Śivamahimnastava

Header

This file is an html transformation of sa_zivamahimnastava.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Harunaga Isaacson

Contribution: Harunaga Isaacson

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sivmstau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sivamahimnastava

Based on: The Mahimnastava or Praise of Shiva's Greatness. Edited, translated,
and presented in illustrations by W.\ Norman Brown. Poona: American
Institute of Indian Studies 1965.

E-text prepared by Harunaga Isaacson, 2002.

% NB Brown's most important source an inscription on the Amaresvara temple
% at Mandhata in the district of Nimad on the northern
% bank of the Narmada river. Dated Samvat 1120 or 1220 (November 21, 1063
% or October 27, 1163 AD).


ANALYTIC TEXT (BHELA conventions)

Revisions:


Text

mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī
stutir brahmādīnām api tadavasannās tvayi giraḥ |
athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || Smst_1

mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī stutir brahmādīnām api tadavasannās tvayi giraḥ | atha avācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mama apy eṣa stotre hara nirapavādaḥ parikaraḥ ||

atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor
atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tv arvācīne patati na manaḥ kasya na vacaḥ || Smst_2

atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api | sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tv arvācīne patati na manaḥ kasya na vacaḥ ||

madhusphītā vācaḥ paramam amṛtaṃ nirmitavatas
tava brahman kiṃ vāg api suraguror vismayapadam |
mama tv etāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ
punāmīty arthe 'smin puramathana buddhir vyavasitā || Smst_3

madhusphītā vācaḥ paramam amṛtaṃ nirmitavatas tava brahman kiṃ vāg api suraguror vismayapadam | mama tv etāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ punāmi ity arthe 'smin puramathana buddhir vyavasitā ||

tavaiśvaryaṃ yat taj jagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisṛṣu guṇabhinnāsu tanuṣu |
abhavyānām asmin varada ramaṇīyām aramaṇīṃ
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ || Smst_4

tavā eśvaryaṃ yat taj jagadudayarakṣāpralayakṛt trayīvastu vyastaṃ tisṛṣu guṇabhinnāsu tanuṣu | abhavyānām asmin varada ramaṇīyām aramaṇīṃ vihantuṃ vyākrośīṃ vidadhata iha eke jaḍadhiyaḥ ||

kimīhaḥ kiṃkāyaḥ sa khalu kimupāyas tribhuvanaṃ
kimādhāro dhātā sṛjati kimupādāna iti ca |
atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ
kutarko 'yaṃ kāṃścin mukharayati mohāya jagataḥ || Smst_5

kimīhaḥ kiṃkāyaḥ sa khalu kimupāyas tribhuvanaṃ kimādhāro dhātā sṛjati kimupādāna iti ca | atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagataḥ ||

ajanmāno lokāḥ kim avayavavanto 'pi jagatām
adhiṣṭhātāraṃ kiṃ bhavavidhir anādṛtya bhavati |
anīśo vā kuryād bhuvanajanane kaḥ parikaro
yato mandās tvāṃ praty amaravara saṃśerata ime || Smst_6

ajanmāno lokāḥ kim avayavavanto 'pi jagatām adhiṣṭhātāraṃ kiṃ bhavavidhir anādṛtya bhavati | anīśo vā kuryād bhuvanajanane kaḥ parikaro yato mandās tvāṃ praty amaravara saṃśerata ime ||

trayī sāṃkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavam iti
prabhinne prasthāne param idam adaḥ pathyam iti ca |
rucīnāṃ vaicitryād ṛjukuṭilanānāpathajuṣāṃ
nṛṇām eko gamyas tvam asi payasām arṇava iva || Smst_7

trayī sāṃkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavam iti prabhinne prasthāne param idam adaḥ pathyam iti ca | rucīnāṃ vaicitryād ṛjukuṭilanānāpathajuṣāṃ nṛṇām eko gamyas tvam asi payasām arṇava iva ||

mahokṣaḥ khaṭvāṅgaṃ paraśur ajinaṃ bhasma phaṇinaḥ
kapālaṃ cetīyat tava varada tantropakaraṇam |
surās tāṃ tām ṛddhiṃ dadhati tu bhavadbhrūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati || Smst_8

mahokṣaḥ khaṭvāṅgaṃ paraśur ajinaṃ bhasma phaṇinaḥ kapālaṃ ca iti iyat tava varada tantropakaraṇam | surās tāṃ tām ṛddhiṃ dadhati tu bhavadbhrūpraṇihitāṃ na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati ||

