'pi yāvadābhūtasaṃplavam / strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ // Ang_1.977 tredhā vibhajya tatpiṇḍaṃ kṣipenmātrādiṣu triṣu / bhartuḥ pitrādibhiḥ kuryād bhartrā patnyāstathaiva ca // Ang_1.978 sapatnyā vā 'sapatnyā vā na bheda iti gobhilaḥ / kecidatra pṛthakprocus taṃ pakṣaṃ pravadāmyaham // Ang_1.979 ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau / ekoddiṣṭaṃ ṣoḍaśaṃ ca pṛthagekādaśe 'hani // Ang_1.980 dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet / pitāmahādipiṇḍeṣu taṃ piturviniyojayet // Ang_1.981 kecittameva piṇḍaṃ tu dvedhā kṛtvā tataḥ param / udagbhāgagataṃ piṇḍaṃ pitṛvarge niyojayet // Ang_1.982 yaṃ dakṣiṇasthitaṃ piṇḍaṃ mātṛvarge niyojayet / atra kecitpunaḥ procuḥ prakārāntarataḥ kila // Ang_1.983 taddine vā paredyurvā bhartāramanugacchati / bhartrā sahaiva śuddhiḥ syāt śrāddhaṃ caikadine bhavet // Ang_1.984 paitṛkaṃ maraṇaṃ yatra tadevāhuḥ pradhānakam / kecittu mātṛkaṃ prāhur evaṃ pakṣadvayaṃ smṛtam // Ang_1.985 pracetā atra covāca svamataṃ tatpravacmyaham / bhartrā saha pramītāyāḥ mṛte 'hanyapare 'hni vā // Ang_1.986 āśaucaṃ maraṇoddiśya dahanādi tayorna tu / punaḥ pakṣāntaraṃ proktaṃ kaiścittatra maharṣibhiḥ // Ang_1.987 pativratā tvanyadine 'nugacched yā strī paticittyadhirohaṇena / daśāhato bharturaghasya śuddhiḥ śrāddhadvayaṃ syātpṛthagekakāle // Ang_1.988 bhartāramanugacchantī patnī cedārtavā yadi / tailadroṇyāṃ vinikṣipya lavaṇe vā svakaṃ patim // Ang_1.989 paraṃ trirātrāddahanaṃ kuryuste bāndhavāstayā / śrāddhaṃ caikadine kuryur dvayorapi hi nirṇayaḥ // Ang_1.990 ekoddiṣṭaṃ ṣoḍaśaṃ ca bharturekādaśe 'hani / dvādaśe 'hani saṃprāpte piṇḍamekaṃ dvayoḥ kṣipet // Ang_1.991 pitāmahādipiṇḍeṣu taṃ piturviniyojayet / brahmavādimataṃ bhūyas tv anyadvakṣyāmi śobhanam // Ang_1.992 dahyamānaṃ tu bhartāraṃ dṛṣṭvā nārī pativratā / anugacchettayoḥ śrāddhaṃ pṛthagekādaśe 'hani // Ang_1.993 śilāpratiṣṭhāpanādikṛtyaṃ sarvaṃ pṛthak pṛthak / ekatraiva prakurvīta piturmātuḥ samantrakam // Ang_1.994 ṣoḍaśāntaṃ pṛthakkṛtvā sāpiṇḍyaṃ dvādaśe 'hani / pretatvāttu vimuktena saha mātuḥ sapiṇḍakam // Ang_1.995 strīpiṇḍaṃ bhartṛpiṇḍena saṃyujya vidhivatpunaḥ / tredhā vibhajya taṃ piṇḍaṃ kṣipenmātrādiṣu triṣu // Ang_1.996 atra viṣṇurmataṃ svasya sulabhāyāvadatkila / kṛte pituḥ sapiṇḍatve mātustu na sapiṇḍanam // Ang_1.997 pitureva sapiṇḍatve tasyā api kṛtaṃ bhavet / strīṇāṃ pṛthaṅ na kartavyā sapiṇḍīkaraṇakriyā // Ang_1.998 anyagotrapradattaścet tanayaḥ svapitustataḥ / pālakasya prakurvīta tatpitrādisapiṇḍanam // Ang_1.999 vivādo nātra ko 'pyasti tādṛgdattasutaḥ pituḥ / svayaṃ tadbhinnagotro 'pi tadgotre yojayecca tam // Ang_1.1000 pitāmahādibhiḥ samyak yatprācīnaikagotrakaiḥ / dattapautrasya pitaraṃ prapitāmahamukhyakaiḥ // Ang_1.1001 tyaktvā pitāmahaṃ tvanyagotraṃ samyak tataḥ param / yojayennātra sandehas tajjaṃ tatprapitāmaham // Ang_1.1002 tyaktvā samyagvicāyaiva svagotraireva yojanam / kuryāttadvidhinā no cet pitḥṇāṃ saṃkaro bhavet // Ang_1.1003 tena doṣaśca sumahān prabhavedeva durghaṭaḥ / dattaputrodbhavo yatnāt sapiṇḍīkaraṇe pituḥ // Ang_1.1004 tyajetpitāmahaṃ yatnāt tatputraḥ prapitāmaham / tatputraścettato vṛddhaprapitāmahameva vai // Ang_1.1005 evaṃ mātuḥ sapiṇḍe tu dattaputrodbhavaścaret / yadyanyagotrajo dattaḥ santatau tatparaṃparām // Ang_1.1006 catuṣkulaikaparyantaṃ jātānāṃ saṅkaṭaṃ mahat / tasmin sapiṇḍīkaraṇe tadānīṃ samupasthite // Ang_1.1007 bhavatyeva hi tatpaścāt pañcamādi yathākramam / svayameva bhavettāvat tadvarge janmināṃ mahat // Ang_1.1008 avekṣaṇaṃ jāgarūka-tā ca nitye smṛte tarām / tasmātsagotre tanayaṃ saṃgṛhṇīyādaputrakaḥ // Ang_1.1009 śiṣṭaṃ sarvaṃ pūrvameva mayā samyaṅ nirūpitam / putre jāte tato bhūyaḥ putrasvīkaraṇādatha // Ang_1.1010 jāto 'dhikaḥ pradattāttu dharmataḥ sarvakarmasu / pitroḥ śrāddhasya ṣaṇmāsāt pūrvameva tadā tadā // Ang_1.1011 śrāddhasmṛtiṃ prakurvanvai kathāḥ kāścana santatam / prakurvan svajanaistiṣṭhed iṣṭān kāṃścidviśeṣakān // Ang_1.1012 tilamāṣavrīhiyavān guḍamudgādikān madhu / kandamūlādikān kāṃścid vastrakārpāsakādikān // Ang_1.1013 saṃgṛhya sthāpayedyatnād divyacandanakhaṇḍakam / divyośīraṃ gugguluṃ ca nikṣipeccāvanītale // Ang_1.1014 śuṣkān śalāṭukān kāṃścid gopayecchrāddhahetave / vṛkṣeṣu kāṃścidyatnena bhūmyantarbhūtale