Śatasāhasrikā Prajñāpāramitā, Part I

Contents of ŚsP

Header

This file is an html transformation of sa_zatasAhasrikAprajJApAramitA-1.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Reinhold Grünendahl and Klaus Wille

Contribution: Klaus Wille

Date of this version: 2019-09-04

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

Special characters:

Some spellings in the edition have been silently standardized:

The following orthographic peculiarities have been standardized for plain transformations:


Text

Ghosa1913, p. 1

prathamaparivarttaḥ /

namaḥ śrīsarvvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyaḥ //

yā sarvvajñatayā nayatyupasamaṃ śāntaiṣiṇaḥ śrāvakān
yā mārgajñatayā jagaddhitakṛtālokārthasamprāpikā /
sarvvākāram idaṃ vadanti munayo viśvaṃ yayā saṅgatā
tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ //

yad asulabham anantakalpakoṭibhiḥ prasaraśatair api hetuvarjitānāṃ /
bhavatu hi jinārkaraśmibhūtaṃ tad idam idaṃ praticakṣur agrayānaṃ //

c: cf. Samādhirājasūtra, ed. Seiren Matsunami in: Taishō Daigaku Kenkyū Kiyō ("Memoirs of Taisho University") 60 (1975), pp. 244-188, verse 39c (p. 236): bhavatu hitajinārkaraśmibhūtaṃ (KW)

gambhīrañ ca na cābhyastaṃ durlabhañ ca muner vacaḥ /
na ca tena vinā mokṣaṃ tasmāc chrotavyam ādarāt //

c: cf. Samādhirājasūtra, ed. Seiren Matsunami in: Taishō Daigaku Kenkyū Kiyō ("Memoirs of Taisho University") 60 (1975), pp. 244-188, verse 41c (p. 236): na ca tena vinā mokṣas (KW)

namo bhagavate bhaiṣajyaguruvaidūryaprabhāya tathāgatāyā // namo bhagavatyai Ghosa1913, p. 2 prajñāpāramitāyai / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / namaś cāṇḍavajarapāṇaye mahāyakṣasenāpataye / namaḥ sarvabuddhabodhisattvebhyo bhagavadbhyaḥ / nirāśravāḥ sarvasattvānāṃ kuśalasambhavo yogaiḥ sambhavanti siddhāgrāṃtāṃ ca tāthāgatī pratilambhatā sarvasattvānāṃ sukhasaumanasyasadbhāvanviti / namo bhagavate raśmicandraprātimaṇḍitavidyuttejaghoṣeṣvararājāya tathāgatāya / namo bhagavate śākyamunaye tathāgatāyārhate samyaksambuddhāya yasyeyaṃ dharmolkājvāleti /

evaṃ mayā srutam ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭaparvate mahatā bhikṣusaṅghena sārddhaṃ pañcamātrair bhikṣusahasaiḥ Ghosa1913, p. 3 sarvair arhadbhiḥ kṣīṇāśravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyaiḥ apahatabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ Ghosa1913, p. 4 sarvacetovaśiparamapāramitāprāptair ekapudgalaṃ sthāpayitvā / yad utāyuṣmantam ānandaṃ śaikṣaṃ śrotaāpannaṃ / pañcamātraiś ca bhikṣuśataiḥ / yaśodharāmahāprajāpatīpramukhaiḥ sambahulaiś ca / upāsakopāsikābhiś ca sarvair dṛṣṭadharmabhiḥ / mahatā ca bodhisattvasaṅghena sārddham aprameyair asaṃkhyeyair bodhisattvaiḥ sarvair ddhāraṇīmukhapratilabdhaiḥ śūnyatānimittāpraṇihitair vihāribhir ānimittāgocarair avikalpikapraṇidhānaiḥ sarvadharmasamatākṣāntipratilabdhair asaṅgapraṇidhānair asaṅgapratibhānasamanvāgatair akṣayapratinirdeśāpratinirdeśaiḥ pratisaṃvinnayapratibaddhair mahābhijñāvikrīḍitair atyantācyutābhijñair ādeyavacanair akusīdair ārabdhavīryaiḥ kāyajīvitanirapekṣair Ghosa1913, p. 5 akuhakair alayakair apagatajñānalābhacittair nirāmiṣadharmadeśakair gaṃbhīradharmakṣāntiparamagatiṃ gatair mahāvaiśāradyaprāptair asaṃkucitamānasaiḥ sarvamārakarmasamatikrāntaiḥ karmmāvaraṇapratisraddhair nihatakarmakleśapratyarthikaiḥ sarvaparapravādānabhibhūtaiḥ sarvaśrāvakapratyekabuddhaduravagāhaiḥ karmapravicayavibhaktinirdeśakuśalair asaṃkhyeyakalpasusamārabdhapraṇidhānaiḥ smṛtimukhaiḥ pūrvālāpibhir vyapagatabhṛkuṭikaiḥ ślakṣṇamadhuravacanair gāthābhigītaparālapanakuśalair anācchedyapratibhānair anantapariṣad abhibhavanaiḥ vaiśāradyasamanvāgatair anantakalpakoṭinirdeśajñātibhiḥ saraṇyākuśalair māyāmarīcyudakacandrasvapnapratiśrutkāpratibhāsagandharvanagaraprativimbaniryāṇopāyadharmādhimuktair apagatasaṃlīnacittaiḥ sarvasattvacittagatisūkṣmajñānacaryādhimuktyāvatārakuśalaiḥ sarvasattvāpratihatacittaiḥ adhimātrakṣāntisamanvāgataiḥ sarvadharmasamatāprativedhajñānakuśalair gambhīradharmatāduravagāhaiḥ svacittavaśitāpratilabdhaiḥ sarvadharmavaśitāprāptaiḥ sarvakarmakleśadṛṣṭyāvaraṇavimuktaiḥ pratītyanirdeśakuśalair gambhīrapratītyasamutpādakṣayanayāvatīrṇaiḥ sarvadṛṣṭānuśayaparyutthānavigataiḥ sarvasaṃyojanaprahīṇaiḥ satyaprativedhajñānakuśalaiḥ satatasamitaṃ pratiśrutkāsamasarvadharmādhimuktaiḥ apramāṇadharmanayanirdeśavaiśāradyair yāvac cāryyāvatāraṇākuśalaiḥ anantabuddhakṣetravyūhapraṇidhānaprasthānaparigṛhītair Ghosa1913, p. 6 asaṃkhyeyalokadhātugatā buddhānusmṛtisamādhisatatasamitābhimukhībhūtaiḥ sarvabuddhotpādopasaṃkramaṇakuśalair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭiparyutthānasarvakleśapraśamanakuśalaiḥ samādhiśatasahasrāṇinirhāravikrīḍanajñānapraveśakuśalaiḥ aparyyantakalpākṣīṇaguṇavarṇāsamanvāgataiḥ / tadyathā, bhadrapālena ca nāma bodhisattvena mahāsattvena / ratnakareṇa ca nāma bodhisattvena mahāsattvena / ratnagarbheṇa ca nāma bodhisattvena mahāsattvena / ratnadattena ca nāma bodhisattvena mahāsattvena / susārthavāhena ca nāma bodhisattvena mahāsattvena / naradattena ca nāma bodhisattvena mahāsattvena / guhaguptena ca nāma bodhisattvena mahāsattvena / varuṇadevena ca nāma bodhisattvena mahāsattvena / indradevena ca nāma bodhisattvena mahāsattvena / bhadrapālena ca nāma bodhisattvena mahāsattvena / uttaramatinā ca bodhisattvena mahāsattvena / viśeṣamatinā ca bodhisattvena mahāsattvena / varddhamānamatinā ca bodhisattvena mahāsattvena / anantamatinā ca bodhisattvena mahāsattvena / amoghadarśinā ca bodhisattvna mahāsattvena / anāvaraṇamatinā ca bodhisattvena mahāsattvena / susamprasthitena ca nāma bodhisattvena mahāsattvena / suvikrāntavikrāmiṇā ca bodhisattvena mahāsattvena / anantavīryyeṇa ca bodhisattvena mahāsattvena / nityodyuktena ca bodhisattvena mahāsattvena / nityaprayuktena ca bodhisattvena mahāsattvena / anikṣiptadhureṇa ca bodhisattvena mahāsattvena / sūryyagarbheṇa ca bodhisattvena mahāsattvena / candragarbheṇa ca bodhisattvena mahāsattvena / anupamamatinā Ghosa1913, p. 7 ca bodhisattvena mahāsattvena / avalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / mahāsthāmaprāptena ca bodhisattvena mahāsattvena / maṃjuśriyā ca kumārabhūtena ca bodhisattvena mahāsattvena / mārabalapramardinā ca bodhisattvena mahāsattvena / vajramatinā ca bodhisattvena mahāsattvena / ratnamudrāhastena ca bodhisattvena mahāsattvena / nityotkṣiptahastena ca bodhisattvena mahāsattvena / mahākaruṇācitinā ca bodhisattvena mahāsattvena / mahāvyūhena ca nāma bodhisattvena mahāsattvena / praharājena ca nāma bodhisattvena mahāsattvena / merukūṭena ca bodhisattvena mahāsattvena / maitreyeṇa ca nāma bodhisattvena mahāsattvena / etaiś cānyaiś cānekair bodhisattvakoṭiniyutaśatasahasraiḥ //

atha khalu bhagavāṃs tasyāṃ velāyāṃ svayam eva siṃhāsanaṃ prajñāpayan nyaṣīdat / paryyaṃkam ābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya tatra niṣadya sarvasamādhirājanāmasamādhiṃ samāpanno 'bhūt / yatra samādhau samādhayo 'ntargatā anupraviṣṭāḥ saṅgrahaṃ samavasaraṇaṃ gacchanti //

atha khalu bhagavān smṛtaḥ samprajānas tataḥ samādher vyutthāya divyena cakṣuṣedaṃ buddhakṣetraṃ vyavalokayati sma / vyavalokya sarvakāyāt prabhāṃ prāmuñcat / tasyādhastāt pādatalayoḥ sahasrārābhyāṃ cakrābhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / daśabhyaś ca pādāṅgulibhyaḥ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyāṃ gulphābhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / nābhimaṇḍalāt ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyāṃ pārśvābhyāṃ ṣaṣṭiṣaṣṭiraśyikoṭīniyutaśatasāhasrāṇi Ghosa1913, p. 8 niścaranti sma / hṛdayaśrīvatsān mahāpuruṣalakṣaṇāt ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyāṃ bāhubhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyām aṃśābhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / grīvāyāḥ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / catasṛbhyo daṃṣṭrābhyaḥ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / catvāriṃśato dantebhyaḥ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyāṃ cakṣurbhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyāṃ śrotrābhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / dvābhyāṃ ghrāṇābhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / madhye bhruvo ūrṇāyāḥ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / mukhadvārāc ca ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma / sarvāṇi ca tāni raśmikoṭīniyutaśatasahasrāṇi niścaranti sma / sarvāvantam iman trisāhasramahāsāhasraṃ lokadhātuṃ mahatāvabhāsena sphuritvā pūrvasyān diśi gaṅgānadīvālukopamā lokadhātuṃ mahatāvabhāsena sphuranti sma / dakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātuṃ mahatāvabhāsena Ghosa1913, p. 9 sphuranti sma / paścimāyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / uttarapūrvasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātuṃ mahatāvabhāsena sphuranti sma / paścimottarasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / adhastād diśi gaṅgānadīvālukopamāṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / upariṣṭād diśi gaṅgānadīvālukopamāṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / yaiś ca sattvaiḥ so 'vabhāso dṛṣṭo ye ca tenāvabhāsena spṛṣṭās te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau //

atha khalu bhagavān punar eva sarvaromakūpebhyaḥ prabhāṃ prāmuñcat / yayā prabhayāyan trisāhasramahāsāhasro lokadhātur mahatāvabhāsena sphuṭam abhūt / pūrvasyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / dakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / paścimāyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / uttarasyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā Ghosa1913, p. 10 sphuṭam abhūvan / uttarapūrvasyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / paścimottarasyān diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / adhastād diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavo mahatāvabhāsena sphuṭā abhūvan / yaiś ca sattvaiḥ so 'vabhāso dṛṣṭo ye ca tenāvabhāsena sphuṭās te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau //

atha khalu bhagavān punar api yā sā tathāgatasya prakṛtiprabhā etayā yan trisāhasramahāsāhasraṃ lokadhātuṃ mahatāvabhāsena sphuranti sma / pūrvasyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / dakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / paścimāyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / uttarasyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena Ghosa1913, p. 11 sphuranti sma / uttarapūrvasyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / paścimottarasyān diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / adhastād diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūṃs tena mahatāvabhāsena sphuranti sma / yaiś ca sattvaiḥ so 'vabhāso dṛṣṭo ye ca tenāvabhāsena spṛṣṭās te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau /

atha khalu bhagavān mukhadvārā jihvendriyaṃ nirṇāmayya sarvāvantam iman trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇa sphuritvā smitaṃ prādurakārṣīt / tataś ca jihvendriyād anekāni nānāvarṇāni raśmikoṭīniyutaśatasahasrāṇi niścaranti sma / sarvatra ca raśmyāṃ nānāratnamayāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni sanniṣṭhante sma / citrāṇi ca darśanīyāni manoramāṇi suvarṇāni sugandhīni mṛdūni kācilindika sukhasaṃsparśāni / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharman deśayanti sma / yad utemām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanāṃ / te pūrvasyān diśi gaṅgānadīvālukopamāṃ lokadhātu gacchanti sma / tatrāpi gatvā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitāpratisaṃyuktāṃ Ghosa1913, p. 12 dharmadeśanāṃ / dakṣiṇasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma / tatrāpi gatvā dharman deśayanti sma / yad utemām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanāṃ / paścimāyan diśi gaṅganadīvālukopamāṃ lokadhātuṃ gacchanti sma / tatrāpi gatvā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / uttarasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma / tatrāpi gatvā dharmaṃ deśayanti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / uttarapūrvasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma tatrāpi gatvā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma tatrāpi gatvā dharmaṃ deśayanti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātuṃ gacchanti sma tatrāpi gatvā dharmaṃ deśayanti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / paścimottarasyān diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma tatrāpi gatvā dharmaṃ deśayanti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / adhastād diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma tatrāpi gatvā dharmaṃ deśayanti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān Ghosa1913, p. 13 dharmadeśanāṃ / upariṣṭād diśi gaṅgānadīvālukopamāṃ lokadhātuṃ gacchanti sma tatrāpi gatvā dharmaṃ deśayanti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ / yaiś ca sattvaiḥ sadharmaḥ śrutas te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau //

atha khalu bhagavān tasminn eva siṃhāsane niṣaṇṇaḥ siṃhavikrīḍitaṃ nāma buddhasamādhiṃ samāpadya tathārūpam ṛdhyabhisaṃskāram abhisaṃskāroti sma / yathārūpeṇādhyabhisaṃskāreṇa abhisaṃskṛtenāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram prakampataḥ prākampata samprākampata / avedhat prāvedhat samprāvedhat acalatprācalat samprācalat / akṣubhyat prākṣubhyat samprākṣubhyat / agarjat prāgarjat samprāgarjat / araṇat prāraṇat samprāraṇat / anteṣūnnamati sma madhye 'vanamati sma anteṣv avanamati sma mṛdukaḥ snigdhaḥ sūkṣmaḥ sarvasattvahitasukhasañjānāno 'bhūt //

atha tena kṣaṇalavamuhūrtena yāvanto 'smiṃs trisāhasramahāsāhasre lokadhātau narakatiryagyoniyamalokākṣaṇāpāyadurgativinipātās te sarve samucchinnāḥ abhūvan / sarve ca te sattvā manuṣyāṇāṃ sabhāgatāyā upapannā abhūvan sarve ca te sattvāś cāturmahārājakāyikānāṃ Ghosa1913, p. 14 devānāṃ trāyastriṃśānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavarttināṃ devānāṃ sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāyena bhagavāṃs tenopasaṅkrāmanti sma / upasaṅkramya bhagavantaṃ namasyanti sma //

atha tena kṣaṇalavamuhūrttena pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokāḥ samucchinnāḥ / sarvākṣaṇāś cāstamitā abhūvan sarve ca te sattvāmanuṣyāṇāṃ devānāñ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva ca prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṅkrāmanti sma / upasaṅkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokā samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvā manuṣyāṇāṃ devānāñ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṅkrāmanti sma / upasaṅkramya Ghosa1913, p. 15 pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokā samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvā manuṣyāṇāñ ca devānāñ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti / tān upasaṅkrāmanti sma / upasaṅkramya pādān vanditvā prāñjālībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokā samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvāmanuṣyāṇāṃ devānāñ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā ahantaḥ samyaksambuddhās tiṣṭhanti tān upasaṅkrāmanti sma / upasaṅkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttenottarapūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokāḥ Ghosa1913, p. 16 samucchinnāḥ sarvākṣāṇāś cāstamitā abhūvan / sarve ca te sattvāmanuṣyāṇāṃ devānāṃ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu lokadhātuṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṅkrāmanti sma / upasaṃkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena pūrvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokāḥ samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvāmanuṣyāṇāṃ devānāṃ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādapramodyajātena paurvikīṃ jātiṃ samanusmaranti nta / samanusmṛtya prītiprasādapramodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upamaṃkrāmanti sma / upasaṃkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokāḥ samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvāmanuṣyāṇāṃ devānāṃ ca sabhāgatāyā upapannā abhūvan //

Ghosa1913, p. 17

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye ca tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṃkrāmanti sma / upasaṃkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokāḥ samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvāmanuṣyāṇāṃ devānāṃ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṃkrāmanti sma / upasaṃkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhateḥ samyaksambuddhān namasyanti sma //

artha tena kṣaṇalavamuhūrttenādhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokāḥ samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvamanuṣyāṇāṃ devānāṃ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ Ghosa1913, p. 18 svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṃkrāmanti sma / upasaṃkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha tena kṣaṇalavamuhūrttena upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokā samucchinnāḥ sarvākṣaṇāś cāstamitā abhūvan / sarve ca te sattvāmanuṣyāṇāṃ devānāṃ ca sabhāgatāyā upapannā abhūvan //

atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyajātena paurvikīṃ jātiṃ samanusmaranti sma / samanusmṛtya prītiprasādaprāmodyapratilabdhāḥ svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti tān upasaṅkrāmanti sma / upasaṃkramya pādān vanditvā prāñjalībhūtās tāṃs tathāgatān arhataḥ samyaksambuddhān namasyanti sma //

atha khalu tena tatkṣaṇenaiva ye asmiṃs trisāhasramahāsāhasre lokadhātau jātyandhāḥ satvās te 'pi sarve cakṣuṣā rūpāṇi paśyanti sma / badhirāḥ śrotreṇa śabdān* śṛṇvanti sma / unmattāḥ smṛtiṃ pratilabhante sma / vikṣiptacittāḥ avikṣiptacittatāṃ pratilabhante sma / nagnāś cīvarāṇi pratilabhante sma / daridrā dhanāni pratilabhante sma / jighatsitā bhojanāni pratilabhante sma / pipāsitāḥ pānīyaṃ pratilabhante sma / rogaspṛṣṭā arogā abhūvan / hīnakāyāvikalendriyāḥ paripūrṇakāyendriyā abhūvan / klāntakāyā aklāntakāyā abhūvan / aviratākuśalakāyavāṅmanaskarmāntājīvā vigatākuśalakāyavāṅmanaskarmāntājīvā bhavanti sma / sarvasattvāś ca sarvasatveṣu samacittā Ghosa1913, p. 19 abhūvan / yad uta mātāpitṛbhrātṛbhaginīmitrajñātisahāyasamacittāḥ sarvasattvāś ca kuśalakarmapathasamanvāgatā abhūvan / brahmacāriṇaḥ śucayo nirāmagandhāḥ sarvākuśalavitarkavigatāḥ sarvasattvāś ca tasmin samaye sarvasukhasamarpitā abhūvan / evaṃ rūpeṇa sukhena samanvāgatāḥ / tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣoḥ sukham / sarvasattvāś ca tasmin samaye evaṃrūpayā prajñayā samanvāgatā abhūvan / yad evaṃ jānanti sma / sādhu dānaṃ mādhu dharmaḥ sādhu saṃyamaḥ sādhu satyaṃ sādhv apramādaḥ sādhu maitrī sādhu karuṇā sādhv avihiṃsā sādhu sarvaprāṇibhūteṣu //

atha bhagavān tasminn eva siṃhāsane niṣaṇṇa imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ sumeruṃ cakravāḍaṃ sadevabhavanaṃ sendrakaṃ sendusūryagabhastikaṃ sadevadānavakāyaṃ sabrahmakaṃ saśuddhāvāsam abhibhūya sthitaḥ śobhate bhāsate tapati virocate ābhayā varṇena tejasā śriyā //

tadyathāpi nāma balavān divākaraḥ pariśuddhagagaṇatale paurṇamāsyāṃ vā candramaṇḍalaṃ, tathā ca bhagavān iman trisāhasramahāsāhasraṃ lokadhātum abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evaṃ pūrvasyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate ābhayā varṇena tejasā śriyā //

evaṃ dakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate ābhayā varṇena tejasā śriyā //

Ghosa1913, p. 20

evaṃ paścimāyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evam uttarasyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evam uttarapūrvasyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evaṃ pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evaṃ dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evaṃ paścimottarasyān diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evam adhastād diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evam upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn abhibhūya Ghosa1913, p. 21 sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

tadyathāpi nāma sumeruḥ parvatarājaḥ sarvāṃs tāṃś cānyān kālaparvatān abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

tadyathāpi nāma candrarmaṇḍalaṃ sarvatārārūpāṇy abhibhūya sthitaṃ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

tadyathāpi nāma sūryamaṇḍalaṃ sarvāṃs tadanyān avabhāsān abhibhūya sthitaṃ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

evam eva bhagavān daśasu dikṣu sadevakaṃ lokaṃ sendrakaṃ sabrahmakaṃ śuddhāvāsam abhibhūya sthitaḥ śobhate bhāsate tapati virocate / ābhayā varṇena tejasā śriyā //

atha bhagavān punar api yādṛśo bhagavataḥ prakṛtyātmabhāvaḥ tādṛśam iman trisāhasramahāsāhasre lokadhātāv upadarśayati sma //

atha yāvanto 'smin trisāhasramahāsāhasre lokadhātau śuddhāvāsakāyikādevanikāyā ābhāsvarā brahmakāyikāḥ paranirmitavaśavarttino nirmāṇaratayaḥ tuṣitā yāmās trāyastriṃśāś cāturmahārājakāyikādevanikāyās te sarve siṃhāsane niṣaṇṇaṃ tathāgatam arhantaṃ samyaksambuddhaṃ paśyanti sma / te tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā divyāni puṣpāṇy ādāya divyāni mālyāni divyāni Ghosa1913, p. 22 gandhāni divyāni vilepanāni divyāni cūrṇāni divyāni vāsāṃsi divyāny utpalakumudapuṇḍarīkanalinasaugandhikāni keśaratamālapattrāṇi divyāni vastūni divyāny ābharaṇāni divyāni chattrāṇi divyā dhvajā divyāḥ patākā gṛhītvā yena bhagavāṃs tenopasaṃkrāmanti sma, upasaṃkramya bhagavantam abhipūjayanti sma / sarvāṇi ca tāni puṣpamālyavilepanacūrṇādīni gandhavastrābharaṇāni chattradhvajapatākāś ca samanantaram eva bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇe bhagavataḥ upari vaihāyase sarvasattvo mahāpuṣpādikūṭāgāraḥ saṃsthito 'bhūt / tataś ca kūṭāgārād divyāni puṣpāṇi puṣpapaṭṭadāmāni lambante sma pralambante sma abhipralambante sma / taiś ca puṣpapaṭṭadāmābhir ayaṃ trisāhasramahāsāhasro lokadhātur abhiśobhate sma / tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsenātyarthaṃ śobhate bhāsate tapati virocate sma / yathā cāyaṃ trisāhasramahāsāhasro lokadhātur evaṃ pūrvasyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā Ghosa1913, p. 23 abhūvan / dakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / paścimāyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / uttarasyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / uttarapūrvasyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / paścimottarasyān diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / adhastād diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavas tena bhagavataḥ prabhāvabhāsena sphuṭā abhūvan / tatra jāmbudvīpakānāṃ manuṣyāṇāṃ tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayati / yathā ca jāmbudvīpakānāṃ manuṣyāṇām evaṃ godānīyānāṃ manuṣyāṇān tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ purataḥ tathāgato niṣaṇṇo dharmaṃ deśayatīti / paurvavidehakānāṃ manuṣyāṇān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / uttarakauravāṇāṃ manuṣyāṇāṃ tat tathāgatasyācecanakadarśanam Ghosa1913, p. 24 ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / cāturmahārājakāyikānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ purataḥ tathāgato niṣaṇṇo dharmaṃ deśayatīti / trāyastriṃśānāṃ devānān tat tathāgatasyāsecanakadarśamam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / yāmānān devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / tuṣitānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmeṃ deśayatīti / nirmāṇaratīnāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / paranirmitavaśavarttināṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / brahmakāyikānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / brahmapurohitānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / brahmapārśvadyānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / mahābrahmāṇāṃ devānān tat tathāgatasyāsecakamadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / ābhānāṃ devānān tat tathāgatasyāsecamakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti / parīttābhānān devānān tat tathāgatasyāsecanakadarśanam Ghosa1913, p. 25 ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / apramāṇābhānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti ābhāsvarāṇāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti //

ābhānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāva dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / parīttaśubhānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / apramāṇaśubhānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhū dasmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / śubhakṛtsnānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / vṛhāṇāṃ devānāṃ tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / parīttavṛhāṇāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / apramāṇavṛhāṇāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / vṛhatphalānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / avṛhāṇāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / atapānāṃ devānān tat tathāgatasyāsecanakadarśanam Ghosa1913, p. 26 ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / sudṛśānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭva etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / sudarśanānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / akaniṣṭhānāṃ devānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti //

evaṃ sāhasre lokadhātau sarvamanuṣyāṇāṃ sarvadevānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti / dvisāhasre lokadhātau sarvamanuṣyāṇāṃ sarvadevānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti //

evaṃ trisāhasramahāsāhasre lokadhātau sarvamanuṣyāṇāṃ sarvadevānān tat tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā etad abhūd asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti //

atha bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ punar eva prabhāṃ prāmuñcad yayā prabhayā punar evaṃ trisāhasramahāsāhasra lokadhātur avabhāṣito bhūt / pūrvasyān diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / dakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / paścimāyān diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / uttarasyān diśi gaṅgānadīvālukopamā Ghosa1913, p. 27 lokadhātavo 'vabhāṣitā abhūvan / uttarapūrvasyān diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavo avabhāṣitā abhūvan / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / paścimottarasyān diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / adhastād diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāṣitā abhūvan / yenāvabhāsenaya imāṃ trisāhasramahāsāhasre lokadhātau sattvās te sarve pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatān arhataḥ samyaksambuddhān saśrāvakasaṅghān bodhisattvaparivārān paśyanti sma / tatra ca pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra ca dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra ca paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra cottarasyān diśi gaṅgānadīvālukopameṣu Ghosa1913, p. 28 lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ ca śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra cottarapūrvasyān diśi ye gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra ca pūrvadakṣiṇasyān diśi ye gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ ca śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra ca dakṣiṇapaścimāyān diśi ye gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīman trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra ca paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīman trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ saśrāvakaṃ saṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra cādhastād diśi ye gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīman trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaś ca śākyamunis tathāgatam arhantaṃ samyaksambuddhaṃ Ghosa1913, p. 29 sabhikṣusaṅghaṃ bodhisattvaparivāraṃ paśyanti sma / tatra copariṣṭād diśi ye gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantañ ca śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ sabhikṣusaṅghaṃ sabodhisattvagaṇaparivāraṃ paśyanti sma //

atha pūrvasyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya yaḥ sarvvapaścimo lokadhātuḥ ratnāvatī nāma tatra ratnākaro nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau samantaraśmir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsan tañ ca mahāntaṃ pṛthivīcālan tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samyaksambuddhas tenopasaṃkrāntaḥ / upasaṃkramya taṃ bhagavantaṃ tathāgatam arhantaṃ samyaksambuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayaḥ yo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya cedṛśasya tathāgatakāyasya sandarśanāya //

evam ukte bhagavān ratnākaras tathāgato 'rhan samyaksambuddhas taṃ samantaraśmiṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra paścimāyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

Ghosa1913, p. 30

atha samantaraśmir bodhisattvo mahāsattvas taṃ bhagavantaṃ ratnākaran tathāgatam arhantaṃ samyaksambuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ mahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya paryyupāsanāya teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ sarveṣāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitāpraptānām / bhagavān ratnākaras tathāgata āha / gaccha tvaṃ kulaputra tāṃ mahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase //

atha ratnākaras tathāgato 'rhan samyaksaṃbuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ samantaraśmaye bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ abhyavakira samprajānavihārī ca tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannā mā tatra kṣaṇethāḥ //

atha samantaraśmir bodhisattvo mahāsattvas tasya bhagavato ratnākarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvantaḥ pūrvasyān diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tān sarvān satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā Ghosa1913, p. 31 bodhisattvānubhāvena / yena bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upamaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitaḥ samantaraśmir bodhisattvo mahāsattvo bhagavantam etad avocat / ratnākaro bhagavaṃs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāñ ca laghūtthānatāṃ balaṃ sukhasprśavihāratāś ca / imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmaṇe //

atha bhagavān* śākyamunis tathāgato 'rhan samyaksambuddhas tāni padmāni gṛhītvā yena te pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt //

atha taiḥ padmais te sarve lokadhātavaḥ sphuṭā abhūvan tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayanti sma / yad utemām evaṃ ṣaṭpāramitām ārabhya yaiś ca sattvaiḥ sā dharmadeśanā śrutā te sarve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi bodhisattvā gṛhasthāś ca pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ satkurvanti sma / gurūkurvanti sma / mānayanti sma / pūjayanti sma / dakṣiṇasyān diśi gaṅgānadīvālukopāmāl lokadhātūn atikramya yaḥ sarvapaścimo lokadhātuḥ sarvaśokāpagato nāma Ghosa1913, p. 32 tatrāśokaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau vigataśoko nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ taṃ ca mahāntaṃ pṛthivīcālan tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena sa bhagavān aśokaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya taṃ bhagavantam aśokaśriyaṃ tathāgataṃ samyaksaṃbuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasya cedṛśasya tathāgatakāyasya sandarśanāya / evam ukte bhagavān aśokaśrīs tathāgato 'rhan samyaksaṃbuddhas taṃ vigataśokaṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra uttarasyān diśi gaṅgānadīvālukopamāl lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha vigataśoko bodhisattvo mahāsattvas taṃ bhagavantam aśokaśriyaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryyupāsanāya teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ sarveṣāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitā prāptānām / sa bhagavān aśokaśrīs tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase //

Ghosa1913, p. 33

atha bhagavān aśokaśrīs tathāgato 'rhan samyaksaṃbuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ vigataśokāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyavakira samprajānavihārī ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvāḥ ye tatra lokadhātāv upapannā mā tatra kṣaṇethāḥ //

atha vigataśoko bodhisattvo mahāsattvas tasya bhagavato 'śokaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhīsthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvanto dakṣiṇasyān diśi baddhā bhagavantas tiṣṭhanti dhriyante yāpayanti satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇavastrābharaṇacchattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena yena bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt* ekānte sthitaś ca vigataśoko bodhisattvo mahāsattvo bhagavantam etad avocat / aśokaśrīr bhagavaṃs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balaṃ sukhasparśavihāratāñ ca / imāni ca tena bhagavatā aśokaśriyā tathāgatenārhatā samyaksaṃbuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni prahitāni bhagavataḥ pūjākarmaṇe //

Ghosa1913, p. 34

atha bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tāni padmāni gṛhītvā yena te dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt //

atha taiḥ padmais te sarve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām ārabhya yaiś ca sattvaiḥ sā dharmadeśanā śrutā te sarve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi bodhisattvā gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ satkurvanti sma gurūkurvanti sma mānayanti sma pūjayanti sma / paścimāyān diśi gaṅgānādīvālukopamāl lokadhātūn atikramya yaḥ sarvapaścimo lokadhāturūpaśāntā nāma lokadhātus tatra ratnārcir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati priyate yāpayati / sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau cāritramatir nāma bodhisattvas taṃ mahāntam avabhāsan tañ ca mahāntaṃ pṛthivīcālan taṃ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena sa bhagavān ratnārcis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavantaṃ ratnārciṣaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya Ghosa1913, p. 35 mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasya cedṛśasya tathāgatakāyasya sandarśanāya / evam ukte bhagavān ratnārcis tathāgato 'rhan samyaksaṃbuddhas taṃ cāritramatiṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra pūrvasyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha cāritramatir bodhisattvo mahāsattvas taṃ bhagavantaṃ ratnārciṣaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryyupāsanāya / teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ sarveṣāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitāprāptānām / sa bhagavān ratnārcis tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase //

atha ratnārcis tathāgato 'rhan samyaksaṃbuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ cāritramataye bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyavakira samprajānacārī ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannā mā tatra kṣaṇethāḥ //

Ghosa1913, p. 36

atha cāritramatir bodhisattvo mahāsattvas tasya bhagavato ratnārciṣas tathāgatasyārhataḥ samyaksambuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikābhiś ca tato buddhakṣetrād antarhitaḥ yāvantaḥ paścimāyān diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tān sarvān satkurvvan gurūkurvvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇavastrābharaṇachattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena / yena bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt ekānte sthitaś cāritramatir bodhisattvo mahāsattvo bhagavantam etad avocat / ratnārcir bhagavaṃs tathāgato 'rhan samyaksambuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāñ ca laghūtthānatāṃ balaṃ sukhasparśavihāratāñ ca imāni ca tena bhagavatā ratnārciṣā tathāgatenārhatā samyaksambuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmaṇe //

atha bhagavān* śākyamunis tathāgato 'rhan samyaksambuddhas tāni padmāni gṛhītvā yena te paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksambuddhās tenākṣaipsīt //

atha taiḥ padmais te sarve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām ārabhya yaiś ca sattvaiḥ sā dharmadeśanā śrutā te sarve niyatā abhūvann anuttarāyāṃ samyaksambodhau te 'pi bodhisattvā mahāsattvā Ghosa1913, p. 37 gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ satkurvvanti sma garukurvvanti sma mānayanti sma pūjayanti sma / uttarasyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya yaḥ sarvapaścimo lokadhātur jāyā nāma tatra jāyendro nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau jayadatto nāma bodhisattvo mahāsattvas tam mahāntam avabhāsan taṃ ca mahāntaṃ pṛthivīcālan tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena bhagavān jāyendras tathāgato 'rhan samyaksambuddhas tenopasaṃkrāntaḥ upasaṃkramya taṃ bhagavantaṃ jāyendraṃ tathāgatam arhantaṃ samyaksambuddham etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cedṛśasya tathāgatakāyasya sandarśanāya vandanāya paryupāsanāya //

evam ukte bhagavān jāyendras tathāgato 'rhan samyaksambuddhas taṃ jayadattaṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra dakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha jayadatto bodhisattvo mahāsattvas taṃ bhagavantaṃ jāyendran tathāgatam Ghosa1913, p. 38 arhantaṃ samyaksambuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātun tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryyupāsanāya teṣāñ ca bodhisattvānāṃ mahasattvānāṃ sarveṣāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitāprāptānāṃ sa bhagavān* jāyendras tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṅ kālaṃ manyase //

atha jāyendras tathāgato 'rhan samyaksambuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ jayadattāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ samyaksambuddham abhyavakira / samprajānavihārī ca kulaputra tatra buddhakṣetre bhavet tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannā mā tatra kṣaṇethāḥ //

atha jayadatto bodhisattvo mahāsattvas tasya bhagavato jāyendrasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvantaḥ uttarasyān diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tān sarvān satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhiḥ mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena yena bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt ekānte sthito jayadatto bodhisattvo mahāsattvo Ghosa1913, p. 39 bhagavantam etad avocat / jāyendro bhagavaṃs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balañ ca sukhasparśavihāratāṃ ca / imāni ca tena bhagavatā jāyendreṇa tathāgatenārhatā samyaksaṃbuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmaṇe //

atha bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tāni padmāni gṛhītvā yena te uttarasyān diśi gāṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt //

atha taiḥ padmais te sarve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayanti sma / yadūtemām eva ṣaṭpāramitām ārabhya yaiś ca sattvaiḥ sā dharmadeśanā śrutā te sarve niyatā abhūvann anuttarāyāṃ samyaksambodhau te 'pi bodhisattvāḥ gṛhasthāḥ pravrajitāś ca dārikadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ satkurvanti sma / gurūkurvanti sma mānayanti sma pūjayanti sma / uttarapūrvasyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya yaḥ sarva paścimo lokadhātuḥ samādhyalaṅkṛto nāma tatra samādhihastyuttaraśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau vijayavikrāmī nāma bodhisattvo mahāsattvas tam avabhāsan tañ ca mahāntaṃ pṛthivīcālan tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena sa bhagavān samādhihastyuttaraśrīs tathāgato Ghosa1913, p. 40 'rhan samyaksaṃbuddhas tenopasaṅkrāntaḥ upasaṃkramya taṃ bhagavantaṃ samādhihastyuttaraśriyaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādūrbhāvāyāsya ca mahataḥ pṛthivīcālasya asya cedṛśasya tathāgatakāyasya sandarśanāya / evam ukte bhagavān samādhihastyuttaraśrīs tathāgato 'rhan samyaksaṃbuddhas taṃ vijayavikrāmiṇaṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha vijayavikrāmī bodhisattvo mahāsattvas taṃ bhagavantaṃ samādhihastyuttaraśriyaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahā lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryyupāsanāya / teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitāprāptānāṃ / sa bhagavān samādhihastyuttaraśrīr nāma tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase //

atha samādhihastyuttaraśrīs tathāgato 'rhan samyaksaṃbuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ vijayavikrāmiṇe bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyakira samprajānavihārī Ghosa1913, p. 41 ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannāḥ mā tatra kṣaṇethāḥ //

atha vijayavikrāmī bodhisattvo mahāsattvas tasya bhagavataḥ samādhihastyuttaraśriyas tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvantaḥ uttarapūrvasyān diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tān sarvān satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaravastradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena yena bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthād ekānte sthito vijayavikrāmī bodhisattvo mahāsattvo bhagavantam etad avocat / samādhihastyuttaraśrīr bhagavaṃs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balañ ca sukhasparśavihāritāñ ca / imāni ca tena bhagavatā samādhihastyuttaraśriyā tathāgatenārhatā samyaksaṃbuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmaṇe //

atha bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tāni Ghosa1913, p. 42 padmāni gṛhītvā yena uttarapūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt //

atha taiḥ padme sarve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām ārabhya / yaiś ca sattvaiḥ sā dharmadeśanā śrutā te sarve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi ca bodhisattvā gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ satkurvanti sma gurūkurvanti sma mānayanti sma pūjayanti yā / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūn atikramya yaḥ sarvapaścimo lokadhātur bodhimaṇḍālaṅkārasurucirā nāma tatra padmottaraśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau padmahasto nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsan tañ ca mahāntaṃ pṛthivīcālan tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena bhagavān padmottaraśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ / upasaṃkramya te bhagavantaṃ padmottaraśriyaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cedṛśyasya tathāgatakāyasya sandarśanāya //

evam ukte bhagavān padmottaraśrīs tathāgato 'rhan samyaksaṃbuddhas taṃ padmahastaṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra paścimottarasyān Ghosa1913, p. 43 diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha padmahasto bodhisattvo mahāsattvas taṃ bhagavantaṃ padmottaraśriyaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryyupāsanāya / teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ sarveṣāṃ prāyaḥ kumārabhūtānāṃ dhariṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitāprāptānām / sa bhagavān padmottaraśrīs tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase //

atha padmottaraśrīs tathāgato 'rhan samyaksaṃbuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ padmahastāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyavakira / samprajānavicārī ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannāḥ / mā tatra kṣaṇethāḥ //

atha padmahasto bodhisattvo mahāsattvas tasya bhagavataḥ padmottaraśriyas tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ Ghosa1913, p. 44 sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvantaḥ pūrvasyān diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān sarvān satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena yena bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt / ekānte sthitaḥ padmahasto bodhisattvo mahāsattvo bhagavantam etad avocat / padmottaraśrīr bhagavan samyaksambuddhas tathāgato 'rhan bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāñ ca laghūtthānatāṃ balañ ca sukhasparśavihāratāñ ca / imāni ca tena bhagavatā padmottaraśriyā tathāgatenārhatā samyaksaṃbuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmaṇe //

atha bhagatān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tāni padmāni gṛhītvā yena pūrvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt //

atha taiḥ padmaiḥ sarve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām ārabhya / yaiś ca sattvaiḥ sā dharmadeśanā śrutā te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau / te 'pi bodhisattvā mahāsattvā gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ satkurvanti sma / gurūkurvanti Ghosa1913, p. 45 sma / mānayanti sma / pūjayanti sma / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamān* lokadhātūn atikramya yaḥ sarvapaścimo lokadhātur vigatarājasambhavā nāma tatra sūryamaṇḍalapratibhāsottamaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati / sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau sūryapratibhāso nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsan tañ ca mahāntaṃ pṛthivīcālan tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena sa bhagavān sūryamaṇḍalapratibhāsottamaśrīs tathāgatas tenopamakrāntaḥ / upasaṃkramya taṃ bhagavantaṃ sūryyamaṇḍalapratibhāsottamaśriya tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'syā mahato 'vabhāsasya loke prādūrbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cedṛśasya tathāgatakāyasya sandarśanāya //

evam uktaṃ bhagavān sūryyamaṇḍalapratibhāsottamaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas taṃ sūryyapratibhāsambodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra uttarapūrvasyān diśi gaṅgānadīvālukopamān* lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpathati / sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha sūryyapratibhāso bodhisattvo mahāsattvas taṃ bhagavantaṃ sūryyamaṇḍalapratibhāsottamaśriyaṃ tathāgatam arhantaṃ samyaksaṃbuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryyupāsanāya / Ghosa1913, p. 46 teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ sarveṣāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvasamādhisamāpattivaśitāprāptānām / sa bhagavān sūryyamaṇḍalapratibhāsottamaśrīs tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṅ kālaṃ manyase //

atha sūryyamaṇḍalapratibhāsottamaśrīs tathāgato 'han samyaksaṃbuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ sūryyapratibhāsāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyavakira / samprajānavihārī ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannāḥ mā tatra kṣaṇethāḥ //

atha sūryyapratibhāso bodhisattvo mahāsattvas tasya bhagavataḥ sūryyamaṇḍalapratibhāsottamaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvanto dakṣiṇapaścimāyān diśi buddhā bhagavantas tiṣṭhanti dhriyanta yāpayanti, tān sarvān satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena yena bhagavān* śākyamunis tathāgato 'han samyaksaṃbuddhas tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthād ekānte sthitaḥ sūryyapratibhāso bodhisattvo mahāsattvo bhagavantam etad avocat / sūryyamaṇḍalapratibhāsottamaśrīs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpābādhatāṃ Ghosa1913, p. 47 paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balañ ca sukhasparśavihāratāñ ca / imāni ca tena bhagavatā sūryyamaṇḍalapratibhāsottamaśriyā tathāgatenārhatā samyaksaṃbuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni prahitāni bhagavataḥ pūjākarmaṇe //

atha bhagavān* śākyamunis tathāgato 'rhan samyaksaṃbuddhas tāni padmāni gṛhītvā yena te dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt //

atha taiḥ padmaiḥ sarvve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmaṃ deśayani sma / yad utemām eva ṣaṭpāramitām ārabhya / yaiś ca sattvaiḥ sā dharmmadeśanā śrutā te sarvve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi bodhisattvā gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamulair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ satkurvvanti sma / gurūkurvvanti sma / mānayanti sma / pūjayanti sma / paścimottarasyān diśi gaṅgānadīvālukopamān* lokadhātūn atikramya yaḥ sarvvapāścimo lokadhātur vaśībhūtā nāma tatra ekachattro nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati / imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati //

atha tatra lokadhātau ratnottamo nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ tañ ca mahāntaṃ pṛthivīcalaṃ tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena bhagavān ekachattras tathāgāto 'rhan samyaksambuddhas tenopasaṃkrāntaḥ / upasaṃkramya taṃ bhagavantam ekachattraṃ tathāgatam arhantaṃ Ghosa1913, p. 48 samyaksambuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādūrbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cedṛśasya tathāgatakāyasya sandarśanāya //

evam ukte bhagavān ekachattras tathāgato 'rhan samyaksambuddhas taṃ ratnottamaṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamān* lokadhātūn atikramya sahā nāma lokadhātuḥ, tatra śākyamunir nāmo tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati / sa bodhisattvebhyo mahāsattvebhaḥ prajñāpāramitāṃ samprakāśayati / tasyaiṣa īdṛśo 'nubhāvaḥ //

atha ratnottamo bodhisattvo mahāsattvo bhagavantam ekachattraṃ tathāgatam arhantaṃ samyaksambuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya paryyupāsanāya / teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ sarvveṣāṃ prāyaḥ kumārabhūtānāṃ dhariṇīpratisaṃvinnirhārapratilabdhānāṃ sarvvasamādhisamāpattivaśitāprāptānām / sa bhagavān ekachattras tathāgata āha / gaccha tvaṃ kulaputra tāṃ mahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase //

athaikachattras tathāgato 'rhan samyaksambuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ ratnottamāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddham abhyavakira / samprajānavihārī ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi Ghosa1913, p. 49 te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannāḥ mā tatra kṣaṇethāḥ /

atha ratnottamo bodhisattvo mahāsattvas tasya bhagavata ekachattrasya tathāgatasyārhataḥ samyaksambuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvantaḥ paścimottarasyān diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / tān sarvvān satkurvvan gurūkurvvan mānayan pūjayan puṣpadhūpapagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā ca bodhisattvānubhāvena / yena bhagavāṃ cchākyamunis tathāgato 'rhan samyaksambuddhas tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt / ekānte sthito ratnottamo bodhisattvo mahāsattvo bhagavantam etad avocat / ekachattro bhagavaṃs tathāgato 'rhan samyaksambuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balañ ca sukhasparśavihāratāñ ca / imāni ca tena bhagavatā ekachattreṇa tathāgatenārhatā samyaksambuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni prahitāni bhagavataḥ pūjākarmmaṇe /

atha bhagavāṃ cchākyamunis tathāgato 'rhan samyaksambuddhas tāni padmāni gṛhītvā yena te paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksambuddhās tenākṣaipsīt /

atha taiḥ padmais te sarvve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām Ghosa1913, p. 50 ārabhya / yaiś ca sattvaiḥ sā dharmmadeśanā śrutā te sarvve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi bodhisattvā gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ satkurvvanti sma / gurūkurvvanti sma / mānayanti sma / pūjayanti sma / adhastād diśi gaṅgānadīvālukopamān* lokadhātūn atikramya yaḥ sarvvapaścimo lokadhātuḥ padmā nāma tatra padmaśrīr nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati / imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati /

atha tatra lokadhātau padmottaro nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena sa bhagavān padmaśrīs tathāgato 'rhan samyaksamabuddhas tenopasaṃkrāntaḥ / upasaṃkramya taṃ bhagavantaṃ padmaśriyaṃ tathāgatam arhantaṃ samyaksambuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cedṛśasya tathāgatakāyasya sandarśanāya /

evam ukte bhagavān padmaśrīs tathāgato 'rhan samyaksambuddhas taṃ padmottaraṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputra upariṣṭād diśi gaṅgānadīvālukopamān* lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati / bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati / tasyaiva īdṛśo 'nubhāvaḥ /

Ghosa1913, p. 51

atha padmottaro bodhisattvo mahāsattvas taṃ bhagavantaṃ padmaśriyaṃ tathāgatam arhantaṃ samyaksambuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya paryyupāsanāya / teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvvasamādhisamāpattivaśitāprāptānām / sa bhagavān padmaśrīs tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase /

atha padmaśrīs tathāgato 'rhan samyaksambuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ padmottarāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddham abhyavakira / samprajānavihārī ca kulaputra tatra buddhakṣetre bhavet / tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannāḥ mā tatra kṣaṇethā /

atha padmottaro bodhisattvo mahāsattvas tasya bhagavataḥ padmaśriyas tathāgatasyārhataḥ samyaksambuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhito yāvanto 'dhastād diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tān sarvvān satkurvvan gurūkurvvan mānayan pūjayan puṣpadhaūpagandhamālyavilepanacūrṇacīvaravastrābharaṇachattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena / yena bhagavān* śākyamunis Ghosa1913, p. 52 tathāgato 'rhan samyaksambuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavata pādau śirasā vanditvā ekānte 'sthāt / ekānte sthitaḥ padmottaro bodhisattvo mahāsattvo bhagavantam etad avocat / padmaśrīr bhagavaṃs tathāgato 'rhan samyaksambuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balañ ca sukhasparśavihāratāñ ca / imāni ca tena bhagavatā padmaśriyā tathāgatenārhatā samyaksambuddhena survarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmmaṇe /

atha bhagavāñ chākyamunis tathāgato 'rhan samyaksambuddhas tāni padmāni gṛhītvā yena te 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksambuddhās tenākṣaipsīt /

atha taiḥ padmais te sarvvalokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām ārabhya / yaiś ca sattvaiḥ sā dharmmadeśanā śrutā te sarvve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi ca bodhisattvā gṛhasthāḥ pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ satkurvvanti sma, gurūkurvvanti sma mānayanti sma pūjayanti sma / upariṣṭād diśi gaṅgānadīvālukopamān* lokadhātūn atikramya yaḥ sarvvapaścimo lokadhātur nandā nāma tatra nandaśrīr nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati / sa imām eva prajñāpāramitāṃ bodhisattvebhyo mahāsattvebhyaḥ samprakāśayati /

atha tatra lokadhātau nandadatto nāma bodhisattvo mahāsattvas taṃ Ghosa1913, p. 53 mahāntam avabhāsaṃ tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca tathāgatasyāsecanakadarśanam ātmabhāvaṃ dṛṣṭvā yena bhagavān nandaśrīs tathāgato 'rhan samyaksambuddhas tenopasaṃkrāntaḥ / upasaṃkramya taṃ bhagavantaṃ nandaśriyaṃ tathāgatam arhantaṃ samyaksambuddham etad avocat / ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatakāyasya sandarśanāya /

evam ukte bhagavān nandaśrīs tathāgato 'rhan samyaksambuddhas taṃ nandadattaṃ bodhisattvaṃ mahāsattvam etad avocat / eṣa kulaputrādhastād diśi gaṅgānadīvālukopamān* lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati / sa bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāṃ samprakāśayati tasyaiṣa īdṛśo 'nubhāvaḥ /

atha nandadatto bodhisattvo mahāsattvas taṃ nandaśriyaṃ tathāgatam arhantaṃ samyaksambuddham etad avocat / gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya paryyupāsanāya teṣāñ ca bodhisattvānāṃ mahāsattvānāṃ prāyaḥ kumārabhūtānāṃ dhāraṇīpratisaṃvinnirhārapratilabdhānāṃ sarvvasamādhisamāpattivaśitāprāptānāṃ / sa bhagavān nandaśrīs tathāgata āha / gaccha tvaṃ kulaputra tāṃ sahāṃ lokadhātuṃ yasyedānīṃ kālaṃ manyase /

atha nandaśrīs tathāgato 'rhan samyaksambuddho nānāratnamayānāṃ suvarṇanirbhāsānāṃ sahasrapattrāṇāṃ padmānāṃ sahasraṃ nandadattāya bodhisattvāya mahāsattvāya prādāt / ebhiḥ kulaputra padmais taṃ bhagavantaṃ Ghosa1913, p. 54 śākyamuniṃ tathāgatam arhantaṃ samyaksambuddham abhyavakira / saṃprajānavihārī ca kulaputra tatra buddhakṣetre bhavet tat kasya hetor durāsadā hi te bodhisattvā mahāsattvā ye tatra lokadhātāv upapannāḥ mā tatra kṣaṇethāḥ /

atha nandadatto bodhisattvo mahāsattvas tasya bhagavato nandaśriyas tathāgatasyārhataḥ samyaksambuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapattrāṇi padmāni gṛhītvānekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpibhiś ca tato buddhakṣetrād antarhitaḥ / yāvanta upariṣṭād diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tān sarvvān satkurvvan gurūkurvvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir mahatyā bodhisattvardhyā mahatā bodhisattvānubhāvena / yena bhagavāṃñ chākyamunis tathāgato 'rhan samyaksambuddhas tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt / ekānte sthito nandadatto bodhisattvo mahāsattvo bhagavantam etad avocat nandaśrīr bhagavaṃs tathāgato 'rhan samyaksambuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balañ ca sukhasparśavihāratāñ ca / imāni ca tena bhagavatā nandaśriyā tathāgatenārhatā samyaksambuddhena suvarṇanirbhāsāni sahasrapattrāṇi padmāni praṇihitāni bhagavataḥ pūjākarmmaṇe /

atha bhagavāṃñ chākyamunis tathāgato 'rhan samyaksambuddhas tāni padmāni gṛhītvā yena te upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatārhantaḥ samyaksambuddhās tenākṣaipsīt /

Ghosa1913, p. 55

atha taiḥ padmais te sarvve lokadhātavaḥ sphuṭā abhūvan / tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharmmaṃ deśayanti sma / yad utemām eva ṣaṭpāramitām ārabhya yaiś ca sattvaiḥ sā dharmmadeśanā śrutā te sarvve niyatā abhūvann anuttarāyāṃ samyaksambodhau / te 'pi ca bodhisattvā gṛhasthāḥ pravrajitā dārakadārikāś ca svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksambuddhaṃ satkurvvanti sma gurūkurvvanti sma mānayanti sma pūjayanti sma //

atha tena kṣaṇalavamūhūrttenāyaṃ trisāhasramahāsāhasro lokadhātuḥ ratnamayaḥ saṃsthito 'bhūt vicitrapuṣpāvakīrṇo 'vasaktapaṭṭadāmakalāpo nānāgandhaghaṭikānirdhūpitaḥ / kalpavṛkṣair nānālaṅkāraphalāgraviṭapaiḥ sarvvapuṣpavṛkṣaiḥ phalavṛkṣair gandhavṛkṣair mālyavṛkṣaiś cūrṇavṛkṣaiḥ pratimaṇḍitaḥ / tadyathāpi nāma padmāvatīlokadhātuḥ samantakusumasya tathāgatasyārhataḥ samyaksambuddhasya buddhakṣetre mañjuśrīḥ kumāraḥ prativasati / sushitamatiś ca devaputro 'nye sumahaujaskā bodhisattvā mahāsattvāḥ / yadā ca bhagavān ājñāsīt sa devakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣāsurāṃ tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān / tadā bhagavān āyuṣmantaṃ śāradvatīputram āmantrayati sma / iha śāradvatīputra bodhisattvena mahāsattvena sarvvākārān sarvvadharmmān abhisamboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ /

atha khalv āyuṣmāñ chāradvatīputro bhagavantam etad avocat kathaṃ bhagavan bodhisattvena mahāsattvena sarvvākārān sarvvadharmmān abhisamboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ //

Ghosa1913, p. 56

evam ukte bhagavān āyuṣmantaṃ śāradvatīputram etad avocat / iha śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā asthānayogena dānapāramitā paripūrayitavyā / aparityāgayogena deyadāyakaparigrāhakānupalabdhitām upādāya / śīlapāramitā paripūrayitavyā āpattyanāpattyanadhyāpattitām upādāya / kṣāntipāramitā paripūrayitavyā akṣobhanatām upādāya / vīryyapāramitā paripūrayitavyā kāyacittavīryyāsraṃsanatām upādāya / dhyānapāramitā paripūrayitavyā avikṣepāśaṅkaraṇatām upādāya / prajñāpāramitā paripūrayitavyā sarvvadharmmān upalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāri smṛtyupasthānāni paripūrayitavyāni smṛtyupasthānānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāri samyakprahāṇāni paripūrayitavyāni samyakprahāṇānupalabdhitām upādāya Ghosa1913, p. 57 / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāraḥ ṛddhipādāḥ paripūrayitavyāḥ ṛddhipādānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena pañcendriyāṇi paripūrayitavyāni indriyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena pañca balāni paripūrayitavyāni balānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena saptabodhyaṅgāni paripūrayitavyāni bodhyaṅgānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena āryyāṣṭāṅgamārgaḥ paripūrayitavyaḥ mārgānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena śūnyatāsamādhiḥ paripūrayitavyaḥ śūnyatānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenānimittaḥ samādhiḥ paripūrayitavyaḥ ānimittānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenāpraṇihitaḥ paripūrayitavyaḥ apraṇihitānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāri dhyānāni paripūrayitavyāni Ghosa1913, p. 58 dhyānānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāryy apramāṇāni paripūrayitavyāni apramāṇānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catasraḥ ārūpyasamāpattayaḥ paripūrayitavyāḥ ārūpyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena aṣṭau vimokṣāḥ paripūrayitavyāḥ vimokṣānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena navānupūrvvavihārasamāpattiḥ paripūrayitavyāḥ anupūrvvavihārānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena pañcābhijñāḥ paripūrayitavyāḥ abhijñānupalabdhitām upādāya / prajñāpāramitāyāṃ Ghosa1913, p. 59 śāradvatīputra sthitvā bodhisattvena mahāsattvena navasaṃjñā bhāvayitavyā dhyātakasaṃjñā bhāvayitavyā dhyātakānupalabdhitām upādāya read dhmātakasaṃjñā bhāvayitavyā dhmātakānupalabdhitām upādāya for vyādhmatak° (KW) / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vipadākasaṃjñā bhāvayitavyā vipadākānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vipūtikasaṃjñā bhāvayitavyā vipūtikānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vilohitasaṃjñā bhāvayitavyā vilohitānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vinīlakasaṃjñā bhāvayitavyā vinīlakānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vikhāditakasaṃjñā bhāvayitavyā vikhāditakānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vikṣiptakamajñā bhāvayitavyā vikṣiptakānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena asthisaṃjñā bhāvayitavyā asthanupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vidagdhakasaṃjñā bhāvayitavyā vidagdhakānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena āhāre pratikūlasaṃjñā bhāvayitavyā pratikūlānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena buddhānusmṛtir bhāvayitavyā buddhānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena Ghosa1913, p. 60 mahāsattvena dharmmānusmṛtir bhāvayitavyā dharmmānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena saṅghānusmṛtir bhāvayitavyā saṅghānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena tyāgānusmṛtir bhāvayitavyā tyāgānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena devatānusmṛtir bhāvayitavyā devatānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena ānāpānānusmṛtir bhāvayitavyā ānāpānānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena udvegānusmṛtir bhāvayitavyā udvegānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena maraṇānusmṛtir bhāvayitavyā maraṇānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena kāyagatānusmṛtir bhāvayitavyā kāyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena anityasaṃjñā bhāvayitavyā anityānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena duḥkhasaṃjñā bhāvayitavyā duḥkhānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena anātmasaṃjñā bhāvayitavyā anātmānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra Ghosa1913, p. 61 sthitvā bodhisattvena mahāsattvena aśubhasaṃjñā bhāvayitavyā aśubhānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena sarvvalokānabhiratisaṃjñā bhāvayitavyā anabhiratyanupalabditām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena aviśvāsasaṃjñā bhāvayitavyā aviśvāsānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena duḥkhasaṃjñānaṃ bhāvayitavyaṃ duḥkhānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena samudayajñānaṃ bhāvayitavyaṃ samudayānupalabdhitām upādāya / prajñāpāramitāyāṃ Ghosa1913, p. 62 śāradvatīputra sthitvā bodhisattvena mahāsattvena nirodhajñānaṃ bhāvayitavyaṃ nirodhānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena mārgajñānaṃ bhāvayitavyaṃ mārgānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena kṣayajñānaṃ bhāvayitavyaṃ kṣayānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena anutpādajñānaṃ bhāvayitavyaṃ anutpādānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena dharmmajñānaṃ bhāvayitavyaṃ dharmmānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena anvayajñānaṃ bhāvayitavyaṃ anvayānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena saṃvṛtijñānaṃ bhāvayitavyaṃ saṃvṛtyanupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena paricayajñānaṃ bhāvayitavyaṃ paricayānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena yathārutajñānaṃ bhāvayitavyaṃ yathārutānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena Ghosa1913, p. 63 savitarkaḥ savicāraḥ samādhiḥ paripūrayitavyaḥ vitarkavicārānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena avitarkāvicāramātraḥ samādhiḥ paripūrayitavyaḥ avitarkāvicārānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenājñāsyāmītīndriyaṃ paripūrayitavyaṃ ājñāsyāmītīndriyānupalabdhitām upādāya / Ghosa1913, p. 64 prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenājñendriyaṃ paripūrayitavyaṃ ājñendriyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenājñātāvīndriyaṃ paripūrayitavyaṃ ājñātāvīndriyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena abhidhyāyatanaṃ paripūrayitavyam abhidhyāyatanānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena kṛtsnāyatanaṃ paripūrayitavyaṃ kṛtsnāyatanānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāri saṃgrahavastūni paripūrayitavyāni vastvanupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena vyavasthānāni paripūrayitavyāni vyavyasthānānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena daśabhūmayaḥ paripūrayitavyāḥ bhūmyanupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena daśa caryyāḥ paripūrayitavyāḥ caryyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena daśa kṣāntayaḥ paripūrayitavyāḥ kṣāntyanupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena viṃśatir adhyāśayāḥ paripūrayitavyāḥ adhyāśayānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena sarvvajñajñānaṃ paripūrayitavyaṃ sarvvajñajñānānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena Ghosa1913, p. 65 mahāsattvena śamathavipaśyanājñānaṃ paripūrayitavyaṃ śamathavipaśyanājñānānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena tisro 'vidyāḥ paripūrayitavyāḥ avidyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catasraḥ pratisamvidaḥ paripūrayitavyāḥ pratisamvidānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena catvāri vaiśāradyāni paripūrayitavyāni vaiśāradyānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena acyutāḥ pañcābhijñāḥ paripūrayitavyāḥ acyutānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena ṣaṭpāramitāḥ Ghosa1913, p. 66 paripūrayitavyāḥ ṣaṭpāramitānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena sapta dhanāni paripūrayitavyāni dhanānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenāṣṭau puruṣavitarkāḥ paripūrayitavyāḥ vitarkānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena navasattvavāsāḥ paripūrayitavyāḥ sattvavāsānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena daśa balāni paripūrayitavyāni balānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvenāṣṭādaśāveṇikabuddhadharmmāḥ paripūrayitavyāḥ āveṇikabuddhadharmmānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena mahāmaitrī paripūrayitavyā mahāmaitryanupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena mahākaruṇā paripūrayitavyā mahākaruṇānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena mahāmuditā paripūrayitavyā mahāmuditānupalabdhitām upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena mahopekṣā paripūrayitavyā mahopekṣānupalabdhitām Ghosa1913, p. 67 upādāya / prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisattvena mahāsattvena sarvvākāravaropetaṃ sarvvajñajñānam abhisamboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / mārgākārajñatāṃ parijñātukānena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / sarvvajñatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / sarvvasattvacittacaritajñānākāratāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / sarvvavāsanānusandhikleśān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / evaṃ hi śāradvatīputra bodhisattvena mahāsattvena / prajñāpāramitāyāṃ śikṣitavyaṃ / bodhisattvanyāmaṃ śāradvatīputrāvakramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śrāvakabhūmipratyekabuddhabhūmī prajñātukāmena te ca bhūmī atikramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / avaivarttikabhūmau sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ṣaḍabhijñatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvasattvacittacaritavispanditāni jñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 68 śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhānāṃ jñānam abhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dhāraṇīmukhasamādhimukhāni pratilabdhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ ca dānaṃ dadatāṃ ekānumodanāsahagatena cittotpādena sarvvatatkuśalamūlam abhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ ca śīlaṃ rakṣatāṃ ekānumodanāsahagatena cittotpādena sarvvatatkuśalamūlam abhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ ca kṣāntiṃ bhāvayatām ekānumodanāsahagatena cittotpādena sarvvatatkuśalamūlam abhibhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ ca vīryyam ārabhyatām ekānumodanāsahagatena cittotpādena sarvvatatkuśalamūlam abhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ ca dhyānāni samāpadyatām ekānumodanāsahagatena cittotpādena sarvvatatkuśalamūlam abhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ Ghosa1913, p. 69 prajñāṃ bhāvayatām ekānumodanāsahagatena cittotpādena sarvvatatkuśalamūlam abhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanam ekānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisatvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvaśrāvakapratyekabuddhānāṃ dhyānavimokṣasamāpattī ekānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / alpaṃ dānaṃ dadataḥ sarvvasattvebhyaḥ upāyakauśalaparināmanāyogena sarvvākārajñatāyāṃ katham prameyāsaṃkhyeyāparimāṇaṃ bhaved iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / alpaṃ śīlaṃ rakṣataḥ sarvvasattvebhyaḥ upāyakauśalaparināmanāyogena sarvvākārajñatāyāṃ katham aprameyāsaṃkhyeyāparimāṇaṃ bhaved iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / alpaṃ kṣāntiṃ bhāvayataḥ sarvvasattvebhyaḥ upāyakauśalaparināmanāyogena sarvvākārajñatāyāṃ katham aprameyāsaṃkhyeyāparimāṇaṃ bhaved iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / alpaṃ vīryyam ārabhamānaḥ sarvvasattvebhyaḥ upāyakauśalaparināmanāyogena sarvvākārajñatāyāṃ katham apreyāsaṃkhyeyāparimāṇaṃ bhaved iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / alpaṃ dhyānaṃ samāpadyataḥ sarvvasattvebhyaḥ upāyakauśalaparināmanāyogena sarvvākārajñatāyāṃ Ghosa1913, p. 70 katham aprameyāsaṃkhyeyāparimāṇaṃ bhaved iti prajñāpāramitāyāṃ śikṣitavyaṃ / alpaprajñāṃ bhāvayataḥ sarvvasattvebhyaḥ upāyakauśalaparināmanāyogena sarvvākārajñatāyāṃ katham aprameyāsaṃkhyeyāparimāṇaṃ bhaved iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena dānapāramitāyāṃ sthātukāmena dānapāramitāṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena śīlapāramitāyāṃ caritukāmena śīlapāramitāṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena kṣāntipāramitāyāṃ caritukāmena kṣāntipāramitāṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena vīryyapāramitāyāṃ caritukāmena vīryyapāramitā paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena dhyānapāramitāyāṃ caritukāmena dhyānapāramitāṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritukāmena prajñāpāramitāṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyaṃ / kathaṃ me sarvvajātau buddhavigrahadarśanaṃ bhavet / buddhasamanvāhāro buddhānirodhanaṃ read buddhābhirādhanaṃ (KW) buddhaparigrahaṃ bhaved iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena buddhakāyaṃ pariniṣpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra Ghosa1913, p. 71 bodhisattvena mahāsattvena dvātriṃśato mahāpuruṣalakṣaṇāni pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvenāśītim anuvyañjanāni pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvatra jātau jātismaratāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena bodhicittāparipranāśatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvabodhisattvacaryyāsampramoṣatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvapāpamitrapāpasahāyān vivarjitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvabuddhabodhisattvakalyāṇamitrāṇy ārāgāyitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvamārakāyikā devatā vijñātukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvāvaraṇīyāni viśodhayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvadharmmānāvaraṇatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena bodhisattvakulaṃ pariniṣpādayitukāmena prajñāpāramitāyāṃ Ghosa1913, p. 72 śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena buddhakulam ārāgayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena triratnavaṃśānupacchedāya sthātukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena kumārabhūmim anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena buddhabodhisattvair avirahitena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena bodhisattvabhūmim atikramitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena kṣipran tathāgatabhūmiṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena yair yaiḥ kuśalamūlair yair yair ākārair ākāṅkṣet sarvvabuddhān bhagavataḥ satkarttuṃ gurūkarttuṃ mānayituṃ pūjayituṃ / tāni me kuśalamūlāni ta ākārāḥ samṛdhyeyur iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvān santoṣayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvānām ājñāḥ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvānām āśāḥ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / annapānavastrayānavibhūṣaṇapuṣpadhūpacūrṇamālyavilepanaśayanāsanopāśrayaglānapratyayabheṣajyapariṣkāraiḥ Ghosa1913, p. 73 dhanadhānyālaṅkāramaṇimuktāvaidūryyaśaṅkhaśilāpravālajātarūparajatodyānarājyādibhiḥ sarvvopakaraṇopabhogaiḥ sarvvasattvān santarpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena dharmmadhātuparamāloke ākāśadhātuparyyavasāne sarvvasattvān mahāyāne samādāpayitukāmena dānapāramitāyāṃ pratiṣṭhāpayitukālena śīlapāramitāyāṃ pratiṣṭhāpayitukāmema kṣāntipāramitāyāṃ pratiṣṭhāpayitukāmena vīryyapāramitāyāṃ pratiṣṭhāpayitukāmena dhyānapāramitāyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvenaikam api kuśalacittotpādam akṣayaṃ karttukāmena bodhisattvopaniṣadanāt* bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena ye pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitayā / ye uttarasyān Ghosa1913, p. 74 diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye uttarapūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāni pūrvvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni dakṣiṇasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni paścimāyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena Ghosa1913, p. 75 bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny uttarasyān diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena baudhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni paścimottarasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny adhastād diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny upariṣṭād diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekacittotpādenopasaṃkramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāni pūrvvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni dakṣiṇasyāṃ diśi gaṅgānadīvālukopamāni Ghosa1913, p. 76 buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni paścimāyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny uttarasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāni paścimottarasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny adhastād diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāny upariṣṭād diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi tāni sarvvāṇy ekasvaraghoṣeṇa vijñāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar Ghosa1913, p. 77 aparaṃ śāradvatīputra buddhotpādānupacchedāya sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvakulaṃ rakṣitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra buddhavaṃśānupacchedāya sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra adhyātmaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / bahirddhāśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / adhyātmabahirddhāśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śūnyatāśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / mahāśūnyatāyāṃ Ghosa1913, p. 78 sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / paramārthaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / saṃskṛtaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / asaṃskṛtaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / atyantaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / anavarāgraśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 79 śikṣitavyaṃ / anavakāraśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / prakṛtiśūnyatāyāṃ sthātukāmam bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / svalakṣaṇaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / anupalambhaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / abhāvaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena Ghosa1913, p. 80 prajñāpāramitāyāṃ śikṣitavyaṃ / svabhāvaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyaṃ / abhāvasvabhāvaśūnyatāyāṃ sthātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputrālambanāpateyasamanantarahetupratyayatā avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvartīputrākāralakṣaṇāny avaboddhukāmena bodhisattvena mahāsattvena prajñāpārmitāyāṃ śikṣitavyaṃ / Ghosa1913, p. 81 punar aparaṃ śāradvatīputra sarvvadharmmāṇāṃ tathatā avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / avitathatā avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ananyatathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / avikāratathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yathācettathatām avaboddhukāmena read yathāvattathatām avaboddhukāmena (KW) bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvadharmmāṇāṃ tathatām avaboddhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra sarvvadharmmāṇāṃ bhūtakoṭim avavoddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāvantyas trisāhasramahāsāhasre lokadhātau gaṅgānadīvālukās tāḥ sarvvājñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra trisāhasramahāsāhasre lokadhātau mahāsamudreṣv apskandho nadīṣu mahānadīṣu kunadīṣu sarastaḍāgeṣu pallaleṣu tat sarvvaṃ śatadhābhinnayā vālāgrakoṭyābhyutkṣeptukāmena ca tanniśriyāṃ prāṇino viheṭhayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāvāṃs trisāhasramahāsāhasre lokadhātāv agniskandhaḥ sa sarvva ekajvālībhūto bhavet / tadyathāpi nāma kalpoddāhe varttamāne tam ekena mukhavāyunā nirvvāpayitukāmena Ghosa1913, p. 82 bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra trisāhasramahāsāhasre lokadhātau vātamaṇḍalākā yā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ vidhunuyur vikireyur vidhvaṃsayeyuḥ tadyathāpi nāma busamuṣṭitāṃ sarvvāmahāvikṣobhanāvātamaṇḍalīyakānāṃ gulyāḥ prāntakena saṃcchādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yas trisāhasramahāsāhasre lokadhātāv ākāśadhātus taṃ sarvvam ekaparyyaṅkena sphuritukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra trisāhasramahāsāhasre lokadhātau sumerucakravāḍamahācakravāḍāḥ parvvatarājās tān sarvvān ekabālena baddhvābhyutkṣipyāprameyāsaṃkhyeyān lokadhātūn samutkṣipeyam iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāvān trisāhasramahāmāhasre lokadhātau vṛkṣatṛṇagulmauṣadhivanaspatisañcayo loṣṭraśarkarapāṣāṇaparvvatamahāpṛthivīsaṃcayas taṃ sarvvaṃ paramāṇurajo yogena jñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāvantaḥ pūrvvasyān diśi gāṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmena Ghosa1913, p. 83 ekapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacūrṇenaikavastreṇaikābharāṇenaikacchattreṇaikadhvajanaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvanto dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu buddhakṣetreṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ bodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvanta uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārā saśrāvakasaṃghāstān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvanta uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena Ghosa1913, p. 84 pratipādayitukāmenaikapuṣpeṇaikamālyenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ pūrvvadakṣiṇasyāṃ diśi gaṅgādīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvanto dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikavilepanenaikacūrṇenaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvanto 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena Ghosa1913, p. 85 pratipādayitukāmenaikapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvanta upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisattvaparivārāḥ saśrāvakasaṃghās tān sarvvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālenaikagandhenaikavilepanenaikacūrṇenaikavastreṇaikābharaṇenaikacchattreṇaikadhvajenaikapatākayā satkarttukāmena gurūkarttukāmena mānayitukāmena pūjayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra pūrvvasyāṃ diśi gaṅgānadīvālukopamepu lokadhātuṣu ye sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpathitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena Ghosa1913, p. 86 sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanashandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena Ghosa1913, p. 87 sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye uttarapūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ Ghosa1913, p. 88 pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 89 śikṣitavyaṃ / ye paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphane pratiṣṭhāpayitukāmena sakṛdāgāmiskandhe pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāgena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvvān* śīlaskandhe pratiṣṭhāpayitukāmena Ghosa1913, p. 90 samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena śrota-āpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena sarvvajñatāyāṃ pratiṣṭhāpayitukāmena mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena anupadhiśeṣe nirvvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāvanto daśadiglokadhātuṣu sattvās tān sarvvāñ chrāvakapratyekabuddhayānena ca mahāyānena ca parinirvvāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dānaṃ dadataivaṃ śikṣitavyaṃ //

yad evaṃ dānaṃ dattvā mahāphalaṃ bhavaty evaṃ dānaṃ dattvā kṣatriyamahāśīlakūleṣūpapadyate / evaṃ dānaṃ dattvā brāhmaṇamahāśīlakūleṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya cāturmahārājikeṣu deveṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya trāyastriṃśeṣu deveṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya yāmeṣu deveṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya tuṣiteṣu Ghosa1913, p. 91 deveṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya nirmmāṇaratiṣu deveṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya paranirmmitavaśavarttiṣu deveṣūpapadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya prathamaṃ dhyānaṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya dvitīyaṃ dhyānaṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya tṛtīyaṃ dhyānaṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya caturthaṃ dhyānaṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya ākāśānantyāyatanasamāpattiṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya jñānānantyāyatanasamāpattiṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya ākiñcanyāyatanasamāpattiṃ samāpadyate / evaṃ dānaṃ dattvā tad evaṃ dānaṃ niśrāya naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate / evaṃ dānaṃ dattvā catvāri smṛtyupasthānāny utpadyante / evaṃ dānaṃ dattvā catvāri samyakprahāṇāny utpadyante / evaṃ dānaṃ dattvā pañcendriyāṇy utpadyante / evaṃ dānaṃ dattvā pañca balāny utpadyante / evaṃ dānaṃ dattvā sapta bodhyaṅgāny utpadyante / evaṃ dānaṃ dattvā āryyāṣṭāṅgo mārga utpadyate / evaṃ dānaṃ dattvā śūnyatānimittāpraṇihitavimokṣamukhāny utpadyante / evaṃ dānaṃ dattvā śrotaāpattiphalam anuprāpyate / evaṃ dānaṃ dattvā sakṛdāgāmiphalam anuprāpyate / evaṃ dānaṃ dattvā anāgāmiphalam anuprāpyate / evaṃ dānaṃ dattvā arhattvam anuprāpyate / evaṃ dānaṃ dattvā pratyekabodhir anuprāpyate / evaṃ dānaṃ dattvā anuttarā samyaksambodhir anuprāpyate / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* jānāty evam upāyakauśalyena Ghosa1913, p. 92 dānaṃ dattaṃ dānapāramitāṃ paripūrayaty eva dānaṃ dattaṃ śīlapāramitāṃ paripūrayaty evaṃ dāna dattaṃ kṣāntipāramitāṃ paripūrayaty evaṃ dānaṃ dattaṃ vīryyapāramitāṃ paripūrayaty evaṃ dānaṃ dattaṃ dhyānapāramitāṃ paripūrayaty evaṃ dānaṃ dattaṃ prajñāpāramitāṃ paripūrayati /

athāyuṣmān* śāradvatīputro bhagavantam etad avocat / kathaṃ bhagavan bodhisattvena mahāsattvena dānaṃ dadatā dānapāramitā paripūritā bhavati / kathaṃ bhagavan bodhisattvena mahāsattvena śīlaṃ rakṣatā śīlapāramitā paripūritā bhavati / kathaṃ bhagavan bodhisattvena mahāsattvena kṣāntiṃ bhāvayatā kṣāntipāramitā paripūritā bhavati / kathaṃ bhagavan bodhisattvena mahāsattvena vīryyam ārabhatā vīryyapāramitā paripūritā bhavati / kathaṃ bhagavan bodhisattvena mahāsattvena dhyānaṃ samāpadyatā dhyānapāramitā paripūritā bhavati / kathaṃ bhagavan bodhisattvena mahāsattvena prajñāṃ bhāvayatā prajñāpāramitā paripūritā bhavati / bhagavān āha / anupalambhayogena śāradvatīputra dānasya dāyakasya pratigrāhakasya trimaṇḍalapariśuddhyā dānapāramitā paripūritā bhavati / āpattyanāpattyadhyāpattitām upādāya śīlapāramitā paripūritā bhavati / akṣobhanatām upādāya kṣāntipāramitā paripūritā bhavati / kāyacittavīryyāśraṃsanatām upādāya vīryyapāramitā paripūritā bhavati / avikṣepāsaṅkaraṇatām upādāya dhyānapāramitā paripūritā bhavati / sarvvadharmmaprajñānatānupalambhayogena prajñāpāramitā Ghosa1913, p. 93 paripūritā bhavati / punar aparaṃ śāradvatīputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvvabuddhaguṇān prajñātukāmenānuprāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra saṃskṛtāsaṃskṛtānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra sāśravānāśravāṇāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra kuśalākuśalānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra laukikalokottarāṇāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra rūpyarūpiṇāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra vyākṛtāvyākṛtānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra niyatāniyatānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra nairyānikānairyānikānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra hānabhāgīyānāṃ viśeṣabhāgīyānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena Ghosa1913, p. 94 mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / [punar aparaṃ śāradvatīputra bhāgīyānāṃ viśeṣabhāgīyānāṃ dharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ /] punar aparaṃ śāradvatīputra pṛthagjanadharmmāṇām āryyadharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra śaikṣadharmmāṇām aśaikṣadharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīpuca śrāvakadharmmāṇāṃ pratyekabuddhadharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvadharmmāṇāṃ buddhadharmmāṇāñ ca pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra sarvvadharmmāṇāṃ pāraṃgantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena atītānāgatapratyutpannānāṃ dharmmāṇāṃ tathatām anuboddhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvadharmmāṇām anutpādakoṭim anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvadharmmāṇāṃ bhūtakoṭiṃ prativeddhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra sarvvaśrāvakapratyekabuddhānāṃ pūrvvaṃgamena bhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvabuddhānāṃ Ghosa1913, p. 95 bhagavatām upasthāyakena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvabuddhānāṃ bhagavatām atyantaparicārakeṇa bhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena mahāparivāreṇa bhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvenātītānāgatapratyutpannānāṃ bodhisattvaparivārāṇāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvadātṝṇāṃ dakṣiṇāṃ pariśodhayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena dānena ca gṛhītacittena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena dauḥśīlyacittapṛthakkarttukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena vyāpādacittam utsraṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena kausīdyacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena vikṣepacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena dauṣprajñacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra Ghosa1913, p. 96 bodhisattvena mahāsattvena sarvvasattvān dānamaye puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaḥ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvāñ chīlamaye puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvān bhāvanāmaye puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvān airyyāpathasahagate puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvasattvān sarvvauṣadhikasahagate puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena sarvvākāraṃ pañca cakṣuṃṣi niṣpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena yad uttamātmacakṣur niṣpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / divyaṃ cakṣur niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / prajñācakṣur niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dharmmacakṣur niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / buddhacakṣur niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra ye pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena bodhisattvena mahāsattvena yañ ca buddhā bhagavanto dharmmaṃ bhāṣante Ghosa1913, p. 97 tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena

teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyāṃ samanusmarttukāmena teṣāṃ buddhānāṃ bhagavatām anekavidham ṛddhivikurvvirtuṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāṃ buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāṃ buddhānāṃ bhagavatām anekavidham ṛddhivikurvvituṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukānena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāṃ buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvituṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa Ghosa1913, p. 98 śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāṃ buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāṃ buddhānāṃ bhagavatām anekavidham ṛddhivikurvvituṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye uttarapūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvituṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāṃ buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvitaṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ Ghosa1913, p. 99 bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvitaṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvitaṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvitaṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvvān divyena cakṣuṣā saṃdraṣṭukāmena yañ ca te buddhā bhagavanto dharmmaṃ bhāṣante tat sarvvaṃ divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ prajñātukāmena teṣāñ ca buddhānāṃ bhagavatāṃ pūrvvayogasahagatāṃ bodhisattvacaryyām anusmarttukāmena teṣāñ ca buddhānāṃ bhagavatām anekavidham ṛddhivikurvvitaṃ saṃdraṣṭukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 100 śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena yan te buddhā bhagavanto dharmmaṃ bhāṣante samantād daśasu dikṣu sarvvalokadhātuṣu dharmmaṃ bhāṣante tat sarvvaṃ śrutvānācchedyena smṛtibalādhānena sandhārayitukāmena yāvad anuttarāṃ samyaksambodhim abhisambuddhaḥ etasminn antare sarvvam apraṇāśayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvenātītānāgatapratyutpannānāṃ bhagavatāṃ buddhānāṃ buddhakṣetrāṇi ca buddhakṣetrapariśuddhiñ ca draṣṭukāmena pariniṣpādayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yat kiñcit tathāgatair bhāṣitaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmmā yac chrāvakair na śrutaṃ tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena tathatā pratipattukāmena parebhyaś ca vistareṇa samprakāśayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yat kiñcit pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcid dakṣiṇasyān diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca Ghosa1913, p. 101 vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcit paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcid uttarasyān diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcid uttarapūrvvasyān diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcit pūrvvadakṣiṇasyān diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcid dakṣiṇapaścimāyān diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena Ghosa1913, p. 102 vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcit paścimottarasyān diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcid adhastād diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yat kiñcid upariṣṭād diśi sarvvabuddhair bhagavadbhir bhāṣitaṃ bhāṣante bhāṣiṣyante tat sarvvaṃ śrotukāmena udgrahītukāmena dhārayitukāmena vācayitukāmena paryyavāptukāmena parebhyaś ca vistareṇa samprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra yāḥ pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau Ghosa1913, p. 103 sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā navabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv Ghosa1913, p. 104 evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāḥ paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyocandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāmato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yā upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrā aghā aghasphuṭā yatremau sūryyācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsato na tapato na virocatas tāḥ sarvvā avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar apa śāradvatīputra yāvantaḥ pūrvvasyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena Ghosa1913, p. 105 prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra dakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra paścimāyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra uttarasyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra uttarapūrvvasyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāh śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpīyatukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena Ghosa1913, p. 106 samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukātena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputra paścimottarasyān diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputrādhastād diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / yāvantaḥ śāradvatīputropariṣṭād diśi gaṅgānadīvālukopamā lokadhātavo yatra na buddhaśabdaṃ na dharmmaśabdaṃ na saṅghaśabdaṃ sattvāḥ śṛṇvanti tatra lokadhātuṣu tān sarvvasattvān buddhadharmmasaṅghaśabdān* śrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra ye pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa Ghosa1913, p. 107 śabdān* śroṣyanty unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānāvyādhibhyaḥ pratimokṣyante bandhanāvarodhagatā yathākāmaṃ gamiṣyanti mamarddhyā mamānubhāveneti tena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputra dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdān* śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānā vyādhibhyaḥ pratimokṣyante bandhanāvarodhagatā yathākāmaṃ gamiṣyanti mamarddhyā mamānubhāveneti tena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputra paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdān* śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānā vyādhibhyaḥ pratimokṣyante bandhanāvarodhagatā yathākāmaṃ gamiṣyanti mamarddhyā mamānubhāveneti tena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputrottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdaṃ śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā Ghosa1913, p. 108 annapānaṃ pratilapsyante glānāḥ vyādhibhyaḥ pratimokṣyante bandhanāvarodhagatā yathākāmaṃgamā bhaviṣyanti mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputrottarapūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdaṃ śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānā vyādhibhyaḥ pratimokṣyante bandhanāvarodhagatā yathākāmaṃgamā bhaviṣyanti mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputra pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdān* śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānāḥ vyādhibhyaḥ pratimokṣyante, bandhanāvarodhagatā yathākāmaṃgamā bhaviṣyanti mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputra dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣvandhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdaṃ śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānāḥ vyādhibhyaḥ pratimokṣyante bandhanāvarodhagatā yathākāmaṃgamā bhaviṣyanti mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 109 śikṣitavyaṃ / ye śāradvatīputra paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdaṃ śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pranilapsyante glānāḥ vyādhibhyaḥ parimokṣyante bandhanāvarodhagatā yathākāmaṃgamā bhaviṣyanti mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputrādhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdaṃ śroṣyanti unmattāḥ smṛtiṃ pratilapsyante nagnāś cīvarāṇi pratilapsyante kṣudhitapipāsitā annapānaṃ pratilapsyante glānāḥ vyādhibhyaḥ parimokṣyante, bandhanāvarodhagatā yathākāmaṃ gamiṣyanti mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ye śāradvatīputropariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ sattvās te mamānubhāvāc cakṣuṣā rūpāṇi drakṣyanti, badhirāḥ śrotreṇa śabdaṃ śroṣyanti, unmattāḥ smṛtiṃ pratilapsyante, nagnāś cīvarāṇi pratilapsyante, kṣudhitapipāsitā annapānaṃ pratilapsyante, glānā vyādhibhyaḥ parimokṣyante, bandhanāvarodhagatā yathākāmaṃgamā bhaviṣyanti, mamarddhyā mamānubhāveneti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kim iti ye tatra Ghosa1913, p. 110 samantād daśasu dikṣu ekaikasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu akṣaṇāpāyagatāḥ sattvāḥ nairayikāḥ tairyyagyonikā vā yāmalaukikā vā te mamānubhāvāt tataś cyutvā mānuṣyam ātmabhāvaṃ pratilapsyante sarvvāṃś ca tān sattvāñ chīle pratiṣṭhāpayitukāmena, samādhau pratiṣṭhāpayitukāmena, prajñāyāṃ pratiṣṭhāpayitukāmena, vimuktau pratiṣṭhāpayitukāmena, vimuktijñānadarśane pratiṣṭhāpayitukāmena, śrotaāpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena, anāgāmiphale pratiṣṭhāpayitukāsena arhattve pratiṣṭhāpayitukāmena, pratyekabodhau pratiṣṭhāpayitukāmena, sarvvajñatāyāṃ pratiṣṭhāpayitukāmena, mārgākārajñatāyāṃ pratiṣṭhāpayitukāmena, sarvvākārajñatāyāṃ pratiṣṭhāpayitukāmena, anuttarāyāṃ samyaksambodhau pratiṣṭhāpayitukāmena, bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena tathāgateryyāpathaṃ śikṣitukāmena, tathāgatacaryyācāritraviśuddhaṃ tathāgatasya jñānapūrvvaṅgamakāyakarmmavākkarmmamanaskarmmapariśuddhiṃ śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivam upaparīkṣitavyaṃ / kim ity ahaṃ mahānāgāvalokitam avalokya sattvebhyo 'kṣuṇṇadharmmaṃ deśayeyaṃ / kim ity aham ato siṃhaviklambhitena viklambhayeyaṃ / kim ity aham amoghavikrāmitenā vikrāmayeyaṃ / kim ity ahaṃ caturaṅgulamātreṇa mahāpṛthivīṃ Ghosa1913, p. 111 padbhyām aspṛśan gaccheyaṃ / kim ity ahaṃ sahasrapattreṣu padmeṣu pādatale niḥkṣipan pādatalasanniśritān prāṇino 'viheṭheyaṃ / kim ity ahaṃ sahasrāracakrābhyāṃ pādatalābhyāṃ mahāpṛthivīṃ vicitrayan gaccheyaṃ / kim ity ahaṃ cakrapramāṇamātraṃ mahāpṛthivyāḥ parivartteyaṃ krameyaṃ / kim ity ahaṃ sarvvāṃ pṛthivīm anucaṃkramamāṇaḥ pṛthivīrajasā nānulipyeyaṃ / kim ity aham ekaṃ vā yojanaṃ dve vā trīṇi vā catvāri vā pañca vā daśa vā viṃśataṃ vā triṃśataṃ vā yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭīṃ vā yojanakoṭīśataṃ vā yojanakoṭīsahasraṃ vā yojanakoṭīśatasahasraṃ vā yāvad aprameyāṇi vā asaṃkhyeyāni vā acintyāni vā atulyāni vā anantāni vā aparyyantāni vā abhāṣyāṇi vā anabhilāpyāni anabhilāpyānabhilāpyāni vā buddhakṣetrāṇy anuvicaratānucaṅkramyamāṇasya na kāyaphala me cittam iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ catarataivaṃ vyupaparīkṣitavyaṃ / kim ity aham adhastāt katamattarayoḥ note: kramatalayor iti (KW) sahasrārābhyāṃ cakrābhyāṃ raśmikoṭīniyutaśatasahasrāṇi prāmuñcan sarvvākṣaṇāpāyaduḥkhāni praśamayya sarvvasattvān sukhitān kuryyām iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyaṃ / kim ity ahaṃ cāturmahāhārājakāyikadevaiḥ Ghosa1913, p. 112 trāyastriṃśair yāmais tuṣitair nirmmāṇaratibhiḥ paranirmmitavaśavarttibhiḥ brahmakāyikair brahmapurohitair brahmapārṣadyair mahābrahmabhir ābhaiḥ parītābhair apramāṇābhair ābhāsvaraiḥ śubhaiḥ parīttaśubhaiḥ apramāṇaśubhaiḥ śubhakṛtsnair vṛhaiḥ parīttavṛhair apramāṇavṛhair vṛhatphalaiḥ avṛhaiḥ atapaiḥ sadṛśaiḥ sudarśanaiḥ akaniṣṭhaiḥ anekadevakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto bodhimaṇḍalam upasaṃkramyayāmīti note: upasaṃkrameyam iti (KW) prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyaṃ / kim iti me bodhivṛkṣatale niṣīdataḥ cāturmahārājakāyikā devās trāyastriṃśā devāḥ tuṣitā devāḥ nirmāṇaratayo devāḥ paranirmmitavaśavarttino devāḥ brahmakāyikā devāḥ brahmapurohitā devāḥ brahmapārṣadyā devāḥ mahābrahmaṇo devāḥ parīttābhā devāḥ ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devāḥ apramāṇaśubhā devāḥ śubhakṛtsnā devāḥ vṛhā devāḥ vṛhatphalā devāḥ avṛhā devāḥ atapā devāḥ sudṛśā devāḥ sudarśanā devāḥ akaniṣṭhā devāḥ duṣprasaṃstaraṃ kuryyur iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyaṃ / kim ity ahaṃ bodhimaṇḍalaniṣaṇṇaḥ pāṇinā lakṣaṇasamalaṅkṛtena mahāpṛthivīṃ parāhatya saparivāraṃ kṛṣṇabandhun namuciṃ Ghosa1913, p. 113 parājayeyam iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyaṃ / kim iti me 'nuttarāṃ samyaksambodhim abhisambuddhasya gacchatas tiṣṭhato niṣīdato niṣaṇṇasya śayānasya pṛthivīpradeśo vajramayaḥ santiṣṭheteti tena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataiva vyupaparīkṣitavyaṃ / kim ity ahaṃ yatraiva divase 'bhiniṣkrāmeyaṃ tatraiva divase sapariṣatkaṃ kṛṣṇabandhuṃ jitvā anuttarāṃ samyaksambodhim abhisambudhyeyaṃ, abhisambudhya tatraiva divase dharmmacakraṃ pravarttayeyaṃ / pravarttataś cāprameyāsaṃkhyeyānāṃ virajo vigatamalaṃ dharmmeṣu dharmmacakṣur viśuddham aprameyāsaṃkhyeyānāṃ sattvānām anupāyāśravebhyaś cittāni vimucyeran / aprameyāsaṃkhyeyāḥ sattvāḥ avaivarttikā bhaveyur anuttarāyāṃ samyaksambodhāv iti tena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyaṃ / kim iti me 'nuttarāṃ samyaksambodhim abhisambuddhasyāprameyāsakhyeyaśrāvakasaṃgho bhaved ekadharmmadeśanayā cāprameyāsaṃkhyeyā ekāsanikā arhanto bhaveyur bodhisattvāś ca mahāsattvāś ca avaivarttikā bhaveyur anuttarāyāṃ samyaksambodhau aprameyāsaṃkhyeyāparimāṇaś ca bodhisatvasaṃgho bhaved amitaṃ nāyuṣpramāṇaṃ Ghosa1913, p. 114 amitā prabhā samyag bhaved iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ cittam utpādayitavyaṃ / kim iti me 'nuttarāṃ samyaksambodhim abhisambuddhasya tatra buddhakṣetre rāgadveṣamohaśabdo 'pi na bhaved iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ cittam utpādayitavyaṃ / kim iti me 'nuttarāṃ samyaksambodhim abhisambuddhasya tatra buddhakṣetre sarvvasattvā evaṃrūpayā prajñayā samanvāgatā bhaveyur yad evaṃ jānīran sādhu dānaṃ sadhu damaṃ sādhu brahmacaryyaṃ sādhv avihiṃsā sarvvaprāṇibhūteṣv iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ cittam utpādayitavyaṃ / kim iti me parinirvṛtasya saddharmmāntarddhānaśabdo 'pi na bhaved iti prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ cittam utpādayitavyaṃ / kim iti me sahaśravaṇamātreṇa nāmadheyasya gaṅgānadīvālukopameṣu lokadhātuṣu sattvā niyatā bhaveyur anuttarāyāṃ samyaksambodhāv iti prajñāpāramitāyāṃ śikṣitavyaṃ / yasmin* śāradvatīputra samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān guṇān utpādayati tasmin samaya āttamanaskā bhavanti catvāro mahārājā vayam atra catvāri pātrāṇi pratiṣṭhāpayiṣyāmo yāni paurvvikair mahārājaiḥ paurvvikeṣu tathāgateṣu pratiṣṭhāpitāni / āttamanaskā bhavanti trāyastriṃśā devāḥ āttamanaskā bhavanti yāmā devāḥ āttamanaskā bhavanti tuṣitā devā āttamanaskā bhavanti nirmmāṇaratayo devāḥ āttamanaskā Ghosa1913, p. 115 bhavanti paranirmmitavaśavarttino devāḥ [āttamanaskā bhavanti] vayam apy asya upasthāpanaparicaryyākarmma kariṣyāmaḥ evam āsurāḥ kāyāḥ parihāsyante divyāḥ kāyā abhivarddhante āttamanaskā bhavanti brahmakāyikā devā āttamanaskā bhavanti brahmapurohitā devā āttamanaskā bhavanti brahmapārṣadyā devā āttamanaskā bhavanti mahābrahmaṇo devā āttamanaskā bhavanti parīttābhā devā āttamanaskā bhavanti apramāṇābhā devā āttamanaskā bhavanti ābhāsvarā devā āttamanaskā bhavanti parīttaśubhā devā āttamanaskā bhavanti apramāṇaśubhā devā āttamanaskā bhavanti śabhakṛtnā devā āttamanaskā bhavanti vṛhā devā āttamanaskā bhavanti parīttavṛhā devā āttamanaskā bhavanti apramāṇavṛhā devā āttamanaskā bhavanti vṛhatphalā devā āttamanaskā bhavanti avṛhā devā āttamanaskā bhavanti atapā devā āttamanaskā bhavanti sudṛśā devā āttamanaskā bhavanti sudarśanā devā āttamanaskā bhavanti akaniṣṭhā devā vayam enam abhisambuddham adhyeṣiṣyāmahe dharmmacakrapravarttanāya, yasmin samaye śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivarddhate ṣaḍbhiḥ pāramitābhir āttamanaskās tasmin samaye bhavanti bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca vayam asya mahāsattvasya mātāpitarau bhaviṣyāmo bhrātṛbhaginībhāryyāputraduhitṛmitrāmātyajñātisahāyā saṃmoditā Ghosa1913, p. 116 bhaviṣyāma ity āttamanaskā bhavanti catvāro mahārājāś cāturmahārājakāyikā devās trāyastriṃśā devā yāmā devāḥ tuṣitā devāḥ nirmmāṇaratayo devāḥ paranirmmitavaśavarttino devāḥ brahmakāyikā devāḥ brahmapurohitā devāḥ brahmapārṣadyā devā mahābrahmaṇo devāḥ ābhāsvarā devāḥ śubhādevāḥ parīttaśubhā devāḥ apramāṇaśubhā devāḥ śubhakṛtsnā devāḥ apramāṇavṛhā devāḥ vṛhatphalā devāḥ avṛhā devāḥ atapā devāḥ sudṛśā devāḥ sudarśanā devāḥ akaniṣṭhā devāḥ bodhisattvasya mahāsattvasya maithunasaṃyogaprasthānatāyai, sa khalu brahmacārī bhavati / sattvānāṃ bodhiniyojanatāyai na saṃyojanatāyai dharmmaiḥ saṃyujyate sa evaṃ praṇidadhāti / prathamacittotpādaṃ mayopādāya brahmacāriṇā bhavitavyaṃ nābrahmacāriṇā tat kasya hetoḥ / kāmān khalu punaḥ pratiṣedhamānasya brahmalokopapatter apy antarāyo bhavati / kaḥ punar vvādo 'nuttarāyāḥ samyaksambodhes tasmāt tarhi bodhisattvena mahāsattvena brahmacāriṇābhiniṣkramyānuttarā samyaksambodhir abhisamboddhavyā nābrahmacāriṇā / evam ukte āyuṣmān* śāradvatīputro bhagavantam etad avocat / kiṃ punar bhagavan bodhisattvasya mahāsattvasyāvaśyaṃ mātāpitṛbhāryyāputraduhitṛbhir bhavitavyaṃ / bhagavān āha / keṣāñcic chāradvatīputra bodhisattvānāṃ mahāsattvānām avaśyaṃ mātāpitṛbhyāṃ bhavitavyaṃ / bhāryyāputraduhitṛbhir bhavitavyaṃ / Ghosa1913, p. 117 keṣāñcid avaśyaṃ mātāpitṛbhāryyāputraduhitṛbhir bhavitavyaṃ / keṣāñcic chāradvatīputra bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādam eva upādāya brahacaryyasamādānaṃ bhavati te nityaṃ kumārabhūtā eva yāvad anuttarāṃ samyaksambodhim abhisambudhyante / kecit punar vvodhisattvā mahāsattvā upāyakauśalena sattvaparipākāya pañcakāmaguṇān bhuñjantaḥ puramadhyād abhiniṣkramyānuttarāṃ samyaksṃbodhim abhisambudhyante / kecit punar bbodhisattvā mahāsattvāḥ gambhīraprajñāpāramitāpratilabdhāḥ apagatakāmakleśās te sattvaparipākāya kāmaguṇāparibhogaṃ ca upadiśanti na ca paribhuñjate / tadyathāpi nāma śāradvatīputra dakṣo māyākāro māyākārāntevāsīvā suśikṣito māyāvidyāsaṃyogajñānena sa pañcakāmaguṇān abhinirmmāya pañcabhiḥ kāmaguṇai ramamāṇaṃ krīḍantaṃ paricārayantam ātmānam upadarśayet tat kiṃ manyase śāradvatīputrāpi nu tena māyākāreṇa māyākārāntevāsinā vā pañcakāmaguṇāḥ paribhuktā bhaveyuḥ / no hīdaṃ bhagavan / bhagavān āha / evam eva śāradvatīputra bodhisattvā mahāsattvā mahāyāne suśikṣitā māyopamadharmmatāvihārapratilabdhāḥ sarvvakleśavigatavineyasattvaparipākāya mahākaruṇāvaśena kāmaguṇaparibhogañ ca upadiśanti / na ca kāmaguṇān paribhuñjante / na ca taiḥ sārddhaṃ samvasanti / na taiḥ parikliśyante / anekaparyyāyeṇa śāradvatīputra bodhisattvāḥ mahāsattvāḥ kāmānāṃ varṇān bhāṣante / ādīptāḥ kāmāḥ, vadhakāḥ kāmāḥ, pratyarthikāḥ kāmāḥ, pratyamitrāḥ kāmāḥ, bhṛśolkopamāḥ kāmāḥ, kimpākaphalopamāḥ Ghosa1913, p. 118 kāmāḥ, asidhāropamāḥ kāmāḥ aṅgāraraśyupamāḥ kāmāḥ, viṣamānnopamāḥ kāmāḥ vaḍiśopamāḥ kāmāḥ mohakūpopamāḥ kāmāḥ / evaṃ hi śāradvatīputra bodhisattvāḥ mahāsattvāḥ kāmān parijānanti / sattvānām anupāyakuśalānāṃ paripācanārthaṃ pañcabhyaḥ pañcabhyaḥ kāmaguṇebhyaḥ vivecanārthaṃ pañca kāmaguṇān upadarśayanti / na ca tair mādyanti na kāmahetor na kāmanidānaṃ pāpakarmmādhyavasyanti / evam ukte āyuṣmān* śāradvatīputro bhagavantam etad avocat / kathaṃ punar bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ / bhagavān āha / iha śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvaṃ na samanupaśyati / bodhisattvacaryyām api na samanupaśyati / prajñāpāramitāṃ na samanupaśyati / prajñāpāramitānāmāpi na samanupaśyati / caratīti na samanupaśyati / na caratīti na samanupaśyati / rūpam api na samanupaśyati / vedanām api na samanupaśyati / saṃjñām api na samanupaśyati / saṃskārām api na samanupaśyati / vijñānam api na samanupaśyati / tat kasya hetoḥ tathā hi śāradvatīputra bodhisattvo mahāsattvaḥ svabhāvena śūnyaḥ evaṃ hi bodhisattvanāma bodhisattvanāmnā śūnyaṃ / tat kasya hetoḥ prakṛtir asyaiṣā tathā hi na śūnyatayā rūpaṃ śūnyaṃ nānyatra rūpāt* śūnyatā rūpam eva śūnyatā śūnyataiva rūpaṃ / na śūnyatayā vedanā śūnyā nānyatra vedanāyāḥ śūnyatā vedanaiva śūnyatā śūnyataiva vedanā / na śūnyatayā saṃjñā śūnyā nānyatra saṃjñāyāḥ śūnyatā saṃjñaiva śūnyatā śūnyataiva saṃjñā / na śūnyatayā Ghosa1913, p. 119 saṃskārāḥ śūnyāḥ nānyatra saṃskārebhyaḥ śūnyatā saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ / na śūnyatayā vijñānaṃ śūnyaṃ nānyatra vijñānāt* śūnyatā / vijñānam eva śūnyatā śūnyataiva vijñānaṃ / tat kasya hetos tathā hi nāmamātram idaṃ yad uta bodhisattvaḥ nāmamātram idaṃ yad uta śūnyatā nāmamātram idaṃ yad uta rūpaṃ nāmamātram idaṃ yad uta vedanā, nāmamātram idaṃ yad uta saṃjñā nāmamātram idaṃ yad uta saṃskārāḥ / nāmamātram idaṃ yad uta vijñānaṃ / tathā hi māyopamaṃ rūpaṃ māyopamā vedanā, māyopamā saṃjñā, māyopamāḥ saṃskārāḥ māyopamaṃ vijñānaṃ / māyā ca nāmamātraṃ na deśasthā na pradeśasthā asad asambhūtaṃ vitathasamaṃ māyādarśanaṃ svabhāvavirahitam asvabhāvaś cānutpādo 'nirodhaḥ / asthānaṃ na hānir na vṛddhir na saṃkleśo na vyavadānaṃ evaṃ caran bodhisattvo mahāsattvaḥ kasyacid dharmmasya utpādaṃ na samanupaśyati nirodhaṃ na samanupaśyati sthānaṃ na samanupaśyati hāniṃ na samanupaśyati vṛddhiṃ na samanupaśyati saṃkleśaṃ na samanupaśyati vyavadānaṃ na samanupaśyati / rūpaṃ na samanupaśyati / vedanāṃ na samanupaśyati / saṃjñāṃ na samanupaśyati / saṃskārān na samanupaśyati / vijñānaṃ na samanupaśyati / bodhir iti bodhisattva iti yad ucyate tad api na samanupaśyati / tat kasya hetoḥ tathā hi kṛtrimanāmapratipattidharmmaṃ kṛtrimannāmapratipratidharmmaṃ (KW) te kalpitā āgantukena nāmadheyenābhūtaparikalpitena vyavahriyante, vyavahārāc cābhiniviśyante tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvadharmmān na samanupaśyati nopalabhate asamanupaśyan anupalabhamāno Ghosa1913, p. 120 na manyate nābhiniviśate / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ vyupaparīkṣeta nāmamātraṃ yad uta bodhisattva iti nāmamātram idaṃ yad uta bodhir iti nāmamātram idaṃ yad uta buddha iti nāmamātram idaṃ yad uta prajñāpāramiteti nāmamātram idaṃ yad uta prajñāpāramitāyāṃ caratīti / nāmamātram idaṃ yad uta rūpam iti nāmamātram idaṃ yad uta vedaneti / nāmamātram idaṃ yad uta saṃjñeti / nāmamātram idaṃ yad uta saṃskārā iti / nāmamātram idaṃ yad uta vijñānam iti / tadyathāpi nāma śāradvatīputra ātmeti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / sattvaḥ satva iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / jīvo jīva iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate anupalambhaśūnyatām upādāya / poṣaḥ poṣa iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / puruṣaḥ puruṣa iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / pudgalaḥ pudgala iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / manujo manuja iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / mānavo mānava iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / kārāpakaḥ kārāpaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / vedakaḥ vedaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopa labhyate / vedayitṛko vedayitṛka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / utthāpaka utthāpaka iti vyavahriyate Ghosa1913, p. 121 sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / samutthāpakaḥ samutthāpaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / jānako jānaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / paśyakaḥ paśyaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / sparśakaḥ sparśaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / tadyathāpi nāma vijānako vijānaka iti vyavahriyate sa ca yathābhūtaṃ parigaveṣyamāṇo nopalabhyate / anupalambhaśūnyatām upādāya / yāvad eva nāmasaṅketamātreṇa vyavahriyate evam eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvaṃ na samanupaśyati buddhaṃ na samanupaśyati prajñāpāramitāṃ na samanupaśyati / rūpaṃ na samanupaśyati vedanāṃ na samanupaśyati saṃjñāṃ na samanupaśyati saṃskārān na samanupaśyati vijñānaṃ na samanupaśyati / yena nāmnā vyavahriyate tad api nāma na samanupaśyati / evaṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran tathāgataprajñāṃ sthāpayitvā sattvā #sarvās tadanyāḥ# prajñā yāvat sarvvaśrāvakapratyekabuddhānāṃ prajñām abhibhavaty anupalambhaśūnyatām upādāya / tat kasya hetos tathā hi etad api na samanupaśyati nopalabhate yenābhiniviśeta / evaṃ caran* śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati / sacec chāradvatīputra ayaṃ jambudvīpaḥ paripūrṇo bhavet maudgalyāyanasadṛśair bhikṣubhiḥ / tadyathāpi nāma naḍavanaṃ vā śaravanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śālivanaṃ vā tilavanaṃ vā Ghosa1913, p. 122 teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭiniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate tat kasya hetos tathā hi śāradvatīputra bodhisattvasya mahāsattvasya yā prajñā sā sarvvasattvānāṃ parinirvvāṇāya pratyupasthitā na tu sarvvaśrāvakapratyekabuddhānāṃ / punar aparaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yā ekadivasaparibhāvitā prajñā sā sarvvaśrāvakapratyekabuddhānāṃ prajñā abhibhūya tiṣṭhati / tiṣṭhatu śāradvatīputra jambudvīpaḥ paripūrṇaḥ śāradvatīputraṃ maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇo bhaved yuṣmābhir īdṛśair bhikṣubhis teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāyāḥ śatatamīṃ kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api Ghosa1913, p. 123 kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra trisāhasramahāsāhasro lokadhātuḥ / sacec chāradvatīputra pūrvvasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhis teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti / saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra pūrvvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra dakṣiṇasyān diśi gaṅgānadīvālukopamā Ghosa1913, p. 124 lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api sahasratamīm api kalāṃ nopaiti śatasahasratamīm api koṭītamīm api kalāṃ nopaiti kaṭīśatatamīm api koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra dakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra paścimāyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api Ghosa1913, p. 125 kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra paścimāyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra uttarasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti / koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti / koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti / koṭīniyutaśatasahasratamīm api kalāṃ nopaiti / saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra uttarasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra uttarapūrvvasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhis teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ Ghosa1913, p. 126 nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti / koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra uttarapūrvvasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripurṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhis teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti / saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ Ghosa1913, p. 127 śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti / koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputra paścimottarasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm Ghosa1913, p. 128 api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputra paścimottarasyān diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputrādhastād diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tiṣṭhatu śāradvatīputrādhastād diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ śāradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / sacec chāradvatīputropariṣṭād diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śaradvatīputra maudgalyāyanasadṛśair bhikṣubhiḥ / teṣāṃ yā prajñā sā bodhisattvasya Ghosa1913, p. 129 mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / śāradvatīputra āha yeyaṃ bhagavac chrāvakānāṃ prajñā śrota-āpannasya sakṛdāgāmino 'nāgāmino 'rhato yā ca pratyekabuddhasya yā ca bodhisattvasya yā ca tathāgatasyārhataḥ samyaksambuddhasya prajñā sarvvās tāḥ prajñāḥ abhinnāḥ abhedaḥ śūnyā viviktānutpādaprakṛtikāḥ svabhāvaśūnyāḥ na ca bhagavann abhedasya viviktasyānutpādasya svabhāvaśūnyasya viśeṣo vā nānākaraṇaṃ vā upalabhyate / tat kathaṃ bhagavan yeyaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitā prajñā sā sarvvaśrāvakapratyekabuddhānāṃ prajñā abhibhavati / bhagavān āha / tat kiṃ manyase śāradvatīputra yena kṛtyena bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitā prajñā pratyupasthitā mārgākārajñatāyāṃ caratā sarvvasattvānām arthaṃ kurvvatā sarvvākāra note: sarvākāraiḥ, sarvākāraḥ (KW) sarvvadharmmān abhisambudhya sarvvasattvāḥ parinirvvāpayitavyā Ghosa1913, p. 130 iti api nu tena kṛtyena sarvvaśrāvakapratyekabuddhānāṃ prajñā pratyupasthitā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase śāradvatīputrāpi nu sarvvaśrāvakapratyekabuddhānāṃ evaṃ bhavaty asmābhir anuttarāṃ samyaksambodhim abhisambudhya sarvvasattvā anupadhiśeṣe nirvvāṇadhātau parinirvvāpayitavyāḥ / āha / no hīdaṃ bhagavan / bhagavān āha / tad anenāpi te śāradvatīputra paryyāyeṇedaṃ veditavyaṃ / yeyaṃ sarvvaśrāvakapratyekabuddhānāṃ prajñā yā bodhisattvasya mahāsattvasya imāṃ prajñām upanidhāya eṣā sarvvaśrāvakapratyekabuddhānāṃ prajñā śatatamīm api kalāṃ nopaiti sahasratamīm api kalāṃ nopaiti śatasahasratamīm api kalāṃ nopaiti koṭītamīm api kalāṃ nopaiti koṭīśatatamīm api kalāṃ nopaiti koṭīsahasratamīm api kalāṃ nopaiti koṭīśatasahasratamīm api kalāṃ nopaiti koṭīniyutatamīm api kalāṃ nopaiti koṭīniyutaśatatamīm api kalāṃ nopaiti koṭīniyutasahasratamīm api kalāṃ nopaiti koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api nopaiti kalām api nopaiti gaṇanām api nopaiti upamām api nopaiti upaniśām api na kṣamate / tat kiṃ manyase śāradvatīputrāpi nu sarvvaśrāvakapratyekabuddhānām evaṃ bhavati vayaṃ ṣaṭpāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūryya catvāri vaiśāradyāni catasraḥ pratisamvidaḥ mahāmaitrīṃ mahākaruṇāṃ aṣṭādaśāveṇikabuddhadharmmāḥ Ghosa1913, p. 131 paripūryyānuttarāṃ samyaksaṃbodhim abhisambudhyāprameyāsaṃkhyeyāparimāṇān sattvān parinirvvāpayiṣyāmīti / āha / no hīdaṃ bhagavan / bhagavān āha / bodhisattvasya punaḥ śāradvatīputra mahāsattvasya evaṃ bhavati mayā ṣaṭpāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisamvido mahāmaitrīṃ mahākaruṇāṃ aṣṭādaśāveṇikān buddhadharmmān paripūryyānuttarāṃ samyaksambodhim abhisambudhyāprameyāsaṃkhyeyāparimāṇāḥ sattvāḥ parinirvvāpayitavyāḥ tadyathāpi nāma śāradvatīputra khadyotakasya prāṇakajātasya naivaṃ bhavaty aham ābhayā jāmbudvīpam avabhāsayeyaṃ mamābhayā jāmbudvīpaḥ sphuṭo bhavet evam eva śāradvatīputra sarvvaśrāvakapratyekabuddhānāṃ naiva bhavati / vayaṃ ṣaṭpāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūryya catvāri vaiśāradyāni catasraḥ pratisamvidaḥ mahāmaitrīṃ mahākaruṇāṃ aṣṭādaśāveṇikān buddhadharmmān paripūryyānuttarāṃ samyaksambodhim abhisambudhyāprameyāsaṃkhyeyāparimāṇān sattvān parinirvvāpayiṣyāmi iti / tadyathāpi nāma śāradvatīputra sūryyamaṇḍalam udāgacchan sarvvajāmbudvīpam avabhāsena sphurati sarvvaṃ jāmbudvīpam avabhāsena sphuṭīkaroti / evam eva śāradvatīputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūryya catvāri vaiśāradyāni catasraḥ pratisamvidaḥ mahāmaitrīṃ mahākaruṇāṃ aṣṭādaśāveṇikān buddhadharmmān paripūryyānuttarāṃ samyaksambodhim abhisambudhyāprameyāsaṃkhyeyāparimāṇān sattvān parinirvvāpayati / Ghosa1913, p. 132 evam ukte āyuṣmān* śāradvatīputro bhagavantam etad avocat / kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvvaśrāvakapratyekabuddhabhūmī atikramya avaivarttikabodhisattvabhūmīm anuprāpnoti bodhisattvamārgañ ca pariśodhayati / evam ukte bhagavān āyuṣmantaṃ śāradvatīputram etad avocat / iha śāradvatīputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭpāramitāsu caran* śūnyatānimittāpraṇihiteṣu dharmmeṣu sthitvā śrāvakapratyekabuddhabhūmīr atikramyāvaivarttikabodhisattvabhūmīm anuprāpnoti / śāradvatīputra āha katamasyāṃ bhūmau sthitvā bodhisattvo mahāsattvaḥ sarvvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati / bhagavān āha / prathamacittotpādaṃ śāradvatīputra upādāya bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran yāvad bodhimaṇḍaniṣaṇṇaḥ atrāntarā sarvvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo vaktavyaḥ / tat kasya hetos tathā hi śāradvatīputra bodhisattvaṃ mahāsattvam āgamya sarvveṣāṃ kuśalānāṃ dharmmāṇāṃ loke prādurbhāvo bhavati / yad uta daśānāṃ kuśalānāṃ karmmapathānāṃ loke prādurbhāvo bhavati / pañcānāṃ śikṣāpadānāṃ loke prādurbhāvo bhavati / aṣṭāṅgasamanvāgatasya poṣadharmmasya read poṣasya (KW) loke prādurbhāvo bhavati / caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati caturṇām apramāṇānāṃ loke prādurbhāvo bhavati / catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati / pañcānām abhijñānāṃ loke prādurbhāvo bhavati / ṣaṇṇām anusmṛtīnāṃ loke prādurbhāvo bhavati / dānapāramitāyāḥ loke prādurbhāvo bhavati / śīlapāramitāyāḥ loke prādurbhāvo bhavati / kṣāntipāramitāyāḥ loke prādurbhāvo bhavati / vīryyapāramitāyāḥ loke prādurbhāvo bhavati / Ghosa1913, p. 133 dhyānapāramitāyāḥ loke prādurbhāvo bhavati / prajñāpāramitāyāḥ loke prādurbhāvo bhavati / adhyātmaśūnyatāyāḥ loke prādurbhāvo bhavati / bahirdhāśūnyatāyāḥ loke prādurbhāvo bhavati / adhyātmabahirddhāśūnyatāyāḥ loke prādurbhāvo bhavati / śūnyatāśūnyatāyāḥ loke prādurbhāvo bhavati / mahāśūnyatāyāḥ loke prādurbhāvo bhavati / paramārthaśūnyatāyā loke prādurbhāvo bhavati / saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati / asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati / atyantaśūnyatāyā loke prādurbhāvo bhavati / anavarāgraśūnyatāyā loke prādurbhāvo bhavati / anavakāraśūnyatāyā loke prādurbhāvo bhavati / prakṛtiśūnyatāyā loke prādurbhāvo bhavati / sarvvadharmmaśūnyatāyā loke prādurbhāvo bhavati / svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati / anupalambhaśūnyatāyā loke prādurbhāvo bhavati / abhāvaśūnyatāyā loke prādurbhāvo bhavati / svabhāvaśūnyatāyā loke prādurbhāvo bhavati / abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati / caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati / caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati / caturṇāṃ ṛddhipādānāṃ loke prādurbhāvo bhavati / pañcānām indriyāṇāṃ loke prādurbhāvo bhavati / pañcānāṃ balānāṃ loke prādurbhāvo bhavati / saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati / āryyāṣṭāṅgamārgasya loke prādurbhāvo bhavati / caturṇām āryyasatyānāṃ loke prādurbhāvo bhavati / aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati / navānām anupūrvvavihārasamāpattīnāṃ loke prādurbhāvo bhavati / śūnyatānimittāpraṇihitānāṃ vimokṣamukhānāṃ loke prādurbhāvo bhavati / sarvvasamādhīnāṃ loke Ghosa1913, p. 134 prādurbhāvo bhavati / sarvvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati / daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati / caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati / catasṛṇāṃ pratisamvidāṃ loke prādurbhāvo bhavati / mahāmaitryā loke prādurbhāvo bhavati / mahākaruṇāyā loke prādurbhāvo bhavati / aṣṭādaśāveṇikānāṃ buddhadharmmāṇāṃ loke prādurbhāvo bhavati / evamādīnāṃ śāradvatīputra kuśalānāṃ dharmmāṇāṃ loke prādurbhāvo bhavati / eṣāñ ca kuśalamūlānāṃ dharmmāṇāṃ prādurbhāvāt kṣatriyamahāśālakulāni prajñāyante / brāhmaṇamahāśālakulāni prajñāyante / gṛhapatimahāśālakulāni prajñāyante / caturmahārājakāyikā devāḥ prajñāyante / trāyastriṃśā devāḥ prajñāyante / yāmā devāḥ prajñāyante / tuṣitā devāḥ prajñāyante / nirmmāṇaratayo devāḥ prajñāyante / paranirmmitavaśavarttino devāḥ prajñāyante / brahmakāyikā devāḥ prajñāyante / brahmapurohitā devāḥ prajñāyante / brahmapārṣadyāḥ devāḥ prajñāyante / mahābrahmaṇo devāḥ prajñāyante / ābhā devāḥ prajñāyante / parīttābhā devāḥ prajñāyante / apramāṇābhā devāḥ prajñāyante / ābhāsvarā devāḥ prajñāyante / śubhā devāḥ prajñāyante / parīttaśubhā devāḥ prajñāyanta / apramāṇaśubhā devāḥ prajñāyanta / śubhakṛtsnā devāḥ prajñāyante / vṛhā devāḥ prajñāyante / parīttavṛhā devāḥ prajñāyante / apramāṇavṛhā devāḥ prajñāyante / vṛhatphalā devāḥ prajñāyante / avṛhā devāḥ prajñāyante / atapā devāḥ prajñāyante / sadṛśā devāḥ prajñāyante / sudarśanā devāḥ prajñāyante / akaniṣṭhā devāḥ prajñāyanta / ākāśānantyāyatanā devāḥ prajñāyante / vijñānānantyāyatanā devāḥ Ghosa1913, p. 135 prajñāyante / ākiñcanyāyatanā devāḥ prajñāyante / naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante / śrotaāpannā devāḥ prajñāyante / sakṛdāgāminaḥ prajñāyante / anāgāminaḥ prajñāyante / arhantaḥ prajñāyante / pratyekabuddhāḥ prajñāyante / bodhisattvā mahāsattvāḥ prajñāyante / tathāgatā arhantaḥ samyaksambuddhāḥ prajñāyante / āha / kiṃ punar bhagavan bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati / bhagavān āha / paryyāyeṇa śāradvatīputra bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati / tat kasya hetor atyantaviśuddhā hi śāradvatīputra bodhisattvasya mahāsattvasya dakṣiṇās tathā hi dāyakaḥ śāradvatīputra bodhisattvo mahāsattvaḥ kasya dāyakaḥ anekeṣāṃ kuśalānāṃ dharmmāṇāṃ yad uta daśānāṃ kuśalānāṃ karmmapathānāṃ pañcānāṃ śikṣāpādānāṃ aṣṭāṅgasamanvāgatasya poṣasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpysamāpattīnāṃ pañcānām abhijñānāṃ ṣaṇṇām anusmṛtīnāṃ dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyāḥ vīryyapāramitāyāḥ dhyānapāramitāyāḥ prajñāpāramitāyāḥ adhyātmaśūnyatāyāḥ bahirdhāśūnyatāyāḥ adhyātmabahirddhāśūnyatāyāḥ śūnyatāśūnyatāyāḥ mahāśūnyatāyāḥ paramārthaśūnyatāyāḥ saṃskṛtaśūnyatāyāḥ asaṃskṛtaśūnyatāyāḥ atyantaśūnyatāyā anavarāgraśūnyatāyāḥ anavakāraśūnyatāyāḥ prakṛtiśūnyatāyāḥ sarvvadharmmaśūnyatāyāḥ svalakṣaṇaśūnyatāyāḥ anupalambhaśūnyatāyā abhāvaśūnyatāyāḥ svabhāvaśūnyatāyāḥ abhāvasvabhāvaśūnyatāyāḥ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānāṃ āryyāṣṭāṅgasya Ghosa1913, p. 136 mārgasya caturṇām āryyasatyānāṃ aṣṭānāṃ vimokṣāṇāṃ navānām anupūrvvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ vimokṣamukhānāṃ dhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisamvidāṃ mahāmaitryā mahākarunāyāḥ aṣṭādaśānāṃ āveṇikānāṃ buddhadharmmāṇāṃ / āha / kathaṃ yujyamāno bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ / bhagavān āha / iha śāradvatīputra bodhisattvo mahāsattvaḥ rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ / saṃjñāśūnyatāyāṃ yukto yukta iti vaktavyaḥ / saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ / vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / cakṣuḥ śūnyatāyāṃ yukto yukta iti vaktavyaḥ / śrotraśūnyatāyāṃ yukto yukta iti vaktavyaḥ / ghrāṇaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / jihvāśūnyatāyāṃ yukto yukta iti vaktavyaḥ / kāyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / manaḥśūnyatāyāṃ yakto yukta iti vaktavyaḥ / rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / śabdaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / gandhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / rasaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / sparśaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / dharmmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / cakṣurdhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / rūpadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / cakṣurvvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / śrotradhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / śabdadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / śrotravijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / ghrāṇadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / gandhadhātuśūnyatāyāṃ Ghosa1913, p. 137 yukto yukta iti vaktavyaḥ / ghrāṇavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / jihvādhātuśūnyatāyāṃ yukto yukta iti vakavyaḥ / rasadhātuśūnyatāyāṃ yukto yukta iti vaktāvyaḥ / jihvāvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / kāyadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / sparśadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / kāyavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / manodhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / dharmmadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ / manovijñānadhātuśūnyatā yukta yukta iti vaktavyaḥ / duḥkhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / samudayaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / nirodhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / mārgaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / avidyāśūnyatāyāṃ yukto yukta iti vaktavyaḥ / saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ / vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / nāmarūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / ṣaḍāyatanaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / sparśaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ / tṛṣṇāśūnyatāyāṃ yukto yukta iti vaktavyaḥ / upādānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / bhavaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / jātiśūnyatāyāṃ yukto yukta iti vaktavyaḥ / jarāmaraṇaśūnyatāyāṃ yukto yukta iti vaktavyaḥ / sarvvadharmmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ kecit saṃjñāgatāḥ saṃskṛtāsaṃskṛtā dharmmāḥ sarvveṣāṃ dharmmāṇāṃ śūnyatāyāṃ yukto yukta iti vaktavyaḥ / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ yukto yuktra iti vaktavyaḥ / evaṃ khalu śāradvatīputra Ghosa1913, p. 138 bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsu saptasu śūnyatāsu yukto yukta iti vaktavyaḥ / evaṃ khalu śāradvatīputra sa ābhiḥ saptabhiḥ śūnyatābhiḥ prajñāpāramitāyāṃ caran na tāvad yukta iti vā ayukta iti vā vaktavyaḥ / tat kasya hetos tathā hi sa na rūpaṃ yuktam iti vā ayuktam iti vā samanupaśyati na vedanā yukteti vā ayukteti vā samanupaśyati / na saṃjñā yukteti vā ayukteti vā samanupaśyati / na saṃskārāḥ yuktā iti vā ayuktā iti vā samanupaśyati / na Ghosa1913, p. 139 vijñānaṃ yuktam iti vā ayuktam iti vā samanupaśyati na rūpam utpādadharmmi vā nirodhadharmmi vā samanupaśyati / na vedanām utpādadharmmiṇīṃ vā nirodhadharmmiṇīṃ vā samanupaśyati / na saṃjñām utpādadharmmiṇīṃ vā nirodhadharmmiṇīṃ vā samanupaśyati / saṃskārān utpādadharmmiṇo vā nirodhadharmmiṇo vā samanupaśyati / na vijñānam utpādadharmmi vā nirodhadharmmi vā samanupaśyati / na rūpaṃ saṃkleśadharmmi vā vyavadānadharmmi vā samanupaśyati / na vedanāṃ saṃkleśadharmmiṇīṃ vā vyavadānadharmmiṇīṃ vā samanupaśyati / na saṃjñāṃ saṃkleśadharmmiṇīṃ vā vyavadānadharmmiṇīṃ vā samanupaśyati / na saṃskārān saṃkleśadharmmiṇo vā vyavadānadharmmiṇo vā samanupaśyati / na vijñānaṃ saṃkleśadharmmi vā vyavadānadharmmi vā samanupaśyati / na rūpaṃ vedanayā saha samavasaratīti samanupaśyati / na vedanā rūpeṇa saha samavasaratīti samanupaśyati / na vedanā saṃjñayā saha samavasaratīti samanupaśyati / na saṃjñā vedanayā saha samavasaratīti samanupaśyati / na saṃjñā saṃskāraiḥ saha samavasaratīti samanupaśyati / na saṃskārāḥ saṃjñayā saha samavasarantīti samanupaśyati / na saṃskārāḥ vijñānena saha samavasarantīti samanuśyapati / na vijñānaṃ saṃskāraiḥ saha samavasaratīti samanupaśyati / tat kasya hetos tathā hi na kaścid dharmmaḥ kenacid dharmmeṇa saha samavasarati na visarati na yujyate na viyujyate prakṛtiśūnyatām upādāya / yā śāradvatīputra śūnyatā na tad rūpaṃ tathā hi yā rūpasya śūnyatā na sā rūpayati / yā vedanāśūnyatā na sā vedanā tathā hi yā vedanāśūnyatā na sā vedayati / yā saṃjñāśūnyatā na sā saṃjñā tathā hi yā saṃjñāśūnyatā Ghosa1913, p. 140 na sā sañjānāti / yā saṃskāraśūnyatā na te saṃskārās tathā hi yā saṃskāraśūnyatā na sābhisaṃskaroti / yā vijñānasya śūnyatā na tad vijñānaṃ tathā hi yā vijñānaśūnyatā na sā vijānāti / tat kasya hetor na hi śāradvatīputra anyad rūpam anyā śūnyatā nānyā śūnyatā nānyad rūpaṃ / rūpam eva śūnyatā śūnyataiva rūpaṃ / nānyā vedanā nānyā śūnyatā / nānyā śūnyatā nānyā vedanā vedanaiva śūnyatā śūnyataiva vedanā / nānyā saṃjñā nānyā śūnyatā nānyā śūnyatā nānyā saṃjñā śūnyataiva saṃjñā saṃjñaiva śūnyatā / nānye saṃskārāḥ nānyā śūnyatā nānyā śūnyatā nānye saṃskārāḥ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ / nānyad vijñānaṃ nānyā śūnyatā nānyā śūnyatā nānyad vijñānaṃ / vijñānam eva śūnyatā śūnyataiva vijñānaṃ / yā śāradvatīputra śūnyatā na sā utpadyate na nirudhyate na saṃkliśyate / na vyavadāyate na hīyate na varddhate na sātītā nānāgatā na pratyutpannā yā na utpadyate na nirudhyate na saṃkliśyate na vyavadāyate na hīyate na varddhate nātītā nānāgatā na pratyutpannā na tatra rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ / na tatra cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na manaḥ / na tatra rūpaṃ na śabdo na gandho na raso na spraṣṭavyaṃ na dharmmāḥ / na tatra pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātuḥ / na tatra cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātuḥ / na tatra śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ / na tatra ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ / na tatra jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ na kāyadhātur na spraṣṭavyadhātur Ghosa1913, p. 141 na kāyavijñānadhātuḥ / na tatra manodhātur na dharmmadhātur na manovijñānadhātuḥ / na tatrāvidyā nāvidyānirodho na tatra saṃskārā na saṃskāranirodho na tatra vijñānaṃ na vijñānanirodho na tatra nāmarūpaṃ na nāmarūpanirodho na tatra ṣaḍāyatanaṃ na ṣaḍāyatananirodho na tatra sparśo na sparśanirodho na tatra vedanā na vedanānirodho na tatra tṛṣṇā na tṛṣṇānirodho na tatra upādānaṃ na upādānanirodho na tatra bhavo na bhavanirodho na tatra jātir na jātinirodho na tatra jarāmaraṇaṃ na jarāmaraṇanirodho na tatra duḥkhaṃ na duḥkhaparijñānaṃ / na tatra samudayo na samudayaprahāṇaṃ / na tatra nirodho nirodhasākṣātkriyā / na tatra mārgo na mārgabhāvanā na tatra prāptir nābhisamayaḥ / na tatra śrotaāpannāḥ na śrota-āpannaphalaṃ / na tatra sakṛdāgāmī na sakṛdāgāmiphalaṃ / na tatrānāgāmī nānāgāmiphalaṃ na tatrārhan nārhatphalaṃ / na tatra pratyekabuddho na pratyekabodhiḥ / na tatra bodhisattvo na mārgākārajñatā na tatra buddho na tatra bodhiḥ / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ / evaṃ prajñāpāramitāyāṃ caran rūpe yukta iti vā ayukta iti vā na samanupaśyati / na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na saṃjñāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na saṃskāre yukta iti vā ayukta iti vā samanupaśyati / na vijñāne yukta iti vā ayukta iti vā samanupaśyati / evaṃ prajñāpāramitāyāṃ caran na cakṣuṣi yukta iti vā ayukta iti vā samanupaśyati / na śrotre yukta iti vā ayukta iti vā samanupaśyati / na ghrāṇe yukta iti vā ayukta iti vā samanupaśyati Ghosa1913, p. 142 / na jihvāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na kāye yukta iti vā ayukta iti vā samanupaśyati / na manasi yukta iti vā ayukta iti vā samanupaśyati / evaṃ prajñāpāramitāyāṃ caran na rūpe yukta iti vā ayukta iti vā samanupaśyati / na śabde yukta iti vā ayukta iti vā samanupaśyati / na gandhe yukta iti vā ayukta iti vā samanupaśyati / na rase yukta iti vā ayukta iti vā samanupaśyati / na sparśe yukta iti vā ayukta iti vā samanupaśyati na dharmme yukta iti vā ayukta iti vā samanupaśyati / evaṃ prajñāpāramitāyāṃ caran na cakṣurdhātau yukta iti vā ayukta iti vā samanupaśyati / na rūpadhātau yukta iti vā ayukta iti vā samanupaśyati / na cakṣurvijñānadhātau yukta iti vā ayukta iti vā samanupaśyati / evaṃ prajñāpāramitāyāṃ caran / na śrotradhātau yukta iti vā ayukta iti vā samanupaśyati / na śabdadhātau yukta iti vā ayukta iti vā samanupaśyati / na śrotravijñānadhātau yukta iti vā ayukta iti vā samanupaśyati / evaṃ prajñāpāramitāyāṃ caran na ghrāṇadhātau yukta iti vā ayukta iti vā samanupaśyati / na gandhadhātau yukta iti vā ayukta iti vā samanupaśyati / na ghrāṇavijñānadhātau yukta iti vā ayukta iti vā samanupaśyati / evaṃ prajñāpāramitāyāṃ caran / na jihvādhātau yukta iti vā ayukta iti vā samanupaśyati / na rasadhātau yukta iti vā ayukta iti vā samanupaśyati / na jihvāvijñānadhātau yukta iti vā ayukta iti vā samanupaśyati / na kāyadhātau yukta iti vā ayukta iti tā samanupaśyati / na spraṣṭavyadhātau yukta iti vā Ghosa1913, p. 143 ayukta iti vā samanupaśyati / na kāyavijñānadhātau yukta iti vā ayukta iti vā samanupaśyati / na manodhātau yukta iti vā ayukta iti vā samanupaśyati / na dharmmadhātau yukta iti vā ayukta iti vā samanupaśyati / na manovijñānadhātau yukta iti vā ayukta iti vā samanupaśyati / sa evaṃ prajñāpāramitāyāṃ caran na pṛthivīdhātau yukta iti vā ayukta iti vā samanupaśyati / nābdhātau yukta iti vā ayukta iti vā samanupaśyati / na tejodhātau yukta iti vā ayukta iti vā samanupaśyati / na vāyudhātau yukta iti vā ayukta iti vā samanupaśyati / nākāśadhātau yukta iti vā ayukta iti vā samanupaśyati / na vijñānadhātau yukta iti vā ayukta iti vā samanupaśyati sa evaṃ prajñāpāramitāyāṃ carann āvidyāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na saṃskāre yukta iti vā ayukta iti vā samanupaśyati / na vijñāne yukta iti vā ayukta iti vā samanupaśyati / na nāmarūpe yukta iti vā ayukta iti vā samanupaśyati / na ṣaḍāyatane yukta iti vā ayukta iti vā samanupaśyati / na sparśe yukta iti vā ayukta iti vā samanupaśyati / na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na tṛṣṇāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nopādāne yukta iti vā ayukta vā samanupaśyati / na bhave yukta iti vā ayukta vā samanupaśyati / na jātau yukta iti vā ayukta iti vā samanupaśyati / na jarāmaraṇe yukta iti vā ayukta iti vā samanupaśyati sa evaṃ prajñāpāramitāyāṃ caran na dānapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na Ghosa1913, p. 144 śīlapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na kṣāntipāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na vīryyapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na dhyānapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na prajñāpāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati / sa evaṃ prajñāpāramitāyāṃ caran nādhyātmaśūnyatāyāṃ yukta vā ayukta iti vā samanupaśyati / na bahirdhāśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nādhyātmabahirddhāśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na śūnyatāśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na mahāśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na paramārthaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na saṃskṛtaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nāsaṃskṛtaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nātyantaśūnyatāyāṃ yukta vā ayukta iti vā samanupaśyati / nānavarāgraśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nānavakāraśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na prakṛtiśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na sarvvadharmmaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na svalakṣaṇaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nānupalambhaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nābhāvaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na svabhāvaśūnyatāyāṃ yukta iti vā ayukta iti Ghosa1913, p. 145 vā samanupaśyati / nābhāvasvabhāvaśūnyatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / sa evaṃ prajñāpāramitāyāṃ caran na smṛtyupasthāneṣu yukta iti vā ayukta iti vā samanupaśyati / na samyakprahāṇeṣu yukta iti vā ayukta iti vā samanupaśyati / na ṛddhipādeṣu yukta iti vā ayukta iti vā samanupaśyati / nendriyeṣu yukta iti vā ayukta iti vā samanupaśyati / na baleṣu yukta iti vā ayukta iti vā samanupaśyati / na bodhyaṅgeṣu yukta iti vā ayukta iti vā samanupaśyati / na mārgeṣu yukta iti vā ayukta iti vā samanupaśyati / nāryyasatyeṣu yukta iti vā ayukta iti vā samanuśyati / na dhyāneṣu yukta iti vā ayukta iti vā samanupaśyati / nāpramāṇeṣu yukta iti vā ayukta iti vā samanupaśyati / nārūpyasamāpattiṣu yukta iti vā ayukta iti vā samanupaśyati / nāṣṭavimokṣeṣu yukta iti vā ayukta iti vā samanupaśyati / na navānupūrvvavihāreṣu yukta iti vā ayukta iti vā samanupaśyati / na śūnyatāyāṃ samādhau yukta iti vā ayukta iti vā samanupaśyati / nānimitte samādhau yukta iti vā ayukta iti vā samanupaśyati / nāpraṇihite samādhau yukta iti vā ayukta iti vā samanupaśyati / nābhijñāsu yukta iti vā ayukta iti vā samanupaśyati / na sarvvasamādhiṣu yukta iti vā ayukta iti vā samanupaśyati / na sarvvadhāraṇīmukheṣu yukta iti vā ayukta iti vā samanupaśyati / na daśasu tathāgatabaleṣu yukta iti vā ayukta iti vā samanupaśyati / na caturṣu vaiśāradyeṣu yukta iti vā ayukta iti vā samanupaśyati / na catasṛṣu pratisamvitsu yukta iti vā ayukta iti vā samanupaśyati / na Ghosa1913, p. 146 mahāmaitryāṃ yukta iti vā ayukta iti vā samanupaśyati / na mahākaruṇāyāṃ yukta iti vā ayukta iti vā samanupaśyati / nāṣṭādaśāveṇikabuddhadharmmeṣu yukta iti vā ayukta iti vā samanupaśyati / na śrota-āpattiphale yukta iti vā ayukta iti vā samanupaśyati / na sakṛdāgāmiphale yukta iti vā ayukta iti vā samanupaśyati / nānāgāmiphale yukta iti vā ayukta iti vā samanupaśyati / nārhattve yukta iti vā ayukta iti vā samanupaśyati / na pratyekabodhau yukta iti vā ayukta iti vā samanupaśyati / na mārgākārajñatāyāṃ yukta iti vā ayukta iti vā samanupaśyati / na sarvvākārajñatāyāṃ yukta vā ayukta iti vā samanupaśyati / anenāpi śārīputra paryyāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ / sarvvadharmmāyogāviyogatām upādāya / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na śūnyatāṃ śūnyatayā yojayati na viyojayati / na śūnyatāyogaṃ nānimittena yojayati na viyojayati / nānimittayogaṃ nāpraṇihitena yojayati na viyojayati nāpraṇihitayogaṃ / tat kasya hetos tathā hi śūnyatayāṃ na yogo na viyogaḥ / ānimittaṃ na yogo na viyogaḥ apraṇihitaṃ na yogo na viyogaḥ / evaṃ yujyamānaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmmāṇāṃ Ghosa1913, p. 147 svalakṣaṇaśūnyatām avataran rūpaṃ na yojayati na viyojayati na vedanāṃ yojayati na viyojayati na saṃjñāṃ yojayati na viyojayati na saṃskārān yojayati na viyojayati / na vijñānaṃ yojayati na viyojayati / na rūpaṃ pūrvvāntena yojayati na viyojayati / tathā hi pūrvvāntam eva na samanupaśyati / na rūpam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na rūpaṃ pratyutpannena yojayati na viyojayati / tathā hi pratyutpannam eva na samanupaśyati / na vedanāṃ pūrvvāntena yojayati na viyojayati / tathā hi pūrvvāntam eva na samanupaśyati / na vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na saṃjñāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na saṃjñām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na saṃjñāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na saṃskārān pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na saṃskārān aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na saṃskārān pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na vijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na vijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati Ghosa1913, p. 148 / na vijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na cakṣuḥ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na cakṣur aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na cakṣuḥ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śrotraṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śrotram aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śrotraṃ pratyutpannena yojayati na viyojayati / tathā hi pratyutpannam eva na samanupaśyati / na ghrāṇaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na ghrāṇam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na ghrāṇaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na jihvāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na jihvām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na jihvāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na kāyaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na kāyam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na kāyaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanapaśyati / na manaḥ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva Ghosa1913, p. 149 na samanupaśyati / na mano 'parāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na manaḥ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na rūpaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na rūpam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na rūpaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śabdaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śabdam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śabdaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na gandhaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na gandham aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na gandhaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na rasaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na rasam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanapaśyati / na rasaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na sparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanapaśyati / na sparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na sparśaṃ pratyutpannena yojayati na viyojayati Ghosa1913, p. 150 tathā hi pratyutpannam eva na samanupaśyati / na dharmmaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na dharmmam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na dharmmaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na cakṣurvijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na cakṣurvijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na cakṣurvijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śrotravijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śrotravijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śrotravijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na ghrāṇavijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na ghrāṇavijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na ghrāṇavijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na jihvāvijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na jihvāvijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na jihvāvijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na kāyavijñānaṃ pūrvvāntena yojayati na Ghosa1913, p. 151 viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na kāyavijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na kāyavijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na manovijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na manovijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na manovijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na cakṣuḥsaṃsparśaṃ pūrvvāntena yojayati na vijoyati tathā hi pūrvvāntam eva na samanupaśyati / na cakṣuḥsaṃsparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na cakṣuḥsaṃsparśaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śrotrasaṃsparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śrotrasaṃsparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śrotrasaṃsparśaṃ pratyutpannena yojayati na viyojayati

tathā hi pratyutpannam eva na samanupaśyati / na ghrāṇasaṃsparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na ghrāṇasaṃsparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na ghrāṇasaṃsparśaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na jihvāsaṃsparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / Ghosa1913, p. 152 na jihvāsaṃsparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na jihvāsaṃsparśaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na kāyasaṃsparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na kāyasaṃsparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na kāyasaṃsparśaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na manaḥsaṃsparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na manaḥsaṃsparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na manaḥsaṃsparśaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na cakṣuḥsaṃsparśajāṃ vedanāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na cakṣuḥsaṃsparśajāṃ vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na cakṣuḥsaṃsparśajāṃ vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śrotrasaṃsparśajāṃ vedanāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śrotrasaṃsparśajāṃ vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śrotrasaṃsparśajāṃ vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na ghrāṇasaṃsparśajāṃ vedanāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam Ghosa1913, p. 153 eva na samanupaśyati / na ghrāṇasaṃsparśajāṃ vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na ghrāṇasaṃsparśajāṃ vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na jihvāsaṃsparśajāṃ vedanāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na jihvāsaṃsparśajāṃ vedanām aparāntena yojayati na viyojayati tathā hy ed. yathā hy (KW) aparāntam eva na samanupaśyati / na jihvāsaṃsparśajāṃ vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na kāyasaṃsparśajāṃ vedanāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na kāyasaṃsparśajāṃ vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na kāyasaṃsparśajāṃ vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na manaḥsaṃsparśajāṃ vedanāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na manaḥsaṃsparśajāṃ vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na manaḥsaṃsparśajāṃ vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na pṛthivīdhātuṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na pṛthivīdhātum aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na pṛthivīdhātuṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nābdhātuṃ Ghosa1913, p. 154 pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nābdhātum aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nābdhātuṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na tejodhātuṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na tejodhātum aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na tejodhātuṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na vāyudhātuṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na vāyudhātum aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na vāyudhātuṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nākāśadhātuṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nākāśadhātum aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nākāśadhātuṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpapannam eva na samanupaśyati / na vijñānadhātuṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na vijñānadhātum aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na vijñānadhātuṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nāvidyāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / Ghosa1913, p. 155 nāvidyām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nāvidyāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na saṃskārān pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na saṃskārān aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na saṃskārān pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na vijñānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na vijñānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na vijñānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na nāmarūpaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na nāmarūpam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na nāmarūpaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na ṣaḍāyatanaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na ṣaḍāyatanam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na ṣaḍāyatanaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na sparśaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na sparśam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na sparśaṃ pratyutpannena yojayati na Ghosa1913, p. 156 viyojayati tathā hi pratyutpannam eva na samanupaśyati / na vedanāṃ pūrvvāntena yojayati na viyojayati

tathā hi pūrvvāntam eva na samanupaśyati / na vedanām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na vedanāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na tṛṣṇāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na tṛṣṇām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na tṛṣṇāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nopādānaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nopādānam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nopādānaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na bhavaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na bhavam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na bhavaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na jātiṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na jātim aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na jātiṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na jarāmaraṇaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati Ghosa1913, p. 157 / na jarāmaraṇam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na jarāmaraṇaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na dānapāramitāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na dānapāramitām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na dānapāramitāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śīlapāramitāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śīlapāramitām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śīlapāramitāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na kṣāntipāramitāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na kṣāntipāramitām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na kṣāntipāramitāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na vīryyapāramitāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na vīryyapāramitām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na vīryyapāramitāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na dhyānapāramitāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na dhyānapāramitām Ghosa1913, p. 158 aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na dhyānapāramitāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na prajñāpāramitāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na prajñāpāramitām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na prajñāpāramitāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nādhyātmaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nādhyātmaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nādhyātmaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na bahirdhāśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na bahirdhāśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na bahirdhāśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nādhyātmabahirdhāśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nādhyātmabahirdhāśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nādhyātmabahirdhāśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śūnyatāśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam Ghosa1913, p. 159 eva na samanupaśyati / na śūnyatāśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śūnyatāśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na mahāśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na mahāśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na mahāśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na paramārthaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na paramārthaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na paramārthaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na saṃskṛtaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na saṃskṛtaśūnyatām aparāntena yojayati na viyojayati tathā hi aparāntam eva na samanupaśyati / na saṃskṛtaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na saṃskṛtaśūnyatāṃ should be here and following occurences nāsaṃskṛtaśūnyatāṃ (KW) pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na saṃskṛtaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na saṃskṛtaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nātyantaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na Ghosa1913, p. 160 samanupaśyati / nātyantaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nātyantaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nānavarāgraśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nānavarāgraśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nānavarāgraśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nānavakāraśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nānavakāraśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nānavakāraśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na prakṛtiśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na prakṛtiśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na prakṛtiśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na sarvvadharmmaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na sarvvadharmmaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na sarvvadharmmaśūnyatāṃ pratutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na svalakṣaṇaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati Ghosa1913, p. 161 / na svalakṣaṇaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na svalakṣaṇaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nānupalambhaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nānupalambhaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nānupalambhaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nābhāvaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nābhāvaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nābhāvaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na svabhāvaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na svabhāvaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na svabhāvaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nābhāvasvabhāvaśūnyatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nābhāvasvabhāvaśūnyatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nābhāvasvabhāvaśūnyatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na smṛtyupasthānāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati Ghosa1913, p. 162 / na smṛtyupasthānāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na smṛtyupasthānāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na samyakprahāṇāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na samyakprahāṇāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na samyakprahāṇāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na ṛddhipādān pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na ṛddhipādān aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na ṛddhipādān pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nendriyāṇi pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nendriyāṇy aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nendriyāṇi pratyutpannena yojayati na viyojayati tathā hi patyatpannam eva na samanupaśyati / na balāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na balāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na balāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na bodhyaṅgāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na bodhyaṅgāny aparāntena yojayati na viyojayati Ghosa1913, p. 163 tathā hy aparāntam eva na samanupaśyati / na bodhyaṅgāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nāryyāṣṭāṅgamārgaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nāryyāṣṭāṅgamārgam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nāryyāṣṭāṅgamārgaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nāryyasatyāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nāryyasatyāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nāryyasatyāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na dhyānāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na dhyānāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na dhyānāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nāpramāṇāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nāpramāṇāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nāpramāṇāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nārūpyasamāpattiṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nārūpyasamāpattim aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nārūpyasamāpattiṃ Ghosa1913, p. 164 pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nāṣṭau vimokṣān pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nāṣṭau vimokṣān aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nāṣṭau vimokṣān pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na navānupūrvvavihārasamāpattīḥ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na navānupūrvvavihārasamāpattīr aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na navānupūrvvavihārasamāpattīḥ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śūnyatānimittāpraṇihitavimokṣamukhāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śūnyatānimittāpraṇihitavimokṣamukhāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śūnyatānimittāpraṇihitavimokṣamukhāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nābhijñāḥ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nābhijñā aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nābhijñāḥ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na samādhīn pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na samādhīn Ghosa1913, p. 165 aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na samādhīn pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na dhāraṇīmukhāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na dhāraṇīmukhāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na dhāraṇīmukhāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na daśa tathāgatabalāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na daśa tathāgatabalāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na daśa tathāgatabalāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na catvāri vaiśāradyāni pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na catvāri vaiśāradyāny aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na catvāri vaiśāradyāni pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na catasraḥ pratisamvidaḥ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na catasraḥ pratisamvido 'parāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na catasraḥ pratisamvidaḥ pratyutpannena yojayati na viyojayati / tathā hi pratyutpannam eva na samanupaśyati / na mahāmaitrīṃ pūrvvāntena vojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na mahāmaitrīm Ghosa1913, p. 166 aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na mahāmaitrīṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na mahākaruṇāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na mahākaruṇām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na mahākaruṇāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nāṣṭādaśāveṇikān buddhadharmmān pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nāṣṭādaśāveṇikān buddhadharmmān aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nāṣṭādaśāveṇikān buddhadharmmān pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na śrotaāpattiphalaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na śrotaāpattiphalam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na śrotaāpattiphalaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na sakṛdāgāmiphalaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na sakṛdāgāmiphalam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na sakṛdāgāmiphalaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nānāgāmiphalaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na Ghosa1913, p. 167 samanupaśyati / nānāgāmiphalam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nānāgāmiphalaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / nārhattvaṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / nārhattvam aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / nārhattvaṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na pratyekabodhiṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva samanupaśyati / na pratyekabodhim aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na pratyekabodhiṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na mārgākārajñatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na mārgākārajñatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na mārgākārajñatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / na sarvvākārajñatāṃ pūrvvāntena yojayati na viyojayati tathā hi pūrvvāntam eva na samanupaśyati / na sarvvākārajñatām aparāntena yojayati na viyojayati tathā hy aparāntam eva na samanupaśyati / na sarvvākārajñatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / evaṃ yujyamānaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ / punar aparaṃ śāradvatīputra Ghosa1913, p. 168 bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na pūrvvāntam aparāntena yojayati na viyojayati / nāparāntaṃ pūrvvāntena yojayati na viyojayati / na pūrvvāntam aparāntaṃ vā pratyutpannena yojayati na viyojayati adhvasamānatām upādāya note: adhvasamatāśūnyatām upādāya (KW) / evaṃ yuktaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyā carann evaṃ yujyate yathā yujyamānena sarvvajñatām atītena yojayati na viyojayati tathā hy atītam eva na samanupaśyati / asamanupaśyan kathaṃ sarvvajñatām atītena yojayiṣyati viyojayiṣyati vā / na sarvvajñatām anāgatena yojayati na viyojayati tathā hy anāgatam eva na samanupaśyati asamanupaśyan kathaṃ sarvvajñatām anāgatena yojayiṣyati viyojayiṣyati vā / na sarvvajñatāṃ pratyutpannena yojayati na viyojayati tathā hi pratyutpannam eva na samanupaśyati / asamanupaśyan kathaṃ sarvvajñatāṃ pratyutpannena yojayiṣyati viyojayiṣyati vā / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vā vaktavyaḥ / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ sarvvajñatayā yojayati na viyojayati tathā hi rūpam eva na samanupaśyati asamanupaśyan kathaṃ rūpaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na vedanāṃ sarvvajñatayā yojayati na viyojayati tathā hi vedanām eva na samanupaśyati Ghosa1913, p. 169 asamanupaśyan kathaṃ vedanāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na saṃjñāṃ sarvvajñatayā yojayati na viyojayati tathā hi saṃjñām eva na samanupaśyati / asamanupaśyan kathaṃ saṃjñāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na saṃskārān sarvvajñatayā yojayati na viyojayati tathā hi saṃskārān eva na samanupaśyati / asamanupaśyan kathaṃ saṃskārān sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na vijñānaṃ sarvvajñatayā yojayati na viyojayati tathā hi vijñānam eva na samanupaśyati / asamanupaśyan kathaṃ vijñānaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na cakṣuḥ sarvvajñatayā yojayati na viyojayati / tathā hi cakṣur eva na samanupaśyati / asamanupaśyan kathaṃ cakṣuḥ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śrotraṃ sarvvajñatayā yojayati na viyojayati tathā hi śrotram eva na samanupaśyati / asamanupaśyan kathaṃ śrotraṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na ghrāṇaṃ sarvvajñatayā yojayati na viyojayati tathā hi ghrāṇam eva na samanupaśyati / asamanupaśyan kathaṃ ghrāṇaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na jihvāṃ sarvvajñatayā yojayati na viyojayati tathā hi jihvām eva na samanupaśyati / asamanupaśyan kathaṃ jihvāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na kāyaṃ sarvvajñatayā yojayati na viyojayati tathā hi kāyam eva na samanupaśyati / asamanupaśyan kathaṃ kāyaṃ sarvvajñatayā yojayiṣyati Ghosa1913, p. 170 viyojayiṣyati vā / na manaḥ sarvvajñatayā yojayati na viyojayati tathā hi mana eva na samanupaśyati / asamanupaśyan kathaṃ manaḥ sarvvajñatayā yojayiṣyati viyojayiṣyati vā /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ sarvvajñatayā yojayati na viyojayati tathā hi rūpam eva na samanupaśyati / asamanupaśyan kathaṃ rūpaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śabdaṃ sarvvajñatayā yojayati na viyojayati tathā hi śabdam eva na samanupaśyati / asamanupaśyan kathaṃ śabdaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na gandhaṃ sarvvajñatayā yojayati na viyojayati tathā hi gandham eva na samanupaśyati / asamanupaśyan kathaṃ gandhaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na rasaṃ sarvvajñatayā yojayati na viyojayati tathā hi rasam eva na samanupaśyati / asamanupaśyan kathaṃ rasaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na sparśaṃ sarvvajñatayā yojayati na viyojayati tathā hi sparśam eva na samanupaśyati / asamanupaśyan kathaṃ sparśaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na dharmmān sarvvajñatayā yojayati na viyojayati tathā hi dharmmān eva na samanupaśyati / asamanupaśyan kathaṃ dharmmān sarvvajñatayā yojayiṣyati viyojayiṣyati vā /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na cakṣurdhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi cakṣurdhātum eva na samanupaśyati / asamanupaśyan kathaṃ cakṣurdhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na rūpadhātuṃ Ghosa1913, p. 171 sarvvajñatayā yojayati na viyojayati tathā hi rūpadhātum eva na samanupaśyati / asamanupaśyan kathaṃ rūpadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā na cakṣurvijñānadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi cakṣurvijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ cakṣurvijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śrotradhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi śrotradhātum eva na samanupaśyati / asamanupaśyan kathaṃ śrotradhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śabdadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi śabdadhātum eva na samanupaśyati / asamanupaśyan kathaṃ śabdadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śrotravijñānadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi śrotravijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ śrotravijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na ghrāṇadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi ghrāṇadhātum eva na samanupaśyati / asamanupaśyan kathaṃ ghrāṇadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na gandhadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi gandhadhātum eva na samanupaśyati / asamanupaśyan kathaṃ gandhadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na ghrāṇavijñānadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi ghrāṇavijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ ghrāṇavijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na jihvādhātuṃ sarvvajñatayā Ghosa1913, p. 172 yojayati na viyojayati tathā hi jihvādhātum eva na samanupaśyati / asamanupaśyan kathaṃ jihvādhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na rasadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi rasadhātum eva na samanupaśyati / asamanupaśyan kathaṃ rasadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na jihvāvijñānadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi jihvāvijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ jihvāvijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na kāyadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi kāyadhātum eva na samanupaśyati / asamanupaśyan kathaṃ kāyadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na spraṣṭavyadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi spraṣṭavyadhātum eva na samanupaśyati / asamanupaśyan kathaṃ spraṣṭavyadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na kāyavijñānadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi kāyavijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ kāyavijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na manodhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi manodhātum eva na samanupaśyati / asamanupaśyan kathaṃ manodhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na dharmmadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi dharmmadhātum eva na samanupaśyati / asamanupaśyan kathaṃ dharmmadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na manovijñānadhātuṃ sarvvajñatayā yojayati na viyojayati Ghosa1913, p. 173 tathā hi manovijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ manovijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na pṛthivīdhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi pṛthivīdhātum eva na samanupaśyati / asamanupaśyan kathaṃ pṛthivīdhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nābdhātuṃ sarvvajñatayā yojayati na viyojayati tathā hy abdhātum eva na samanupaśyati / asamanupaśyan katham abdhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na tejodhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi tejodhātum eva na samanupaśyati / asamanupaśyan kathaṃ tejodhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā na vāyudhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi vāyudhātum eva na samanupaśyati / asamanupaśyan kathaṃ vāyudhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nākāśadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hy ākāśadhātum eva na samanupaśyati / asamanupaśyan katham ākāśadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na vijñānadhātuṃ sarvvajñatayā yojayati na viyojayati tathā hi vijñānadhātum eva na samanupaśyati / asamanupaśyan kathaṃ vijñānadhātuṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāvidyāṃ sarvvajñatayā yojayati na viyojayati tathā hy avidyām eva na samanupaśyati / asamanupaśyan katham avidyā sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na saṃskārān sarvvajñatayā yojayati na viyojayati tathā hi saṃskārān eva na samanupaśyati Ghosa1913, p. 174 asamanupaśyan kathaṃ saṃskārān sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na nāmarūpaṃ sarvvajñatayā yojayati na viyojayati tathā hi nāmarūpam eva na samanupaśyati / asamanupaśyan kathaṃ nāmarūpaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na ṣaḍāyatanaṃ sarvvajñatayā yojayati na viyojayati tathā hi ṣaḍāyatanam eva na samanupaśyati / asamanupaśyan kathaṃ ṣaḍāyatanaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na sparśaṃ sarvvajñatayā yojayati na viyojayati tathā hi sparśam eva na samanupaśyati / asamanupaśyan kathaṃ sparśaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na vedanāṃ sarvvajñatayā yojayati na viyojayati tathā hi vedanām eva na samanupaśyati / asamanupaśyan kathaṃ vedanāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na tṛṣṇāṃ sarvvajñatayā yojayati na viyojayati tathā hi tṛṣṇām eva na samanupaśyati / asamanupaśyan kathaṃ tṛṣṇāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nopādānaṃ sarvvajñatayā yojayati na viyojayati tathā hy upādānam eva na samanupaśyati / asamanupaśyan katham upādānaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na bhavaṃ sarvvajñatayā yojayati na viyojayati tathā hi bhavam eva na samanupaśyati / asamanupaśyan kathaṃ bhavaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na jātiṃ sarvvajñatayā yojayati na viyojayati tathā hi jātim eva na samanupaśyati / asamanupaśyan kathaṃ jātiṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na jarāmaraṇaṃ sarvvajñatayā yojayati na viyojayati / tathā hi Ghosa1913, p. 175 jarāmaraṇam eva na samanupaśyati / asamanupaśyan kathaṃ jarāmaraṇaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāṃ sarvvajñatayā yojayati na viyojayati tathā hi dānapāramitām eva na samanupaśyati / asamanupaśyan kathaṃ dānapāramitāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / śīlapāramitāṃ sarvvajñatayā yojayati na viyojayati tathā hi śīlapāramitām eva na samanupaśyati / asamanupaśyan kathaṃ śīlapāramitāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na kṣāntipāramitāṃ sarvvajñatayā yojayati na viyojayati tathā hi kṣāntipāramitām eva na samanupaśyati / asamanupaśyan kathaṃ kṣāntipāramitāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na vīryyapāramitāṃ sarvvajñatayā yojayati na viyojayati tathā hi vīryyapāramitām eva na samanupaśyati / asamanupaśyan kathaṃ vīryyapāramitāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na dhyānapāramitāṃ sarvvajñatayā yojayati na viyojayati tathā hi dhyānapāramitām eva na samanupaśyati / asamanupaśyan kathaṃ dhyānapāramitāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na prajñāpāramitāṃ sarvvajñatayā yojayati na viyojayati tathā hi prajñāpāramitām eva na samanupaśyati / asamanupaśyan kathaṃ prajñāpāramitāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nādhyātmaśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hy adhyātmaśūnyatām eva na samanupaśyati / asamanupaśyan katham adhyātmaśūnyatāṃ sarvvajñatayā yojayiṣyati Ghosa1913, p. 176 viyojayiṣyati vā / na bahirddhāśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hi bahirddhāśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ bahirddhāśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nādhyātmabahirddhāśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hy adhyātmabahirddhāśūnyatām eva na samanupaśyati / asamanupaśyan katham adhyātmabahirddhāśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śūnyatāśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hi śūnyatāśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ śūnyatāśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na mahāśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hi mahāśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ mahāśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na paramārthaśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hi paramārthaśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ paramārthaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na saṃskṛtaśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hi saṃskṛtaśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ saṃskṛtaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nāsaṃskṛtaśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hy asaṃskṛtaśūnyatām eva na samanupaśyati / asamanupaśyan katham asaṃskṛtaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nātyantaśūnyatāṃ sarvvajñatayā yojayati na viyojayati tathā hy atyantaśūnyatām eva na samanupaśyati / asamanupaśyan Ghosa1913, p. 177 katham atyantaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nānavarāgraśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hy anavarāgrāśūnyatām eva na samanupaśyati / asamanupaśyan katham anavarāgraśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nānavakāraśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hy anavakāraśūnyatām eva na samanupaśyati / asamanupaśyan katham anavakāraśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na prakṛtiśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hi prakṛtiśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ prakṛtiśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na sarvvadharmmaśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hi sarvvadharmmaśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ sarvvadharmmaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na svalakṣaṇaśūnyatāṃ sarvvajñatayā yojadyati na viyojayati / tathā hi svalakṣaṇaśūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ svalakṣaṇaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nānupalambhaśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hy anupalambhaśūnyatām eva na samanupaśyati / asamanupaśyan katham anupalambhaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nābhāvaśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hy abhāvaśūnyatām eva na samanupaśyati / asamanupaśyan katham abhāvaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na svabhāvaśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hi svabhāvaśūnyatām eva Ghosa1913, p. 178 na samanupaśyati / asamanupaśyan kathaṃ svabhāvaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nābhāvasvabhāvaśūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hy abhāvasvabhāvaśūnyatām eva na samanupaśyati / asamanupaśyan katham abhāvasvabhāvaśūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na smṛtyupasthānāni sarvvajñatayā yojayati na viyojayati / tathā hi smṛtyupasthānāny eva na samanupaśyati / asamanupaśyan kathaṃ smṛtyupasthānāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na samyakprahāṇāni sarvvajñatayā yojayati na viyojayati / tathā hi samyakprahāṇāny eva na samanupaśyati / asamanupaśyan kathaṃ samyakprahāṇāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na ṛddhipādān sarvvajñatayā yojayati na viyojayati / tathā hy ṛddhipādān eva na samanupaśyati / asamanupaśyan katham ṛddhipādān sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nendriyāṇi sarvvajñatayā yojayati na viyojayati / tathā hīndriyāṇy eva na samanupaśyati / asamanupaśyan katham indriyāṇi sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na balāni sarvvajñatayā yojayati na viyojayati / tathā hi balāny eva na samanupaśyati / asamanupaśyan kathaṃ balāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na bodhyaṅgāni sarvvajñatayā yojayati