dhruvaṃ kaścit sarvaṃ sakalam aparas tv adhruvam idaṃ
paro dhrauvyādhrauvye jagati gadati vyastaviṣaye |
samaste 'py etasmin puramathana tair vismita iva
stuvañ jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā || Smst_9

dhruvaṃ kaścit sarvaṃ sakalam aparas tv adhruvam idaṃ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye | samaste 'py etasmin puramathana tair vismita iva stuvañ jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā ||

tavaiśvaryaṃ yatnād yad upari viriñco harir adhaḥ
paricchettuṃ yātāv analam analaskandhavapuṣaḥ |
tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat
svayaṃ tasthe tābhyāṃ tava kim anuvṛttir na phalati || Smst_10

tavā eśvaryaṃ yatnād yad upari viriñco harir adhaḥ paricchettuṃ yātāv analam analaskandhavapuṣaḥ | tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat svayaṃ tasthe tābhyāṃ tava kim anuvṛttir na phalati ||

ayatnād āpādya tribhuvanam avairavyatikaraṃ
daśāsyo yad bāhūn abhṛta raṇakaṇḍūparavaśān |
śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ
sthirāyās tvadbhaktes tripurahara visphūrjitam idam || Smst_11

ayatnād āpādya tribhuvanam avairavyatikaraṃ daśāsyo yad bāhūn abhṛta raṇakaṇḍūparavaśān | śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyās tvadbhaktes tripurahara visphūrjitam idam ||

amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ
balāt kailāse 'pi tvadadhivasatau vikramayataḥ |
alabhyā pātāle 'py alasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayy āsīd dhruvam upacito muhyati khalaḥ || Smst_12

amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ balāt kailāse 'pi tvadadhivasatau vikramayataḥ | alabhyā pātāle 'py alasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayy āsīd dhruvam upacito muhyati khalaḥ ||

yadṛddhiṃ sutrāmṇo varada paramoccair api satīm
adhaś cakre bāṇaḥ parijanavidheyatribhuvanaḥ |
na tac citraṃ tasmin varivasitari tvaccaraṇayor
na kasyā unnatyai bhavati śirasas tvayy avanatiḥ || Smst_13

yadṛddhiṃ sutrāmṇo varada paramoccair api satīm adhaś cakre bāṇaḥ parijanavidheyatribhuvanaḥ | na tac citraṃ tasmin varivasitari tvaccaraṇayor na kasyā unnatyai bhavati śirasas tvayy avanatiḥ ||

akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpā
vidheyasyāsīd yas trinayana viṣaṃ saṃhṛtavataḥ |
na kalmāṣaḥ kaṇṭhe tava na kurute na śriyam aho
vikāro 'pi ślāghyo bhuvananbhayabhaṅgavyasaninaḥ || Smst_14

akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpā-vidheyasyā asīd yas trinayana viṣaṃ saṃhṛtavataḥ | na kalmāṣaḥ kaṇṭhe tava na kurute na śriyam aho vikāro 'pi ślāghyo bhuvananbhayabhaṅgavyasaninaḥ ||

asiddhārthā naiva kvacid api sadevāsuranare
nivartante nityaṃ jagati jayino yasya viśikhāḥ |
sa paśyan īśa tvām itarasurasādhāraṇam abhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || Smst_15

asiddhārthā na eva kvacid api sadevāsuranare nivartante nityaṃ jagati jayino yasya viśikhāḥ | sa paśyan īśa tvām itarasurasādhāraṇam abhūt smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ ||

mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇor bhrāmyadbhujaparigharugṇagrahagaṇam |
muhur dyaur dauḥsthyaṃ yāty anibhṛtajaṭātāḍitataṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā || Smst_16

mahī pādāghātād vrajati sahasā saṃśayapadaṃ padaṃ viṣṇor bhrāmyadbhujaparigharugṇagrahagaṇam | muhur dyaur dauḥsthyaṃ yāty anibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṃ naṭasi nanu vāma aiva vibhutā ||

viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ
pravāho vārāṃ yaḥ pṛṣ.atalaghudṛṣṭaḥ śirasi te |
jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtam ity
anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ || Smst_17

viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṃ yaḥ pṛṣ.atalaghudṛṣṭaḥ śirasi te | jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtam ity anena eva unneyaṃ dhṛtamahima divyaṃ tava vapuḥ ||

rathaḥ kṣoṇī yantā śatadhṛtir agendro dhanur atho
rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti |
didhakṣos te ko 'yaṃ tripuratṛṇam āḍambaravidhir
vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || Smst_18