tathā // Ang_1.1015 kusūleṣu dukūleṣu punaḥ kumbhaghaṭeṣu ca / sthāpayennikṣipedevaṃ nikhanetkāṃścidapyuta // Ang_1.1016 samīcīnāni vastūni dṛṣṭamātrāṇi cettadā / śrāddhārthamiti niścitya proktvā svīyaiśca kevalam // Ang_1.1017 gopayitvaiva yatnena sthāpayetpālayedapi / taduktitatkathātṛptāḥ pitaro nityameva vai // Ang_1.1018 āśīrbhirenaṃ satataṃ vardhayantyapi tāritāḥ / bhavanti kathayā svarge pitṛloke ca te 'niśam // Ang_1.1019 kathayā tṛptireteṣāṃ smṛtyoktyā vacanādapi / tadīyakṛtyasaṃbhāṣāpriyavastupracāraṇaiḥ // Ang_1.1020 yatnāddinatrayātpūrvaṃ vidyamānāgnirapyalam / punaḥsaṃdhānavidhinā śrāddhāyāgniṃ susaṃskriyāt // Ang_1.1021 aupāsanaṃ vinā homam anyaṃ homaṃ tu taddine / na kuryādeva vidhinā yadi kuryāttu tatpatet // Ang_1.1022 dānādhyayanadevārcājapahomavratādikān / na kuryācchrāddhadivase prāgviprāṇāṃ visarjanāt // Ang_1.1023 na dadyādyācamānebhyaḥ phalapuṣpajalākṣatān / taṇḍulān dadhitakrājyaśākapātratṛṇasthalam // Ang_1.1024 kāṣṭhamūlakandabhāṇḍavidyāpustakabhūṣaṇam / ṛṇamevaṃ dhanaṃ dhānyaṃ celaṃ vā 'nugrahādikam // Ang_1.1025 kalyāṇavārtākopādicāṭupāruṣyabhāṣaṇam / bālanigrahatadgrāhatatsallāpādi varjayet // Ang_1.1026 uccaiḥ saṃbhāṣaṇaṃ hastatāḍanaṃ hasanaṃ vṛthā / durālāpaṃ duṣṭalokabhāṣaṇaṃ duṣṭaśikṣaṇam // Ang_1.1027 naitāni kuryādyatnena pratyabde tu viśeṣataḥ / darśādiṣu mṛtāhaścen mṛtāhaṃ pūrvamācaret // Ang_1.1028 paścāddarśaṃ prakurvīta pitrorevāyamucyate / mātāmahasya tatpatnyā sāpatnīmātureva ca // Ang_1.1029 pituḥ śrāddhasamatvena procuḥ kila maharṣayaḥ / darśe samāgataṃ manvā-dikaṃ śrāddhaṃ samācaret // Ang_1.1030 darśasiddhistāvatā syād daivataikyena kevalam / sapiṇḍakamapiṇḍaṃ vā daivataikye pṛthaṅ na tu // Ang_1.1031 kāryaṃ bhavati tacchrāddhaṃ bhinnadaivatake punaḥ / pūrvaṃ naimittikaṃ kāryaṃ pratyabde yadi tattadā // Ang_1.1032 pratyabdamāgataṃ pratyāsattiyogavaśāccaret / pituḥ śrāddhaṃ prathamato mātuḥ śrāddhaṃ tataḥ param // Ang_1.1033 paścānmātāmahasyāpi tatpatnyāśca tataḥ param / paścātsapatnīmātuḥ syāt paścātpatnyā prakīrtitam // Ang_1.1034 sutabhrātṛpitṛvyāṇāṃ mātulādikramātsmṛtam / pitrādibhinnaśrāddhānāṃ kāruṇyānāṃ yadā punaḥ // Ang_1.1035 darśādiṣvāgatānāṃ cen mṛtāhānāṃ tadā param / darśādikaṃ samāpyaiva kāruṇyaśrāddhamācaret // Ang_1.1036 kecitpatnyāḥ pitṛvyasya tatpatnyāśca samāgamam / darśādiṣu mṛtāhaṃ vai pūrvaṃ kṛtvā tataḥ param // Ang_1.1037 darśādikamanuṣṭheyam iti procuśca tatkṛtau / tasmādyathāruciparam ātmatṛptiḥ praśasyate // Ang_1.1038 vastuto 'tra punarvacmi pitṛvyo yadi kevalam / etasya paramo mukhyas tatpatnī vāpi patnyapi // Ang_1.1039 mātṛtvakāryakāraṇe mahatī sumahatyapi / tadā cettanmṛtāhaṃ tu pūrvaṃ kṛtvā tataḥ punaḥ // Ang_1.1040 darśādikaṃ prakurvīta na cette kevalā yadi / nāmamātreṇa kathitās tadā darśādikaṃ purā // Ang_1.1041 kṛtvaiva paścāttacchrāddhaṃ kāruṇyānāmiti sthitiḥ / sarvatraivaṃ prakathitaṃ svāminaḥ sakhyureva vā // Ang_1.1042 purohitācāryayośca pratyāsattiprabhedataḥ / śrāddhasya karaṇaṃ proktaṃ punarapyupakāriṇaḥ // Ang_1.1043 teṣāṃ teṣāṃ kriyābhedāc chrāddhānuṣṭhānamucyate / sarvatraivātmatuṣṭiḥ syād viduṣaḥ paramottamā // Ang_1.1044 punarviśeṣaḥ ko 'pyasti pravakṣyāmyatra taṃ punaḥ / yatastāto yato vṛttir yato jīvo yataḥ prasūḥ // Ang_1.1045 sa svīkṛtaḥ śrāddhatithir bhraṣṭatyaktapitāpi vā / darśādiśrāddhaparato mṛtāhaśrāddhamācaret // Ang_1.1046 pitrātyantaikakalahe dhāvanāvasare sute / jāte naṣṭe ca pitari tathā mātari tatparam // Ang_1.1047 alpakālamṛtāyāṃ tu tattadgrāmasthitairapi / tadā tadā pālito yo daivājjīvanpravardhitaḥ // Ang_1.1048 dṛṣṭamātrairbālya eva viprabudhyaiva taistarām / saṃskṛtaścādhyāpitaśca jñātājñātaikagotrakaḥ // Ang_1.1049 ajñātagrāmatātādir jñātajātirjanoktitaḥ / tato vidvān mahātmā yo yatastāta iti smṛtaḥ // Ang_1.1050 evameva tathānyo 'pi tathāvasthāprabhedataḥ / yatotpattistu kathitā ajñātagrāmasaṃbhavaḥ // Ang_1.1051 svajīvanaprakāraṃ yo bālye dvādaśavārṣikāt / na vetti naṣṭajanako yatotpattistu kathyate // Ang_1.1052 mātaraṃ yo na jānāti svakīyajanaśūnyataḥ / tathā pitrādikān sarvān procyate 'sau yataḥ prasūḥ // Ang_1.1053 ta ete kila sarvepi vipatkālasamudbhavāḥ / naṣṭapitrādikajanā daivātsaṃprāptajīvanāḥ // Ang_1.1054 yaiśca kaiściddṛṣṭamātrair viprabudhyaikapālitaiḥ / avasthābhedataḥ sarve