na viyojayati / tathā hi bodhyaṅgāny eva na samanupaśyati / asamanupaśyan kathaṃ bodhyaṅgāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na mārgaṃ sarvvajñatayā yojayati na viyojayati / tathā hi mārgam eva na samanupaśyati / asamanupaśyan kathaṃ Ghosa1913, p. 179 mārge sarvvajñatayā yojayiṣyati viyoyayiṣyati vā / nāryyasatyāni sarvvajñatayā yojayati na viyojayati / tathā hy āryyasatyāny eva na samanupaśyati / asamanupaśyan katham āryyasatyāni sarvvajñatayā yojayiśyati viyojayiṣyati vā / na dhyānāni sarvvajñatayā yojayati na viyojayati / tathā hi dhyānāny eva na samanupaśyati / asamanupaśyan kathaṃ dhyānāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nāpramāṇāni sarvvajñatayā yojayati na viyojayati / tathā hy apramāṇāny eva na samanupaśyati / asamanupaśyan katham apramāṇāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nārūpyasamāpattīḥ sarvvajñatayā yojayati na viyojayati / tatha hy ārūpyasamāpattīr eva na samanupaśyati / asamanupaśyan katham ārūpyasamāpattīḥ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na vimokṣān sarvvajñatayā yojayati na viyojayati / tathā hi vimokṣān eva na samanupaśyati / samanupaśyan kathaṃ vimokṣān sarvvajñatayā yojayiṣyati viyojayiṣyati vā / navānupūrvvāvihārasamāpattīḥ sarvvajñatayā yojayati na viyojayati / tathā hi navānupūrvvavihārasamāpattīr eva na samanupaśyati / asamanupaśyan kathaṃ navānupūrvvavihārasamāpattīḥ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na śūnyatāṃ sarvvajñatayā yojayati na viyojayati / tathā hi śūnyatām eva na samanupaśyati / asamanupaśyan kathaṃ śūnyatāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nānimittaṃ sarvvajñatayā yojayati na viyojayati / tathā hy ānimittam eva na samanupaśyati / asamanupaśyan kathaṃ ānimittaṃ sarvajñatayā yojayiṣyati Ghosa1913, p. 180 viyojayiṣyati vā / nāpraṇihitaṃ sarvvajñatayā yojayati na viyojayati / tathā hy apraṇihitam eva na samanupaśyati / asamanupaśyan katham apraṇihitaṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nābhijñāṃ sarvvajñatayā yojayati na viyojayati / tathā hy abhijñām eva na samanupaśyati / asamanupaśyan katham abhijñāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na samādhiṃ sarvvajñatayā yojayati na viyojayati / tathā hi samādhim eva na samanupaśyati / asamanupaśyan kathaṃ samādhiṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na dhāraṇīmukhāni sarvvajñatayā yojayati na viyojayati / tathā hi dhāraṇīmukhāny eva na samanupaśyati / asamanupaśyan kathaṃ dhāraṇīmukhāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na daśa tathāgatabalāni sarvvajñatayā yojayati na viyojayati / tathā hi daśa tathāgatabalāny eva na samanupaśyati / asamanupaśyan kathaṃ daśa tathāgatabalāni sarvvajñatayā yojayisyati viyojayiṣyati vā / na vaiśāradyāni sarvvajñatayā yojayati na viyojayati / tathā hi vaiśāradyāny eva na samanupaśyati / asamanupaśyan kathaṃ vaiśāradyāni sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na pratisaṃvidaḥ sarvvajñatayā yojayati na viyojayati / tathā hi pratisaṃvida eva na samanupaśyati / asamanupaśyan kathaṃ pratisaṃvidaḥ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / na mahāmaitrīṃ sarvvajñatayā yojayati na viyojayati / tathā hi mahāmaitrīm eva na samanupaśyati / asamanupaśyan kathaṃ mahāmaitrīṃ sarvvajñatayā yojayiṣyati Ghosa1913, p. 181 viyojayiṣyati vā / na mahākaruṇāṃ sarvvajñatayā yojayati na viyojayati / tathā hi mahākaruṇām eva na samanupaśyati / asamanupaśyan kathaṃ mahākaruṇāṃ sarvvajñatayā yojayiṣyati viyojayiṣyati vā / nāṣṭādaśāveṇikān buddhadharmmān sarvvajñatayā yojayati na viyojayati / tathā hy aṣṭādaśāveṇikān buddhadharmmān eva na samanupaśyati / asamanupaśyan katham aṣṭādaśāveṇikān buddhadharmmān sarvvajñatayā yojayiṣyati viyojayiṣyati vā / evaṃ yujyamānaḥ śāradvatīputra, bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra, bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na buddhaṃ sarvvajñatayā yojayati na viyojayati, na sarvvajñatāṃ buddhena yojayati na viyojayati / tathā hi buddham eva na samanupaśyati, sarvvajñatām eva na samanupaśyati / asamanupaśyan kathaṃ buddhaṃ sarvvajñatayā sarvvajñatāṃ vā buddhena yojayiṣyati viyojayiṣyati vā / na bodhiṃ sarvvajñatayā yojayati na viyojayati, na bodhyā sarvvajñatāṃ yojayati na viyojayati / tathā hi bodhim eva na samanupaśyati sarvvajñatām eva na samanupaśyati / asamanupaśyan kathaṃ bodhiṃ sarvvajñatayā sarvvajñatāṃ vā bodhyā yojayiṣyati viyojayiṣyati vā / evaṃ hi śāradvatīputra, bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra, bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ bhāva iti yojayati na rūpam abhāva iti yojayāti / na vedanāṃ bhāva iti yojayati na vedanām abhāva iti yojayati / na saṃjñāṃ bhāva iti yojayati na saṃjñām abhāva iti yojayati / na saṃskārān Ghosa1913, p. 182 bhāva iti yojayati na saṃskārān abhāva iti yojayati / na vijñānaṃ bhāva iti yojayati na vijñānam abhāva iti yojayati / na cakṣur bhāva iti yojayati na cakṣur abhāva iti yojayati / na śrotraṃ bhāva iti yojayati na śrotram abhāva iti yojayati / na ghrāṇaṃ bhāva iti yojayati na ghrāṇam abhāva iti yojayati / na jihvāṃ bhāva iti yojayati na jihvām abhāva iti yojayati / na kāyaṃ bhāva iti yojayati na kāyam abhāva iti yojayati / na mano bhāva iti yojayati na mano 'bhāva iti yojayati / na rūpaṃ bhāva iti yojayati na rūpam abhāva iti yojayati / na śabdaṃ bhāva iti yojayati na śabdam abhāva iti yojayati / na gandhaṃ bhāva iti yojayati na gandham abhāva iti yojayati / na rasam bhāva iti yojayati na rasam abhāva iti yojayati / na sparśaṃ bhāva iti yojayati na sparśam abhāva iti yojayati / na dharmmān bhāva iti yojayati na dharmmān abhāva iti yojayati / na cakṣurvvijñānaṃ bhāva iti yojayati na cakṣurvvijñānam abhāvajati yojayati / na śrotravijñānaṃ bhāva iti yojayati na śrotravijñānam abhāva iti yojayati / na ghrāṇavijñānaṃ bhāva iti yojayati na ghrāṇavijñānam abhāva iti yojayati / na jihvāvijñānaṃ bhāva iti yojayati na jihvāvijñānam abhāva iti yojayati / na kāyavijñānaṃ bhāva iti yojayati na kāyavijñānam abhāva iti yojayati / na Ghosa1913, p. 183 manovijñānaṃ bhāva iti yojayati na manovijñānam abhāva iti yojayati / na cakṣuḥsaṃsparśaṃ bhāva iti yojayati na cakṣuḥsaṃsparśam abhāva iti yojayati / na śrotrasaṃsparśaṃ bhāva iti yojayati na śrotrasaṃsparśam abhāva iti yojayati / na ghrāṇasaṃsparśaṃ bhāva iti yojayati na ghrāṇasaṃsparśam abhāva iti yojayati / na jihvāsaṃsparśaṃ bhāva iti yojayati na jihvāsaṃsparśam abhāva iti yojayati / na kāyasaṃsparśaṃ bhāva iti yojayati na kāyasaṃsparśam abhāva iti yojayati / na manaḥsaṃsparśaṃ bhāva iti yojayati na manaḥsaṃsparśam abhāva iti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ bhāva iti yojayati na cakṣuḥsaṃsparśapratyayāṃ vedanām abhāva iti yojayati / na śrotrasaṃsparśapratyayāṃ vedanāṃ bhāva iti yojayati na śrotrasaṃsparśapratyayāṃ vedanām abhāva iti yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ bhāva iti yojayati na ghrāṇasaṃsparśapratyayāṃ vedanām abhāva iti yojayati / na jihvāsaṃsparśapratyayā vedanāṃ bhāva iti yojayati na jihvāsaṃsparśapratyayāṃ vedanām abhāva iti yojayati / na kāyasaṃsparśapratyayāṃ vedanāṃ bhāva iti yojayati na kāyasaṃsparśapratyayāṃ vedanām abhāva iti yojayati / na manaḥsaṃsparśapratyayāṃ vedanāṃ bhāva iti yojayati na manaḥsaṃsparśapratyayāṃ vedanām abhāva iti yojayati / na pṛthivīdhātuṃ bhāva iti yojayati na pṛthivīdhātum abhāva iti yojayati / nābdhātuṃ bhāva iti yojayati nābdhātum abhāva iti yojayati / na tejodhātuṃ bhāva iti yojayati Ghosa1913, p. 184 na tejodhātum abhāva iti yojayati / na vāyudhātuṃ bhāva iti yojayati na vāyudhātum abhāva iti yojayati / nākāśadhātuṃ bhāva iti yojayati nākāśadhātum abhāva iti yojayati / na vijñānadhātuṃ bhāva iti yojayati na vijñānadhātum abhāva iti yojayati / nāvidyāṃ bhāva iti yojayati nāvidyām abhāva iti yojayati / na saṃskārān bhāva iti yojayati na saṃskārān abhāva iti yojayati / na vijñānaṃ bhāva iti yojayati na vijñānam abhāva iti yojayati / na nāmarūpaṃ bhāva iti yojayati na nāmarūpam abhāva iti yojayati / na ṣaḍāyatanaṃ bhāva iti yojayati na ṣaḍāyatanam abhāva iti yojayati / na sparśaṃ bhāva iti yojayati na sparśam abhāva iti yojayati / na vedanāṃ bhāva iti yojayati na vedanām abhāva iti yojayati / na tṛṣṇāṃ bhāva iti yojayati na tṛṣṇām abhāva iti yojayati / nopādānaṃ bhāva iti yojayati nopādānam abhāva iti yojayati / na bhavaṃ bhāva iti yojayati na bhavam abhāva iti yojayati / na jātiṃ bhāva iti yojayati na jātim abhāva iti yojayati / na jarāmaraṇaṃ bhāva iti yojayati na jarāmaraṇam abhāva iti yojayati / na dānapāramitāṃ bhāva iti yojayati na dānapāramitām abhāva iti yojayati / na śīlapāramitāṃ bhāva iti yojayati na śīlapāramitām abhāva iti yojayati / na kṣāntipāramitāṃ bhāva iti yojayati na kṣāntipāramitām abhāva iti yojayati / na vīryyapāramitāṃ bhāva iti yojayati na vīryyapāramitām abhāva iti yojayati / na dhyānapāramitāṃ bhāva iti yojayati na dhyānapāramitām abhāva iti yojayati / na prajñāpāramitāṃ Ghosa1913, p. 185 bhāva iti yojayati na prajñāpāramitām abhāva iti yojayati / nādhyātmaśūnyatāṃ bhāva iti yojayati nādhyātmaśūnyatām abhāva iti yojayati / na bahirddhāśūnyatāṃ bhāva iti yojayati na bahirddhāśūnyatām abhāva iti yojayati / nādhyātmabahirddhāśūnyatāṃ bhāva yojayati nādhyātmabahirddhāśūnyatām abhāva iti yojayati / na śūnyatāśūnyātāṃ bhāva iti yojayati na śūnyatāśūnyatām bhāva iti yojayati / na mahāśūnyatāṃ bhāva iti yojayati na mahāśūnyatām abhāva iti yojayati / na paramārthaśūnyatāṃ bhāva iti yojayati na paramārthaśūnyatām abhāva iti yojayati / na saṃskṛtaśūnyatāṃ bhāva iti yojayati na saṃskṛtaśūnyatām abhāva iti yojayati / nāsaṃskṛtaśūnyatāṃ bhāva iti yojayati nāsaṃskṛtaśūnyatām abhāva iti yojayati / nātyantaśūnyatāṃ yojayati iti yojayati nātyantaśūnyatām abhāva iti yojayati / nānavarāgraśūnyatāṃ bhāva iti yojayati nānavarāgraśūnyatām abhāva iti yojayati / nānavakāraśūnyatāṃ bhāva iti yojayati nānavakāraśūnyatām abhāva iti yojayati / na prakṛtiśūnyatāṃ bhāva iti yojayati na prakṛtiśūnyatām abhāva iti yojayati / na sarvvadharmmaśūnyatāṃ bhāva iti yojayati na sarvvadharmmaśūnyatām abhāva iti yojayati / na svalakṣaṇaśūnyatāṃ bhāva iti yojayati na svalakṣaṇaśūnyatām abhāva iti yojayati / nānupalambhaśūnyātāṃ bhāva iti yojayati nānupalambhaśūnyatām abhāva iti yojayati / nābhāvaśūnyatāṃ bhāva iti yojayati nābhāvaśūnyatām abhāva iti yojayati / na svabhāvaśūnyatāṃ bhāva iti yojayati na svabhāvaśūnyatām abhāva iti Ghosa1913, p. 186 yojayati / nābhāvasvabhāvaśūnyatāṃ bhāva iti yojayati nābhāvasvabhāvaśūnyatām abhāva iti yojayati / na smṛtyupasthānāni bhāva iti yojayati na smṛtyupasthānāny abhāva iti yojayati / na samyakprahāṇāni bhāva iti yojayati / na samyakprahāṇāny abhāva iti yojayati / na ṛddhipādān bhāva iti yojayati / na ṛddhipādān abhāva iti yojayati / nendriyāṇi bhāva iti yojayati nendriyāṇy abhāva iti yojayati / na balāni bhāva iti yojayati na balāny abhāva iti yojayati / na bodhyaṅgāni bhāva iti yojayati na bodhyaṅgāny abhāva iti yojayati / nāpramāṇāni bhāva iti yojayati nāpramāṇāny abhāva iti yojayati / nāryyasatyāni bhāva iti yojayati nāryyasatyāny abhāva iti yojayati / na dhyānāni bhāva iti yojayati na dhyānāny abhāva iti yojayati / na mārgaṃ bhāva iti yojayati na mārgam abhāva iti yojayati / nārūpyasamāpattīr bhāva iti yojayati nārūpyasamāpattīr abhāva iti yojayati / nāṣṭau vimokṣān bhāva iti yojayati nāṣṭau vimokṣān abhāva iti yojayati / na navānupūrvvavihārasamāpattīr bhāva iti yojayati na navānupūrvvavihārasamāpattīr abhāva iti yojayati / na śūnyatāṃ bhāva iti yojayati na śūnyatām abhāva iti yojayati / nānimittaṃ bhāva iti yojayati nānimittam abhāva iti yojayati / nāpraṇihitaṃ bhāva iti yojayati nāpraṇihitam abhāva iti yojayati / nābhijñāṃ bhāva iti yojayati nābhijñām abhāva iti yojayati / na samādhīn bhāva iti yojayati na samādhīn abhāva iti yojayati / Ghosa1913, p. 187 na dhāraṇīmukhāni bhāva iti yojayati na dhāraṇīmukhāny abhāva iti yojayati / na daśa tathāgatabalāni bhāva iti yojayati na daśa tathāgatabalāny abhāva iti yojayati / na catvāri vaiśāradyāni bhāva iti yojayati na catvāri vaiśāradyāny abhāva iti yojayati / na catasraḥ pratisamvido bhāva iti yojayati na catasraḥ pratisamvido 'bhāva iti yojayati / na mahāmaitrīṃ bhāva iti yojayati na mahāmaitrīm abhāva iti yojayati / na mahākaruṇāṃ bhāva iti yojayati na mahākaruṇām abhāva iti yojayati / nāṣṭādaśāveṇikān buddhadharmmān bhāva iti yojayati nāṣṭādaśāveṇikān buddhadharmmān abhāva iti yojayati / na śrota-āpattiphalaṃ bhāva iti yojayati na śrota-āpattiphalam abhāva iti yojayati / na sakṛdāgāmiphalaṃ bhāva yojayati na sakṛdāgāmiphalam abhāva iti yojayati / nānāgāmiphalaṃ bhāva iti yojayati nānāgāmiphalam abhāva iti yojayati / nārhattvaṃ bhāva iti yojayati nārhattvam abhāva iti yojayati / na pratyekabodhiṃ bhāva iti yojayati na pratyekabodhim abhāva yojayati / na mārgākārajñatāṃ bhāva iti yojayati na mārgākārajñatām abhāva iti yojayati / na sarvvākārajñatāṃ bhāva iti yojayati na sarvvākārajñatām abhāva iti yojayati /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ nityam iti yojayati na rūpam anityam iti yojayati / na vedanāṃ nityam iti yojayati na vedanām anityam iti yojayati / na saṃjñāṃ nityam iti yojayati na saṃjñām anityam iti Ghosa1913, p. 188 yojayati / na saṃskārān nityān iti yojayati na saṃskārān anityān iti yojayati / na vijñānaṃ nityam iti yojayati na vijñānam anityam iti yojayati / na cakṣur nityam iti yojayati na cakṣur anityam iti yojayati / na śrotraṃ nityam iti yojayati na śrotram anityam iti yojayati / na ghrāṇaṃ nityam iti yojayati na ghrāṇam anityam iti yojayati / na jihvāṃ nityam iti yojayati na jihvām anityam iti yojayati / na kāyaṃ nityam iti yojayati na kāyam anityam iti yojayati / na mano nityam iti yojayati na mano 'nityam iti yojayati / na rūpaṃ nityam iti yojayati na rūpam anityam iti yojayati / na śabdaṃ nityam iti yojayati na śabdam anityam iti yojayati / na gandhaṃ nityam iti yojayati na gandham anityam iti yojayati / na rasaṃ nityam iti yojayati na rasam anityam iti yojayati / na sparśaṃ nityam iti yojayati na sparśam anityam iti yojayati / na dharmmān nityān iti yojayati na dharmmān anityān iti yojayati / na cakṣurvijñānaṃ nityam iti yojayati na cakṣurvijñānam anityam iti yojayati / na śrotravijñānaṃ nityam iti yojayati na śrotravijñānam anityam iti yojayati / na ghrāṇavijñānaṃ nityam iti yojayati na ghrāṇavijñānam anityam iti yojayati / na jihvāvijñānaṃ nityam iti yojayati na jihvāvijñānam anityam iti Ghosa1913, p. 189 yojayati / na kāyavijñānaṃ nityam iti yojayati na kāyavijñānam anityam iti yojayati / na manovijñānaṃ nityam iti yojayati na manovijñānam anityam iti yojayati / na cakṣuḥsaṃsparśaṃ nityam iti yojayati na cakṣuḥsaṃsparśam anityam iti yojayati / na śrotrasaṃsparśaṃ nityam iti yojayati na śrotrasaṃsparśam anityam iti yojayati / na ghrāṇasaṃsparśaṃ nityam iti yojayati na ghrāṇasaṃsparśam anityam iti yojayati / na jihvāsaṃsparśaṃ nityam iti yojayati na jihvāsaṃsparśam anityam iti yojayati / na kāyasaṃsparśaṃ nityam iti yojayati na kāyasaṃsparśam anityam iti yojayati / na manaḥsaṃsparśaṃ nityam iti yojayati na manaḥsaṃsparśam anityam iti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ nityam iti yojayati na cakṣuḥsaṃsparśapratyayāṃ vedanām anityam iti yojayati / na śrotrasaṃsparśapratyayāṃ vedanāṃ nityam iti yojayati na śrotrasaṃsparśapratyayāṃ vedanām anityam iti yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ nityam iti yojayati na ghrāṇasaṃsparśapratyayāṃ vedanām anityam iti yojayati / na jihvāsaṃsparśapratyayāṃ vedanāṃ nityam iti yojayati na jihvāsaṃsparśapratyayāṃ vedanām anityam iti yojayati / na kāyasaṃsparśapratyayāṃ vedanāṃ nityam iti yojayati na kāyasaṃsparśapratyayāṃ vedanām anityam iti yojayati / na manaḥsaṃsparśapratyayāṃ vedanāṃ nityam iti yojayati na manaḥsaṃsparśapratyayāṃ vedanām anityam iti yojayati / na pṛthivīdhātuṃ nitya iti yojayati na pṛthivīdhātum anitya iti Ghosa1913, p. 190 yojayati / nābdhātuṃ nitya iti yojayati nābdhātum anitya iti yojayati / na tejodhātuṃ nitya iti yojayati na tejodhātum anitya iti yojayati / na vāyudhātuṃ nitya iti yojayati na vāyudhātum anitya iti yojayati / nākāśadhātuṃ nitya iti yojayati nākāśadhātum anitya iti yojayati / na vijñānadhātuṃ nitya iti yojayati na vijñānadhātum anitya iti yojayati / nāvidyāṃ nityām iti

yojayati nāvidyām anityām iti yojayati / na saṃskārān nityān iti yojayati na saṃskārān anityān iti yojayati / na vijñānaṃ nityam iti yojayati na vijñānam anityam iti yojayati / na nāmarūpaṃ nityam iti yojayati na nāmarūpam anityam iti yojayati / na ṣaḍāyatanaṃ nityam iti yojayati na ṣaḍāyatanam anityam iti yojayati / na sparśaṃ nityam iti yojayati na sparśam anityam iti yojayati / na vedanāṃ nityām iti yojayati na vedanām anityām iti yojayati / na tṛṣṇāṃ nityām iti yojayati na tṛṣṇām anityām iti yojayati / nopādānaṃ nityam iti yojayati nopādānam anityam iti yojayati / na bhavaṃ nityam iti yojayati na bhavam anityam iti yojayati / na jātiṃ nityām iti yojayati na jātim anityām iti yojayati / na Ghosa1913, p. 191 jarāmaraṇaṃ nityam iti yojayati na jarāmaraṇam anityam iti yojayati / na dānapāramitāṃ nityeti yojayati na dānapāramitām anityeti yojayati / na śīlapāramitāṃ nityeti yojayati na śīlapāramitām anityeti yojayati / na kṣāntipāramitāṃ nityeti yojayati na kṣāntipāramitām anityeti yojayati / na vīryyapāramitāṃ nityeti yojayati na vīryyapāramitām anityeti yojayati / na dhyānapāramitāṃ nityeti yojayati na dhyānapāramitām anityeti yojayati / na prajñāpāramitāṃ nityeti yojayati na prajñāpāramitām anityeti yojayati / nādhyātmaśūnyatāṃ nityeti yojayati nādhyātmaśūnyatām anityeti yojayati / na bahirddhāśūnyatāṃ nityeti yojayati na bahirddhāśūnyatām anityeti yojayati / nādhyātmabahirddhāśūnyatāṃ nityeti yojayati nādhyātmabahirddhāśūnyatām anityeti yojayati / na śūnyatāśūnyatāṃ nityeti yojayati na śūnyatāśūnyatām anityeti yojayati / na mahāśūnyatāṃ nityeti yojayati na mahāśūnyatām anityeti yojayati / na paramārthaśūnyatāṃ nityeti yojayati na paramārthaśūnyatām anityeti yojayati / na saṃskṛtaśūnyatāṃ nityeti yojayati na saṃskṛtaśūnyatām anityeti yojayati / nāsaṃskṛtaśūnyatāṃ nityeti yojayati nāsaṃskṛtaśūnyatām anityeti yojayati / nātyantaśūnyatāṃ nityeti yojayati nātyantaśūnyatām anityeti yojayati / nānavarāgraśūnyatāṃ nityeti yojayati nānavarāgraśūnyatām anityeti yojayati / nānavakāraśūnyatāṃ nityeti yojayati nānavakāraśūnyatām anityeti yojayati / na Ghosa1913, p. 192 prakṛtiśūnyatāṃ nityeti yojayati na prakṛtiśūnyatām anityeti yojayati / na sarvvadharmmaśūnyatāṃ nityeti yojayati na sarvvadharmmaśūnyatām anityeti yojayati / na svalakṣaṇaśūnyātāṃ nityeti yojayati na svalakṣaṇaśūnyatām anityeti yojayati / nānupalambhaśūnyatāṃ nityeti yojayati nānupalambhaśūnyatām anityeti yojayati / nābhāvaśūnyatāṃ nityeti yojayati nābhāvaśūnyatām anityeti yojayati / na svabhāvaśūnyatāṃ nityeti yojayati na svabhāvaśūnyatām anityeti yojayati / nābhāvasvabhāvaśūnyatāṃ nityeti yojayati nābhāvasvabhāvaśūnyatām anityeti yojayati / na smṛtyupasthānāni nityānīti yojayati na smṛtyupasthānāny anityānīti yojayati / na samyakprahāṇāni nityānīti yojayati na samyakprahāṇāny anityānīti yojayati / na ṛddhipādān nityān iti yojayati na ṛddhipādān anityān iti yojayati / nendriyāṇi nityānīti yojayati nendriyāṇy anityānīti yojayati / na balāni nityānīti yojayati na balāny anityānīti yojayati / na bodhyaṅgāni nityānīti yojayati na bodhyaṅgāny anityānīti yojayati / nāryyāṣṭāṅgamārgaṃ nityam iti yojayati nāryyāṣṭāṅgamārgam anityam iti yojayati / nāryyasatyāni nityānīti yojayati nāryyasatyāny anityānīti yojayati / na dhyānāni nityānīti yojayati na dhyānāny anityānīti yojayati / nāpramāṇāni nityānīti yojayati nāpramāṇāny anityānīti yojayati / nārūpyasamāpattīr nityā iti yojayati nārūpyasamāpattīr Ghosa1913, p. 193 anityā iti yojayati / nāṣṭau vimokṣān nityān iti yojayati nāṣṭau vimokṣān anityān iti yojayati / na navānupūrvvavihārasamāpattīr nityā iti yojayati na navānupūrvvavihārasamāpattīr anityā iti yojayati / na śūnyatāṃ nityām iti yojayati na śūnyatām anityām iti yojayati / nānimittaṃ nityam iti yojayati nānimittam anityam iti yojayati / nāpraṇihitaṃ nityam iti yojayati nāpraṇihitam anityam iti yojayati / nābhijñā nityā iti yojayati nābhijñā anityā iti yojayati / na samādhīn nityān iti yojayati / na samādhīn anityān iti yojayati / na dhāraṇīmukhāni nityānīti yojayati / na dhāraṇīmukhāny anityānīti yojayati / na daśa tathāgatabalāni nityānīti yojayati / na daśa tathāgatabalāny anityānīti yojayati / na catvāri vaiśāradyāni nityānīti yojayati / na catvāri vaiśāradyāny anityānīti yojayati / na catasraḥ pratisaṃvido nityā iti yojayati / na catasraḥ pratisaṃvido 'nityā iti yojayati / na mahāmaitrīṃ nityām iti yojayati / na mahāmaitrīm anityām iti yojayati / na mahākaruṇāṃ nityām iti yojayati / na mahākaruṇām anityām iti yojayati / nāṣṭādaśāveṇikān buddhadharmmān nityān iti yojayati / nāṣṭādaśāveṇikān buddhadharmmān anityān iti yojayati / na śrota-āpattiphalaṃ nityam iti yojayati / na śrota-āpattiphalam anityam iti yojayati / na sakṛdāgāmiphalaṃ nityam iti yojayati / na sakṛdāgāmiphalam anityam iti yojayati / nānāgāmiphalaṃ nityam Ghosa1913, p. 194 iti yojayati / nānāgāmiphalam anityam iti yojayati / nārhattvaṃ nityam iti yojayati / nārhattvam anityam iti yojayati / na pratyekabodhiṃ nityam iti yojayati / na pratyekabodhim anityam iti yojayati / na mārgākārajñatāṃ nityām iti yojayati / na mārgākārajñatām anityām iti yojayati / na sarvvākārajñatāṃ nityām iti yojayati / na sarvvākārajñatām anityām iti yojayati / evaṃ caran* śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ sukham iti yojayati / na rūpaṃ duḥkham iti yojayati / na vedanāṃ sukheti yojayati / na vedanāṃ duḥkheti yojayati / na saṃjñāṃ sukheti yojayati / na saṃjñāṃ duḥkheti yojayati / na saṃskārān sukhān iti yojayati / na saṃskārān duḥkhān iti yojayati / na vijñānaṃ sukham iti yojayati / na vijñānaṃ duḥkham iti yojayati / na cakṣuḥ sukham iti yojayati / na cakṣur duḥkham iti yojayati / na śrotraṃ sukham iti yojayati / na śrotraṃ duḥkham iti yojayati / na ghrāṇaṃ sukham iti yojayati / na ghrāṇaṃ duḥkham iti yojayati / na jihvāṃ sukham iti yojayati / na jihvāṃ duḥkham iti yojayati / na kāyaṃ sukham iti yojayati / na kāyaṃ duḥkham iti yojayati / na manaḥ sukham iti yojayati / na mano duḥkham iti yojayati / na rūpaṃ sukham iti yojayati / na rūpaṃ duḥkham iti yojayati / na śabdaṃ sukham iti yojayati / na śabdaṃ duḥkham iti yojayati / na gandhaṃ Ghosa1913, p. 195 sukham iti yojayati / na gandhaṃ duḥkham iti yojayati / na rasaṃ sukham iti yojayati / na rasaṃ duḥkham iti yojayati / na sparśaṃ sukham iti yojayati / na sparśaṃ duḥkham iti yojayati / na dharmmān sukhān iti yojayati / na dharmmān duḥkhān iti yojayati / na cakṣurvvijñānaṃ sukham iti yojayati / na cakṣurvvijñānaṃ duḥkham iti yojayati / na śrotravijñānaṃ sukham iti yojayati / na śrotravijñānaṃ duḥkham iti yojayati / na ghrāṇavijñānaṃ sukham iti yojayati / na ghrāṇavijñānaṃ duḥkham iti yojayati / na jihvāvijñānaṃ sukham iti yojayati / na jihvāvijñānaṃ duḥkham iti yojayati / na kāyavijñānaṃ sukham iti yojayati / na kāyavijñānaṃ duḥkham iti yojayati / na manovijñānaṃ sukham iti yojayati / na manovijñānaṃ duḥkham iti yojayati / na cakṣuḥsaṃsparśaṃ sukham iti yojayati / na cakṣuḥsaṃsparśaṃ duḥkham iti yojayati / na śrotrasaṃsparśaṃ sukham iti yojayati / na śrotrasaṃsparśaṃ duḥkham iti yojayati / na ghrāṇasaṃsparśaṃ sukham iti yojayati / na ghrāṇasaṃsparśaṃ duḥkham iti yojayati / na jihvāsaṃsparśaṃ sukham iti yojayati / na jihvāsaṃsparśaṃ duḥkham iti yojayati / na kāyasaṃsparśaṃ sukham iti yojayati / na kāyasaṃsparśaṃ duḥkham iti yojayati / na manaḥsaṃsparśaṃ sukham iti yojayati / na manaḥmaṃsparśaṃ duḥkham iti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ sukhām iti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ duḥkhām iti yojayati / na śrotrasaṃsparśapratyayāṃ vedanāṃ sukhām iti yojayati / na śrotrasaṃsparśapratyayāṃ vedanāṃ duḥkhām iti yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ sukhām iti Ghosa1913, p. 196 yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ duḥkhām iti yojayati / na jihvāsaṃsparśapratyayāṃ vedanāṃ sukhām iti yojayati / na jihvāsaṃsparśapratyayāṃ vedanā duḥkhām iti yojayati / na kāyasaṃsparśapratyayāṃ vedanāṃ sukhām iti yojayati / na kāyasaṃsparśapratyayāṃ vedanāṃ duḥkhām iti yojayati / na manaḥsaṃsparśapratyayāṃ vedanāṃ sukhām iti yojayati / na manaḥsaṃsparśapratyayāṃ vedanāṃ duḥkhām iti yojayati / na pṛthivīdhātuṃ sukham iti yojayati / na pṛthivīdhātuṃ duḥkham iti yojapati / nābdhātuṃ sukham iti yojayati / nābdhātuṃ duḥkham iti yojayati / na tejodhātuṃ sukham iti yojayati / na tejodhātuṃ duḥkham iti yojayati / na vāyudhātuṃ sukham iti yojayati / na vāyudhātuṃ duḥkham iti yojavati / nākāśadhātuṃ sukham iti yojayati / nākāśadhātuṃ duḥkham iti yojayati / na vijñānadhātuṃ sukham iti yojayati / na vijñānadhātuṃ duḥkham iti yojayati / nāvidyāṃ sukheti yojayati / nāvidyāṃ duḥkheti yojayati / na saṃskārān sukhā iti yojayati / na saṃṣkārān duḥkhā iti yojayati / na vijñānaṃ sukham iti yojayati / na vijñānaṃ duḥkham iti yojayati / na nāmarūpaṃ sukham iti yojayati / na nāmarūpaṃ duḥkham iti yojayati / na ṣaḍāyatanaṃ sukham iti yojayati / na ṣaḍāyatanaṃ duḥkham iti yojayati / na sparśaṃ sukham iti yojayati / na sparśaṃ duḥkham iti yojayati / na vedanāṃ sukheti yojayati / na vedanāṃ duḥkheti yojayati / na tṛṣṇāṃ sukheti yojayati / na tṛṣṇāṃ duḥkheti yojayati / nopādānaṃ sukham iti yojayati / nopādānaṃ duḥkham iti yojayati / na bhavaṃ sukham Ghosa1913, p. 197 iti yojayati / na bhavaṃ duḥkham iti yojayati / na jātiṃ sukheti yojayati / na jātiṃ duḥkheti yojayati / na jarāmaraṇaṃ sukham iti yojayati / na jarāmaraṇaṃ duḥkham iti yojayati / na dānapāramitāṃ sukheti yojayati / na dānapāramitāṃ duḥkheti yojayati / na śīlapāramitāṃ sukheti yojayati / na śīlapāramitāṃ duḥkheti yojayati / na kṣāntipāramitāṃ sukheti yojatati / na kṣāntipāramitāṃ duḥkheti yojayati / na vīryyapāramitāṃ sukheti yojayati / na vīryyapāramitāṃ duḥkheti yojayati / na dhyānapāramitāṃ sukheti yojayati / na dhyānapāramitāṃ duḥkheti yojayati / na prajñāpāramitāṃ sukheti yojayati / na prajñāpāramitāṃ duḥkheti yojayati / nādhyātmaśūnyatāṃ sukheti yojayati / nādhyātmaśūnyatāṃ duḥkheti yojayati / na bahirddhāśūnyatāṃ sukheti yojayati / na bahirddhāśūnyatāṃ duḥkheti yojayati / nādhyātmabahirddhāśūnyatāṃ sukheti yojayati / nādhyātmabahirddhāśūnyatāṃ duḥkheti yojayati / na śūnyatāśūnyatāṃ sukheti yojayati / na śūnyatāśūnyatāṃ duḥkheti yojayati / na mahāśūnyatāṃ sukheti yojayati / na mahāśūnyatāṃ duḥkheti yojayati / na paramārthaśūnyatāṃ sukheti yojayati / na paramārthaśūnyatāṃ duḥkheti yojayati / na saṃskṛtaśūnyatāṃ sukheti yojayati / na saṃskṛtaśūnyatāṃ duḥkheti yojayati nāsaṃskṛtaśūnyatāṃ sukheti yojayati / nāsaṃskṛtaśūnyatāṃ duḥkheti yojayati / nātyantaśūnyatāṃ sukheti yojayati / nātyantaśūnyatāṃ duḥkheti yojayati / nānavarāgraśūnyatāṃ sukheti yojayati / nānavarāgraśūnyatāṃ duḥkheti yojayati / nānavakāraśūnyatāṃ Ghosa1913, p. 198 sukheti yojayati / nānavakāraśūnyatāṃ duḥkheti yojayati / na prakṛtiśūnyatāṃ sukheti yojayati / na prakṛtiśūnyatāṃ duḥkheti yojayati / na sarvvadharmmaśūnyatāṃ sukheti yojayati / na sarvvadharmmaśūnyatāṃ duḥkheti yojayati / na svalakṣaṇaśūnyatāṃ sukheti yojayati / na svalakṣaṇaśūnyatāṃ duḥkheti yojayati / nānupalambhaśūnyatāṃ sukheti yojayati / nānupalambhaśūnyatāṃ duḥkheti yojayati / nābhāvaśūnyatāṃ sukketi yojayati / nābhāvaśūnyatāṃ duḥkheti yojayati / na svabhāvaśūnyatāṃ sukheti yojayati / na svabhāvaśūnyatāṃ duḥkheti yojayati / nābhāvasvabhāvaśūnyatāṃ sukheti yojayati / nābhāvasvabhāvaśūnyatāṃ duḥkheti yojayati / na smṛtyupasthānāni sukhānīti yojayati / na smṛtyupasthānāni duḥkhānīti yojayati / na samyakprahāṇāni sukhānīti yojayati / na samyakprahāṇāni duḥkhānīti yojayati / na ṛddhipādān sukhā iti yojayati / na ṛddhipādān duḥkhā iti yojayati / nendriyāṇi sukhānīti yojayati / nendriyāṇi duḥkhānīti yojayati / na balāni sukhānīti yojayati / na balāni duḥkhānīti yojayati / na bodhyaṅgāni sukhānīti yojayati / na bodhyaṅgāni duḥkhānīti yojayati / nāryyāṣṭāṅgamārgaṃ sukha iti yojayati / nāryyāṣṭāṅgamārga duḥkha iti yojayati / nāryyasatyāni sukhānīti yojayati / nāryyasatyāni duḥkhānīti yojayati / na dhyānāni sukhānīti yojayati / na dhyānāni duḥkhānīti yojayati / nāpramāṇāni sukhānīti yojayati / nāpramāṇāni duḥkhānīti yojayati / nārūpyasamāpattīḥ sukhā iti yojayati / nārūpyasamāpattīr Ghosa1913, p. 199 duḥkhā iti yojayati / nāṣṭau vimokṣān sukhā iti yojayati / nāṣṭau vimokṣān duḥkhā iti yojayati / na navānupūrvvavihārasamāpattīḥ sukhā iti yojayati / na navānupūrvvavihārasamāpattīḥ duḥkhā iti yojayati / na śūnyatāṃ sukheti yojayati / na śūnyatāṃ duḥkheti yojayati / nānimittaṃ sukham iti yojayati / nānimittaṃ duḥkham iti yojayati / nāpraṇihitaṃ sukham iti yojayati / nāpraṇihitaṃ duḥkham iti yojayati / nābhijñāṃ sukheti yojayati / nābhijñāṃ duḥkheti yojayati / na samādhiṃ sukha iti yojayati / na samādhiṃ duḥkha iti yojayati / na dhāraṇīmukhāni sukhānīti yojayati / na dhāraṇīmukhāni duḥkhānīti yojayati / na daśa tathāgatabalāni sukhānīti yojayati / na daśa tathāgatabalāni duḥkhānīti yojayati / na catvāri vaiśāradyāni sukhānīti yojayati / na catvāri vaiśāradyāni duḥkhānīti yojayati / na catasraḥ pratisaṃvidaḥ sukhā iti yojayati / na catasraḥ pratisaṃvido duḥkhā iti yojayati / na mahāmaitrīṃ sukheti yojayati / mahāmaitrīṃ duḥkheti yojayati / na mahākaruṇāṃ sukheti yojayati / na mahākaruṇāṃ duḥkheti yojayati / nāṣṭādaśāveṇikān buddhadharmmān sukhā yojayati / nāṣṭādaśāveṇikān buddhadharmmān duḥkhā iti yojayati / na śrota-āpattiphalaṃ sukham iti yojayati / na śrotaāpattiphalaṃ duḥkham iti yojayati / na sakṛdāgāmiphalaṃ sukham iti yojayati / na sakṛdāgāmiphalaṃ duḥkham iti yojayati / nānāgāmiphalaṃ sukham iti yojayati / nānāgāmiphalaṃ duḥkham iti Ghosa1913, p. 200 yojayati / nārhattvaṃ sukham iti yojayati / nārhattvaṃ duḥkham iti yojayati / na pratyekabodhiṃ sukham iti yojayati / na pratyekabodhiṃ duḥkham iti yojayati / na mārgākārajñatāṃ sukheti yojayati / na mārgākārajñatāṃ duḥkheti yojayati / na sarvvākārajñatāṃ sukheti yojayati / na sarvvākārajñatāṃ duḥkheti yojayati / evaṃ hi śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam ātmeti yojayati / na rūpam anātmeti yojayati / na vedanām ātmeti yojayati / na vedanām anātmeti yojayati / na saṃjñām ātmeti yojayati / na saṃjñām anātmeti yojayati / na saṃskārān ātmāna iti yojayati / na saṃskārān anātmāna iti yojayati / na vijñānam ātmeti yojayati / na vijñānam anātmeti yojayati / na cakṣur ātmeti yojayati na cakṣur anātmeti yojayati / na śrotram ātmeti yojayati / na śrotram anātmeti yojayati / na ghrāṇam ātmeti yojayati na ghrāṇam anātmeti yojayati / na jihvām ātmeti yojayati / na jihvām anātmeti yojayati / na kāyam ātmeti yojayati / na kāyam anātmeti yojayati / na mana ātmeti yojayati / na mano 'nātmeti yojayati / na rūpam ātmeti yojayati / na rūpam anātmeti yojayati / na śabdam ātmeti yojayati / na śabdam anātmeti yojayati / na gandham ātmeti yojayati / na gandham anātmeti yojayati / na rasam ātmeti yojayati / na rasam anātmeti Ghosa1913, p. 201 yojayati / na sparśam ātmeti yojayati / na sparśam anātmeti yojayati / na dharmmān ātmāna iti yojayati / na dharmmān anātmāna iti yojayati / na cakṣurvvijñānam ātmeti yojayati / na cakṣurvvijñānam anātmeti yojayati / na śrotravijñānam ātmeti yojayati / na śrotravijñānam anātmeti yojayati / na ghrāṇavijñānam ātmeti yojayati / na ghrāṇavijñānam anātmeti yojayati / na jihvāvijñānam ātmeti yojayati / na jihvāvijñānam anātmeti yojayati / na kāyavijñānam ātmeti yojayati / na kāyavijñānam anātmeti yojayati / na manovijñānam ātmeti yojayati / na manovijñānām anātmeti yojayati / na cakṣuḥsaṃsparśam ātmeti yojayati / na cakṣuḥsaṃsparśam anātmeti yojayati / na śrotrasaṃsparśam ātmeti yojayati / na śrotrasaṃsparśam anātmeti yojayati / na ghrāṇasaṃsparśam ātmeti yojayati / na ghrāṇasaṃsparśam anātmeti yojayati / na jihvāsaṃsparśam ātmeti yojayati / na jihvāsamparśam anātmeti yojayati / na kāyasaṃsparśam ātmeti yojayati na kāyasaṃsparśam anātmeti yojayati / na manaḥsaṃsparśam ātmeti yojayati na manaḥsamparśam anātmeti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanām ātmeti yojayati na cakṣuḥsaṃsparśapratyayāṃ vedanām anātmeti yojayati / na śrotrasaṃsparśapratyayāṃ vedanām ātmeti yojayati na śrotrasaṃsparśapratyayāṃ vedanām anātmeti yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanām ātmeti yojayati na ghrāṇasaṃsparśapratyayāṃ vedanām anātmeti yojayati / na jihvāsaṃsparśapratyayāṃ vedanām ātmeti yojayati na jihvāsaṃsparśapratyayāṃ vedanām anātmeti yojayati / na kāyasaṃsparśapratyayāṃ Ghosa1913, p. 202 vedanām ātmeti yojayati / na kāyasaṃsparśapratyayāṃ vedanām anātmeti yojayati / na manaḥsaṃsparśapratyayāṃ vedanām ātmeti yojayati / na manaḥsaṃsparśapratyayāṃ vedanām anātmeti yojayati / na pṛthivīdhātum ātmeti yojayati / na pṛthivīdhātum anātmeti yojayati / nābdhātum ātmeti yojayati / nābdhātum anātmeti yojayati / na tejodhātum ātmeti yojayati / na tejodhātum anātmeti yojayati / na vāyudhātum ātmeti yojayati / na vāyudhātum anātmeti yojayati / nākāśadhātum ātmeti yojayati / nākāśadhātum anātmeti yojayati / na vijñānadhātum ātmeti yojayati / na vijñānadhātum anātmeti yojayati / nāvidyām ātmeti yojayati / nāvidyām anātmeti yojayati / na saṃskārān ātmāna iti yojayati / na saṃskārān anātmāna iti yojayati / na vijñānam ātmeti yojayati / na vijñānam anātmeti yojayati / na nāmarūpam ātmeti yojayati / na nāmarūpam anātmeti yojayati / na ṣaḍāyatanam ātmeti yojayati / na ṣaḍāyatanam anātmeti yojayati / na sparśam ātmeti yojayati / na sparśam anātmeti yojayati / na vedanām ātmeti yojayati / na vedanām anātmeti yojayati / na tṛṣṇām ātmeti yojayati / na tṛṣṇām anātmeti yojayati / nopādānam ātmeti yoja yati / nopādānam anātmeti yojayati / na bhavam ātmeti yojayati / na bhavam anātmeti yojayati / na jātim ātmeti yojayati / na jātim anātmeti yojayati / na jarāmaraṇam ātmeti yojayati / na jarāmaraṇam anātmeti yojayati / na dānapāramitām ātmeti yojayati / na dānapāramitām anātmeti yojayati / na śīlapāramitām ātmeti Ghosa1913, p. 203 yojayati / na śīlapāramitām anātmeti yojayati / na kṣāntipāramitām ātmeti yojayati / na kṣāntipāramitām anātmeti yojayati / na vīryyapāramitām ātmeti yojayati / na vīryyapāramitām anātmeti yojayati / na dhyānapāramitām ātmeti yojayati / na dhyānapāramitām anātmeti yojayati / na prajñāpāramitām ātmeti yojayati / na prajñāpāramitām anātmeti yojayati / nādhyātmaśūnyatām ātmeti yojayati / nādhyātmaśūnyatām anātmeti yojayati / na bahirddhāśūnyatām ātmeti yojayati / na bahirddhāśūnyatām anātmeti yojayati / nādhyātmabahirddhāśūnyatām ātmeti yojayati / nādhyātmabahirddhāśūnyatām anātmeti yojayati / na śūnyatāśūnyatām ātmeti yojayati / na śūnyatāśūnyatām anātmeti yojayati / na mahāśūnyatām ātmeti yojayati / na mahāśūnyatām anātmeti yojayati / na paramārthaśūnyatām ātmeti yojayati / na paramārthaśūnyatām anātmeti yojayati / na saṃskṛtaśūnyatām ātmeti yojayati / na saṃskṛtaśūnyatām anātmeti yojayati / nāsaṃskṛtaśūnyatām ātmeti yojayati / nāsaṃskṛtaśūnyatām anātmeti yojayati / nātyantaśūnyatām ātmeti yojayati / nātyantaśūnyatām anātmeti yojayati / nānavarāgraśūnyatām ātmeti yojayati / nānavarāgraśūnyatām anātmeti yojayati / nānavakāraśūnyatām ātmeti yojayati / nānavakāraśūnyatām anātmeti yojayati / na prakṛtiśūnyatām ātmeti yojayati

/ na prakṛtiśūnyatām anātmeti yojayati / na sarvvadharmmaśūnyatām ātmeti yojayati / na sarvvadharmmaśūnyatām anātmeti yojayati / na svalakṣaṇaśūnyatām ātmeti yojayati / na svalakṣaṇaśūnyatām anātmeti Ghosa1913, p. 204 yojayati / nānupalambhaśūnyatām ātmeti yojayati / nānupalambhaśūnyatām anātmeti yojayati / nābhāvaśūnyatām ātmeti yojayati / nābhāvaśūnyatām anātmeti yojayati / na svabhāvaśūnyatām ātmeti yojayati / na svabhāvaśūnyatām anātmeti yojayati / nābhāvasvabhāvaśūnyatām ātmeti yojayati / nābhāvasvabhāvaśūnyatām anātmeti yojayati / na smṛtyupasthānāny ātmānīti yojayati / na smṛtyupasthānāny anātmānīti yojayati / na samyakprahāṇāny ātmānīti yojayati / na samyakprahāṇāny anātmānīti yojayati / na ṛddhipādān ātmāna iti yojayati / na ṛddhipādān anātmāna iti yojayati / nendriyāṇy ātmānīti yojayati / nendriyāṇy anātmānīti yojayati / na balāny ātmānīti yojayati / na balāny anātmānīti yojayati / na bodhyaṅgāny ātmānīti yojayati / na bodhyaṅgāny anātmānīti yojayati / nāryyāṣṭāṅgamārgam ātmeti yojayati / nāryyāṣṭāṅgamārgam anātmeti yojayati / nāryyasatyāny ātmānīti yojayati / nāryyasatyāny anātmānīti yojayati / na dhyānāny ātmānīti yojayati / na dhyānāny anātmānīti yojayati / nāpramāṇāny ātmānīti yojayati / nāpramāṇāny anātmānīti yojayati / nārūpyasamāpattīr ātmeti yojayati / nārūpyasamāpattīr anātmeti yojayati / nāṣṭau vimokṣān ātmāna iti yojayati / nāṣṭau vimokṣān anātmāna iti yojayati / na navānupūrvvavihārasamāpattīr ātmeti yojayati / na navānupūrvvavihārasamāpattīr Ghosa1913, p. 205 anātmeti yojayati / na śūnyatānimittāpraṇihitavimokṣamukhāny ātmānīti yojayati / na śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīti yojayati / nābhijñām ātmeti yojayati / nābhijñām anātmeti yojayati / na samādhīn ātmāna iti yojayati na samādhīn anātmāna iti yojayati / na dhāraṇīmukhāny ātmānīti yojayati / na dhāraṇīmukhāny anātmānīti yojayati / na daśa tathāgatabalāny ātmānīti yojayati / na daśa tathāgatabalāny anātmānīti yojayati / na vaiśāradyāny ātmānīti yojayati / na vaiśāradyāny anātmānīti yojayati / na pratisamvida ātmāna iti yojayati / na pratisamvido 'nātmāna iti yojayati / na mahāmaitrīm ātmeti yojayati / na mahāmaitrīm anātmeti yojayati / na mahākaruṇām ātmeti yojayati / na mahākaruṇām anātmeti yojayati / nāṣṭādaśāveṇikabuddhadharmmān ātmāna iti yojayati / nāṣṭādaśāveṇikabuddhadharmmān anātmāna iti yojayati / na śrotaāpattiphalam ātmeti yojayati / na śrotaāpattiphalam anātmeti yojayati / na sakṛdāgāmiphalam ātmeti yojayati / na sakṛdāgāmiphalam anātmeti yojayati / nānāgāmiphalam ātmeti yojayati / nānāgāmiphalam anātmeti yojayati / nārhattvam ātmeti yojayati / nārhattvam anātmeti yojayati / na pratyekabodhim ātmeti yojayati / na pratyekabodhim anātmeti yojayati / na mārgākārajñatām ātmeti yojayati / na mārgākārajñatām amātmeti yojayati / na sarvvākārajñatām ātmeti yojayati / na sarvvākārajñatām Ghosa1913, p. 206 anātmeti yojayati / evaṃ caran* śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpārmitāyāṃ caran na rūpaṃ śāntam iti yojayati / na rūpam aśāntam iti yojayati / na vedanāṃ śānteti yojayati / na vedanām aśānteti yojayati / na saṃjñāṃ śānteti yojayati / na saṃjñām aśānteti yojayati / na saṃskārān* śāntā iti yojayati / na saṃskārān aśāntā iti yojayati / na vijñānaṃ śāntam iti yojayati / na vijñānam aśāntam iti yojayati / na cakṣuḥ śāntam iti yojayati / na cakṣur aśāntam iti yojayati / na śrotraṃ śāntam iti yojayati / na śrotram aśāntam iti yojayati / na ghrāṇaṃ śāntam iti yojayati / na ghrāṇam aśāntam iti yojayati / na jihvāṃ śānteti yojayati / na jihvām aśānteti yojayati / na kāyaṃ śāntam iti yojayati / na kāyam aśāntam iti yojayati / na manaḥ śāntam iti yojayati / na mano 'śāntam iti yojayati / na rūpaṃ śāntam iti yojayati / na rūpam aśāntam iti yojayati / na śabdaṃ śāntam iti yojayati / na śabdam aśāntam iti yojayati / na gandhaṃ śāntam iti yojayati / na gandham aśāntam iti yojayati / na rasaṃ śāntam iti yojayati / na rasam aśāntam iti yojayati / na sparśaṃ śāntam iti yojayati / na sparśam aśāntam iti yojayati / na dharmmān* śāntā iti yojayati / na dharmmān aśāntā iti yojayati / na cakṣurvvijñānaṃ śāntam iti yojayati / na cakṣurvvijñānam Ghosa1913, p. 207 aśāntam iti yojayati / na śrotravijñānaṃ śāntam iti yojayati / na śrotravijñānam aśāntam iti yojayati / na ghrāṇavijñānaṃ śāntam iti yojayati / na ghrāṇavijñānam aśāntam iti yojayati / na jihvāvijñānaṃ śāntam iti yojayati / na jihvāvijñānam aśāntam iti yojayati / na kāyavijñānaṃ śāntam iti yojayati / na kāyavijñānam aśāntam iti yojayati / na manovijñānaṃ śāntam iti yojayati / na manovijñānam aśāntam iti yojayati / na cakṣuḥsaṃsparśaṃ śāntam iti yojayati / na cakṣuḥsaṃsparśam aśāntam iti yojayati / na śrotrasaṃsparśaṃ śāntam iti yojayati / na śrotrasaṃsparśam aśāntam iti yojayati / na ghrāṇasaṃsparśaṃ śāntam iti yojayati / na ghrāṇasaṃsparśam aśāntam iti yojayati / na jihvāsaṃsparśaṃ śāntam iti yojayati / na jihvāsaṃsparśam aśāntam iti yojayati / na kāyasaṃsparśaṃ śāntam iti yojayati / na kāyasaṃsparśam aśāntam iti yojayati / na manaḥsaṃsparśaṃ śāntam iti yojayati / na manaḥsaṃsparśam aśāntam iti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ śānteti yojayati / na cakṣuḥsaṃsparśapratyayāṃ vedanām aśānteti yojayati / na śrotrasaṃsparśapratyayāṃ vedanāṃ śānteti yojayati / na śrotrasaṃsparśapratyayāṃ vedanām aśānteti yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ śānteti yojayati / na ghrāṇasaṃsparśapratyayāṃ vedanām aśānteti yojayati / na jihvāsaṃsparśapratyayāṃ vedanāṃ śānteti yojayati / na jihvāsaṃsparśapratyayāṃ vedanām aśānteti yojayati / na kāyasaṃsparśapratyayāṃ Ghosa1913, p. 208 vedanāṃ śānteti yojayati / na kāyasaṃsparśapratyayāṃ vedanām aśānteti yojayati / na manaḥsaṃsparśapratyayāṃ vedanāṃ śānteti yojayati / na manaḥsaṃsparśapratyayāṃ vedanām aśānteti yojayati / na pṛthivīdhātuṃ śānteti yojayati / na pṛthivīdhātum aśānteti yojayati / nābdhātuṃ śānteti yojayati / nābdhātum aśānteti yojayati / na tejodhātuṃ śānteti yojayati / na tejodhātum aśānteti yojayati / na vāyudhātuṃ śānteti yojayati / na vāyudhātum aśānteti yojayati / nākāśadhātuṃ śānta iti yojayati / nākāśadhātum aśānta iti yojayati / na vijñānadhātuṃ śānta iti yojayati / na vijñānadhātum aśānta iti yojayati / nāvidyāṃ śānteti yojayati / nāvidyām aśānteti yojayati / na saṃskārān* śāntā iti yojayati / na saṃskārān aśāntā iti yojayati / na vijñānaṃ śāntam iti yojayati / Ghosa1913, p. 209 na vijñānam aśāntam iti yojayati / na nāmarūpaṃ śāntam iti yojayati na nāmarūpam aśāntam iti yojayati / na ṣaḍāyatanaṃ śāntam iti yojayati na ṣaḍāyatanam aśāntam iti yojayati / na sparśaṃ śāntam iti yojayati na sparśam aśāntam iti yojayati / na vedanāṃ śānteti yojayati na vedanām aśānteti yojayati / na tṛṣṇāṃ śānteti yojayati na tṛṣṇām aśānteti yojayati / nopādānaṃ śāntam iti yojayati nopādānam aśāntam iti yojayati / na bhavaṃ śāntam iti yojayati na bhavam aśāntam iti yojayati / na jātiṃ śānteti yojayati na jātim aśānteti yojayati / na jarāmaraṇaṃ śāntam iti yojayati na jarāmaraṇam aśāntam iti yojayati / na dānapāramitāṃ śānteti yojayati na dānapāramitām aśānteti yojayati / na śīlapāramitāṃ śānteti yojayati na śīlapāramitām aśānteti yojayati / na kṣāntipāramitāṃ śānteti yojayati na kṣāntipāramitām aśānteti yojayati na vīryyapāramitāṃ śānteti yojayati na vīryyapāramitām aśānteti yojayati / na dhyānapāramitāṃ śānteti yojayati / na dhyānapāramitām aśānteti yojayati / na prajñāpāramitāṃ śānteti yojayati / na prajñāpāramitām aśānteti yojayati Ghosa1913, p. 210 / nādhyātmaśūnyatāṃ śānteti yojayati / nādhyātmaśūnyatām aśānteti yojayati / na bahirddhāśūnyatāṃ śānteti yojayati / na bahirddhāśūnyatām aśānteti yojayati / nādhyātmabahirddhāśūnyatāṃ śānteti yojayati / nādhyātmabahirddhāśūnyatām aśānteti yojayati / na śūnyatāśūnyatāṃ śānteti yojayati / na śūnyatāśūnyatām aśānteti yojayati / na mahāśūnyatāṃ śānteti yojayati / na mahāśūnyatām aśānteti yojayati / na paramārthaśūnyatāṃ śānteti yojayati / na paramārthaśūnyatām aśānteti yojayati / na saṃskṛtaśūnyatāṃ śānteti yojayati / na saṃskṛtaśūnyatām aśānteti yojayati / nāsaṃskṛtaśūnyatāṃ śānteti yojayati / nāsaṃskṛtaśūnyatām aśānteti yojayati / nātyantaśūnyatāṃ śānteti yojayati / nātyantaśūnyatām aśānteti yojayati / nānavarāgraśūnyatāṃ śānteti yojayati / nānavarāgraśūnyatām aśānteti yojayati / nānavakāraśūnyatāṃ śānteti yojayati / nānavakāraśūnyatām aśānteti yojayati / na prakṛtiśūnyatāṃ śānteti yojayati / na prakṛtiśūnyatām aśānteti yojayati / na sarvvadharmmaśūnyatāṃ śānteti yojayati / na sarvvadharmmaśūnyatām aśānteti yojayati / na svalakṣaṇaśūnyatāṃ śānteti yojayati na / svalakṣaṇaśūnyatām aśānteti yojayati / nānupalambhaśūnyatāṃ śānteti yojayati / nānupalambhaśūnyatām aśānteti yojayati / nābhāvaśūnyatāṃ śānteti yojayati / nābhāvaśūnyatām aśānteti yojayati / na svabhāvaśūnyatāṃ śānteti yojayati / na svabhāvaśūnyatām aśānteti yojayati / nābhāvasvabhāvaśūnyatāṃ śānteti yojayati / nābhāvasvabhāvaśūnyatām Ghosa1913, p. 211 aśānteti yojayati / na smṛtyupasthānāni śāntānīti yojayati / na smṛtyupasthānāny aśāntānīti yojayati / na samyakprahāṇāni śāntānīti / yojayati na samyakprahāṇāny aśāntānīti yojayati / na ṛddhipādān* śāntā iti yojayati / na ṛddhipādān aśāntā iti yojayati / nendriyāṇi śāntānīti yojayati / nendriyāṇy aśāntānīti yojayati / na balāni śāntānīti yojayati / na balāny aśāntānīti yojayati / na bodhyaṅgāni śāntānīti yojayati / na bodhyaṅgāny aśāntānīti yojayati / nāryyāṣṭāṅgamārgaṃ śāntam iti yojayati / nāryyāṣṭāṅgamārgam aśāntam iti yojayati / na dhyānāni śāntānīti yojayati / na dhyānāny aśāntānīti yojayati / nāpramāṇāni śāntānīti yojayati / nāpramāṇāny aśāntānīti yojayati / nārūpyasamāpattīḥ śāntā iti yojayati / nārūpyasamāpattīr aśāntā iti yojayati / na vimokṣān* śāntā iti yojayati / na vimokṣān aśāntā iti yojayati / na navānupūrvvavihārasamāpattīḥ śāntā iti yojayati / na nāvānupūrvvavihārasamāpattīr aśāntā iti yojayati / na śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīti yejayati / na śūnyatānimittāpraṇihitavimokṣamukhāny aśāntānīti yojayati / nābhijñāḥ śāntā iti yojayati Ghosa1913, p. 212 / nābhijñā aśāntā iti yojayati / na samādhīn* śāntā iti yojayati / na samādhīn aśāntā iti yojayati / na dhāraṇīmukhāni śāntānīti yojayati / na dhāraṇīmukhāny aśāntānīti yojayati / na daśa tathāgatabalāni śāntānīti yojayati / na daśa tathāgatabalāny aśāntānīti yojayati / na catvāri vaiśāradyāni śāntānīti yojayati / na catvāri vaiśāradyāny aśantānīti yojayati / na catasraḥ pratisaṃvidaḥ śāntā iti yojayati / na catasraḥ pratisaṃvido 'śāntā iti yojayati / na mahāmaitrīṃ śānteti yojayati / na mahāmaitrīm aśānteti yo jayati / na mahākaruṇāṃ śānteti yojayati / na mahākaruṇām aśānteti yojayati / nāṣṭādaśāveṇikān buddhadharmān* śāntā iti yojayati / nāṣṭādaśāveṇikān buddhadharmmān aśāntā iti yojayati / na śrota-āpattiphalaṃ śāntam iti yojayati / na śrota-āpattiphalam aśāntam iti yojayati / na sakṛdāgamiphalaṃ śāntam iti yojayati na sakṛdgāmiphalam aśāntam iti yojayati / nānāgāmiphalaṃ śāntam iti yojayati nānāgamimiphalam aśāntam iti yojayati / nārhattvaṃ śāntam iti yojayati nārhattvam aśāntam iti yojayati / ca pratyekabodhiṃ śānta iti yojayati na pratyekabodhim aśānta iti yojayati / na mārgākārajñatāṃ śānteti yojayati / na mārgākārajñatām aśānteti yojayati / na sarvvākārajñatāṃ śānteti yojayati / na sarvvākārajñatām aśanteti yojayati / evaṃ caran* śāradvatīputra bodhisattvo mahāsatvaḥ prajāpāramitāyāṃ yukta iti vaktavyaḥ /

Ghosa1913, p. 213

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yujyamāno na rūpaṃ śūnyam iti vāśūnyam iti vā yujyate / na vedanāṃ śūnyam iti vāśūnyam iti vā yujyate / na saṃjñāṃ śūnyam iti vāśūnyam iti vā yujyate / na saṃskārāḥ śūnyā iti vāśūnyā iti vā yujyate / na vijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na cakṣuḥ śūnyam iti vāśūnyam iti vā yujyate / na śrotraṃ śūnyam iti vāśūnyam iti vā yujyate / na ghrāṇaṃ śūnyam iti vāśūnyam iti vā yujyate / na jihvāṃ śūnyam iti vāśūnyam iti vā yujyatai / na kāyaṃ śūnyam iti vāśūnyam iti vā yujyate / na manaḥ śūnyam iti vāśūnyam iti vā yujyate / na rūpaṃ śūnyam iti vāśūnyam iti vā yujyata / na śabdaṃ śūnyam iti vāśūnyam iti vā yujyate / na gandhaṃ śūnyam iti vāśūnyam iti vā yujyate / na rasaṃ śūnyam iti vāśūnyam iti vā yujyate / na sparśaṃ śūnyam iti vāśūnyam iti vā yujyate / na dharmmān* śūnyā iti vāśūnyā iti vā yujyate / na cakṣurvvijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na śrotravijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na ghrāṇavijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na jihvāvijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na kāyavijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na manovijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na cakṣuḥsaṃsparśaṃ śūnyam iti vāśūnyam iti vā yujyate / na śrotrasaṃsparśaṃ śūnyam iti vāśūnyam iti vā yujyate / na ghrāṇasaṃsparśaṃ śūnyam iti Ghosa1913, p. 214 vāśūnyam iti vā yujyate / na jihvāsaṃsparśaṃ śūnyam iti vāśūnyam iti vā yujyate / na kāyasamparśaṃ śūnyam iti vāśūnyam iti vā yujyate / na manaḥsaṃsparśaṃ śūnyam iti vāśūnyam iti vā yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ śūnyeti vāśūnyeti vā yujyate / na śrotrasaṃsparśapratyayāṃ vedanāṃ śūnyeti vāśūnyeti vā yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ śūnyeti vāśūnyeti vā yujyate / na jihvāsaṃsparśapratyayāṃ vedanāṃ śūnyeti vāśūnyeti vā yujyate / na kāyasaṃsparśapratyayāṃ vedanāṃ śūnyeti vāśūnyeti vā yujyate / na manaḥsaṃsparśapratyayāṃ vedanāṃ śūnyeti vāśūnyeti vā yujyate / na pṛthivīdhātuṃ śūnyam iti vāśūnyam iti vā yujyate / nābdhātuṃ śūnyam iti vāśūnyam iti vā yujyate / na tejodhātuṃ śūnyam iti vāśūnyam iti vā yujyate / na vāyudhātuṃ śūnyam iti vāśūnyam iti vā yujyate / nākāśadhātuṃ śūnyam iti vāśūnyam iti vā yujyate / na vijñānadhātuṃ śūnya iti vāśūnya iti vā yujyate / nāvidyāṃ śūnyeti vāśūnyeti vā yujyate / na saṃskārān* śūnyā iti vāśūnyā iti vā yujyate / na vijñānaṃ śūnyam iti vāśūnyam iti vā yujyate / na nāmarūpaṃ śūnyam iti vāśūnyam iti vā yujyate / na ṣaḍāyatanaṃ śūnyam iti vāśūnyam iti vā yujyate / na sparśaṃ śūnyam iti vāśūnyam Ghosa1913, p. 215 iti vā yujyata / na vedanāṃ śūnyeti vāśūnyeti vā yujyate / na tṛṣṇāṃ śūnyeti vāśūnyeti vā yujyate / nopādānaṃ śūnyam iti vāśūnyam iti vā yujyate / na bhavaṃ śūnya iti vāśūnya iti vā yujyate / na jātiṃ śūnyeti vāśūnyeti vā yujyate / na jarāmaraṇaṃ śūnyam iti vāśūnyam iti vā yujyate / na dānapāramitāṃ śūnyeti vāśūnyeti vā yujyate / na śīlapāramitāṃ śūnyeti vāśūnyeti vā yujyata / na kṣāntipāramitāṃ śūnyeti vāśūnyeti vā yujyate / na vīryyapāramitāṃ śūnyeti vāśūnyeti vā yujyate / na dhyānapāramitāṃ śūnyeti vāśūnyeti vā yujyate / na prajñāpāramitāṃ śūnyeti vāśūnyeti vā yujyate / nānyātmaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na bahirddhāśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nādhyātmabahirddhāśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na śūnyatāśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na mahāśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na paramārthaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na saṃskṛtaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nāsaṃskṛtaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nātyantaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nānavarāgraśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nānavakāraśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na prakṛtiśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na sarvvadharmmaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na svalakṣaṇaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nānupalambhaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nābhāvaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / Ghosa1913, p. 216 na svabhāvaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / nābhāvasvabhāvaśūnyatāṃ śūnyeti vāśūnyeti vā yujyate / na smṛtyupathānāni śūnyānīti vāśūnyānīti vā yujyate / na samyakprahāṇāni śūnyānīti vāśūnyānīti vā yujyate / narddhipādān* śūnyā iti vāśūnyā iti vā yujyate / nendriyāṇi śūnyānīti vāśūnyānīti vā yujyate / na balāni śūnyānīti vāśūnyānīti vā yujyate / na bodhyaṅgāni śūnyānīti vāśūnyānīti vā yujyate / nāryyāṣṭāṅgamārgaṃ śūnya iti vāśūnya iti vā yujyate / nāryyasatyāni śūnyānīti vāśūnyānīti vā yujyate / na dhyānāni śūnyānīti vāśūnyānīti vā yujyate / nāpramāṇāni śūnyānīti vāśūnyānīti vā yujyate / nārūpyasamāpattīḥ śūnyā iti vāśūnyā iti vā yujyate / nāṣṭau vimokṣān* śūnyā iti vāśūnyā iti vā yujyate / na navānupūrvvavihārasamāpattīḥ śūnyā iti vāśūnyā iti vā yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīti vāśūnyānīti vā yujyate / nābhijñāḥ śūnyā iti vā aśūnyā iti vā yujyate / na samādhīn* śūnyā iti vāśūnyā iti vā yujyate / na dhāraṇīmukhāni śūnyānīti vāśūnyānīti vā yujyate / na tathāgatabalāni śūnyānīti vāśūnyānīti vā yujyate / na vaiśāradyāni śūnyānīti vāśūnyānīti vā yujyate / na pratisaṃvidaḥ śūnyā iti vāśūnyā iti vā yujyate / na mahāmaitrīṃ śūnyeti vāśūnyeti vā yujyate / na mahākaruṇāṃ śūnyeti vāśūnyeti vā yujyate / nāveṇikabuddhadharmmān* śūnyā iti vāśūnyā iti vā yujyate / na śrota-āpattiphalaṃ Ghosa1913, p. 217 śūnyam iti vāśūnyam iti vā yujyate / na sakṛdāgāmiphalaṃ śūnyam iti vāśūnyam iti vā yujyate / nānāgāmiphalaṃ śūnyam iti vāśūnyam iti vā yujyate / nārhattvaṃ śūnyam iti vāśūnyam iti vā yujyate / na pratyekabodhiṃ śūnya iti vāśūnya iti vā yujyate / na sarvvajñatāṃ śūnyeti vāśūnyeti vā yujyate / na mārgākārajñatāṃ śūnyeti vāśūnyeti vā yujyate / na sarvvākārajñatāṃ śūnyeti vāśūnyeti vā yujyate / evaṃ caran* śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ nimittam iti vānimittam iti vā yujyate / na vedanāṃ nimitteti vānimitteti vā yujyate / na saṃjñāṃ nimitteti vānimitteti vā yujyate / na saṃskārān nimittā iti vānimittā iti vā yujyate / na vijñānaṃ nimittam iti vānimittam iti vā yujyate / na cakṣurnimittam iti vānimittam iti vā yujyate / na śrotraṃ nimittam iti vānimittam iti vā yujyate / na ghrāṇaṃ nimittam iti vā animittam iti vā yujyate / na jihvāṃ nimittam iti vānimittam iti vā yujyate / na kāyaṃ nimittam iti vānimittam iti vā yujyate / na manonimittam iti vānimittam iti vā yujyate / na rūpaṃ nimittam iti vānimittam iti vā yujyate / na śabdaṃ nimitta iti vānimitta iti vā yujyate / na gandhaṃ nimitta iti vānimitta iti vā yujyate / na rasaṃ nimittam iti Ghosa1913, p. 218 vānimittam iti vā yujyate / na sparśaṃ nimittam iti vānimittam iti vā yujyate / na dharmmān nimittā iti vānimittā iti vā yujyate / na cakṣurvvijñānaṃ nimittam iti vānimittam iti vā yujyate / na śrotravijñānaṃ nimittam iti vā animittam iti vā yujyate / na ghrāṇavijñānaṃ nimittam iti vānimittam iti vā yujyate / na jihvāvijñānaṃ nimittam iti vānimittam iti vā yujyate / na kāyavijñānaṃ nimittam iti vānimittam iti vā yujyate / na manovijñānaṃ nimittam iti vānimittam iti vā yujyate / na cakṣuḥsaṃsparśaṃ nimittam iti vānimittam iti vā yujyate / na śrotrasaṃsparśaṃ nimittam iti vānimittam iti vā yujyate / na ghrāṇasaṃsparśaṃ nimittam iti vānimittam iti vā yujyate / na jihvāsaṃsparśaṃ nimittam iti vānimittam iti vā yujyate / na kāyasaṃsparśaṃ nimittam iti vānimittam iti vā yujyate / na manaḥsaṃsparśaṃ nimittam iti vānimittam iti vā yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ nimitteti vānimitteti vā yujyate / na śrotrasaṃsparśapratyayāṃ vedanāṃ nimitteti vānimitteti vā yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ nimitteti vānimitteti vā yujyate / na jihvāsaṃsparśapratyayāṃ vedanāṃ nimitteti vānimitteti vā yujyate / na kāyasaṃsparśapratyayāṃ vedanāṃ nimitteti vānimitteti vā yujyate / na manaḥsaṃsparśapratyayāṃ vedanāṃ nimitteti vā animitteti vā yujyate / na pṛthivīdhātuṃ nimittam iti vānimittam iti vā yujyate / nābdhātuṃ nimittam iti vānimittam iti vā Ghosa1913, p. 219 yujyate / na tejodhātuṃ nimittam iti vānimittam iti vā yujyate / na vāyudhātuṃ nimittam iti vānimittam iti vā yujyate / nākāśadhātuṃ nimittam iti vānimittam iti vā yujyate / na vijñānadhātuṃ nimittam iti vānimittam iti vā yujyate / nāvidyāṃ nimitteti vānimitteti vā yujyate / na saṃskārān nimittā iti vānimittā iti vā yujyate / na vijñānaṃ nimittam iti vānimittam iti vā yujyate / na nāmarūpaṃ nimittam iti vānimittam iti vā yujyate / na ṣaḍāyatanaṃ nimittam iti vānimittam iti vā yujyate / na sparśaṃ nimittam iti vānimittam iti vā yujyate / na vedanāṃ nimitteti vānimitteti vā yujyate / na tṛṣṇāṃ nimitteti vānimitteti vā yujyate / nopādānaṃ nimittam iti vānimittam iti vā yujyate / na bhavaṃ nimittam iti vānimittam iti vā yujyate / na jātiṃ nimitteti vānimitteti vā yujyate / na jarāmaraṇaṃ nimittam iti vānimittam iti vā yujyate / na dānapāramitāṃ nimitteti vānimitteti vā yujyate / na śīlapāramitāṃ nimitteti vānimitteti vā yujyate / na kṣāntipāramitāṃ nimitteti vānimitteti vā yujyate / na vīryyapāramitāṃ nimitteti vānimitteti vā yujyate / na dhyānapāramitāṃ nimitteti vānimitteti vā yujyate / na prajñāpāramitāṃ nimitteti vānimitteti vā yujyate / nādhyātmaśūnyatāṃ nimitteti vānimitteti vā yujyate / na bahirddhāśūnyatāṃ nimitteti Ghosa1913, p. 220 vānimitteti vā yujyate / nādhyātmabahirddhāśūnyatāṃ nimitteti vānimitteti vā yujyate / na śūnyatāśūnyatāṃ nimitteti vānimitteti vā yujyate / na mahāśūnyatāṃ nimitteti vānimitteti vā yujyate / na paramārthaśūnyatāṃ nimitteti vānimitteti vā yujyate / na saṃskṛtaśūnyatāṃ nimitteti vānimitteti vā yujyate / nāsaṃskṛtaśūnyatāṃ nimitteti vānimitteti vā yujyate / nātyantaśūnyatāṃ nimitteti vānimitteti vā yujyate / nānavarāgraśūnyatāṃ nimitteti vānimitteti vā yujyate / nānavakāraśūnyatāṃ nimitteti vānimitteti vā yujyate / na prakṛtiśūnyatāṃ nimitteti vānimitteti vā yujyate / na sarvvadharmmaśūnyatāṃ nimitteti vānimitteti vā yujyate / na svalakṣaṇaśūnyatāṃ nimitteti vānimitteti vā yujyate / nānupalambhaśūnyatāṃ nimitteti vānimitteti vā yujyate / nābhāvaśūnyatāṃ nimitteti vānimitteti vā yujyate / na svabhāvaśūnyatāṃ nimitteti vānimitteti vā yujyate / nābhāvasvabhāvaśūnyatāṃ nimitteti vānimitteti vā yujyate / na smṛtyupasthānāni nimittānīti vānimittānīti vā yujyate / na samyakprahāṇāni nimittānīti vānimittānīti vā yujyate / narddhipādān nimittān iti vānimittān iti vā yujyate / nendriyāṇi nimittānīti vānimittānīti vā yujyate / na balāni nimittānīti vānimittānīti vā yujyate / na bodhyaṅgāni nimittānīti Ghosa1913, p. 221 vānimittānīti vā yujyate / nāryyāṣṭāṅgamārgaṃ nimittam iti vānimittam iti vā yujyate / nāryyasatyāni nimittānīti vānimittānīti vā yujyate / na dhyānāni nimittānīti vānimittānīti vā yujyate / nāpramāṇāni nimittānīti vānimittānīti vā yujyate / nārūpyasamāpattīr nimittā iti vānimittā iti vā yujyate / na vimokṣān nimittā iti vānimittā iti vā yujyate / na navānupūrvvavihārasamāpattīr nimittā iti vānimittā iti vā yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāni nimittānīti vānimittānīti vā yujyate / nābhijñā nimittā iti vānimittā iti vā yujyate / na samādhīn nimittā iti vānimittā iti vā yujyate / na dhāraṇīmukhāni nimittānīti vānimittānīti vā yujyate / na tathāgatabalāni nimittānīti vānimittānīti vā yujyate / na vaiśāradyāni nimittānīti vānimittānīti vā yujyate / na pratisamvido nimittā iti vānimittā iti vā yujyate / na mahāmaitrīṃ nimitteti vānimitteti vā yujyate / na mahākaruṇāṃ nimitteti vānimitteti vā yujyate / nāṣṭādaśāveṇikabuddhadharmmān nimittā iti vānimittā iti vā yujyate / na śrotaāpattiphalaṃ nimittam iti vānimittam iti vā yujyata / na sakṛdāgāmiphalaṃ nimittam iti vānimittam iti vā yujyate / nānāgāmiphalaṃ nimittam iti vānimittam iti vā yujyate / nārhattvaṃ nimittam iti vānimittam iti vā yujyate / na pratyekabodhiṃ Ghosa1913, p. 222 nimittam iti vānimittam iti vā yujyate / na sarvvajñatāṃ nimitteti vānimitteti vā yujyate / na mārgākārajñatāṃ nimitteti vānimitteti vā yujyate / na sarvvākārajñatāṃ nimitteti vānimitteti vā yujyate / evañ carañ chāradvatīputra bodhisattvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na vedanāṃ praṇihiteti vāpraṇihiteti vā yujyate / na saṃjñāṃ praṇihiteti vāpraṇihiteti vā yujyate / na saṃskārān praṇihitā iti vāpraṇihitā iti vā yujyate / na vijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na cakṣuḥ praṇihitam iti vāpraṇihitam iti vā yujyate / na śrotraṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na ghrāṇaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na jihvāṃ praṇihiteti vāpraṇihiteti vā yujyate / na kāyaṃ praṇihita iti vāpraṇihita iti vā yujyata / na manaḥ praṇihitam iti vāpraṇihitam iti vā yujyate / na rūpaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na śabdaṃ praṇihita iti vāpraṇihita iti vā yujyate / na gandhaṃ praṇihita iti vāpraṇihita iti vā yujyate / na rasaṃ praṇihita iti vāpraṇihita iti vā yujyate / na sparśaṃ praṇihita iti vāpraṇihita iti vā yujyate / na dharmmān praṇihitā iti Ghosa1913, p. 223 vāpraṇihitā iti vā yujyate / na cakṣurvvijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyata / na śrotravijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na ghrāṇavijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na jihvāvijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na kāyavijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na manovijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na cakṣuḥsaṃsparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na śrotrasaṃsparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na ghrāṇsaṃsparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na jihvāsaṃsparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na kāyasaṃsparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na manaḥsaṃsparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ praṇihiteti vāpraṇihiteti vā yujyate / na śrotrasaṃsparśapratyayāṃ vedanāṃ praṇihiteti vāpraṇihiteti vā yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ praṇihiteti vāpraṇihiteti vā yujyate / na jihvāsaṃsparśapratyayāṃ vedanāṃ praṇihiteti vāpraṇihiteti vā yujyate / na kāyasaṃsparśapratyayāṃ vedanāṃ praṇihiteti vāpraṇihiteti vā yujyate / na manaḥsaṃsparśapratyayāṃ vedanāṃ praṇihiteti vāpraṇihitati vā yujyate / na pṛthivīdhātuṃ praṇihitam iti vāpraṇihitam iti vā yujyate / nābdhātuṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na tejodhātuṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na Ghosa1913, p. 224 vāyudhātuṃ praṇihitam iti vāpraṇihitam iti vā yujyate / nākāśadhātuṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na vijñānadhātuṃ praṇihitam iti vāpraṇihitam iti vā yujyate / nāvidyāṃ praṇihiteti vāpraṇihiteti vā yujyate / na saṃskārān praṇihitā iti vāpraṇihitā iti vā yujyate / na vijñānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na nāmarūpaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na ṣaḍāyatanaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na sparśaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na vedanā praṇihiteti vāpraṇihiteti vā yujyate / na tṛṣṇā praṇihiteti vāpraṇihiteti vā yujyate / nopādānaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na bhavaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na jātiṃ praṇihiteti vāpraṇihiteti vā yujyate / na jarāmaraṇaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na dānapāramitāṃ praṇihiteti vāpraṇihiteti vā yujyate / na śīlapāramitāṃ praṇihiteti vāpraṇihiteti vā yujyate / na kṣāntipāramitāṃ praṇihiteti vāpraṇihiteti vā yujyate / na vīryyapāramitāṃ praṇihiteti vāpraṇihiteti vā yujyate / na dhyānapāramitāṃ praṇihiteti vāpraṇihiteti vā yujyate / na prajñāpāramitāṃ praṇihiteti vāpraṇihiteti vā yujyate / nādhyātmaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na bahirddhāśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nādhyātmabahirddhāśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / Ghosa1913, p. 225 na śūnyatāśūnyatā praṇihiteti vāpraṇihiteti vā yujyate / na mahāśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na paramārthaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na saṃskṛtaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nāsaṃskṛtaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nātyantaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nānavarāgraśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nānavakāraśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na prakṛtiśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na sarvvadharmmaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na svalakṣaṇaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nānupalambhaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nābhāvaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na svabhāvaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / nābhāvasvabhāvaśūnyatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na smṛtyupasthānāni praṇihitānīti vāpraṇihitānīti vā yujyate / na samyakprahāṇāni praṇihitānīti vāpraṇihitānīti vā yujyate / narddhipādān praṇihitā iti vāpraṇihitā iti vā yujyate / nendriyāṇi praṇihitānīti vāpraṇihitānīti vā yujyate / na balāni praṇihitānīti vāpraṇihitānīti vā yujyate / na bodhyaṅgāni praṇihitānīti vāpraṇihitānīti vā yujyate / na mārgaṃ praṇihita iti vāpraṇihita iti vā yujyate / nāryyasatyāni Ghosa1913, p. 226 praṇihitānīti vāpraṇihitānīti vā yujyate / na dhyānāni praṇihitānīti vāpraṇihitānīti vā yujyate / nāpramāṇāni praṇihitānīti vāpraṇihitānīti vā yujyate / nārūpyasamāpattīḥ praṇihitā iti vāpraṇihitā iti vā yujyate / nāṣṭau vimokṣān praṇihitā iti vāpraṇihitā iti vā yujyate / na navānupūrvvavihārasamāpattīḥ praṇihitā iti vāpraṇihitā iti vā yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāni praṇihitānīti vāpraṇihitānīti vā yujyate / nābhijñāḥ praṇihitā iti vāpraṇihitā iti vā yujyate / na samādhīn praṇihitā iti vāpraṇihitā iti vā yujyate / na dhāraṇīmukhāni praṇihitānīti vāpraṇihitānīti vā yujyate / na tathāgatabalāni praṇihitānīti vāpraṇihitānīti vā yujyate / na vaiśāradyāni praṇihitānīti vāpraṇihitānīti vā yujyate / na pratisamvidaḥ praṇihitā iti vāpraṇihitā iti vā yujyate / na mahāmaitrīṃ praṇihiteti vāpraṇihiteti vā yujyate / na mahākaruṇāṃ praṇihiteti vāpraṇihiteti vā yujyate / nāṣṭādaśāveṇikān buddhadharmmān praṇihitā iti vāpraṇihitā iti vā yujyate / na śrotaāpattiphalaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na sakṛdāgāmiphalaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / nānāgāmiphalaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / nārhattvaṃ praṇihitam iti vāpraṇihitam iti vā yujyate / na pratyekabodhiṃ praṇihita iti vāpraṇihita iti vā yujyate / na sarvvajñatāṃ praṇihiteti Ghosa1913, p. 227 vāpraṇihiteti vā yujyate / na mārgākārajñatāṃ praṇihiteti vāpraṇihiteti vā yujyate / na sarvvākārajñatāṃ praṇihiteti vāpraṇihiteti vā yujyate / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam utpadyate iti vā nirudhyate iti vā yujyate / na vedanām utpadyata iti vā nirudhyata iti vā yujyate / na saṃjñām utpadyata iti vā nirudhyata iti vā yujyate / na saṃskārān utpadyanta iti vā nirudhyanta iti vā yujyate / na vijñānam utpadyata iti vā nirudhyata iti vā yujyate / na cakṣur utpadyata iti vā nirudhyata iti vā yujyate / na śrotram utpadyata iti vā nirudhyata iti vā yujyate / na ghrāṇam utpadyata iti vā nirudhyata iti vā yujyate / na jihvām utpadyata iti vā nirudhyata iti vā yujyate / na kāyam utpadyata vā nirudhyata iti vā yujyate / na mana utpadyata iti vā nirudhyata iti vā yujyate / na rūpam utpadyata iti vā nirudhyata iti vā yujyate / na śabdam utpadyata iti vā nirudhyata vā yujyate / na gandham utpadyata iti vā nirudhyata iti vā yujyate / na rasam utpadyata iti vā nirudhyata iti vā yujyate / na sparśam utpadyata iti vā nirudhyata iti vā yujyate / na dharmmān utpadyanta iti vā nirudhyanta iti vā yujyate / na cakṣurvvijñānam utpadyata iti vā nirudhyata iti vā yujyate / na śrotravijñānam utpadyata iti vā nirudhyata iti vā yujyate / na ghrāṇavijñānam utpadyata iti vā nirudhyata iti vā yujyate / na jihvāvijñānam utpadyata Ghosa1913, p. 228 iti vā nirudhyata vā yujyate / na kāyavijñānam utpadyata iti vā nirudhyata iti vā yujyate / na manovijñānam utpadyata iti vā nirudhyata iti vā yujyate / na cakṣuḥsaṃsparśam utpadyata iti vā nirudhyata iti vā yujyate / na śrotrasaṃsparśam utpadyata iti vā nirudhyata iti vā yujyate / na ghrāṇasaṃsparśam utpadyata iti vā nirudhyata iti vā yujyate / na jihvāsaṃsparśam utpadyata iti vā nirudhyata iti vā yujyate / na kāmsaṃsparśam utpadyata iti vā nirudhyata iti vā yujyate / na manaḥsaṃsparśam utpadyata iti vā nirudhyata iti vā yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanām utpadyata iti vā nirudhyata iti vā yujyate / na śrotrasaṃsparśapratyayāṃ vedanām utpadyata iti vā nirudhyata iti vā yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanām utpadyata iti vā nirudhyata iti vā yujyate / na jihvāsaṃsparśapratyayāṃ vedanām utpadyata iti vā nirudhyata iti vā yujyate / na kāyasaṃsparśapratyayāṃ vedanām utpadyata iti vā nirudhyata iti vā yujyate / na manaḥsaṃsparśapratyayāṃ vedanām utpadyata iti vā nirudhyata iti vā yujyate / na pṛthivīdhātum utpadyata iti vā nirudhyata iti vā yujyate / nābdhātum utpadyata iti vā nirudhyata iti vā yujyate / na tejodhātum utpadyata iti vā nirudhyata iti vā yujyate / na vāyudhātum utpadyata iti vā nirudhyata iti vā yujyate / nākāśadhātum utpadyata iti vā nirudhyata iti vā yujyate / na vijñānadhātum utpadyata iti vā nirudhyata iti vā yujyate / nāvidyām utpadyata iti vā nirudhyata iti Ghosa1913, p. 229 vā yujyate / na saṃskārān utpadyanta iti vā nirudhyanta iti vā yujyate / na vijñānam utpadyata iti vā nirudhyata iti vā yujyate / na nāmarūpam utpadyata iti vā nirudhyata iti vā yujyate / na ṣaḍāyatanam utpadyata iti vā nirudhyata iti vā yujyate / na sparśam utpadyata iti vā nirudhyata iti vā yujyate / na vedanām utpadyata iti vā nirudhyata iti vā yujyate / na tṛṣṇām utpadyata iti vā nirudhyata iti vā yujyate / nopādānam utpadyata iti vā nirudhyata iti vā yujyate / na bhavam utpadyata iti vā nirudhyata iti vā yujyate / na jātim utpadyata vā nirudhyata iti vā yujyate / na jarāmaraṇam utpadyata iti vā nirudhyata iti vā yujyate / na dānapāramitām utpadyata iti vā nirudhyata iti vā yujyate / na śīlapāramitām utpadyata iti vā nirudhyata iti vā yujyate / na kṣāntipāramitām utpadyata iti vā nirudhyata iti vā yujyate / na vīryyapāramitām utpadyata iti vā nirudhyata iti vā yujyate / na dhyānapāramitām utpadyata vā nirudhyata iti vā yujyate / na prajñāpāramitām utpadyata iti vā nirudhyata iti vā yujyate / nādhyātmaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na bahirddhāśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / nādhyātmabahirddhāśūnyatām utpadyata iti vā nirudhyata vā yujyate / na śūnyatāśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na mahāśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na paramārthaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na saṃskṛtaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / nāsaṃskṛtaśūnyatām utpadyata iti vā nirudhyata iti Ghosa1913, p. 230 vā yujyate / nātyantaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / nānavarāgraśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / nānavakāraśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na prakṛtiśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na sarvvadharmmaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na svalakṣaṇaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / nānupalambhaśūnyatām utpadyata iti vā nirudhyata iti vā yujyata / nābhāvaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na svabhāvaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / nābhāvasvabhāvaśūnyatām utpadyata iti vā nirudhyata iti vā yujyate / na smṛtyupasthānāny utpadyanta iti vā nirudhyanta iti vā yujyate / na samyakprahāṇāny utpadyanta iti vā nirudhyanta iti vā yujyate / narddhipādān utpadyanta iti vā nirudhyanta iti vā yujyate / nendriyāṇy utpadyanta iti vā nirudhyanta iti vā yujyate / na balāny utpadyanta iti vā nirudhyanta iti vā yujyate / na bodhyaṅgāny utpadyanta iti vā nirudhyanta iti vā yujyate / nāryyāṣṭāṅgamārgam utpadyata iti vā nirudhyata iti vā yujyate / nāryyasatyāny utpadyanta iti vā nirudhyanta iti vā yujyate / na dhyānāny utpadyanta iti vā nirudhyanta iti vā yujyate / nāpramāṇāny utpadyanta iti vā nirudhyanta iti vā yujyate / nārūpyasamāpattīḥ utpadyanta iti vā nirudhyanta iti vā yujyate / nāṣṭau vimokṣān utpadyanta iti vā nirudhyanta iti vā yujyate / na navānupūrvvavihārasamāpattīḥ utpadyanta iti vā nirudhyanta iti vā Ghosa1913, p. 231 yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāny utpadyanta iti vā nirudhyanta iti vā yujyate / nābhijñā utpadyanta iti vā nirudhyanta iti vā yujyate / na samādhīn utpadyanta iti vā nirudhyanta iti vā yujyate / na dhāraṇīmukhāny utpadyanta iti vā nirudhyanta iti vā yujyate / na tathāgatabalāny utpadyanta iti vā nirudhyanta iti vā yujyate / na vaiśāradyāny utpadyanta iti vā nirudhyanta iti vā yujyate / na pratisamvidaḥ utpadyanta iti vā nirudhyanta iti vā yujyate / na mahāmaitrīm utpadyata iti vā nirudhyata iti vā yujyate / na mahākaruṇām utpadyata iti vā nirudhyata iti vā yujyate / nāveṇikabuddhadharmmān utpadyanta iti vā nirudhyanta iti vā yujyate / na śrotaāpattiphalam utpadyata iti vā nirudhyata iti vā yujyate / na sakṛdāgāmiphalam utpadyata iti vā nirudhyata iti vā yujyate / nānāgāmiphalam utpadyata iti vā nirudhyata iti vā yujyate / nārhattvam utpadyata iti vā nirudhyata iti vā yujyate / na pratyekabodhim utpadyata iti vā nirudhyata iti vā yujyate / na mārgākārajñatām utpadyata iti vā nirudhyata iti vā yujyate / na sarvvākārajñatām utpadyata iti vā nirudhyata iti vā yujyate / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam atītam iti yujyate / na rūpam anāgatam iti yujyate / na rūpaṃ pratyutpannam iti yujyate / na vedanām atīteti yujyate / na vedanām anāgateti yujyate / na vedanāṃ pratyutpanneti yujyate / na Ghosa1913, p. 232 saṃjñām atīteti yujyate / na saṃjñām anāgateti yujyate / na saṃjñāṃ pratyutpanneti yujyate / na saṃskārān atītā iti yujyate / na saṃskārān anāgatā iti yujyate / na saṃskārān pratyutpannā iti yujyate / na vijñānam atītam iti yujyate / na vijñānam anāgatam iti yujyate / na vijñānaṃ pratyutpannam iti yujyate / na cakṣur atītam iti yujyate / na cakṣur anāgatam iti yujyate / na cakṣuḥ pratyutpannam iti yujyate / na śrotram atītam iti yujyate / na śrotram anāgatam iti yujyate / na śrotraṃ pratyutpannam iti yujyate / na ghrāṇam atītam iti yujyate / na ghrāṇam anāgatam iti yujyate / na ghrāṇaṃ pratyutpannam iti yujyate / na jihvām atīteti yujyate / na jihvām anāgateti yujyate / na jihvāṃ pratyutpanneti yujyate / na kāyam atītam iti yujyate / na kāyam anāgatam iti yujyate / na kāyaṃ pratyutpannam iti yujyate / na mano 'tītam iti yujyate / na mano 'nāgatam iti yujyate / na manaḥ pratyutpannam iti yujyate / na rūpam atītam iti yujyate / na rūpam anāgatam iti yujyate / na rūpaṃ pratyutpannam iti yujyate / na śabdam atītam iti yujyate / na śabdam anāgatam iti yujyate / na śabdaṃ pratyutpannam iti yujyate / na gandham atītam iti yujyate / na gandham anāgatam iti yujyate / na gandhaṃ pratyutpannam iti yujyate / na rasam atītam iti yujyate / na rasam anāgatam iti yujyate / na rasaṃ pratyutpannam iti yujyate / na sparśam atītam iti yujyate / na sparśam anāgatam iti yujyate / na sparśaṃ pratyutpannam iti yujyate / na dharmmān atītā iti yujyate / na dharmmān anāgatā iti yujyate / Ghosa1913, p. 233 na dharmmān pratyutpannā iti yujyate / na cakṣurvvijñānam atītam iti yujyate / na cakṣurvvijñānam anāgatam iti yujyate / na cakṣurvvijñānaṃ pratyutpannam iti yujyate / na śrotravijñānam atītam iti yujyate / na śrotravijñānam anāgatam iti yujyate / na śrotravijñānaṃ pratyutpannam iti yujyate / na ghrāṇavijñānam atītam iti yujyate / na ghrāṇavijñānam anāgatam iti yujyate / na ghrāṇavijñānaṃ pratyutpannam iti yujyate / na jihvāvijñānam atītam iti yujyate / na jihvāvijñānam anāgatam iti yujyate / na jihvāvijñānaṃ pratyutpannam iti yujyate / na kāyavijñānam atītam iti yujyate / na kāyavijñānam anāgatam iti yujyate / na kāyavijñānaṃ pratyutpannam iti yujyate / na manovijñānam atītam iti yujyate / na manovijñānam anāgatam iti yujyate / na manovijñānaṃ pratyutpannam iti yujyate / na cakṣuḥsaṃsparśam atītam iti yujyate / na cakṣuḥsaṃsparśam anāgatam iti yujyate / na cakṣuḥsaṃsparśaṃ pratyutpannam iti yujyate / na śrotrasaṃsparśam atītam iti yujyate / na śrotrasaṃsparśam anāgatam iti yujyate / na śrotrasaṃsparśaṃ pratyutpannam iti yujyate / na ghrāṇasaṃsparśam atītam iti yujyate / na ghrāṇasaṃsparśam anāgatam iti yujyate / na ghrāṇasaṃsparśaṃ pratyutpannam iti yujyate / na jihvāsaṃsparśam atītam iti yujyate / na jihvāsaṃsparśam anāgatam iti yujyate / na jihvāsaṃsparśaṃ pratyutpannam iti yujyate / na kāyasamparśam atītam iti yujyate / na kāyasaṃsparśam anāgatam iti yujyate / na kāyasaṃsparśaṃ pratyutpannam Ghosa1913, p. 234 iti yujyate / na manaḥsaṃsparśam atītam iti yujyate / na manaḥsaṃsparśam anāgatam iti yujyate / na manaḥsaṃsparśaṃ pratyutpannam iti yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanām atīteti yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanām anāgateti yujyate / na cakṣuḥsaṃsparśapratyayāṃ vedanāṃ pratyutpanneti yuvyate / na śrotrasaṃsparśapratyayāṃ vedanām atīteti yujyate / na śrotrasaṃsparśapratyayāṃ vedanām anāgateti yujyate / na śrotrasaṃsparśapratyayāṃ vedanāṃ pratyutpanneti yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanām atīteti yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanām anāgateti yujyate / na ghrāṇasaṃsparśapratyayāṃ vedanāṃ pratyutpanneti yujyate / na jihvāsaṃsparśapratyayāṃ vedanām atīteti yujyate / na jihvāsaṃsparśapratyayāṃ vedanām anāgateti yujyate / na jihvāsaṃsparśapratyayāṃ vedanāṃ pratyutpanneti yujyate / na kāyasaṃsparśapratyayāṃ vedanām atīteti yujyate / na kāyasaṃsparśapratyayāṃ vedanām anāgateti yujyate / na kāyasaṃsparśapratyayāṃ vedanāṃ pratyutpanna iti yujyate / na manasaṃsparśapratyayāṃ vedanām atīteti yujyate / na manaḥsaṃsparśapratyayāṃ vedanām anāgateti yujyate / na manaḥsaṃsparśapratyayāṃ vedanāṃ pratyutpanneti yujyate / na pṛthivīdhātum atīta iti yujyate / na pṛthivīdhātum anāgata iti yujyate / na pṛthivīdhātuṃ pratyutpanna iti yujyate / nābdhātum atīta iti yujyate / nābdhātum anāgata iti yujyate / nābdhātuṃ pratyutpanna iti yujyate / na tejodhātum atīta iti te / na tejodhātum anāgata iti yujyate / na tejodhātuṃ pratyutpanna iti yujyate / na vāyudhātum atīta iti yujyate / na vāyudhātum anāgata iti yujyate / na vāyudhātuṃ pratyutpanna iti yujyate / nākāśadhātum Ghosa1913, p. 235 atīta iti yujyate / nākāśadhātum anāgata iti yujyate / nākāśadhātuṃ pratyutpanna iti yujyate / na vijñānadhātum atīta iti yujyate / na vijñānadhātum anāgata iti yujyate / na vijñānadhātuṃ pratyutpanna iti yujyate / nāvidyām atīteti yujyate / nāvidyām anāgateti yujyate / nāvidyāṃ pratyutpanneti yujyate / na saṃskārān atītā iti yujyate / na saṃskārān anāgatā iti yujyate / na saṃskārān pratyutpannā iti yujyate / na vijñānam atītam iti yujyate / na vijñānam anāgatam iti yujyate / na vijñānaṃ pratyutpannam iti yujyate / na nāmarūpam atītam iti yujyate / na nāmarūpam anāgatam iti yujyate / na nāmarūpaṃ pratyutpannam iti yujyate / na ṣaḍāyatanam atītam iti yujyate / na ṣaḍāyatanam anāgatam iti yujyate / na ṣaḍāyatanaṃ pratyutpannam iti yujyate / na sparśam atītam iti yujyate / na sparśam anāgatam iti yujyate / na sparśaṃ pratyutpannam iti yujyate / na vedanām atīteti yujyate / na vedanām anāgateti yujyate / na vedanāṃ pratyutpanneti yujyate / na tṛṣṇām atīteti yujyate / na tṛṣṇām anāgateti yujyate / na tṛṣṇāṃ pratyutpanneti yujyate / nopādānam atītam iti yujyate / nopādānam anāgatam iti yujyate / nopādānaṃ pratyutpannam iti yujyate / na bhavam atītam iti yujyate / na bhavam anāgatam iti yujyate / na bhavaṃ pratyutpannam iti yujyate / na jātim atīteti yujyate / sa jātim anāgateti yujyate / na jātiṃ pratyutpanneti yujyate / na jarāmaraṇam atītam Ghosa1913, p. 236 iti yujyate / na jarāmaraṇam anāgatam iti yujyate / na jarāmaraṇaṃ pratyutpannam iti yujyate / na dānapāramitām atīteti