rathaḥ kṣoṇī yantā śatadhṛtir agendro dhanur atho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti | didhakṣos te ko 'yaṃ tripuratṛṇam āḍambaravidhir vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ ||

haris te sāhasraṃ kamalabalim ādhāya padayor
yad ekone tasmin nijam udaharan netrakamalam |
gato bhaktyudrekaḥ pariṇatim asau cakravapuṣā
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām || Smst_19

haris te sāhasraṃ kamalabalim ādhāya padayor yad ekone tasmin nijam udaharan netrakamalam | gato bhaktyudrekaḥ pariṇatim asau cakravapuṣā trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām ||

kratau supte jāgrat tvam asi phalayoge kratumatāṃ
kva karma pradhvastaṃ palati puruṣārādhanam ṛte |
atas tvāṃ samprekṣya tratuṣu phaladānapratibhuvaṃ
śrutau śraddhāṃ baddhvā dṛḍhaparikaraḥ karmasu janaḥ || Smst_20

kratau supte jāgrat tvam asi phalayoge kratumatāṃ kva karma pradhvastaṃ palati puruṣārādhanam ṛte | atas tvāṃ samprekṣya tratuṣu phaladānapratibhuvaṃ śrutau śraddhāṃ baddhvā dṛḍhaparikaraḥ karmasu janaḥ ||

kriyādakṣo dakṣaḥ kratupatir adhīśas tanubhṛtām
ṛṣīṇām ārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ |
kratubhraṃśas tvattaḥ kratuphalavidhānavyasanino
dhruvaṃ kartuḥ śraddhāvidhuram abhicārāya hi makhāḥ || Smst_21

kriyādakṣo dakṣaḥ kratupatir adhīśas tanubhṛtām ṛṣīṇām ārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ | kratubhraṃśas tvattaḥ kratuphalavidhānavyasanino dhruvaṃ kartuḥ śraddhāvidhuram abhicārāya hi makhāḥ ||

prajānāthaṃ prasabham abhikaṃ svāṃ duhitaraṃ
gataṃ rohidbhūtāṃ riramayiṣum ṛśyasya vapuṣā |
dhanuṣpāṇer yātaṃ divam api sapatrākṛtam amuṃ
trasantaṃ te 'dyāpi tyajati na mṛgavyādharabhasaḥ || Smst_22

prajānāthaṃ prasabham abhikaṃ svāṃ duhitaraṃ gataṃ rohidbhūtāṃ riramayiṣum ṛśyasya vapuṣā | dhanuṣpāṇer yātaṃ divam api sapatrākṛtam amuṃ trasantaṃ te 'dya api tyajati na mṛgavyādharabhasaḥ ||

svalāvaṇyāśaṃsādhṛtadhanuṣam ahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudham api |
yadi straiṇaṃ yamanirata dehārdhaghaṭanād
avaiti tvām addhā bata varada mugdhā yuvatayaḥ || Smst_23

svalāvaṇyāśaṃsādhṛtadhanuṣam ahnāya tṛṇavat puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudham api | yadi straiṇaṃ yamanirata dehārdhaghaṭanād avaiti tvām addhā bata varada mugdhā yuvatayaḥ ||

śmaśāneṣv ākrīḍā smarahara piśācāḥ sahacarāś
citābhasmālepaḥ srag api nṛkaroṭīparikaraḥ |
amāṅgalyaṃ śīlaṃ tava bhavatu nāmaivam akhilaṃ
tathāpi smart.Rṇāṃ varada paramaṃ maṅgalam asi || Smst_24

śmaśāneṣv ākrīḍā smarahara piśācāḥ sahacarāś citābhasmālepaḥ srag api nṛkaroṭīparikaraḥ | amāṅgalyaṃ śīlaṃ tava bhavatu nāma evam akhilaṃ tatha āpi smart.Rṇāṃ varada paramaṃ maṅgalam asi ||

manaḥ pratyakcitte savidham avadhāyāttamarutaḥ
prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ |
yad ālokyāhlādaṃ hrada iva nimajyāmṛtamaye
dadhaty antas tattvaṃ kim api yaminas tat kila bhavān || Smst_25

manaḥ pratyak-citte savidham avadhāyā attamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ | yad ālokyā ahlādaṃ hrada iva nimajya amṛtamaye dadhaty antas tattvaṃ kim api yaminas tat kila bhavān ||

tvam arkas tvaṃ somas tvam asi pavanas tvaṃ hutavahas
tvam āpas tvaṃ vyoma tvam u dharaṇir ātmā tvam iti ca |
paricchinnām evaṃ tvayi pariṇatā bibhrati giraṃ
na vidmas tat tattvaṃ vayam iha tu yat tvaṃ na bhavasi || Smst_26