tattannāmāṅkitāḥ smṛtāḥ // Ang_1.1055 catvāraḥ kathitāḥ sadbhir atiduḥkhaikajīvitam / atibālye tato bhūyo yauvane prāptasaṃpadaḥ // Ang_1.1056 daivayogena vidvāṃsaḥ karmaṭhāścāpi vā bhavan / piturmṛtatithiṃ yo vā jñātvā bālyena kevalam // Ang_1.1057 svayameva śrāddhahetor mārgaśīrṣe hyamādikam / śāstradṛṣṭyā samālocya sadbhirukto 'thavā gṛṇan // Ang_1.1058 svasvīkṛtaśrāddhatithir ucyate brahmavādibhiḥ / madyapānādinā bhraṣṭaḥ pitā yasya babhūva vai // Ang_1.1059 mṛtestasya paraṃ proṣya caturviṃśativārṣikam / bhraṣṭakriyā prakartavyā putreṇa vidinātmanā // Ang_1.1060 tasya śrāddhaṃ tataḥ kāryaṃ tādṛśasya durātmanaḥ / tādṛkpitṛkriyākartā sa u bhraṣṭapitā smṛtaḥ // Ang_1.1061 pitustu bhraṃśamātreṇa nāyaṃ bhraṣṭapitā bhavet / tādṛkkarmaikakaraṇasamayādatha tādṛśaḥ // Ang_1.1062 bhavatyapi tathā tyaktapitā cāpi prakathyate / svayaṃ caṇḍālatāṃ budhyā prāpto yo svajanairapi // Ang_1.1063 bahiṣkṛtaśca saṃtyaktas tādṛśaṃ pitaraṃ mṛtam / pañcaviṃśativarṣebhyaḥ paraṃ putraḥ sa śāstrataḥ // Ang_1.1064 ṣaḍabdaṃ ṣaḍguṇatvena varṣayitvātikṛcchrakaiḥ / mahākṛcchraistaptakṛcchraiḥ parākātiśatairapi // Ang_1.1065 cāpāgrasnānaśanakair mantrakumbhasahasrakaiḥ / gosahasrairvidhānena saṃskuryāttasya kevalam // Ang_1.1066 pratisaṃvatsaraṃ paścāt tādṛkcchrāddhakarastu yaḥ / sa u tyaktapitā jñeyas ta ete tanayāḥ sadā // Ang_1.1067 evaṃjātīyakā ye syus te sarve dharmatatparāḥ / darśādiśrāddhaparato mṛtāhaśrādvamācaret // Ang_1.1068 teṣāṃ śrāddhaikakaraṇam eteṣāṃ svasya kevalam / pratyavāyaikaśūnyāya na ceddoṣo mahān bhavet // Ang_1.1069 tatsaṃbhūtamahādoṣaparihārāya vā na cet / prāptaye karmaṭhatvasya na cedasya tu kevalam // Ang_1.1070 śrāddhatyāgāt pratyavāyo bhavettasmāttathācaret / nityaṃ teṣāṃ mṛtāheṣu dānadharmādikaṃ caret // Ang_1.1071 viprāṇāṃ bhojanātpūrvaṃ niyamo 'yamudāhṛtaḥ / durātmanāṃ viśeṣeṇa pūrvavaddoṣaśāntaye // Ang_1.1072 śrāddhamukteḥ paraṃ teṣāṃ na kuryādbhūribhojanam / paredyurvā prayatnena śrāddhāṅgatilatarpaṇam // Ang_1.1073 sadya eva prakartavyaṃ pūrvaṃ paścāttu vā tathā / abhiśravaṇamevaṃ syād ekenaiva hi kāritam // Ang_1.1074 nānnasūktaṃ tyāgakāle prācīnāvītikaṃ na tu / agnaukaraṇahome 'piṃ taccāvaśyakamucyate // Ang_1.1075 uddeśatyāgakāle ca savyameva bhaveddhi vai / madhuvātādikaṃ mukter ante naiva vadedapi // Ang_1.1076 vikiraṃ naiva kurvīta nityakarmāṇi yāni vā / tāni sarvāṇi sarvatra dhṛtvā puṇḍraṃ vidhānataḥ // Ang_1.1077 niveditānnataḥ pañcayajñānte 'tithipūjanāt / pūrvaṃ teṣāṃ prakartavyaṃ pratyabdādikakarma vai // Ang_1.1078 teṣāṃ śrāddhe tyāgamātrāt kṛte sarvaṃ kṛtaṃ bhavet / api prāpte 'pi vamane pitṛsthānasya vā kimu // Ang_1.1079 na punaḥ karaṇaṃ kuryāc chrāddhaśeṣaṃ samāpayet / pādaprakṣālane teṣāṃ maṇḍalānarcanaṃ bhavet // Ang_1.1080 pādaprakṣālanārthāya pradeyamudakaṃ param / ta ete nikhilā dharmā mṛtāhe kevalaṃ smṛtāḥ // Ang_1.1081 na darśādiṣu vijñeyās tatra dharmā yathoktitaḥ / prakartavyā viśeṣeṇa vikāro 'tyantakutsitaḥ // Ang_1.1082 mṛtāha eva kathito nānyato yatra kutracit / śrāddhānte vā paredyurvā śakto yaḥ pitṛkarmaṇi // Ang_1.1083 na kuryānmohatastūṣṇīṃ viprāṇāṃ bhūribhojanam / ardhatṛptā hi pitaro bhaveyurnātra saṃśayaḥ // Ang_1.1084 śrāddhaṃ kṛtvā tu yo mūḍho na bhuṅkte pitṛsevitam / iṣṭaiḥ putrairbandhubhiśca brāhmaṇairbahmavādibhiḥ // Ang_1.1085 pitaro naiva tṛptāḥ syur bhuñjīyāttena tṛptitaḥ // Ang_1.1086 tadvaṃśyānāmarbhakāṇāṃ viprabhukteranantaram / tatkāṃkṣitāni vastūni bhakṣyādīni phalānyapi // Ang_1.1087 svacchandanaḥ pradeyāni tāvanmātreṇa te param / atituṣṭā mahātuṣṭāḥ parituṣṭāḥ praharṣitāḥ // Ang_1.1088 pūjitāśca bhaviṣyanti tasmādbālamanoratham / pūrayetpitṛtṛptyarthaṃ taddineṣu viśeṣataḥ // Ang_1.1089 tṛptāḥ stheti tathā prokte trivāraṃ pitṛsūnunā / bhāvayanti tadā taṃ vai cetasā tu vayaṃ tathā // Ang_1.1090 tṛptā jātāstathā tvaṃ ca tṛpto yadi tadā vayam / tṛptā bhūma na cenno 'dya kā tṛptiriti vai tarām // Ang_1.1091 dūyamānana manasā tiṣṭhanti kila tena vai / samyagbhuñjīta vai pūrvaṃ yathā kurvan bhujikriyām // Ang_1.1092 atṛptā eva no te syur iṣṭaiḥ putraiśca bandhubhiḥ / viprālaṃkaraṇe jāte gṛhālaṃkaraṇaṃ bhavet // Ang_1.1093 patnyādīnāmalaṃkāraḥ śiṣṭabrāhmaṇabhojanam / anveva bhojanaṃ taṣāṃ taddine kriyate tu yat // Ang_1.1094 tatsarvaṃ prītaye teṣāṃ bhavedevaṃ na