yujyate / na dānapāramitām anāgateti yujyate / na dānapāramitāṃ pratyutpanneti yujyate / na śīlapāramitām atīteti yujyate / na śīlapāramitām anāgateti yujyate / na śīlapāramitāṃ pratyutpanneti yujyate / na kṣāntipāramitām atīteti yujyate / na kṣāntipāramitām anāgateti yujyate / na kṣāntipāramitāṃ pratyutpanneti yujyate / na vīryyapāramitām atīteti yujyate / na vīryyapāramitām anāgateti yujyate / na vīryyapāramitāṃ pratyutpanneti yujyate / na dhyānapāramitām atīteti yujyate / na dhyānapāramitām anāgateti yujyate / na dhyānapāramitāṃ pratyutpanneti yujyate / na prajñāpāramitām atīteti yujyate / na prajñāpāramitām anāgateti yujyate / na prajñāpāramitāṃ pratyutpanneti yujyate / nādhyātmaśūnyatām atīteti yujyate / nādhyātmaśūnyatām anāgateti yujyate / nādhyātmaśūnyatāṃ pratyutpanneti yujyate / na bahirddhāśūnyatām atīteti yujyate / na bahirddhāśūnyatām anāgateti yujyate / na bahirddhāśūnyatāṃ pratyutpanneti yujyate / nādhyātmabahirddhāśūnyatām atīteti yujyate / nādhyātmabahirddhāśūnyatām anāgateti yujyate / nādhyātmabahirddhāśūnyatāṃ pratyutpanneti yujyate / na śūnyatāśūnyatām atīteti yujyate / na śūnyatāśūnyatām anāgateti yujyate / na śūnyatāśūnyatāṃ pratyutpanneti yujyate / na mahāśūnyatām atīteti yujyate na mahāśūnyatām anāgateti yujyate / na mahāśūnyatāṃ pratyutpanneti yujyate / na paramārthaśūnyatām atīteti yujyate / na paramārthaśūnyatām Ghosa1913, p. 237 anāgateti yujyate / na paramārthaśūnyatāṃ pratyutpanneti yujyate / na saṃskṛtaśūnyatām atīteti yujyate / na saṃskṛtaśūnyatām anāgateti yujyate / na saṃskṛtaśūnyatāṃ pratyutpanneti yujyate / nāsaṃskṛtaśūnyatām atīteti yujyate / nāsaṃskṛtaśūnyatām anāgateti yujyate / nāsaṃskṛtaśūnyatāṃ pratyutpanneti yujyate / nātyantaśūnyatām atīteti yujyate / nātyantaśūnyatām anāgateti yujyate / nātyantaśūnyatāṃ pratyutpanneti yujyate / nānavarāgraśūnyatām atīteti yujyate / nānavarāgraśūnyatām anāgateti yujyate / nānavarāgraśūnyatāṃ pratyutpanneti yujyate / nānavakāraśūnyatām atīteti yujyate / nānavakāraśūnyatām anāgateti yujyate / nānavakāraśūnyatāṃ pratyutpanneti yujyate / na prakṛtiśūnyatām atīteti yujyate / na prakṛtiśūnyatām anāgateti yujyate / na prakṛtiśūnyatāṃ pratyutpanneti yujyate / na sarvvadharmmaśūnyatām atīteti yujyate / na sarvvadharmmaśūnyatām anāgateti yujyate / na sarvvadharmmaśūnyatāṃ pratyutpanneti yujyate / na svalakṣaṇaśūnyatām atīteti yujyate / na svalakṣaṇaśūnyatām anāgateti yujyate / na svalakṣaṇaśūnyatāṃ pratyutpanneti yujyate / nānupalambhaśūnyatām atīteti yujyate / nānupalambhaśūnyatām anāgateti yujyate / nānupalambhaśūnyatāṃ pratyutpanneti yujyate / nābhāvaśūnyatām atīteti yujyate / nābhāvaśūnyatām anāgateti yujyate / nābhāvaśūnyatāṃ pratyutpanneti yujyate / na svabhāvaśūnyatām atīteti yujyate / na svabhāvaśūnyatām anāgateti yujyate / na svabhāvaśūnyatāṃ pratyutpanneti yujyate / nābhāvasvabhāvaśūnyatām atīteti yujyate / nābhāvasvabhāvaśūnyatām anāgateti yujyate / nābhāvasvabhāvaśūnyatāṃ pratyutpanneti yujyate / na Ghosa1913, p. 238 smṛtyupasthānāny atītānīti yujyate / na smṛtyupasthānāny anāgatānīti yujyate / na smṛtyupasthānāni pratyutpannānīti yujyate / na samyakprahāṇāny atītānīti yujyate / na samyakprahāṇāny anāgatānīti yujyate / na samyakprahāṇāni pratyutpannānīti yujyate / narddhipādān atītā iti yujyate / narddhipādān anāgatā iti yujyate / narddhipādān pratyutpannā iti yujyate / nendriyāṇy atītānīti yujyate / nendriyāṇy anāgatānīti yujyate / nendriyāṇi pratyutpannānīti yujyate / na balāny atītānīti yujyate / na balāny anāgatānīti yujyate / na balāni pratyutpannānīti yujyate / na bodhyaṅgāny atītānīti yujyate / na bodhyaṅgāny anāgatānīti yujyate / na bodhyaṅgāni pratyutpannānīti yujyate / nāryyāṣṭāṅgamārgam atīta iti yujyate / nāryyāṣṭāṅgamārgam anāgata iti yujyate / nāryyāṣṭāṅgamārgaṃ pratyutpanna iti yujyate / nāryyasatyāny atītānīti yujyate / nāryyasatyāny anāgatānīti yujyate / nāryyasatyāni pratyutpannānīti yujyate / na dhyānāny atītānīti yujyate / na dhyānāny anāgatānīti yujyate / na dhyānāni pratyutpannānīti yujyate / nāpramāṇāny atītānīti yujyate / nāpramāṇāny anāgatānīti yujyate / nāpramāṇāni pratyutpannānīti yujyate / nārūpyasamāpattīr atītā iti yujyate / nārūpyasamāpattīr anāgatā iti yujyate / nārūpyasamāpattīḥ pratyutpannā iti yujyate / nāṣṭau vimokṣān atītā iti yujyate / nāṣṭau vimokṣān anāgatā iti yujyate / nāṣṭau vimokṣān pratyutpannā iti yujyate / na navānupūrvvavihārasamāpattīr atītā iti yujyate / na Ghosa1913, p. 239 navānupūrvvavihārasamāpattīr anāgatā iti yujyate / na navānupūrvvavihārasamāpattīḥ pratyūtpannā iti yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāny atītānīti yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāny anāgatānīti yujyate / na śūnyatānimittāpraṇihitavimokṣamukhāni pratyutpannānīti yujyate / nābhijñā atītā iti yujyate / nābhijñā anāgatā iti yujyate / nābhijñāḥ pratyutpannā iti yujyate / na samādhīn atītā iti yujyate / na samādhīn anāgatā iti yujyate / na samādhīn pratyutpannā iti yujyate / na dhāraṇīmukhāny atītānīti yujyate / na dhāraṇīmukhāny anāgatānīti yujyate / na dhāraṇīmukhāni pratyutpannānīti yujyate / na daśa tathāgatabalāny atītānīti yujyate / na daśa tathāgatabalāny anāgatānīti yujyate / na daśa tathāgatabalāni pratyutpannānīti yujyate / na catvāri vaiśāradyāny atītānīti yujyate / na catvāri vaiśāradyāny anāgatānīti yujyate / na catvāri vaiśāradyāni pratyutpannānīti yujyate / na catasraḥ pratisaṃvido 'tītā iti yujyate / na catasraḥ pratisaṃvido 'nāgatā iti yujyate / na cataravaḥ pratisaṃvidaḥ pratyutpannā iti yujyate / na mahāmaitrīm atīteti yujyate / na mahāmaitrīm anāgateti yujyate / na mahāmaitrīṃ pratyutpanneti yujyate / na mahākaruṇām atīteti yujyate / na mahākaruṇām anāgateti yujygate / na mahākaruṇāṃ pratyutpanneti yujyate / nāṣṭādaśāveṇikabuddhadharmmān atītā iti yujyate / nāṣṭādaśāveṇikabuddhadharmmān anāgatā iti yujyate / nāṣṭādaśāveṇikabuddhadharmmān pratyutpannā iti yujyate / na śrotaāpattiphalam atītam iti Ghosa1913, p. 240 yujyate / na śrotaāpattiphalam anāgatam iti yujyate / na śrotaāpattiphalaṃ pratyutpannam iti yujyate / na sakṛdāgāmiphalam atītam iti yujyate / na sakṛdāgāmiphalam anāgatam iti yujyate / na sakṛdāgāmiphalaṃ pratyutpannam iti yujyate / nānāgāmiphalam atītam iti yujyate / nānāgāmiphalam anāgatam iti yujyate / nānāgāmiphalaṃ pratyutpannam iti yujyate / nārhattvam atītam iti yujyate / nārhattvam anāgatam iti yujyate / nārhattvaṃ pratyutpannam iti yujyate / na pratyekabodhim atīteti yujyate / na pratyekabodhim anāgateti yujyate / na pratyekabodhiṃ pratyutpanneti yujyate / na mārgākārajñatām atīteti yujyate / na mārgākārajñatām anāgateti yujyate / na mārgākārajñatāṃ pratyutpanneti yujyate / na sarvvākārajñatām atīteti yujyate / na sarvvākārajñatām anāgateti yujyate / na sarvvākārajñatāṃ pratyutpanneti yujyate / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yuktaḥ iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ sāram iti na durbalam iti yujyate / na vedanāṃ sāreti na durbaleti yujyate / na saṃjñāṃ sāreti na durbaleti yujyate / na saṃskārān sārā iti na durbalā iti yujyate / na vijñānaṃ sāram iti na durbalam iti yujyate / na cakṣuḥ sāram iti na durbalam iti yujyate / na śrotraṃ sāram iti na durbalam iti yujyate / na ghrāṇaṃ sāram iti na durbalam iti yujyate / na jihvāṃ sāreti na durbaleti yujyate / na kāyaṃ sāram iti na durbalam iti yujyate / na manaḥ Ghosa1913, p. 241 sāram iti na durbbalam iti yujyatai / na rūpaṃ sāram iti na durbbalam iti yujyate / na śabdaṃ sāram iti na durbbalam iti yujyate / na gandhaṃ sāram iti na durbbalam iti yujyate / na rasaṃ sāram iti na durbbalam iti yujyate / na sparśaṃ sāram iti na durbbalam iti yujyate / na dharmmān sārā iti na durbbalā iti yujyate / na cakṣurvvijñānaṃ sāram iti na durbbalam iti yujyate / na śrotravijñānaṃ sāram iti na durbbalam iti yujyate / na ghrāṇavijñānaṃ sāram iti na durbbalam iti yujyate / na jihvāvijñānaṃ sāram iti na durbbalam iti yujyate / na kāyavijñānaṃ sāram iti na durbbalam iti yujyate / na manovijñānaṃ sāram iti na durbbalam iti yujyate / na cakṣuḥsaṃsparśaḥ sāram iti na durbbalam iti vā yujyate / na śrotrasaṃsparśaḥ sāram iti na durbbalam iti yujyate / na ghrāṇasaṃsparśaḥ sāram iti vā na durbbalam iti vā yujyate / na jihvāsaṃsparśaḥ sāram iti na durbbalam iti yujyate / na kāyasaṃsparśaḥ sāram iti na durbbalam iti yujyate / na manaḥsaṃsparśaḥ sāram iti na durbbalam iti yujyate / na cakṣuḥsaṃsparśapratyayā vedanā sāreti na durbbaleti yujyate / na śrotrasamparśapratyayā vedanā sāreti na durbbaleti yujyate / na ghrāṇasaṃsparśapratyayā vedanā sāreti na durbbaleti yujyate / na Ghosa1913, p. 242 jihvāsaṃsparśapratyayā vedanā sāreti na durbbaleti yujyate / na kāyasaṃsparśapratyayā vedanā sāreti na durbbaleti yujyate / na manaḥsaṃsparśapratyayāṃ vedanā sāreti na durbbaleti yujyate / na pṛthivīdhātuḥ sāra iti na durbbala iti yujyate / nābdhātuḥ sāra iti na durbbala iti yujyate / na tejodhātuḥ sāra iti na durbbala iti yujyate / na vāyudhātuḥ sāra iti na durbbala iti yujyate / nākāśadhātuḥ sāra iti na durbbala iti yujyate / na vijñānadhātuḥ sāra iti na durbbala iti yujyate / nāvidyā sareti na durbbaleti yujyate / na saṃskārān sārā iti na durbbalā iti yujyate / na vijñānaṃ sāram iti na durbbalam iti yujyate / na nāmarūpaṃ sāram iti na durbbalam iti yujyate / na ṣaḍāyatanaṃ sāram iti na durbbalam iti yujyate / na sparśaḥ sāra iti na durbbala iti yujyate / na vedanā sāreti na durbbaleti yujyate / na tṛṣṇā sāreti na durbbaleti yujyate / nopādānaṃ sāram iti na durbbalam iti yujyate / na bhavaṃ sāram iti na durbbalam iti yujyate / na jātiṃ sāreti na durbbaleti yujyate / na jarāmaraṇaṃ sāram iti na durbbalam iti yujyate / na dānapāramitā sāreti na durbbaleti yujyate / na śīlapāramitā sāreti na durbbaleti yujyate / na kṣāntipāramitā sāreti na durbbaleti yujyate / na vīryyapāramitā sāreti na durbbaleti yujyate / na dhyānapāramitā sāreti na durbbaleti yujyate / na prajñāpāramitā sāreti na durbbaleti yujyate / nādhyātmaśūnyatā sāreti na durbbaleti yujyate / na bahirddhāśūnyatā sāreti na durbbaleti yujyate / nādhyātmabahirddhāśūnyatā sāreti na durbbaleti yujyate / na śūnyatāśūnyatā sāreti Ghosa1913, p. 243 na durbbaleti yujyate / na mahāśūnyatā sāreti na durbbaleti yujyate / na paramārthaśūnyatā sāreti na durbbaleti yujyate / na saṃskṛtaśūnyatā sāreti na durbbaleti yujyate / nāsaṃskṛtaśūnyatā sāreti na durbbaleti sa yujyate / nātyantaraśūnyatā sāreti na durbbaletti yujyate / nānavarāgraśūnyatā sāreti na durbbaleti yujyate / nānavakāraśūnyatā sāreti na durbbaleti yujyate / na prakṛtiśūnyatā sāreti na durbbaleti yujyate / na sarvvadharmmaśūnyatā sāreti na durbbaleti yujyate / na svalakṣaṇaśūnyatā sāreti na durbbaleti yujyate / nānupalambhaśūnyatā sāreti na durbbaleti yujyate / nābhāvaśūnyatā sāreti na durbbaleti yujyate / na svabhāvaśūnyatā sāreti na durbbaleti yujyate / nābhāvasvabhāvaśūnyatā sāreti na durbbaleti yujyate / na smṛtyupasthānāni sārāṇīti na durbbalānīti yujyate / na samyakprahāṇāni sārāṇīti na durbbalānīti yujyate / narddhipādāḥ sārā iti

na durbbalā iti yujyate / nendriyāṇi sārāṇīti na durbbalānīti yujyate / na balāni sārāṇīti na durbbalāni yujyate / na bodhyaṅgāni sārāṇīti na durbbalānīti yujyate / nāryyāṣṭāṅgamārgaḥ sāra iti na durbbala iti yujyate / nāryyasatyāni sārāṇīti na durbbalānīti yujyate / na dhyānāni sārāṇīti na durbbalānīti yujyate / nāpramāṇāni sārāṇīti na durbbalānīti yujyate / nārūpyasamāpattīḥ sārā iti na durbbalā iti yujyate / nāṣṭau vimokṣāḥ sārā iti na durbbalā iti yujyate / na navānupūrvvavihārasamāpattīḥ sārā iti na durbbalā iti yujyate / na śūnyatā sārā iti na durbbaleti yujyate / na samādhayaḥ sārā iti na Ghosa1913, p. 244 durbbalā iti yujyate / nānimittaṃ sāram iti na durbbalam iti yujyate / nāpraṇihitaṃ sāram iti na durbbalam iti yujyate / nābhijñāḥ sārā iti na durbbalā iti yujyate / na dhāraṇīmukhāni sārāṇīti na durbbalānīti yujyate / na daśa tathāgatabalāni sārāṇīti na durbbalānīti yujyate / na catvāri vaiśāradyāni sārāṇīti na durbbalānīti yujyate / na catasraḥ pratisamvidaḥ sārā iti na durbbalā iti yujyate / na mahāmaitrī sāreti na durbbaleti yujyate / na mahākaruṇā sāreti na durbbaleti yujyate / nāṣṭādaśāveṇikabuddhadharmmāḥ sārā iti na durbbalā iti yujyate / na śrotaāpattiphalaṃ sāram iti na durbbalam iti yujyate / na sakṛdāgāmiphalaṃ sāram iti na durbbalam iti yujyate / nānāgāmiphalaṃ sāram iti na durbbalam iti yujyate / nārhattvaṃ sāram iti na durbbalam iti yujyate / na pratyekabodhiṃ sāreti na durbbaleti yujyate / na mārgākārajñatā sāreti na durbbaleti yujyate / na sarvvākārajñatā sāreti na durbbaleti yujyate / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam astīti na nāstīti yujyate na viyujyate / na vedanāstīti na nāstīti yujyate na viyujyate / na saṃjñāstīti na nāstīti yujyate na viyujyate / na saṃskārā astīti Ghosa1913, p. 245 na nāstīti yujyate na viyujyate / na vijñānam astīti na nāstīti yujyate na viyujyate / na cakṣur astīti na nāstīti yujyate na viyujyate / na śrotram astīti na nāstīti yujyate na viyujyate / na ghrāṇam astīti na nāstīti yujyate na viyujyate / na jihvām astīti nāstīti yujyate na viyujyate / na kāyam astīti na nāstīti yujyate na viyujyate / na mano 'stīti na nāstīti yujyate na viyujyate / na rūpam astīti na nāstīti yujyate na viyujyate / na śabdo 'stīti na nāstīti yujyate na viyujyate / na gandho 'stīti na nāstīti yujyate na viyujyate / na raso 'stīti na nāstīti yujyate na viyujyate / na sparśo 'stīti na nāstīti yujyate na viyujyate / na dharmmā astīti na nāstīti yujyate na viyujyate / na cakṣurvvijñānam astīti na nāstīti yujyate na viyujyate / na śrotravijñānam astīti na nāstīti yujyate na viyujyate / na ghrāṇavijñānam astīti na nāstīti yujyate na viyujyate / na jihvāvijñānam astīti na nāstīti yujyate na viyujyate / na kāyavijñānam astīti na nāstīti yujyate na viyujyate / na manovijñānam astīti na nāstīti yujyate na viyujyate / na cakṣuḥsaṃsparśo 'stīti na nāstīti yujyate na viyujyate / na śrotrasaṃsparśo 'stīti na nāstīti yujyate na viyujyate / na ghrāṇasaṃsparśo 'stīti na nāstīti yujyate na viyujyate / Ghosa1913, p. 246 na jihvāsaṃsparśo 'stīti na nāstīti yujyate na viyujyate / na kāyasaṃsparśo 'stīti na nāstīti yujyate na viyujyate / na manaḥsaṃsparśo 'stīti na nāstīti yujyate na viyujyate / na cakṣuḥsaṃsparśapratyayā vedanāstīti na nāstīti yujyate na viyujyate / na śrotrasaṃsparśapratyayā vedanāstīti na nāstīti yujyate na viyujyate / na ghrāṇasaṃsparśapratyayā vedanāstīti na nāstīti yujyate na viyujyate / na jihvāsaṃsparśapratyayā vedanāstīti na nāstīti yujyate na viyujyate / na kāyasaṃsparśapratyayā vedanāstīti na nāstīti yujyate na viyujyate / na manaḥsaṃsparśapratyayā vedanāstīti na nāstīti yujyate na viyujyate / na pṛthivīdhātur astīti na nāstīti yujyate na viyujyate / nābdhātur astīti na nāstīti yujyate na viyujyate / na tejodhātur astīti na nāstīti yujyate na viyujyate / na vāyudhātur astīti na nāstīti yujyate na viyujyate / nākāśadhātur astīti na nāstīti yujyate na viyujyate / na vijñānadhātur astīti na nāstīti yujyate na viyujyate / nāvidyāstīti na nāstīti yujyate na viyujyate / na saṃskārā astīti na nāstīti yujyate na viyujyate / na vijñānam astīti na nāstīti yujyate na viyujyate / na nāmarūpam astīti na nāstīti yujyate na viyujyate / na ṣaḍāyatanam astīti na nāstīti yujyate na viyujyate / na sparśo 'stīti na nāstīti yujyate na viyujyate / na vedanāstīti na nāstīti yujyate na viyujyate / na tṛṣṇāstīti na nāstīti yujyate na viyujyate / nopādānam astīti Ghosa1913, p. 247 na nāstīti yujyate na viyujyate / na bhavo 'stīti na nāstīti yujyate na viyujyate / na jātir astīti na nāstīti yujyate na viyujyate / na jarāmaraṇam astīti na nāstīti yujyate na viyujyate / na dānapāramitāstīti na nāstīti yujyate na viyujyate / na śīlapāramitāstīti na nāstīti yujyate na viyujyate / na kṣāntipāramitāstīti na nāstīti yujyate na viyujyate / na vīryyapāramitāstīti na nāstīti yujyate na viyujyate / na dhyānapāramitāstīti na nāstīti yujyate na viyujyate / na prajñāpāramitāstīti na nāstīti yujyate na viyujyate / nādhyātmaśūnyatāstīti na nāstīti yujyate na viyujyate / na bahirddhāśūnyatāstīti na nāstīti yujyate na viyujyate / nādhyātmabahirddhāśūnyatāstīti na nāstīti yujyate na viyujyate / na śūnyatāśūnyatāstīti na nāstīti yujyate na viyujyate / na mahāśūnyatāstīti na nāstīti yujyate na viyujyate / na paramārthaśūnyatāstīti na nāstīti yujyate na viyujyate / na saṃskṛtaśūnyatāstīti na nāstīti yujyate na viyujyate / nāsaṃskṛtaśūnyatāstīti na nāstīti yujyate na viyujyate / nātyantaśūnyatāstīti na nāstīti yujyate na viyujyate / nānavarāgraśūnyatāstīti na nāstīti yujyate na viyujyate / nānavakāraśūnyatāstīti na nāstīti yujyate na viyujyate / na prakṛtiśūnyatāstīti na nāstīti yujyate na viyujyate / na sarvvadharmmaśūnyatāstīti na nāstīti yujyate na Ghosa1913, p. 248 viyujyate / na svalakṣaṇaśūnyatāstīti na nāstīti yujyate na viyujyate / nānupalambhaśūnyatāstīti na nāstīti yujyate na viyujyate / nābhāvaśūnyatāstīti na nāstīti yujyate na viyujyate / na svabhāvaśūnyatāstīti na nāstīti yujyate na viyujyate / nābhāvasvabhāvaśūnyatāstīti na nāstīti yujyate na viyujyate / na smṛtyupasthānāny astīti na nāstīti yujyate na viyujyate / na samyakprahāṇāny astīti na nāstīti yujyate na viyujyate / narddhipādā astīti na nāstīti yujyate na viyujyate / nendriyāṇy astīti na nāstīti yujyate na viyujyate / na balāny astīti na nāstīti yujyate na viyujyate / na bodhyaṅgāny astīti na nāstīti yujyate na viyujyate / nāryyāṣṭāṅgamārgo 'stīti na nāstīti yujyate na viyujyate / nāryyasatyāny astīti na nāstīti yujyate na viyujyate / na dhyānāny astīti na nāstīti yujyate na viyujyate / nāpramāṇāny astīti na nāstīti yujyate na viyujyate / nārūpyasamāpattayo 'stīti na nāstīti yujyate na viyujyate / nāṣṭau vimokṣā astīti na nāstīti yujyate na viyujyate / na navānupūrvvavihārasamāpattayo 'stīti na nāstīti yujyate na viyujyate / na śūnyatānimittāpraṇihitavimokṣamukhāny astīti na nāstīti yujyate na viyujyate / nābhijñāḥ astīti na nāstīti yujyate na Ghosa1913, p. 249 viyujyate / na samādhayo 'stīti na nāstīti yujyate na viyujyate / na dhāraṇīmukhāny astīti na nāstīti yujyate na viyujyate / na daśa tathāgatabalāny astīti na nāstīti yujyate na viyujyate / na catvāri vaiśāradyāny astīti na nāstīti yujyate na viyujyate / na catasraḥ pratisamvido 'stīti na nāstīti yujyate na viyujyate / na mahāmaitry astīti na nāstīti yujyate na viyujyate / na mahākaruṇāstīti na nāstīti yujyate na viyujyate / nāṣṭādaśāveṇikabuddhadharmmā astīti na nāstīti yujyate na viyujyate / na śrotaāpattiphalam astīti na nāstīti yujyate na viyujyate / na sakṛdāgāmiphalam astīti na nāstīti yujyate na viyujyate / nānāgāmiphalam astīti na nāstīti yujyate na viyujyate / nārhattvam astīti na nāstīti yujyate na viyujyate / na pratyekabodhir astīti na nāstīti yujyate na viyujyate / na mārgākārajñatāstīti na nāstīti yujyate na viyujyate / na sarvvākārajñatāstīti na nāstīti yujyate na viyujyate / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāyāḥ kṛte prajñāpāramitāyāṃ carati / na śīlapāramitāyāḥ kṛte prajñāpāramitāyāṃ carati / na kṣāntipāramitāyāḥ Ghosa1913, p. 250 kṛte prajñāpāramitāyāṃ carati / na vīryyapāramitāyāḥ kṛte prajñāpāramitāyāṃ carati / na dhyānapāramitāyāḥ kṛte prajñāpāramitāyāṃ carati / na prajñāpāramitāyāḥ kṛte prajñāpāramitāyāṃ carati / nādhyātmaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na bahirddhāśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nādhyātmabahirddhāśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na śūnyatāśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na mahāśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na paramārthaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na saṃskṛtaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nāsaṃskṛtaśūnyatāyāṃ kṛte prajñāpāramitāyāṃ carati / nātyantaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nānavarāgraśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nānavakāraśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na prakṛtiśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na sarvvadharmmaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na svalakṣaṇaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nānupalambhaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nābhāvaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / na svabhāvaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nābhāvasvabhāvaśūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nāvaivartyabhūmeḥ kṛte prajñāpāramitāyāṃ carati / na sattvaparipākahetoḥ prajñāpāramitāyāṃ carati / na buddhakṣetrapariśodhanārthaṃ prajñāpāramitāyāṃ carati / na smṛtyupasthānānāṃ kṛte prajñāpāramitāyāṃ carati / na samyakprahāṇānāṃ kṛte prajñāpāramitāyāṃ carati / narddhipādānāṃ Ghosa1913, p. 251 kṛte prajñāpāramitāyāṃ carati / nendriyāṇāṃ kṛte prajñāpāramitāyāṃ carati / na balānāṃ kṛte prajñāpāramitāyāṃ carati / na bodhyaṅgānāṃ kṛte prajñāpāramitāyāṃ carati / nāryyāṣṭāṅgamārgasya kṛte prajñāpāramitāyāṃ carati / nāryyasatyānāṃ kṛte prajñāpāramitāyāṃ carati / na dhyānānāṃ kṛte prajñāpāramitāyāṃ carati / nāpramāṇānāṃ kṛte prajñāpāramitāyāṃ carati / nārūpyasamāpattīnāṃ kṛte prajñāpāramitāyāṃ carati / nāṣṭānāṃ vimokṣāṇāṃ kṛte prajñāpāramitāyāṃ carati / na navānupūrvvavihārasamāpattīnāṃ kṛte prajñāpāramitāyāṃ carati / na śūnyatāyāḥ kṛte prajñāpāramitāyāṃ carati / nānimittasya kṛte prajñāpāramitāyā carati / nāpraṇihitasya kṛte prajñāpāramitāyāṃ carati / nābhijñānāṃ kṛte prajñāpāramitāyāṃ carati / na samādhīnāṃ kṛte prajñāpāramitāyāṃ carati / na dhāraṇīmukhānāṃ kṛte prajñāpāramitāyāṃ carati / na daśānāṃ tathāgatabalānāṃ kṛte prajñāpāramitāyāṃ carati / na caturṇāṃ vaiśāradyānāṃ kṛte prajñāpāramitāyāṃ carati / na catasṛṇāṃ pratisamvidāṃ kṛte prajñāpāramitāyāṃ carati / na mahāmaitryāḥ kṛte prajñāpāramitāyāṃ carati / na mahākaruṇāyāḥ kṛte prajñāpāramitāyāṃ carati / nāṣṭādaśānām āveṇikānāṃ buddhadharmmāṇāṃ kṛte prajñāpāramitāyāṃ carati / na tathatāyāḥ kṛte prajñāpāramitāyāṃ carati / na dharmmadhātoḥ kṛte prajñāpāramitāyāṃ carati / na bhūtakoṭeḥ kṛte prajñāpāramitāyāṃ carati /

tat kasya hetor na hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 252 carati / kasyacid dharmmasya sambhedaṃ vā nānākaraṇaṃ vā viśeṣaṃ vā samanupaśyati / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

na sa divyasya cakṣuṣaḥ kṛte prajñāpāramitāyāṃ carati / na divyasya śrotrasya kṛte prajñāpāramitāyāṃ carati / na paracittajñānasya kṛte prajñāpāramitāyāṃ carati / na pūrvvanivāsānusmṛteḥ kṛte prajñāpāramitāyāṃ carati / narddhividheḥ kṛte prajñāpāramitāyāṃ carati / nāśravakṣayajñānasya kṛte prajñāpāramitāyāṃ carati /

tat kasya hetoḥ / tathā hi prajñāpāramitāyāṃ caran na prajñāpāramitām eva samanupaśyati prāg eva bodhisattvaḥ kuta eva sarvvākāraṃ sarvvābhijñā upalapsyate / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavaty aham ṛddhipādeṣu sthitvā pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkuriṣyāmi gurūkariṣyāmi mānayiṣyāmi Ghosa1913, p. 253 pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvā upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi / naivaṃ bhavaty aham ṛddhipādeṣu sthitvādhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān sarvvān satkariṣyāmi gurūkariṣyāmi mānayiṣyāmi pūjayiṣyāmi /

na cāsyaivaṃ bhavati yat te buddhā bhagavanto bhāṣante tat sarvvaṃ divyena śrotreṇa śroṣyāmy ahaṃ / tatra lokadhātuṣu sattvānāṃ cetasaiva cittaṃ prajñasyāmy Ghosa1913, p. 254 ahaṃ / teṣāṃ pūrvvanivāsam anusmariṣyāmy ahaṃ / divyena cakṣuṣā tān sarvvāṃś cyavamānān upapadyamānān upapannāṃś ca drakṣyāmi / aham aprameyāsaṃkhyeyān sattvān parinirvvāpayiṣyāmīti / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāṃ yukta iti vaktavyaḥ /

evaṃ khalu śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato mā chidrānveṣy avatāragaveṣy avatāraṃ na labhate / yāny api kānicil laukikalokottarāṇi karaṇīyāni tāny api sarvvāṇi pradalitāni bhavanti / anābhogenāparikalpitāni ye cāsya kecil laukikāḥ kleśās te sarvve pradalitā bhavanti / ye ca te pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājāḥ trāyastriṃśā devāḥ yāmās tuṣitā Ghosa1913, p. 255 nirmmāṇaratayaḥ paranirmmitavaśavarttino devo brahmakāyikā devāḥ brahmapurohitā devāḥ brahmapārṣadyāḥ mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ Ghosa1913, p. 256 mahāsattvam ārakṣanti mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasatvān maitryā sphurati / ye ca te dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmās tuṣitā nirmmāṇaratayaḥ paranirmmitavaśavarttino devāḥ brahmakāyikāḥ brahmapurohitāḥ brahmapārṣadyāḥ mahābrahmāḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttāśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhā apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye ca te paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca cattvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devāḥ brahmakāyikā devā brahmapurohitā Ghosa1913, p. 257 brahmapārṣadyāḥ mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalā avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi ca kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye cottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitā nirmmāṇaratayaḥ paranirmmitavaśavarttino devā brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhā atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye ca te uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddho bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

Ghosa1913, p. 258

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devā brahmakāyikā brahmapurohitāḥ brahmapārṣadyā mahābhahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye ca te pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devāḥ brahmakāyikā brahmapurohitāḥ brahmapārṣadyā mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaraśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye ca te dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu Ghosa1913, p. 259 lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devā brahmakāyikā brahmapurohitā brahmapārṣadyāḥ mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye 'pi ca te paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devā brahmakāyikā brahmapurohitā brahmapārṣadyāḥ mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na Ghosa1913, p. 260 bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye 'pi ca te 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devā brahmakāyikā brahmapurohitā brahmapārṣadyāḥ mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / ye 'pi ca te upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi taṃ bodhisattvaṃ mahāsattvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti /

ye ca catvāro mahārājās trāyastriṃśā devā yāmāḥ tuṣitāḥ nirmmāṇaratayaḥ paranirmmitavaśavarttino devā brahmakāyikā brahmapurohitā brahmapārṣadyāḥ mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhāḥ ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ avṛhāḥ atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvam Ghosa1913, p. 261 ārakṣanti / mā haiva kaścid bodhisattvasya mahāsattvasyāntarāyaṃ kārṣīd iti / ye 'pi kecit kāyikā doṣās te 'pi tasya dṛṣṭa eva dharmme sarvveṇa sarvvaṃ na bhavanti / tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ sarvvasattvān maitryā sphurati / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpārmitāyāṃ yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato 'nyakṛcchreṇa dhāraṇīmūkhasamādhimukhāni pratibhānapratisamvinmukhāni vābhimukhībhavanti / sarvvopapaktyāyataneṣu ca tathāgatān arhataḥ samyaksambuddhān ārāgayati / taiś ca buddhair bhagavadbhir na kadācid virahito bhavati yāvad anuttarāṃ samyaksambodhim abhisambudhyate /

punar aparaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavaty asti kaścid dharmmo yo dharmmaiḥ sārddhaṃ saṃyujyate vā viyujyate vā / sameti vā na sameti vā / tat kasya hetos tathā hi sa tad dharmmaṃ na samanupaśyati yo yujyate vā viyujyate vā / samīyād vā na samīyād vā / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati kaccid ahaṃ dharmmadhātum abhisambudhyeyaṃ na vābhisambudhyeyaṃ vā / tat kasya hetos tathā hi na hi dharmmadhātum abhisambuddho nābhisambudhyate nābhisambhotsyate / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 262 caran na kañcid dharmmadhātuvyatiriktaṃ samanupaśyati evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dharmmadhātor dharmmāṇāñ ca nānākaraṇaṃ karoti / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati dharmmadhātuṃ pratividhyeyaṃ / tathā hi na sa kañcid dharmmaṃ samanupaśyati yena dharmmeṇa yo dharmmaḥ pratividhyeta / tathā hi sa na dharmmadhātuṃ śūnya iti yojayati nāśūnya iti yojayati / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ śūnyatayā yojayati na śūnyatāṃ rūpeṇa yojayati / na vedanāṃ śūnyatayā yojayati na śūnyatāṃ vedanayā yojayati / na saṃjñāṃ śūnyatayā yojayati na śūnyatāṃ saṃjñayā yojayati / na saṃskārān* śūnyatayā yojayati na śūnyatā saṃskārair yojayati / na vijñānaṃ śūnyatayā yojayati na śūnyatāṃ vijñānena yoyayati / na cakṣuḥ śūnyatayā yojayati na śūnyatāṃ cakṣuṣā yojayati / na śrotraṃ śūnyatayā yojayati na śūnyatāṃ śrotreṇa yojayati / na ghrāṇaṃ śūnyatayā Ghosa1913, p. 263 yojayati na śūnyatāṃ ghrāṇena yojayati / na jihvāṃ śūnyatayā yojayati na śūnyatāṃ jihvayā yojayati / na kāyaṃ śūnyatayā yojayati na śūnyatāṃ kāyena yojayati / na manaḥ śūnyatayā yojayati na śūnyatāṃ manasā yojayati / na rūpaṃ śūnyatayā yojayati na śūnyatāṃ rūpeṇa yojayati / na śabdaṃ śūnyatayā yojayati na śūnyatāṃ śabdena yojayati / na gandhaṃ śūnyatayā yojayati na śūnyatāṃ gandhena yojayati / na rasaṃ śūnyatayā yojayati na śūnyatāṃ rasena yojayati / na sparśaṃ śūnyatayā yojayati na śūnyatāṃ sparśena yojayati / na dharmmāñ chūnyatayā yojayati na śūnyatāṃ dharmmeṇa yojayati / na cakṣurdhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayati / na rūpadhātuṃ śūnyatayā yojayati na śūnyatāṃ rūpadhātunā yojayati / na cakṣurvvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurvvijñānadhātunā yojayati / na śrotradhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotradhātunā yojayati / na śabdadhātuṃ śūnyatayā yojayati na śūnyatāṃ śabdadhātunā yojayati / na śrotravijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotravijñānadhātunā yojayati / na ghrāṇadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇadhātunā yojayati / na gandhadhātuṃ śūnyatayā yojayati na śūnyatāṃ gandhadhātunā yojayati / na ghrāṇavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇavijñānadhātunā yojayati / na jihvādhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvādhātunā yojayati / na rasadhātuṃ śūnyatayā yojayati na śūnyatāṃ rasadhātunā yojayati / na jihvāvijñānadhātuṃ Ghosa1913, p. 264 śūnyatayā yojayati na śūnyatāṃ jihvāvijñānadhātunā yojayati / na kāyadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyadhātunā yojayati / na spraṣṭavyadhātuṃ śūnyatayā yojayati na śūnyatāṃ spraṣṭavyadhātunā yojayati / na kāyavijñānadhātuṃ śūnyatayā yojayati / na śūnyatāṃ kāyavijñānadhātunā yojayati / na manodhātuṃ śūnyatayā yojayati na śūnyatāṃ manodhātunā yojayati / na dharmmadhātuṃ śūnyatayā yojayati na śūnyatāṃ dharmmadhātunā yojayati / na rūpadhātuṃ śūnyatayā yojayati na śūnyatāṃ rūpadhātunā yojayati / na cakṣurvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurvijñānadhātunā yojayati / na manovijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ manovijñānadhātunā yojayati / tat kasya hetor eṣa hi śāradvatīputra paramo yogo yad uta śūnyatāyogaḥ śūnyatāyāṃ śāradvatīputra caran bodhisattvo mahāsattvo na śrāvakabhūmau vā na pratyekabuddhabhūmau vā patati / buddhakṣetrañ ca pariśodhayati sattvāṃś ca paripācayati / kṣiprañ cānuttarāṃ samyaksambodhim abhisambudhyate / ye kecic chāradvatīputra yogāḥ prajñāpāramitāyogas teṣām agra ākhyāyate jyeṣṭha ākhyāyate śreṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate / tat kasya hetor anuttara eṣa yogo yad uta prajñāpāramitāyogaḥ śūnyatānimittāpraṇihitayogaḥ / evaṃ yujyamānaḥ śāradvatīputra bodhisattvo mahāsattvo vyākṛto vaktavyaḥ /

āsannībhūtaś cānuttarāyāṃ samyaksambodhau / evaṃ yujyamānaḥ śāradvatīputra bodhisattvo mahāsattvo 'prameyāsaṃkhyeyānāṃ satvānāṃ arthaṃ Ghosa1913, p. 265 karotīti / na cāsyaivaṃ bhavaty ahaṃ prajñāpāramitāyāṃ yujyate vā viyujyate vā māṃ buddhā bhagavanto vyākariṣyanty aham āsannībhūto vyākaraṇasya / ahaṃ buddhakṣetraṃ pariśodhayiṣyāmy ahaṃ sattvān paripācayiṣyāmy aham anuttarāṃ samyaksambodhim abhisambudhyata dharmmacakraṃ pravarttayiṣyāmi / tat kasya hetos tathā hi / sa dharmmadhātuṃ vyatirekīkaroti / na sa dharmmadhātoḥ kiñcid anyad dharmmaṃ samanupaśyati / yaḥ prajñāpāramitāyāṃ cared yo vā buddhair bhagavadbhir vyākriyeta / yo vānuttarāṃ samyaksambodhim abhisambudhyeta / tat kasya hetos tathā hi bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na sattvasaṃjñotpadyate / nātmasaṃjñotpadyate / na jīvasaṃjñotpadyate / na jantusaṃjñotpadyate / na poṣasaṃjñotpadyate / na puruṣasaṃjñotpadyate / na pudgalasaṃjñotpadyate / na manujasaṃjñotpadyate / na mānavasaṃjñotpadyate / na kārakasaṃjñotpadyate / na vedakasaṃjñotpadyate / na jānakasaṃjñotpadyate / na paśyakasaṃjñotpadyate / tat kasya hetos tathā hy atyantaṃ sattvo notpadyate na nirudhyate na hi satvasyotpādo nirodhaḥ / yasya ca notpādo na nirodhaḥ sa va tha read kathaṃ? (KW) prajñāpāramitāyāṃ cariṣyati / evañ carañ chāradvatīputra bodhisattvo mahāsattvaḥ sattvānutpādatayā prajñāpāramitāyāṃ carati / sattvaśūnyatayā prajñāpāramitāyāṃ carati / sattvānupalabdhyā prajñāpāramitāyāṃ carati / sattvaviviktatayā prajñāpāramitāyāṃ carati / sattvaprakṛtyā prajñāpāramitāyāṃ carati / sattvāsvabhāvatayā prajñāpāramitāyāṃ carati / eṣa śāradvatīputra bodhisattvānāṃ mahāsattvānāṃ paramo Ghosa1913, p. 266 yogo yad uta prajñāpāramitāyogaḥ ayaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yogo yas tadanyān yogān abhibhūya tiṣṭhati /

atra ca śāradvatīputra yoge caran bodhisattvo mahāsattvo daśa tathāgatabalāny abhinirharati / catvāri vaiśāradyāni catasraḥ pratisamvido mahāmaitrīṃ mahākaruṇām aṣṭādaśāveṇikabuddhadharmmān abhirnirharati / atra śāradvatīputra yoge caran bodhisattvo mahāsattvo na mātsaryyacittam utpādayati / na dauḥśīlyacittaṃ na vyāpādacittaṃ na kausīdyacittaṃ na vikṣepacittaṃ na dauṣprajñacittam utpādayati / evam ukte āyuṣmān* śāradvatīputro bhagavantam etad avocat / yo bhagavan bodhisattvo mahāsattvo 'nena prajñāpāramitāyogena viharati / sa kutaś cyutvehopapannaḥ / ito vā cyutaḥ kutropapatsyate /

bhagavān āha / yaḥ śāradvatīputra bodhisattvo mahāsattvo 'nena prajñāpāramitāyogena viharati so 'nyebhyo buddhakṣetrebhyaś cyutvehopapanno veditavyaḥ / tuṣitebhyo devanikāyebhyo manuṣyebhyo vā cyutvehopapanno veditavyaḥ / tatra śāradvatīputra yo 'yaṃ bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyaś cyutvehopapannaḥ / eṣa kṣipram imaṃ yogaṃ samāpadyate / yad uta prajñāpāramitāyogaṃ / asya jātivyativṛttasyāpīme gambhīrā dharmmā abhimukhībhavanti / paścāt prajñāpāramitāyogaṃ samāpadyate / yatra yatra ca buddhakṣetreṣu tathāgatā arhantaḥ samyaksambuddhās tiṣṭhanti dhriyante yāpayanti tatra tatropapadyate / tāṃś ca tathāgatān arhataḥ samyaksambuddhān ārāgayati / tatra śāradvatīputra yo 'yaṃ bodhisattvo mahāsattvas tuṣitebhyo Ghosa1913, p. 267 devanikāyebhyaś cyutvehopapanno veditavyaḥ / sa khalv ekajātipratibaddhās tasyāvipranaṣṭā bhavati ṣaṭpāramitā / atrāntargatāni bhavanti sarvvadhāraṇīmukhasamādhimukhāni / yaḥ punaḥ śāradvatīputra bodhisattvo mahāsattvo manuṣyebhyaś cyutvā manuṣyāṇām eva sabhāgatāyā upapadyate / tasya bodhisattvasya mahāsattvasyāvaivarttikaṃ bodhisattvaṃ mahāsattvaṃ sthāpayitvā dhanyānīndriyāṇi bhavanti / na ca kṣipram imaṃ prajñāpāramitāyoga samāpadyate / buddhakṣetrāt* cyuto buddhakṣetraṃ saṃkramiṣyati yatra buddhā bhavagantas tiṣṭhanti dhriyante yāpayanti / na ca kadācid api buddhair bhagavadbhir vvirahito bhaviṣyati yāvad anuttarāṃ samyaksambodhim abhisambuddhaḥ /

asti śāradvatīputra bodhisattvā mahāsattvā anupāyakuśalāḥ prathamaṃ dhyānaṃ samāpadyante / dvitīyaṃ dhyānaṃ samāpadyante / tṛtīyaṃ dhyānaṃ samāpadyante / caturthaṃ dhyānaṃ samāpadyante / ṣaṭpāramitāsu caranti / te dhyānapratilambhena dīrghāyuṣkeṣu deveṣūpapadyante / sacet punar mānuṣyaṃ pratilambhaṃ labdhā buddhān bhagavata ārāgayanti / teṣāṃ dhanvānīndriyāṇi bhavanti na tīkṣṇāni /

asti punaḥ śāradvatīputra bodhisattvā mahāsattvā dhyānāni samāpadyante prajñāpāramitāyāṃ caranti te cānupāyakuśalāḥ dhyānāny utsṛjanti / te punar eva kāmadhātāv upapadyante / teṣām api śāradvatīputra bodhisattvānāṃ mahāsattvānāṃ dhanvānīndriyāṇi bhavanti / na Ghosa1913, p. 268 tīkṣṇāni / asti śāradvatīputra bodhisattvā mahāsattvāḥ prathamaṃ dhyānaṃ samāpadyante / dvitīyaṃ dhyānaṃ samāpadyante / tṛtīyaṃ dhyānaṃ samāpadyante / caturthaṃ dhyānaṃ samāpadyante / maitrīṃ samāpadyante / karuṇāṃ samāpadyante / muditāṃ samāpadyante / upekṣāṃ samāpadyante / ākāśānantyāyatanaṃ samāpadyante / vijñānānantyāyatanaṃ samāpadyante / ākiñcanyāyatanaṃ samāpadyante / naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante / cattvāri smṛtyupasthānāni samāpadyante / catvāri samyakprahāṇāni samāpadyante / catura ṛddhipādān samāpadyante / pañcendriyāṇi samāpadyante / pañca balāni samāpadyante / sapta bodhyaṅgāni samāpadyante / āryyāṣṭāṅgamārgaṃ samāpadyante / mahākaruṇāṃ samāpadyante / mahākaruṇāḥ santa upāyakauśalena / na dhyānavasenopapadyante / na brāhmavihāravasena / nārūpyasamāpattivasenopapadyante / tatra punar upapadyante yatra buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / te punaḥ prajñāpāramitāyogenāvirahitā ihaiva bhadrakalpe 'nuttarāṃ samyaksambodhim abhisambhotsyante /

asti punaḥ śāradvatīputra bodhisattvāḥ mahāsattvāḥ prathamaṃ dhyānaṃ samāpadyante / dvitīyaṃ dhyānaṃ samāpadyante / tṛtīyaṃ dhyānaṃ samāpadyante / caturthaṃ dhyānaṃ samāpadyante / maitrīṃ samāpadyante / mahākaruṇāṃ samāpadyante / muditāṃ samāpadyante / upekṣāṃ samāpadyante / ākāśānantyāyatanaṃ samāpadyante / vijñānānantyāyatanaṃ samāpadyante / Ghosa1913, p. 269 ākiñcanyāyatanaṃ samāpadyante / naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante / te copāyakauśalena dhyānasamādhisamāpattivasenopapadyante / te punar eveha kāmadhātāv upapadyante / kṣatriyamahāśālakuleṣūpapadyante / brāhmaṇamahāśālakuleṣūpapadyante / gṛhapatimahāśālakuleṣūpapadyante sattvaparipākāya na punar bhavābhilāṣāt /

asti śāradvatīputra bodhisattvāḥ mahāsattvāḥ prathamaṃ dhyānaṃ samāpadyante / dvitīyaṃ dhyānaṃ samāpadyante / tṛtīyaṃ dhyānaṃ samāpadyante / caturthaṃ dhyānaṃ samāpadyante / maitrīṃ samāpadyante / karuṇāṃ samāpadyante / muditāṃ samāpadyante / upekṣāṃ samāpadyante / ākāśānantyāyatanaṃ samāpadyante / vijñānānantyāyatanaṃ samāpadyante / ākiñcanyāyatanaṃ samāpadyante / naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante / upāyakauśalavasena na dhyānasamādhisamāpattivasenopapadyante / te cāturmahārājakāyikānāṃ devānāṃ sabhāgatāyāṃ upapapadyante / trāyastriṃśānāṃ devānāṃ sabhāgatāyāṃ upapadyante / yāmānāṃ devānāṃ sabhāgatāyāṃ upapadyante / tuṣitānāṃ devānāṃ sabhāgatāyāṃ upapadyante / nirmmāṇaratīnāṃ devānāṃ sabhāgatāyāṃ upapadyante / paranirmmitavaśavarttināṃ devānāṃ sabhāgatāyāṃ upapadyante / tatra sthitvā sattvān paripācayanti buddhakṣetrañ ca pariśodhayanti / buddhāṃś ca bhagavata ārāgayanti / asti śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ upāyakauśalena prathamaṃ dhyānaṃ samāpadyante / dvitīyaṃ dhyānaṃ samāpadyante / tṛtīyaṃ dhyānaṃ samāpadyanta / caturthaṃ dhyānaṃ samāpadyante / maitrīṃ samāpadyante / karuṇāṃ samāpadyante / Ghosa1913, p. 270 muditāṃ samāpadyante / upekṣāṃ samāpadyante / ākāśānantyāyatanaṃ samāpadyante / vijñānānantyāyatanaṃ samāpadyante / ākiñcanyāyatanaṃ samāpadyante / naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante / ta itaś cyutvā brahmaloka upapadyante tatra brahmaṇo bhavanti / mahābrahmaṇaḥ / abhibhuvo daśaśatavarṣavarttinas teṣāṃ sattvānām agryā varā pravarā variṣṭās te tatra sthitvā buddhakṣetreṇa buddhaṣetraṃ saṃkrāmanti / yathā tathāgatā arhantaḥ samyaksambuddhā anuttarāṃ samyaksambodhim abhiṣambudhya dharmmacakraṃ pravarttayanti / te tāṃs tathāgatān arhataḥ samyaksambuddhān adhyeṣante dharmmācakrapravarttanāya /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ekajātipratibaddhāḥ / prajñāpāramitāyāṃ caranta upāyakauśalena prathamaṃ dhyānaṃ samāpadyante / dvitīyaṃ dhyānaṃ samāpadyante / tṛtīyaṃ dhyānaṃ samāpadyante / caturthaṃ dhyānaṃ samāpadyante / maitrīṃ samāpadyante / karuṇāṃ samāpadyante / muditāṃ samāpadyante / upekṣāṃ samāpadyante / ākāśānantyāyatanasamāpattiṃ samāpadyante / vijñānānantyāyatanasamāpattiṃ samāpadyante / ākiñcanyāyatanasamāpattiṃ samāpadyante / naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyante / catvāri smṛtyupasthānāni bhāvayanti / catvāri samyakprahāṇāni bhāvayanti / pañcendriyāṇi bhāvayanti / sapta bodhyaṅgāni bhāvayanti / āryyāṣṭāṅgamārgaṃ bhāvayanti / śūnyatānimittāpraṇihitān samādhīn samāpadyante / na ca teṣāṃ vasenopapadyante / te sammukhībhūtān buddhān bhagavata ārāgrya note: ārāgya (KW) tatra brahmacaryyaṃ caritvā tuṣitānāṃ devānāṃ sabhāgatāyāṃ upapadyante / te tatra Ghosa1913, p. 271 yāvad āyuḥ sthitvā ahīnendriyāḥ smṛtāḥ samprajānanto 'nekair devakoṭīniyutaśatasahasre parivṛtāḥ puraskṛtāḥ ihopapattiṃ darśayitvānuttarāṃ samyaksambodhim abhisambudhya dharmmacakraṃ pravarttayanti nānābuddhakṣetreṣu /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te kāmadhātāv upapadyante / nārūpyadhātāv upapadyante / te buddhakṣatreṇa buddhakṣetraṃ saṃkrāmanti / tathāgatān arhataḥ samyaksambuddhān satkurvvanto gurūkurvvanto mānayantaḥ pūjayantaḥ /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vvikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti / yatra buddhakṣetre na śrāvakayānasya na pratyekabuddhayānasya śabdo 'pi prajñāyate 'nyatra buddhayānāt /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vvikrīḍamānā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti / yatra buddhakṣetreṣv aparinirmmitam āyuṣpramāṇaṃ sattvānāṃ /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te lokadhātuṃ saṃkrāmanti / yatra na buddhaśabdo na dharmmaśabdo na saṃghaśabdas te tatra gatvā buddhasya varṇaṃ bhāṣante dharmmasya saṃghasya varṇaṃ bhāṣante te ca sattvās tena buddhaśabdena saṃghaśabdena cittāni prasādya yatra buddhā bhagavantas tatropapadyante /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ lābhinaś caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ Ghosa1913, p. 272 samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānāṃ āryyāṣṭāṅgasya mārgasya daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisamvidāṃ mahāmaitryāḥ mahākaruṇāyāḥ aṣṭādaśāveṇikabuddhadharmmāṇāṃ lābhinas te na kadācit kāmadhātāv upapadyante / na rūpadhātāv upapadyante / nārūpyadhātāv upapadyante / tatra ca sattvānām arthaṃ kurvvanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭpāramitāsu carantaḥ prathamacittotpādenaiva bodhisattvanyāmam avakrāmanty avaivarttikabhūmiṃ vānuprāpnuvanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prathamacittotpādenaivānuttarāṃ samyaksambodhim abhisambudhyante / abhisambudhya sadharmmacakraṃ pravarttyāprameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kṛtvānupadhiśeṣe nirvvāṇadhātau parinirvvānti / teṣāṃ parinirvṛtānāṃ kalpaṃ vā kalpāvaśeṣaṃ vā saddharmas tiṣṭhati /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prathamacittotpādenaiva prajñāpāramitāyogaṃ samāpadyante / te 'nekair bodhisattvakoṭīniyutaśatasahasraiḥ sārddhaṃ buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti / buddhānāṃ bhagavatāṃ darśanāya sattvaparipācanāya buddhakṣetrapariśodhanāya / asti śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaś caturṇāṃ dhyānānāṃ lābhinaś caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ lābhinas te tāni dhyānāpramāṇārūpyasamāpattīr anekavidhaṃ vikrīḍanti / Ghosa1913, p. 273 yad uta prathamaṃ dhyānaṃ samāpadyante tataḥ prathamadhyānād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāya dvitīyaṃ dhyānaṃ samāpadyante dvitīyād dhyānād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāya tṛtīyaṃ dhyānaṃ samāpadyante / tṛtīyād dhyānād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāya caturthaṃ dhyānaṃ samāpadyante / caturthād dhyānād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāyākāśānantyāyatanaṃ samāpadyante / ākāśānantyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāya vijñānānantyāyatanaṃ samāpadyante / vijñānānantyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāyākiñcanyāyatanaṃ samāpadyante / ākiñcanyāyatanād vyutthāya nirodhasamāpattiṃ samāpadyante / nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante / naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhasamāpattiṃ samāpadyante / evaṃ khalu śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāñ caranta upāyakauśalena samānvāgatā imāni dhyānāni apramāṇāni ca samādhisamāpattīś ca viṣkadya samāpadyante /

asti śāradvatīputra bodhisattvā mahāsattvāś caturṇāṃ smṛtyupasthānānāṃ lābhinaś caturṇāṃ samyakprahāṇānāṃ lābhinaś caturṇām ṛddhipādānāṃ lābhinaḥ pañcānām indriyāṇāṃ lābhinaḥ pañcānāṃ balānāṃ lābhinaḥ saptānāṃ bodhyaṅgānāṃ lābhinaḥ āryyāṣṭāṅgamārgasya lābhinaḥ caturṇām āryyasatyānāṃ lābhinaḥ dhyānānāṃ lābhinaḥ caturṇām apramāṇānāṃ Ghosa1913, p. 274 lābhinaś catasṛṇām ārūpyasamāpattīnāṃ lābhinaḥ aṣṭānāṃ vimokṣāṇāṃ lābhinaḥ navānām anupūrvvavihārasamāpattīnāṃ lābhinaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ lābhinaḥ abhijñānāṃ lābhinaḥ samādhīnāṃ lābhinaḥ dhāraṇīmukhānāṃ lābhinaḥ daśānāṃ tathāgatabalānāṃ lābhinaḥ caturṇāṃ vaiśāradyānāṃ lābhinaḥ catasṛṇāṃ pratisamvidāṃ lābhinaḥ aṣṭādaśānām āveṇikabuddhadharmmāṇāṃ lābhinaḥ trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ na ca śrota-āpattiphalam anuprāpnuvanti / na sakṛdāgāmiphalam anuprāpnuvanti / nānāgāmiphalam anuprāpnuvanti / nārhattvam anuprāpnuvanti / na pratyekabodhim anuprāpnuvanti / prajñāpāramitāyāṃ caranta upāyakauśalena parigṛhītāḥ āryyāṣṭāṅgamargaṃ sattvebhya upadarśayanti yena te sattvāḥ śrotaāpattiphalam anuprāpnuvanti / sakṛdāgāmiphalam anuprāpnuvanti / anāgāmiphalam anuprāpnuvanti / arhattvam anuprāpnuvanti / pratyekabodhim anuprāpnuvanti / yac chāradvatīputra śrāvakapratyekabuddhānāṃ phalaprāptijñānaṃ sā bodhisattvasya mahāsattvasya kṣāntiḥ / ime śāradvatīputra bodhisattvamahāsattvā avaivarttikā veditavyā / ye 'nayā prajñāpāramitayaivaṃ viharanti /

asti śāradvatīputra bodhisattvā mahāsattvā ye ṣaṭpāramitā susthitvā tuṣitabhavanaṃ śodhayanti / te khalu punaḥ śāradvatīputra bodhisatvā mahāsattvāḥ bhadrakalpikā veditavyāḥ /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaś caturṇāṃ dhyānānāṃ lābhinaś caturṇām apramāṇānāṃ lābhinaś catasṛṇām ārūpyasamāpattīnāṃ lābhinaḥ saptatriṃśatāṃ bodhipakṣāṇāṃ dharmmāṇāṃ Ghosa1913, p. 275 lābhinaḥ ṣaṇṇām abhijñānāṃ lābhino daśatathāgatabalānāṃ lābhinaś caturṇāṃ vaiśāradyānāṃ lābhinaś catasṛṇāṃ pratisamvidāṃ lābhinaḥ aṣṭādaśāveṇikabuddhadharmmāṇāṃ lābhinaḥ te 'trānubodhāya caranti caturṇāṃ satyānāṃ na ca satyāni pratividhyanti / te khalu punaḥ śāradvatīputra bodhisattvā mahāsattvā ekajātipratibaddhā veditavyāḥ /

asti śāradvatīputra bodhisattvā mahāsattvā ṣaṭsu pāramitāsu caranto lokadhātor lokadhātuṃ saṃkrāmanti / tatra sattvān bodhau samādāpayanti / buddhakṣetrañ ca pariśodhayanti / te khalu punaḥ śāradvatīputra bodhisattvā mahāsattvāḥ aprameyair asaṃkhyeyaiḥ kalpair anuttarāṃ samyaksambodhim abhisambhotsyante /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu sthitvā nityam udyuktāḥ sattvānāṃ kṛte / te na kadācid anarthopasaṃhitā vacam ābhāṣante / nāpy anarthopasaṃhitaṃ kāyavāṅamanaskarmma kurvvanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu sthitvā sa tatrodyuktāḥ sattvānāṃ kṛte buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti / sattvānāṃ trīn apāyapathāṃ chidyantaḥ /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu sthitvā dānapāramitāyāṃ puraskṛtya sarvvasattvānāṃ sarvvasukhopadhānam upasaṃharanti / annam annārthikebhyaḥ pānaṃ pānārthikebhyaḥ yānaṃ yānārthikebhyaḥ puṣpaṃ puṣpārthikebhyaḥ gandhaṃ gandhārthikebhyaḥ mālyaṃ mālyārthikebhyaḥ vilepanaṃ vilepanārthikebhyaḥ śayyāsanaṃ śayyāsanārthikebhyaḥ Ghosa1913, p. 276 vastraṃ vastrārthikebhyaḥ ābharaṇam ābharaṇārthikebhyaḥ prājīvikaṃ prājīvikārthikebhyaḥ upāśrayam upāśrayārthikebhyaḥ kalpikajīvitapariṣkārān upasaṃharanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ye ṣaṭpāramitāsu sthitvā śīlapāramitāṃ puraskṛtya sattvān kāyavāṅmanaḥsamvare pratiṣṭhāpayanti / asti śāradvatīputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā kṣāntipāramitāṃ puraskṛtyākrodhavyāpāde sattvān pratiṣṭhāpayanti /

asti śāradvatīputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā vīryyapāramitāṃ puraskṛtya sarvvakuśaladharmmābhiyoge sattvān pratiṣṭhāpayanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ye ṣaṭsu pāramitāsu sthitvā dhyānapāramitāṃ puraskṛtya śamathaikāgratāyāṃ kāmaviveke ca sattvān pratiṣṭhāpayanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ye ṣaṭsu pāramitāsu sthitvā prajñāpāramitāṃ puraskṛtya yādṛśa eva tathāgatavigrahas tādṛśam ātmabhāvam abhinirmmāya nairayikāṇāṃ sattvānāṃ tiryyagyonigatānāṃ sattvānāṃ yāmalaukikānāṃ sattvānāṃ sarvvadurgatisamatikramāya dharmmaṃ deśayanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ye ṣaṭsu pāramitāsu sthitvā yādṛśo buddhavigrahas tādṛśam ātmabhāvam abhinirmmāya pūrvvasyān diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / Ghosa1913, p. 277 tathāgatān paryyupāsante dharmmañ ca śṛṇvanti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyuhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādyanty ekajātipratibaddhāś ca bodhisattvā mahāsattvās tatra buddhakṣetreṣu niṣpadyante /

dakṣiṇasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante dharmmañ ca śṛṇvanti / bodhisattvasaṅghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanty ekajātipratilabdhāś ca bodhisattvā mahāsattvās tatra buddhakṣetreṣu niṣpadyante / paścimāyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryupāsante / dharmmañ ca śṛṇvanti bodhisattvasaṅghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanty ekajātipratibaddhāś ca bodhisattvā mahāsattvāḥ tatra buddhakṣetreṣu niṣpadyante / uttarasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante / dharmmañ ca śṛṇvanti bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanty ekajātipratilabdhāś ca bodhisattvā mahāsattvāḥ tatra buddhakṣetreṣu niṣpadyante / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgātān Ghosa1913, p. 278 paryyupāsante / dharmmañ ca śṛṇvanti bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanti / ekajātipratilabdhāś ca bodhisattvā mahāsattvās tatra buddhakṣetreṣu niṣpadyante / pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇi upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante / dharmmañ ca śṛṇvanti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanti / ekajātipratilabdhāś ca bodhisattvā mahāsattvāḥ tatra buddhakṣetreṣu niṣpadyante / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante dharmmaṃ śṛṇvanti bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanti / ekajātipratilabdhāś ca bodhisattvā mahāsattvās tatra buddhakṣetreṣu niṣpadyante / paścimottarasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante / dharmañ ca śṛṇvanti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃ paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanti / ekajātipratilabdhāś ca bodhisattvā mahāsattvāḥ tatra buddhakṣetreṣu niṣpadyante / adhastād diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante / dharmmañ ca śṛṇvanti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāś ca Ghosa1913, p. 279 paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanti / ekajātipratilabdhāś ca bodhisattvā mahāsattvāḥ tatra buddhakṣetreṣu niṣpadyante / upariṣṭād diśi gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvebhyo dharmmaṃ deśayanti / tathāgatān paryyupāsante / dharmmañ ca śṛṇvanti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyanti / te tatra buddhakṣetreṣu nirmmitāni gṛhītvā udāratarāṇi ca viśiṣṭatarāṇi ca buddhakṣetrāṇi niṣpādayanty ekajātipratilabdhāś ca bodhisattvā mahāsattvās tatra buddhakṣetreṣu niṣpadyante /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu caranto dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatā bhūtvā uttaptair apariśuddhaiś cendriyaiḥ samanvāgatā bhavanti / tais taiḥ pariśuddhair ātmabhāvair bbahujanasya prītiprasādaṃ janayanti / te ca bahujanasya priyāś ca bhavanti / manāpāś ca te sattvās tenaiva cittaprasādakuśalamūlenānupūrvveṇa tribhir yānaiḥ parinirvvānti / evaṃ khalu śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā kāyapariśuddhau śikṣitavyaṃ / vākyapariśuddhau śikṣitavyaṃ / manaḥpariśuddhau śikṣitavyaṃ /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu Ghosa1913, p. 280 carantaḥ uttaptānīndriyāṇi pratilabhante tair uttaptair indriyair ātmānam utkarṣayanti na parān paṃsayanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya dānapāramitāyāṃ śīlapāramitāyāñ ca sthitvā na kadācid dāridryaṃ gacchanti / na durgativinipātaṃ prapatanti / yāvan nāvaivarttikabhūmim anuprāpnuvanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya daśakuśalān karmmapathān na jātūtsṛjanti / yāvan nāvaivarttikabhūmim anuprāpnuvanti /

asti śāradvatīputra bodhisattvā mahāsattvāḥ dānapāramitāyāṃ śīlapāramitāyāñ ca sthitvā rājāno bhavanti cakravarttinaḥ / te daśakuśaleṣu karmmapatheṣu sattvān pratiṣṭhāpayanti / dānena ca priyavadyatayā sattvān saṃgṛhṇanti /

asti śāradvatīputra bodhisattvā mahāsattvā dānapāramitāyāṃ śīlapāramitāyāñ ca sthitvānekāni cakravarttirājyāni parigṛhṇanty anekāni cakravarttirājyaśatasahasrāṇi kārayanti / tatra ca sthitvānekāni buddhakoṭīśatasahasrāny ārāgayanti / tāṃś ca buddhān bhagavataḥ satkurvvanti gurūkurvvanti mānayanti pūjayanti sarvvopakaraṇaiḥ sarvvapūjābhiś ca /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu sthitvā satvānāṃ mithyādṛṣṭitam aṣṭhānāṃ dharmmāvabhāsaṃ kurvvanti / ātmanā Ghosa1913, p. 281 ca tena dharmmāvabhāsena na kadācid virahitā bhavanti / yāvad anuttarāṃ samyaksambodhim abhisambudhyante / ayaṃ śāradvatīputra bodhisattvānāṃ mahāsattvānām udayo buddhadharmmeṣu / tasmāt tarhi śāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sāvadyānāṃ kāyavāṅmanaskarmmaṇām avakāśo na dātavyaḥ / evam ukte āyuśmāñ chāradvatīputro bhagavantam etad avocat / katamaṃ bhagavan bodhisattvasya mahāsattvasya sāvadyaṃ kāyakarmma sāvadyaṃ vākkarmma sāvadyaṃ manaḥkarmmā / bhagavān āha / yadā śāradvatīputra bodhisattvasya mahāsattvasyaivaṃ bhavati / ayaṃ kāyo yena kāyārambha kuryyāṃ / iyaṃ vāgyayā vāgārambhaṃ kuryyāṃ / idaṃ mano yena manaārambhaṃ kuryyāṃ / ayaṃ śāradvatīputra bodhisattvasya mahāsattvasya sāvadyakāyavāṅmanaḥkarmmārambhaḥ / na hi śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyam upalabhate / na vācam upalabhate / na cittam upalabhate / yena kāyena yayā vācā yena manasā mātsaryyacittam utpādayet* dauḥśīlyacittaṃ vyāpādacittaṃ kauśīdyacittaṃ vikṣepacittaṃ dauṣprajñacittam utpādayet* naivaṃ śāradvatīputra veditavyam / yad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyadauṣṭhulyam utpādayet vāgdauṣṭhulyam utpādayet manodauṣṭhulyam utpādayet nedaṃ sthānaṃ vidyate / tat kasya hetos tathā hi śāradvatīputra bodhisattvo mahāsattvāḥ ṣaṭsu pāramitāsu caran kāyadauṣṭhulyaṃ śodhayati vāgdauṣṭhulyaṃ Ghosa1913, p. 282 śodhayati manodauṣṭhulyaṃ śodhayati / idaṃ bodhisattvasya mahāsattvasyānavadyaṃ kāyakarmma anavadyaṃ vākkarmma anavadyaṃ manaskarmma / āha kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ kāyadauṣṭhulyaṃ śodhayati vāgdauṣṭhulyaṃ śodhayati manodauṣṭhulyaṃ śodhayati / bhagavān āha yadā śāradvatīputra bodhisattvo mahāsattvo na kāyam upalabhate na vācam upalabhate na cittam upalabhate / evaṃ śāradvatīputra bodhisattvo mahāsattvaḥ kāyadauṣṭhulyaṃ śodhayati vāgdauṣṭhulyaṃ śodhayati manodauṣṭhulyaṃ śodhayati /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya daśakuśalān karmmapathān samādāya varttate / na śrāvakacittaṃ vā pratyekabuddhacittaṃ votpādayati / satatasamitañ cāsya sarvvasattveṣu mahākaruṇācittaṃ pratyupasthitaṃ bhavati / evaṃ bodhisattvasya mahāsattvasya kāyadauṣṭhulyaṃ vāgdauṣṭhulyaṃ manodauṣṭhulyaṃ pariśuddham iti vadāmi /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto bodhisattvamārgaṃ pariśodhayamānāḥ dānapāramitāyāṃ caranti / śīlapāramitāyāṃ caranti / kṣāntipāramitāyāṃ caranti / vīryyapāramitāyāṃ caranti / dhyānapāramitāyāṃ caranti / āha katamo bhagavan bodhisattvasya mahāsattvasya bodhimārgaḥ / bhagavān āha / yadā śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kāyam upalabhate / na vācam upalabhate / na cittam upalabhate / na dānapāramitām upalabhate / na śīlapāramitām upalabhate / na kṣāntipāramitām upalabhate / na vīryyapāramitām upalabhate / na dhyānapāramitām upalabhate / na prajñāpāramitām upalabhate / na śrāvakayānam upalabhate Ghosa1913, p. 283 / na pratyekayānam upalabhate / na samyaksambuddhayānam upalabhate / ayaṃ śāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ / yad uta sarvvadharmmān upalambhato anāyūhāniyūhatā / anena śāradvatīputra mārgeṇa bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu caranto gacchanti / te na śakyo kenacid avamardituṃ / āha kathaṃ caranto bhagavan bodhisattvā mahāsattvāḥ anavamardyā bhavanti / bhagavān āha / yadā bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu caranto na rūpaṃ manyante na vedanāṃ manyante na saṃjñāṃ manyante na saṃskārān manyante na vijñāmaṃ manyante cakṣūrūpam api na manyante / śrotraśabdān api na manyante / ghrāṇagandhān api na manyante / jihvārasān api na manyante / kāyasparśān api na manyante / manodharmmān api na manyante / pṛthivīdhātuṃ na manyante / abdhātuṃ na manyante / tejodhātuṃ na manyante / vāyudhātuṃ na manyante / ākāśadhātuṃ na manyante / vijñānadhātuṃ na manyante / cakṣurdhātuṃ na manyante / rūpadhātuṃ na manyante / cakṣurvvijñānadhātuṃ na manyante / śrotradhātuṃ na manyante / śabdadhātuṃ na manyante / śrotravijñānadhātuṃ na manyante / ghrāṇadhātuṃ na manyante / gandhadhātuṃ na manyante / ghrāṇavijñānadhātuṃ na manyante / jihvādhātuṃ na manyante / rasadhātuṃ na manyante / jihvāvijñānadhātuṃ na manyante / kāyadhātuṃ na manyante / spraṣṭavyadhātuṃ na manyante / kāyavijñānadhātuṃ na manyante / manodhātuṃ na Ghosa1913, p. 284 manyante / dharmmadhātuṃ na manyante / manovijñānadhātuṃ na manyante / pratītyasamutpādaṃ na manyante / dānaṃ na manyante / śīlaṃ na manyante / kṣāntiṃ na manyante / vīryyaṃ na manyante / dhyānaṃ na manyante / prajñāṃ na manyante / adhyātmaśūnyatāṃ na manyante / bahirddhāśūnyatāṃ na manyante / adhyātmabahirddhāśūnyatāṃ na manyante / śūnyatāśūnyatāṃ na manyante / mahāśūnyatāṃ na manyante / paramārthaśūnyatāṃ na manyante / saṃskṛtaśūnyatāṃ na manyante / asaṃskṛtaśūnyatāṃ na manyante / atyantaśūnyatāṃ na manyante / anavarāgraśūnyatāṃ na manyante / anavakāraśūnyatāṃ na manyante / prakṛtiśūnyatāṃ na manyante / sarvvadharmmaśūnyatāṃ na manyante / svalakṣaṇaśūnyatāṃ na manyante / anupalambhaśūnyatāṃ na manyante / Ghosa1913, p. 285 abhāvaśūnyatāṃ na manyante / svabhāvaśūnyatāṃ na manyante / abhāvasvabhāvaśūnyatāṃ na manyante / catvāri smṛtyupasthānāni na manyante / catvāri samyakprahāṇāni na manyante / catura ṛddhipādān na manyante / pañcendriyāṇi na manyante / sapta bodhyaṅgāni na manyante / āryyāṣṭāṅgamārgaṃ na manyante / catvāry āryyasatyāni na manyante / catvāri dhyānāni na manyante / catvāryy apramāṇāni na manyante / catasra ārūpyasamāpattīr na manyante / aṣṭau vimokṣān na manyante / navānupūrvvavihārasamāpattīr na manyante / śūnyatāṃ na manyante / ānimittaṃ na manyante / apraṇihitaṃ na manyante / abhijñāṃ na manyante / dhāraṇīmukhāni na manyante / daśa tathāgatabalāni na manyante / catvāri vaiśāradyāni na manyante / catasraḥ pratisamvido na manyante / mahāmaitrīṃ na manyante / mahākaruṇāṃ na manyante / aṣṭādaśāveṇikān baddhadharmmān na manyante / śrotaāpattiphalaṃ na manyante / sakṛdāgāmiphalaṃ na manyante / anāgāmiphalaṃ na manyante / arhattvaṃ na manyante / pratyekabodhiṃ na manyante / mārgākārajñatāṃ na manyante / sarvvākārajñatāṃ na manyante / anuttarāṃ samyaksambodhiṃ na manyante / saṃsāraṃ na manyante / nirvvāṇaṃ na manyante / evaṃ khalu śāradvatīputra bodhisattvā mahāsattvāḥ ṣaḍbhiḥ pāramitābhir vvivarddhante / na ca kenacid avamardyante /

asti śāradvatīputra bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsu sthitvā sarvvajñajñānaṃ paripūrayanti / yena jñānena samanvāgatā na jātvapāyeṣūpapadyante / na manuṣyadāridryam anubhavanti / na tathārūpam Ghosa1913, p. 286 ātmabhāvaṃ parigṛhṇanti yenātmabhāvena nindanīyā bhavanti sadevamānuṣāsurasya lokasya / athāyuṣmāñ chāradvatīputro bhagavantam etad avocat / katamaṃ bhagavan bodhisattvasya mahāsattvasya sarvvajñajñānaṃ yena jñānena samanvāgatā bodhisattvā mahāsattvā na jātvapāyeṣūpapadyante / na manuṣyadāridryam anubhavanti / na tathārūpam ātmabhāvaṃ parigṛhṇanti yenātmabhāvena nindanīyo bhavati sadevamānuṣāsurasya lokasya /

bhagavān āha / yena śāradvatīputra jñānena samanvāgato bodhisattvo mahāsattvaḥ pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvo dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śrṇoti bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvaḥ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvaḥ uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgādīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattva uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu Ghosa1913, p. 287 gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / ye na jñānena samanvāgato bodhisattvo mahāsattvo dakṣiṇapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃgañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvo dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvaḥ paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvo 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvaḥ upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksambuddhān paśyati / dharmmañ ca śṛṇoti / bodhisattvasaṃghañ ca buddhakṣetraguṇavyūhāṃś ca paśyati / yena jñānena samanvāgato bodhisattvo mahāsattvo na buddhasaṃjñām utpādayati / na saṃghasaṃjñām utpādayati / na śrāvakasaṃjñām utpādayati / na pratyekabuddhasaṃjñām utpādayati / na Ghosa1913, p. 288 bodhisattvasaṃjñām utpādayati / na buddhasaṃjñām utpādayati / (?) nātmasaṃjñām utpādayati / na parasaṃjñām utpādayati / yena jñānena samanvāgato bodhisattvo mahāsattvo dānapāramitāyāṃ carati na dānāpāramitām upalabhate / śīlapāramitāyāṃ carati na kṣāntipāramitāyāṃ carati na kṣāntipāramitāyām upalabhate / vīryyapāramitāyāṃ carati na vīryapāramitām upalabhate / dhyānapāramitāyāṃ carati na dhyānapāramitām upalabhate / prajñāpāramitāyāṃ carati na prajñāpāramitām upalabhate / adhyātmaśūnyatāṃ bhāvayati nādhyātmaśūnyatām upalabhate / bahirddhāśūnyatāṃ bhāvayati na bahirddhāśūnyatām upalabhate / adhyātmabahirddhāśūnyatāṃ bhāvayati nādhyātmabahirddhāśūnyatām upalabhate / śūnyatāśūnyatāṃ bhāvayati na śūnyatāśūnyatām upalabhate / mahāśūnyatāṃ bhāvayati na mahāśūnyatām upalabhate / paramārthaśūnyatāṃ bhāvayati na paramārthaśūnyatām upalabhate / saṃskṛtaśūnyatāṃ bhāvayati na saṃskṛtaśūnyatām upalabhate / asaṃskṛtaśūnyatāṃ bhāvayati nāsaṃskṛtaśūnyatām upalabhate / atyantaśūnyatāṃ bhāvayati nātyantaśūnyatām upalabhate / anavarāgraśūnyatāṃ bhāvayati nānavarāgraśūnyatām upalabhate / anavakāraśūnyatāṃ bhāvayati nānavakāraśūnyatām upalabhate / prakṛtiśūnyatāṃ bhāvayati na prakṛtiśūnyatām upalabhate / sarvvadharmmaśūnyatāṃ bhāvayati na sarvvadharmmaśūnyatām upalabhate / svalakṣaṇaśūnyatāṃ bhāvayati na svalakṣaṇaśūnyatām upalabhate / anupalambhaśūnyatāṃ bhāvayati nānupalambhaśūnyatām upalabhate / abhāvaśūnyatāṃ bhāvayati nābhāvaśūnyatām upalabhate / Ghosa1913, p. 289 svabhāvaśūnyatāṃ bhāvayati na svabhāvaśūnyatām upalabhate / abhāvasvabhāvaśūnyatāṃ bhāvayati nābhāvasvabhāvaśūnyatām upalabhate / catvāri smṛtyupasthānāni bhāvayati na smṛtyupasthānāny upalabhate / catvāri samyakprahāṇāni bhāvayati na ca samyakprahāṇāny upalabhate / catura ṛddhipādān bhāvayati narddhipādān upalabhate / pañcendriyāṇi bhāvayati na cendriyāṇy upalabhate / pañcabalāni bhāvayati na ca balāny upalabhate / sapta bodhyaṅgāni bhāvayati na ca bodhyaṅgāny upalabhate / āryyāṣṭāṅgamārgaṃ bhāvayati nāryyāṣṭāṅgamārgam upalabhate / āryyasatyāni bhāvayati na cāryyasatyāny upalabhate / dhyānāni bhāvayati na ca dhyānāny upalabhate / apramāṇāni bhāvayati na cāpramāṇāny upalabhate / ārūpyasamāpattīr bhāvayati na cārūpyasamāpattīr upalabhate / aṣṭau vimokṣān bhāvayati na cāṣṭau vimokṣān upalabhate / navānupūrvvavihārasamāpattīr bhāvayati na ca navānupūrvvavihārasamāpattīr upalabhate / śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayati na ca śūnyatānimittāpraṇihitavimokṣamukhāny upalabhate / abhijñāṃ bhāvayati na cābhijñām upalabhate / samādhīn bhāvayati na ca samādhīn upalabhate / dhāraṇīmukhāni bhāvayati na ca dhāraṇīmukhāny upalabhate / daśa tathāgatabalāni bhāvayati na ca tathāgatabalāny upalabhate / catvāri vaiśāradyāni bhāvayati na ca vaiśāradyāny upalabhate / catasraḥ pratisamvido bhāvayati na ca pratisamvida upalabhate / mahāmaitrīṃ bhāvayati na ca mahāmaitrīm upalabhate / mahākaruṇāṃ bhāvayati na ca Ghosa1913, p. 290 mahākaruṇām upalabhate / aṣṭādaśāveṇikān buddhadharmmān bhāvayati na cāṣṭādaśāveṇikān buddhadharmmān upalabhate / śrotaāpattiphalaṃ bhāvayati na ca śrotaāpattiphalam upalabhate / sakṛdāgāmiphalaṃ bhāvayati na ca sakṛdāgāmiphalam upalabhate / anāgāmiphalaṃ bhāvayati na cānāgāmiphalam upalabhate / arhatvaṃ bhāvayati na cārhattvam upalabhate / pratyekabodhiṃ bhāvayati na ca pratyekabodhim upalabhate / mārgākārajñatāṃ bhāvayati na ca mārgākārajñatām upalabhate / sarvvākārajñatāṃ bhāvayati na ca sarvvākārajñatām upalabhate / idaṃ bodhisattvasya mahāsattvasya jñānaṃ / yena jñānena samanvāgato bodhisattvo mahāsattvaḥ sarvvabuddhadharmmāṃś ca paripūrayati sarvvabuddhadharmmāṃś ca na samanupaśyati /

asti śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ pañca cakṣūṃṣi pratilabhante / pariśodhayanti / katamāni ca pañca cakṣūṃṣi yad uta māṃsacakṣur divyaṃ cakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣuḥ /

āha katamā bhagavan bodhisattvasya mahāsattvasya māṃsacakṣuṣpariśuddhiḥ / bhagavān āha / asti śāradvatīputra bodhisattvo mahāsattvo yojanaśataṃ māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo dviyojanaśataṃ māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvas trīṇi yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yaś catvāri yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yaḥ pañca yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra Ghosa1913, p. 291 bodhisattvo mahāsattvo yaḥ ṣaḍ yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yaḥ sapta yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo 'ṣṭau yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo nava yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo daśa yojanaśatāni māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo yojanasahasraṃ māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo jambudvīpaṃ māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo dvau dvīpau māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yaḥ sāhasraṃ lokadhātuṃ māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yo dvisāhasraṃ lokadhātuṃ māṃsacakṣuṣā paśyati / asti śāradvatīputra bodhisattvo mahāsattvo yas trisāhasraṃ mahāsahasraṃ lokadhātuṃ māṃsacakṣuṣā paśyati / iyaṃ śāradvatīputra bodhisattvasya mahāsattvasya māṃsacakṣuḥpariśuddhiḥ /

āha / katamā bhagavan bodhisattvasya mahāsattvasya divyacakṣuḥparikśuddhiḥ / bhagavān āha / yac chāradvatīputra cāturmahārājakāyikānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat trāyastriṃśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad yāmānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat tuṣitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yan nirmmāṇaratīnāṃ / Ghosa1913, p. 292 devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat paranirmmitavaśavarttināṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad brahmakāyikānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad brahmapurohitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad brahmapārṣadyānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yan mahābrahmaṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad ābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat parīttābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad apramāṇābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad ābhāsvarāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaṃ prajānāti / yac chubhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat parīttaśubhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad apramāṇaśubhānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yac chubhakṛtsnānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad vṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat parīttavṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad apramāṇavṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat vṛhatphalānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad avṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad atapānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat sudṛśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yat sudarśanānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti / yad akaniṣṭhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānāti /

Ghosa1913, p. 293

yat punaḥ śāradvatīputra bodhisattvasya mahāsattvasya divyaṃ cakṣus tac cāturmahārājakāyikā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat trāyastriṃśā devā na jānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad yāmā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat tuṣitā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tan nirmmāṇaratayo devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat paranirmmitavaśavarttino devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad brahmakāyikā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad brahmapurohitā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad brahmapārṣadyā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tan mahābrahmaṇo devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad ābhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat parīttābhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad pramāṇābhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad ābhāsvarā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tac chubhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat parīttaśubhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad apramāṇaśubhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat* śubhakṛtsnā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad vṛhā devā na prajānanti / Ghosa1913, p. 294 yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat parīttavṛhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad apramāṇavṛhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad avṛhatphalā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad avṛhā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad atapā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat sudṛśā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tat sudarśanā devā na prajānanti / yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad akaniṣṭhā devā na prajānanti /

yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvo dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ pūrvvadakṣiṇamyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ Ghosa1913, p. 295 prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvo dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvo 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / yena divyena cakṣuṣā samanvāgato bodhisattvo mahāsattvaḥ upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ prajānāti / iyaṃ śāradvatīputra bodhisattvasya mahāsattvasya divyacakṣuḥpariśuddhiḥ /

āha / katamā bhagavan bodhisattvasya mahāsattvasya prajñācakṣuḥpariśuddhiḥ / bhagavān āha / yena śāradvatīputra cakṣuṣā samānvāgato bodhisattvo mahāsattvaḥ saṃskṛto 'saṃskṛto vā kuśalo vākuśalo vā sāvadyo vānavadyo vā saṃkleśo vā niḥkleśo vā laukiko vā lokottaro vā sāśravo vānāśravo vā tad dharmmaṃ na prajānāti / yena prajñācakṣuṣā na kaścid dharmmo 'dṛṣṭo 'śruto 'vijñāto bhavet / iyaṃ śāradvatīputra bodhisattvasya mahāsattvasya prajñācakṣuḥpariśuddhiḥ /

āha / katamā bodhisattvasya mahāsattvasya dharmmacakṣuḥpariśuddhiḥ / bhagavān āha / iha śāradvatīputra bodhisattvo mahāsattvo dharmmacakṣuṣā prajānāty ayaṃ pudgalaḥ śraddhānusārī ayaṃ pudgalo dharmmānusārī ayaṃ pudgalaḥ śūnyatāvihārī / asya pudgalasya śūnyatāvimokṣamukhena pañcendriyāṇy utpatsyante / pañcabhir indriyaiḥ ānantaryyasamādhiṃ prakṣyaty Ghosa1913, p. 296 ānantaryyeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati / vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyanti satkāyadṛṣṭiṃ vicikitsāṃ śīlavrataparāmarśam / ayam ucyate pudgalaḥ śrotaāpannaḥ / sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvaṃ karoty ayaṃ pudgalaḥ sakṛdāgāmī / sa tenaiva mārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇam āgamiṣyaty ayaṃ pudgalo 'nāgāmī / sa tenaiva mārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānauddhatyañ ca prahāsyaty ayaṃ pudgalo 'rhan / ayam ānimittavihārī / asya pudgalasya nānimittena vimokṣamukhena pañcendriyāṇy utpatsyante / pañcabhir indriyair ānantaryyasamādhiṃ prakṣyaty ānantaryyeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati / vimuktijñānam utpādayiṣyati / vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati / satkāyadṛṣṭiṃ vicikitsāṃ śīlavrataparāmarśam ayam ucyate pudgalaḥ śrotaāpannaḥ / sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvaṃ kariṣyaty ayaṃ pudgalaḥ sakṛdāgāmī / sa tenaiva mārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇam āgamiṣyaty ayaṃ pudgalo 'nāgāmī / sa tenaiva mārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānauddhatyañ ca prahāsyaty ayaṃ pudgalo 'rhan / ayam apraṇihitavihārī asya pudgalasyān praṇitena vimokṣamukhena pañcendriyāṇy utpatsyante / pañcabhir indriyair ānantaryyasamādhiṃ prakṣyanti / ānantaryyeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati / vimuktijñānadarśanena trīṇi Ghosa1913, p. 297 saṃyojanāni prahāsyati / satkāyadṛṣṭiṃ vicikitsāṃ śīlavrataparāmarśam ayam ucyate pudgalaḥ śrotaāpannaḥ / sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvaṃ kariṣyaty ayaṃ pudgalaḥ sakṛdāgāmī / sa tenaiva mārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇam āgamiṣyaty ayaṃ pudgalo 'nāgāmī / sa tenaiva mārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānauddhatyañ ca prahāsyaty ayaṃ pudgalo 'rhan / iyaṃ śāradvatīputra bodhisattvasya mahāsattvasya dharmmacakṣuḥpariśuddhiḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvo jānāti / yat kañcit samudayadharmmaṃ sarvvaṃ taṃ nirodhadharmmeti viditvā śraddhādīni pañcendriyāṇi prāpnotīyaṃ śāradvatīputra bodhisattvasya mahāsattvasya dharmmacakṣuḥpariśuddhiḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvo dharmmacakṣuṣā jānāty ayaṃ prathamacittotpādiko bodhisattvo mahāsattvo dānapāramitāyāṃ carati / śīlapāramitāyāṃ carati / kṣāntipāramitāyāṃ carati / vīryyapāramitāyāṃ carati / dhyānapāramitāyāṃ carati / prajñāpāramitāyāṃ carati / tataḥ śraddhendriyeṇa vīryyendriyeṇa samanvāgata upāyakauśalena sañcintyātmabhāvaṃ parigrahīṣyati / kuśalamūlopalambhena cāyaṃ bodhisattvo mahāsattvaḥ kṣatriyamahāśālakuleṣūpapatsyante / brāhmaṇamahāśālakuleṣūpapatsyante / gṛhapatimahāśālakuleṣūpapatsyante / cāturmmahārājakāyikeṣu deveṣūpapatsyante / trāyastriṃśeṣu deveṣūpapatsyante / yāmeṣu deveṣūpapatsyante / tuṣiteṣu deveṣūpapatsyante / nirmmāṇaratiṣu deveṣūpapatsyante / paranirmmitavaśavarttiṣu deveṣūpapatsyate / sa tatra Ghosa1913, p. 298 sthitvā sattvān paripācayiṣyati sarvvasukhopadhānena ca tān pratyupasthāsyati / buddhakṣetrañ ca pariśodhayiṣyati / tathāgatāṃś cārhataḥ samyaksambuddhān ārāgayiṣyati satkariṣyati / gurūkariṣyati / mānayiṣyati / pūjayiṣyati / na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati / ayaṃ bodhisattvo mahāsatvo na nivarttate yāvad anuttarāṃ samyaksambodhim abhisambhotsyate / idam api śāradvatīputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmmacakṣuḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvo jānāty ayaṃ bodhisattvo mahāsattvo vyākṛto 'nuttarāyāṃ samyaksambodhau / ayaṃ na vyākṛtaḥ / ayaṃ niyataḥ / ayam aniyataḥ / ime vyākariṣyanti / ime na vyākariṣyanti / ime avaivarttikāḥ indriyalabdhāḥ / ime nāvaivarttikānendriyapratilabdhāḥ / asyābhijñāḥ paripūrṇāḥ / asya na paripūrṇāḥ / ayaṃ bodhisattvo mahāsattvo 'bhijñābhiḥ paripūrṇābhiḥ pūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / Ghosa1913, p. 299 satkaroti / gurūkaroti / mānayati / pūjayati / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / gurūkaroti / mānayati / pūjayati / adhastād diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / mānayati / pūjayati / upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksambuddhān ārāgayati / paryyupāste / satkaroti / mānayati / pūjayati / ayam abhijñāḥ pratilapsyante ayaṃ na pratilapsyate / ayaṃ kṣāntiṃ pratilabdho 'yaṃ na kṣāntiṃ pratilabdhaḥ / ayam indriyapratilabdho 'yaṃ nendriyapratilabdhaḥ / asya bodhisattvasya mahāsattvasya pariśuddhaṃ buddhakṣetraṃ bhaviṣyati / asya bodhisattvasya mahāsattvasya buddhakṣetraṃ na pariśuddhaṃ bhaviṣyati / ayaṃ bodhisattvo mahāsattvo mahāpraṇidhāno 'yaṃ na mahāpraṇidhānaḥ / anena sattvāḥ paripācitāḥ anena sattvā na paripācitāḥ Ghosa1913, p. 300 / asya bodhisattvasya mahāsattvasya daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante / asya na varṇaṃ bhāṣante / ime bodhisattvā mahāsattvāḥ buddhānāṃ bhagavatām āsattvasyāyino read āsannasthāyino (KW) bhaviṣyanti / ime nāsattvasthāyinaḥ / asya bodhisattvasya mahāsattvasya bodhiprāptasyāyur aparimitaṃ bhaviṣyati / asya parimitaṃ / asya prabhāghoṣo bhikṣusaṃghaś cāparimito bhaviṣyati / asya parimitaḥ / asya bodhisattvasyānuttarāṃ samyaksambuddhasya bodhisattvasaṃgho bhaviṣyati / asya na bhaviṣyati / ayaṃ duṣkaraṃ cariṣyaty ayaṃ na cariṣyati / ayaṃ caramabhaviko 'yaṃ na caramabhavikaḥ / ayaṃ bodhimaṇḍe niṣatsyati nāyaṃ niṣatsyati / eṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārā bhaviṣyanti / naiṣāṃ bhaviṣyanti / evaṃ khalu śāradvatīputra bodhisattvānāṃ mahāsattvānāṃ pariśuddhaṃ dharmmacakṣuḥ /

āha katamaṃ punar bhagavan bodhisatvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ / bhagavān āha / yac chāradvatīputra bodhisattvo mahāsattvo bodhicittānuttaraṃ vajropamaṃ samādhiṃ samāpadya sarvvākārajñatām anuprāpnoti / daśabhis tathāgatabalaiḥ samanvāgato bhavati / catubhir vvaiśāradyaiḥ samanvāgato bhavati / aṣṭādaśabhir āveṇikair buddhadharmmaiḥ samanvāgato bhavati / mahāmaitryā samanvāgato bhavati / mahākaruṇayā samanvāgato bhavati / mahāmuditayā samanvāgato bhavati / mahopekṣayā samanvāgato bhavati / anāvaraṇena ca buddhavimokṣeṇa samanvāgato bhavati / tad asya cakṣur yena cakṣuṣā bodhisattvena mahāsattvena sarvvākāraṃ nāsti kiñcid adṛṣṭam aśrutam amatam avijñātaṃ / idaṃ śāradvatīputra bodhisattvasya Ghosa1913, p. 301 mahāsattvasyānuttarāṃ samyaksambodhim abhisambuddhasya pariśuddhaṃ buddhacakṣuḥ /

eva śāradvatīputra bodhisattvena mahāsattvena pañca cakṣūṃṣi pariśodhayitukāmena pratilabdhukāmena ca ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ / tat kasya hetoḥ / tathā hi / śāradvatīputra ṣaṭsu pāramitāsu sarvvakuśaladharmmā antargatāḥ sarvvaśrāvakadharmmāś ca / sarvvapratyekabuddhadharmmāś ca / ye khalu te śāradvatīputra samyag vadanto vadeyuḥ sarvvakuśaladharmmasaṃgraha iti prajñāpāramitān te samyag vadanto vadeyuḥ / tat kasya hetoḥ / janayitrī śāradvatīputra prajñāpāramitaiṣāṃ pañcānāṃ cakṣuṣāṃ / eṣu ca pañcasu cakṣuṣu bodhisattvā mahasattvāḥ śikṣitvānuttarāṃ samyaksambodhim abhisambudhyante / asyāṃ śāradvatīputra prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo 'bhijñāpāramitāṃ pratilabhate / so 'nekavidham ṛddhividhiṃ pratyanubhavati / imām eva pṛthivīṃ kampayaty eko 'pi bhūtvā bahudhā bhavati / bahudhāpi bhūtvā eko bhavati / āvirbhavati tirobhāvam api pratyanubhavati / tiraḥ kuḍyaṃ tiraḥ prākāraṃ tiraḥ parvvatam apy asaṃjñāṃ kāyena gacchati / tadyathāpi nāmākāśe paryyaṃkena krāmati / tadyathāpi nāma śakuniḥ pṛthivyām apy unmajjati na nimajjanaṃ karoti / tadyathāpi nāmodake 'nudake 'py abhiyānena gacchati / tadyathāpi nāma pṛthivyāṃ dhūmāyate prajvalaty api / tadyathāpi nāma mahān agniskandhaḥ / imāv api sūryyācandramasāv evaṃ maharddhikāv evaṃ mahānubhāvāv evaṃ maheśākhyau pāṇinā Ghosa1913, p. 302 parāmārṣṭvā brahmalokaṃ kāyena vaśaṃ varttayati tayā carddhyā na manyate / tathā hi samṛddhiṃ nopalabhate yayā manyeta svabhāvaśūnyatām upādāya svabhāvānutpādatām upādāya / sa cetanām api notpādayati / ṛddhyā vā ṛddhyabhinirhāreṇa vānyatra sarvvajñatāmanasikārāt / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ṛddhividhisākṣātkriyābhijñājñānam abhinirharati / sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakenobhayāñ chabdān* śṛṇoti yad uta divyān vā mānuṣyakān vā / na ca tena divyena śrotradhātunā manyate ahaṃ śabdān* śṛṇomīti / tathā hi sa śrotraṃ śabdāṃś ca nopalabhate svabhāvaśūnyatām upādāya svabhāvānutpādatām upādāya / sa cetanām api notpādayati divyaśrotradhātāv anyatra sarvvajñatāmanasikārāt / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyaśrotradhātusākṣātkriyābhijñājñānam abhinirharati / sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / sa sarāgacittaṃ na rāgacittam iti yathābhūtaṃ prajānāti / sa vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti / sadoṣacittaṃ sadoṣacittam iti yathābhūtaṃ prajānāti / vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti / samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti / vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti / satṛṣṇācittaṃ satṛṣṇācittam iti yathābhūtaṃ prajānāti / Ghosa1913, p. 303 vigatatṛṣṇaṃ cittaṃ vigatatṛṣṇaṃ cittam iti yathābhūtaṃ prajānāti / sopādānaṃ cittaṃ sopādānaṃ cittam iti yathābhūtaṃ prajānāti / anupādānaṃ cittam anupādānaṃ cittam iti yathābhūtaṃ prajānāti / vikṣiptacittaṃ vikṣiptacittam iti yathābhūtaṃ prajānāti / parīttaṃ cittaṃ parīttaṃ cittam iti yathābhūtaṃ prajānāti / vipulaṃ cittaṃ vipulaṃ cittam iti yathābhūtaṃ prajānāti / mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti / apramāṇaṃ cittam apramāṇaṃ cittam iti yathābhūtaṃ prajānāti / samāhitaṃ cittaṃ samāhitaṃ cittam iti yathābhūtaṃ prajānāti / asamāhitaṃ cittam asamāhitaṃ cittam iti yathābhūtaṃ prajānāti / viviktaṃ cittaṃ viviktaṃ cittam iti yathābhūtaṃ prajānāti / aviviktaṃ cittam aviviktaṃ cittam iti yathābhūtaṃ prajānāti / sāśravaṃ cittaṃ sāśravaṃ cittam iti yathābhūtaṃ prajānāti / anāśravaṃ cittam anāśravaṃ cittam iti yathābhūtaṃ prajānāti / sāṅgaṇaṃ cittaṃ sāṅgaṇaṃ cittam iti yathābhūtaṃ prajānāti / anaṅgaṇaṃ cittam anaṅgaṇaṃ cittam iti yathābhūtaṃ prajānāti / sottaraṃ cittaṃ sottaraṃ cittam iti yathābhūtaṃ prajānāti / anuttaraṃ cittam anuttaraṃ cittam iti yathābhūtaṃ prajānāti / tena ca paracittajñānena na manyate / tathā hi tac cittam acittam acintyatām upādāya / so 'haṃ prajānāmīti na manyate / tathā hi sa tac cittaṃ nopalabhate yena manyeta svabhāvaśūnyatām upādāya / svabhāvaviviktatām upādāya / svabhāvānutpādatām upādāya / sa cittajñānacetanām api notpādayati / na cittajñānābhinirhāracetanām anyatra sarvvajñatāmanasikārāt / evaṃ Ghosa1913, p. 304 khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvasattvacittacaritasākṣātkriyābhijñājñānam abhinirharati / so 'nekavidhapūrvvanivāsānusmṛtisākṣātkriyābhijñājñānam abhinirharati / ekam api cittam anusmarati yāvac cittaśatam apy anusmarati / ekam api divasam anusmarati yāvad dvisaśatam apy anusmarati / ekam api māsam anusmarati yāvan māsaśatam apy anusmarati / ekam api varṣam anusmarati yāvad varṣaśatam apy anusmarati / ekam api kalpam anusmarati yāvat kalpaśatam apy anusmarati / yāvad anekāny api kalpaśatāny anusmarati / anekāny api kalpasahasrāṇy anusmarati / anekāny api kalpaśatasahasrāṇy anusmarati / anekāny api kalpakoṭīniyutaśatasahasrāṇy anusmarati /

atrāham evanāmaivaṃgotra evajātir evamāhāra evaṃcirasthitikaḥ evamāyuḥparyyantaḥ so 'haṃ tataś cutaḥ sann atropapannaḥ / yāvat tataś cuta ihopapannaḥ iti / sākāraṃ soddeśaṃ sanidarśam ātmanaḥ pareṣāñ cānekavidhaṃ pūrvvanivāsam anusmarati / tena ca pūrvvanivāsānusmṛtisākṣātkriyābhijñājñānena na manyate / tathā hi taj jñānam ajñānam acintyatām upādāya / so 'haṃ prajānāmīti na manyate / tathā hi sa tad eva jñānaṃ nopalabhate yena manyeta / svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya / svabhāvānutpādatām upādāya sa cetanām api notpādayati / anusmṛtijñānenānyatra sarvvajñatāmanasikārāt / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pūrvvanivāsānusmṛtisākṣātkriyābhijñājñānam abhinirharati / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati / cyavamānān Ghosa1913, p. 305 upapadyamānān suvarṇān durvvarṇān hīnān praṇītān sugatān durgatān yathākarmmopagatān sattvān vijānāti / amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ vāgduścaritena samanvāgatāḥ manoduścaritena samanvāgatāḥ / āryyānām apavādakāḥ mithyādṛṣṭayas taddhetos tatpratyayaṃ kāyasya bhedād apāyadurgativinipātaṃ narakeṣūpapadyante / amī punar bhavantaḥ kāyasucaritena samanvāgatāḥ vāksucaritena samanvāgatāḥ manaḥsucaritena samanvāgatāḥ āryyānām anapavādakāḥ samyagdṛṣṭayas taddhetos tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante iti samantād daśasu dikṣu sarvvalokadhātuṣu dharmmadhātuparame loke ākāśadhātuparyyavasāne ṣaḍgatikānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti / tena ca na manyate / tathā hi tac cakṣur acakṣur acintyatām upādāya / so 'haṃ paśyāmīti na manyate / tathā hi sa tad eva cakṣur nopalabhate yena manyeta / svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānutpādatām upādāya / sa divyacakṣuścetanām api notpādayati / na divyacakṣurabhinirhāracetanām anyatra sarvvākārajñatāmanasikārāt / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran divyacakṣuḥsākṣātkriyābhijñājñānam abhinirharati / na ca śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vānuprāpnoti / na kiñcid dharmmaṃ paśyati yo 'nuttarāṃ samyaksambodhim abhisambudhyate / sa tayābhijñayā vajropamaṃ samādhim adhigamya sarvvavāsanānusandhi kleśaprahāṇaṃ kurute / na ca tayāśravakṣayajñānasākṣātkriyābhijñayā manyate / Ghosa1913, p. 306 tathā hi tajjñānam ajñānam acintyabhṛt / ahaṃ prajānāmīti na manyate / tathā hi sa tām evāśravakṣayajñānasākṣātkriyābhijñāṃ nopalabhate / yayā manyeta / svabhāvaśūnyatām upādāya / svabhāvaviviktatām upādāya / svabhāvānutpādatām upādāya / sa āśravakṣayajñānacetanām api notpādayati / nāśravakṣayasākṣātkriyābhijñājñānābhinirhāracetanām anyatra sarvvākārajñatāmanasikārāt / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sa āśravakṣayasākṣātkriyābhijñājñānam abhinirharati / evañ ca punaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ṣaḍ abhijñāḥ paripūrayati / varddhate 'nuttarayā samyaksambodhyā / santi śāradvatīputra bodhisatvā mahāsattvāḥ prajñāpāramitāyāṃ caranto dānapāramitāyāṃ sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanti / atyantaśūnyatayā anavagṛhītacittatām upādāya / santi śāradvatīputra bodhisattvā mahāsattvāḥ ye prajñāpāramitāyāṃ carantaḥ śīlapāramitāyāṃ sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanti / atyantaśūnyatayā āpattyanadhyāpattitām upādāya / santi śāradvatīputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ carantaḥ kṣāntipāramitāyāṃ sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanty atyantaśūnyatayā akṣobhaṇatām upādāya / santi śāradvatīputra bodhisattvā mahāsattvāḥ ye prajñāpāramitāyāṃ carantaḥ vīryyapāramitāyāṃ sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanty atyantaśūnyatayā kāyikacetasikavīryyāsraṃsanatām upādāya / santi śāradvatīputra bādhisattvā mahāsattvāḥ ye prajñāpāramitāyāṃ caranto dhyānapāramitāyāṃ Ghosa1913, p. 307 sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanty atyantaśūnyatayā avikṣiptacittatām upādāya / santi śāradvatīputra bodhisattvā mahāsattvāḥ ye prajñāpāramitāyāṃ carantaḥ prajñāpāramitāyāṃ sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanty atyantaśūnyatayā dauḥprajñacittānupalabdhitām upādāya / evaṃ śāradvatīputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ ṣaṭsu pāramitāsu sthitvā sarvvākārajñatāyāḥ panthānaṃ śodhayanty atyantaśūnyatayā anāgamanāgamanatām upādāya / aparigrahatām upādāya / dānaṃ parigrahatām upādāya prajñapyate / śīlam aśucitām upādāya prajñapyate / kṣāntiṃ kṣobhaṇatām upādāya prajñapyate / vīryyaṃ kusīdatām upādāya prajñapyate / samādhir asamāhitam upādāya prajñapyate / prajñāṃ duḥprajñatām upādāya prajñapyate / sa tīrṇa iti na manyate / atīrṇa iti na manyate / sa dātā iti na manyate / adātā iti na manyate / śīlavān iti na manyate / duḥśīla iti na manyate / kṣāntiṃ sampanna iti na manyate / krodhana iti na manyate / ārabdhavīryya iti na manyate / kusīda iti na manyate / samāhita iti na manyate / asamāhita iti na manyate / prājña iti na manyate / duḥprajña iti na manyate / ākruṣṭa iti na manyate / vandita iti na manyate / satkṛta iti na manyate / asatkṛta iti na manyate / tat kasya hetoḥ / na hi śāradvatīputra anutpāda ākruṣṭo veti manyate vandito veti manyate / satkṛto veti Ghosa1913, p. 308 manyate / asatkṛto veti manyate / tat kasya hetoḥ / tathā hi prajñāpāramitā sarvvam anyatāṃ samucchinatti / iha śāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato ye guṇā bhavanti / tena śrāvakapratyekabuddhānāṃ saṃvidyante / sa imān guṇān paripūrayan sattvāṃś ca paripārayanti / buddhakṣetrañ ca pariśodhayanti / sarvvākārajñatāñ cānuprāpnoti /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvasattvānām antike samacittatām utpādyati / sarvasattvānām antike samacittatām utpādya sarvvadharmmasamatāṃ pratilabhate / sa sarvvadharmmasamatāṃ pratilabhya sarvvasattvān sarvvadharmmasamatāyāṃ pratiṣṭhāpayati / sa dṛṣṭa eva dharmme buddhānāṃ bhagavatāṃ priyo bhavati / manāpaś ca / sarvvabodhisattvānāñ ca sarvvaśrāvakāṇāñ ca pratyekabuddhānāñ ca priyo bhavati / manāpaś ca / sa yatra yatropapadyamāna upapadyate tatra tatra na jātu cakṣuṣā amanāpāṇi rūpāṇi paśyati / na śrotreṇāmanāpān* śabdān* śṛṇoti / na ghrāṇenāmanāpān gandhān jighrati / na jihvayāmanāpān rasān āsvādayati / na kāyenāmanāpān sparśān spṛśati / na manasāmanāpān dharmmān vijānāti / evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaṃ prajñāpāramitāyāṃ caran na parihīyate 'nuttarāyāḥ samyaksambodheḥ /

asmin khalu punaḥ prajñāpāramitānirdeśe nirdiśyamāne trīṇi bhikṣuśatāni yathāprāvṛtaiś cīvarair bhagavantam abhicchādayanti sma / anuttarāyāṃ Ghosa1913, p. 309 samyaksambodhau cittam utpādayanti sma / atha khalu bhagavāṃs tasyāṃ velāyāṃ smitaṃ prādurakārṣīt / athāyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat / ko bhagavan hetuḥ kaḥ pratyayaḥ smitasyāviṣkaraṇe / nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitam āviṣkurvvanti / evam ukte bhagavān āyuṣmantam ānandam etad avocat / etāny ānanda trīṇi bhikṣuśatāni ekaṣaṣṭe kalpe mahāketunāmānas tathāgatā arhantaḥ samyaksambuddhāḥ loke utpatsyante / tārakopame kalpe ta eta itaś cyutāḥ samānā akṣobhyasya tathāgatasyārhataḥ samyaksambuddhasya buddhakṣetre upapatsyante / ṣaṣṭyā ca devaputra sahasraiḥ kāmāvacarair anuttarāyāṃ samyaksambodhau cittāny utpāditāni / tāni ca maitreyaṃ tathāgatam arhantaṃ samyaksambuddham ārāgayiṣyanti / tatraiva ca brahmacaryyaṃ cariṣyanti / sa ca maitreyas tathāgatas tān vyākariṣyaty anuttarāyāṃ samyaksambodhāv iti / atha buddhānubhāvena tasmin samaye tāś catasraḥ parṣada iti niṣannā eva pūrvvasyāṃ diśi buddhasahasraṃ paśyanti sma / dakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti sma / paścimāyāṃ diśi buddhasahasraṃ paśyanti sma / uttarasyān diśi buddhasahasraṃ paśyanti sma / uttarapūrvvasyān diśi buddhasahasraṃ paśyanti sma / pūrvvadakṣiṇasyān diśi buddhasahasraṃ paśyanti sma / dakṣiṇapaścimāyān diśi buddhasahasraṃ paśyanti sma / paścimottarasyān diśi buddhasahasraṃ paśyanti sma / adhastād diśi buddhasahasraṃ paśyanti sma / upariṣṭād diśi buddhasahasraṃ paśyanti sma / na ca tān buddhakṣetraguṇavyūhān Ghosa1913, p. 310 iha sahāyāṃ lokadhātau paśyanti sma / yān buddhakṣetraguṇavyūhāṃs teṣāṃ buddhānāṃ bhagavatāṃ teṣu lokadhātuṣu paśyanti sma / atha tataḥ parṣado daśaprāṇisahasrāṇi praṇidhānam akārṣuḥ / vayaṃ karmma tathā kariṣyāmo yena karmmaṇā kṛtenātra buddhakṣetreṣūpapatsyāma iti / atha bhagavāṃs teṣāṃ kulaputrāṇāṃ āśayaṃ viditvā smitaṃ prādurakārṣīt /

athāyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat / ko bhagavan hetuḥ kaḥ pratyayaḥ smitasyāviṣkaraṇe / nāhetu nāpratyayaṃ buddhā bhagavantaḥ smitam āviṣkurvvanti / bhagavān āha / paśyasi tvam ānandemāni daśa prāṇisahasrāṇi / āha / paśyāmi bhagavan / bhagavān āha / etāny ānanda daśa prāṇisahasrāṇi itaś cyutvā tatra buddhakṣetreṣūtpatsyante / na ca jātu virahitā bhaviṣyanti tathāgatair arhadbhiḥ samyaksambuddhais tataḥ paścād vyūharājanāmānas tathāgatā arhantaḥ samyaksambuddhā loke bhaviṣyanti / athāyuṣmān* śāradvatīputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca subhūtir āyuṣmāṃś ca pūrṇo maitrāyaṇīputra āyuṣmāṃś ca mahākāśyapa ete cānye ca saṃbahulā abhijñātābhijñātā bhikṣavo bodhisattvāś ca mahāsattvā bhikṣubhikṣuṇyupāsakopāsikāś ca bhagavantam etad avocan / mahāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / udārapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / agryapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / viśiṣṭapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ Ghosa1913, p. 311 yad uta prajñāpāramitā / varapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / pravarapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / praṇītapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / anuttarapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / niruttarapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / asamapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / asamasamapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / asadṛśapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / anupamapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / ākāśapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / svalakṣaṇaśūnyatāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / sarvvadharmmaśūnyatāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / abhāvasvabhāvaśūnyatāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / sarvvaguṇaparipūripāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / sarvvaguṇasamanvāgatapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā / anavamṛdyapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā /

atra hi bhagavan prajñāpāramitāyāṃ caradbhir bbodhisattvair mahāsattvair Ghosa1913, p. 312 asamasaman dānaṃ dattaṃ dīyate dāsyate / tenāsamasamadānapāramitā paripūritā paripūryyate paripūrayiṣyate / tenāsamasama ātmabhāvaḥ pratilabdhaḥ pratilabhyate pratilapsyate / tenāsamasamasya dharmmasya lābhino jātā bhavanti bhaviṣyanti yad utānuttarāyāḥ samyaksambodheḥ /

atra bhagavan prajñāpāramitāyāṃ caradbhir bbodhisattvair mahāsattvair asamasamaṃ śīlaṃ rakṣitaṃ rakṣanti rakṣiṣyanti / tenāsamasamaśīlapāramitā paripūritā paripūryyate paripūrayiṣyate / tenāsamasama ātmabhāvaḥ pratilabdhaḥ pratilabhyate pratilapsyate / tenāsamasamasya dharmmasya lābhino jātā bhavanti bhaviṣyanti yad utānuttarāyāḥ samyaksambodheḥ /

atra bhagavan prajñāpāramitāyāṃ caradbhir bbodhisattvair mahāsattvair asamasamakṣāntir bhāvitā bhāvyate bhāviṣyate / tenāsamasamā kṣāntipāramitā paripūritā paripūryyate paripūriṣyate / tenāsamasama ātmalābhaḥ pratilabdhaḥ pratilabhyate pratilapsyate / tenāsamasamasya dharmmasya lābhino jātā bhavanti bhaviṣyanti yad utānuttarāyāḥ samyaksambodheḥ /

atra bhagavan prajñāpāramitāyāṃ caradbhir bbodhisattvair mahāsattvair asamasamaṃ vīryyam ārabdhaṃ ārabhyate ārapsyate / tenāsamasamā vīryyapāramitā paripūritā paripūryyate paripūriṣyate / tenāsamasama ātmabhāvaḥ pratilabdhaḥ pratilabhyate pratilapsyate / tenāsamasamasya dharmmasya lābhino jātā bhavanti bhaviṣyanti / yad utānuttarāyāḥ samyaksambodheḥ /

atra bhagavan prajñāpāramitāyāṃ caradbhir bbodhisattvair mahāsattvair asamasamāni Ghosa1913, p. 313 dhyānāni utpāditāni utpādyante utpādayiṣyante / tenāsamasamā dhyānapāramitā paripūritā paripūryyate paripūrayiṣyate / tenāsamamama ātmabhāvaḥ pratilabdhaḥ pratilabhyate pratilapsyate / tenāsamasamasya dharmmasya lābhino jātā bhavanti bhaviṣyanti yad utānuttarāyāḥ samyaksambodheḥ /

atra bhagavan prajñāpāramitāyāṃ caradbhir bbodhisattvair mahāsattvair asamasamā prajñā bhāvitā bhāvyate bhāviṣyate / tenāsamamamā prajñāpāramitā paripūritā paripūryyate paripūriṣyate / tenāsamasama ātmabhāvaḥ pratilabdhaḥ pratilabhyate pratilapsyate / tenāsamasamasya dharmmasya lābhino jātā bhavanti bhaviṣyanti yad utānuttarāyāḥ samyaksambodheḥ /

atraiva bhagavan prajñāpāramitāyāṃ caran amamamamasya rūpasya lābhī jātaḥ asamasamāyā vedanāyā lābhī jātaḥ asamasamāyāḥ saṃjñāyā lābhī jātaḥ asamamamānāṃ saṃskārāṇāṃ lābhī jātaḥ / asamasamasya vijñānasya lābhī jātaḥ / asamasamāṃ bodhim abhisambudhyāsamasamaṃ dharmmacakraṃ pravarttitavān /

atītā api buddhā bhagavanto 'traiva prajñāpāramitāyāṃ caranto 'samamamasya rūpasya lābhino jātāḥ / asamamamāyā vedanāyā lābhino jātāḥ / asamasamāyāḥ saṃjñāyā lābhino jātāḥ asamasamānāṃ saṃskārāṇāṃ lābhino jātāḥ / asamasamasya vijñānasya lābhino jātāḥ / asamasamāṃ bodhim abhisambudhyāsamasamaṃ dharmmacakraṃ pravarttitavantaḥ /

anāgatā api buddhā bhagavanto 'traiva prajñāpāramitāyāṃ caranto 'samasamasya rūpasya lābhino jātāḥ bhaviṣyanti / asamasamāyā vedanāyā lābhino bhaviṣyanti / asamasamāyāḥ saṃjñāyā lābhino bhaviṣyanti Ghosa1913, p. 314 / asamasamānāṃ saṃskārāṇāṃ lābhino bhaviṣyanti / asamasamasya vijñānasya lābhino bhaviṣyanti / asamasamāṃ bodhim abhisambudhyāsamasamaṃ dharmmacakraṃ pravarttayiṣyanti /

pratyutpannā api buddhā bhagavanto 'traiva prajñāpāramitāyāṃ caranto 'samasamasya rūpasya lābhino bhavanti / asamasamāyā vedanāyā lābhino bhavanti / asamasamāyāḥ saṃjñāyā lābhino bhavanti / asamasamānāṃ saṃskārāṇāṃ lābhino bhavanti / asamasamasya vijñānasya lābhino bhavanti / asamasamāṃ bodhim abhisambudhyāsamasamaṃ dharmmacakraṃ pravarttayiṣyanti /

tasmāt tarhi bhagavan bodhisattvair mahāsattvaiḥ sarvvadharmmāṇāṃ pāraṃgantukāmaiḥ prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ / namaskaraṇīyās te bhagavan bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ye 'tra prajñāpāramitāyāṃ caranti /

evam ukte bhagavāṃs tān saṃbahulān mahāśrāvakān tāṃś ca bodhisattvān mahāsattvān etad avocat / evam etat kulaputrā evam etat yathā tathā, yathā vadatha, namaskaraṇīyās te bodhisatvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ye 'tra prajñāpāramitāyāṃ caranti / tat kasya hetoḥ bodhisattvaṃ hi kulaputrā mahāsattvam āgamya manuṣyalokasya loke prādurbhāvo bhavati / devalokasya loke prādurbhāvo bhavati / kṣatriyamahāśālakulānāṃ loke prādurbhāvo bhavati / brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhavati / gṛhapatimahāśālakulānāṃ loke prādur Ghosa1913, p. 315 bhāvo bhavati / rājñāṃ cakravarttināṃ loke prādurbhāvo bhavati / cāturmahārājakāyikānāṃ devānāṃ loke prādurbhāvo bhavati / trāyastriṃśānāṃ devānāṃ loke prādurbhāvo bhavati / yāmānāṃ devānāṃ loke prādurbhāvo bhavati / tuṣitānāṃ devānāṃ loke prādurbhāvo bhavati / nirmmāṇaratīnāṃ devānāṃ loke prādurbhāvo bhavati / paranirmmitavaśavarttināṃ devānāṃ loke prādurbhāvo bhavati / brāhmakāyikānāṃ devānāṃ loke prādurbhāvo bhavati / brahmapurohitānāṃ devānāṃ loke prādurbhāvo bhavati / brahmapārṣadyānāṃ devānāṃ loke prādurbhāvo bhavati / mahābrahmaṇāṃ devānāṃ loke prādurbhāvo bhavati / ābhānāṃ devānāṃ loke prādurbhāvo bhavati / parīttābhānāṃ devānāṃ loke prādurbhāvo bhavati / apramāṇābhānāṃ devānāṃ loke prādurbhāvo bhavati / ābhāsvarāṇāṃ devānāṃ loke prādurbhāvo bhavati / śubhānāṃ devānāṃ loke prādurbhāvo bhavati / parīttaśubhānāṃ devānāṃ loke prādurbhāvo bhavati / apramāṇaśubhānāṃ devānāṃ loke prādurbhāvo bhavati / śubhakṛtsnānāṃ devānāṃ loke prādurbhāvo bhavati / vṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati / parīttavṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati / apramāṇavṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati / vṛhatphalānāṃ devānāṃ loke prādurbhāvo bhavati / avṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati / atapānāṃ devānāṃ loke prādurbhāvo bhavati / sudṛśānāṃ devānāṃ loke prādurbhāvo bhavati / sudarśanānāṃ devānāṃ loke prādurbhāvo bhavati / akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhavati / śrotaāpannānāṃ loke prādurbhāvo bhavati / sakṛdāgāmināṃ loke prādurbhāvo bhavati / Ghosa1913, p. 316 anāgāmināṃ loke prādurbhāvo bhavati / arhatāṃ loke prādubhāvo bhavati / pratyekabuddhānāṃ loke prādurbhāvo bhavati / bodhisattvānāṃ mahāsattvānāṃ loke prādurbhāvo bhavati / tathāgatānām arhatāṃ samyaksambuddhānāṃ loke prādurbhāvo bhavati / bodhisattvaṃ hi kulaputrā mahāsattvam āgamya annasya pānasya yānasya vastrāṇāṃ śayyāsanopāśrayaprājīvikasya maṇimuktāśaṅkhaśilāpravālarajatajātarūpasya loke prādurbhāvo bhavati / yāvanti kulaputrāḥ sattvānāṃ sukhopadhānāni divyāni ca mānuṣāṇi ca visaṃyogasukhañ ca sarvvan tat kulaputrā bodhisattvaṃ mahāsattvam āgamya / tat kasya hetor bodhisattvo hi kulaputrā bodhisattvacārikāṃ caran ṣaṭsu pāramitāsu sthitvā ātmanā ca dānaṃ dadāti parāṃś ca dāne niyojayati / ātmanā ca śīlaṃ rakṣati parāṃś ca śīle niyojayati / ātmanā ca kṣāntiṃ bhāvayati / parāṃś ca kṣāntyāṃ niyojayati / ātmanā ca vīryyam ārabhate parāṃś ca vīryye niyojayati / ātmanā dhyānāny utpādayati parāṃś ca dhyāne niyojayati / ātmanā ca prajñāṃ bhāvayati parāṃś ca prajñābhāvanāyāṃ niyojayati / bodhisattvaṃ mahāsattvam āgamya sattvāḥ ṣaṭsu pāramitāsu caranti / te ṣaṭsu pāramitāsu caranta, sattvāḥ laukikalokottarāḥ sampattīr anuprāpnuvanti / tasmāt tarhi kulaputrāḥ bodhisattvo mahāsattvaḥ sarvvasattvānāṃ hitasukhāya pratipanno bhavati /

atha bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ mukhān nirṇamayya imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ sphurati sma /

atha khalu tato jihvendriyāt* anekavarṇā nānāvarṇā arciṣo niścaranti Ghosa1913, p. 317 sma / niścāryya pūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / adhastād diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma / upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn mahatāvabhāsena sphuranti sma /

atha khalu pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātavaḥ evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrāḥ paścime digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / dakṣiṇasyāṃ Ghosa1913, p. 318 diśi gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrā uttare digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas teneme jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yenene lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrā pūrvasmin digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / uttarasmin digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrā dakṣiṇe digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena Ghosa1913, p. 319 sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / uttarapūrvvasmin digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrā dakṣiṇapaścime digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadauvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / pūrvvadakṣiṇasmin digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrāḥ paścimottare digbhāge sahā nāma lokadhātus tatra śākamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / dakṣiṇapaścime digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrā uttarapūrvve digbhāge sahā nāma lokadhātus tatra śākyamunir Ghosa1913, p. 320 nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / paścimottare digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrāḥ pūrvvadakṣiṇe digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyahasambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te buddhā bhagavanto 'vocan / eṣa kulaputrā upariṣṭād digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāyai / upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu aprameyā asaṃkhyeyā bodhisattvā mahāsattvās taṃ prabhāvyūhaṃ dṛṣṭvā svakasvakeṣu buddhakṣeṇeṣu buddhān bhagavataḥ paripṛcchanti sma / kasyāyaṃ bhagavann anubhāvo yeneme lokadhātava evaṃ mahatāvabhāsena sphuṭāḥ / te Ghosa1913, p. 321 buddhā bhagavanto 'vocan / eṣa kulaputrā adhastād digbhāge sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tenemaṃ jihvendriyaṃ nirṇamayya gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭāḥ / yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitādeśanatāya /

atha khalu te bodhisattvā mahāsattvās tān buddhān bhagavata evam āhuḥ / tatra vayaṃ bhagavan gamiṣyāmas tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya paryyupāsanāya / teṣāñ ca daśadiksannipatitānāṃ bodhisattvānāṃ mahāsattvānāṃ darśanāya / tasyāś ca prajñāpāramitāyāḥ śravaṇāya / te buddhā bhagavanta evam āhuḥ / yasyedānīṃ kulaputrāḥ kālaṃ manyadhve / atha te bodhisattvā mahāsattvā daśabhyo digbhyas teṣāṃ tathāgatānām arhatāṃ samyaksambuddhānāṃ pādāñ chirobhir vanditvā saptakṛtvaḥ pradakṣiṇīkṛtyānekaiḥ prakārān chattradhvajapatākāḥ puṣpadhūpagandhamālyavilepanacūrṇacīvarāṇi suvarṇarūpyapuṣpāṇi ca gṛhītvā mahatyā tūryatāḍāvacarasaṃgītyā yena bhagavāñ chākyamunis tathāgato 'rhan samyaksambuddhas tenopasaṃkrāmanti sma / atha cāturmmahārājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmmāṇaratayaḥ paranirmmitavaśavarttino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmaṇaḥ ābhāḥ parīttābhāḥ apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhāḥ apramāṇaśubhāḥ śubhakṛtsnāḥ vṛhāḥ parīttavṛhāḥ apramāṇavṛhāḥ vṛhatphalāḥ / śuddhāvāsā Ghosa1913, p. 322 avṛhā atapāḥ sudṛśāḥ sudarśanāḥ akaniṣṭhā devā divyāni puṣpamālyavilepanadhūpacūrṇāni divyāny utpalapadmapuṇḍarīkāni divyāni māndāramahāmāndārakeśaratamālapattrāṇi gṛhītvā yena bhagavāñ chākyamunis tathāgato 'rhan samyaksambuddhas tenopasaṃkrāmanti sma / atha te bodhisattvā mahāsattvās te ca devās tābhiḥ puṣpamālya gandhavilepanacūrṇacīvaracchattradhvajapatākābhir bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksamabuddham avakiranti smābhyavakiranti sma / abhiprākiranti sma / atha tāni puṣpādīny uparivaihāyasam abhyudgamyāsmiṃs trisāhasre mahāsāhasre lokadhātau puṣpakūṭākāraḥ saṃsthito 'bhūt / caturasraś catuḥsthūṇasamo bhāgaśaḥ suvibhakto ramaṇīyo manoramaḥ / atha tataḥ parṣadaḥ prāṇikoṭīniyutaśatasahasrāny utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat / vayam api bhagavann anāgate 'dhvany evaṃ rūpāṇāṃ dharmmāṇāṃ lābhino bhavemaḥ / yathā rūpāṇāṃ tathāgato 'rhan samyaksambuddhaḥ / evam eva śrāvakasaṃghaṃ parihāraḥ me / evañ ca parṣadi dharmmaṃ deśayāmaḥ / yathā tathāgata etarhi dharmmaṃ deśayati / atha bhagavāṃs teṣām adhyāśayaṃ viditvā sarvvadharmmāṇāñ cānutpādāyānirodhāyānabhisaṃskārāyāprādurbhāvāya / kṣāntiṃ viditvā smitaṃ prādurakārṣīt / athāyuṣmān ānanda utthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat / ko bhagavan hetuḥ kaḥ pratyayaḥ smitasyāviṣkaraṇe nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitam āviṣkurvvanti / bhagavān āha / ita ānanda parṣadaḥ prāṇikoṭīniyutaśatasahasrair anutpattikeṣu dharmmeṣu kṣāntiḥ pratilabdhā / ete cānāgate Ghosa1913, p. 323 'dhvany aṣṭaṣaṣtyā kalpakoṭībhir bbodhyaṅgāpuṣyanāmāpas tathāgatā arhantaḥ samyaksambuddhā loke bhaviṣyanti puṣpākare kalpe /

iti śatasāhasrikāḥ prajñāpāramitāyāḥ prathamaḥ parivarttaḥ //

(ŚsP_1.1)
Ghosa1913, p. 324

atha dvitīyaparivarttaḥ /

atha bhagavān āyuṣmantaṃ subhūtim āmantrayate / pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām ārabhya dhārmmīṃ kathāṃ karttuṃ kathaṃ bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ niryāyur iti / atha teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇām etad abhūt kiṃ punar āyuṣmān subhūtis tāvat kena prajñāpratibhānabalādhānasatvāhena bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitām upadekṣyati / atha vā buddhānubhāveneti / athāyuṣmāṃ subhūtir buddhānubhāvena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇāṃ cetasaiva cetaḥ paritarkam ājñāyāyuṣmantaṃ śāradvatīputram āmantrayate sma / yat kiñcid āyuṣmañ chāradvatīputra bhagavataḥ śrāvakā bhāṣante 'bhilapanty udīrayanti / sarvvaḥ sa tathāgatasya puruṣakāraḥ / yaś ca tathāgatena dharmmo deśitaḥ sarvvaḥ sa dharmmatayā aviruddhaḥ / tat te kulaputrās tatra dharmmadeśanāyāṃ śikṣamāṇās tāṃ dharmmatāṃ sākṣātkurvvanti / tathāgata evaiṣa śāradvatīputropāyayogena bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitām upadekṣyaty aviṣayo 'trāyuṣmañ chāradvatīputra sarvvaśrāvakapratyekabuddhānāṃ bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitām upadeṣṭuṃ / athāyuṣmān subhūtir bhagavantam etad avocat / bodhisattvā Ghosa1913, p. 325 mahāsattvā iti bhagavann ucyate / katamasyaitad dharmmasyādhivacanaṃ yad uta bodhisattva iti prajñāpāramiteti vā / nāhaṃ bhagavaṃs taṃ dharmmaṃ samanupaśyāmi / yad uta bodhisattva iti prajñāpāramiteti vā / so 'haṃ bhagavaṃs tañ ca bodhisattvaṃ tāñ ca prajñāpāramitāṃ tac ca bodhisattvanāmāsamanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / nāmamātram idaṃ subhūte yad uta prajñāpāramitā ca bodhisattvaś ca bodhisattvanāma ca / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte sattvaḥ sattva iti nāma tac ca prajñaptimātraṃ / yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte jīvo jīva iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte jantur jantur iti nāma tac ca prajñaptimātraṃ tac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte poṣaḥ poṣa iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte puruṣaḥ puruṣa iti nāma tac ca nāma prajñaptimātraṃ Ghosa1913, p. 326 yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte pudgalaḥ pudgala iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte manujo manuja iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte mānavo mānava iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte kārakaḥ kāraka iti nāma / tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte kārayitā kārayiteti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte utthāpakaḥ utthāpaka iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte samutthāpakaḥ Ghosa1913, p. 327 samutthāpaka iti nāma tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte vedako vedaka iti nāma / tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte vedayitṛko vedayitṛka iti nāma / tac ca nāma prajñaptimātraṃ yac ca prajñaptidharmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte jānako jānaka iti nāma / tac ca nāma prajñaptimātraṃ / yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte paśyakaḥ paśyaka iti nāma / tac ca nāma prajñaptimātraṃ / yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / evam eva subhūte yā ca prajñāpāramitā yaś ca bodhisattvo yac ca bodhisattvanāma sarvvam etat prajñaptimātraṃ / yac ca prajñaptidharmmaṃ tasya notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte yo 'yam ādhyātmika ātmabhāvo rūpam iti nāma yāvad eva dharmmaprajñaptimātraṃ tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa Ghosa1913, p. 328 vyavahriyate / tac ca nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte yeyam ādhyātmikī vedaneti nāma yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātyaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte yeyam ādhyātmikī saṃjñeti nāma yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte ya ime ādhyātmikāḥ saṃskārā iti nāma yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte yad idam ādhyātmikaṃ vijñānam iti nāma yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / evam eva subhūte prajñāpāramitā ca bodhisattvaś ca bodhisattvanāma ca sarvvam etat dharmmaprajñaptimātraṃ tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / cakṣur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta cakṣur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / śrotram iti subhūte yāvad eva dharmmaprajñaptimātram

Ghosa1913, p. 329

etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta śrotram iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / ghrāṇam iti subhūte yāvad eva prajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta ghrāṇam iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / jihveti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta jihveti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / kāya iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta kāya iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhye / mana iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta mana iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / rūpam iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta rūpam iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / śabda iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta śabda iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / gandha iti subhūte yāvad eva dharmmaprajñaptimātram Ghosa1913, p. 330 etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta gandha iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / rasa iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta rasa iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / sparśa iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta sparśa iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / dharmmaṃ iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta dharmmaṃ iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / cakṣurdhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta cakṣurdhātur iri / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / rūpadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta rūpadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / cakṣurvvijñānadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta cakṣurvvijñānadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / śrotradhātur iti subhūte yāvad Ghosa1913, p. 331 eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta śrotradhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / śabdadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta śabdadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / śrotravijñānadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta śrotravijñānadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / ghrāṇadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta ghrāṇadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / gandhadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta gandhadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / ghrāṇavijñānadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta ghrāṇavijñānadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / jihvādhātur iti subhūte yavad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta jihvādhātur iti / tac ca nāma Ghosa1913, p. 332 nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / rasadhātur iti prajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta rasadhatur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalābhyate / jihvāvijñānadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta jihvāvijñānadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / kāyadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta kāyadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / spraṣṭavyadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta spraṣṭavyadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / kāyavijñānadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta kāyavijñānadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / manodhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta manodhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / dharmmadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa Ghosa1913, p. 333 vyavahriyate / yad uta dharmmadhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / manovijñānadhātur iti subhūte yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / yad uta manovijñāna dhātur iti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / evam eva subhūte yad idam ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti / yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / prajñāpāramiteti bodhisattva iti bodhisattvanāmeti / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte poṣam ādhyātmika ātmabhāva iti nāma mātreṇa vyavahriyate / śīrṣāsthīnīti nāma vyavahriyate / grīvāsthīnīti nāma vyavahriyate / skandhāsthīnīti nāma vyavahriyate / pṛṣṭhāsthīnīti vyavahriyate / pārśvakāsthīnīti vyavahriyate / kaṭyasthīnīti nāma vyavahriyate / ūrvvasthīnīti nāma vyavahriyate / jaṅghāsthīnīti nāma vyavahriyate / pādāsthīnīti nāma vyavahriyate / dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / śīrṣāsthīnīti nāma grīvāsthīnīti nāma Ghosa1913, p. 334 bāhvasthīnīti nāma pṛṣṭhāsthīnīti nāma pārśvāsthīnīti nāma kaṭyasthīnīti nāma ūrvvasthīnīti nāma jaṅgāsthīnīti nāma / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / evam eva subhūte yad idam ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte yānīmāni bāhyāni tṛṇakāṣṭhaśākhāpattrapalāśāni sarvvāny etāni nānānāmadheyair vyavahriyante tāni ca eṣāñ ca notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tāni ca nāmāni nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate /

evam eva subhūte yad idam ucyate prajñāpāramiteti bodhisattva iti / bodhisattvanāmeti / yāvad eva dharmmaprajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte atītānāṃ buddhānāṃ bhagavatāṃ yāvad eva nāma mātraṃ tiṣṭhati / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / tadyathāpi nāma subhūte svapnaḥ pratiśrutkāpratibhāso māyāmarīci udakacandras tathāgatanirmmitaḥ sarvva ete dharmmāḥ prajñaptimātraṃ yasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / evam eva subhūte yad idam ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti / sarvva ete Ghosa1913, p. 335 dharmmāḥ prajñaptimātram etat tasyāś ca dharmmaprajñapter notpādo na nirodho 'nyatra saṃjñāsaṅketamātreṇa vyavahriyate / tac ca nāma nādhyātmaṃ na bahirddhā nobhayam antareṇopalabhyate / evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasaṅketaprajñaptyā vā dharmmaprajñaptyā ca śikṣitavyaṃ /

evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ nāma nityam iti samanupaśyati / na rūpaṃ nāmānityam iti samanupaśyati / na rūpaṃ nāma sukham iti samanupaśyati / na rūpaṃ nāma duḥkham iti samanupaśyati / na rūpaṃ nāmātmeti samanupaśyati / na rūpaṃ nāmānātmeti samanupaśyati / na rūpaṃ nāma śāntam iti samanupaśyati / na rūpaṃ nāmāśāntam iti samanupaśyati / na rūpaṃ nāma śūnyam iti samanupaśyati / na rūpaṃ nāmāśūnyam iti samanupaśyati / na rūpaṃ nāma nimittam iti samanupaśyati / na rūpaṃ nāmānimittam iti samanupaśyati / na rūpaṃ nāma praṇihitam iti samanupaśyati / na rūpaṃ nāmāpraṇihitam iti samanupaśyati / na rūpaṃ nāma saṃskṛtam iti samanupaśyati / na rūpaṃ nāmāsaṃskṛtam iti samanupaśyati / na rūpaṃ nāma saṃkleśam iti samanupaśyati / na rūpaṃ nāmāsaṃkleśam iti samanupaśyati / na rūpaṃ nāma vyavadānam iti samanupaśyati / na rūpaṃ nāmotpāda iti samanupaśyati / na rūpaṃ nāma nirodha iti samanupaśyati / na rūpaṃ nāma viviktam iti samanupaśyati / na rūpaṃ nāmāviviktam iti samanupaśyati / na rūpaṃ nāma kuśalam iti samanupaśyati / na rūpaṃ nāmākuśalam iti Ghosa1913, p. 336 samanupaśyati / na rūpaṃ nāma sāvadyam iti samanupaśyati / na rūpaṃ nāma niravadyam iti samanupaśyati / na rūpaṃ nāma sāśravam iti samanupaśyati / na rūpaṃ nāmānāśravam iti samanupaśyati / na rūpaṃ nāma saṃkleśam iti samanupaśyati / na rūpaṃ nāma niḥkleśam iti samanupaśyati / na rūpaṃ nāma laukikam iti samanupaśyati / na rūpaṃ nāma lokottaram iti samanupaśyati / na rūpaṃ nāma saṃsāra iti samanupaśyati / na rūpaṃ nāma nirvvāṇam iti samanupaśyati /

na vedanāṃ nāma nityeti samanupaśyati / na vedanāṃ nāmānityeti samanupaśyati / na vedanāṃ nāma sukheti samanupaśyati / na vedanāṃ nāma duḥkheti samanupaśyati / na vedanāṃ nāmātmeti samanupaśyati / na vedanāṃ nāmānātmeti samanupaśyati / na vedanāṃ nāma śānteti samanupaśyati / na vedanāṃ nāmāśānteti samanupaśyati / na vedanāṃ nāma śūnyeti samanupaśyati / na vedanāṃ nāmāśūnyeti samanupaśyati / na vedanāṃ nāma nimitteti samanupaśyati / na vedanāṃ nāmānimitteti samanupaśyati / na vedanāṃ nāma praṇihitam iti samanupaśyati / na vedanāṃ nāmāpraṇihitam iti samanupaśyati / na vedanāṃ nāma saṃskṛtam iti samanupaśyati / na vedanāṃ nāmāsaṃskṛtam iti samanupaśyati / na vedanāṃ nāma saṃkleśam iti samanupaśyati / na vedanāṃ nāma vyavadānam iti samanupaśyati / na vedanāṃ nāmotpāda iti samanupaśyati / Ghosa1913, p. 337 na vedanāṃ nāma nirodha iti samanupaśyati / na vedanāṃ nāma vivikteti samanupaśyati / na vedanā nāmāvivikteti samanupaśyati / na vedanāṃ nāma kuśaleti samanupaśyati / na vedanāṃ nāmākuśaleti samanupaśyati / na vedanāṃ nāma sāvadyeti samanupaśyati / na vedanāṃ nāmānavadyeti samanupaśyati / na vedanāṃ nāmasāśraveti samanupaśyati / na vedanāṃ nāmānāśraveti samanupaśyati / na vedanāṃ nāma saṃkleśeti samanupaśyati / na vedanāṃ nāma niḥkleśeti samanupaśyati / na vedanā nāma laukiketi samanupaśyati / na vedanāṃ nāma lokottareti samanupaśyati / na vedanāṃ nāma saṃsāra iti samanupaśyati / na vedanāṃ nāma nirvvāṇa iti samanupaśyati /

na saṃjñāṃ nāma nityeti samanupaśyati / na saṃjñāṃ nāmānityeti samanupaśyati / na saṃjñāṃ nāma sukham iti samanupaśyati / na saṃjñāṃ nāma duḥkham iti samanupaśyati / na saṃjñāṃ nāmātmeti samanupaśyati / na saṃjñāṃ nāmānātmeti samanupaśyati / na saṃjñāṃ nāma śāntam iti samanupaśyati / na saṃjñāṃ nāmāśāntam iti samanupaśyati / na saṃjñāṃ nāma śūnyeti samanupaśyati / na saṃjñāṃ nāmāśūnyeti samanupaśyati / na saṃjñāṃ nāma nimittam iti samanupaśyati / na saṃjñāṃ nāmānimittam iti samanupaśyati / na saṃjñāṃ nāma praṇihitam iti samanupaśyati / na saṃjñāṃ nāmāpraṇihitam iti samanupaśyati / na saṃjñā nāmā saṃskṛtam iti samanupaśyati / na saṃjñāṃ nāmāsaṃskṛtam iti samanupaśyati / na saṃjñāṃ nāmotpāda iti samanupaśyati / na saṃjñāṃ nāma nirodha Ghosa1913, p. 338 iti samanupaśyati / na saṃjñāṃ nāma saṃkleśa iti samanupaśyati / na saṃjñāṃ nāma vyavadānam iti samanupaśyati / na saṃjñāṃ nāma viviktam iti samanupaśyati / na saṃjñāṃ nāmāviviktam iti samanupaśyati / na saṃjñā nāma kuśaleti samanupaśyati / na saṃjñāṃ nāmākuśaleti samanupaśyati / na saṃjñāṃ nāma sāvadyeti samanupaśyati / na saṃjñāṃ nāmānavadyeti samanupaśyati / na saṃjñāṃ nāma sāśraveti samanupaśyati / na saṃjñāṃ nāmānāśraveti samanupaśyati / na saṃjñāṃ nāma saṃkleśa iti samanupaśyati / na saṃjñāṃ nāma niḥkleśeti samanupaśyati / na saṃjñāṃ nāma laukikam iti samanupaśyati / na saṃjñāṃ nāma lokottareti samanupaśyati / na saṃjñāṃ nāma saṃsāra iti samanupaśyati / na saṃjñāṃ nāma nirvvāṇam iti samanupaśyati /

na saṃskārā nāma nityā iti samanupaśyati / na saṃskārā nāmānityā iti samanupaśyati / na saṃṣkārā nāma sukhā iti samanupaśyati / na saṃskārā nāma duḥkhā iti samanupaśyati / na saṃskārā nāmātmāna iti samanupaśyati / na saṃskārā nāmānatmāna iti samanupaśyati / na saṃskārā nāma śāntā iti samanupaśyati / na saṃskārā nāmāśāntā iti samanupaśyati / na saṃskārā nāma śūnyā iti samanupaśyati / na saṃskārā nāmāśūnyā iti samanupaśyati / na saṃskārā nāma nimittā iti samanupaśyati / na saṃskārā nāmānimittā iti samanupaśyati / na saṃskārā nāma praṇihitā iti samanupaśyati / na saṃskārā nāmāpraṇihitā iti samanupaśyati / na saṃskārā nāma saṃskṛtā iti samanupaśyati / na saṃskārā nāmāsaṃskṛtā iti samanupaśyati Ghosa1913, p. 339 / na saṃskārā nāmotpādā iti samanupaśyati / na saṃskārā nāma nirodhā iti samanupaśyati / ca saṃskārā nāma saṃkleśā iti samanupaśyati / na saṃskārā nāma vyavadānā iti samanupaśyati / na saṃskārā nāma viviktā iti samanupaśyati / na saṃskārā nāmāviviktā iti samanupaśyati / na saṃskārā nāma kuśalā iti samanupaśyati / na saṃskārā nāmākuśalā iti samanupaśyati / na saṃskārā nāma sāvadyā iti samanupaśyati / na saṃskārā nāma niravadyā iti samanupaśyati / na saṃskārā nāma sāśravā iti samanupaśyati / na saṃskārā nāmānāśravā iti samanupaśyati / na saṃskārā nāma saṃkleśā iti samanupaśyati / na saṃskārā nāma niḥkleśā iti samanupaśyati / na saṃskārā nāma laukikā iti samanupaśyati / na saṃskārā nāma lokottarā iti samanupaśyati / na saṃskārā nāma saṃsāra iti samanupaśyati / na saṃskārā nāma nirvvāṇam iti samanupaśyati /

na vijñānaṃ nāma nityam iti samanupaśyati / na vijñānaṃ nāmānityam iti samanupaśyati / na vijñānaṃ nāma sukham iti samanupaśyati / na vijñānaṃ nāma duḥkham iti samanupaśyati / na vijñānaṃ nāmātmeti samanupaśyati / na vijñānaṃ nāmānātmeti samanupaśyati / na vijñānaṃ nāma śāntam iti samanupaśyati / na vijñānaṃ nāmāśāntam iti samanupaśyati / na vijñānaṃ nāma śūnyam iti samanupaśyati / na vijñānaṃ nāmāśūnyam iti samanupaśyati / na vijñānaṃ nāma nimittam iti samanupaśyati / na vijñānaṃ nāmānimittam iti samanupaśyati / na vijñānaṃ nāma praṇihitam iti samanupaśyati / na Ghosa1913, p. 340 vijñānāṃ nāmāpraṇihitam iti samanupaśyati / na vijñānaṃ nāma saṃskṛtam iti samanupaśyati / na vijñānaṃ nāmāsaṃskṛtam iti samanupaśyati / na vijñānaṃ nāmotpāda iti samanupaśyati / na vijñānaṃ nāma nirodha iti samanupaśyati / na vijñānaṃ nāma saṃkleśa iti samanupaśyati / na vijñānaṃ nāma vyavadānam iti samanupaśyati / na vijñānaṃ nāma viviktam iti samanupaśyati / na vijñānaṃ nāmāviviktam iti samanupaśyati / na vijñānaṃ nāma kuśalam iti samanupaśyati / na vijñānaṃ nāmākuśalam iti samanupaśyati / na vijñānaṃ nāma sāvadyam iti samanupaśyati / na vijñānaṃ nāma niravadyam iti samanupaśyati / na vijñānaṃ nāma sāśravam iti samanupaśyati / na vijñānaṃ nāmānāśravam iti samanupaśyati / na vijñānaṃ nāma saṃkleśa iti samanupaśyati / na vijñānaṃ nāma niḥkleśa iti samanupaśyati / na vijñānaṃ nāma laukikam iti samanupaśyati / na vijñānaṃ nāma lokottaram iti samanupaśyati / na vijñānaṃ nāma saṃsāra iti samanupaśyati / na vijñānaṃ nāma nirvvāṇam iti samanupaśyati /

na cakṣur nāma nityam iti samanupaśyati / na cakṣur nāmānityam iti samanupaśyati / na cakṣur nāma sukham iti samanupaśyati / na cakṣur nāma duḥkham iti samanupaśyati / na cakṣur nāmātmeti samanupaśyati / na cakṣur nāmānātmeti samanupaśyati / na cakṣur nāma śāntam iti samanupaśyati / na cakṣur nāmāśāntam iti samanupaśyati / na cakṣur nāma śūnyam iti samanupaśyati / na cakṣur nāmāśūnyam iti samanupaśyati / Ghosa1913, p. 341 na cakṣur nāma nimittam iti samanupaśyati / na cakṣur nāmānimittam iti samanupaśyati / na cakṣur nāma praṇihitam iti samanupaśyati / na cakṣur nāmāpraṇihitam iti samanupaśyati / na cakṣur nāma saṃskṛtam iti samanupaśyati / na cakṣur nāmāsaṃskṛtam iti samanupaśyati / na cakṣur nāmotpāda iti samanupaśyati / na cakṣur nāma nirodha iti samanupaśyati / na cakṣur nāma saṃkleśam iti samanupaśyati / na cakṣur nāma vyavadānam iti samanupaśyati / na cakṣur nāma viviktam iti samanupaśyati / na cakṣur nāmāviviktam iti samanupaśyati / na cakṣur nāma kuśalam iti samanupaśyati / na cakṣur nāmākuśalam iti samanupaśyati / na cakṣur nāma sāvadyam iti samanupaśyati / na cakṣur nāma niravadyam iti samanupaśyati / na cakṣur nāma sāśravam iti samanupaśyati / na cakṣur nāmānāśravam iti samanupaśyati / na cakṣur nāma saṃkleśam iti samanupaśyati / na cakṣur nāma niḥkleśam iti samanupaśyati / na cakṣur nāma laukikam iti samanupaśyati / na cakṣur nāma lokottaram iti samanupaśyati / na cakṣur nāma saṃsāra iti samanupaśyati / na cakṣur nāma nirvvāṇam iti samanupaśyati /

na rūpaṃ nāma nityam iti samanupaśyati / na rūpaṃ nāmānityam iti samanupaśyati / na rūpaṃ nāma sukham iti samanupaśyati / na rūpaṃ nāma duḥkham iti samanupaśyati / na rūpaṃ nāmātmeti samanupaśyati / na rūpaṃ nāmānātmeti samanupaśyati / na rūpaṃ nāma śāntam iti samanupaśyati / na rūpaṃ nāmāśāntam iti samanupaśyati / na rūpaṃ nāma śūnyam iti samanupaśyati / na rūpaṃ nāmāśūnyam iti samanupaśyati / na rūpaṃ nāma nimittam iti samanupaśyati / na rūpaṃ Ghosa1913, p. 342 nāmānimittam iti samanupaśyati / na rūpaṃ nāma praṇihitam iti samanupaśyati / na rūpaṃ nāmāpraṇihitam iti samanupaśyati / na rūpaṃ nāma saṃskṛtam iti samanupaśyati / na rūpaṃ nāmāsaṃskṛtam iti samanupaśyati / na rūpaṃ nāmotpāda iti samanupaśyati / na rūpaṃ nāma nirodha iti samanupaśyati / na rūpaṃ nāma saṃkleśam iti samanupaśyati / na rūpaṃ nāma vyavadānam iti samanupaśyati / na rūpaṃ nāma viviktam iti samanupaśyati / na rūpaṃ nāmāviviktam iti samanupaśyati / na rūpaṃ nāma kuśalam iti samanupaśyati / na rūpaṃ nāmākuśalam iti samanupaśyati / na rūpaṃ nāma sāvadyam iti samanupaśyati / na rūpaṃ nāmānavadyam iti samanupaśyati / na rūpaṃ nāma sāśravam iti samanupaśyati / na rūpaṃ nāmānāśravam iti samanupaśyati / na rūpaṃ nāma saṃkleśa iti samanupaśyati / na rūpaṃ nāma niḥkleśa iti samanupaśyati / na rūpaṃ nāma laukikam iti samanupaśyati / ca rūpaṃ nāma lokottaram iti samanupaśyati / na rūpaṃ nāma saṃsāra iti samanupaśyati / na rūpaṃ nāma nirvvāṇam iti samanupaśyati /

na cakṣurvvijñānaṃ nāma nityam iti samanupaśyati / na cakṣurvvijñānaṃ nāmānityam iti samanupaśyati / na cakṣurvvijñānaṃ nāma sukham iti samanupaśyati / na cakṣurvvijñānaṃ nāma duḥkham iti samanupaśyati / na cakṣurvvijñānaṃ nāmātmeti samanupaśyati / na cakṣurvvijñānaṃ nāmānātmeti samanupaśyati / na cakṣurvvijñānaṃ nāma śāntam iti samanupaśyati / na cakṣurvvijñānaṃ nāmāśāntam iti samanupaṣyati / na cakṣurvvijñānaṃ nāma śūnyam iti samanupaśyati / na cakṣurvvijñānaṃ nāmāśūnyam Ghosa1913, p. 343 iti samanupaśyati / na cakṣurvvijñānaṃ nāma nimittam iti samanupaśyati / na cakṣurvvijñānaṃ nāmānimittam iti samanupaśyati / na cakṣurvvijñānaṃ nāma praṇihitam iti samanupaśyati / na cakṣurvvijñānaṃ nāmāpraṇihitam iti samanupaśyati / na cakṣurvvijñānaṃ nāma saṃskṛtam iti samanupaśyati / na cakṣurvvijñānaṃ nāmāsaṃskṛtam iti samanupaśyati / na cakṣurvvijñānaṃ nāma saṃkleśam iti samanupaśyati / na cakṣurvvijñānaṃ nāma vyavadānam iti samanupaśyati / na cakṣurvvijñānaṃ nāmotpāda iti samanupaśyati / na cakṣurvvijñānaṃ nāma nirodha iti samanupaśyati / na cakṣurvvijñānaṃ nāma viviktam iti samanupaśyati / na cakṣurvvijñānaṃ nāmāviviktam iti samanupaśyati / na cakṣurvvijñānaṃ nāma kuśalam iti samanupaśyati / na cakṣurvvijñānaṃ nāmākuśalam iti samanupaśyati / na cakṣurvvijñānaṃ nāma sāvadyam iti samanupaśyati / na cakṣurvvijñānaṃ nāmānavadyam iti samanupaśyati / na cakṣurvvijñānaṃ nāma sāśravam iti samanupaśyati / na cakṣurvijñānaṃ nāmānāśravam iti samanupaśyati / na cakṣurvvijñānaṃ nāma saṃkleśa iti samanupaśyati / na cakṣurvvijñānaṃ nāma niḥkleśa iti samanupaśyati / na cakṣurvvijñānaṃ nāma laukikam iti samanupaśyati / na cakṣurvvijñānaṃ nāma lokottaram iti samanupaśyati / na cakṣurvvijñānaṃ nāma saṃsāra iti samanupaśyati / na cakṣurvvijñānaṃ nāma nirvvāṇam iti samanupaśyati /

na cakṣuḥsaṃsparśo nāma nitya iti samanupaśyati / na cakṣuḥsaṃsparśo nāmānitya iti samanupaśyati / na cakṣuḥsaṃsparśo nāma sukham iti samanupaśyati / na cakṣuḥsaṃsparśo nāma duḥkham iti samanupaśyati / na Ghosa1913, p. 344 cakṣuḥsaṃsparśo nāmātmeti samanupaśyati / na cakṣuḥsaṃsparśo nāmānātmeti samanupaśyati / na cakṣuḥsaṃsparśo nāma śāntam iti samanupaśyati / na cakṣuḥsaṃsparśo nāmāśāntam iti samanupaśyati / na cakṣuḥsaṃsparśo nāma śūnyam iti samanupaśyati / na cakṣuḥsaṃsparśo nāmāśūnyam iti samanupaśyati / na cakṣuḥsaṃsparśo nāma nimitta iti samanupaśyati / na cakṣuḥsaṃsparśo nāmānimitta iti samanupaśyati / na cakṣuḥsaṃsparśo nāma praṇihitam iti samanupaśyati / na cakṣuḥsaṃsparśo nāmāpraṇihitam iti samanupaśyati / na cakṣuḥsaṃsparśo nāma saṃskṛtam iti samanupaśyati / na cakṣuḥsaṃsparśo nāmāsaṃskṛtam iti samanupaśyati / na cakṣuḥsaṃsparśo nāma saṃkleśa iti samanupaśyati / na cakṣuḥsaṃsparśo nāma vyavadānam iti samanupaśyati / na cakṣuḥsaṃsparśo nāmotpāda iti samanupaśyati / na cakṣuḥsaṃsparśo nāma nirodha iti samanupaśyati / na cakṣuḥsaṃsparśo nāma vivikta iti samanupaśyati / na cakṣuḥsaṃsparśo nāmāviviktam iti samanupaśyati / na cakṣuḥsaṃsparśo nāma kuśala iti samanupaśyati / na cakṣuḥsaṃsparśo nāmākuśala iti samanupaśyati / na cakṣuḥsaṃsparśo nāma sāvadyam iti samanupaśyati / na cakṣuḥsaṃsparśo nāmānavadya iti samanupaśyati / na cakṣuḥsaṃsparśo nāma sāśrava iti samanuśyati / na cakṣuḥsaṃsparśo nāmānāśrava iti samanupaśyati / na cakṣuḥsaṃsparśo nāma saṃkleśa iti samanupaśyati / na cakṣuḥsaṃsparśo nāma niḥkleśa iti samanupaśyati / na cakṣuḥsaṃsparśo nāma laukika iti samanupaśyati / na cakṣuḥsaṃsparśo nāma lokottara iti samanupaśyati / na cakṣuḥsaṃsparśo nāma saṃsāra iti samanupaśyati / na cakṣuḥsaṃsparśo nāma nirvvāṇam iti samanupaśyati /