tvam arkas tvaṃ somas tvam asi pavanas tvaṃ hutavahas tvam āpas tvaṃ vyoma tvam u dharaṇir ātmā tvam iti ca | paricchinnām evaṃ tvayi pariṇatā bibhrati giraṃ na vidmas tat tattvaṃ vayam iha tu yat tvaṃ na bhavasi ||

trayīṃ tisro vṛttīs tribhuvanam atho trīn api surān
nakārādyair varṇais tribhir abhidadhat tīrṇavikṛti |
turīyaṃ te dhāma dhvanibhir avarundhānam aṇubhiḥ
samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātīm iti padam || Smst_27

trayīṃ tisro vṛttīs tribhuvanam atho trīn api surān nakārādyair varṇais tribhir abhidadhat tīrṇavikṛti | turīyaṃ te dhāma dhvanibhir avarundhānam aṇubhiḥ samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇāti im iti padam ||

bhavaḥ śarvo rudraḥ paśupatir athograḥ sahamahāṃs
tathā bhīmeśānāv iti yad abhidhānāṣṭakam idam |
amuṣmin pratyekaṃ pravicarati deva śrutir api
priyāyāsmai dhāmne praṇihitanamasyo 'smi bhavate || Smst_28

bhavaḥ śarvo rudraḥ paśupatir atha ugraḥ sahamahāṃs tathā bhīmeśānāv iti yad abhidhānāṣṭakam idam | amuṣmin pratyekaṃ pravicarati deva śrutir api priyāya asmai dhāmne praṇihitanamasyo 'smi bhavate ||

namo nediṣṭhāya priyadava daviṣṭhāya ca namo
namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo
namaḥ sarvasmai te tad idam iti sarvāya ca namaḥ || Smst_29

namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ | namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tad idam iti sarvāya ca namaḥ ||

bahularajase viśvotpattau bhavāya namo namaḥ
prabalatamase tatsaṃhāre harāya namo namaḥ |
janasukhakṛte sattvotpattau mṛdāya namo namaḥ
pramahasi pade nistraiguṇye śivāya namo namaḥ || Smst_30

bahularajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṃhāre harāya namo namaḥ | janasukhakṛte sattvotpattau mṛdāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ ||

kṛśapariṇati cetaḥ kleśavaśyaṃ kva cedaṃ
kva ca tava guṇasīmollaṅghinī śāśvadṛddhiḥ |
iti cakitam anandīkṛtya māṃ bhaktir ādhād
varaca caraṇayos te vākyapuṣpopahāram || Smst_31

kṛśapariṇati cetaḥ kleśavaśyaṃ kva ca idaṃ kva ca tava guṇasīmollaṅghinī śāśvadṛddhiḥ | iti cakitam anandīkṛtya māṃ bhaktir ādhād varaca caraṇayos te vākyapuṣpopahāram ||

pariśiṣṭam: Additional verses in all MSS (!!) but not in the inscription

asitagirisamaṃ syāt kajjalaṃ sindhupātre
surataruvaraśākhā lekhanī patram urvī |
likhati yadi gṛhītvā śāradā sarvakālaṃ
tad api tava guṇānām īśa pāraṃ na yāti || Smstadd_1

asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patram urvī | likhati yadi gṛhītvā śāradā sarvakālaṃ tad api tava guṇānām īśa pāraṃ na yāti ||

asurasuramunīndrair arcitasyendumauleḥ
prathitaguṇamahimno nirguṇasyeśvarasya |
sakalaguṇavariṣṭhaḥ puṣpadantābhidhāno
ruciram alaghuvṛttaiḥ stotram etac cakāra || Smstadd_2

asurasuramunīndrair arcitasya indumauleḥ prathitaguṇamahimno nirguṇasyā iśvarasya | sakalaguṇavariṣṭhaḥ puṣpadantābhidhāno ruciram alaghuvṛttaiḥ stotram etac cakāra ||

aharāhar anavadyaṃ dhūrjaṭe stotram etat
paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ |
sa bhavati śivaloke rudratulyaḥ sadātmā
pracurataradhanāyuḥ putravān kīrtimāṃś ca || Smstadd_3

ahara ahar anavadyaṃ dhūrjaṭe stotram etat paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ | sa bhavati śivaloke rudratulyaḥ sadātmā pracurataradhanāyuḥ putravān kīrtimāṃś ca ||

maheśān nāparo devo mahimno nāparā stutiḥ |
aghorān nāparo mantro nāsti tattvaṃ guroḥ param || Smstadd_4

maheśān na aparo devo mahimno na aparā stutiḥ | aghorān na aparo mantro na asti tattvaṃ guroḥ param ||

dīkṣā dānaṃ tapas tīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ |
mahimnas tava pāṭhasya kalāṃ nārhanti ṣoḍaśīm || Smstadd_5

dīkṣā dānaṃ tapas tīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ | mahimnas tava pāṭhasya kalāṃ na arhanti ṣoḍaśīm ||