cānyathā / yadvā tadvā prakartavyaṃ tattatsarvaṃ prayatnataḥ // Ang_1.1095 anantaraṃ viprabhukteḥ pitrudvāmanataḥ param / tatpūrvaṃ lavamātraṃ vā vastu kiñcidapi svayam // Ang_1.1096 na dadyācchrāddhakṛdvācā dāsyāmīti vadenna vā / tiladroṇavrayaṃ kuryāt taddine samupasthite // Ang_1.1097 bhakṣyāstilamayāḥ kāryās tilakalkaṃ viśeṣataḥ / tilacūrṇaṃ tailapiṣṭaṃ tilabharjanamapyuta // Ang_1.1098 tilārcanaṃ tilamukhaṃ rakṣohananamācaret / tilairvikiraṇaṃ kuryād dravyalopeṣu kṛtsnaśaḥ // Ang_1.1099 samīcīnaṃ tilaiḥ kuryāt tilāḥ syuḥ somadevatāḥ / somaḥ pitḥṇāmādhāraḥ somāyaiva tu hūyate // Ang_1.1100 so 'yaṃ hi pitṛbhiḥ prītas taddattaṃ kavyamuttamam / somatṛptyaikajanakaṃ tasmātsomahutaṃ haviḥ // Ang_1.1101 tatkalāvṛddhijanakaṃ sā kalā pīyate hi taiḥ / vasvādibhiḥ pitṛbhistu tadeva tattilaiḥ sadā // Ang_1.1102 sarvaśrāddheṣu pitaraḥ pūjanīyā viśeṣataḥ / sarvābhāve viśeṣeṇa tilairjalavimiśritaiḥ // Ang_1.1103 darśādikāni śrāddhāni kāryāṇyeva samantrataḥ / svadhā namastarpayāmi pitaraṃ ca pitāmaham // Ang_1.1104 prapitāmahamevaṃ ca vasvādikamayāṃstathā / nāmagotraikasaṃyuktān śrāddhaṃ kṛtvāpi tatparam // Ang_1.1105 tadaṅgatarpaṇaṃ kāryaṃ mṛtasyādau tilodakam / samārabhya kriyāḥ kāryās tasmātsantastilodakam // Ang_1.1106 prayamaśrāddhamevocuḥ śrāddhapratividhitvataḥ / tadevocuśca nikhilā durbalānāṃ hitecchavaḥ // Ang_1.1107 samālokyaiva śāstrāṇi śrutimūlāni te purā / manvādayo mahātmānas tilā syustādṛśāḥ kila // Ang_1.1108 satilairvidyate śrāddhaṃ vinā sarvatra kevalam / mukhyadravyaistilairadbhiḥ paitṛkaṃ nikhilaṃ bhavet // Ang_1.1109 sarveṣāṃ karmaṇāmādyā āpa eva viśeṣataḥ / paramāḥ kāraṇānīha tasmādbrāhmaṇapuṃgavāḥ // Ang_1.1110 apa eva samāśritya varṣante toyadā mahat / jalaṃ tatraiva vartante tadeva paramaṃ sthalam // Ang_1.1111 prabhūtaidhodakagrāmaḥ sarvadeśottamottamaḥ / nadītīraṃ viśeṣeṇa tacchatādhikamucyate // Ang_1.1112 tatraiva sakalā dharmā anuṣṭheyā hi santatam / nadī ca sajalā jñeyā na tacchūnyā kadācana // Ang_1.1113 iti āṅgirasam | ityāṅgirasasmṛtau pūrvāṅgirasaṃ samāptam | uttarāṅgirasam prathamo 'dhyāyaḥ viśvarūpaṃ namaskṛtya devaṃ tribhuvaneśvaram / dharmasya darśanārthāya aṅgirā idamabravīt // Ang_2,1.1 atha trayāṇāṃ vakṣyāmi pramāṇaṃ vidhimāditaḥ / dharmasya parṣadaścaiva prāyaścittakramasya ca // Ang_2,1.2 prāyaścittaṃ catuṣpādaṃ vihitaṃ dharmakartṛbhiḥ / pariṣaddaśadhā proktā trividhā vā samāsataḥ // Ang_2,1.3 pramāṇābhihitaṃ yattu sarvamaṅgirasā tadā / aprameyapramāṇasya duḥkhenādhigamo bhavet // Ang_2,1.4 tasmādaṅgirasā puṇyaṃ dharmaśāstramidaṃ kṛtam / upasthānavranādeśacaryāśuddhiprakāśanam // Ang_2,1.5 sa dharmastu kṛto jñeyaḥ svādhiṣṭhānaka eva vai / caturbhiḥ sādhanaiścaiva dharmaḥ proktaḥ sanātanaḥ // Ang_2,1.6 kṛtvā pūrvamudāhārya yathoktaṃ dharmakartṛbhiḥ / paścātkāryānusāreṇa śaktyā kuryuranugraham // Ang_2,1.7 yatpūrvamṛṣibhiḥ proktaṃ dharmaśāstramanuttamam / tatpramāṇaṃ tu sarveṣāṃ lokadharmānuvarṇanam // Ang_2,1.8 na hi teṣāmatikramya vacanāni mahātmanām / prajñānairapi vidvadbhiḥ śakyamanyatprabhāṣitum // Ang_2,1.9 svābhiprāyakṛtaṃ karma vidhivijñānavarjitam / krīḍākarmeva bālānāṃ tatsarvaṃ syānnirarthakam // Ang_2,1.10 ityaṅgirasadharmaśāstre upoddhāto nāma prathamo 'dhyāyaḥ dvitīyo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi copasthānasya lakṣaṇam / upasthito hi nyāyena vratādeśanamarhati // Ang_2,2.1 sadyo niḥsaṃśayaḥ pāpo na bhuñjītānupasthitaḥ / bhuñjāno vardhayet pāpaṃ pariṣadyatra vartate // Ang_2,2.2 saṃśaye na tu bhoktavyaṃ yāvatkāryaviniścayaḥ / pramāṇenaiva kartavyaṃ yāvadāśāsanaṃ tathā // Ang_2,2.3 kṛtvā pāpaṃ na gūheta gūhyamānaṃ tu vardhate / svalpaṃ vātha prabhūtaṃ vā dharmavidbhyo nivedayet // Ang_2,2.4 te hi pāpakṛtāṃ vaidyā boddhāraścaiva pāpmanām / duḥkhasyaiva yathā vaidyāḥ siddhimanto rujāyatām // Ang_2,2.5 prāyaścitte samutpanne śrīmān satyaparāyaṇaḥ / mṛdurārjavasaṃpannaḥ śuddhiṃ yāyāddvijaḥ sadā // Ang_2,2.6 sacelaṃ vāgyataḥ snātvā klinnavāsāḥ samāhitaḥ / kṣatriyo vātha vaiśyo vā tataḥ pariṣadaṃ vrajet // Ang_2,2.7 upasthānaṃ tataḥ śīghram artimān dharaṇīṃ vrajan / gātraiśca śirasā caiva na ca kiṃcidudāharet // Ang_2,2.8 tataste praṇipātena dṛṣṭvā taṃ samupasthitam / viprāḥ pṛcchanti yatkāryam upaveśyāsane śubhe // Ang_2,2.9 kiṃ te kāryaṃ kimarthaṃ vā kiṃ vā mṛgayase dvija / parṣadi brūhi tatsarvaṃ yatkāryaṃ hitamātmanaḥ // Ang_2,2.10 ityāṅgirasadharmaśāstre pariṣadupasthānaṃ nāma dvitīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ satyena dyotate rājā satyena dyotate raviḥ / satyena dyotate vahniḥ satye sarvaṃ pratiṣṭhitam // Ang_2,3.1 bhūrbhuvaḥsvastrayolokās te 'pi satye pratiṣṭhitāḥ / asmākaṃ caiva sarveṣāṃ satyameva parā gatiḥ // Ang_2,3.2 yadi cedvakṣyate satyaṃ niyataṃ prāpyate sukham / yadgṛhīto hyasatyena na ca śudhyeta karhicit // Ang_2,3.3 satyenaiva viśudhyanti śuddhikāmāśca mānavāḥ / tasmātprabrūhi yatsatyam ādimadhyāvasānakam // Ang_2,3.4 evaṃ taiḥ samanujñātaḥ satyaṃ brūyādaśeṣataḥ / tasminnivedite kārye 'pasāryo yastu kāryavān // Ang_2,3.5 tasminnutsārite pāpe yathāvaddharmapāṭhakāḥ / te tathā tatra kalpeyur vimṛśantaḥ parasparam // Ang_2,3.6 āptadharmeṣu yatproktaṃ yacca sānugrahaṃ bhavet / pariṣat saṃpadaścaiva kāryāṇāṃ ca balābalam // Ang_2,3.7 prāpya deśaṃ ca kālaṃ ca yacca kāryāntaraṃ bhavet / pariṣaccintya tatsarvaṃ prāyaścittaṃ vinirdiśet // Ang_2,3.8 sarveṣāṃ niścitaṃ yatsyād yacca prāṇānna pātayet / āhūya śrāvayedeko yaḥ pariṣanniyojitaḥ // Ang_2,3.9 śṛṇuṣva bho idaṃ vipra yatta ādiśyate vratam / tattadyatnena kartavyam anyathā te vṛthā bhavet // Ang_2,3.10 yadā ca te bhaveccīrṇaṃ tadā śuddhiprakāśanam / kāryaṃ sarvaprayatnena na śaktyā viprapūjitam // Ang_2,3.11 ityāṅgirasadharmaśāstre prāyaścittavidhānaṃ nāma tṛtīyo 'dhyāyaḥ caturtho 'dhyāyaḥ prāyo nāma tapaḥ proktaṃ cittaṃ niścaya ucyate / taponiścayasaṃyogāt prāyaścittamiti smṛtam // Ang_2,4.1 prāyaścittasamaṃ cittaṃ cārayitvā pradīyate / parṣadā kriyate yattat prāyaścittamiti smṛtam // Ang_2,4.2 catvāro vā trayo vāpi vedavedāgnihotriṇaḥ / ye tu samyaksthitā viprāḥ kāryākāryaviniścitāḥ // Ang_2,4.3 prāyaścittapraṇetāraḥ saptaite parikīrtitāḥ / ekaviṃśatibhiścānyaiḥ pārṣadatvaṃ samāgataiḥ // Ang_2,4.4 sāvitrīmātrasāraistu cīrṇavedavratairdvijaiḥ / yatīnāmātmavidyānāṃ dhyāyināmātmavedinām / śirovrataiśca snātānām eko 'pi pariṣadbhavet // Ang_2,4.5 evaṃ pūrvaṃ mayāpyuktaṃ teṣāṃ ye ye pare pare / svavṛtyā parituṣṭānāṃ pariṣattvamudāhṛtam // Ang_2,4.6 eṣāṃ laghuṣu kāryeṣu madhyameṣu ca madhyamā / mahāpātakacintāsu śataśo bhūya eva vā // Ang_2,4.7 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ / pariṣattvaṃ na teṣvasti sahasraguṇiteṣvapi // Ang_2,4.8 janmaśārīravidyābhir ācāreṇa śrutena ca / dharmeṇa ca yathoktena brāhmaṇatvaṃ vidhīyate // Ang_2,4.9 citrakarma yathānekair aṅgairunmīlyate śanaiḥ / brāhmaṇyamapi tadvatsyāt saṃskārairmantrapūrvakaiḥ // Ang_2,4.10 ityāṅgirasadharmaśāstre pariṣallakṣaṇaṃ nāma caturtho 'dhyāyaḥ pañcamo 'dhyāyaḥ cāturvedyo vikalpī ce aṅgaviddharmapāṭhakaḥ / trayaścāśramiṇo mukhyā parṣadeṣā daśāvarā // Ang_2,5.1 caturṇāmapi vedānāṃ pāragā ye dvijottamāḥ / svaiḥ svairaṅgairvināpyete cāturvedyā iti smṛtāḥ // Ang_2,5.2 dharmamya parṣadaścaiva prāyaścittakramasya ca / trayāṇāṃ yaḥ pramāṇajñaḥ sa vikalpī bhaveddvijaḥ // Ang_2,5.3 śabde chandasi kalpe ca śikṣāyāṃ caiva niścayaḥ / jyotiṣāmayane caiva sanirukte 'ṅgavidbhavet // Ang_2,5.4 vedavidyāvratasnātaḥ kulaśīlasamanvitaḥ / anekadharmaśāstrajñaḥ paṭhyate dharmapāṭhakaḥ // Ang_2,5.5 brahmacaryāśramādūrdhvam āśramādvṛddha ucyate / eṣāmeva tu vṛddhānāṃ ya ete saṃprakīrtitāḥ // Ang_2,5.6 pariṣadbrāhmaṇānāṃ ca rājñāṃ sā dviguṇā smṛtā / vaiśyānāṃ triguṇā caiva parṣadvacca vrataṃ smṛtam // Ang_2,5.7 brāhmaṇo brāhmaṇānāṃ tu kṣatriyāṇāṃ tu pāṭhakaḥ / vaiśyānāṃ caiva yo praṣṭā ta eva vratadāḥ smṛtāḥ // Ang_2,5.8 aguruḥ kṣatriyāṇāṃ tu vaiśyānāṃ cāpyayājakaḥ / prāyaścittaṃ samādiśya taptakṛcchraṃ samācaret // Ang_2,5.9 evamuddiśya varṇeṣu kṣatriyādiṣu darśanam / pravṛttānāṃ tu vakṣyāmi prāyaścittamanuttamam // Ang_2,5.10 śūdraḥ kālena śudhyeta gobrāhmaṇahite rataḥ / dānairvāpyupavāsairvā dvijaśuśrūṣaṇe rataḥ // Ang_2,5.11 api vā mārgamālambya kṣatradharmeṣu tiṣṭhataḥ / antarā brāhmaṇaṃ kṛtvā tato 'sya vratamādiśet // Ang_2,5.12 tasmācchūdraṃ samāsādya tathā dharmapathe sthitaḥ / prāyaścittaṃ pradātavyaṃ dharmavedavivarjitam // Ang_2,5.13 āpanno yena vā dharmo vrataṃ vā yena tuṣyati / brāhmaṇānāṃ prasādena saṃtāryaḥ sarva eva hi // Ang_2,5.14 ityāṅgirasadharmaśāstre prāyaścittaniyantukathanaṃ nāma pañcamo 