Ghosa1913, p. 345

yad api tac cakṣūrūpacakṣuḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ duḥkhaṃ vā tad api nāma na nityam iti samanupaśyati / nānityam iti samanupaśyati / na sukham iti samanupaśyati / na duḥkham iti samanupaśyati / nātmeti samanupaśyati / nānātmeti samanupaśyati / na śāntam iti samanupaśyati / nāśāntam iti samanupaśyati / na śūnyam iti samanupaśyati / nāśūnyam iti samanupaśyati / na nimittam iti samanupaśyati / nānimittam iti samanupaśyati / na praṇihitam iti samanupaśyati / nāpraṇihitam iti samanupaśyati / na saṃskṛtam iti samanupaśyati / nāsaṃskṛtam iti samanupaśyati / na saṃkleśam iti samanupaśyati / na vyavadānam iti samanupaśyati / notpāda iti samanupaśyati / na nirodha iti samanupaśyati / na viviktam iti samanupaśyati / nāviviktam iti samanupaśyati / na kuśalam iti samanupaśyati / nākuśalam iti samanupaśyati / na sāvadyam iti samanupaśyati / nānavadyam iti samanupaśyati / na sāśravam iti samanupaśyati / nānāśravam iti samanupaśyati / na saṃkleśa iti samanupaśyati / na niḥkleśa iti samanupaśyati / na laukikam iti samanupaśyati / na lokottaram iti samanupaśyati / na saṃsāra iti samanupaśyati / na nirvvāṇam iti samanupaśyati /

na śrotraṃ nāma nityam iti samanupaśyati / na śrotraṃ nāmānityam iti samanupaśyati / na śrotraṃ nāma sukham iti samanupaśyati / na śrotraṃ nāma duḥkham iti samanupaśyati / na śrotraṃ nāmātmeti samanupaśyati / na śrotraṃ nāmānātmeti samanupaśyati / na śrotraṃ nāma Ghosa1913, p. 346 śāntam iti samanupaśyati / na śrotraṃ nāmāśāntam iti samanupaśyati / na śrotraṃ nāma śūnyam iti samanupaśyati / na śrotraṃ nāmāśūnyam iti samanupaśyati / na śrotraṃ nāma nimittam iti samanupaśyati / na śrotraṃ nāmānimittam iti samanupaśyati / na śrotraṃ nāma praṇihitam iti samanupaśyati / na śrotraṃ nāmāpraṇihitam iti samanupaśyati / na śrotraṃ nāma saṃskṛtam iti samanupaśyati / na śrotraṃ nāmāsaṃskṛtam iti samanupaśyati / na śrotraṃ nāma saṃkleśam iti samanupaśyati / na śrotraṃ nāma vyavadānam iti samanupaśyati / na śrotraṃ nāmotpāda iti samanupaśyati / na śrotraṃ nāma nirodha iti samanupaśyati / na śrotraṃ nāma viviktam iti samanupaśyati / na śrotraṃ nāmāviviktam iti samanupaśyati / na śrotraṃ nāma kuśalam iti samanupaśyati / na śrotraṃ nāmākuśalam iti samanupaśyati / na śrotraṃ nāma sāvadyam iti samanupaśyati / na śrotraṃ nāmānavadyam iti samanupaśyati / na śrotraṃ nāma sāśravam iti samanupaśyati / na śrotraṃ nāmānāśravam iti samanupaśyati / na śrotraṃ nāma saṃkleśa iti samanupaśyati / na śrotraṃ nāma niḥkleśa iti samanupaśyati / na śrotraṃ nāma laukikam iti samanupaśyati / na śrotraṃ nāma lokottaram iti samanupaśyati / na śrotraṃ nāma saṃsāra iti samanupaśyati / na śrotraṃ nāma nirvvāṇam iti samanupaśyati /

na śabdo nāma nitya iti samanupaśyati / na śabdo nāmānitya iti samanupaśyati / na śabdo nāma sukham iti samanupaśyati / na śabdo nāma duḥkham iti samanupaśyati / na śabdo nāmātmeti samanupaśyati / na śabdo nāmānātmeti samanupaśyati / na śabdo nāma Ghosa1913, p. 347 śāntam iti samanupaśyati / na śabdo nāmāśāntam iti samanupaśyati / na śabdo nāma śūnyam iti samanupaśyati / na śabdo nāmāśūnyam iti samanupaśyati / na śabdo nāma nimittam iti samanupaśyati / na śabdo nāmānimittam iti samanupaśyati / na śabdo nāma praṇihitam iti samanupaśyati / na śabdo nāmāpraṇihitam iti samanupaśyati / na śabdo nāma saṃskṛtam iti samanupaśyati / na śabdo māmāsaṃskṛtam iti samanupaśyati / na śabdo nāma saṃkleśa iti samanupaśyati / na śabdo nāma vyavadānam iti samanupaśyati / na śabdo nāmotpāda iti samanupaśyati / na śabdo nāma nirodha iti samanupaśyati / na śabdo nāma vivikta iti samanupaśyati / na śabdo nāmāvivikta iti samanupaśyati / na śabdo nāma kuśala iti samanupaśyati / na śabdo nāmākuśala iti samanupaśyati / na śabdo nāma sāvadyam iti samanupaśyati / na śabdo nāmānavadyam iti samanupaśyati / na śabdo nāma sāśravam iti samanupaśyati / na śabdo nāmānāśravam iti samanupaśyati / na śabdo nāma saṃkleśa iti samanupaśyati / na śabdo nāma niḥkleśa iti samanupaśyati / na śabdo nāma laukikam iti samanupaśyati / na śabdo nāma lokottaram iti samanupaśyati / na śabdo nāma saṃsāra iti samanupaśyati / na śabdo nāma nirvvāṇam iti samanupaśyati /

na śrotravijñānaṃ nāma nityam iti samanupaśyati / na śrotravijñānaṃ nāmānityam iti samanupaśyati / na śrotravijñānaṃ nāma sukham iti samanupaśyati / na śrotravijñānaṃ nāma duḥkham iti samanupaśyati / na śrotravijñānaṃ nāmātmeti samanupaśyati / na śrotravijñānaṃ nāmānātmeti Ghosa1913, p. 348 samanupaśyati / na śrotravijñānaṃ nāma śāntam iti samanupaśyati / na śrotravijñānaṃ nāmāśāntam iti samanupaśyati / na śrotravijñānaṃ nāma śūnyam iti samanupaśyati / na śrotravijñānaṃ nāmāśūnyam iti samanupaśyati / na śrotravijñānaṃ nāma nimittam iti samanupaśyati / na śrotravijñānaṃ nāmānimittam iti samanupaśyati / na śrotravijñānaṃ nāma praṇihitam iti samanupaśyati / na śrotravijñānaṃ nāmāpraṇihitam iti samanupaśyati / na śrotravijñānaṃ nāma saṃskṛtam iti samanupaśyati / na śrotravijñānaṃ nāmāsaṃskṛtam iti samanupaśyati / na śrotravijñānaṃ nāma saṃkleśam iti samanupaśyati / na śrotravijñānaṃ nāma vyavadānam iti samanupaśyati / na śrotravijñānaṃ nāmotpāda iti samanupaśyati / na śrotravijñānaṃ nāma nirodha iti samanupaśyati / na śrotravijñānaṃ nāma viviktam iti samanupaśyati / na śrotravijñānaṃ nāmāviviktam iti samanupaśyati / na śrotravijñānaṃ nāma kuśalam iti samanupaśyati / na śrotravijñānaṃ nāmākuśalam iti samanupaśyati / na śrotravijñāna nāma sāvadyam iti samanupaśyati / na śrotravijñānaṃ nāmānavadyam iti samanupaśyati / na śrotravijñānaṃ nāma sāśrava iti samanupaśyati / na śrotravijñānaṃ nāmānāśrava iti samanupaśyati / na śrotravijñānaṃ nāma saṃkleśa iti samanupaśyati / na śrotravijñānaṃ nāma niḥkleśa iti samanupaśyati / na śrotravijñānaṃ nāma laukikam iti samanupaśyati / na śrotravijñānaṃ nāma lokottaram iti samanupaśyati / na śrotravijñānaṃ nāma saṃsāra iti samanupaśyati / na śrotravijñānaṃ nāma nirvāṇam iti samanupaśyati /

Ghosa1913, p. 349

na śrotrasaṃsparśo nāma nitya iti samanupaśyati / na śrotrasaṃsparśo nāmānitya iti samanupaśyati / na śrotrasaṃsparśo nāma sukha iti samanupaśyati / na śrotrasaṃsparśo nāma duḥkha iti samanupaśyati / na śrotrasaṃsparśo nāmātmeti samanupaśyati / na śrotrasaṃsparśo nāmānātmeti samanupaśyati / na śrotrasaṃsparśo nāma śūnya iti samanupaśyati / na śrotrasaṃsparśo nāmāśūnya iti samanupaśyati / na śrotrasaṃsparśo nāma nimittam iti samanupaśyati / na śrotrasaṃsparśo nāmānimittam iti samanupaśyati / na śrotrasaṃsparśo nāma praṇihita iti samanupaśyati / na śrotrasaṃsparśo nāmāpraṇihita iti samanupaśyati / na śrotrasaṃsparśo nāma saṃskṛta iti samanupaśyati / na śrotrasaṃsparśo nāmāsaṃskṛta iti samanupaśyati / na śrotrasaṃsparśo nāma saṃkleśa iti samanupaśyati / na śrotrasaṃsparśo nāma vyavadānam iti samanupaśyati / na śrotrasaṃsparśo nāmotpāda iti samanupaśyati / na śrotrasaṃsparśo nāma nirodha iti samanupaśyati / na śrotrasaṃsparśo nāma vivikta iti samanupaśyati / na śrotrasaṃsparśo nāmāvivikta iti samanupaśyati / na śrotrasaṃsparśo nāma kuśala iti samanupaśyati / na śrotrasaṃsparśo nāmākuśala iti samanupaśyati / na śrotrasaṃsparśo nāma sāvadya iti samanupaśyati / na śrotrasaṃsparśo nāmānavadya iti samanupaśyati / na śrotrasaṃsparśo nāma sāśrava iti samanupaśyati / na śrotrasaṃsparśo nāmānāśrava iti samanupaśyati / na śrotrasaṃsparśo nāma saṃkleśa iti samanupaśyati / na śrotrasaṃsparśo nāma niḥkleśa iti samanupaśyati / na śrotrasaṃsparśo nāma laukika iti samanupaśyati / na śrotrasaṃsparśo nāma lokottara iti Ghosa1913, p. 350 samanupaśyati / na śrotrasaṃsparśo nāma saṃsāra iti samanupaśyati / na śrotrasaṃsparśo nāma nirvvāṇam iti samanupaśyati /

yad api tac chrotraśabdaśrotravijñānaśrotrasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nāma na nityam iti samanupaśyati / nānityam iti samanupaśyati / na sukham iti samanupaśyati / na duḥkham iti samanupaśyati / nātmeti samanupaśyati / nānātmeti samanupaśyati / na śāntam iti samanupaśyati / nāśāntam iti samanupaśyati / na śūnyam iti samanupaśyati / nāśūnyam iti samanupaśyati / na nimittam iti samanupaśyapati / nānimittam iti samanupaśyati / na praṇihitam iti samanupaśyati / nāpraṇihitam iti samanupaśyati / na saṃskṛtam iti samanupaśyati / nāsaṃskṛtam iti samanupaśyati / na saṃkleśam iti samanupaśyati / na vyavadānam iti samanupaśyati / notpāda iti samanupaśyati / na nirodha iti samanupaśyati / na viviktam iti samanupaśyati / nāviviktam iti samanupaśyati / na kuśalam iti samanupaśyati / nākuśalam iti samanupaśyati / na sāvadyam iti samanupaśyati / nānavadyam iti samanupaśyati / na sāśrāvam iti samanupaśyati / nānāśravam iti samanupaśyati / na saṃkleśa iti samanupaśyati / na niḥkleśa iti samanupaśyati / na laukikam iti samanupaśyati / na lokottaram iti samanupaśyati / na saṃsāra iti samanupaśyati / na nirvvāṇam iti samanupaśyati /

na ghrāṇaṃ nāma nityam iti samanupaśyati / na ghrāṇaṃ nāmānityam iti samanupaśmati / na ghrāṇaṃ nāma sukham iti samanupaśyati / Ghosa1913, p. 351 na ghrāṇaṃ nāma duḥkham iti samanupaśyati / na ghrāṇaṃ nāmātmeti samanupaśyati / na ghrāṇaṃ nāmānātmeti samanupaśyati / na ghrāṇaṃ nāma śūnyam iti samanupaśyati / na ghrāṇaṃ nāmāśūnyam iti samanupaśyati / na ghrāṇaṃ nāma nimittam iti samanupaśyati / na ghrāṇaṃ nāmānimittam iti samanupaśyati / na ghrāṇaṃ nāma praṇihitam iti samanupaśyati / na ghrāṇaṃ nāmāpraṇihitam iti samanupaśyati / na ghrāṇaṃ nāma saṃskṛtam iti samanupaśyati / na ghrāṇaṃ nāmāsaṃskṛtam iti samanupaśyati / na ghrāṇaṃ nāma saṃkleśa iti samanupaśyati / na ghrāṇaṃ nāma vyavadānam iti samanupaśyati / na ghrāṇaṃ nāmotpāda iti samanupaśyati / na ghrāṇaṃ nāma nirodha iti samanupaśyati / na ghrāṇaṃ nāma viviktam iti samanupaśyati / na ghrāṇaṃ nāmāviviktam iti samanupaśyati / na ghrāṇaṃ nāma kuśalam iti samanupaśyati / na ghrāṇaṃ nāmākuśalam iti samanupaśyati / na ghrāṇaṃ nāma sāvadyam iti samanupaśyati / na ghrāṇaṃ nāmānavadyam iti samanupaśyati / na ghrāṇa nāma sāśravam iti samanupaśyati / na ghrāṇaṃ nāmānāśravam iti samanupaśyati / na ghrāṇaṃ nāma saṃkleśa iti samanupaśyati / na ghrāṇaṃ nāma niḥkleśa iti samanupaśyati / na ghrāṇaṃ nāma laukikam iti samanupaśyati / na ghrāṇaṃ nāma lokottaram iti samanupaśyati / na ghrāṇaṃ nāma saṃsāra iti samanupaśyati / na ghrāṇaṃ nāma nirvvāṇam iti samanupaśyati /

na gandho nāma nitya iti samanupaśyati / na gandho nāmānityam iti samanupaśyati / na gandho nāma sukham iti samanupaśyati / Ghosa1913, p. 352 na gandho nāma duḥkham iti samanupaśyati / na gandho nāmātmeti samanupaśyati / na gandho nāmānātmeti samanupaśyati / na gandho nāma śānta iti samanupaśyati / na gandho nāmāśānta iti samanupaśyati / na gandho nāma śūnya iti samanupaśyati / na gandho nāmāśūnya iti samanupaśyati / na gandho nāma nimitta iti samanupaśyati / na gandho nāmānimitta iti samanupaśyati / na gandho nāma praṇihitam iti samanupaśyati / na gandho nāmāpraṇihitam iti samanupaśyati / na gandho nāma saṃskṛtam iti samanupaśyati / na gandho nāmāsaṃskṛtam iti samanupaśyati / na gandho nāma saṃkleśa iti samanupaśyati / na gandho nāma vyavadānam iti samanupaśyati / na gandho nāmotpāda iti samanupaśyati / na gandho nāma nirodha iti samanupaśyati / na gandho nāma vivikta iti samanupaśyati / na gandho nāmāvivikta iti samanupaśyati / na gandho nāma kuśalam iti samanupaśyati / na gandho nāmākuśalam iti samanupaśyati / na gandho nāma sāvadyam iti samanupaśyati / na gandho nāmānavadyam iti samanupaśyati / na gandho nāma sāśrava iti samanupaśyati / na gandho nāmānāśrava iti samanupaśyati / na gandho nāma saṃkleśa iti samanupaśyati / na gandho nāma niḥkleśa iti samanupaśyati / na gandho nāma laukika iti samanupaśyati / na gandho nāma lokottara iti samanupaśyati / na gandho nāma saṃsāra iti samanupaśyati / na gandho nāma nirvvāṇam iti samanupaśyati /

na ghrāṇavijñānaṃ nityam iti samanupaśyati / na ghrāṇavijñānam anityam Ghosa1913, p. 353 iti samanupaśyati / na ghrāṇavijñānaṃ nāma sukham iti samanupaśyati / na ghrāṇavijñānaṃ nāma duḥkham iti samanupaśyati / na ghrāṇavijñānaṃ nāmātmeti samanupaśyati / na ghrāṇavijñānaṃ nāmānātmeti samanupaśyati / na ghrāṇavijñānaṃ nāma śāntam iti samanupaśyati / na ghrāṇavijñānaṃ nāmāśāntam iti samanupaśyati / na ghrāṇavijñānaṃ nāma śūnyam iti samanupaśyati / na ghrāṇavijñānaṃ nāmāśūnyam iti samanupaśyati / na ghrāṇavijñānaṃ nāma nimittam iti samanupaśyati / na ghrāṇavijñānaṃ nāmānimittam iti samanupaśyati / na ghrāṇavijñānaṃ nāma praṇihitam iti samanupaśyati / na ghrāṇavijñānaṃ nāmāpraṇihitam iti samanupaśyati / na ghrāṇavijñānaṃ nāma saṃskṛtam iti samanupaśyati / na ghrāṇavijñānaṃ nāmāsaṃskṛtam iti samanupaśyati / na ghrāṇavijñānaṃ nāma saṃkleśam iti samanupaśyati / na ghrāṇavijñānaṃ nāma vyavadānam iti samanupaśyati / na ghrāṇavijñānaṃ nāmotpāda iti samanupaśyati / na ghrāṇavijñānaṃ nāma nirodha iti samanupaśyati / na ghrāṇavijñānaṃ nāma viviktam iti samanupaśyati / na ghrāṇavijñānaṃ nāmāviviktam iti samanupaśyati / na ghrāṇavijñānaṃ nāma kuśalam iti samanupaśyati / na ghrāṇavijñānaṃ nāmākuśalam iti samanupaśyati / na ghrāṇavijñānaṃ nāma sāvadyam iti samanupaśyati / na ghrāṇavijñānaṃ nāmānavadyam iti samanupaśyati / na ghrāṇavijñānaṃ nāma sāśravam iti samanupaśyati / na ghrāṇavijñānaṃ nāmānāśravam iti samanupaśyati / na ghrāṇavijñānaṃ nāma saṃkleśa iti samanupaśyati / na ghrāṇavijñānaṃ nāma niḥkleśa iti samanupaśyati / na ghrāṇavijñānaṃ nāma Ghosa1913, p. 354 laukikam iti samanupaśyati / na ghrāṇavijñānaṃ nāma lokottaram iti samanupaśyati / na ghrāṇavijñānaṃ nāma saṃsāra iti samanupaśyati / na ghrāṇavijñānaṃ nāma nirvvāṇam iti samanupaśyati /

na ghrāṇasaṃsparśo nāma nitya iti samanupaśyati / na ghrāṇasaṃsparśo nāmānitya iti samanupaśyati / na ghrāṇasaṃsparśo nāma sukham iti samanupaśyati / na ghrāṇasaṃsparśo nāma duḥkham iti samanupaśyati / na ghrāṇasaṃsparśo nāmātmeti samanupaśyati / na ghrāṇasaṃsparśo nāmānātmeti samanupaśyati / na ghrāṇasaṃsparśo nāma śānta iti samanupaśyati / na ghrāṇasaṃsparśo nāmāśānta iti samanupaśyati / na ghrāṇasaṃsparśo nāma śūnya iti samanupaśyati / na ghrāṇasaṃsparśo nāmāśūnya iti samanupaśyati / na ghrāṇasaṃsparśo nāma nimitta iti samanupaśyati / na ghrāṇasaṃsparśo nāmānimitta iti samanupaśyati / na ghrāṇasaṃsparśo nāma praṇihita iti samanupaśyati / na ghrāṇasaṃsparśo nāmāpraṇihita iti samanupaśyati / na ghrāṇasaṃsparśo nāma saṃskṛta iti samanupaśyati / na ghrāṇasaṃsparśo nāmāsaṃskṛta iti samanupaśyati / na ghrāṇasaṃsparśo nāma saṃkleśa iti samanupaśyati / na ghrāṇasaṃsparśo nāma vyavadānam iti samanupaśyati / na ghrāṇasaṃsparśo nāmotpāda iti samanupaśyati / na ghrāṇasaṃsparśo nāma nirodha iti samanupaśyati / na ghrāṇasaṃsparśo nāma vivikta iti samanupaśyati / na ghrāṇasaṃsparśo nāmāvivikta iti samanupaśyati / na ghrāṇasaṃsparśo nāma kuśala iti samanupaśyati / na ghrāṇasaṃsparśo nāmākuśala iti samanupaśyati / na ghrāṇasaṃsparśo nāma sāvadya iti samanupaśyati / na ghrāṇasaṃsparśo nāmānavadya iti samanupaśyati / na ghrāṇasaṃsparśo Ghosa1913, p. 355 nāma sāśrava iti samanupaśyati / na ghrāṇasaṃsparśo nāmānāśrava iti samanupaśyati / na ghrāṇasamparśo nāma saṃkleśa iti samanupaśyati / na ghrāṇasaṃsparśo nāma niḥkleśa iti samanupaśyati / na ghrāṇasaṃsparśo nāma laukika iti samanupaśyati / na ghrāṇasaṃsparśo nāma lokottara iti samanupaśyati / na ghrāṇasaṃsparśo nāma saṃsāra iti samanupaśyati / na ghrāṇasaṃsparśo nāma nirvvāṇam iti samanupaśyati /

yad api tadghrāṇagandhaghrāṇavijñānaghrāṇasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nāma na nityam iti samanupaśyati / nānityam iti samanupaśyati / na sukham iti samanupaśyati / na duḥkham iti samanupaśyati / nātmeti samanupaśyati / nānātmeti samanupaśyati / na śānta iti samanupaśyati / nāśānta iti samanupaśyati / na śūnya iti samanupaśyati / nāśūnya iti samanupaśyati / na nimitta iti samanupaśyati / nānimitta iti samanupaśyati / na praṇihita iti samanupaśyati / nāpraṇihita iti samanupaśyati / na saṃskṛta iti samanupaśyati / nāsaṃskṛta samanupaśyati / na saṃkleśa iti samanuśyati / na vyavadānam iti samanupaśyati / notpāda iti samanupaśyati / na nirodha iti samanupaśyati / na vivikta iti samanupaśyati / nāvivikta iti samanupaśyati / na kuśala iti samanupaśyati / nākuśala iti samanupaśyati / na sāvadya iti samanupaśyati / nānavadya iti samanupaśyati / na sāśrava iti samanupaśyati / nānāśrava iti samanupaśyati / na saṃkleśa iti samanupaśyati / na niḥkleśa iti samanupaśyati / Ghosa1913, p. 356 na laukika iti samanupaśyati / na lokottara iti samanupaśyati / na saṃsāra iti samanupaśyati / na nirvvāṇam iti samanupaśyati /

na jihvāṃ nāma nityeti samanupaśyati / na jihvāṃ nāmānityeti samanupaśyati / na jihvāṃ nāma sukheti samanupaśyati / na jihvāṃ nāma duḥkheti samanupaśyati / na jihvāṃ nāmātmeti samanupaśyati / na jihvāṃ nāmānātmeti samanupaśyati / na jihvāṃ nāma śānteti samanupaśyati / na jihvā nāmāśanteti samanupaśyati / na jihvāṃ nāma śūnyeti samanupaśyati / na jihvāṃ nāmāśūnyeti samanupaśyati / na jihvāṃ nāma nimitteti samanupaśyati / na jihvāṃ nāmānimitteti samanupaśyati / na jihvāṃ nāma praṇihiteti samanupaśyati / na jihvāṃ nāmāpraṇihiteti samanupaśyati / na jihvāṃ nāma saṃskṛteti samanupaśyati / na jihvāṃ nāmāsaṃskṛteti samanupaśyati / na jihvāṃ nāma saṃkleśa iti samanupaśyati / na jihvāṃ nāma vyavadāneti samanupaśyati / na jihvāṃ nāmotpāda iti samanupaśyati / na jihvāṃ nāma nirodha iti samanupaśyati / na jihvāṃ nāma vivikteti samanupaśyati / na jihvāṃ nāmāvivikteti samanupaśyati / na jihvāṃ nāma kuśaleti samanupaśyati / na jihvāṃ nāmākuśaleti samanupaśyati / na jihvāṃ nāma sāvadyeti samanupaśyati / na jihvāṃ nāmānavadyeti samanupaśyati / na jihvāṃ nāmasāśraveti samanupaśyati / na jihvāṃ nāmānāśraveti samanupaśyati / na jihvā nāma saṃkleśa iti samanupaśyati / na jihvāṃ nāma niḥkleśa iti samanupaśyati / na jihvā nāma laukiketi samanupaśyati / na Ghosa1913, p. 357 jihvāṃ nāma lokottareti samanupaśyati / na jihvāṃ nāma saṃsāra iti samanupaśyati / na jihvāṃ nāma nirvvāṇam iti samanupaśyati /

na raso nāma nitya iti samanupaśyati / na raso nāmānitya iti samanupaśyati / na raso nāma sukha iti samanupaśyati / na raso nāma duḥkha iti samanupaśyati / na raso nāmātmeti samanupaśyati / na raso nāmānātmeti samanupaśyati / na raso nāma śānta iti samanupaśyati / na raso nāmāśānta iti samanupaśyati / na raso nāma śūnya iti samanupaśyati / na raso nāmāśūnya iti samanupaśyati / na raso nāma nimitta iti samanupaśyati / na raso nāmānimitta iti samanupaśyati / na raso nāma praṇihita iti samanupaśyati / na raso nāmāpraṇihita iti samanupaśyati / na raso nāma saṃskṛta iti samanupaśyati / na raso nāmāsaṃskṛta iti samanupaśyati / na raso nāma saṃkleśa iti samanupaśyati / na raso nāma vyavadāna iti samanupaśyati / na raso nāmotpāda iti samanupaśyati / na raso nāma nirodha iti samanupaśyati / na raso nāma vivikta iti samanupaśyati / na raso nāmāvivikta iti samanupaśyati / na raso nāma kuśala iti samanupaśyati / na raso nāmākuśala iti samanupaśyati / na raso nāma sāvadya iti samanupaśyati / na raso nāmānavadya iti samanupaśyati / na raso nāma sāśrava iti samanupaśyati / na raso nāmānāśrava iti samanupaśyati / na raso nāma saṃkleśa iti samanupaśyati / na raso nāma niḥkleśa iti samanupaśyati / na raso nāma laukika iti samanupaśyati / na raso nāma lokottara iti Ghosa1913, p. 358 samanupaśyati / na raso nāma saṃsāra iti samanupaśyati / na raso nāma nirvvāṇam iti samanupaśyati /

na jihvāvijñānaṃ nāma nityam iti samanupaśyati / na jihvāvijñānaṃ nāmānityam iti samanupaśyati / na jihvāvijñānaṃ nāma sukham iti samanupaśyati / na jihvāvijñānaṃ nāma duḥkham iti samanupaśyati / na jihvāvijñānaṃ nāmātmeti samanupaśyati / na jihvāvijñānaṃ nāmānātmeti samanupaśyati / na jihvāvijñānaṃ nāma śāntam iti samanupaśyati / na jihvāvijñānaṃ nāmāśāntam iti samanupaśyati / na jihvāvijñānaṃ nāma śūnyam iti samanupaśyati / na jihvāvijñānaṃ nāmāśūnyam iti samanupaśyati / na jihvāvijñānaṃ nāma nimittam iti samanupaśyati / na jihvāvijñānaṃ nāmānimittam iti samanupaśyati / na jihvāvijñānaṃ nāma praṇihitam iti samanupaśyati / na jihvāvijñānaṃ nāmāpraṇihitam iti samanupaśyati / na jihvāvijñānaṃ nāma saṃskṛtam iti samanupaśyati / na jihvāvijñānaṃ nāmāsaṃskṛtam iti samanupaśyati / na jihvāvijñānaṃ nāma saṃkleśa iti samanupaśyati / na jihvāvijñānaṃ nāma vyavadānam iti samanupaśyati / na jihvāvijñānaṃ nāmotpāda iti samanupaśyati / na jihvāvijñānaṃ nāma nirodha iti samanupaśyati / na jihvāvijñānaṃ nāma viviktam iti samanupaśyati / na jihvāvijñānaṃ nāmāviviktam iti samanupaśyati / na jihvāvijñānaṃ nāma kuśalam iti samanupaśyati / na jihvāvijñānaṃ nāmākuśalam iti samanupaśyati / na jihvāvijñānaṃ nāma sāvadyam iti samanupaśyati / na jihvāvijñānaṃ nāmānavadyam Ghosa1913, p. 359 iti samanupaśyati / na jihvāvijñānaṃ nāma sāśravam iti samanupaśyati / na jihvāvijñānaṃ nāmānāśravam iti samanupaśyati / na jihvāvijñānaṃ nāma saṃkleśa iti samanupaśyati / na jihvāvijñānaṃ nāma niḥkleśa iti samanupaśyati / na jihvāvijñānaṃ nāma laukikam iti samanupaśyati / na jihvāvijñānaṃ nāma lokottara iti samanupaśyati / na jihvāvijñanaṃ nāma saṃsāra iti samanupaśyati / na jihvāvijñānaṃ nāma nirvvāṇam iti samanupaśyati /

na jihvāsaṃsparśo nāma nitya iti samanupaśyati / na jihvāsaṃsparśo nāmānitya iti samanupaśyati / na jihvāsaṃsparśo nāma sukha iti samanupaśyati / na jihvāsaṃsparśo nāma duḥkha iti samanupaśyati / na jihvāsaṃsparśo nāmātmeti samanupaśyati / na jihvāsaṃsparśo nāmānātmeti samanupaśyati / na jihvāsaṃsparśo nāma śānta iti samanupaśyati / na jihvāsaṃsparśo nāmāśānta iti samanupaśyati / na jihvāsaṃsparśo nāma śūnya iti samanupaśyati / na jihvāsaṃsparśo nāmāśūnya iti samanupaśyati / na jihvāsaṃsparśo nāma nimitta iti samanupaśyati / na jihvāsaṃsparśo nāmānimitta iti samanupaśyati / na jihvāsaṃsparśo nāma praṇihita iti samanupaśasati / na jihvāsaṃsparśo nāmāpraṇihita iti samanupaśyati / na jihvāsaṃsparśo nāma saṃskṛta iti samanupaśyati / na jihvāsaṃsparśo nāmāsaṃskṛta iti samanupaśyati / na jihvāsaṃsparśo nāma saṃkleśa iti samanupaśyati / na jihvāsaṃsparśo nāma vyavadānam iti samanupaśyati / na jihvāsaṃsparśo nāmotpāda iti samanupaśyati / na jihvāsaṃsparśo nāma nirodha iti Ghosa1913, p. 360 samanupaśyati / na jihvāsaṃsparśo nāma vivikta iti samanupaśyati / na jihvāsaṃsparśo nāmāvivikta iti samanupaśyati / na jihvāsaṃsparśo nāma kuśala iti samanupaśyati / na jihvāsaṃsparśo nāmākuśala iti samanupaśyati / na jihvāsaṃsparśo nāma sāvadya iti samanupaśyati / na jihvāsaṃsparśo nāmānavadya iti samanupaśyati / na jihvāsaṃsparśo nāma sāśrava iti samanupaśyati / na jihvāsaṃsparśo nāmānāśrava iti samanupaśyati / na jihvāsaṃsparśo nāma saṃkleśa iti samanupaśyati / na jihvāsaṃsparśo nāma niḥkleśa iti samanupaśyati / na jihvāsaṃsparśo nāma laukika iti samanupaśyati / na jihvāsaṃsparśo nāma lokottara iti samanupaśyati / na jihvāsaṃsparśo nāma saṃsāra iti samanupaśyati / na jihvāsaṃsparśo nāma nirvvāṇam iti samanupaśyati /

yad api jihvārasajihvāvijñānajihvāsaṃsparśād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nāma na nityam iti samanupaśyati / nānityam iti samanupaśyati / na sukham iti samanupaśyati / na duḥkham iti samanupaśyati / nātmeti samanupaśyati / nānātmeti samanupaśyati / na śāntam iti samanupaśyati / nāśāntam iti samanupaśyati / na śūnyam iti samanupaśyati / nāśūnyam iti samanupaśyati / na nimittam iti samanupaśyati / nānimittam iti samanupaśyati / na praṇihitam iti samanupaśyati / nāpraṇihitam iti samanupaśyati / na saṃskṛtam iti samanupaśyati / nāsaṃskṛtam iti samanupaśyati / na saṃkleśam iti samanupaśyati / na vyavadānām iti samanupaśyati / notpāpada iti samanupaśyati / na nirodha iti Ghosa1913, p. 361 samanupaśyati / na viviktam iti samanupaśyati / nāviviktam iti samanupaśyati / na kuśalam iti samanupaśyati / nākuśalam iti samanupaśyati / na sāvadyam iti samanupaśyati / nānavadyam iti samanupaśyati / na sāśravam iti samanupaśyati / nānāśravam iti samanupaśyati / na saṃkleśam iti samanupaśyati / na niḥkleśam iti samanupaśyati / na laukikam iti samanupaśyati / na lokottaram iti samanupaśyati / na saṃsāra iti samanupaśyati / na nirvvāṇam iti samanupaśyati /

na kāyaṃ nāma nityam iti samanupaśyati / na kāyaṃ nāmānityam iti samanupaśyati / na kāyaṃ nāma sukham iti samanupaśyati / na kāyaṃ nāma duḥkham iti samanupaśyati / na kāyaṃ nāmātmeti samanupaśyati / na kāyaṃ nāmānātmeti samanupaśyati / na kāyaṃ nāma śāntam iti samanupaśyati / na kāyaṃ nāmāśāntam iti samanupaśyati / na kāyaṃ nāma śūnyam iti samanupaśyati / na kāyaṃ nāmāśūnyam iti samanupaśyati / na kāyaṃ nāma nimittam iti samanupaśyati / na kāryaṃ nāmānimittam iti samanupaśyati / na kāyaṃ nāma praṇihitam iti samanupaśyati / na kāyaṃ nāmāpraṇihitam iti samanupaśyati / na kāyaṃ nāma saṃskṛtam iti samanupaśyati / na kāyaṃ nāmāsaṃskṛtam iti samanupaśyati / na kāyaṃ nāma saṃkleśam iti samanupaśyati / na kāyaṃ nāma vyavadānam iti samanupaśyati / na kāyaṃ nāmotpāda samanupaśyati / na kāyaṃ nāma nirodha iti samanupaśyati / na kāyaṃ nāma viviktam iti samanupaśyati / na kāyaṃ Ghosa1913, p. 362 nāmāviviktam iti samanupaśyati / na kāyaṃ nāma kuśalam iti samanupaśyati / na kāyaṃ nāmākuśalam iti samanupaśyati / na kāyaṃ nāma sāvadyam iti samanupaśyati / na kāyaṃ nāmānavadyam iti samanupaśyati / na kāyaṃ nāma sāśravam iti samanupaśyati / na kāyaṃ nāmānāśravam iti samanupaśyati / na kāyaṃ nāma saṃkleśam iti samanupaśyati / na kāyaṃ nāma niḥkleśam iti samanupaśyati / na kāyaṃ nāma laukikam iti samanupaśyati / na kāyaṃ nāma lokottaram iti samanupaśyati / na kāyaṃ nāma saṃsāra iti samanupaśyati / na kāyaṃ nāma nirvvāṇam iti samanupaśyati /

na spraṣṭavyaṃ nāma nityam iti samanupaśyati / na spraṣṭavyaṃ nāmānityam iti samanupaśyati / na spraṣṭavyaṃ nāma sukham iti samanupaśyati / na spraṣṭavyaṃ nāma duḥkham iti samanupaśyati / na spraṣṭavyaṃ nāmātmeti samanupaśyati / na spraṣṭavyaṃ nāmānātmeti samanupaśyati / na spraṣṭavyaṃ nāma śāntam iti samanupaśyati / na spraṣṭavyaṃ nāmāśāntam iti samanupaśyati / na spraṣṭavyaṃ nāma śūnyam iti samanupaśyati / na spraṣṭavyaṃ nāmāśūnyam iti samanupaśyati / na spraṣṭavyaṃ nāma nimittam iti samanupaśyati / na spraṣṭavyaṃ nāmānimittam iti samanupaśyati / na spraṣṭavyaṃ nāma praṇihitam iti samanupaśyati / na spraṣṭavyaṃ nāmāpraṇihitam iti samanupaśyati / na spraṣṭavyaṃ nāma saṃskṛtam iti samanupaśyati / na spraṣṭavaṃ nāmāsaṃskṛtam iti samanupaśyati / na spraṣṭavyaṃ nāma saṃkleśam iti samanupaśyati / na spraṣṭavyaṃ nāma vyavadānam iti samanupaśyati / na spraṣṭavyaṃ nāmotpāda iti samanupaśyati / na spraṣṭavyaṃ nāma nirodha Ghosa1913, p. 363 iti samanupaśyati / na spraṣṭavyaṃ nāma viviktam iti samanupaśyati / na spraṣṭavyaṃ nāmāviviktam iti samanupaśyati / na spraṣṭavyaṃ nāma kuśalam iti samanupaśyati / na spraṣṭavyaṃ nāmākuśalam iti samanupaśyati / na spraṣṭavyaṃ nāma sāvadyam iti samanupaśyati / na spraṣṭavyaṃ nāmānavadyam iti samanupaśyati / na spraṣṭavyaṃ nāma sāśravam iti samanupaśyati / na spraṣṭavyaṃ nāmānāśravam iti samanupaśyati / na spraṣṭavyaṃ nāma saṃkleśa iti samanupaśyati / na spraṣṭavyaṃ nāma niḥkleśa iti samanupaśyati / na spraṣṭavyaṃ nāma laukikam iti samanupaśyati / na spraṣṭavyaṃ nāma lokottaram iti samanupaśyati / na spraṣṭavyaṃ nāma saṃsāra iti samanupaśyati / na spraṣṭavyaṃ nāma nirvvāṇam iti samanupaśyati /

na kāyavijñānaṃ nāma nityam iti samanupaśyati / na kāyavijñānaṃ nāmānityam iti samanupaśyati / na kāyavijñānaṃ nāma sukham iti samanupaśyati / na kāyavijñānaṃ nāma duḥkham iti samanupaśyati / na kāyavijñānaṃ nāmātmeti samanupaśyati / na kāyavijñānaṃ nāmānātmeti samanupaśyati / na kāyavijñānaṃ nāma śāntam iti samanupaśyati / na kāyavijñānaṃ nāmāśāntam iti samanupaśyati / na kāyavijñānaṃ nāma śūnyam iti samanupaśyati / na kāyavijñānaṃ nāmāśūnyam iti samanupaśyati / na kāyavijñānaṃ nāma nimittam iti samanupaśyati / na kāyavijñānaṃ nāmānimittam iti samanupaśyati / na kāyavijñānaṃ nāma praṇihitam iti samanupaśyati / na kāyavijñānaṃ nāmāpraṇihitam iti samanupaśyati / na kāyavijñānaṃ nāma saṃskṛtam iti samanupaśyati / na kāyavijñānaṃ nāmāsaṃskṛtam iti samanupaśyati Ghosa1913, p. 364 / na kāyavijñānaṃ nāma saṃkleśam iti samanupaśyati / na kāyavijñānaṃ nāma vyavadānam iti samanupaśyati / na kāyavijñānaṃ nāmotpāda iti samanupaśyati / na kāyavijñānaṃ nāma viviktam iti samanupaśyati / na kāyavijñānaṃ nāmāviviktam iti samanupaśyati / na kāyavijñānaṃ nāma kuśalam iti samanupaśyati / na kāyavijñānaṃ nāmākuśalam iti samanupaśyati / na kāyavijñānaṃ nāma sāvadyam iti samanupaśyati / na kāyavijñānaṃ nāmānavadyam iti samanupaśyati / na kāyavijñānaṃ nāma sāśravam iti samanupaśyati / na kāyavijñānaṃ nāmānāśravam iti samanupaśyati / na kāyavijñānaṃ nāma saṃkleśam iti samanupaśyati / na kāyavijñānaṃ nāma niḥkleśam iti samanupaśyati / na kāyavijñānaṃ nāma laukikam iti samanupaśyati / na kāyavijñānaṃ nāma lokottaram iti samanupaśyati / na kāyavijñānaṃ nāma saṃsāra iti samanupaśyati / na kāyavijñānaṃ nāma nirvvāṇam iti samanupaśyati /

na kāyasaṃsparśaṃ nāma nityam iti samanupaśyati / na kāyasaṃsparśaṃ nāmānityam iti samanupaśyati / na kāyasaṃsparśaṃ nāma sukham iti samanupaśyati / na kāyasaṃsparśaṃ nāma duḥkham iti samanupaśyati / na kāyasaṃsparśaṃ nāmātmeti samanupaśyati / na kāyasaṃsparśaṃ nāmānātmeti samanupaśyati / na kāyasaṃsparśaṃ nāma śāntam iti samanupaśyati / na kāyasaṃsparśaṃ nāmāśāntam iti samanupaśyati / na kāyasaṃsparśaṃ nāma śūnyam iti samanupaśyati / na kāyasaṃsparśaṃ nāmāśūnyam iti samanupaśyati / na kāyasaṃsparśaṃ nāma nimittam iti samanupaśyati / na Ghosa1913, p. 365 kāyasaṃsparśaṃ nāmānimittam iti samanupaśyati / na kāyasaṃsparśaṃ nāma praṇihitam iti samanupaśyati / na kāyasaṃsparśaṃ nāmāpraṇihitam iti samanupaśyati / na kāyasaṃsparśaṃ nāma saṃskṛtam iti samanupaśyati / na kāyasaṃsparśaṃ nāmāsaṃskṛtam iti samanupaśyati / na kāyasaṃsparśaṃ nāma saṃkleśam iti samanupaśyati / na kāyasaṃsparśaṃ nāma vyavadānam iti samanupaśyati / na kāyasaṃsparśaṃ nāmotpāda iti samanupaśyati / na kāyasaṃsparśaṃ nāma nirodha iti samanupaśyati / na kāyasaṃsparśaṃ nāma viviktam iti samanupaśyati / na kāyasaṃsparśaṃ nāmāviviktam iti samanupaśyati / na kāyasaṃsparśaṃ nāma kuśalam iti samanupaśyati / na kāyasaṃsparśeṃ nāmākuśalam iti samanupaśyati / na kāyasaṃsparśaṃ nāma sāvadyam iti samanupaśyati / na kāyasaṃsparśaṃ nāmānavadyam iti samanupaśyati / na kāyasaṃsparśaṃ nāma sāśravam iti samanupaśyati / na kāyasaṃsparśaṃ nāmānāśravam iti samanupaśyati / na kāyasaṃsparśaṃ nāma saṃkleśam iti samanupaśyati / na kāyasaṃsparśaṃ nāma niḥkleśam iti samanupaśyati / na kāyasaṃsparśaṃ nāma laukikam iti samanupaśyati / na kāyasaṃsparśaṃ nāma lokottaram iti samanupaśyati / na kāyasaṃsparśaṃ nāma saṃsāra iti samanupaśyati / na kāyasaṃsparśaṃ nāma nirvvāṇam iti samanupaśyati /

yad api tat kāyaspraṣṭavyakāyavijñānakāyasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ duḥkhaṃ vā aduḥkhāsukhaṃ vā / tad api nāma na nityam iti samanupaśyati / nānityam iti samanupaśyati / sukham iti na samanupaśyati / duḥkham iti na samanupaśyati / nātmeti samanupaśyati / Ghosa1913, p. 366 nānātmeti samanupaśyati / na śāntam iti samanupaśyati / nāśānta m iti samanupaśyati / na śūnyam iti samanupaśyati / nāśūnyam iti samanupaśyati / na nimittam iti samanupaśyati / nānimittam iti samanupaśyati / na praṇihitam iti samanupaśyati / nāpraṇihitam iti samanupaśyati / na saṃskṛtam iti samanupaśāti / nāsaṃskṛtam iti samanupaśyati / na saṃkleśa iti samanupaśyati / na vyavadānam iti samanupaśyati / notpādam iti samanupaśyati / na nirodham iti samanupaśyati / na viviktam iti samanupaśyati / na kuśalam iti samanupaśyati / nākuśalam iti samanupaśyati / na sāvadyam iti samanupaśyati / nānavadyam iti samanupaśyati / na sāśravam iti samanupaśyati / nānāśravam iti samanupaśyati / na saṃkleśam iti samanupaśyati / na niḥkleśam iti samanupaśyati / na laukikam iti samanupaśyati / na lokottaram iti samanupaśyati / na saṃsāram iti samanupaśyati / na nirvvāṇam iti samanupaśyati /

na mano nāma nityam iti samanupaśyati / na mano nāmānityam iti samanupaśyati / na mano nāma sukham iti samanupaśyati / na mano nāma duḥkham iti samanupaśyati / na mamo nāmātmeti samanupaśyati / na mano nāmānātmeti samanupaśyati / na mano nāma śāntam iti samanupaśyati / na mano nāmāśāntam iti samanupaśyati / na mano nāma śūnyam iti samanupaśyati / na mano nāmāśūnyam iti samanupaśyati / na mano nāma nimittam iti samanupaśyati / na mano nāmānimittam iti samanupaśyati / na mano nāma praṇihitam iti Ghosa1913, p. 367 samanupaśyati / na mano nāmāpraṇihitam iti samanupaśyati / na mano nāma saṃskṛtam iti samanupaśyati / na mano nāmāsaṃskṛtam iti samanupaśyati / na mano nāma saṃkleśam iti samanupaśyati / na mano nāma vyavadānam iti samanupaśyati / na mano nāmotpāda iti samanupaśyati / na mamo nāma nirodha iti samanupaśyati / na mano nāma viviktam iti samanupaśyati / na mano nāmāviviktam iti samanupaśyati / na mano nāma kuśalam iti samanupaśyati / na mano nāmākuśalam iti samanupaśyati / na mano nāma sāvadyam iti samanupaśyati / na mano nāmānavadyam iti samanupaśyati / na mano nāma sāśravam iti samanupaśyati / na mano nāmānāśravam iti samanupaśyati / na mano nāma saṃkleśam iti samanupaśyati / na mano nāma niḥkleśam iti samanupaśyati / na mano nāma laukikam iti samanupaśyati / na mano nāma lokottaram iti samanupaśyati / na mano nāma saṃsāram iti samanupaśyati / na mano nāma nirvvāṇam iti samanupaśyati /

na dharmmān nāma nityā iti samanupaśyati / na dharmmān nāmānityā iti samanupaśyati / na dharmmān nāma sukhā iti samanupaśyati / na dharmmān nāma duḥkhā iti samanupaśyati / na dharmmān nāmātmāna iti samanupaśyati / na dharmmān nāmānātmāna iti samanupaśyati / na dharmmān nāma śāntā iti samanupaśyati / na dharmmān nāmāśāntā iti samanupaśyati / na dharmmān nāma śūnyā iti samanupaśyati / na dharmmān nāmāśūnyā iti samanupaśmati / na dharmmān nāma nimittā iti samanupaśyati / na dharmmān nāmānimittā iti samanupaśyati / na dharmmān nāma praṇihitā Ghosa1913, p. 368 iti samanupaśyati / na dharmmān nāmāpraṇihitā iti samanupaśyati / na dharmmān nāma saṃskṛtā iti samanupaśyati / na dharmmān nāmāsaṃskṛtā iti samanupaśyati / na dharmmān nāma saṃkleśā iti samanupaśyati / na dharmmān nāma vyavadānā iti samanupaśyati / na dharmmān nāmotpādā iti samanupaśyati / na dharmmān nāmā nirodhā iti samanupaśyati / na dharmmān nāma viviktā iti samanupaśyati / na dharmmān nāmāviviktā iti samanupaśyati / na dharmmān nāma kuśalā iti samanupaśyati / na dharmmān nāmākuśalā iti samanupaśyati / na dharmmān nāma sāvadyā iti samanupaśyati / na dharmmān nāmānavadyā iti samanupaśyati / na dharmmān nāma sāśravā iti samanupaśyati / na dharmmān nāmānāśravā iti samanupaśyati / na dharmmān nāma saṃkleśā iti samanupaśyati / na dharmmān nāma niḥkleśā iti samanupaśyati / na dharmmān nāma laukikā iti samanupaśyati / na dharmmān nāma lokottarā iti samanupaśyati / na dharmmān nāma saṃsārā samanupaśyati / na dharmmān nāma nirvvāṇā iti samanupaśyati /

na manovijñānaṃ nāma nityam iti samanupaśyati / na manovijñānaṃ nāmānityam iti samanupaśyati / na manovijñānaṃ nāma sukham iti samanupaśyati / na manovijñānaṃ nāma duḥkham iti samanupaśyati / na manovijñānaṃ nāmātmeti samanupaśyati / na manovijñānaṃ nāmānātmeti samanupaśyati / na manovijñānaṃ nāma śāntam iti samanupaśyati / na manovijñānaṃ nāmāśāntam iti samanupaśyati / na manovijñānaṃ nāma śūnyam iti samanupaśyati / na manovijñānaṃ nāmāśūnyam iti samanupaśyati / na manovijñānaṃ nāma nimittam Ghosa1913, p. 369 iti samanupaśyati / na manovijñānaṃ nāmānimittam iti samanupaśyati / na manovijñānaṃ nāma praṇihitam iti samanupaśyati / na manovijñānaṃ nāmāpraṇihitam iti samanupaśyati / na manovijñānaṃ nāma saṃskṛtam iti samanupaśyati / na manovijñānaṃ nāmāsaṃskṛtam ti samanupaśyati / na manovijñānaṃ nāma saṃkleśam iti samanupaśyati / na manovijñānaṃ nāma vyavadānam iti samanupaśyati / na manovijñānaṃ nāmotpādam iti samanupaśyati / na manovijñānaṃ nāma nirodham iti samanupaśyati / na manovijñānaṃ nāma viviktam iti samanupaśyati / na manovijñānaṃ nāmāviviktam iti samanupaśyati / na manovijñānaṃ nāma kuśalam iti samanupaśyati / na manovijñānaṃ nāmākuśalam iti samanupaśyati / na manovijñānaṃ nāma sāvadyam iti samanupaśyati / na manovijñānaṃ nāmānavadyam iti samanupaśyati / na manovijñānaṃ nāma sāśravam iti samanupaśyati / na manovijñānaṃ nāmānāśravam iti samanupaśyati / na manovijñānaṃ nāma saṃkleśam iti samanupaśyati / na manovijñānaṃ nāma niḥkleśam iti samanupaśyati / na manovijñānaṃ nāma laukikam iti samanupaśyati / na manovijñānaṃ nāma lokottaram iti samanupaśyati / na manovijñānaṃ nāma saṃsāram iti samanupaśyati / na manovijñānaṃ nāma nirvvāṇam iti samanupaśyati /

na manaḥsaṃsparśaṃ nāma nityam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmānityam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma sukham iti samanupaśyati / na manaḥsaṃsparśaṃ nāma duḥkham iti samanupaśyati / na manaḥsaṃsparśaṃ Ghosa1913, p. 370 nāmātmeti samanupaśyati / na manaḥsaṃsparśaṃ nāmānātmeti samanupaśyati / na manaḥsaṃsparśaṃ nāma śāntam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmāśāntam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma śūnyam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmāśūnyam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma nimittam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmānimittam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma praṇihitam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmāpraṇihitam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma saṃskṛtam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmāsaṃskṛtam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma saṃkleśam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma vyavadānam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmotpāda iti samanupaśyati / na manaḥsaṃsparśaṃ nāma nirodha iti samanupaśyati / na manaḥsaṃsparśaṃ nāma viviktam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmāviviktam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma kuśalam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmākuśalam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma sāvadyam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmānavadyam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma sāśravam iti samanupaśyati / na manaḥsaṃsparśaṃ nāmānāśravam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma saṃkleśam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma niḥkleśam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma laukikam iti samanupaśyati / na manaḥsaṃsparśaṃ nāma lokottaram iti samanupaśyati / na manaḥsaṃsparśaṃ nāma saṃsāra iti samanupaśyati / na manaḥsaṃsparśaṃ nāma nirvvāṇam iti samanupaśyati /

Ghosa1913, p. 371

yad api tan mano dharmmamanovijñānamanaḥsaṃsparśapratyayād utpadyate / vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nāma na nityam iti samanupaśyati / nānityam iti samanupaśyati / na sukham iti samanupaśyati / na duḥkham iti samanupaśyati / nātmeti samanupaśyati / nānātmati samanupaśyati / na śāntam iti samanupaśyati / nāśāntam iti samanupaśyati / na śūnyam iti samanupaśyati nāśūnyam iti samanupaśyati / na nimittam iti samanupaśyati nānimittam iti samanupaśyati / na praṇihitam iti samanupaśyati / nāpraṇihitam iti samanupaśyati / na saṃskṛtam iti samanupaśyati / nāsaṃskṛtam iti samanupaśyati / na saṃkleśam iti samanupaśyati / na vyavadānam iti samanupaśyati / notpādam iti samanupaśyati / na nirodha iti samanupaśyati / na viviktam iti samanupaśyati / nāviviktam iti samanupaśyati / na kuśalam iti samanupaśyati / nākuśalam iti samanupaśyati / na sāvadyam iti samanupaśyati / nānavadyam iti samanupaśyati / na sāśravam iti samanupaśyati / nānāśravam iti samanupaśyati / na saṃkleśa iti samanupaśyati / na niḥkleśa iti samanupaśyati / na laukikam iti samanupaśyati / na lokottaram iti samanupaśyati / na saṃsāram iti samanupaśyati / na nirvvāṇam iti samanupaśyati /

tat kasya hetos tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caraṃs tāñ ca prajñāpāramitāṃ tañ ca bodhisattvaṃ tac ca bodhisattvanāma na saṃskṛtadhātau samanupaśyati / nāsaṃskṛtadhātau samanupaśyati / tat kasya Ghosa1913, p. 372 hetos tathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitānāma na samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati / na samyakprahāṇabhāvanāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

narddhipādabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

nendriyabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca bodhisattvaṃ samanupaśyati / na ca bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

adhyātmaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

bahirddhāśūnyatābhāvanatāya prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśūrati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

Ghosa1913, p. 373

adhyātmabahirddhāśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

śūnyatāśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

mahāśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

paramārthaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma paśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

saṃskṛtaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

atyantaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma paśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

Ghosa1913, p. 374

anavarāgraśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

anavakāraśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

prakṛtiśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

sarvvadharmmaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

svalakṣaṇaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

anupalambhaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati Ghosa1913, p. 375 / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

abhāvaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

svabhāvaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

abhāvasvabhāvaśūnyatābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

smṛtyupasthānabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

āryyasatyabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

Ghosa1913, p. 376

dhyānabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

apramāṇabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

ārūpyasamāpattibhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

aṣṭavimokṣabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

navānupūrvvavihārasamāpattibhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

śūnyatāvimokṣamukhabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati Ghosa1913, p. 377 / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

ānimittavimokṣabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

apraṇihitavimokṣabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

abhijñābhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

samādhibhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / sa buddhanāma samanupaśyati /

dhāraṇīmukhabhāvanatāyai prajñāparamitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupasayati /

Ghosa1913, p. 378

daśatathāgatabalabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

caturvvaiśāradyabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

pratisamvidbhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati /

āveṇikabuddhadharmmabhāvanatāyai prajñāpāramitāyāṃ carati / na ca prajñāpāramitāṃ samanupaśyati / na ca prajñāpāramitānāma samanupaśyati / na bodhisattvaṃ samanupaśyati / na bodhisattvanāma samanupaśyati / na buddhaṃ samanupaśyati / na buddhanāma samanupaśyati / anyatra sarvvākārajñatāmanasikārāt /

tena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmāṇāṃ dharmmalakṣaṇaṃ supratividdhaṃ bhavati / yac ca dharmmāṇāṃ dharmmalakṣaṇaṃ tan na saṃkliśyate na vyavadāyate / evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasaṅketikī dharmmaprajñaptir avaboddhavyā / sa nāmasaṅketikīṃ dharmmāṇāṃ prajñaptim avabudhya na rūpam abhinivekṣyate / na Ghosa1913, p. 379 vedanām abhinivekṣyate / na saṃskārān abhinivekṣyate / na vijñānam abhinivekṣyate / na cakṣur abhinivekṣyate / na rūpam abhinivekṣyate / na cakṣurvvijñānam abhinivekṣyate / na cakṣuḥsaṃsparśam abhinivekṣyate / yad api taccakṣurūpacakṣurvijñānacakṣuḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate / na śrotram abhinivekṣyate / na śabdam abhinivekṣyate / na śrotravijñānam abhinivekṣyate / na śrotrasaṃsparśam abhinivekṣyate / yad api tacchrotraśabdaśrotravijñānaśrotrasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate / na ghrāṇam abhinivekṣyate / na gandhān abhinivekṣyate / na ghrāṇavijñānam abhinivekṣyate / na ghrāṇasaṃsparśam abhinivekṣyate / yad api ghrāṇagandhaghrāṇavijñānaghrāṇasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate / na jihvām abhinivekṣyate / na rasān abhinivekṣyate / na jihvāvijñānam abhinivekṣyate / na jihvāsaṃsparśam abhinivekṣyate / yad api tajjihvārasajihvāvijñānajihvāsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā asukhāduḥkhaṃ tad api nābhinivekṣyate / na kāyam abhinivekṣyate / na spraṣṭavyam abhinivekṣyate / na kāyavijñānam abhinivekṣyate / na kāyasaṃsparśam abhinivekṣyate / yad api tatkāyaspraṣṭavyakāyavijñānakāyasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate / na mano 'bhinivekṣyate / na dharmmān abhinivekṣyate / na manovijñānam abhinivekṣyate / na manaḥsaṃsparśam abhinivekṣyate / yad api tanmanodharmmamanovijñāmanaḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate /

Ghosa1913, p. 380

saṃskṛtadhātau nābhinivekṣyate / asaṃskṛtadhātau nābhinivekṣyate / dānapāramitāyāṃ nābhinivekṣyate / śīlapāramitāyāṃ nābhinivekṣyate / kṣāntipāramitāyāṃ nābhinivekṣyate / vīryyapāramitāyāṃ nābhinivekṣyate / dhyānapāramitāyāṃ nābhinivekṣyate / prajñāpāramitāyāṃ nābhinivekṣyate / na nātyante 'pi lakṣaṇe 'py āsāṃ nābhinivekṣyate / bodhikāye nābhinivekṣyate / māṃsacakṣuṣi nābhinivekṣyate / divyacakṣuṣi nābhinivekṣyate / prajñācakṣuṣi nābhinivekṣyate / dharmmacakṣuṣi nābhinivekṣyate / buddhacakṣuṣi nābhinivekṣyate / abhijñāpāramitāyāṃ nābhinivekṣyate / adhyātmaśūnyatāyāṃ nābhinivekṣyate / bahirdhāśūnyatāyāṃ nābhinivekṣyate / adhyātmabahirdhāśūnyatāyāṃ nābhinivekṣyate / śūnyatāśūnyatāyāṃ nābhinivekṣyate / mahāśūnyatāyāṃ nābhinivekṣyate / paramārthaśūnyatāyāṃ nābhinivekṣyate / saṃskṛtaśūnyatāyāṃ nābhinivekṣyate / asaṃskṛtaśūnyatāyāṃ nābhinivekṣyate / atyantaśūnyatāyāṃ nābhinivekṣyate / anavarāgraśūnyatāyāṃ nābhinivekṣyate / anavakāraśūnyatāyāṃ nābhinivekṣyate / prakṛtiśūnyatāyāṃ nābhinivekṣyate / sarvvadharmmaśūnyatāyāṃ nābhinivekṣyate / svalakṣaṇaśūnyatāyāṃ nābhinivekṣyate / anupalambhaśūnyatāyāṃ nābhinivekṣyate / abhāvaśūnyatāyāṃ nābhinivekṣyate / svabhāvaśūnyatāyāṃ nābhinivekṣyate / abhāvasvabhāvaśūnyatāyāṃ nābhinivekṣyate / smṛtyupasthāneṣu nābhinivekṣyate / samyakprahāṇeṣu nābhinivekṣyate / ṛddhipādeṣu nābhinivekṣyate / indriyeṣu nābhinivekṣyate / baleṣu nābhinivekṣyate / bodhyaṅgeṣu nābhinivekṣyate Ghosa1913, p. 381 / āryyāṣṭāṅgamārgeṣu nābhinivekṣyate / āryyasatyeṣu nābhinivekṣyate / dhyāneṣu nābhinivekṣyate / apramāṇeṣu nābhinivekṣyate / ārūpyasamāpattiṣu nābhinivekṣyate / aṣṭasu vimokṣeṣu nābhinivekṣyate / navasv anupūrvvavihāreṣu nābhinivekṣyate / śūnyatāyāṃ nābhinivekṣyate / ānimitte nābhinivekṣyate / apraṇihite nābhinivekṣyate / abhijñāsu nābhinivekṣyate / samādhiṣu nābhinivekṣyate / dhāraṇīmukheṣu nābhinivekṣyate / daśatathāgatabaleṣu nābhinivekṣyate / caturṣu vaiśāradyeṣu nābhinivekṣyate / dharmmadhātau nābhinivekṣyate / catasṛṣu pratisamvitsu nābhinivekṣyate / mahāmaitryāṃ nābhinivekṣyate / mahākaruṇāyāṃ nābhinivekṣyate / aṣṭādaśāveṇikabuddhadharmmeṣu nābhinivekṣyate / tathatāyāṃ nābhinivekṣyate / bhūtakoṭyāṃ nābhinivekṣyate / dharmmadhātau nābhinivekṣyate / satvaparipāke nābhinivekṣyate / buddhakṣetrapariśuddhau nābhinivekṣyate / upāyakauśale nābhinivekṣyate / tat kasya hetos tathā hi te sarvvadharmmā na saṃvidyante / yañ cābhiniviśeta / yena vābhiniviśeta / yatra vābhiniviśeta /

evaṃ khalu subhūte bodhisattvo mahāsattvo 'nabhiniviṣṭaḥ sarvvadharmmeṣu prajñāpāramitāyāṃ caran dānapāramitāyāṃ varddhate / śīlapāramitāyāṃ vivarddhate / kṣāntipāramitāyāṃ vivarddhate / vīryyapāramitāyāṃ vivarddhate / dhyānapāramitāyāṃ vivarddhate / prajñāpāramitāyāṃ vivarddhate / bodhisatvanyāmam avakrāmaty avaivarttikāṃ bhūmim ākrāmāty abhijñāḥ paripūryya buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati / satvān paripāṭhayan buddhān bhagavataḥ satkurvvan gurūkurvvan mānayan pūjayan buddhakṣetrapariśodhanatāyai /

Ghosa1913, p. 382

buddhānāṃ bhagavatāṃ darśanāyai tāṃś ca bhagavato dṛṣṭvā yaiḥ kuśalamūlair ākāṅkṣiṣyante / tān buddhān bhagavataḥ satkarttuṃ gurūkarttuṃ mānayituṃ pūjayituṃ tāni vāsya kuśalamūlāni prādurbhaviṣyanti / tair eva kuśalamūlais teṣāṃ buddhānāṃ bhagavatām antike prādurbhaviṣyanti / teṣāñ ca buddhānāṃ bhagavatām antike dharmmaṃ śroṣyanti / yathā śrutaś ca sa dharmmo na jātvocchetsyate / yāvad anuttarāṃ samyaksambodhim abhisambhotsyate / dhāraṇīmukhāni ca pratilapsyate / samādhimukhāni ca pratilapsyate /

evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasaṅketikī dharmmaprajñaptir avaboddhavyā / yaḥ punaḥ subhūtir evam āha bodhisattvo mahāsattva iti bhagavann ucyate / tat kiṃ manyase subhūte rūpaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra rūpād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rūpe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rūpam iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ārūpi bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vedanā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vedanāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vedanāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vedaneti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avedanā Ghosa1913, p. 383 bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte saṃjñā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra saṃjñāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase saṃjñāyāṃ bodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve saṃjñeti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asaṃjñā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte saṃskārā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra saṃskārebhyo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte saṃskāreṣu bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve saṃskārā iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asaṃskārā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñānaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra vijñānād bodhisattva iti / āha no hīdaṃ bhagavān / bhagavān āha / tat kiṃ manyase subhūte vijñāne bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vijñānam iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avijñāno bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte cakṣur bbodhisattva iti / Ghosa1913, p. 384 āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra cakṣuṣo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte cakṣuṣi bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase bodhisattve cakṣur iti / āha no hīdaṃ bhayavan / bhagavān āha / tat kiṃ manyase subhūte acakṣur bbodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotraṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manasi subhūte anyatra śrotrād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotre bodhisattva iti / āha no hīdaṃ bhagavan / tat kiṃ manyase subhūte bodhisattve śrotram iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśrotro bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra ghrāṇād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'ghrāṇo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra jihvāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte Ghosa1913, p. 385 jihvā bodhisattveti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajihvo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāyo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra kāyād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāye bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve kāya iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte akāyo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte mano bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra manasaḥ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte manasi bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve mana iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte amanasko bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte rūpaṃ bodhittva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra rūpād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rūpe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rūpam iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arūpo bodhisattva iti / āha no hīdaṃ bhagavan /

Ghosa1913, p. 386

bhagavān āha / tat kiṃ manyase subhūte śabdo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra śabdād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śabde bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śabda iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśabdo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte gandho bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra gandhād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte gandhe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve gandha iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte agandho bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte raso bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra rasād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rase bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rasa iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte araso bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte sparśo bodhisattva iti / Ghosa1913, p. 387 āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra sparśād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte sparśe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat ka manyase subhūte bodhisattve sparśa iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asparśo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte dharmmā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra dharmmebhyo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte dharmmeṣu bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve dharmmā iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte adharmmā bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte cakṣurdhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra cakṣurdhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte cakṣurdhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve cakṣurdhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte acakṣurdhātur bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte rūpadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra Ghosa1913, p. 388 rūpadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rūpadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rūpadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arūpadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte cakṣurvvijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra cakṣurvvijñānadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve cakṣurvvijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte acakṣurvvijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte śrotradhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra śrotradhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotradhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śrotradhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśrotradhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte śabdadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra śabdadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / Ghosa1913, p. 389 bhagavān āha / tat kiṃ manyase subhūte śabdadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śabdadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśabdadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte śrotravijñānadhātur bbodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra śrotravijñānadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotravijñānadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śrotravijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśrotravijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte ghrāṇadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra ghrāṇadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ghrāṇadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aghrāṇadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte gandhadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra Ghosa1913, p. 390 gandhadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte gandhadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve gandhadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte agandhadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte ghrāṇavijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra ghrāṇavijñānadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇavijñānadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ghrāṇavijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aghrāṇavijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte jihvādhātur bbodhisattva iti / āha no hīdaṃ bhagavan / tat kiṃ manyase subhūte 'nyatra jihvādhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvādhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jihvādhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajihvādhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte rasadhātur bbodhisattva iti / Ghosa1913, p. 391 āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra rasadhātor bbodhisattva iti / āha no hīdaṃ bhagavān / bhagavān āha / tat kiṃ manyase subhūte rasadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rasadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arasadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte jihvāvijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra jihvāvijñānadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvāvijñānadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jihvāvijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajihvāvijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte kāyadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra kāyadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāyadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve kāyadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte akāyadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte spraṣṭavyadhātur bbodhisattva iti / Ghosa1913, p. 392 āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra spraṣṭavyadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte spraṣṭavyadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve spraṣṭavyadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aspraṣṭavyadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte kāyavijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra kāyavijñānadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāyavijñānadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve kāyavijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte akāyavijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte manodhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra manodhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte manodhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve manodhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte amanodhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte dharmmadhātur bbodhisattva iti / Ghosa1913, p. 393 āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra dharmmadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte dharmmadhātau bodhisattva iti / āha no hīdaṃ bhamṛvan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve dharmmadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte adharmmadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte manovijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra manovijñānadhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte manovijñānadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve manovijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte amanovijñānadhātur bbodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte pṛthivīdhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra pṛthivīdhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte pṛthivīdhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve pṛthivīdhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte apṛthivīdhātur bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte 'bdhātur bodhisattva Ghosa1913, p. 394 iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatrābdhātor bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'bdhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhvisattve 'bdhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nabdhātur bbodhisatva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte tejodhātur bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra tejodhātor bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase sūbhūte tejodhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve tejodhātur iti / āha no hīdaṃ bhagavan bhagavān āha / tat kiṃ manyase subhūte atejodhātur bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte vāyudhātur bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra vāyudhātor bodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vāyudhātau bodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisatve vāyudhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avāyudhātur bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte ākāśadhātur bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatrākāśadhātor Ghosa1913, p. 395 bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ākāśadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ākāśadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anākāśadhātur bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte vijñānadhātur bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra vijñānadhātor bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñānadhātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vijñānadhātur iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avijñānadhātur bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte avidyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatrāvidyāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase sūbhūte avidyāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve 'vidyeti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'navidyā bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte saṃskārā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra saṃskārebhyo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskāreṣu bodhisattva Ghosa1913, p. 396 iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte bodhisattve saṃskārā iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asaṃskāro bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte vijñānaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vijñānād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñāne bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vijñānam iti / āha no hīdaṃ bhagavān / bhagavān āha tat kiṃ manyase subhūte avijñāno bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte nāmarūpaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra nāmarūpād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte nāmarūpe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve nāmarūpam iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte anāmarūpo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte ṣaḍāyatanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra ṣaḍāyatanād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ṣaḍāyatane bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ṣaḍāyatanam iti / āha no hīdaṃ bhagavan / bhagavān āha / Ghosa1913, p. 397 tat kiṃ manyase subhūte aṣaḍāyatano bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte sparśo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra sparśād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte sparśe bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve sparśa iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'sparśo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte vedanā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vedanāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vedanāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vedaneti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avedano bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte tṛṣṇā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra tṛṣṇāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte tṛṣṇāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve tṛṣṇeti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte atṛṣṇā bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte upādānaṃ bodhisattva iti / āha no hīdaṃ Ghosa1913, p. 398 bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatropādānād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte upādāne bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve upādānam iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte anupādāno bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte bhavo bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra bhavād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bhave bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve bhava iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte abhavo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte jātir bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra jāter bbodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jātau bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jātir iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajātir bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte jarāmaraṇaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra jarāmaraṇād bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jarāmaraṇe Ghosa1913, p. 399 bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jarāmaraṇam iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajarāmaraṇo bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha tat kiṃ manyase subhūte yā rūpasya tathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra rūpatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rūpatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rūpatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arūpatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā vedanātathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vedanātathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanātathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vedanātathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avedanātathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā saṃjñātathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra saṃjñātathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte Ghosa1913, p. 400 saṃjñātathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve saṃjñātathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asaṃjñātathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra saṃskāratathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte saṃskāratathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve saṃskāratathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asaṃskāratathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vijñānatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñānatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vijñānatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avijñānatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā cakṣustathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra cakṣustathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte cakṣustathatāyāṃ Ghosa1913, p. 401 bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve cakṣustathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte acakṣustathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā śrotrasya tathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra śrotratathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotratathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śrotratathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśrotratathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā ghrāṇatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte anyatra ghrāṇatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ghrāṇatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aghrāṇatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā jihvātathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ Ghosa1913, p. 402 manyase subhūte anyatra jihvātathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvātathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jihvātathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajihvātathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā kāyatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra kāyatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāyatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve kāyatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte akāyatathato bodhisattva iti / āha no hīde bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā manastathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra manastathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte manastathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve manastathatā iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte amanastathato bodhisattva iti / āha no hīdaṃ bhagavan /