āsamāptam idaṃ stotraṃ puṇyaṃ gandharvabhāṣitam |
anaupamyaṃ manohāri śivam īśvaravarṇanam || Smstadd_6

āsamāptam idaṃ stotraṃ puṇyaṃ gandharvabhāṣitam | anaupamyaṃ manohāri śivam īśvaravarṇanam ||

kusumadaśananāmā sarvagandharvarājaḥ
śiśuśaśadharamauler devadevasya dāsaḥ |
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanam idam akārṣīd divyadivyaṃ mahimnaḥ || Smstadd_7

kusumadaśananāmā sarvagandharvarājaḥ śiśuśaśadharamauler devadevasya dāsaḥ | sa khalu nijamahimno bhraṣṭa eva asya roṣāt stavanam idam akārṣīd divyadivyaṃ mahimnaḥ ||

suragurum abhipūjya svargamokṣaikahetuṃ
paṭhati yadi manuṣyaḥ prāñjalir nānyacetāḥ |
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanam idam amoghaṃ puṣpadantapraṇītam || Smstadd_8

suragurum abhipūjya svargamokṣaikahetuṃ paṭhati yadi manuṣyaḥ prāñjalir na anyacetāḥ | vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ stavanam idam amoghaṃ puṣpadantapraṇītam ||

śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa |
kaṇṭhasthitena paṭhitena gṛhasthitena samprīṇito bhavati bhūtapatir maheśaḥ || Smstadd_9

śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa | kaṇṭhasthitena paṭhitena gṛhasthitena samprīṇito bhavati bhūtapatir maheśaḥ ||

apūrvaṃ lāvaṇyaṃ vivasanatanos te vimṛṣatāṃ
munīnāṃ dārāṇāṃ samajani sa ko 'py avyatikaraḥ |
yato bhagne guhye sakṛd api saparyāṃ vidadhatāṃ
dhruvaṃ mokṣaṃ līlāṃ kim api puruṣārthaṃ prasavite || Smstadd_10

apūrvaṃ lāvaṇyaṃ vivasanatanos te vimṛṣatāṃ munīnāṃ dārāṇāṃ samajani sa ko 'py avyatikaraḥ | yato bhagne guhye sakṛd api saparyāṃ vidadhatāṃ dhruvaṃ mokṣaṃ līlāṃ kim api puruṣārthaṃ prasavite ||

vapuḥprādurbhāvād anumitam idaṃ janmani purā
purāre naivāhaṃ kvacid api bhavantaṃ praṇatavān |
naman muktaḥ sampraty atanur aham agre 'py anatimān
maheśa kṣantavyaṃ tad idam aparādhadvayam api || Smstadd_11

vapuḥprādurbhāvād anumitam idaṃ janmani purā purāre na eva ahaṃ kvacid api bhavantaṃ praṇatavān | naman muktaḥ sampraty atanur aham agre 'py anatimān maheśa kṣantavyaṃ tad idam aparādhadvayam api ||

ity eṣā vāṅmayī pūjā śrīmacchaṃkarapādayoḥ |
arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ || Smstadd_12

ity eṣā vāṅmayī pūjā śrīmacchaṃkarapādayoḥ | arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ ||

tava tattvaṃ na jānāmi kīdṛśo 'si maheśvara |
yādṛśo 'si mahādeva tādṛśāya namo namaḥ || Smstadd_13

tava tattvaṃ na jānāmi kīdṛśo 'si maheśvara | yādṛśo 'si mahādeva tādṛśāya namo namaḥ ||

ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhen naraḥ |
lambapāśavinirmuktaḥ śivalokaṃ sa gacchati || Smstadd_14

ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhen naraḥ | lambapāśavinirmuktaḥ śivalokaṃ sa gacchati ||

kīrtanena hi rudrasya pāpaṃ yāti sahasradhā |
pracaṇḍapavanenaiva dhanaṃ jaladamaṇḍalam || Smstadd_15

kīrtanena hi rudrasya pāpaṃ yāti sahasradhā | pracaṇḍapavanena eva dhanaṃ jaladamaṇḍalam ||