Śivasaṃkalpopaniṣad

Header

This file is an html transformation of sa_zivasaMkalpopaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Maximilian Mehner

Contribution: Maximilian Mehner

Date of this version: 2019-11-01

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

yénedám bhūtáṃ bhúvanaṃ bhaviṣyát párigṛhītam amṛ́tena sárvam,
yéna yajñás tāyáte saptáhótā tan me mánaś śivásaṅkalpam astu. ŚSU_1

yéna kármāṇy apáso manīṣíṇo yajñé kṛṇvánti vidátheṣu dhī́rāḥ,
yád apūrváṃ yyakṣám antáḫ prajānān tán me mánaś śivásaṅkalpam astu, ŚSU_2

yát prajñā́nam utá céto dhṛ́tiś ca yaj jyótir antár amṛ́taṃ prajā́su,
yásmān ná ṛté kíñ caná kárma kriyáte tán me mánaś śivásaṅkalpam astu. ŚSU_3

yáj jā́grato dūrám udaíti daívaṃ tád u suptásya táthaivaíti,
dūraṅgamáṃ jyótiṣāṃ jyótir ékaṃ tán me mánaś śivásaṅkalpam astu. ŚSU_4

yásmin ṛ́cas sā́ma yájūṃṣi yásmin prátiṣṭhitā rathanābhā́v ivārā́ḥ
yásmim̐ś cittáṃ sárvam ótam prajānān tán me mánaś śivásaṅkalpam astu. ŚSU_5

suṣārathír áśvān iva yán manuṣyā́n nenīyátebhī́śubhir vājína iva
hṛtprátiṣṭhaṃ yyád ajiráñ jáviṣṭhan tán me mánaś śivásaṅkalpam astu. ŚSU_6

yád átra ṣaṣṭháṃ triśatám̐ śarīráṃ yajñásya gúhyan návanā́bham ā́dyam,
dáśa pañcatrim̐śátaṃ yyát paráñ ca tán me mánaś śivásaṅkalpam astu. ŚSU_7

yé páñca pañcā́ daśatám̐ śatáṃ ca sahásraṃ ca niyútaṃ nyárbudaṃ ca,
te yajñacittéṣṭakāttám̐ śárīraṃ tán me mánaś śivásaṅkalpam astu. ŚSU_8

védāhám etáṃ púruṣaṃ mahā́ntam ādityávarṇan támasaḫ parástāt,
tásya yóniṃ paripaśyanti dhī́rās tán me mánaś śivásaṅkalpam astu. ŚSU_9

yéna kármāṇi prácaranti dhīrā víprā vācā́ mánasā kármaṇā ca,
saṃvvídam ánu sáṃyyanti prāṇínas tán me mánaś śivásaṅkalpam astu. ŚSU_10

yé máno hṛ́dayaṃ yyé ca devā́ yé antárikṣe bahudhā́ cáranti,
yé śrotráṃ cakṣúṣī sáñcaranti tán me mánaś śivásaṅkalpam astu. ŚSU_11

yéna dyaúr ugrā́ pṛthivī́ cāntárikṣaṃ yé párvatāḫ pradíśo díśaś ca,
yénedáñ jágad vyā́ptaṃ prajā́nān tán me mánaś śivásaṅkalpam astu. ŚSU_12

yénedáṃ sárvaṃ jágato babhūvúr yé devā́ ápi maható jātávedāḥ,
tád evā́gnitápaso jyotír ékan tán me mánaś śivásaṅkalpam astu. ŚSU_13

aciṃtyaṃ cāprameyaṃ ca vyaktāvyaktaparaṃ ca yat,
sūkṣmāt sūkṣmataraṃ jñānaṃ tán me mánaḥ śivasaṃkalpam astu. ŚSU_14

asti vināśayitvā sarvam idaṃ nāsti punas tathaivā dṛṣṭaṃ dhruvaṃ,
asti nāsti hitaṃ madhyamaṃ padaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_15

asti nāsti viparīto pravāhosti nāsti sarvaṃ vā idaṃ guhyam,
asti nāsti parāt paro yat paraṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_16

parāt parataraṃ yasya tatparāc caiva tat paraṃ,
tatparāt paratojñeyaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_17

parāt parataro brahma tatparāt parato hariḥ,
tatparāt parato hy eṣa tan me manaḥ śivasaṃkalpam astu. ŚSU_18

gobhir juṣṭo dhanena hy āyuṣā ca balena ca,
prajayā paśubhiḥ puṣkalādyaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_19

prayataḥ praṇavo nityaṃ paramaṃ puruṣottamaṃ,
oṃkāraṃ param ātmānaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_20

yo vai vedādiṣu gāyatrī sarvavyāpī maheśvaraḥ,
yad dviruktaṃ tathādvyaiśyaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_21

yo vai veda mahādevam paramaṃ puruṣottamaṃ,
yaḥ sarvaṃ yasya cit sarvaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_22

yosau sarveṣu vedeṣu pathate hy aja īśvaraḥ,
akāyo nirguṇo dhyātvā tan me manaḥ śivasaṃkalpam astu. ŚSU_23

kailāśaśikhare ramye śaṃkarasya śubhe gṛhe,
devatās tatra modyaṃti tan me manaḥ śivasaṃkalpam astu. ŚSU_24

kailāśaśikharābhāsā hi bhavad girisaṃsthitāḥ,
nīlakaṃṭhaṃ trinetraṃ ca tan me manaḥ śivasaṃkalpam astu. ŚSU_25

ābrahmastambaparyaṃtaṃ trailokyaṃ sacarācaram,
utpātitaṃ jagad vyāptaṃ tan me manaḥ śivasaṃkalpam astu. ŚSU_26

ya imaṃ śivasaṃkalpam sadā dhyāyaṃti brāhmaṇāḥ,
te paramokṣaṃ gamiṣyaṃti tan me manaḥ śivasaṃkalpam astu. ŚSU_27

tryambakaṃ yajāmahe sugaṃdhiṃ puṣṭivarddhanaṃ,
urvārukam iva baṃdhanān mṛtyor mukṣīya māmṛtāt tan me manaḥ śivasaṃkalpam astu. ŚSU_28