'dhyāyaḥ ṣaṣṭho 'dhyāyaḥ paṇe tu parṣapakalpasya kalpasya pariṣadbalam / kāriṇaścāpyupasthānaṃ balaṃ samyaṅniveditam // Ang_2,6.1 akalpā pariṣadyatra kalpo vā pariṣadvinā / kāryaṃ vāpyanyathoktaṃ vā śuddhistatrāsya durlabhā // Ang_2,6.2 pariṣatkalpato kāryā yathā sarve balīyasaḥ / bhavanti na tathā pāpaṃ tasmin yoge 'vatīryate // Ang_2,6.3 evametatsamāsādya tadyogaṃ ca praṇaśyati / mahatyāṃ cāmbhasi kṣiptaṃ yathālpalavaṇaṃ tathā // Ang_2,6.4 etadyogapradhānāya kāryāṇi pariśodhane / taddravyaṃ karṇasaṃyogād vaktrāṇāmiva śodhane // Ang_2,6.5 yatpāpaṃ śāmyamānasya karturdharmeṇa śāstrataḥ / tadvadvacchati kārtsnyena bhāgaśaḥ prabravīmi te // Ang_2,6.6 gururātmavatāṃ śāstā śāstā rājā durātmanām / antaḥpracchannapāpānāṃ śāstā vaivasvato yamaḥ // Ang_2,6.7 gurū rājā yamo vāpi śāstā dharmeṇa yujyate / śāstā samucyate pāpād āhato bhayataḥ śubham // Ang_2,6.8 prāyaścitte yadā cīrṇe brāhmaṇe dagdhakilbiṣe / dharmaṃ pṛcchāmi tattvena tatpāpaṃ kva nu tiṣṭhati // Ang_2,6.9 naiva gacchati kartāraṃ naiva gacchati pārṣadam / mārutārkāṃśusaṃyogāj jalavatsaṃpraśīryate // Ang_2,6.10 teṣāṃ tretāgninā dagdhaṃ pāvakasya tu dhīmataḥ / naśyate nātra saṃdehaḥ sūryadṛṣṭirhimaṃ yathā // Ang_2,6.11 prabrūyātpakṣato yacca bāhyaṃ yaccāpi parṣadaḥ / gacchatastāvubhau mūḍhau narakaṃ tena karmaṇā // Ang_2,6.12 ajānan yastu vibrūyāj jānanvāpyanyathā vadet / ubhayorhi tayordoṣaḥ pakṣayorubhayorapi // Ang_2,6.13 ajānānāṃ ca dātḥṇām adatḥṇāṃ ca jānatām / evaṃ bhavenmahādoṣas tasmājjñātvā vadetsadā // Ang_2,6.14 yattu dattamajānadbhiḥ prāyaścittaṃ samāgataiḥ / tatpāpaṃ śatadhā bhūtvā dātḥnevopatiṣṭhati // Ang_2,6.15 ye tu samyaksthitā viprā dharmavedāṅgapāragāḥ / śaktāste tāraṇe teṣām ātmano 'nugrahasya ca // Ang_2,6.16 ityāṅgirasadharmaśāstre prāyaścittācārakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ saptamo 'dhyāyaḥ ārtānāṃ mārgamāṇānāṃ prāyaścitāni ye dvijāḥ / jānanto na prayacchanti te ca yānti samaṃ tu taiḥ // Ang_2,7.1 tasmādārtaṃ samāsādya brāhmaṇaṃ tu viśeṣataḥ / jānadbhiḥ parṣadaḥ panthā na hātavyaḥ parāṅmukhaiḥ // Ang_2,7.2 tasya kārye vratādeśaḥ pramāṇārthaṃ hi dātṛbhiḥ / ajñānādupadeṣṭavyaḥ kramaśaḥ sarva eva vā // Ang_2,7.3 bhayādabhyuttaretkaścid bhayārtaṃ brāhmaṇaṃ kvacit / evaṃ pāpātsamuddhṛtya tena tulyaphalo bhavet // Ang_2,7.4 anarthitairanāhutair apṛṣṭaiśca yathāvidhi / prāyaścittaṃ na dātavyaṃ jānadbhirapi ca dvijaiḥ // Ang_2,7.5 tasmājjanaiḥ pradātavyam anujñāpya ca parṣadam / na cānyeṣu prajalpatsu caivaṃ dharmo na hīyate // Ang_2,7.6 pātakeṣu śataṃ parṣat sahasraṃ mahadādiṣu / upapāpeṣu pañcāśat svalpaṃ svalpeṣu niścayaḥ // Ang_2,7.7 brahmahā svarṇahārī ca surāpo gurutalpagaḥ / etaiḥ saṃyujyate yo 'nyaḥ patitaiḥ saha pañcamaḥ // Ang_2,7.8 nārīpuruṣahantā ca kanyādūṣī gavāṃ ca hā / catvāraḥ patitā proktā yathā vai brahmahādayaḥ / upapātakāstvasaṃkhyātās te ca goghnādayastathā // Ang_2,7.9 ityāṅgirasadharmaśāstre pāpaparigaṇanaṃ nāma saptamo 'dhyāyaḥ aṣṭamo 'dhyāyaḥ āhitāgnistu yo vipraḥ pratigṛhṇāti śūdrataḥ / bhoktḥṇāṃ samatāṃ yāti tiryagyoniṃ ca gacchati // Ang_2,8.1 yastu vedamadhīyāno bhuṅkte śūdrānnameva ca / śūdre vedaphalaṃ yāti śūdratvaṃ ca sa gacchati // Ang_2,8.2 ghrātvā pītvā nirīkṣyātha spṛṣṭvā ca pratigṛhya ca / praśasya svasti cetyuktvā bhoktā eva na saṃśayaḥ // Ang_2,8.3 ete doṣā bhavantīha śūdrānnasya parigrahe / anugrahaṃ tu vakṣyāmi manunā coditaṃ purā // Ang_2,8.4 āmaṃ vā yadi vā pakvaṃ śūdrānnamupasevate / kilbiṣaṃ bhuñjate bhoktā yaśca vipraḥ purohitaḥ // Ang_2,8.5 guruvahnyatithīnāṃ tu bhṛtyānāṃ tu viśeṣataḥ / pratigṛhya pradātavyaṃ na bhuñjīta svayaṃ tataḥ // Ang_2,8.6 śūdrānnarasapuṣṭasya cādhīyānasya nityaśaḥ / japato juhvato vāpi gatirūrdhvaṃ na vidyate // Ang_2,8.7 ṣaṇmāsānatha yo bhuṅkte śūdrasyānnaṃ nirantaram / jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // Ang_2,8.8 akṛtvaiva nivṛttiṃ yaḥ śūdrānnānmriyate dvijaḥ / āhitāgnirviśeṣeṇa sa śūdragatibhāgbhavet // Ang_2,8.9 pakvānnavarja viprebhyo godhānyaṃ kṣatriyādapi / vaiśyāttu sarvadhānyāni śadrāddhānyaṃ na kiṃcana // Ang_2,8.10 anūdakaṃ tu tatsarvaṃ gandhamālyavivarjitam / yathā varṇeṣu yaddattaṃ pratigṛhṇīta vai dvijaḥ // Ang_2,8.11 yatta kṣetragataṃ dhānyaṃ khale vā kaṇa eva vā / sārvakālaṃ gṛhītavyaṃ śūdrādapyaṅgiro 