Ghosa1913, p. 403

bhagavān āha / tat kiṃ manyase subhūte yā rūpatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra rūpatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rūpatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rūpatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arūpatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā śabdatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte anyatra śabdatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śabdatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śabdatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśabdatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā gandhatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra gandhatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte gandhatathatāyāṃ bodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve gandhatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat Ghosa1913, p. 404 kiṃ manyase subhūte agandhatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā rasatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra rasatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rasatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rasatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arasatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā sparśatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra sparśatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte sparśatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve sparśatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asparśatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā dharmmatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra dharmmatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte dharmmatathatāyāṃ Ghosa1913, p. 405 bodhisatva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve dharmmatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte adharmmatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā cakṣurdhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra cakṣurdhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte cakṣurdhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve cakṣurdhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte acakṣurdhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā rūpadhātutathatā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra rūpadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rūpadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rūpadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arūpadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā cakṣurvijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ Ghosa1913, p. 406 manyase subhūte anyatra cakṣurvvijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte cakṣurvvijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve cakṣurvvijñānadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte acakṣurvvijñānadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā śrotradhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra śrotradhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotradhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śrotradhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśrotradhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā śabdadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra śabdadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śabdadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śabdadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśabdadhātutathato bodhisattva iti / āha no hīdaṃ bagavan /

Ghosa1913, p. 407

bhagavān āha / tat kiṃ manyase subhūte yā śrotravijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra śrotravijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte śrotravijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve śrotravijñānadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aśrotravijñānatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā ghrāṇadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra ghrāṇadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ghrāṇadhātutatheti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aghrāṇadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā gandhadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra gandhadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte gandhadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve gandhadhātutatheti / āha no hīdaṃ Ghosa1913, p. 408 bhagavan / bhagavān āha / tat kiṃ manyate subhūte agandhadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā ghrāṇavijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra ghrāṇavijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ghrāṇavijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ghrāṇavijñānadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aghrāṇavijñānadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā jihvādhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra jihvādhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvādhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jihvādhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajihvādhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā rasadhātutathatā sā bodhidattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra rasadhātutathatāyā bodhisattva iti / āha Ghosa1913, p. 409 no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte rasadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve rasadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte arasadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā jihvāvijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra jihvāvijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jihvāvijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jihvāvijñānatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajihvāvijñānadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā kāyadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra kāyadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāyadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve kāyadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte akāyadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

Ghosa1913, p. 410

bhagavān āha / tat kiṃ manyase subhūte yā spraṣṭavyadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra spraṣṭavyadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte spraṣṭavyadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve spraṣṭavyadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aspraṣṭavyadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā kāyavijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra kāyavijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte kāyavijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve kāyavijñānadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte akāyavijñānadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā manodhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra manodhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte manodhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve manovijñānadhātutathateti / āha Ghosa1913, p. 411 no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte amanodhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā dharmmadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra dharmmadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte dharmmadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve dharmmadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte adharmmadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā manovijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra manovijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte manovijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve manovijñānadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte amanovijñānadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā pṛthivīdhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra pṛthivīdhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte pṛthivīdhātutathatāyāṃ Ghosa1913, p. 412 bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve pṛthivīdhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte apṛthivīdhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yābdhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatrābdhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'bdhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve 'bdhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nabdhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā tejodhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra tejodhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte tejodhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve tejodhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte atejodhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā vāyudhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ Ghosa1913, p. 413 manyase subhūte anyatra vāyudhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vāyudhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vāyutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avāyutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā ākāśadhātutathatāsā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatrākāśadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ākāśadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ākāśadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anākāśadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā vijñānadhātutathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vijñānadhātutathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñānadhātutathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vijñānadhātutathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avijñānadhātutathato bodhisattva iti / āha no hīdaṃ bhagavan /

Ghosa1913, p. 414

bhagavān āha / tat kiṃ manyase subhūte yāvidyātathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatrāvidyātathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avidyātathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve avidyātathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anavidyātathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra saṃskāratathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte saṃskāratathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve saṃskāratathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asaṃskāratathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vijñānatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñānatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vijñānatathateti / āha no hīdaṃ Ghosa1913, p. 415 bhagavan / bhagavān āha / tat kiṃ manyase subhūte avijñānatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā nāmarūpatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra nāmarūpatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte nāmarūpatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve nāmarūpatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anāmarūpatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā ṣaḍāyatanatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / tat kiṃ manyase subhūte anyatra ṣaḍāyatanatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ṣaḍāyatanatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve ṣaḍāyatanatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte aṣaḍāyatanatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā sparśatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra sparśatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte sparśatathatāyāṃ Ghosa1913, p. 416 bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve sparśatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte asparśatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā vedanātathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra vedanātathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyave subhūte vedanātathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve vedanātathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte avedanātathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā tṛṣṇātathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra tṛṣṇātathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte tṛṣṇātathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve tṛṣṇātathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte atṛṣṇātathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā upādānatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ Ghosa1913, p. 417 manyase subhūte anyatropādānatathatāyā bodhisattva iti / āhaṃ no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte upādānatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve upādānatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anupādānatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā bhavatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra bhavatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte bhavatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve bhavatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte abhavatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte yā jātitathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte anyatra jātitathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jātitathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jātitathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajātitathato bodhisattva iti / āha no hīdaṃ bhagavan /

Ghosa1913, p. 418

bhagavān āha / tat kiṃ manyase subhūte yā jarāmaraṇatathatā sā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyatra jarāmaraṇatathatāyā bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte jarāmaraṇatathatāyāṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte bodhisattve jarāmaraṇatathateti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte ajarāmaraṇatathato bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte arthavaśaṃ sampaśyann evaṃ vadasi /

na rūpāṃ bodhisattva iti / nānyatra rūpād bodhisattva iti / na rūpe bodhisattva iti / na bodhisattve rūpam iti / nārūpo bodhisattva iti / na vedanā bodhisattva iti / nānyatra vedanāyā bodhisattva iti / na vedanāyāṃ bodhisattva iti / na bodhisattve vedaneti / nāvedano Ghosa1913, p. 419 bodhisattva iti / na saṃjñā bodhisattva iti / nānyatra saṃjñāyā bodhisattva iti / na saṃjñāyāṃ bodhisattva iti / na bodhisattve saṃjñeti / nāsaṃjño bodhisattva iti / na saṃskārā bodhisattva iti / nānyatra saṃskārebhyo bodhisattva iti / na saṃskāreṣu bodhisattva iti / nāsaṃskāro bodhisattva iti / na vijñānaṃ bodhisattva iti / nānyatra vijñānād bodhisattva iti / na vijñāne bodhisattva iti / nāvijñāno bodhisattva iti /

na cakṣūr bodhisattva iti / nānyatra cakṣuṣo bodhisattva iti / na cakṣuṣi bodhisattva iti / na bodhisattve cakṣur iti / nācakṣur bbodhisattva iti / na śrotraṃ bodhisattva iti / nānyatra śrotrād bodhisattva iti / na śrotre bodhisattva iti / na bodhisattve śrotram iti / nāśrotro bodhisattva iti / na ghrāṇaṃ bodhisattva iti / nānyatra ghrāṇād bodhisattva iti / na ghrāṇe bodhisattva iti / na bodhisattve ghrāṇam iti / nāghrāṇo bodhisattva iti / na jihvā bodhisattva iti / nānyatra jihvāyā bodhisattva iti / na jihvāyāṃ bodhisattva iti / na bodhisattve jihveti / nājihvo bodhisattva iti / na kāyo bodhisattva iti / nānyatra kāyād bodhisattva iti / na kāye bodhisattva iti / na bodhisattve kāya iti / nākāyo bodhisattva iti / na mano bodhisattva iti / nānyatra manaso bodhisattva iti / na manasi bodhisattva iti / na bodhisattve mana iti / nāmano bodhisattva iti /

na rūpaṃ bodhisattva iti / nānyatra rūpād bodhisattva iti / na rūpe bodhisattva iti / na bodhisattve rūpam iti / nārūpo bodhisattva iti / Ghosa1913, p. 420 na śabdo bodhisattva iti / nānyatra śabdād bodhisattva iti / na śabde bodhisattva iti / na bodhisattve śabda iti / nāśabdo bodhisattva iti / na gandho bodhisattva iti / nānyatra gandhād bodhisattva iti / na gandhe bodhisattva iti / na bodhisattve gandha iti / nāgandho bodhisattva iti / na raso bodhisattva iti / nānyatra rasād bodhisattva iti / na rase bodhisattva iti / na bodhisattve rasa iti / nāraso bodhisattva iti / na sparśo bodhisattva iti / nānyatra sparśād bodhisattva iti / na sparśe bodhisattva iti / na bodhisattve sparśa iti / nāsparśo bodhisattva iti / na dharmo bodhisattva iti / nānyatra dharmebhyo bodhisattva iti / na dharmeṣu bodhisattva iti / na bodhisattve dharmmā iti / nādharmo bodhisattva iti / na cakṣurdhātur bodhisattva iti / nānyatra cakṣurdhātor bbodhisattva iti / na cakṣurdhātau bodhisattva iti / na bodhisattve cakṣurdhātur iti / nācakṣurdhātur bbodhisattva iti / na rūpadhātur bodhisattva iti / nānyatra rūpadhātor bodhisattva iti / na rūpadhātau bodhisattva iti / na bodhisattve rūpadhātur iti / nārūpadhātur bodhisattva iti / na cakṣurvijñānadhātur bodhisattva iti / nānyatra cakṣurvijñānadhātor bodhisattva iti / na cakṣurvijñānadhātau bodhisattva iti / na bodhisattve cakṣurvijñānadhātur iti / nācakṣurvijñānadhātur bodhisattva iti / na śrotradhātur bodhisattva iti / nānyatra śrotradhātor bodhisattva iti / na śrotradhātau bodhisattva iti / na bodhisattve śrotradhātur iti / nāśrotradhātur bodhisattva iti / na śabdadhātur bodhisattva iti / nānyatra śabdadhātor bodhisattva iti / na śabdadhātau bodhisattva iti / Ghosa1913, p. 421 na bodhisattve śabdadhātur iti / nāśabdadhātur bodhisattva iti / na śrotravijñānadhātur bodhisattva iti / nānyatra śrotravijñānadhātor bodhisattva iti / na śrotravijñānadhātau bodhisattva iti / na bodhisattve śrotravijñānadhātur iti / nāśrotravijñānadhātur bbodhisattva iti / na ghrāṇadhātur bbodhisattva iti / nānyatra ghrāṇadhātor bodhisattva iti / na ghrāṇadhātau bodhisattva iti / na bodhisattve ghrāṇadhātur iti / nāghrāṇadhātur bodhisattva iti / na gandhadhātur bodhisattva iti / nānyatra gandhadhātor bodhisattva iti / na gandhadhātau bodhisattva iti / na bodhisattve gandhadhātur iti / nāgandhadhātur bodhisattva iti / na ghrāṇavijñānadhātur bodhisattva iti / nānyatra ghrāṇavijñānadhātor bodhisattva iti / na ghrāṇavijñānadhātau bodhisattva iti / na bodhisattve ghrāṇavijñānadhātur iti / nāghrāṇavijñānadhātur bodhisattva iti / na jihvādhātur bodhisattva iti / nānyatra jihvādhātor bodhisattva iti / na jihvādhātau bodhisattva iti / na bodhisattve jihvādhātur iti / nājihvādhātur bodhisattva iti / na rasadhātur bodhisattva iti / nānyatra rasadhātor bodhisattva iti / na rasadhātau bodhisattva iti / na bodhisattve rasadhātur iti / nārasadhātur bbodhisattva iti / na jihvāvijñānadhātur bbodhisattva iti / nānyatra jihvāvijñānadhātor bbodhisattva iti / na jihvāvijñānadhātau bodhisattva iti / na bodhisattve jihvāvijñānadhātur iti / nājihvāvijñānadhātur bbodhisattva iti / na kāyadhātur bbodhisattva iti / nānyatra kāyadhātor bbodhisattva iti / na kāyadhātau bodhisattva iti / na bodhisattve kāyadhātur iti / nākāyadhātur bbodhisattva iti / na spraṣṭavyadhātur Ghosa1913, p. 422 bodhisattva iti / nānyatra spraṣṭavyadhātor bbodhisattva iti / na spraṣṭavyadhātau bodhisattva iti / na bodhisattve spraṣṭavyadhātur iti / nāspraṣṭavyadhātur bbodhisattva iti / na kāyavijñānadhātur bbodhisattva iti / nānyatra kāyavijñānadhātor bbodhisattva iti / na kāyavijñānadhātau bodhisattva iti / na bodhisattve kāyavijñānadhātur iti / nākāyavijñānadhātur bbodhisattva iti / na manodhātur bbodhisattva iti / nānyatra manodhātor bbodhisattva iti / na manodhātau bodhisattva iti / na bodhisattve manodhātur iti / nāmanodhātur bbodhisattva iti / na dharmmadhātur bbodhisattva iti / nānyatra dharmadhātor bbodhisattva iti / na dharmadhātau bodhisattva iti / na bodhisattve dharmadhātur iti / nādharmadhātur bbodhisattva iti / na manovijñānadhātur bbodhisattva iti / nānyatra manovijñānadhātor bbodhisattva iti / na manovijñānadhātau bodhisattva iti / nāmanovijñānadhātur bodhisattva iti /

na pṛthivīdhātur bodhisattva iti / nānyatra pṛthivīdhātor bodhisattva iti / na pṛthivīdhātau bodhisattva iti / na bodhisattve pṛthivīdhātur iti / nāpṛthivīdhātur bodhisattva iti / nābdhātur bodhisattva iti / nānyatrābdhātor bodhisattva iti / nābdhātau bodhisattva iti / na bodhisattve 'bdhātur iti / nānabdhātur bodhisattva iti / na tejodhātur bodhisattva iti / nānyatra tejodhātor bodhisattva iti / na tejodhātau bodhisattva iti / na bodhisattve tejodhātur iti / nātejodhātur bodhisattva iti / na vāyudhātur bodhisattva iti / nānyatra vāyudhātor bodhisattva iti / na vāyudhātau bodhisattva iti / na bodhisattve vāyudhātur Ghosa1913, p. 423 iti / nāvāyudhātur bodhisattva iti / nākāśadhātur bodhisattva iti / nānyatrākāśadhātor bodhisattva iti / nākāśadhātau bodhisattva iti / na bodhisattve ākāśadhātur iti / nānākāśadhātur bodhisattva iti /

na vijñānadhātur bodhisattva iti / nānyatra vijñānadhātor bodhisattva iti / na vijñānadhātau bodhisattva iti / na bodhisattve vijñānadhātur iti / nāvijñānadhātur bodhisattva iti / nāvidyā bodhisattva iti / nānyatrāvidyāyā bodhisattva iti / nāvidyāyāṃ bodhisattva iti / na bodhisattve 'vidyeti / nānavidyo bodhisattva iti / na saṃskārā bodhisattva iti / nānyatra saṃskārebhyo bodhisattva iti / na saṃskāreṣu bodhisattva iti / na bodhisattve saṃskārā iti / nāsaṃskāro bodhisattva iti / na vijñānaṃ bodhisattva iti / nānyatra vijñānād bodhisattva iti / na vijñāne bodhisattva iti / na bodhisattve vijñānam iti / nāvijñāno bodhisattva iti / na nāmarūpaṃ bodhisattva iti / nānyatra nāmarūpād bodhisattva iti / na nāmarūpe bodhisattva iti / na bodhisattve nāmarūpam iti / nānāmarūpo bodhisattva iti / na ṣaḍāyatanaṃ bodhisattva iti / nānyatra ṣaḍāyatanād bodhisattva iti / na ṣaḍāyatane bodhisattva iti / na bodhisattve ṣaḍāyatanam iti / nāṣaḍāyatano bodhisattva iti / na sparśo bodhisattva iti / nānyatra sparśād bodhisattva iti / na sparśe bodhisattva iti / na bodhisattve sparśa iti / nāsparśo bodhisattva iti / na vedanā bodhisattva iti / nānyatra vedanāyā bodhisattva iti / na vedanāyāṃ bodhisattva iti / na bodhisattve vedaneti / nāvedano bodhisattva iti / na tṛṣṇā bodhisattva iti / nānyatra tṛṣṇāyā bodhisattva iti / Ghosa1913, p. 424 na tṛṣṇāyāṃ bodhisattva iti / na bodhisattve tṛṣṇeti / nātṛṣṇo bodhisattva iti / nopādānaṃ bodhisattva iti / nānyatropādānād bodhisattva iti / nopādāne bodhisattva iti / na bodhisattve upādānam iti / nānupādāno bodhisattva iti / na bhavo bodhisattva iti / nānyatra bhavād bodhisattva iti / na bhave bodhisattva iti / na bodhisattve bhava iti / nābhavo bodhisattva iti / na jātir bodhisattva iti / nānyatra jāter bodhisattva iti / na jātau bodhisattva iti / na bodhisattve jātir iti / nājātir bodhisattva iti / na jarāmaraṇaṃ bodhisattva iti / nānyatra jarāmaraṇād bodhisattva iti / na jarāmaraṇe bodhisattva iti / na bodhisattve jarāmaraṇam iti / nājarāmaraṇo bodhisattva iti / na rūpatathatā bodhisattva iti / nānyatra rūpatathatāyā bodhisattva iti / na rūpatathatāyāṃ bodhisattva iti / na bodhisattve rūpatathateti / nārūpatathato bodhisattva iti / na vedanātathatā bodhisattva iti / nānyatra vedanātathatāyā bodhisattva iti / na vedanātathatāyāṃ bodhisattva iti / na bodhisattve vedanātathateti / nāvedanātathato bodhisattva iti / na saṃjñātathatā bodhisattva iti / nānyatra saṃjñātathatāyāḥ bodhisattva iti / na saṃjñātathatāyāṃ bodhisattva iti / na bodhisattve saṃjñātathateti / nāsaṃjñātathato bodhisattva iti / na saṃskāratathatā bodhisattva iti / nānyatra saṃskāratathatāyā bodhisattva iti / na saṃskāratathatāyāṃ bodhisattva iti / na bodhisattve saṃskāratathateti / nāsaṃskāratathato bodhisattva iti / na vijñānatathatā bodhisattva iti / nānyatra vijñānatathatāyā bodhisattva Ghosa1913, p. 425 iti / na vijñānatathatāyāṃ bodhisattva iti / na bodhisattve vijñānatathateti / nāvijñānatathato bodhisattva iti /

na cakṣustathatā bodhisattva iti / nānyatra cakṣustathatāyā bodhisattva iti / na cakṣustathatāyāṃ bodhisattva iti / na bodhisattve cakṣustathateti / nācakṣustathato bodhisattva iti / na śrotratathatā bodhisattva iti / nānyatra śrotratathatāyā bodhisattva iti / na śrotratathatāyāṃ bodhisattva iti / na bodhisattve śrotratathateti / nāśrotratathato bodhisattva iti / na ghrāṇatathatā bodhisattva iti / nānyatra ghrāṇatathatāyā bodhisattva iti / na ghrāṇatathatāyāṃ bodhisattva iti / na bodhisattve ghrāṇatathateti / nāghrāṇatathato bodhisattva iti / na jihvātathatā bodhisattva iti / nānyatra jihvātathatāyā bodhisattva iti / na jihvātathatāyāṃ bodhisattva iti / na bodhisattve jihvātathateti / nājihvātathato bodhisattva iti / na kāyatathatā bodhisattva iti / nānyatra kāyatathatāyā bodhisattva iti / na kāyatathatāyāṃ bodhisattva iti / na bodhisattve kāyatathateti / nākāyatathato bodhisattva iti / na manastathatā bodhisattva iti / nānyatra manastathatāyā bodhisattva iti / na manastathatāyāṃ nodhisattva iti / na bodhisattve manastathateti / nāmanastathato bodhisattva iti /

na rūpatathatā bodhisatva iti / nānyatra rūpatathatāyā bodhisattva iti / na rūpatathatāyāṃ bodhisattva iti / na bodhisattve rūpatathateti / nārūpatathato bodhisattva iti / na śabdatathatā bodhisattva iti / nānyatra śabdatathatāyā bodhisatva iti / na śabdatathatāyāṃ Ghosa1913, p. 426 bodhisattva iti / na bodhisattve śabdatathateti / nāśabdatathato bodhisattva iti / na gandhatathatā bodhisattva iti / nānyatra gandhatathatāyā bodhisattva iti / na gandhatathatāyāṃ bodhisattva iti / na bodhisattve gandhatathateti / nāgandhatathato bodhisattva iti / na rasatathatā bodhisattva iti / nānyatra rasatathatāyā bodhisattva iti / na rasatathatāyāṃ bodhisattva iti / na bodhisattve rasatathateti / nārasatathato bodhisattva iti / na sparśatathatā bodhisattva iti / nānyatra sparśatathatāyā bodhisattva iti / na sparśatathatāyāṃ bodhisattva iti / na bodhisattve sparśatathateti / nāsparśatathato bodhisattva iti / na dharmatathatā bodhisattva iti / nānyatra dharmatathatāyā bodhisattva iti / na dharmatathatāyāṃ bodhisattva iti / na bodhisattve dharmatathateti / nādharmatathato bodhisattva iti /

na cakṣurdhātutathatā bodhisattva iti / nānyatra cakṣurdhātutathatāyā bodhisattva iti / na cakṣurdhātutathatāyāṃ bodhisattva iti / na bodhisattve cakṣurdhātutathateti / nācakṣurdhātutathato bodhisattva iti / na rūpadhātutathatā bodhisattva iti / nānyatra rūpadhātutathatāyā bodhisattva iti / na rūpadhātutathatāyāṃ bodhisattva iti / na bodhisattve rūpadhātutathateti / nārūpadhātutathato bodhisattva iti /

na cakṣurvvijñānadhātutathatā bodhisattva iti / nānyatra cakṣurvvijñānadhātutathatāyā bodhisattva iti / na cakṣurvvijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve cakṣurvvijñānadhātutathateti / nācakṣurvvijñānadhātutathato bodhisattva iti / na śrotradhātutathatā bodhisattva Ghosa1913, p. 427 iti / nānyatra śrotradhātutathatāyā bodhisattva iti / na śrotradhātutathatāyāṃ bodhisattva iti / na bodhisattve śrotradhātutathateti / nāśrotradhātutathato bodhisattva iti / na śabdadhātutathatā bodhisattva iti / nānyatra śabdadhātutathatāyā bodhisattva iti / na śabdadhātutathatāyāṃ bodhisattva iti / na bodhisattve śabdadhātutathateti / nāśabdadhātutathato bodhisattva iti / na śrotravijñānadhātutathatā bodhisattva iti / nānyatra śrotravijñānadhātutathatāyā bodhisattva iti / na śrotravijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve śrotravijñānadhātutathateti / nāśrotravijñānadhātutathato bodhisattva iti / na ghrāṇadhātutathatā bodhisattva iti / nānyatra ghrāṇadhātutathatāyā bodhisattva iti / na ghrāṇadhātutathatāyāṃ bodhisattva iti / na bodhisattve ghrāṇadhātutathateti / nāghrāṇadhātutathato bodhisattva iti / na gandhadhātutathatā bodhisattva iti / nānyatra gandhadhātutathatāyā bodhisattva iti / na gandhadhātutathatāyāṃ bodhisattva iti / na bodhisattve gandhadhātutathateti / nāgandhadhātutathato bodhisattva iti /

na ghrāṇavijñānadhātutathatā bodhisattva iti / nānyatra ghrāṇavijñānadhātutathatāyā bodhisattva iti / na ghrāṇavijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve ghrāṇavijñānadhātutathateti / nāghrāṇavijñānadhātutathato bodhisattva iti /

na jihvādhātutathatā bodhisattva iti / nānyatra jihvādhātutathatāyā bodhisattva iti / na jihvādhātutathatāyāṃ bodhisattva iti / na bodhisattve jihvādhātutathateti / nājihvādhātutathato bodhisattva iti /

Ghosa1913, p. 428

na rasadhātutathatā bodhisattva iti / nānyatra rasadhātutathatāyā bodhisattva iti / na rasadhātutathatāyāṃ bodhisattva iti / na bodhisattve rasadhātutathateti / nārasadhātutathato bodhisattva iti /

na jihvāvijñānadhātutathatā bodhisattva iti / nānyatra jihvāvijñānadhātutathatāyā bodhisattva iti / na jihvāvijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve jihvāviñjānadhātutathateti / nājihvāvijñānadhātutathato bodhisattva iti /

na kāyadhātutathatā bodhisattva iti / nānyatra kāyadhātutathatāyā bodhisattva iti / na kāyadhātutathatāyāṃ bodhisattva iti / na bodhisattve kāyadhātutatheti / nākāyadhātutathato bodhisattva iti /

na spraṣṭavyadhātutathatā bodhisattva iti / nānyatra spraṣṭavyadhātutathatāyā bodhisattva iti / na spraṣṭavyadhātutathatāyāṃ bodhisattva iti / na bodhisattve spraṣṭavyadhātutathateti / nāspraṣṭavyadhātutathato bodhisattva iti /

na kāyavijñānadhātutathatā bodhisattva iti / nānyatra kāyavijñānadhātutathatāyā bodhisattva iti / na kāyavijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve kāyavijñānadhātutathateti / nākāyavijñānadhātutathato bodhisattva iti /

na manodhātutathatā bodhisattva iti / nānyatra manodhātutathatāyā bodhisattva iti / na manodhātutathatāyāṃ bodhisattva iti / na bodhisattve manodhātutathateti / nāmanodhātutathato bodhisattva iti /

na dharmmadhātutathatā bodhisattva iti / nānyatra dharmmadhātutathatāyā Ghosa1913, p. 429 bodhisattva iti / na dharmmadhātutathatāyāṃ bodhisattva iti / na bodhisattve dharmmadhātutathateti / nādharmmadhātutathato bodhisattva iti /

na manovijñānadhātutathatā bodhisattva iti / nānyatra manovijñānadhātutathatāyā bodhisattva iti / na manovijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve manovijñānadhātutathateti / nāmanovijñānadhātutathato bodhisattva iti /

na pṛthivīdhātutathatā bodhisattva iti / nānyatra pṛthivīdhātutathatāyā bodhisattva iti / na pṛthivīdhātutathatāyāṃ bodhisattva iti / na bodhisattve pṛthivīdhātutathateti / nāpṛthivīdhātutathato bodhisattva iti /

nābdhātutathatā bodhisattva iti / nānyatrābdhātutathatāyā bodhisattva iti / nābdhātutathatāyāṃ bodhisattva iti / na bodhisattve 'bdhātutathateti / nānabdhātutathato bodhisattva iti /

na tejodhātutathatā bodhisattva iti / nānyatra tejodhātutathatāyā bodhisattva iti / na tejodhātutathatāyāṃ bodhisattva iti / na bodhisattve tejodhātutathateti / nātejodhātutathato bodhisattva iti /

na vāyudhātutathatā bodhisattva iti / nānyatra vāyudhātutathatāyā bodhisattva iti / na vāyudhātutathatāyāṃ bodhisattva iti / na bodhisattve vāyudhātutathateti / nāvāyudhātutathato bodhisattva iti /

nākāśadhātutathatā bodhisattva iti / nānyatrākāśadhātutathatāyā bodhisattva iti / nākāśadhātutathatāyāṃ bodhisattva iti / na bodhisattve ākāśadhātutathateti / nānākāśadhātutathato bodhisattva iti /

Ghosa1913, p. 430

na vijñānadhātutathatā bodhisattva iti / nānyatra vijñānadhātutathatāyā bodhisattva iti / na vijñānadhātutathatāyāṃ bodhisattva iti / na bodhisattve vijñānadhātutatheti / nāvijñānadhātutathato bodhisatva iti /

nāvidyātathatā bodhisattva iti / nānyatrāvidyātathatāyā bodhisattva iti / nāvidyātathatāyāṃ bodhisattva iti / na bodhisattve 'vidyātathateti / nāvidyātathato bodhisattva iti /

na saṃskāratathatā bodhisattva iti / nānyatra saṃskāratathatāyā bodhisattva iti / na saṃskāratathatāyāṃ bodhisattva iti / na bodhisattve saṃskāratathateti / nāsaṃskāratathato bodhisattva iti /

na vijñānatathatā bodhisattva iti / nānyatra vijñānatathatāyā bodhisattva iti / na vijñānatathatāyāṃ bodhisattva iti / na bodhisattve vijñānatathateti / nāvijñānatathato bodhisattva iti /

na nāmarūpatathatā bodhisattva iti / nānyatra nāmarūpatathatāyā bodhisattva iti / na nāmarūpatathatāyāṃ bodhisattva iti / na bodhisattve nāmarūpatathateti / nānāmarūtathato bodhisattva iti /

na ṣaḍāyatanatathatā bodhisattva iti / nānyatra ṣaḍāyatanatathatāyā bodhisattva iti / na ṣaḍāyatanatathatāyāṃ bodhisattva iti / na bodhisattve ṣaḍāyatanatathateti / nāṣaḍāyatanatathato bodhisattva iti /

na sparśatathatā bodhisattva iti / nānyatra sparśatathatāyā bodhisattva iti / na sparśatathatāyāṃ bodhisattva iti / na bodhisattve sparśatathateti / nāsparśatathato bodhisattva iti /

Ghosa1913, p. 431

na vedanātathatā bodhisattva iti / nānyatra vedanātathatāyā bodhisattva iti / na vedanātathatāyāṃ bodhisattva iti / na bodhisattve vedanātathateti / nāvedanātathato bodhisattva iti /

na tṛṣṇātathatā bodhisattva iti / nānyatra tṛṣṇātathatāyā bodhisattva iti / na tṛṣṇātathatāyāṃ bodhisatva iti / na bodhisattve tṛṣṇātathateti / nātraṣṇātathato bodhisattva iti /

nopādānatathatā bodhisattva iti / nānyatropādānatathatāyā bodhisattva iti / nopādānatathatāyāṃ bodhisattva iti / na bodhisattve upādānatathateti / nānupādānatathato bodhisattva iti /

na bhavatathatā bodhisattva iti / nānyatra bhavatathatāyā bodhisattva iti / na bhavatathatāyāṃ bodhisattva iti / na bodhisattve bhavatathateti / nābhavatathato bodhisattva iti /

na jātitathatā bodhisattva iti / nānyatra jātitathatāyā bodhisattva iti / na jātitathatāyāṃ bodhisattva iti / na bodhisattve jātitathateti / nājātitathato bodhisattva iti /

na jarāmaraṇatathatā bodhisattva iti / nānyatra jarāmaraṇatathatāyā bodhisattva iti / na jarāmaraṇatathatāyāṃ bodhisattva iti / na bodhisattve jarāmaraṇatathateti / nājarāmaraṇatathato bodhisattva iti /

subhūtir āha / atyantatayā bhagavan bodhisattvo na saṃvidyate Ghosa1913, p. 432 nopalabhyate / tat kuto rūpādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rūpād bodhisattvo bhaviṣyati / kuto rūpe bodhisattvo bhaviśyati / kuto bodhisattve rūpaṃ bhaviśyati / kuto 'rūpo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vedanāyā bodhisattvo bhaviṣyati / kuto vedanāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vedanā bhaviṣyati / kuto 'vedano bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ saṃjñādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra saṃjñāyā bodhisattvo bhaviṣyati / kutaḥ saṃjñāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve saṃjñā bhaviṣyati / kuto 'saṃjño bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ saṃskārādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra saṃskārebhyo bodhisattvo bhaviṣyati / kutaḥ saṃskāreṣu bodhisattvo bhaviṣyati / kuto bodhisattve saṃskārā bhaviṣyanti / kuto 'saṃskāro bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vijñānād bodhisattvo bhaviṣyati / kuto vijñāne bodhisattvo bhaviṣyati / kuto bodhisattve vijñānaṃ bhaviṣyati / kuto 'vijñāno bodhisattvo bhaviṣyati /

Ghosa1913, p. 433

atyantatayā bhagavan bodhittvo na saṃvidyate nopalabhyate / tat kutaś cakṣuradhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra cakṣuṣo bodhisatvo bhaviṣyati / kutaś cakṣuṣi bodhisattvo bhaviṣyati / kuto bodhisattve cakṣur bhaviṣyati / kuto 'cakṣuṣko bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śrotrādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śrotrād bodhisattvo bhaviṣyati / kutaḥ śrotre bodhisattvo bhaviṣyati / kuto bodhisattve śrotraṃ bhaviṣyati / kuto 'śrotro bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisatvo na saṃvidyate nopalabhyate / tat kuto ghraṇādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ghrāṇād bodhisatvo bhaviṣyati / kuto ghrāṇe bodhisattvo bhaviṣyati / kuto bodhisattve ghrāṇaṃ bhaviṣyati / kuto 'ghrāṇo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisatvo na saṃvidyate nopalabhyate / tat kuto jihvādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jihvāyā bodhisattvo bhaviṣyati / kuto jihvāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve jihvā bhaviṣyati / kuto 'jihvo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ kāyādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra kāyād bodhisattvo bhavisyati / kutaḥ kāye bodhisattvo bhaviṣyati / kuto bodhisattve kāyo bhaviṣyati / kuto 'kāyo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto manodhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra manaso bodhisattvo Ghosa1913, p. 434 bhaviṣyati / kuto manasi bodhisattvo bhaviṣyati / kuto bodhisattve mano bhaviṣyati / kuto 'manasko bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rūpādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rūpād bodhisattvo bhaviṣyati / kuto rūpe bodhisattvo bhaviṣyati / kuto bodhisattve rūpaṃ bhaviṣyati / kuto 'rūpo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śabdādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śabdād bodhisattvo bhaviṣyati / kutaḥ śabde bodhisattvo bhaviṣyati / kuto bodhisattve śabdo bhaviṣyati / kuto 'śabdo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto gandhādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra gandhād bodhisattvo bhaviṣyati / kuto gandhe bodhisattvo bhaviṣyati / kuto bodhisattve gandho bhaviṣyati / kuto 'gandho bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rasādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rasād bodhisattvo bhaviṣyati / kuto rase bodhisattvo bhaviṣyati / kuto bodhisattve raso bhaviṣyati / kuto 'raso bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ sparśādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra sparśād bodhisattvo bhaviṣyati / kutaḥ sparśe bodhisattvo bhaviṣyati / kuto bodhisattve sparśo bhaviṣyati / kuto 'sparśo bodhisattvo bhaviṣyati /

Ghosa1913, p. 435

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto dharmmādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra dharmmād bodhisattvo bhaviṣyati / kuto dharmme bodhisattvo bhavisyati / kuto bodhisattve dharmmo bhaviṣyati / kuto 'dharmmo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaś cakṣurdhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra cakṣurdhātor bbodhisattvo bhaviṣyati / kutaś cakṣurdhātau bodhisattvo bhaviṣyati / kuto bodhisattve cakṣurdhātur bhaviṣyati / kuto 'cakṣurdhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rūpadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rūpadhātor bbodhisattvo bhaviṣyati / kuto rūpadhātau bodhisattvo bhaviṣyati / kuto bodhisattve rūpadhātur bhaviṣyati / kuto 'rūpadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaś cakṣurvvijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra cakṣurvvijñānadhātor bbodhisattvo bhaviṣyati / kutaś cakṣurvvijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve cakṣurvvijñānadhātur bhaviṣyati / kuto 'cakṣurvvijñānadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śrotradhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śrotradhātor bbodhisattvo bhaviṣyati / kutaḥ śrotradhātau bodhisattvo bhaviṣyati / kuto bodhisattve śrotradhātur bhaviṣyati / kuto 'śrotradhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat Ghosa1913, p. 436 kutaḥ śabdadhātvadhivacanaṃ bodhisattvo bhaviyyati / kuto 'nyatra śabdadhātor bbodhisattvo bhaviṣyati / kutaḥ śabdadhātau bodhisattvo bhaviṣyati / kuto bodhisattve śabdadhātur bhaviṣyati / kuto 'śabdadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śrotravijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śrotravijñānadhātor bbodhisattvo bhaviṣyati / kutaḥ śrotravijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve śrotravijñānadhātur bhaviṣyati / kuto 'śrotravijñānadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisatvo na saṃvidyate nopalabhyate / tat kuto ghrāṇadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ghrāṇādhātor bbodhisattvo bhaviṣyati / kuto ghrāṇadhātau bodhisattvo bhaviṣyati / kuto bodhisattve ghrāṇadhātur bhaviṣyati / kuto 'ghrāṇadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto gandhadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra gandhadhātor bbodhisattvo bhaviṣyati / kuto gandhadhātau bodhisattvo bhaviṣyati / kuto bodhisattve gandhadhātur bhaviṣyati / kuto 'gandhadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto ghrāṇavijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ghrāṇavijñānadhātor bbodhisattvo bhaviṣyati / kuto ghrāṇavijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve ghrāṇavijñānadhātur bhaviṣyati / kuto 'ghrāṇavijñānadhātur bbodhisattvo bhaviṣyati /

Ghosa1913, p. 437

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jihvādhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jihvādhātor bbodhisattvo bhaviṣyati / kuto jihvādhātau bodhisattvo bhaviṣyati / kuto bodhisattve jihvādhātur bhaviṣyati / kuto 'jihvādhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalamyate / tat kuto rasadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rasadhātor bbodhisattvo bhaviṣyati / kuto rasadhātau bodhisattvo bhaviṣyati / kuto bodhisattve rasadhātur bhaviṣyati / kuto 'rasadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jihvāvijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jihvāvijñānadhātor bbodhisattvo bhaviṣyati / kuto jihvāvijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve jihvāvijñānadhātur bhaviṣyati / kuto 'jihvāvijñānadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ kāyadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra kāyadhātor bbodhisattvo bhaviṣyati / kutaḥ kāyadhātau bodhisattvo bhaviṣyati / kuto bodhisattve kāyadhātur bhaviṣyati / kuto 'kāyadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ spraṣṭavyadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra spraṣṭavyadhātor bbodhisattvo bhaviṣyati / kutaḥ spraṣṭavyadhātau bodhisattvo bhaviṣyati / Ghosa1913, p. 438 kuto bodhisattve spraṣṭavyadhātur bhaviṣyati / kuto 'spraṣṭavyadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ kāyavijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra kāyavijñānadhātor bbodhisattvo bhaviṣyati / kutaḥ kāyavijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve kāyavijñānadhātur bhaviṣyati / kuto 'kāyavijñānadhātur bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / kuto manodhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra manodhātor bbodhisattvo bhaviṣyati / kuto manodhātau bodhisattvo bhaviṣyati / kuto bodhisattve manodhātur bhaviṣyati / kuto 'manodhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto dharmmadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra dharmmadhātor bbodhisattvo bhaviṣyati / kuto dharmmadhātau bodhisattvo bhaviṣyati / kuto bodhisattve dharmmadhātur bhaviṣyati / kuto 'dharmmadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto manovijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra manovijñānadhātor bbodhisattvo bhaviṣyati / kuto manovijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve manovijñānadhātur bhaviṣyati / kuto 'manovijñānadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ pṛthivīdhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra pṛthivīdhātor Ghosa1913, p. 439 bbodhisattvo bhaviṣyati / kutaḥ pṛthivīdhātau bodhisattvo bhaviṣyati / kuto bodhisattve pṛthivīdhātur bhaviṣyati / kuto 'pṛthivīdhātur bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto 'bdhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatrābdhātor bbodhisattvo bhaviṣyati / kuto 'bdhātau bodhisattvo bhaviṣyati / kuto bodhisattve 'bdhātur bhaviṣyati / kuto 'nabdhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutas tejodhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra tejodhātor bbodhisattvo bhaviṣyati / kutas tejodhātau bodhisattvo bhaviṣyati / kuto bodhisattve tejodhātur bhaviṣyati / kuto 'tejodhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vāyudhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vāyudhātor bodhisattvo bhaviṣyati / kuto vāyudhātau bodhisattvo bhaviṣyati / kuto bodhisattve vāyudhātur bhaviṣyati / kuto 'vāyudhātur bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuta ākāśadhātvadhivacanaṃ bodhisattvo bhaviṣyati / tat kuto 'nyatrākāśadhāto bodhisattvo bhaviṣyati / kuta ākāśadhātau bodhisattvo bhaviṣyati / kuto bodhisattve ākāśadhātur bhaviṣyati / kuto 'nākāśadhātur bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat Ghosa1913, p. 440 kuto vijñānadhātvadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vijñānadhātor bodhisattvo bhaviṣyati / kuto vijñānadhātau bodhisattvo bhaviṣyati / kuto bodhisattve vijñānadhātur bhaviṣyati / kuto 'vijñānadhātur bbodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto 'vidyādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatrā vidyāyā bodhisattvo bhaviṣyati / kuto 'vidyāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve 'vidyā bhaviṣyati / kuto 'navidyo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ saṃskārādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra saṃskārebhyo bodhisattvo bhaviṣyati / kutaḥ saṃskāreṣu bodhisattvo bhaviṣyati / kuto bodhisattve saṃskāro bhaviṣyati / kuto 'saṃskāro bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vijñānād bodhisattvo bhaviṣyati / kuto vijñāne bodhisattvo bhaviṣyati / kuto bodhisattve vijñānaṃ bhaviṣyati / kuto 'vijñāno bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto nāmarūpādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra nāmarūpād bodhisattvo bhaviṣyati / kuto nāmarūpe bodhisattvo bhaviṣyati / kuto bodhisattve nāmarūpaṃ bhaviṣyati / kuto 'nāmarūpo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ ṣaḍāyatanādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ṣaḍāyatanād Ghosa1913, p. 441 bodhisattvo bhaviṣyati / kutaḥ ṣaḍāyatanā bodhisattvo bhaviṣyati / kuto bodhisattve ṣaḍāyatanaṃ bhaviṣyati / kuto 'ṣaḍāyatano bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ sparśādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra sparśād bodhisattvo bhaviṣyati / kutaḥ sparśe bodhisattvo bhaviṣyati / kuto bodhisattve sparśo bhaviṣyati / kuto 'sparśo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vedanāyā bodhisattvo bhaviṣyati / kuto vedanāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vedanā bhaviṣyati / kuto 'vedano bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutas tṛṣṇādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra tṛṣṇāyā bodhisattvo bhaviṣyati / kutas tṛṣṇāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve tṛṣṇā bhaviṣyati / kuto 'tṛṣṇo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuta upādānādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatropādānād bodhisattvo bhaviṣyati / kuta upādāne bodhisattvo bhaviṣyati / kuto bodhisattve upādānaṃ bhaviṣyati / kuto 'nupādāno bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto bhavādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra bhavād bodhisattvo Ghosa1913, p. 442 bhaviṣyati / kuto bhave bodhisattvo bhaviṣyati / kuto bodhisattve bhavo bhaviṣyati / kuto 'bhavo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jātyadhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jāter bodhisattvo bhaviṣyati / kuto jātau bodhisattvo bhaviṣyati / kuto bodhisattve jātir bhaviṣyati / kuto 'jātir bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jarāmaraṇādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jarāmaraṇād bodhisattvo bhaviṣyati / kuto jarāmaraṇe bodhisattvo bhaviṣyati / kuto bodhisattve jarāmaraṇaṃ bhaviṣyati / kuto 'jarāmaraṇo bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rūpatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rūpatathatāyā bodhisattvo bhaviṣyati / kuto rūpatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve rūpatathatā bhaviṣyati / kuto 'rūpatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vedanātathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vedanātathatāyā bodhisattvo bhaviṣyati / kuto vedanātathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vedanātathatā bhaviṣyati / kuto 'vedanātathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat Ghosa1913, p. 443 kutaḥ saṃjñātathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra saṃjñātathatāyā bodhisattvo bhaviṣyati / kutaḥ saṃjñātathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve saṃjñātathatā bhaviṣyati / kuto 'saṃjñātathato bodhisattvo bhāviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ saṃskārādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra saṃskāratathatāyā bodhisattvo bhaviṣyati / kutaḥ saṃskāratathatāyāṃ bodhisattvo bhaviṣyati / kutaḥ bodhisattve saṃskāratathatā bhaviṣyati / kuto 'saṃskāratathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vijñānatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vijñānatathatāyā bodhisattvo bhaviṣyati / kuto vijñānatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vijñānatathatā bhaviṣyati / kuto 'vijñānatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaś cakṣustathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra cakṣustathatāyā bodhisattvo bhaviṣyati / kutaś cakṣustathatāyāṃ bodhisattvo bhavivyati / kuto bodhisattve cakṣustathatā bhaviṣyati / kuto 'cakṣustathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śrotratathatādhivacanaṃ bodhisattvo bhaviśyati / kuto 'nyatra śrotratathatāyā bodhisattvo bhaviṣyati / kutaḥ śrotratathatāyāṃ bodhisattvo Ghosa1913, p. 444 bhaviṣyati / kuto bodhisattve śrotratathatā bhaviṣyati / kuto 'śrotratathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto ghrāṇatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ghrāṇatathatāyā bodhisattvo bhaviṣyati / kuto ghrāṇatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve ghrāṇatathatā bhaviṣyati / kuto 'ghrāṇatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jihvātathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jihvātathatāyā bodhisattvo bhaviṣyati / kuto jihvātathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve jihvātathatā bhaviṣyati / kuto 'jihvātathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ kāyatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra kāyatathatāyā bodhisattvo bhaviṣyati / kutaḥ kāyatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve kāyatathatā bhaviṣyati / kuto 'kāyatathatā bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalate / tat kuto manastathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra manastathatāyā bodhisattvo bhaviṣyati / kuto manastathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve manastathatā bhaviṣyati / kuto 'manastathato bodhisattvo bhaviṣyati /

Ghosa1913, p. 445

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rūpatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rūpatathatāyā bodhisattvo bhaviṣyati / kuto rūpatathatāyāṃ bodhisalo bhaviṣyati / kuto bodhisattve rūpatathatā bhaviṣyati / kuto 'rūpatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śabdatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śabdatathatāyā bodhisattvo bhaviṣyati / kutaḥ śabdatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve śabdatathatā bhaviṣyati / kuto 'śabdatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto gandhatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra gandhatathatāyā bodhisattvo bhaviṣyati / kuto gandhatathatāyāṃ bodhisattvo bhavivyati / kuto bodhisattve gandhatathatā bhaviṣyati / kuto 'gandhatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rasatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rasatathatāyā bodhisattvo bhaviṣyati / kuto rasatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve rasatathatā bhaviṣyati / kuto 'rasatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ sparśatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra Ghosa1913, p. 446 sparśatathatāyā bodhisattvo bhaviṣyati / kutaḥ sparśatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve sparśatathatā bhaviṣyati / kuto 'sparśatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto dharmmatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra dharmmatathatāyā bodhisattvo bhaviṣyati / kuto dharmmatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve dharmmatathatā bhaviṣyati / kuto 'dharmmatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaś cakṣurdhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra cakṣurdhātutathatāyā bodhisattvo bhaviṣyati / kutaś cakṣurdhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve cakṣurdhātutathatā bhaviṣyati / kuto 'cakṣurdhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rūpadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rūpadhātutathatāyā bodhisattvo bhaviṣyati / kuto rūpadhātutathatāyāṃ bodhittvavo bhaviṣyati / kuto bodhisattve rūpadhātutathatā bhaviṣyati / kuto 'rūpadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaś cakṣurvijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra cakṣurvijñānadhātutathatāyā bodhisattvo bhaviṣyati / kutaś cakṣurvijñānadhātutathatāyāṃ Ghosa1913, p. 447 bodhisattvo bhaviṣyati / kuto bodhisattve cakṣurvijñānadhātutathatā bhaviṣyati / kuto 'cakṣurvijñānadhātutathato bodhisattvo bhavivyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śrotradhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śrotradhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ śrotradhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve śrotradhātutathatā bhaviṣyati / kuto 'śrotradhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śabdadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śabdadhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ śabdadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve śabdadhātutathatā bhaviṣyati / kuto 'śabdadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ śrotravijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra śrotravijñānadhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ śrotravijñānadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve śrotravijñānadhātutathatā bhaviṣyati / kuto 'śrotravijñānadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bādhisattvo na saṃvidyate nopalabhyate / tat kuto ghrāṇadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ghrāṇadhātutathatāyā bodhisattvo bhaviṣyati / kuto ghrāṇadhātutathatāyāṃ bodhisattvo Ghosa1913, p. 448 bhaviṣyati / kuto bodhisattve ghrāṇadhātutathatā bhaviṣyati / kuto 'ghrāṇadhātutathatā bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto gandhadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra gandhadhātutathatāyā bodhisattvo bhaviṣyati / kuto gandhadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve gandhadhātutathatā bhaviṣyati / kuto 'gandhadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto ghrāṇavijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ghrāṇavijñānadhātutathatāyā bodhisattvo bhaviṣyati / kuto ghrāṇavijñānadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve ghrāṇavijñānadhātutathatā bhaviṣyati / kuto 'ghrāṇavijñānadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jihvādhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jihvādhātutathatāyā bodhisattvo bhaviṣyati / kuto jihvādhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve jihvādhātutathatā bhaviṣyati / kuto 'jihvādhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto rasadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra rasadhātutathatāyā bodhisattvo bhaviṣyati / kuto rasadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve rasadhātutathatā bhaviṣyati / kuto 'rasadhātutathato bodhisattvo bhaviṣyati /

Ghosa1913, p. 449

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jihvāvijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jihvāvijñānadhātutathatāyā bodhisattvo bhaviṣyati / kuto jihvāvijñānadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve jihvāvijñānadhātutathatā bhaviṣyati / kuto 'jihvāvijñānadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ kāyadhātutathatādhivacanaṃ bodhisattvo bhavisyati / kuto 'nyatra kāyadhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ kāyadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve kāyadhātutathatā bhaviṣyati / kuto 'kāyadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ spraṣṭavyadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra spraṣṭavyadhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ spraṣṭavyadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve spraṣṭavyadhātutathatā bhaviṣyati / kuto 'spraṣṭavyadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ kāyavijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra kāyavijñānadhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ kāyavijñānadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve kāyavijñānadhātutathatā bhaviṣyati / kuto 'kāyavijñānadhātutathato bodhisattvo bhaviṣyati /

Ghosa1913, p. 450

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto manodhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra manodhātutathatāyā bodhisattvo bhaviṣyati / kuto manodhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve manodhātutathatā bhaviṣyati / kuto 'manodhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto dharmmadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra dharmmadhātutathatāyā bodhisattvo bhaviṣyati / kuto dharmmadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve dharmmadhātutathatā bhaviṣyati / kuto 'dharmmadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto manovijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra manovijñānadhātutathatāyā bodhisattvo bhaviṣyati / kuto manovijñānadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve manovijñānadhātutathatā bhaviṣyati / kuto 'manovijñānadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ pṛthivīdhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra pṛvivīdhātutathatāyā bodhisattvo bhaviṣyati / kutaḥ pṛthivīdhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve pṛthivīdhātutathatā bhaviṣyati / kuto 'pṛthivīdhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / Ghosa1913, p. 451 kuto 'bdhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatrābdhātutathatāyā bodhisattvo bhaviṣyati / kuto 'bdhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve 'bdhātutathatā bhaviṣyati / kuto 'nabdhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutas tejodhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra tejodhātutathatāyā bodhisattvo bhaviṣyati / kutas tejodhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve tejodhātutathatā bhaviṣyati / kuto 'tejodhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vāyudhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vāyudhātutathatāyā bodhisattvo bhaviṣyati / kuto vāyudhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vāyudhātutathatā bhaviṣyati / kuto 'vāyudhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuta ākāśadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatrākāśadhātutathatāyā bodhisattvo bhaviṣyati / kuta ākāśadhātutathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve ākāśadhātutathatā bhaviṣyati / kuto 'nākāśadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vijñānadhātutathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vijñānadhātutathatāyā bodhisattvo bhaviṣyati / kuto vijñānadhātutathatāyāṃ Ghosa1913, p. 452 bodhisattvo bhaviṣyati / kuto bodhisattve vijñānadhātutathatā bhaviṣyati / kuto 'vijñānadhātutathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto 'vidyātathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatrāvidyātathatāyā bodhisattvo bhaviṣyati / kuto 'vidyātathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve 'vidyātathatā bhaviṣyati / kuto 'navidyātathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ saṃskāratathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra saṃskāratathatāyā bodhisattvo bhaviṣyati / kutaḥ saṃskāratathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve saṃskāratathatā bhaviṣyati / kuto 'saṃskāratathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vijñānatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra vijñānatathatāyā bodhisattvo bhaviṣyati / kuto vijñānatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vijñānatathatā bhaviṣyati / kuto 'vijñānatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat Ghosa1913, p. 453 kuto nāmarūpatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra nāmarūpatathatāyā bodhisattvo bhaviṣyati / kuto nāmarūpatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve nāmarūpatathatā bhaviṣyati / kuto 'nāmarūpatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ ṣaḍāyatanatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra ṣaḍāyātanatathatāyā bodhisattvo bhaviṣyati / kutaḥ ṣaḍāyatanatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve ṣaḍāyatanatathatā bhavivyati / kuto 'ṣaḍāyatanatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kutaḥ sparśatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra sparśatathatāyā bodhisattvo bhaviṣyati / kutaḥ sparśatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve sparśatathatā bhaviṣyati / kuto 'sparśatathatobodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto vedanātathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra Ghosa1913, p. 454 vedanātathatāyā bodhisattvo bhaviṣyati / kuto vedanātathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve vedanātathatā bhaviṣyati / kuto 'vedanātathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kūtas tṛṣṇātathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra tṛṣṇātathatāyā bodhisattvo bhaviṣyati / kutas tṛṣṇātathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve tṛṣṇātathatā bhaviṣyati / kuto 'tṛṣṇātathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuta upādānatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatropādānatathatāyā bodhisattvo bhaviṣyati / kuta upādānatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve upādānatathatā bhaviṣyati / kuto 'nupādānatathato bodhisattvo bhaviṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto bhavatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra bhavatathatāyā bodhisattvo bhaviṣyati / kuto bhavatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve bhavatathatā bhaviṣyati / kuto 'bhavatathato bodhisattvo bhaviṣyati /

Ghosa1913, p. 455

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jātitathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jātitathatāyā bodhisattvo bhaviṣyati / kuto jātitathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve jātitathatā bhaviṣyati / kuto 'jatitathato bodhisattvo bhadhiṣyati /

atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / tat kuto jarāmaraṇatathatādhivacanaṃ bodhisattvo bhaviṣyati / kuto 'nyatra jarāmaraṇatathatāyā bodhisattvo bhaviṣyati / kuto jarāmaraṇatathatāyāṃ bodhisattvo bhaviṣyati / kuto bodhisattve jarāmaraṇatathatā bhaviṣyati / kuto 'jarāmaraṇatathato bodhisattvo bhaviṣyati /

bhagavān āha / sādhu sādhu subhūte evaṃ khalu subhūte bodhisattvena mahāsattvena sattvānupalabdhitāyāṃ prajñāpāramitānupalabdhitāyāṃ śikṣitavyam / yat punaḥ subhūtir evam āha / katamasyaitad dharmmasyādhivacanaṃ yad uta bodhisattva iti / tat kiṃ manyase subhūte rūpasyaitad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāyā etad adhivacanaṃ bodhisattva iti / āha Ghosa1913, p. 456 no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārāṇām etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagāvān āha tat kiṃ manyase subhūte vijñānasyaitad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpanityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpānityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanānityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanānityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñānityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñānityatāyā etad adhivacanaṃ āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskāranityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat ka manyase subhū saṃskārānityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānanityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte vijñānānityatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

Ghosa1913, p. 457

bhagavān āha tat kiṃ manyase subhūte rūpasukhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpaduḥkhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāsukhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāduḥkhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāsukhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavam / bhagavān āha tat kiṃ manyase subhūte saṃjñāduḥkhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārasukhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavam / bhagavān āha tat kiṃ manyase subhūte saṃskāraduḥkhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānasukhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānaduḥkhatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha tat kiṃ manyase subhūte rūpātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpānātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat Ghosa1913, p. 458 kiṃ manyase subhūte vedanānātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñānātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārānātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānānātmatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha tat kiṃ manyase subhūte rūpaśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha nohidaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / Ghosa1913, p. 459 bhagavān āha / tat kiṃ manyase subhūte saṃskāraśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskarāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānaśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānāśāntatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha tat kiṃ manyase subhūte rūpaśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskāraśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānaśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / Ghosa1913, p. 460 bhagavān āha tat kiṃ manyase subhūte vijñānāśūnyatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha tat kiṃ manyase subhūte rūpanimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpānimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte / vedanānimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanānimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñānimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñānimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskāranimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārānimittatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānanimittatāyā etad adhivacanaṃ bodhisattva iti āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānānimittatāyā etad adhivacamaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

bhagavān āha tat kiṃ manyase subhūte rūpapraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte rūpāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte Ghosa1913, p. 461 vedanāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vedanāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃjñāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārapraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte saṃskārāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānapraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha tat kiṃ manyase subhūte vijñānāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti / āha no hīdaṃ bhagavan /

atyantatayā bhagavan rūpaṃ na saṃvidyate nopalabhyate / kuto Ghosa1913, p. 462 rūpādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vedanā na saṃvidyate nopalabhyate / kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃjñā na saṃvidyate nopalabhyate / kutaḥ saṃjñādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / kutaḥ saṃskārādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan bodhisattvo na saṃvidyate nopalabhyate / kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan rūpanityatā na saṃvidyate nopalabhyate / kuto rūpanityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan rūpānityatā na saṃvidyate nopalabhyate / kuto rūpānityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vedanānityatā na saṃvidyate nopalabhyate / kuto vedanānityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vedanānityatā na saṃvidyate nopalabhyate / kuto vedanānityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃjñānityatā na na saṃvidyate nopalabhyate / kutaḥ saṃjñānityatādhivacanaṃ bodhisattvo bhaviṣyati / Ghosa1913, p. 463 atyantatayā bhagavan saṃjñānityatā na saṃvidyate nopalabhyate / kutaḥ saṃjñānityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃskāranityatā na saṃvidyate nopalabhyate / kutaḥ saṃskāranityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃskārānityatā na saṃvidyate nopalabhyate / kutaḥ saṃskārānityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vijñānanityatā na saṃvidyate nopalabhyate / kuto vijñānanityatādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vijñānānityatā na saṃvidyate nopalabhyate / kuto vijñānānityatādhivacanaṃ bodhisattvo bhaviṣyati /

atyantatayā bhagavan rūpasukhaṃ na saṃvidyate nopalabhyate / kutaḥ rūpasukhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan rūpaduḥkhaṃ na saṃvidyate nopalabhyate / kuto rūpaduḥkhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vedanāsukhaṃ na saṃvidyate nopalabhyate / kuto vedanāsukhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vedanāduḥkhaṃ na saṃvidyate nopalabhyate / kuto vedanāduḥkhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃjñāsukhaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāsukhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃjñāduḥkhaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāduḥkhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃskārasukhaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskārasukhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃskāraduḥkhaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskāraduḥkhādhivacanaṃ bodhisattvo bhaviṣyati / Ghosa1913, p. 464 atyantatayā bhagavan vijñānasukhaṃ na saṃvidyate nopalabhyate / kuto vijñānasukhādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vijñānaduḥkhaṃ na saṃvidyate nopalabhyate / kuto vijñānaduḥkhādhivacanaṃ bodhisalo bhaviṣyati /

atyantatayā bhagavan rūpātmā na saṃvidyate nopalabhyate / kuto rūpātmādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nairātmyaṃ na saṃvidyate nopalabhyate / kuto rūpanairātmyādhivacanaṃ bodhisattvo bhavivyati / atyantatayā bhagavan vedanātmā na saṃvidyate nopalabhyate / kuto vedanātmādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nairātmyaṃ na saṃvidyate nopalabhyate / kuto vedanānairātmyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃjñātmā na saṃvidyate nopalabhyate / kutaḥ saṃjñātmādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃjñānairātmyaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñānairātmyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃskārātmā na saṃvidyate nopalabhate / kutaḥ saṃskārātmādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan saṃskāranairātmyaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskāranairātmyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vijñānātmā na saṃvidyate nopalabhyate / kuto Ghosa1913, p. 465 vijñānātmādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan vijñānanairātmyaṃ na saṃvidyate nopalabhyate / kuto vijñānanairātmyādhivacanaṃ bodhisattvo bhaviṣyati /

atyantatayā bhagavan* śāntaṃ na vidyate nopalabhyate / kuto rūpaśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśāntaṃ na saṃvidyate nopalabhyate / kuto rūpāśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan* śāntaṃ na saṃvidyate nopalabhyate / kuto vedanāśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśāntaṃ na saṃvidyate nopalabhyate / kuto 'vedanāśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan* śāntaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśāntaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāśāntādhivacanaṃ bodhisattvo bhaviṣyati /

atyantatayā bhagavan* śāntaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskāraśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśāntaṃ na saṃvidyate nopalahate / kutaḥ saṃskārāśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan* śāntaṃ na saṃvidyate nopalabhyate / kutaḥ vijñānaśāntādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśāntaṃ na saṃvidyate nopalabhyate / kuto vijñānāśāntādhivacanaṃ bodhisattvo bhaviṣyati /

atyantatayā bhagavān* śūnyaṃ na saṃvidyate nopalabhyate / kuto rūpaśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśūnyaṃ Ghosa1913, p. 466 na saṃvidyate nopalabhyate / kuto vedanāśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśūnyaṃ na saṃvidyate nopalabhyate / kuto vedanāśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan* śūnyaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśūnyaṃ na saṃvidyate nopalabhyate / kuto saṃjñāśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan* śūnyaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskāraśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśūnyaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskārāśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan* śūnyaṃ na saṃvidyate nopalabhyate / kuto vijñānaśūnyādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan aśūnyaṃ na saṃvidyate nopalabhyate / kuto vijñānāśūnyādhivacanaṃ bodhisattvo bhaviṣyati /

atyantatayā nimittaṃ na saṃvidyate nopalabhate / kuto rūpanimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kuto rūpānimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kuto vedanānimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kuto vedanānimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñānimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate Ghosa1913, p. 467 na saṃvidyate nopalabhyate / kuto rūpāśūnyādhivacanaṃ bodhisattvo bhaviṣyati / kutaḥ saṃjñānimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskāranimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskārānimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kuto vijñānanimittādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan nimittaṃ na saṃvidyate nopalabhyate / kuto vijñānānimittādhivacanaṃ bodhisattvo bhaviṣyati /

atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kuto rūpapraṇihitādhivacanaṃ bodhisattvo bhavidhyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kuto rūpāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kuto vedanāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kuto vedanāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kutaḥ saṃjñāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskārapraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kutaḥ saṃskārāpraṇihitādhivacanaṃ Ghosa1913, p. 468 bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kuto vijñānapraṇihitādhivacanaṃ bodhisattvo bhaviṣyati / atyantatayā bhagavan praṇihitaṃ na saṃvidyate nopalabhyate / kuto vijñānāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati /

bhagavān āha / sādhu sādhu subhūte evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpādhivacanam anupalambhamānena vedanādhivacanam anupalambhamānena saṃjñādhivacanam anupalambhamānena saṃskārādhivacanam anupalambhamānena vijñānādhivacanam anupalambhamānena / rūpanityādhivacanam anupalambhamānena rūpānityādhivacanam anupalambhamānena vedanānityādhivacanam anupalambhamānena vedanānityādhivacanam anupalambhamānena saṃjñānityādhivacanam anupalambhamānena saṃjñānityādhivacanam anupalambhamānena saṃskāranityādhivacanam anupalambhamānena saṃskārānityādhivacanam anupalambhamānena vijñānanityādhivacanam anupalambhamānena vijñānānityādhivacanam anupalambhamānena / rūpasukhādhivacanam anupalambhamānena rūpaduḥkhādhivacanam anupalambhamānena vedanāsukhādhivacanam anupalambhamānena vedanāduḥkhādhivacanam anupalambhamānena / saṃjñāsukhādhivacanam anupalambhamānena saṃjñāduḥkhādhivacanam anupalambhamānena saṃskārasukhādhivacanam anupalambhamānena saṃskāraduḥkhādhivacanam anupalambhamānena vijñānasukhādhivacanam anupalambhamānena vijñānaduḥkhādhivacanam anupalambhanāmena / rūpātmādhivacanam anupalambhamānena rūpānātmādhivacanam anupalambhamānena vedanātmādhivacanam anupalambhamānena vedanānātmādhivacanam anupalambhamānena saṃjñātmādhivacanam Ghosa1913, p. 469 anupalambhamānena saṃjñānātmādhivacanam anupalambhamānena saṃskārātmādhivacanam anupalambhamānena saṃskārānātmādhivacanam anupalambhamānena vijñānātmādhivacanam anupalambhamānena vijñānānātmādhivaranam anupalambhamānena rūpaśāntādhivacanam anupalambhamānena rūpāśāntādhivacanam anupalambhamānena vedanāśāntādhivacanam anupalambhamānena vedanāśāntādhivacanam anupalambhamānena saṃjñāśāntādhivacanam anupalambhamānena saṃjñāśāntādhivacanam anupalambhamānena saṃskāraśāntādhivacanam anupalambhamānena saṃskārāśāntādhivacanam anupalambhamānena vijñānaśāntādhivacanam anupalambhamānena vijñānāśāntādhivacanam anupalambhamānena rūpaśūnyādhivacanam anupalambhamānena rūpāśūnyādhivacanam anupalambhamānena vedanāśūnyādhivacanam anupalambhamānena vedanāśūnyādhivacanam anupalambhamānena saṃjñāśūnyādhivacanam anupalambhamānena saṃjñāśūnyādhivacanam anupalambhamānena saṃskāraśūnyādhivacanam anupalambhamānena saṃskārāśūnyādhivacanam anupalambhamānena vijñānaśūnyādhivacanam anupalambhamānena vijñānāśūnyādhivacanam anupalambhamānena / rūpanimittādhivacanam anupalambhamānena rūpānimittādhivacanam anupalambhamānena vedanānimittādhivacanam anupalambhamānena vedanānimittādhivacanam anupalambhamānena / saṃjñānimittādhivacanam anupalambhamānena saṃjñānimittādhivacanam anupalambhamānena saṃskārānimittādhivacanam anupalambhamānena saṃskārānimittādhivacanam anupalambhamānena vijñānanimittādhivacanam anupalambhamānena vijñānanimittādhivacanam anupalambhamānena rūpapraṇhitādhivacanam anupalambhamānena Ghosa1913, p. 470 rūpāpraṇihitādhivacanam anupalambhanena vedanāpraṇihitādhivacanam anupalambhamānena vedanāpraṇihitādhivacanam anupalambhamānena saṃjñāpraṇihitādhivacanam anupalambhamānena saṃjñāpraṇihitādhivacanam anupalambhamānena saṃskārapraṇihitādhivacanam anupalambhamānena saṃskārāpraṇihitādhivacanam anupalambhamānena vijñānapraṇihitādhivacanam anupalambhamānena vijñānāpraṇihitādhivacanam anupalambhamānena prajñāpāramitāyāṃ śikṣitavyam /

yat punaḥ subhūte vadasi nāhaṃ dharmaṃ samanupaśyāmi yad uta bodhisattva iti / na subhūte dharmmo dharmmadhātuṃ samanupaśyati / na saṃjñādhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātuḥ saṃjñādhātuṃ samanupaśyati / na saṃskāradhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātuḥ saṃskāradhātuṃ samanupaśyati / na vijñānadhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātur vvijñānadhātuṃ samanupaśyati / na cakṣurdhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātuś cakṣurdhātuṃ samanupaśyati / na śrotradhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātuḥ śrotradhātuṃ samanupaśyati / na ghrāṇadhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātur ghrāṇadhātuṃ samanupaśyati / na jihvādhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātur jihvādhātuṃ samanupaśyati / na kāyadhātur dharmmadhātuṃ samanupaśyati / na dharmmadhātuḥ kāyadhātuṃ samanupaśyati / na manodhātur dharmadhātuṃ samanupaśyati / na dharmadhātur mmanodhātuṃ samanupaśyati /

na subhūte saṃskṛtadhātur asaṃskṛtadhātuṃ samanupaśyati / nāsaṃskṛtadhātuḥ saṃskṛtadhātuṃ samanupaśyati / na ca saṃskṛtadhātuvyatirekeṇāsaṃskṛtaṃ Ghosa1913, p. 471 śakyaṃ prajñapayituṃ / nāsaṃskṛtavyatirekena saṃskṛtadhātuḥ śakyaḥ prajñapayituṃ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmmaṃ samanupaśyati / asamanupaśyan nottrasyati / na santrasyati na santrāsam āpadyate / na vāsya kasmiṃścid dharmme cittam avalīyate / na vipratisārībhavati mānasaṃ / tat kasya hetos tathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ samanupaśyati / vedanāṃ na samanupaśyati / saṃjñāṃ na samanupaśyati / saṃskārān na samanupaśyati / vijñānaṃ na samanupaśyati / cakṣur na samanupaśyeta / śrotraṃ na samanupaśyati / ghrāṇaṃ na samanupaśyati / jihvāṃ na samanupaśyati / kāyaṃ na samanupaśyati / mano na samanupaśyati / rūpaṃ na samanupaśyati / śabdaṃ na samanupaśyati / gandhaṃ na samanupaśyati / rasaṃ na samanupaśyati / sparśaṃ na samanupaśyati / dharmmaṃ na samanupaśyati / pṛthivīdhātuṃ na samanupaśyati / abdhātuṃ na samanupaśyati / tejodhātuṃ na samanupaśyati / vāyudhātuṃ na samanupaśyati / ākāśadhātuṃ na samanupaśyati / vijñānadhātuṃ na samanupaśyati / avidyāṃ na samanupaśyati / saṃskārān na samanupaśyati / vijñānaṃ na samanupaśyati / nāmarūpaṃ na samanupaśyati / ṣaḍāyatanaṃ na samanupaśyati / sparśaṃ na samanupaśyati / vedanāṃ na samanupaśyati / tṛṣṇāṃ na samanupaśyati / upādānaṃ na samanupaśyati / bhavaṃ na samanupaśyati / jātiṃ na samanupaśyati / jarāmaraṇaṃ na samanupaśyati / rāgaṃ na samanupaśyati / dveṣaṃ na samanupaśyati / mohaṃ na samanupaśyati / ātmānaṃ na samanupaśyati / satvaṃ na samanupaśyati / jīvaṃ na samanupaśyati / jantuṃ na samanupaśyati Ghosa1913, p. 472 / poṣaṃ na samanupaśyati / puruṣaṃ na samanupaśyati / manujaṃ na samanupaśyati / mānavaṃ na samanupaśyati / kārakaṃ na samanupaśyati / kārāpakaṃ na samanupaśyati / vedakaṃ na samanupaśyati / vedayitṛkaṃ na samanupaśyati / jānakaṃ na samanupaśayati / paśyakaṃ na samanupaśyati / kāmadhātuṃ na samanupaśyati / rūpadhātuṃ na samanupaśyati / ārūpyadhātuṃ na samanupaśyati / śrāvakacittaṃ na samanupaśyati / pratyekabuddhacittaṃ na samanupaśyati / bodhicittaṃ na samanupaśgnati / śrāvakadharmmān na samanupaśyati / pratyekabuddhaṃ na samanupaśyati / pratyekabuddhadharmmān na samanupaśyati / bodhisattvaṃ na samanupaśyati / bodhisattvadharmmān na samanupaśyati / buddhaṃ na samanupaśyati / buddhadharmmān na samanupaśyati / bodhiṃ na samanupaśyati / yāvat sarvvadharmmān laukikalokottarān na samanupaśyati / sa sarvvadharmmān na samanupaśyati / na santrasyati / na santrāsam āpadyate /

āha kena kāraṇena bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvvadharmmeṣu cittaṃ nāvalīyate / na saṃlīyate / bhagavān āha / tathā hi subhūte bodhisattvo mahāsattvaś cittacaitasikān dharmmān nopalabhate na samanupaśyati / anena kāraṇena subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarveṣu dharmmeṣu cittaṃ nāvalīyate / na saṃlīyate / āha / kathaṃ bhagavan bodhisattvasya mahāsattvasya mano na santrāsam āpadyate / bhagavān āha / tathā hi subhūte Ghosa1913, p. 473 bodhisattvo mahāsattvo manaś ca manodhātuñ ca nopalabhate / na samanupaśyati / evaṃ khalu subhūte bodhisattvasya mahāsattvasya mano na santrāsam āpadyate / evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ / sacet punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tāṃ prajñāpāramitāṃ nopalabhate tañ ca bodhisattvaṃ nopalabhate / tac ca bodhisattvanāma nopalabhate / evam eva bodhisattvasyāvavādaḥ / eṣaivānuśāsanī /

śatasāhasasryāḥ prājñāpāramitāyā dvitīyaḥ parivarttaḥ //

(ŚsP_1.2)
Ghosa1913, p. 474

atha tṛtīyaparivarttaḥ /

athāyuṣmān subhūtir bhagavantam etad avocat / rūpaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / saṃjñāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / saṃskārān bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / vijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / cakṣur bhagavan parijñātukāmena bodhisattvena Ghosa1913, p. 475 mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / śrotraṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / ghrāṇaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / jihvāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / kāyaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / mano bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / rūpaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / śabdaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / gandhaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / rasaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / sparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / dharmmān bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam /

cakṣurvijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / śrotravijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / ghrāṇavijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 476 śikṣitavyaṃ / jihvāvijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kāyavijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / manovijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ /

cakṣuḥsaṃsparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śrotrasaṃsparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ghrāṇasaṃsparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / jihvāsaṃsparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kāyasaṃsparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / manaḥsaṃsparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam /

cakṣuḥsaṃsparśajāṃ vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śrotrasaṃsparśajāṃ vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ghrāṇasaṃsparśajāṃ vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / jihvāsaṃsparśajāṃ vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kāyasaṃsparśajāṃ vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / manaḥsaṃsparśajāṃ Ghosa1913, p. 477 vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / avidyāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / saṃskārān bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / vijñānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / nāmarūpaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ṣaḍāyatanaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sparśaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / vedanāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / tṛṣṇāṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / upādānaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / bhavaṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / jātiṃ bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / jarāmaraṇaśokaparidevaduḥkhadaurmmanasyopāyāsān bhagavan parijñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ /

Ghosa1913, p. 478

rāgaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dveṣaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / mohaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / satkāyadṛṣṭiṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / vicikitsāṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śīlavrataparāmarśaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kāmarāgavyāpādaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kāmarāgaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / arūparāgaṃ prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / saṃyojanāni prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / anuśayān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / paryyutthānāni prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catura āhārān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / caturo yogān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catura oghān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / caturo granthān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catvāryy upādānāni prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / caturo viprayāsān prahātukāmena bodhisattvena Ghosa1913, p. 479 mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / daśākuśalān karmmapathān prahātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ /

daśakuśalān karmmapathān paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catvāri dhyānāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catvāryy apramāṇāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catasraḥ ārūpyasamāpattīḥ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / pañcābhijñāḥ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dānapāramitāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śīlapāramitāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / kṣāntipāramitāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / vīryyapāramitāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dhyānapāramitāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / prajñāpāramitāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / adhyātmaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / bahirddhāśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / adhyātmabahirddhāśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śūnyatāśūnyatāṃ Ghosa1913, p. 480 paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / mahāśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / paramārthaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / saṃskṛtaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / asaṃskṛtaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / atyantaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / anavarāgraśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / anavakāraśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / prakṛtiśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñapāramitāyāṃ śikṣitavyaṃ / sarvvadharmmaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / svalakṣaṇaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / anupalambhaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / abhāvaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / svabhāvaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / abhāvasvabhāvaśūnyatāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catvāri smṛtyupasthānāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 481 śikṣitavyaṃ / catvāri samyakprahāṇāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catura ṛddhipādān paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / pañcendriyāṇi paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / pañca balāni paripyurayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sapta bodhyaṅgāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / āryyāṣṭāṅgamārgaṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catvāryy āryyasatyāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / aṣṭau vimokṣān paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / daśa tathāgatabalāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catvāri vaiśāradyāni paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / catasraḥ pratisamvidaḥ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / mahāmaitrīṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam / mahākaruṇāṃ paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / aṣṭādaśāveṇikān buddhadharmmān paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / bodhyaṅgavatiṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam /

Ghosa1913, p. 482

yatra prathamadhyānanirodhaḥ samāpadyate / nirodhād vyutthāya dvitīyaṃ dhyānaṃ samāpadyate / dvitīyāt* dhyānād vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya tṛtīyaṃ dhyānaṃ samāpadyate / tṛtīyāt* dhyānād vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya caturthaṃ dhyānaṃ samāpadyate / caturthāt* dhyānād vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya maitrīsamādhiṃ samāpadyate / maitryāḥ samādher vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya karuṇāsamādhiṃ samāpadyate / karuṇāsamādher vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya muditāsamādhiṃ samāpadyate / muditāsamādher vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāyopekṣāsamādhiṃ samāpadyate / upekṣāsamādher vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāyākāśānantyāyatanaṃ samāpadyate / ākāśānantyāyatanād Ghosa1913, p. 483 vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya ākiñcanyāyatanaṃ samāpadyate / ākiñcanyāyatanād vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya vijñānānantyāyatanaṃ samāpadyate / vijñānānantyāyanād vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate / naivasaṃjñānāsaṃjñāyatanād vyutthāya nirodhaḥ samāpadyate / nirodhād vyutthāya siṃhaviklambhitaṃ samādhiṃ read siṃhavijṛmbhitaṃ samādhiṃ (KW) samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / siṃhavikrīḍitaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpārmitāyāṃ śikṣitavyaṃ / sarvvadhāraṇīmukhasamādhimukhāni pratilabdhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / śūraṅgamaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ratnamudrāṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / candraprabhaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / candradhvajaketuṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmamudrāgataṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / avalokitamudrāṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dharmmadhātuniyataṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prañāpāramitāyāṃ śikṣitavyaṃ / niyatadhvajaketuṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / vajropamaṃ samādhiṃ samāpattukāmena bodhisattvena Ghosa1913, p. 484 prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmapraveśamukhaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / samādhirājaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / rājamudrāṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / balavyūhaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / samudgataṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmaniruktiṃ niyatapraveśaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmajñānādhivāsanapraveśaṃ samādhi samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / daśadigvyavalokitaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadhāraṇīmukhamudrāṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmāsampraśeṣaṃ samādhiṃ #read sarvadharmmāsaṃpramoṣaṃ samādhiṃ# samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvadharmmasamavaśaraṇākāramudrāṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ākāśasthānasthitaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / trimaṇḍalapariśuddhaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / acyutābhijñāṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / pātragataṃ samādhiṃ samāpattukāmena Ghosa1913, p. 485 bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dhvajāgrakeyūraṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / sarvvakleśanirdahanaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / caturmārabalanirākaraṇaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ākāśāsaṅgavimuktinirupalepaṃ samādhiṃ samāpattukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / iti hy etāny anyāni ca samādhimukhāni pratilabdhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ /

punar aparaṃ bhagavan sarvvasattvānām abhiprāyān paripūrayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena kuśalamūlāni paripūrayitukāmena yaiḥ kuśalamūlaiḥ paripūrṇo nāpāyeṣu patati / na hīnakūleṣūpapadyate / na śrāvakabhūmau na pratyekabuddhabhūmau tiṣṭhati / na ca bodhisattvo mahāsattvo mūrdhānaṃ patatīti / prajñāpāramitāyāṃ śikṣitavyaṃ /

athāyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat / katham āyuṣman subhūte bodhisattvo mahāsattvo mūrdhānaṃ patati / evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat / yad āyuṣman* Ghosa1913, p. 486 śāradvatīputra bodhisattvo mahāsattvo 'nupāyakauśalena ṣaṭsu pāramitāsu carati / anupāyakauśalena śūnyatānimittāpraṇihitān samādhīn āgamya naiva śrāvakabhūmau patati / na pratyekabuddhabhūmau patati / naiva bodhisattvanyāmam avakrāmeti / ayam ucyate bodhisattvasya mahāsattvasyāmaḥ / āha / kena kāraṇenāyuṣman subhūte ayaṃ bodhisattvasya mahāsattvasyāmaḥ / subhūtir āha / āma ity āyuṣmañ chāradvatīputra ucyate bodhisattvasya mahāsattvasyāmaḥ / dharmmatṛṣṇāḥ / āha / katamā āyuṣman subhūte dharmmatṛṣṇāḥ / subhūtir āha / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ śūnyam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vedanāśūnyety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃjñāśūnyety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃskārāḥ śūnyā ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vijñānaṃ śūnyam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / iyam ucyate āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyānulomikī dharmmatṛṣṇā āmaḥ /

punar aparaṃ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam anityam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vedanām anityety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃjñām anityety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃskārān anityā ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vijñānam anityam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / iyam ucyate āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyānulomikī dharmmatṛṣṇā āmaḥ //