'bravīt // Ang_2,8.12 satpātre samanujñātaṃ dugdhaṃ yacchucinā bhavet / yathā caupadhikṛtyaṃ syād dadhnā vā payasāpi vā // Ang_2,8.13 pātrebhyo 'pi tathā grāhyaṃ śūdrebhyaḥ prākṛtādapi / śūdraveśmani viprāṇāṃ kṣīraṃ vā yadi vā dadhi // Ang_2,8.14 nivṛttena na pātavyaṃ śūdrānnasadṛśaṃ hi tat / agnyagāre gavāṃ goṣṭhe nadīvipragṛheṣu ca // Ang_2,8.15 kūpasthāne tathāraṇye peyaṃ caiva payo dadhi / āmaṃ māṃsaṃ dadhi ghṛtaṃ dhānyaṃ kṣīramayauṣadham // Ang_2,8.16 guḍo rasastathodaśvidbhojyānyetāni nityaśaḥ / aśṛtaṃ cāranālaṃ ca tāmbūlaṃ saktavastilāḥ // Ang_2,8.17 phalāni piṇyākamatho grāhyamauṣadhameva ca / apraṇodyāni medhyāni pratigrāhyāṇi nityaśaḥ // Ang_2,8.18 sūtake tu yadā vipro brahmacārī viśeṣataḥ / pibetpānīyamajñānād bhuṅakte vā saṃspṛśeta vā // Ang_2,8.19 pānīyapāne kurvīta pañcagavyasya prāśanam / trirātropoṣaṇaṃ bhuṅkte sparśe snānaṃ vidhīyate // Ang_2,8.20 ityāṅgirasadharmaśāstre śūdrānnādiniṣedhakathanaṃ nāmāṣṭamo 'dhyāyaḥ navamo 'dhyāyaḥ antardaśāhe bhuktvānnaṃ sūtake mṛtake 'pi vā / daśarātraṃ pivedvajraṃ brāhmaṇo brāhmaṇasya tu // Ang_2,9.1 kṣatriyasyārdhamāptaṃ tu viśaḥ pañcādhikaṃ tathā / śūdrasyaiva tu bhuktvānnaṃ tribhirmāsairvyapohati // Ang_2,9.2 āhitāgnistrirātreṇa brahmakṣatraviśāmapi / pañcarātraṃ caredbhuktvā śrotriyasyāgnihotriṇaḥ // Ang_2,9.3 ata ūrdhvaṃ tu snātānāṃ māsāśaucaṃ na vidyate / dīkṣitānāṃ ca sarveṣāṃ rājñāṃ sarvanidhestathā // Ang_2,9.4 sasatre dānadharme ca pakvamannaṃ tu garhitam / pañcarātraṃ caredvajraṃ ṣaḍahaṃ madhyamācaret // Ang_2,9.5 tathā cānyeṣvabhojyeṣu vyahamevaṃ samācaret / anāpatsu caredbhaikṣyaṃ siddhaṃ vastu gṛhe vasan // Ang_2,9.6 daśarātraṃ caredvajram āpatsu ca tryahaṃ caret / patitānāṃ ca sarveṣāṃ bhuktvā cāndrāyaṇaṃ caret // Ang_2,9.7 pratimāsadinaṃ hṛṣṭam anyathā patito bhavet / pratisaṃvatsaraṃ vāpi śrotriyasya bhavedidam // Ang_2,9.8 brahmecārī yatiścāpi vidyārthī gurupoṣakaḥ / adhvagaḥ kṣīṇavṛttiśca ṣaḍete bhikṣukāḥ smṛtāḥ // Ang_2,9.9 vyādhitasya daridrasya kuṭumbātpracyutasya ca / adhvānaṃ vā prayātasya bhaikṣyacaryā vidhīyate // Ang_2,9.10 brahmacārī śunā daṣṭas tryahamevaṃ samācaret / gṛhasthastu dvirātraṃ vāpy ekāhaṃ vāgnihotravān // Ang_2,9.11 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet / tadeva dviguṇaṃ vaktre mūrdhni ceva caturguṇam // Ang_2,9.12 ata ūrdhvaṃ tu yatsnātaḥ snānenaiva viśudhyati / sarveṣvevāvakāśeṣu tadā pravrajitaḥ svayam // Ang_2,9.13 avratī savratī vāpi śunā daṣṭastathā dvijaḥ / dṛṣṭāgniṃ hūyamānaṃ tu sadya eva śucirbhavet // Ang_2,9.14 brāhmaṇī tu śunā daṣṭā some dṛṣṭiṃ nipātayet / yadā na dṛśyate somaḥ prāyaścittaṃ kathaṃ bhavet // Ang_2,9.15 yāṃ diśaṃ tu gataḥ somas tāṃ diśaṃ tu vilokayet / somamārgeṇa sā pūtā pañcagavyena śudhyati // Ang_2,9.16 ityāṅgirasadharmaśāstre abhakṣyabhakṣaṇaprāyaścittavidhirnāma navamo 'dhyāyaḥ daśamo 'dhyāyaḥ daṇḍādūrdhvaṃ tu yatnena praharettu nipātayet / dviguṇaṃ govrataṃ tasya prāyaścittaṃ vidhīyate // Ang_2,10.1 aṅguṣṭhamātraṃ sthūlaḥ syād bāhumātrapramāṇataḥ / sārdraśca sapalāśaśca daṇḍa ityabhidhīyate // Ang_2,10.2 rodhane bandhane vāpi yojane vā gavāṃ rujā / utpanne maraṇe vāpi nimittaṃ tatra vidyate // Ang_2,10.3 pādamekaṃ caredrodhe dvau pādau bandhane caret / yojanaṃ pādahīnaṃ syāc caretsarvaṃ nipātane // Ang_2,10.4 na nārikelena na phālakena na mauñjinā nāpi ca valkalena / etaiśca gāvo na hi bandhanīyā badhvā tu tiṣṭhetparaśuṃ pragṛhya // Ang_2,10.5 kuśakāśaistu badhnīyād ūrdhvaṃ dakṣiṇatomukham / pāśalagne tathā dāhe prāyaścittaṃ na vidyate // Ang_2,10.6 yadi tatra bhavecchokaḥ prāyaścittaṃ kathaṃ bhavet / japitvā pātamānīyaṃ mucyate sarvakilbiṣāt // Ang_2,10.7 asthibhaṅgaṃ gavāṃ kṛtvā lāṅgūlacchedanaṃ tathā / pātanaṃ caiva śṛṅgasya māsārdhaṃ yāvakaṃ pibet // Ang_2,10.8 vraṇabhaṅge ca kartavyaḥ snehābhyaṅgaśca pāṇinā / yavasaścopahartavyo yāvadrūḍhavraṇo bhavet // Ang_2,10.9 asthibhaṅge tathā śṛṅgakaṭibhaṅge tathaiva ca / yāvajjīvati ṣaṇmāsān prāyaścittaṃ na vidyate // Ang_2,10.10 śruṅgabhaṅge 'sthibhaṅge ca carmanirmocane tathā / daśarātraṃ pibedvajraṃ yāvatsvasti bhavettadā // Ang_2,10.11 anyatrāṅkanalakṣmabhyāṃ vāhanirmocane tathā / sāyaṃ saṃgopanārthaṃ tu na duṣyedrodhabandhayoḥ // Ang_2,10.12 yantreṇa gocikitsārthaṃ mūḍhagarbhavimocane / yatne kṛte vipadyeta na doṣastatra vidyate // Ang_2,10.13 auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇe hitam / prāṇināṃ prāṇavṛttyarthaṃ prāyaścittaṃ na vidyate // Ang_2,10.14 gaje vājini vā vyāghre khaḍge śyāmamṛge vṛke / siṃhe śuni varāhe ca mayūre pakṣiṇāmapi // Ang_2,10.15 kāke haṃse ca gṛdhre ca ṭiṭṭibhe khañjarīṭake / yathā gavi tathā vindyād bhagavānmanurabravīt // Ang_2,10.16 mohādvirūḍhamācāryapratyāvṛttau tu yo dvijaḥ / prāyaścittaṃ na mṛgyeta śṛṇu tasyāpi yo vidhiḥ // Ang_2,10.17 vihihataṃ yadakāmānāṃ kāmāttaddviguṇaṃ bhavet / paścāttu dahyāttāpena kṛtvā pāpāni mānavaḥ // Ang_2,10.18 dhanatyāgaṃ gṛhe kṛtvā sarvatyāgena śudhyati / dravyairvā vipulairviprān toṣayedyaḥ suniścitam // Ang_2,10.19 tannāryaḥ kāmataḥ prāptāḥ pāpamardhaṃ samādiśet / arvāktu dvādaśādabdāt puruṣo hyardhabhāgbhavet // Ang_2,10.20 aśītiryasya cāpūrṇā varṣārdhaṃ sakalo vidhiḥ / prāyaścittasya ye klībabālavṛddhāṅganādayaḥ / teṣu sarveṣu saṃcintya pādamekaṃ samācaret // Ang_2,10.21 ityāṅgirasadharmaśāstre hiṃsāyāyaścittakathanaṃ nāma daśamo 'dhyāyaḥ ekādaśo 'dhyāyaḥ upapātakarmasakto goghno muñjīta yāvakam / akṣāralavaṇaṃ rūkṣaṃ ṣaṣṭhe kāle 'sya bhojanam // Ang_2,11.1 kṛtāvāpo vane goṣṭhe carmaṇā tena saṃvṛtaḥ / dvau māsau snānamabhyaṅgaṃ gomūtreṇa vidhīyate // Ang_2,11.2 pādaśaucakriyā kāryā adbhiḥ kurvīta kevalam / vrativaddhārayedaṇḍaṃ samantrāṃ mekhalāṃ tathā // Ang_2,11.3 gāścaivānuvrajennityaṃ rajastāsāṃ sadā pibet / tiṣṭhantīṣvanutiṣṭhecca vrajantīṣvapyanuvrajet // Ang_2,11.4 śuśrūṣitvā namaskṛtvā rātrau vīrāsanaṃ vaset / gomatīṃ ca japedvidvān okāraṃ vedameva ca // Ang_2,11.5 āturāmabhiśastāṃ vā coravyāghrādibhirbhayaiḥ / patitāṃ paṅkalagnāṃ vā sarvaprāṇairvimokṣayet // Ang_2,11.6 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam / na kurvītātmanastrāṇaṃ gorakṛtvā svaśaktitaḥ // Ang_2,11.7 ātmano yadi vānyeṣāṃ gṛhekṣetre 'thavā khale / bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Ang_2,11.8 anena vidhinā goghno yastu gā anugacchati / sa gohatyātmakāt pāpān mucyate nātra saṃśayaḥ // Ang_2,11.9 ṛṣabhaikādaśā gāśca dadyātsucaritavrataḥ / avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Ang_2,11.10 eteṣāṃ vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam / dharmavidbhiranūcānair upapātakanāśanam // Ang_2,11.11 ityāṅgirasadharmaśāstre govadhaprāyaścittaṃ nāmaikādaśo 'dhyāyaḥ dvādaśo 'dhyāyaḥ ata ūrdhvaṃ pravakṣyāmi prāyaścittavidhiṃ śubham / yamadhītya vimuñcanti śrutvā smṛtvā ca vai dvijāḥ // Ang_2,12.1 sadā triṣavaṇaṃ snāyāt sakṛtsnātvā payaḥ pibet / prātaḥ snātvā samārambhaṃ kuryājjapyaṃ tu nityaśaḥ // Ang_2,12.2 sāvitrīṃ vyāhṛtīṃ vāpi japedaṣṭasahasrakam / oṃkāramāditaḥ kṛtvā rūpe rūpe tathāntaram // Ang_2,12.3 sthānaṃ vīrāsanaṃ śaktaḥ kuryādāsanameva vā / āsanaṃ śalyaviddhaṃ syād amadhaḥśāyī bhavetsadā // Ang_2,12.4 gavyasya payaso 'lābhe gavyameva bhaveddadhi / dadhyabhāve bhavettakraṃ takrābhāve tu yāvakam // Ang_2,12.5 eṣāmanyatamaṃ yaccāpy upapadyeta tatpibet / gomūtreṇa tu saṃyuktaṃ yāvakaṃ tatpibeddvijaḥ // Ang_2,12.6 etattu vihitaṃ puṇyaṃ kṛcchramaṅgirasā svayam / praṇavātta samārambho nāmnā vajramiti smṛtam // Ang_2,12.7 etatpātakayuktānāṃ prāyaścittaṃ vidhīyate / mahāpātakasaṃyuktā varṣaiḥ śudhyanti te tribhiḥ // Ang_2,12.8 athopapātakāścintyās tathā kālaṃ samādiśet / kālasya tu yathoktasya brāhmaṇastatra kāraṇam // Ang_2,12.9 brāhmaṇā eva ca kṣetraṃ brāhmaṇā eva daivatam / brāhmaṇānāṃ prasādena sūryo divi virājate // Ang_2,12.10 na brāhmaṇasamaṃ kṣetraṃ na brāhmaṇasamo 'nalaḥ / vidhirna brāhmaṇādūrdhvaṃ na daivaṃ brāhmaṇātparam // Ang_2,12.11 japatāṃ juhvatāṃ caiva yacchato ca satāmapi / kṣetro 'gnestu susaṃbhūto brāhmaṇo 'dya viśiṣyate // Ang_2,12.12 na skandate na vyathate na vinaśyati karhicit / variṣṭhamagnihotrebhtho brāhmaṇasya mukhe hutam // Ang_2,12.13 devanāpitṛbhūtānāṃ kācidbhavati kasyacit / brāhmaṇe devatāḥ sarvāḥ sa ca sarvasya devatā // Ang_2,12.14 yo hi yāṃ devatāmicched ārādhayitumavyayam / sarvopāyaprayatnena toṣayedbrāhmaṇān sadā // Ang_2,12.15 samastasaṃpatsamavāptihetavaḥ samutthitāpatkulakṣmaketavaḥ / apārasaṃsārasamudrasetavaḥ punantu māṃ brāhmaṇapādapāṃsavaḥ // Ang_2,12.16 ity āṅgirasadharmaśāstre kṛcchrādisvarūpakathanaṃ nāma dvādaśo 'dhyāyaḥ ity uttarāṅgirasam ity āṅgirasasmṛtiḥ