Ghosa1913, p. 487

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ pajñāpāramitāyāṃ caran rūpaṃ duḥkham ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vedanāṃ duḥkhety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃjñāṃ duḥkhety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃskārān duḥkhā ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vijñānaṃ duḥkham ity abhiniviśate 'dhitiṣṭhati saṃjānāti / iyam ucyate āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyānulomikī dharmmatṛṣṇā āmaḥ /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam anātmety abhiniviśate 'dhitiṣṭhati saṃjānāti / vedanām anātmety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃjñām anātmety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃskārān anātmāna ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vijñānam anātmety abhiniviśate 'dhitiṣṭhati saṃjānāti / iyam ucyate āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyānulomikī dharmmatṛṣṇā āmaḥ /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam ānimittam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vedanām ānimittety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃjñām ānimittety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃskārān ānimittam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vijñānam ānimittam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / iyam ucyate āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyānulomikī dharmmatṛṇā āmaḥ /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 488 caran rūpam apraṇihitam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vedanām apraṇihitety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃjñām apraṇihitety abhiniviśate 'dhitiṣṭhati saṃjānāti / saṃskārān apraṇihitam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / vijñānam apraṇihitam ity abhiniviśate 'dhitiṣṭhati saṃjānāti / iyam ucyate āyuṣman* śāradvatīputra bodhisattvasya mahāsattvasyānulomikī dharmmatṛṣṇā āmaḥ /

idaṃ rūpaṃ prahātavyam anena rūpaṃ prahātavyaṃ / iyaṃ vedanā prahātavyā anena vedanā prahātavyā / iyaṃ saṃjñā prahātavyā anena saṃjñā prahātavyā / ime saṃskārāḥ prahātavyāḥ / anena saṃskārāḥ prahātavyāḥ / idaṃ vijñānaṃ prahātavyam / anena vijñānaṃ prahātavyam iti / idaṃ duḥkhaṃ parijñeyaṃ / anena duḥkhaṃ parijñeyam iti / ayaṃ samudayaḥ prahātavyaḥ / anena samudayaḥ prahātavyaḥ iti / ayaṃ nirodhaḥ sākṣātkarttavyaḥ / anena nirodhaḥ sākṣātkarttavyaḥ / ayaṃ mārgo bhāvayitavyaḥ / anena mārgo bhāvayitavyaḥ iti / ayaṃ saṃkleśaḥ / idaṃ vyavadānam iti / ime dharmmāḥ sevitavyāḥ / ime dharmmā na sevitavyāḥ / iha bodhisattvena mahāsattvena caritavyam iha na caritavyam iti / ayaṃ bodhisattvasya mahāsattvasya mārgo 'yaṃ na mārga iti / iyaṃ bodhisattvasya mahāsattvasya śikṣeyaṃ na śikṣeti / iyaṃ bodhisattvasya mahāsattvasya dānapāramiteyaṃ na dānapāramitā / iyaṃ bodhisattvasya mahāsattvasya śīlapāramiteyaṃ na śīlapāramiteti / iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramiteyaṃ na kṣāntipāramitā / iyaṃ bodhisattvasya mahāsattvasya vīryyapāramiteyaṃ na vīryyapāramitā / iyaṃ bodhisattvasya mahāsattvasya dhyānapāramiteyaṃ Ghosa1913, p. 489 na dhyānapāramitā / iyaṃ bodhisattvasya mahāsattvasya prajñāpāramiteyaṃ na prajñāpāramitā / idaṃ bodhisattvasya mahāsattvasyopāyakauśalam idam anupāyakauśalam iti / atha nodhisattvasya mahāsattvasya nyāmaḥ /

saced āyuṣmañ charadvatīputra bodhisāttvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmmān evam abhiniviśate 'dhitiṣṭhati saṃjānāti / ayaṃ bodhisattvasya mahāsattvasyānulomikī dharmmatṛṣṇā āmaḥ / āha / katama āyuṣman subhūte bodhisattvasya mahāsattvasya nyāmaḥ / subhūtir āha / ihāyuṣmañ chāradvatīputra bodhisāttvo mahāsattvaḥ prajñāpāramitāyāṃ carann ādhyātmaśūnyatāyām adhyātmabahirddhāśūnyatāṃ samanupaśyati / na bahirddhāśūnyatāyāṃ adhyātmaśūnyatāṃ samanupaśyati / na bahirddhāśūnyatāyām adhyātmabahirddhāśūnyatāṃ samanupaśyati / nādhyātmaśūnyatāyāṃ bahirddhāśūnyatāṃ samanupaśyati / nādhyātmabahirddhāśūnyatāyāṃ śūnyatāśūnyatāṃ samanupaśyati / na śūnyatāśūnyatāyām adhyātmabahirddhāśūnyatāṃ samanupaśyati / na śūnyatāśūnyatāyāṃ mahāśūnyatāṃ samanupaśyati / na mahāśūnyatāyāṃ paramārthaśūnyatāṃ samanupaśyati / na paramārthaśūnyatāyāṃ mahāśūnyatāṃ samanupaśyati / na paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāṃ samanupaśyati / na saṃskṛtaśūnyatāyāṃ paramārthaśūnyatāṃ samanupaśyati / na saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāṃ samanupaśyati / nāsaṃskṛtaśūnyatāyāṃ saṃskṛtaśūnyatāṃ samanupaśyati / nāsaṃskṛtaśūnyatāyām anavarāgraśūnyatāṃ samanupaśyati / nānavarāgraśūnyatāyām asaṃskṛtaśūnyatāṃ samanupaśyati / nānavarāgraśūnyatāyām anavakāraśūnyatāṃ samanupaśyati / nānavakāraśūnyatāyām anavarāgraśūnyatāṃ samanupaśyati Ghosa1913, p. 490 / nānavakāraśūnyatāyām atyantaśūnyatāṃ samanupaśyati / nātyantaśūnyatāyāṃ prakṛtiśūnyatāṃ samanupaśyati / na prakṛtiśūnyatāyām atyantaśūnyatāṃ samanupaśyati / na prakṛtiśūnyatāyāṃ sarvvadharmmaśūnyatāṃ samanupaśyati / na sarvvadharmmaśūnyatāyāṃ prakṛtiśūnyatāṃ samanupaśyati / na sarvvadharmmaśūnyatāyāṃ svalakṣaṇaśūnyatāṃ samanupaśyati / na svalakṣaṇaśūnyatāyāṃ sarvvadharmmaśūnyatāṃ samanupaśyati / na svalakṣaṇaśūnyatāyām anupalambhaśūnyatāṃ samanupaśyati / nānupalambhaśūnyatāyāṃ svalakṣaṇaśūnyatāṃ samanupaśyati / nānupalambhaśūnyatāyām abhāvaśūnyatāṃ samanupaśyati / nābhāvaśūnyatāyām anupalambhaśūnyatāṃ samanupaśyati / nābhāvaśūnyatāyāṃ svabhāvavaśūnyatāṃ samanupaśyati / na svabhāvaśūnyatāyām abhāvaśūnyatāṃ samanupaśyati / na svabhāvaśūnyatāyām abhāvasvabhāvaśūnyatāṃ samanupaśyati / nābhāvasvabhāvaśūnyatāyāṃ sarvvadharmmaśūnyatāṃ samanupaśyati /

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvanyāmam avakrāmati / punar aparam āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ śikṣitavyam / yathā śikṣamāṇena rūpaṃ jñātavyaṃ tena ca na mantavyaṃ / vedanājñātavyā tayā Ghosa1913, p. 491 ca vedanayā na mantavyaṃ / saṃjñā jñātavyā tayā ca saṃjñayā na mantavyaṃ / saṃskārā jñātavyāḥ taiś ca saṃskārair na mantavyaṃ / vijñānaṃ jñātavyaṃ tena ca vijñānena na mantavyaṃ / cakṣur jñātavyaṃ tena ca cakṣuṣā na mantavyaṃ / śrotraṃ jñātavyaṃ tena ca śrotreṇa na mantavyaṃ / ghrāṇaṃ jñātavyaṃ tena ca ghrāṇena na mantavyaṃ / jihvā jñātavyā tayā ca jihvayā na mantavyaṃ / kāyaṃ jñātavyaṃ tena ca kāyena na mantavyaṃ / mano jñātavyaṃ tena ca manasā na mantavyaṃ / rūpaṃ jñātavyaṃ tena ca rūpeṇa na mantavyaṃ / śabdo jñātavyas tena ca śabdena na mantavyaṃ / gandho jñātavyas tena ca gandhena na mantavyaṃ / raso jñātavyas tena ca rasena na mantavyaṃ / sparśo jñātavyas tena ca sparśena na mantavyam / dharmmā jñātavyās taiś ca dharmmair na mantavyaṃ / cakṣurvvijñānaṃ jñātavyaṃ tena ca cakṣurvvijñānena na mantavyaṃ / śrotravijñānaṃ jñātavyaṃ tena ca śrotravijñānena na mantavyaṃ / ghrāṇavijñānaṃ jñātavyaṃ tena ca ghrāṇavijñānena na mantavyaṃ / jihvāvijñānaṃ jñātavyaṃ tena ca jihvāvijñānena na mantavyaṃ / kāyavijñānaṃ jñātavyaṃ tena ca kāyavijñānena na mantavyaṃ / manovijñānaṃ jñātavyaṃ tena ca manovijñānena na mantavyam /

cakṣuḥsaṃsparśo jñātavyas tena ca cakṣuḥsaṃsparśena na mantavyaṃ / śrotrasaṃsparśo jñātavyas tena ca śrotrasaṃsparśena na mantavyaṃ / ghrāṇasaṃsparśo jñātavyas tena ca ghrāṇasaṃsparśena na mantavyaṃ / jihvāsaṃsparśo jñātavyas tena ca jihvāsaṃsparśena Ghosa1913, p. 492 na mantavyaṃ / kāyasaṃsparśo jñātavyas tena ca kāyasaṃsparśena na mantavyaṃ / manaḥsaṃsparśo jñātavyas tena ca manaḥsaṃsparśena na mantavyaṃ /

cakṣuḥsaṃsparśapratyayā vedanā jñātavyā / tayā ca cakṣuḥsaṃsparśapratyayavedanayā na mantavyaṃ / śrotrasaṃsparśapratyayavedanā jñātavyā tayā ca śrotrasaṃsparśapratyayavedanayā na mantavyaṃ / ghrāṇasaṃsparśapratyayavedanā jñātavyā tayā ca ghrāṇasaṃsparśapratyayavedanayā na mantavyaṃ / jihvāsaṃsparśapratyayavedanā jñātavyā / tayā ca jihvāsaṃsparśapratyayavedanayā na mantavyaṃ / kāyasaṃsparśapratyayavedanā jñātavyā tayā ca kāyasaṃsparśapratyayavedanayā na mantavyaṃ / manaḥsaṃsparśapratyayavedanā jñātavyā / tayā ca manaḥsaṃsparśapratyayavedanayā na mantavyam /

pṛthivīdhātur jñātavyas tena ca pṛthivīdhātunā na mantavyaṃ / abdhātur jñātavyas tena cābdhātunā na mantavyaṃ / tejodhātur jñātavyas tena ca tejodhātunā na mantavyaṃ / vāyudhātur jñātavyas tena ca vāyudhātunā na mantavyaṃ / ākāśadhātur jñātavyas tena cākāśadhātunā na mantavyaṃ / vijñānadhātur jñātavyas tena ca vijñānadhātunā na mantavyaṃ / avidyā jñātavyā tayā cāvidyayā na mantavyaṃ / saṃskārā jñātavyās taiś ca saṃskārair na mantavyaṃ / vijñānaṃ jñātavyaṃ tena ca vijñānena na mantavyaṃ / nāmarūpaṃ jñātavyaṃ tena ca nāmarūpeṇa na mantavyaṃ / ṣaḍāyatanaṃ jñātavyaṃ tena ca ṣaḍāyatanena na mantavyaṃ / sparśo jñātavyas tena ca sparśena na mantavyaṃ / vedanā jñātavyā tayā ca vedanayā na mantavyaṃ / tṛṣṇā jñātavyā tayā ca tṛṣṇayā na mantavyaṃ / upādānaṃ jñātavyaṃ tena copādānena na mantavyaṃ / bhavo jñātavyas tena ca bhavena na mantavyaṃ / jātir Ghosa1913, p. 493 jñātavyā tayā ca jātyā na mantavyaṃ / jarāmaraṇaṃ jñātavyaṃ tena ca jarāmaraṇena na mantavyaṃ /

dānapāramitā jñātavyā tayā ca dānapāramitayā na mantavyaṃ / śīlapāramitā jñātavyā tayā ca śīlapāramitayā na mantavyaṃ / kṣāntipāramitā jñātavyā tayā ca kṣāntipāramitayā na mantavyaṃ / vīryapāramitā jñātavyā tayā ca vīryyapāramitayā na mantavyaṃ / dhyānapāramitā jñātavyā tayā ca dhyānapāramitayā na mantavyaṃ / prajñāpāramitā jñātavyā tayā ca prajñāpāramitayā na mantavyaṃ /

adhyātmaśūnyatā jñātavyā tayā cādhyātmaśūnyatayā na mantavyaṃ / bahirddhāśūnyatā jñātavyā tayā ca bahirdhāśūnyatayā na mantavyaṃ / adhyātmabahirddhāśūnyatā jñātavyā tayā cādhyātmabahirddhāśūnyatayā na mantavyaṃ / śūnyatāśūnyatā jñātavyā tayā ca śūnyatāśūnyatayā na mantavyaṃ / mahāśūnyatā jñātavyā tayā ca mahāśūnyatayā na mantavyaṃ / paramārthaśūnyatā jñātavyā tayā ca paramārthaśūnyatayā na mantavyaṃ / saṃskṛtaśūnyatā jñātavyā tayā ca saṃskṛtaśūnyatayā na mantavyaṃ / asaṃskṛtaśūnyatā jñātavyā tayā cāsaṃskṛtaśūnyatayā na mantavyaṃ / atyantaśūnyatā jñātavyā tayā ca atyantaśūnyatayā na mantavyaṃ / anavarāgraśūnyatā jñātavyā tayā cānavarāgraśūnyatayā na mantavyaṃ / anavakāraśūnyatā jñātavyā tayā cānavakāraśūnyatayā na mantavyaṃ / anupalambhaśūnyatā jñātavyā tayā cānupalambhaśūnyatayā na mantavyaṃ / abhāvaśūnyatā jñātavyā tayā cābhāvaśūnyatayā na mantavyaṃ / svabhāvaśūnyatā jñātavyā tathā ca svabhāvaśūnyatayā na Ghosa1913, p. 494 mantavyaṃ / svalakṣaṇaśūnyatā jñātavyā tayā ca svalakṣaṇaśūnyatayā na mantavyaṃ / abhāvasvabhāvaśūnyatā jñātavyā tayā cābhāvasvabhāvaśūnyatayā na mantavyaṃ /

dhyānāni jñātavyāni taiś ca dhyānair na mantavyaṃ / apramāṇāni jñātavyāni taiś cāpramāṇair na mantavyaṃ / ārūpyasamāpattayo jñātavyās tābhiś cārūpyasamāpattibhir na mantavyaṃ / abhijñāḥ jñātavyās tābhiś cābhijñābhir na mantavyaṃ / pañcacakṣūṃṣi jñātavyāni taiś ca pañcacakṣurbhir na mantavyaṃ / smṛtyupasthānāni jñātavyāni taiś ca smṛtyupasthānair na mantavyaṃ / samyakprahāṇāni jñātavyāni taiś ca samyakprahāṇair na mantavyaṃ / ṛddhipādā jñātavyās taiś ca ṛddhipādair na mantavyaṃ / indriyāṇi jñātavyāni taiś cendriryair na mantavyaṃ / balāni jñātavyāni taiś ca balair na mantavyaṃ / bodhyaṅgāni jñātavyāni taiś ca bodhyaṅgair na mantavyaṃ / āryyāṣṭāṅgamārgo jñātavyas tena cāryyāṣṭāṅgamārgeṇa na mantavyaṃ / āryyasatyāni jñātavyāni taiś cāryyasatyair na mantavyaṃ / aṣṭau vimokṣā jñātavyās taiś cāṣṭavimokṣair na mantavyaṃ / navānupūrvvavihārasamāpattayo jñātavyās tābhiś ca navabhir anupūrvvavihārasamāpattibhir na mantavyaṃ / śūnyatānimittāpraṇihitavimokṣamukhāni jñātavyāni taiś ca śūnyatānimittāpraṇihitavimokṣamukhair na mantavyaṃ / samādhayo jñātavyās taiś ca samādhibhir na mantavyaṃ / dhāraṇīmukhāni jñātavyāni taiś ca dhāraṇīmukhair na mantavyaṃ / daśatathāgatabalāni jñātavyāni taiś ca daśatathāgatabalair na mantavyaṃ / catvāri vaiśāradyāni jñātavyāni taiś ca vaiśāradyair na mantavyaṃ / catasraḥ pratisamvido jñātavyāḥ tābhiś ca pratisamvidbhir na mantavyaṃ / mahāmaitrī jñātavyā tayā ca mahāmaitryā na mantavyaṃ / mahākaruṇā jñātavyā tayā ca mahākaruṇayā na Ghosa1913, p. 495 mantavyaṃ / aṣṭādaśāveṇikabuddhadharmmā jñātavyās taiś cāṣṭādaśāveṇikadharmmair na mantavyaṃ /

evaṃ khalu āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tenāpi bodhicittena na mantavyaṃ / asamasamacittena na mantavyaṃ / udāracittena na mantavyaṃ / tat kasya hetos tathā hi tac cittam acittaṃ prakṛtiś cittasya prabhāsvaratā / āha / kā punar āyuṣman subhūte cittasya prakṛtiprabhāsvaratā / subhūtir āha / yadāyuṣmañ chāradvatīputra cittaṃ na rāgeṇa saṃyuktaṃ na visaṃyuktaṃ na saṃyojanaiḥ saṃyuktaṃ na visaṃyuktaṃ / na dṛṣṭikṛtaiḥ saṃyuktaṃ na visaṃyuktaṃ / na śrāvakacittena saṃyuktaṃ na visaṃyuktaṃ / na pratyekabuddhacittena saṃyuktaṃ na visaṃyuktaṃ / iyam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya cittasya prakṛtiprabhāsvaratā / āha / kiṃ punar āyuṣman subhūte asti tac cittaṃ yac cittam acittaṃ / subhūtir āha / kiṃ punar āyuṣman* śāradvatīputra yā acittatā tatrāstitā yā astitā vā nāstitā vā na saṃvidyate nopalabhyate / āha no hīdaṃ āyuṣman subhūte / subhūtir āha / saced āyuṣmañ chāradvatīputra tatrāstitā yā astitā vā nāstitā vā na saṃvidyate nopalabhyate / api nu yuktas te eṣa paryyanuyogo yadāyuṣmañ chāradvatīputra evam āhāsti tac cittam acittam iti / āha / kā punar āyuṣman subhūte acittatā / subhūtir āha / avikārā avivālpā āyuṣmañ chāradvatīputrācittatā yāḥ sarvvadharmmāṇāṃ tathatā / iyam ucyate acintyā acittatā / āha / kiṃ punar āyuṣman subhūte yathaiva cittam avikāram avikalpaṃ tathaiva rūpam apy avikāram avikalpaṃ tathaiva vedanāpy avikārā avikalpā Ghosa1913, p. 496 / tathaiva saṃjñāpy avikārā avikalpā / tathaiva saṃskārā apy avikārā avikalpāḥ / tathaiva vijñānam apy avikāram avikalpam /

yathaiva cittam avikāram avikalpaṃ tathaiva cakṣur apy avikāram avikalpaṃ / tathaiva śrotram apy avikāram avikalpaṃ / tathaiva ghrāṇam apy avikāram apy avikalpaṃ / tathaiva jihvāpy avikārā avikalpā / tathaiva kāyo 'py avikāro 'vikalpaḥ / tathaiva mano 'py avikāram avikalpaṃ / tathaiva cittam avikāram avikalpaṃ / tathaiva rūpam apy avikāram avikalpaṃ / tathaiva śabdo 'py avikāro 'vikalpaḥ / tathaiva gandho 'py avikāro 'vikalpaḥ / tathaiva raso 'py avikāro 'vikalpaḥ / tathaiva sparśo 'py avikāro 'vikalpaḥ / tathaiva dharmmā apy avikārā avikalpā / tathaiva cittam apy avikāram avikalpaṃ / tathaiva cakṣurdhātur apy avikāro 'vikalpaḥ / tathaiva rūpadhātur apy avikāro 'vikalpaḥ / tathaiva cakṣurvvijñānadhātur apy avikāro 'vikalpaḥ / tathaiva śrotradhātur apy avikāro 'vikalpaḥ / tathaiva śabdadhātur apy avikāro 'vikalpaḥ / tathaiva śrotravijñānadhātur apy avikāro 'vikalpaḥ / tathaiva ghrāṇadhātur apy avikāro 'vikalpaḥ / tathaiva gandhadhātur apy avikāro 'vikalpaḥ / tathaiva ghrāṇavijñānadhātur apy avikāro 'vikalpaḥ / tathaiva jihvādhātur apy avikāro 'vikalpaḥ / tathaiva rasadhātur apy avikāro 'vikalpaḥ / tathaiva jihvāvijñānadhātur apy avikāro 'vikalpaḥ / tathaiva kāyadhātur apy avikāro 'vikalpaḥ / tathaiva spraṣṭavyadhātur apy avikāro 'vikalpaḥ / tathaiva kāyavijñānadhātur apy avikāro 'vikalpaḥ / tathaiva manodhātur apy avikāro 'vikalpaḥ / tathaiva dharmmadhātur apy avikāro 'vikalpaḥ / tathaiva manovijñānadhātur apy avikāro 'vikalpaḥ /

Ghosa1913, p. 497

yathaiva cittam avikāram avikalpaṃ / tathaivāvidyā py avikārāvikalpā / tathaiva saṃskārā apy avikārā avikalpāḥ / tathaiva vijñānam apya vikāram avikalpaṃ / tathaiva nāmarūpam apy avikāram avikalpaṃ / tathaiva ṣaḍāyatanam apy avikāram avikalpaṃ / tathaiva sparśo 'py avikāro 'vikalpaḥ / tathaiva vedanāpy avikārā avikalpā / tathaiva tṛṣṇāpy avikārā avikalpā / tathaivopādānam apy avikāram avikalpaṃ / tathaiva bhavo 'py avikāro 'vikalpaḥ / tathaiva jātir apy avikārā avikalpā / tathaiva jarāmaraṇam apy avikāram avikalpaṃ /

yathaiva cittam avikāram avikalpaṃ / tathaiva dānapāramitāpy avikārāvikalpā / tathaiva śīlapāramitāpy avikārāvikalpā / tathaiva kṣāntipāramitāpy avikārāvikalpā / tathaiva vīryyapāramitāpy avikārāvikalpā / tathaiva dhyānapāramitāpy avikārāvikalpā / tathaiva prajñāpāramitāpy avikārāvikalpā /

yathaiva cittam avikāram avikalpaṃ / tathaivādhyātmaśūnyatāpy avikārāvikalpā / tathaiva bahirddhāśūnyatāpy avikārāvikalpā / tathaivādhyātmabahirddhāśūnyatāpy avikārāvikalpā / tathaiva śūnyāśūnyatāpy avikārāvikalpā / tathaiva mahāśūnyatāpy avikārāvikalpā / tathaiva parāmārthaśūnyatāpy avikārāvikalpā / tathaiva saṃskṛtaśūnyatāpy avikārāvikalpā / tathaivātyantaśūnyatāpy avikārāvikalpā / tathaivānavarāgraśūnyatāpy avikārāvikalpā / tathaivānavakāraśūnyatāpy avikārāvikalpā / tathaiva prakṛtiśūnyatāpy avikārāvikalpā / tathaiva sarvvadharmmaśūnyatāpy avikārāvikalpā / tathaiva svalakṣaṇaśūnyatāpy avikārāvikalpā Ghosa1913, p. 498 / tathavānupalambhaśūnyatāpy avikārāvikalpā / tathaivābhāvaśūnyatāpy avikārāvikalpā / tathaiva svabhāvaśūnyatāpy avikārāvikalpā / tathaivābhāvasvabhāvaśūnyatāpy avikārāvikalpā /

yathaiva cittam avikāram avikalpaṃ / tathaiva smṛtyupasthānāny avikārāṇy avikalpāni / tathaiva samyakprahāṇāny avikārāṇy avikalpāni / tathaiva ṛddhipādā apy avikārā avikalpāḥ / tathaivendriyāṇy avikārāṇy avikalpāni / tathaiva dhyānāny avikārāṇy avikalpāni / tathaiva bodhyaṅgāny avikārāṇy avikalpāni / tathaivāryyāṣṭāṅgamārgo 'py avikāro 'vikalpaḥ / tathaivāryyasatyāny avikārāṇy avikalpāni / tathaiva dhyānāny avikārāṇy avikalpāni / tathaivāpramāṇāny avikārāṇy avikalpāni / tathaivārūpyasamāpattayo 'py avikārāḥ avikalpāḥ / tathaivāṣṭau vimokṣā apy avikārā avikalpā / tathaiva navānupūrvvavihārasamāpattayo 'py avikārā avikalpāḥ / tathaiva śūnyatānimittāpraṇihitavimokṣamukhāny avikārāṇy avikalpāni / tathaivābhijñāpy avikārā avikalpā / tathaiva samādhayo 'py avikārāḥ avikalpāḥ / tathaiva dhāraṇīmukhāny avikārāṇy avikalpāni / tathaiva daśa tathāgatabalāny avikārāṇy avikalpāni / tathaiva vaiśāradyāny avikārāṇy avikalpāni / tathaiva catasraḥ pratisamvido 'py avikārā avikalpāḥ / tathaiva mahāmaitry apy avikārāvikalpā / tathaiva mahākaruṇāpy avikārāvikalpā / tathaivāṣṭādaśāvenikabuddhadharmmā apy avikārā avikalpāḥ /

yathaiva cittam acittam avikāram avikalpaṃ / tathaiva śrotaāpattiphalam apy avikāram avikalpaṃ / tathaiva sakṛdāgāmiphalam apy avikāram avikalpaṃ / Ghosa1913, p. 499 tathaivānāgāmiphalam apy avikāram avikalpaṃ / tathaivārhatvam apy avikāram avikalpaṃ / tathaiva pratyekabodhir apy avikārāvikalpā / tathaiva mārgākārajñatāpy avikārāvikalpā / tathaiva sarvvākārajñatāpy avikārāvikalpā /

subhūtir āha / evam etad āyuṣmañ chāradvatīputra yathaiva cittam acittam avikāram avikalpaṃ / tathaiva cakṣur apy avikāram avikalpaṃ / tathaiva śrotram apy avikāram avikalpaṃ / tathaiva ghrāṇam apy avikāram avikalpaṃ / tathaiva jihvāpy avikārāvikalpā / tathaiva kāyo 'py avikāro 'vikalpaḥ / tathaiva mano 'py avikāram avikalpaṃ /

yathaiva cittam acittam avikāram avikalpaṃ / tathaiva rūpam apy avikaram avikalpaṃ / tathaiva śabdo 'py avikāro 'vikalpaḥ / tathaiva gandho 'py avikāro 'vikalpaḥ / tathaiva raso 'py avikāro 'vikalpaḥ / tathaiva sparśo 'py avikāro 'vikalpaḥ / tathaiva dharmmā apy avikārā avikalpā /

yathaiva cittam acittam avikāram avikalpaṃ / tathaiva cakṣurdhātur apy avikāro Ghosa1913, p. 500 'vikalpaḥ / tathaiva rūpadhātur apy avikāro 'vikalpaḥ / tathaiva cakṣurvvijñānadhātur apy avikāro 'vikalpaḥ / tathaiva śrotradhātur apy avikāro 'vikalpaḥ / tathaiva śabdadhātur apy avikāro 'vikalpaḥ / tathaiva śrotravijñānadhātur apy avikāro 'vikalpaḥ / tathaiva ghrāṇadhātur apy avikāro 'vikalpaḥ / tathaiva gandhadhātur apy avikāro 'vikalpaḥ / tathaiva ghrāṇavijñānadhātur apy avikāro 'vikalpaḥ / tathaiva jihvādhātur avikāro 'vikalpaḥ / tathaiva rasadhātur apy avikāro 'vikalpaḥ / tathaiva jihvāvijñānadhātur apy avikāro 'vikalpaḥ / tathaiva kāyadhātur apy avikāro 'vikalpaḥ / tathaiva spraṣṭavyadhātur apy avikāro 'vikalpaḥ / tathaiva kāyavijñānadhātur apy avikāro 'vikalpaḥ / tathaiva manodhātur apy avikāro 'vikalpaḥ / tathaiva dharmmadhātur apy avikāro 'vikalpaḥ / tathaiva manovijñānadhātur apy avikāro 'vikalpaḥ /

yathaiva cittam acittam avikāram avikalpaṃ / tathaivāvidyāpy avikārāvikalpā / tathaiva saṃskārā apy avikārā avikalpāḥ / tathaiva vijñānam apy avikāram avikalpaṃ / tathaiva nāmarūpam apy avikāram avikalpaṃ / tathaiva ṣaḍāyatanam apy avikāram avikalpaṃ / tathaiva sparśo 'py avikāro 'vikalpaḥ / tathaiva vedanāpy avikārāvikalpā / tathaiva tṛṣṇāpy avikārāvikalpā / tathaivopādānam apy avikāram avikalpaṃ / tathaiva bhavo 'py avikāro 'vikalpaḥ / tathaiva jātir apy avikārāvikalpā / tathaiva jarāmaraṇam apy avikāram avikalpaṃ / tathaiva dānapāramitāpy avikārāvikalpā / tathaiva śīlapāramitāpy avikārāvikalpā / tathaiva kṣāntipāramitāpy Ghosa1913, p. 501 avikārāvikalpā / tathaiva vīryyapāramitāpy avikārāvikalpā / tathaiva dhyānapāramitāpy avikārāvikalpā / tathaiva prajñāpāramitāpy avikārāvikalpā /

yathaiva cittam acittam avikāram avikalpaṃ / tathaivādhyātmaśūnyutāpy avikārāvikalpā / tathaiva bahirddhāśūnyatāpy avikārāvikalpā / tathaivādhyātmabahirddhāśūnyatāpy avikārāvikalpā / tathaiva śūnyatāśūnyatāpy avikārāvikalpā / tathaiva mahāśūnyatāpy avikārāvikalpā / tathaiva paramārthaśūnyatāpy avikārāvikalpā / tathaiva saṃskṛtaśūnyātāpy avikārāvikalpā / tathaivāsaṃskṛtaśūnyatāpy avikārāvikalpā / tathaivātyantaśūnyatāpy avikārāvikalpā / tathaivānavarāgraśūnyatāpy avikārāvikalpā / tathaivānavakāraśūnyatāpy avikārāvikalpā / tathaiva prakṛtiśūnyatāpy avikārāvikalpā / tathaiva sarvvadharmmaśūnyatāpy avikārāvikalpā / tathaiva svalakṣaṇaśūnyatāpy avikārāvikalpā / tathaivānupalambhaśūnyatāpy avikārāvikalpā / tathaivābhāvaśūnyatāpy avikārāvikalpā / tathaiva svabhāvaśūnyatāpy avikārāvikalpā / tathaivābhāvasvabhāvaśūnyatāpy avikārāvikalpā /

yathaiva cittam acittam avikāram avikalpaṃ / tathaiva smṛtyupasthānāny apy avikārāṇy avikalpāni / tathaiva samyakprahāṇāny apy avikārāṇy avikalpāni / tathaivarddhipādā apy avikārā avikalpā / tathaivendriyāṇy apy avikārāṇy avikalpāni / tathaiva bodhyaṅgāny apy avikārāṇy avikalpāni / tathaivāryyāṣṭāṅgamārgo 'py avikāro 'vikalpaḥ / tathaivāryyasatyāny avikārāṇy avikalpāni / tathaiva dhyānāny apy avikārāṇy avikalpāni / tathaivāpramāṇāny Ghosa1913, p. 502 apy avikārāṇy avikalpāni / tathaivārūpyasamāpattayo 'py avikārā avikalpā / tathaivāṣṭau vimokṣā apy avikārā avikalpā / tathaivānupūrvvāvihārasamāpattayo 'py avikārāḥ avikalpāḥ / tathaiva śūnyatānimittāprāṇihitavimokṣamukhāny apy avikārāṇy avikalpāni / tathaivābhijñā apy avikārā avikalpā / tathaiva samādhayo 'py avikārā avikalpāḥ / tathaiva dhāraṇīmukhāny apy avikārāṇy avikalpāni / tathaiva mahāmaitry avikārā avikalpā / tathaiva mahākaruṇāpy avikārāvikalpā / tathaiva daśa tathāgatabalāny apy avikārāṇy avikalpāni / tathaiva catvāri vaiśāradyāny apy avikārāṇy avikalpāni / tathaiva catasraḥ pratisamvido 'py avikārā avikalpā / tathaivāṣṭādaśāveṇikabuddhadharmmā apy avikārā avikalpā /

yathaiva cittam acittam avikāram avikalpaṃ / tathaiva śrotaāpattiphalam apy avikāram avikalpaṃ / tathaiva sakṛdāgāmiphalam apy avikāram avikalpaṃ / tathaivānāgāmiphalam apy avikāram avikalpaṃ / tathaivārhatvam apy avikāram avikalpaṃ / tathaiva pratyekabodhir apy avikārāvikalpā / tathaiva mārgākārajñatāpy avikārāvikalpā / tathaiva sarvvākārajñatāpy avikārāvikalpā / tathaiva sarvvajñatāpy avikārāvikalpā /

athāyuṣmāñ chāradvatīputraḥ āyuṣmate subhūtaye sādhukāram adāt / sādhu sādhu āyuṣman subhūte / yathāpi nāma tvaṃ bhagavataḥ putra auraso mukhato jāto dharmmajo dharmmanirmmito dharmmadāyādo nāmiṣadāyādaḥ / pratyakṣacakṣur dharmmeṣu kāyasākṣī / yathāpi tad araṇyavihāriṇāṃ śrāvakāṇāṃ agryatāyāṃ bhagavatā nirdiṣṭasyāyam upadeśaḥ / evam āyuṣman subhūte Ghosa1913, p. 503 bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / ato bodhisattvo mahāsattvo 'vaivarttika upaparīkṣitavyaḥ / avirahitaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ veditavyaḥ / śrāvakabhūmāv api śikṣitukāmenāyuṣman subhūte bodhisattvena mahāsattvena iyam eva prajñāpāramitā prayatrataḥ śrotavyā grahītavyā dhārayitavyā vācayitavyā paryyavāptavyā yoniśaś ca manasi karttavyā / pratyekabuddhabhūmāv api śikṣitukāmenāyuṣman subhūte bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyā grahītavyā dhārayitavyā vācayitavyā paryyavāptavyā yoniśaś ca manasi karttavyā / bodhisattvabhūmāv api śikṣitukāmenāyuṣman subhūte bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyā grahītavyā dhārayitavyā vācayitavyā paryyavāptavyā yoniśaś ca manasi karttavyā / buddhabhūmāv api śikṣitukāmenāyuṣman subhūte bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyā grahītavyā dhārayitavyā vācayitavyā paryyavāptavyā yoniśaś ca manasi karttavyā / tat kasya hetoḥ / atra hi prajñāpāramitāyāṃ vistareṇa trīṇi yānāny upadiśante yatra bodhisattvaiḥ śrāvakaiḥ pratyekabuddhaiś ca satatasamitaṃ śikṣitavyaṃ //

śatasāhasryāṃ prajñāpāramitāyāṃ tṛtīyaḥ parivarttaḥ //

(ŚsP_1.3)
Ghosa1913, p. 504

atha caturthaparivarttaḥ /

athāyuṣmān subhūtir bhagavantam etad avocat / yo 'haṃ bhagavan bodhisattvaṃ prajñāpāramitāṃ na vindāmi nopalabhate / so 'haṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāñ cāvindann anupalabhamānaḥ katamaṃ bodhisattvaṃ mahāsattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / etad eva me bhagavan kaukṛtyaṃ syād yo 'haṃ sarvvadharmmāṇām āyaṃ vyayañ cānupalabhamāno nāmadheyamātreṇāyavyayaṃ kuryyāt / yad uta bodhisattva iti prajñāpāramiteti vā / api nu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitam /

rūpasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ Ghosa1913, p. 505 bhagavan rūpasyāyaṃ vyayañ cānupalabhamāno 'samanupaśya kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vedanāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vedanāyā saṃjñāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan saṃjñāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavans tad api saṃjñānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / saṃskārāṇām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi // so 'haṃ bhagavan saṃskārāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhavans Ghosa1913, p. 506 tad api saṃskāranāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya namadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi yad uta bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

cakṣuṣo 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavaṃś cakṣuṣa āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi yad uta bodhisattva iti / api tu khalu punar bhagavaṃs tad api cakṣurnāmadheyaṃ na sthithaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śrotrasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyati / so 'haṃ bhagavan* śrotrasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi yad uta bodhisattva iti / api tu khalu punar bhagavaṃs tad api śrotranāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ghrāṇasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ghrāṇasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar ghrāṇanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ Ghosa1913, p. 507 / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jihvāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jihvāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kāyasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kāyasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / manaso 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan manasa āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

rūpasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan rūpasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan / tat kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api rūpanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na Ghosa1913, p. 508 viṣṭhitaṃ nādhiṣṭhitaṃ / śabdasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śabdasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / gandhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan gandhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api gandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / rasasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan rasasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / sparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* sparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dharmmāṇām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dharmmāṇām Ghosa1913, p. 509 āyaṃ vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

cakṣurvvijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan cakṣurvvijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api cakṣurvvijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śrotravijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śrotravijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattya iti / api tu khalu punar bhagavaṃs tad api śrotravijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ghrāṇavijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ghrāṇavijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api ghrāṇavijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jihvāvijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jihvāvijñānasyāyaṃ Ghosa1913, p. 510 vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jihvāvijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kāyavijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kāyavijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kāyavijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ ca sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / manovijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan manovijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api manovijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

cakṣuḥsaṃsparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan cakṣuḥsaṃsparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api cakṣuḥsaṃsparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śrotrasaṃsparśasyāhaṃ bhagavann āyaṃ vyayaś ca Ghosa1913, p. 511 nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śrotrasaṃsparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śrotrasaṃsparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ghrāṇasaṃsparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ghrāṇasaṃsparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api ghrāṇasaṃsparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jihvāsaṃsparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jihvāsaṃsparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jihvāsaṃsparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kāyasaṃsparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kāyasaṃsparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kāyasaṃsparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / manaḥsaṃsparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe Ghosa1913, p. 512 na samanupaśyāmi / so 'haṃ bhagavan manaḥsaṃsparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api manaḥsaṃsparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

cakṣuḥsaṃsparśajāyā vedanāyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavaṃś cakṣuḥsaṃsparśajāvedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api cakṣuḥsaṃsparśajāvedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śrotrasaṃsparśajāvedanāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śrotrasaṃsparśajāvedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupasyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śrotrasaṃsparśajāvedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ghrāṇasaṃsparśajāvedanāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ghrāṇasaṃsparśajāvedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api ghrāṇasaṃsparśajāvedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya Ghosa1913, p. 513 nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jihvāsaṃsparśajāvedanāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* jihvāsaṃsparśajāvedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jihvāsaṃsparśajāvedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kāyasaṃsparśajāyā vedanāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kāyasaṃsparśajāvedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kāyasaṃsparśajāvedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / manaḥsaṃsparśajāvedanāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan manaḥsaṃsparśajāvedanāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api manaḥsaṃsparśajāvedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

pṛthivīdhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / Ghosa1913, p. 514 so 'haṃ bhagavan pṛthivīdhātor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api pṛthivīdhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / abdhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann abdhātor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api abdhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tejodhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavaṃs tejodhātor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti api tu khalu punar bhagavaṃs tad api tejodhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vāyudhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vāyudhātor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vāyudhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ākāśadhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann ākāśadhātor Ghosa1913, p. 515 āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy ākāśadhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

vijñānadhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vijñānadhātor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vijñānadhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / avidyāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann avidyāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy avidyānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / saṃskārāṇām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan saṃskārāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api saṃskāranāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

vijñānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / Ghosa1913, p. 516 so 'haṃ bhagavan vijñānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vijñānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / nāmarūpasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan nāmarūpasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api nāmarūpanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ṣaḍāyatanasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ṣaḍāyatanasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api ṣaḍāyatananāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / sparśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan sparśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sparśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ ma sthitaṃ na viṣṭhitaṃ nāthiṣṭhitaṃ / vedanāyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe sa samanupaśyāmi / so 'haṃ bhagavan vedanāyā āyaṃ vyayañ cānupalabhamāno Ghosa1913, p. 517 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vedanānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tṛṣṇāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavaṃs tṛṣṇāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api tṛṣṇānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

upādānasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann upādānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api upādānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jāter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jāter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jātināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jarāmaraṇasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* jarāmaraṇasyāyaṃ Ghosa1913, p. 518 vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jarāmaraṇanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / avidyānirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann avidyānirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api avidyānirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / saṃskāranirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan saṃskāranirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api saṃskāranirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vijñānanirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vijñānanirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vijñānanirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na Ghosa1913, p. 519 viṣṭhitaṃ nādhiṣṭhitaṃ / nāmarūpanirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan nāmarūpanirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisatva iti / api tu khalu punar bhagavaṃs tad api nāmarūpanirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ṣaḍāyatananirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ṣaḍāyatananirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api ṣaḍāyatananirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / sparśanirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan sparśanirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sparśanirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vedanānirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vedanānirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vedanānirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya Ghosa1913, p. 520 / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tṛṣṇānirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan tṛṣṇānirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api tṛṣṇānirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / upādānanirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann upādānanirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānanirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / bhavanirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan bhavanirodhasyāyaṃ vyayañ cānupalamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api bhavanirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jātinirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jātinirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jātinirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya Ghosa1913, p. 521 hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jarāmaraṇanirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* jarāmaraṇanirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jarāmaraṇanirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

rāgasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api rāganāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dveṣasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dveṣasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dveṣanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / mohasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan mohasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api mohanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ Ghosa1913, p. 522 tat kasya hetoḥ avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

dṛṣṭigatānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dṛṣṭigatānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dṛṣṭigatanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ātmano 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann ātmana āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy ātmanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / sattvasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan sattvasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sattvanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jīvasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jīvasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jīvanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya Ghosa1913, p. 523 nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / jantor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jantor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jantunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / sarvaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / poṣasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan poṣasyāyaṃ vyayañ cānupalabhamāno 'samanupasyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api poṣanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / puruṣasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan puruṣasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api puruṣanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / pudgalasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan pudgalasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api pudgalanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / Ghosa1913, p. 524 manujasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan manujasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api manujanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

mānavasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan mānavasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api mānavanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kārakasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kārakasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kārakanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vedakasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vedakasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti/ api tu khalu punar bhagavaṃs tad api vedakanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

Ghosa1913, p. 525

jānakasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan jānakasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api jānakanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / paśyakasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan paśyakasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api paśyakanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

dānapāramitāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dānapāramitāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dānapāramitānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śīlapāramitāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śīlapāramitāyā āyaṃ vyāyañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śīlapāramitā nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ Ghosa1913, p. 526 na viṣṭhitaṃ nādhiṣṭhitaṃ / kṣāntipāramitāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kṣāntipāramitāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kṣāntipāramitānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vīryyapāramitāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vīryyapāramitāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vīryyapāramitānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dhyānapāramitāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dhyānapāramitāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dhyānapāramitā nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / prajñāpāramitāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan prajñāpāramitāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punas tad api prajñāpāramitā nāmadheyaṃ na sthitaṃ Ghosa1913, p. 527 na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

adhyātmaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann adhyatmaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy adhyātmaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / bahirddhāśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan bahirddhāśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api bahirddhāśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhita / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / adhyātmabahirddhāśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann adhyātmabarhiddhaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy adhyātmabahirddhāśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śūnyatāśunyatāyā ahaṃ bhagavann āyaṃ vyayañ ca Ghosa1913, p. 528 nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śūnyatāśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śūnyatāśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / mahāśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan mahāśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api mahāśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / paramārthaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan paramārthaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api paramārthaśūnyatāyā nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / satkṛtaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan saṃskṛtaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api saṃskṛtaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ Ghosa1913, p. 529 tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / atyantaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann atyantaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy atyantaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / anavarāgraśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann anavarāgraśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy anavarāgraśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / anavakāraśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann anavakāraśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy anavakāraśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / prakṛtiśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan prakṛtiśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api prakṛtiśūnyatānāmadheyaṃ Ghosa1913, p. 530 na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / sarvvadharmmaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan sarvvadharmmaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sarvvadharmmaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / svalakṣaṇaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan svalakṣaṇaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api svalakṣaṇaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

anupalambhaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann anupalambhaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy anupalambhaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / abhāvaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann abhāvaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ Ghosa1913, p. 531 kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy abhāvaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / svabhāvaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan svabhāvaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api svabhāvaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / abhāvasvabhāvaśūnyatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann abhāvasvabhāvaśūnyatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy abhāvasvabhāvaśūnyatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

smṛtyupasthānānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan smṛtyupasthānānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api smṛtyupasthānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / samyakprahāṇānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan samyakprahāṇānām Ghosa1913, p. 532 āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api samyakprahāṇanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

ṛddhipādānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann ṛddhipādānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy ṛddhipādanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / indriyāṇām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann indriyāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apīndriyanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / balānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan balānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api balanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadhaiyasya / bodhyaṅgānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan bodhyaṅgānām āyaṃ vyayañ cānupalabhamāno Ghosa1913, p. 533 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api bodhyaṅganāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / āryyāṣṭāṅgamārgasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi so 'haṃ bhagavann āryyāṣṭāṅgaḥmārgasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy āryyāṣṭāṅgamārganāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / śūnyatāvimokṣamukhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śūnyatāvimokṣamukhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śūnyatāvimokṣamukhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhita / praṇihitavimokṣamukhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan praṇihitavimokṣamukhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / Ghosa1913, p. 534 api tu khalu punar bhagavaṃs tad api praṇihitavimokṣamukhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ taṃ nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / caturṇām api bhagavan dhyānānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan caturṇāṃ dhyānānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dhyānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / maitryā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan maitryā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api maitrīnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / karuṇāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan karuṇāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api karuṇānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / muditāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan muditāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu Ghosa1913, p. 535 khalu punar bhagavaṃs tad api muditānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / upekṣāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann upekṣāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upekṣā nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / catasṛṇām ahaṃ bhagavann ārūpyasamāpattīnām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy ārūpyasamāpattināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / buddhānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan buddhānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva

iti / api tu khalu punar bhagavaṃs tad api buddhānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dharmmānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dharmmānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / Ghosa1913, p. 536 api tu khalu punar bhagavaṃs tad api dharmmānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / saṅghānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan saṅghānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api saṅghānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

śīlānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śīlānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan / kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śīlānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tyāgānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan tyāgānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api tyāgānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kāyagatānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kāyagatānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan Ghosa1913, p. 537 kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kāyagatānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

udvegānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann udvegānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi nodhisattva iti / api tu khalu punar bhagavaṃs tad apy udvegānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / ālāpānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann ālāpānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy ālāpānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / maraṇānusmṛter ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan maraṇānusmṛter āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api maraṇānusmṛtināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / māṃsacakṣuṣo 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan Ghosa1913, p. 538 māṃsacakṣuṣa āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api māṃsacakṣurnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / divyacakṣuṣo 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan divyacakṣuṣa āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api divyacakṣurnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / prajñācakṣuṣo 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan prajñācakṣuṣa āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api prajñācakṣurnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dharmmacakṣuṣo 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dharmmacakṣuṣa āyaṃ vyayañ cānupalamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dharmmacakṣurnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / buddhacakṣuṣo 'haṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan buddhacakṣuṣa āyaṃ vyayañ cānupalabhamāno Ghosa1913, p. 539 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api buddhacakṣurnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

ṣaṇṇām abhijñānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan ṣaṇṇām abhijñānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api ṣaḍabhijñānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / daśānāṃ tathāgatabalānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan daśānāṃ tathāgatabalānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api daśatathāgatabalanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / caturṇāṃ vaiśāradyānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan caturṇāṃ vaiśāradyānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vaiśāradyanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / catasṛṇāṃ pratisamvidām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe Ghosa1913, p. 540 na samanupaśyāmi / so 'haṃ bhagavan catasṛṇāṃ pratisamvidām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api pratisamvinnāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / mahākaruṇāyā ahaṃ bhagavann āyaṃ vyayañ ca nopaladhe na samanupaśyāmi / so 'haṃ bhagavan mahākaruṇāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api mahākaruṇānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / aṣṭādaśāveṇikabuddhadharmmāṇām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann aṣṭādaśāveṇikabuddhadharmmāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy aṣṭādaśāveṇikabuddhadharmmanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

svapnopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan svapnopamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya Ghosa1913, p. 541 hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / māyopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhavagan māyopamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / pratiśrutkopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan pratiśrutkopamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / pratibhāsopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan pratibhāsopamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno na samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

pratibimbopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ Ghosa1913, p. 542 vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan pratibimbopamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ mādhiṣṭhitaṃ / marīcyupamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan marīcyupamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dakacandropamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dakacandropamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ viṣṭhitaṃ nādhiṣṭhitaṃ / nimittakopamānām ahaṃ pañcānām upādānaskandhānām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan Ghosa1913, p. 543 nimittakopamānāṃ pañcānām upādānaskandhānām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy upādānaskandhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / viviktasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan viviktasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punas tad api viviktanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

śāntasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan* śāntasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api śāntanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhit / anutpādasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann anutpādasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy anutpādanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

Ghosa1913, p. 544

anirodhasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann anirodhasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy anirodhanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / aprādurbhāvasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan aprādurbhāvasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy aprādurbhāvanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / anabhisaṃskārasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann anabhisaṃskārasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy anabhisaṃskāranāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ mādhiṣṭhitaṃ / asaṃkleśasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann asaṃkleśasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy asaṃkleśanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / vyavadānasyāhaṃ bhagavann āyaṃ Ghosa1913, p. 545 vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan vyavadānasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api vyavadānanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

dharmmadhātor ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dharmmadhātor āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dharmmadhātunāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tathāgatasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan tathāgatasyāyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api tathāgatanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / bhūtakoṭer ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan bhūtakoṭer āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api bhūtakoṭināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

dharmmasthititāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi Ghosa1913, p. 546 / so 'haṃ bhagavan dharmmasthititāyā āyaṃ vyayañ cānupalabhamāno 'samanupasyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dharmmasthitināmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / dharmmaniyāmatāyā ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan dharmmaniyāmatāyā āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api dharmmaniyāmatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / kuśalākuśalānām ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan kuśalākuśalānāṃ dharmmāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api kuśalākuśalanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / laukikalokottarāṇām ahaṃ bhagavan dharmmāṇām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan laukikalokottarāṇāṃ dharmmāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api laukikalokottaranāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na Ghosa1913, p. 547 sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / saṃskṛtāsaṃskṛtānām ahaṃ bhagavan dharmmāṇām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan saṃskṛtāsaṃskṛtānāṃ dharmmāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api saṃskṛtāsaṃskṛtanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

sāśravāṇām ahaṃ bhagavan dharmmāṇām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan sāśravāṇāṃ dharmmāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sāśravadharmmaṃ nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / atītānāgatapratyutpannānām ahaṃ dharmmāṇām āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavann atītānāgatapratyutpannānāṃ dharmmāṇām āyaṃ vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad apy atītānāgatapratyutpannānāṃ dharmmāṇāṃ nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

anatītasyānāgatasyāṃ pratyutpannasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / kiṃ na tad ity ucyate / asaṃskṛtaṃ hi nātītaṃ nānāgataṃ Ghosa1913, p. 548 na pratyutpannaṃ / asaṃskṛtasyāhaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / katamac cāsaṃskṛtaṃ yasya notpādo na sthitir na bhaṅgaḥ bhagavato 'py ahaṃ bhagavann āyaṃ vyayañ ca nopalabhe na samanupaśyāmi / pūrvvasyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / dakṣiṇasyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / paścimāyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / uttarasyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / uttarapūrvvasyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / pūrvvadakṣiṇasyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / dakṣiṇapaścimāyāṃ diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānām āyaś ca vyayañ ca nopalabhe na samanupaśyāmi / paścimottarasyāṃ disy ahaṃ bhagavam gaṅgānadīvālukopameṣu Ghosa1913, p. 549 lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / adhastād diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / upariṣṭād diśy ahaṃ bhagavan gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavaṃs tathāgatānām arhatāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvānām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avadiṣyāmy anuśāsiṣyāmi / katamāñ ca prajñāpāramitām upadekṣyāmi / api tu khalu punar bhagavaṃs tad api tathāgatanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nāthiṣṭhitaṃ / tad api saṃghanāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

sarvvadharmmatathatāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi / so 'haṃ bhagavan sarvvadharmmatathatāyā āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti / api tu khalu punar bhagavaṃs tad api sarvvadharmmatathatānāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ /

yāpi bhagavan nāmadharmmasaṃketakī dharmmaprajñaptir yad uta bodhisattva iti / Ghosa1913, p. 550 sā na kenacid vacanīyā rūpeṇa vā vedanayā vā saṃjñayā vā saṃskārair vvā vijñānena vā cakṣuṣā vā śrotreṇa vā ghrāṇena vā jihvayā vā kāyena vā manasā vā rūpeṇa vā śabdena vā gandhena vā rasena vā sparśena vā dharmmeṇa vā / cakṣurvvijñānena vā śrotravijñānena vā ghrāṇavijñānena vā jihvāvijñānena vā kāyavijñānena vā manovijñānena vā / cakṣuḥsaṃsparśena vā śrotrasaṃsparśena vā ghrāṇasaṃsparśena vā jihvāsaṃsparśena vā kāyasaṃsparśena vā manaḥsaṃsparśena vā / cakṣuḥsaṃsparśapratyayavedanayā vā śrotrasaṃsparśapratyayavedanayā vā ghrāṇasaṃsparśapratyayavedanayā vā jihvāsaṃsparśapratyayavedanayā vā kāyasaṃsparśapratyayavedanayā vā manaḥsaṃsparśapratyayavedanayā vā / pṛthivīdhātunā vā abdhātunā vā tejodhātunā vā vāyudhātunā vā ākāśadhātunā vā vijñānadhātunā vā / avidyayā vā saṃskārair vvā vijñānena vā nāmarūpeṇa vā ṣaḍāyatanena vā sparśena vā vedanayā vā tṛṣṇayā vā upādānena vā bhavena vā jātyā vā jarāmaraṇena vā / dānapāramitayā vā śīlapāramitayā vā kṣāntipāramitayā vā vīryyapāramitayā vā dhyānapāramitayā vā prajñāpāramitayā vā / adhyātmaśūnyatayā vā bahirddhāśūnyatayā vā adhyātmabahirddhāśūnyatayā vā / śūnyatāśūnyatayā vā paramārthaśūnyatayā vā / asaṃskṛtaśūnyatayā vā atyantaśūnyatayā vā anavakāraśūnyatayā vā prakṛtiśūnyatayā vā sarvvadharmmaśūnyatayā vā svalakṣaṇaśūnyatayā vā anupalambhaśūnyatayā vā abhāvaśūnyatayā vā svabhāvaśūnyatayā vā abhāvasvabhāvaśūnyatayā vā / smṛtyupasthānair vā samyakprahāṇair vā ṛddhipādair vā indriyair vā balair vā bodhyaṅgair vā āryyāṣṭāṅgamārgeṇa Ghosa1913, p. 551 vā āryyasatyair vā dhyānair vā apramāṇair vā ārūpyasamāpattibhir vvā śūnyatānimittāpraṇihitaviśeṣair vā tathāgatabalair vā vaiśāradyair vā pratisamvidbhir vā mahāmaitryā vā mahākaruṇayā vā āveṇikabuddhadharmmair vā yāvad eva dharmmaprajñaptiḥ / tathāpi nāma bhagavan sapta iti nāma kenacid vacanīyaṃ / māyeti vā nāma kenacid vacaṇīyaṃ pratiśrutketi nāma pratibhāsa iti nāma kenacid vacanīyaṃ / marīciketi nāma kenacid vacanīyaṃ / dakacandra iti kenacid vacanīyaṃ / tathāgata iti kenacid vacanīyaṃ / tadyathāpi nāma bhagavan ākāśam iti nāma kenacid vacanīyaṃ / pṛthivīti nāma kenacid vacanīyaṃ / āpa iti nāma kenacid vacanīyaṃ / teja iti nāma kenacid vacanīyaṃ / vāyur iti nāma kenacid vacanīyaṃ / tathateti nāma kenacid vacanīyaṃ / avitathateti nāma kenacid vacanīyaṃ /

ananyatathateti nāma na kenacid vacanīyaṃ / dharmmatathateti nāma na kenacid vacanīyaṃ / dharmmadhātur iti na kenacid vacanīyaṃ / dharmmasthititeti na kenacid vacanīyaṃ / bhūtakoṭir iti nāma na kenacid vacanīyaṃ / dānapāramiteti nāma na kenacid vacanīyaṃ / śīlapāramiteti nāma na kenacid vacanīyaṃ / kṣāntipāramiteti nāma na kenacid vacanīyaṃ / vīryyapāramiteti nāma na kenacid vacanīyaṃ / dhyānapāramiteti nāma na kenacid vacanīyaṃ / prajñāpāramiteti nāma na kenacid vacanīyaṃ /

śīlam iti nāma na kenacid vacanīyaṃ / samādhir iti nāma na kenacid vacanīyaṃ / prajñeti nāma na kenacid vacanīyaṃ / vimuktir iti nāma na kenacid vacanīyaṃ / vimuktijñānadarśanam iti nāma na kenacid Ghosa1913, p. 552 vacanīyaṃ / śrotaāpanna iti nāma na kenacid vacanīyaṃ / śrotaāpannaḥ na kenacid vacanīyaḥ / śrotaāpannadharmmā iti nāma na kenacid vacanīyaḥ / sakṛdāgāmīti nāma na kenacid vacanīyaṃ / sakṛdāgāmidharmmā iti nāma na kenacid vacanīyaṃ / anāgāmīti nāma na kenacid vacanīyaṃ / anāgāmidharmmā iti nāma na kenacid vacanīyaṃ / arhann iti nāma na kenacid vacanīyaṃ / arhaddharmmā iti nāma na kenacid vacanīyaṃ / pratyekabuddha iti nāma na kenacid vacanīyaṃ / pratyekabuddhadharmmā iti na kenacid vacanīyaṃ / bodhisattva iti nāma na kenacid vacanīyaṃ / bodhisattvadharmmā iti nāma na kenacid vacanīyaṃ / samyaksambuddha iti nāma na kenacid vacanīyaṃ /

kuśalena vākuśalena vā sāvadyena vā anavadyena vā nityena vā anityena vā sukhena vā duḥkhena vā ātmanā vā anātmanā vā śāntena vā aśāntena vā viviktena vā aviviktena vā bhāvena vā abhāvena vā / imam apy ahaṃ bhagavann arthavaśaṃ pratītyaivaṃ vadāmy etad eva me kaukṛtyaṃ syāt* yo 'haṃ sarvvadharmmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kuryyāṃ yad uta bodhisattva iti prajñāpāramiteti vā / api tu khalu punar bhagavaṃs tad api nāmadheyaṃ naiva sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / tat kasya hetor avidyamānatvāt tasya nāmadheyasya / evaṃ tan nāmadheyaṃ na sthitaṃ na viṣṭhitaṃ nādhiṣṭhitaṃ / saced bodhisattvasya mahāsattvasyaivaṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām ebhir ākārair ebhir liṅgair ebhir nimittair upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate / na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na santrāsam āpadyate Ghosa1913, p. 553 niyataṃ sa bodhisattvo mahāsattvo 'vaivarttiko bodhisattvabhūmau veditavyaḥ sthitaṃ ity asthānayogena /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe tena na sthātavyaṃ / vedanāyāṃ tena na sthātavyaṃ / saṃjñāyāṃ tena na sthātavyaṃ / saṃskāreṣu tena na sthātavyaṃ / vijñāne tena na sthātavyaṃ / cakṣuṃsi tena na sthātavyaṃ / śrotre tena na sthātavyaṃ / ghrāṇe tena na sthātavyaṃ / jihvāyāṃ tena na sthātavyaṃ / kāye tena na sthātavyaṃ / manasi tena na sthātavyaṃ / rūpe tena na sthātavyaṃ / śabde tena na sthātavyaṃ / gandhe tena na sthātavyaṃ / rase tena na sthātavyaṃ / sparśe tena na sthātavyaṃ / dharmmeṣu tena na sthātavyaṃ / cakṣurvvijñāne tena na sthātavyaṃ / śrotravijñāne tena na sthātavyaṃ / ghrāṇavijñāne tena na sthātavyaṃ / jihvāvijñāne tena na sthātavyaṃ / kāyavijñāne tena na sthātavyaṃ / manovijñāne tena na sthātavyaṃ / cakṣuḥsaṃsparśe tena na sthātavyaṃ / śrotrasaṃsparśe tena na sthātavyaṃ / ghrāṇasaṃsparśe tena na sthātavyaṃ / jihvāsaṃsparśe tena na sthātavyaṃ / kāyasaṃsparśe tena na sthātavyaṃ / manaḥsaṃsparśe tena na sthātavyaṃ /

cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ tena na sthātavyaṃ / śrotrasaṃsparśajāyāṃ vedanāyāṃ tena na sthātavyaṃ / ghrāṇasaṃsparśajāyāṃ vedanāyāṃ tena na sthātavyaṃ / jihvāsaṃsparśajāyāṃ vedanāyāṃ tena na sthātavyaṃ / kāyasaṃsparśajāyāṃ vedanāyāṃ tena na sthātavyaṃ / manaḥsaṃsparśajāyāṃ vedanāyāṃ tena na sthātavyaṃ / pṛthivīdhātau tena na sthātavyaṃ / abdhātau tena na sthātavyaṃ / tejodhātau tena na sthātavyaṃ / vāyudhātau tena na sthātavyaṃ / ākāśadhātau tena na sthātavyaṃ / vijñānadhātau tena na sthātavyaṃ / Ghosa1913, p. 554 avidyāyāṃ tena na sthātavyaṃ / saṃskāreṣu tena na sthātavyaṃ / vijñāne tena na sthātavyaṃ / nāmarūpe tena na sthātavyaṃ / ṣaḍāyatane tena na sthātavyaṃ / sparśe tena na sthātavyaṃ / vedanāyāṃ tena na sthātavyaṃ / tṛṣṇāyāṃ tena na sthātavyaṃ / upādāne tena na sthātavyaṃ / jātau tena na sthātavyaṃ / jarāmaraṇe tena na sthātavyaṃ /

tat kasya hetos tathā hi bhagavan rūpaṃ rūpeṇa śūnyaṃ / yā ca rūpaśūnyatā na tad rūpaṃ na cānyatra rūpāc chūnyatā / rūpam eva śūnyatā śūnyataiva rūpaṃ / vedanā vedanayā śūnyā / yā ca vedanāśūnyatā na sā vedenā / na cānyatra vedanāyāḥ śūnyatā / vedanaiva śūnyatā / śūnyataiva vedanā / saṃjñā saṃjñayā śūnyatā / yā ca saṃjñāyāḥ śūnyatā na sā saṃjñā / na cānyatra saṃjñāyāḥ śūnyatā saṃjñaiva śūnyatā śūnyataiva saṃjñā / saṃskārāḥ saṃskāraiḥ śūnyāḥ / yā ca saṃskāraśūnyatā na ta saṃskārāḥ na cānyatra saṃskārebhyaḥ śūnyatāsaṃskārā eva śūnyatā śūnyataiva saṃskārāḥ / vijñānaṃ vijñānena śūnyaṃ / yā ca vijñānaśūnyatā tad vijñānaṃ / na cānyatra vijñānāc chūnyatā vijñānam eva śūnyatā śūnyataiva vijñānaṃ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe tena na sthātavyaṃ / vedanāyāṃ tena na sthātavyaṃ / saṃjñāyāṃ tena na sthātavyaṃ / saṃskāreṣu tena na sthātavyaṃ / vijñāne tena na sthātavyaṃ /

tathā hi bhagavan cakṣuś cakṣuṣā śūnyaṃ / yā ca cakṣuḥśūnyatā na tac cakṣuḥ na cānyatra cakṣuṣaḥ śūnyatā / cakṣur eva śūnyatā śūnyataiva cakṣuḥ / śrotraṃ śrotreṇa śūnyaṃ / yā ca śrotraśūnyatā na tat śrotraṃ / na cānyatra śrotrāc chūnyatā śrotram eva śūnyatā śūnyataiva śrotraṃ / ghrāṇaṃ ghrāṇena śūnyaṃ / yā ca Ghosa1913, p. 555 ghrāṇaśūnyatā na tad ghrāṇaṃ / na cānyatra ghrāṇāc chūnyatā / ghrāṇam eva śūnyatā śūnyataiva ghrāṇaṃ / jihvā jihvayā śūnyā / yā ca jihvāśūnyatā na sā jihvā na cānyatra jihvāyāḥ śūnyatā jihvaiva śūnyatā śūnyataivaṃ jihvā / kāyaḥ kāyena śūnyaḥ / yā ca kāyaśūnyatā na sa kāyaḥ na cānyatra kāyāc chūnyatā / kāya eva śūnyatā śūnyataiva kāyaḥ / mano manasā śūnyaṃ / yā ca manaḥśūnyatā na tan manaḥ / na cānyatra manasaḥ śūnyatā mana eva śūnyatā śūnyataiva manaḥ / rūpaṃ rūpeṇa śūnyaṃ / yā ca rūpyaśūnyatā na tad rūpaṃ / na cānyatra rūpāc chūnyatā rūpam eva śūnyatā śūnyataiva rūpaṃ / śabdaḥ śabdena śūnyaḥ / yā ca śabdaśūnyatā na sa śabdaḥ / na cānyatra śabdāc chūnyatā / śabda eva śūnyatā śūnyataiva śabdaḥ / gandho gandhena śūnyaḥ / yā ca gandhaśūnyatā na sa gandhaḥ / na cānyatra gandhāc chūnyatā gandha eva śūnyatā śūnyataiva gandhaḥ / raso rasena śūnyaḥ / yā ca rasaśūnyatā na rasaḥ / na cānyatra rasāc chūnyatā rasa eva śūnyatā śūnyataiva rasaḥ / sparśaḥ sparśena śūnyaḥ / yā ca sparśaśūnyatā na sa sparśaḥ / na cānyatra sparśāc chūnyatā sparśa eva śūnyatā śūnyataiva sparśaḥ / dharmmā dharmaiḥ śūnyāḥ / yā ca dharmmaśūnyatā na te dharmmāḥ / na cānyatra dharmebhyeḥ śūnyatā dharmmā eva śūnyatā śūnyataiva dharmmāḥ /

cakṣurvvijñānaṃ cakṣurvvijñānena śūnyaṃ / yā ca cakṣurvvijñānaśūnyatā na tac cakṣurvvijñānaṃ / na cānyatra cakṣurvvijñānāc chūnyatā / cakṣurvvijñānam eva śūnyatā śūnyataiva cakṣurvvijñānaṃ / śrotravijñānaṃ śrotravijñānena śūnyaṃ / yā ca śrotravijñānaśūnyatā na tat śrotravijñānaṃ / na cānyatra śrotravijñānāc chūnyatā / śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānaṃ / Ghosa1913, p. 556 ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ / yā ca ghrāṇavijñānaśūnyatā na tad ghrāṇavijñānaṃ na cānyatra ghrāṇavijñānāc chūnyatā / ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānaṃ / jihvāvijñānaṃ jihvāvijñānena śūnyaṃ / yā ca jihvāvijñānaśūnyatā na taj jihvāvijñānaṃ / na cānyatra jihvāvijñānāc chūnyatā jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānaṃ / kāyavijñānaṃ kāyavijñānena śūnyaṃ / yā ca kāyavijñānaśūnyatā na tat kāyavijñānaṃ / na cānyatra kāyavijñānāc chūnyatā śūnyataiva kāyavijñānaṃ / manovijñānaṃ manovijñānena śūnyaṃ / yā ca manovijñānaśūnyatā na tan manovijñānaṃ / na cānyatra manovijñānāc chūnyatā / manovijñānam eva śūnyatā śūnyataiva manovijñānaṃ /

cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyaḥ / yā ca cakṣuḥsaṃsparśaśūnyatā na sa cakṣuḥsaṃsparśaḥ / na cānyatra cakṣuḥsaṃsparśāc chūnyatā / cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ / śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ / yā ca śrotrasaṃsparśaśūnyatā na sa śrotrasaṃsparśaḥ / sa cānyatra śrotrasaṃsparśāc chūnyatā / śrotrasaṃsparśa eva śūnyatā śūnyataiva śrotrasaṃsparśaḥ / ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ / yā ca ghrāṇasaṃsparśaśūnyatā na sa ghrāṇasaṃsparśaḥ / na cānyatra ghrāṇasaṃsparśāc chūnyatā / ghrāṇasaṃsparśa eva śūnyatā śūnyataiva ghrāṇasaṃsparśaḥ / jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ / yā ca jihvāsaṃsparśaśūnyatā na sa jihvāsaṃsparśaḥ / na cānyatra jihvāsaṃsparśāc chūnyatā / jihvāsaṃsparśa eva śūnyatā śūnyataiva jihvāsaṃsparśaḥ / kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ / yā ca kāyasaṃsparśaśūnyatā Ghosa1913, p. 557 na sa kāyasaṃsparśaḥ / sa cānyatra kāyasaṃsparśāc chūnyatā / kāyasaṃsparśa eva śūnyatā śūnyataiva kāyasaṃsparśaḥ / manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ / yā ca manaḥsaṃsparśaśūnyatā na sa manaḥsaṃsparśaḥ / na cānyatra manaḥsaṃsparśāc chūnyatā / manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ /

cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanayā śūnyā / yā ca cakṣuḥsaṃsparśapratyayavedanāśūnyatā na sā cakṣuḥsaṃsparśapratyayavedanā na cānyatra cakṣuḥsaṃsparśapratyayavedanāyāḥ śūnyatā / cakṣuḥsaṃsparśapratyayavedanaiva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedanā / śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanayā śūnyā / na cānyatra śrotrasaṃsparśapratyayavedanāyāḥ śūnyatā / śrotrasaṃsparśapratyayavedanaiva śūnyatā śūnyataiva śrotrasaṃsparśapratyayavedanā / ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanayā śūnyā / yā ca ghrāṇasaṃsparśapratyayavedanāśūnyatā na sā ghrāṇasaṃsparśapratyayavedanā na cānyatra ghrāṇasaṃsparśapratyayavedanāyāḥ śūnyatā / ghrāṇasaṃsparśapratyayavedanaiva śūnyatā śūnyataiva ghrāṇāsaṃsparśpratyayaḥ vedanā / jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanayāśūnyā / yā ca jihvāsaṃsparśapratyayavedanāśūnyatā na sā jihvāsaṃsparśapratyayavedanā / na cānyatra jihvāsaṃsparśapratyayavedanāyāḥ śūnyatā / jihvāsaṃsparśapratyayavedanaiva śūnyatā / śūnyataiva jihvāsaṃsparśapratyayavedanā / kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanayā śūnyā / yā ca kāyasaṃsparśapratyayavedanāśūnyatā na sā kāyasaṃsparśapratyayavedanā / na cānyatra kāyasaṃsparśapratyayavedanāyāḥ śūnyatā / kāyasaṃsparśapratyayavedanaiva śūnyatā / śūnyataiva kāyasaṃsparśapratyayavedanā / manaḥsaṃsparśapratyayavedanā Ghosa1913, p. 558 manaḥsaṃsparśapratyayavedanayā śūnyā / yā ca manaḥsaṃsparśapratyayavedanāśūnyatā na sā manaḥsaṃsparśapratyayavedanā / na cānyatra manaḥsaṃsparśapratyayavedanayāḥ śūnyatā / manaḥsaṃsparśapratyayavedanaiva śūnyatā / śūnyataiva manaḥsaṃsparśapratyayavedanā /

pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ / yā ca pṛthivīdhātuśūnyatā na sa pṛthivīdhātuḥ / na cānyatra pṛthivīdhātoḥ śūnyatā / pṛthivīdhātur eva śūnyatā śūnyataiva pṛthivīdhātuḥ / abdhātur abdhātunā śūnyaḥ yā cābdhātuśūnyatā na so 'bdhātuḥ / na cānyatrābdhātoḥ śūnyatā / abdhātur eva śūnyatā śūnyataivābdhātuḥ / tejodhātus tejadhātunā śūnyaḥ / yā ca tejodhātuśūnyatā na sa tejodhātuḥ / na cānyatra tejodhātoḥ śūnyatā / tejodhātur eva śūnyatā śūnyataiva tejodhātuḥ / vāyudhātur vāyudhātunā śūnyaḥ / yā ca vāyudhātuśūnyatā na sa vāyudhātuḥ / na cānyatra vāyudhātoḥ śūnyatā / vāyudhātur eva śūnyatā śūnyataiva vāyudhātuḥ / ākāśadhātur ākāśadhātunā śūnyaḥ / yā cākāśadhātuśūnyatā na sa ākāśadhātuḥ / na cānyatrākāśadhātoḥ śūnyatā / ākāśadhātur eva śūnyatā / śūnyataivākāśadhātuḥ / vijñānadhātur vvijñānadhātunā śūnyaḥ / yā ca vijñānadhātuśūnyatā na sa vijñānadhātuḥ / na cānyatra vijñānadhātoḥ śūnyatā / vijñānadhātur eva śūnyatā śūnyataiva vijñānadhātuḥ / avidyā bhagavann avidyayā śūnyā / yā cāvidyāśūnyatā na sāvidyā / na cānyatrāvidyāyāḥ śūnyatā / avidyaiva śūnyatā śūnyataivāvidyā / saṃskārāḥ saṃskāraiḥ śūnyāḥ / yā ca saṃskāraśūnyatā na te saṃskārāḥ / na cānyatra Ghosa1913, p. 559 saṃskārebhyaḥ śūnyatā / saṃskārā eva śūnyatā / śūnyataiva saṃskārā / vijñānaṃ vijñānena śūnyaṃ / yā ca vijñānaśūnyatā na tad vijñānaṃ / na cānyatra vijñānāc chūnyatā / vijñānam eva śūnyatā śūnyataiva vijñānaṃ /

nāmarūpaṃ nāmarūpeṇa śūnyaṃ / yā ca nāmarūpaśūnyatā na tan nāmarūpaṃ / na cānyatra nāmarūpāc chūnyatā / nāmarūpam eva śūnyatā śūnyataiva nāmarūpaṃ / ṣaḍāyatanaṃ ṣaḍāyatanena śūnyaṃ / yā ca ṣaḍāyatanaśūnyatā na tat ṣaḍāyatanaṃ / na cānyatra ṣaḍāyatanāc chūnyatā / ṣaḍāyatanam eva śūnyatā śūnyataiva ṣaḍāyatanaṃ / sparśaḥ sparśena śūnyaḥ / yā ca sparśaśūnyatā na sa sparśaḥ / na cānyatra sparśāc chūnyatā / sparśa eva śūnyatā śūnyataiva sparśaḥ / vedanā vedanayā śūnyā / yā ca vedanāśūnyatā na sā vedanā / na cānyatra vedanā śūnyatā / vedanaiva śūnyatā śūnyataiva vedanā / tṛṣṇā tṛṣṇayā śūnyā / yā ca tṛṣṇāśūnyā na sā tṛṣṇā / na cānyatra tṛṣṇāyāḥ śūnyatā / tṛṣṇaiva śūnyatā śūnyataiva tṛṣṇā / upādānam upādānena śūnyaṃ yā copādānaśūnyatā na tad upādānaṃ / na cānyatropādānāc chūnyatā / upādānam eva śūnyatā śūnyataivopādānaṃ / bhavo bhavena śūnyaḥ / yā ca bhavaśūnyatā na sa bhavaḥ / na cānyatra bhavāc chūnyatā / bhava eva śūnyatā śūnyataiva bhavaḥ / jātir jātyā śūnyā / yā ca jātiśūnyatā na sā jātiḥ / na cānyatra jāteḥ śūnyatā / jātir eva śūnyatā śūnyataiva jātiḥ / jarāmaraṇaṃ jarāmaraṇena śūnyaṃ / yā ca jarāmaraṇaśūnyatā na tat jarāmaraṇaṃ / na cānyatra jarāmaraṇāc chūnyatā / jarāmaraṇam eva śūnyatā śūnyataiva jarāmaraṇa /

Ghosa1913, p. 560

anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā avidyāyāṃ na sthātavyaṃ / saṃskāreṣu na sthātavyaṃ / vijñāne na sthātavyaṃ / nāmarūpe na sthātavyaṃ / ṣaḍāyatane na sthātavyaṃ / sparśe na sthātavyaṃ / vedanāyāṃ na sthātavyaṃ / tṛṣṇāyāṃ na sthātavyaṃ / upādāne na sthātavyaṃ / jarāmaraṇe na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dānapāramitāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi dānapāramitā dānapāramitayā śūnyā / yā ca dānapāramitāśūnyatā na sā dānapāramitā / na cānyatra dānapāramitāyāḥ śūnyatā / dānapāramitaiva śūnyātā śūnyataiva dānapāramitā / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śīlapāramitāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi / śīlapāramitā śīlapāramitayā śūnyā / yā ca śīlapāramitāśūnyatā na sā śīlapāramitā / na cānyatra śīlapāramitāyāḥ śūnyatā / śīlapāramitaiva śūnyatā śūnyataiva śīlapāramitā / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā kṣāntipāramitāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi / kṣāntipāramitā kṣāntipāramitayā śūnyā / yā ca kṣāntipāramitāśūnyatā na sā kṣāntipāramitā / na cānyatra kṣāntipāramitāyāḥ śūnyatā / kṣāntipāramitaiva śūnyatā śūnyataiva kṣāntipāramitā / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vīryyapāramitāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi / vīryyapāramitā vīryyapāramitayā śūnyā / yā ca Ghosa1913, p. 561 vīryyapāramitāśūnyatā na sā vīryyapāramitā / na cānyatra vīryyapāramitāyāḥ śūnyatā / vīryyapāramitaiva śūnyatā śūnyataiva vīryyapāramitā / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhyānapāramitāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi / dhyānapāramitā dhyānapāramitayā śūnyā / yā ca dhyānapāramitāśūnyatā na sā dhyānapāramitā / na cānyatra dhyānapāramitāyāḥ śūnyatā / dhyānapāramitaiva śūnyatā śūnyataiva dhyānapāramitā / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi / prajñāpāramitā prajñāpāramitayā śūnyā / yā ca prajñāpāramitāśūnyatā na sā prajñāpāramitā / na cānyatra prajñāpāramitāyāḥ śūnyatā / prajñāpāramitaiva śūnyatā śūnyataiva prajñāpāramitā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā ṣaṭṣu pāramitāsu na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā caturṣu smṛtyupasthāneṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni / yā ca bhagavan smṛtyupasthānaśūnyatā na tāni smṛtyupasthānāni / na cānyatra smṛtyupasthānebhyaḥ śūnyatā / smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāratāyāṃ caratā smṛtyupasthāneṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā samyakprahāṇeṣu na Ghosa1913, p. 562 sthātavyaṃ / tat kasya hetos tathā hi bhagavan samyakprahāṇāni samyakprahāṇaiḥ śūnyāni / yā ca samyakprahāṇaśūnyatā na tāni samyakprahāṇāni / na cānyatra samyakprahāṇebhyaḥ śūnyatā samyakprahāṇāny eva śūnyatā śūnyataiva samyakprahāṇāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā samyakprahāṇeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā ṛddhipādeṣu na sthātavyaṃ / tat kasya hetos tathā hi bhagavann ṛddhipādāḥ ṛddhipādaiḥ śūnyāḥ / yā ca ṛddhipādaśūnyatā na te ṛddhipādāḥ / na cānyatra ṛddhipādebhyaḥ śūnyatā / ṛddhipādā eva śūnyatā śūnyataiva ṛddhipādāḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā ṛddhipādeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā indriyeṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann indriyāṇīndriyaiḥ śūnyāni yā ca bhagavann indriyaśūnyatā na tānīndriyāṇi / na cānyatrendriyebhyaḥ śūnyatā indriyāṇy eva śūnyatā śūnyataivendriyāṇi / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā indriyeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā pañcasu baleṣu na sthātavyaṃ / tat kasya hetos tathā hi bhagavan balāni balaiḥ śūnyāni yā ca bhagavan balaśūnyatā na tāni balāni / na cānyatra balebhyaḥ śūnyatā / balāny eva śūnyatā śūnyataiva balāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā baleṣu na sthātavyaṃ /

Ghosa1913, p. 563

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saptasu bodhyaṅgeṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan bodhyaṅgāni bodhyaṅgaiḥ śūnyāni / yā ca bhagavan bodhyaṅgaśūnyatā na tāni bodhyaṅgāni / na cānyatra bodhyaṅgebhyaḥ śūnyatā / bodhyaṅgāny eva śūnyatā śūnyataiva bodhyaṅgāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saptasu bodhyaṅgeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā āryyāṣṭāṅgamārge na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan mārgo mārgeṇa śūnyaḥ / yā ca bhagavan mārgaśūnyatā na sa mārgaḥ na cānyatra mārgāc chūnyatā mārgā eva śūnyatā śūnyataiva mārgaḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mārge na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā caturṣv āryyasatyeṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann āryyasatyāni āryyasatyaiḥ śūnyāni yā ca bhagavann āryyasatyaśūnyatā na tāny āryyasatyāni na cānyatrāryyasatyebhyaḥ śūnyatā / āryyasatyāny eva śūnyatā śūnyataivāryyasatyāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā āryyasatyeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhyāneṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan dhyānāni dhyānaiḥ śūnyāni / yā ca dhyānaśūnyatā na tāni dhyānāni / na cānyatra dhyānebhyaḥ śūnyatā / dhyānāny eva śūnyatā / śūnyataiva dhyānāni / anena bhagavan paryyāyeṇa Ghosa1913, p. 564 bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhyāneṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā caturṣv apramāṇeṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann apramāṇāni pramāṇaiḥ śūnyāni yā ca bhagavann apramāṇaśūnyatā na tāny apramāṇāni / na cānyatrāpramāṇebhyaḥ śūnyatā apramāṇāny eva śūnyatā śūnyataivāpramāṇāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā apramāṇeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā caturṣv ārūpyasamāpattiṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ / yā ca bhagavann ārūpyasamāpattiśūnyatā na tā ārūpyasamāpattayaḥ / na cānyatrārūpyasamāpattibhyaḥ śūnyatā ārūpyasamāpattaya eva śūnyatā śūnyataivārūpyasamāpattayaḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā ārūpyasamāpattiṣu na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratāṣṭāsu vimokṣeṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vimokṣā vimokṣaiḥ śūnyāḥ / yā ca bhagavan vimokṣaśūnyatā na te vimokṣāḥ / na cānyatra vimokṣebhyaḥ śūnyatā vimokṣā eva śūnyatā śūnyataiva vimokṣāḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vimokṣeṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā navasv anupūrvvavihārasamāpattiṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann anupūrvvavihārasamāpattayo Ghosa1913, p. 565 'nupūrvvavihārasamāpattibhiḥ śūnyāḥ / yā ca bhagavann anupūrvavihārasamāpattiśūnyatā na tā anupūrvvavihārasamāpattayaḥ / na cānyatrānupūrvvavihārasamāpattibhyaḥ śūnyatā anupūrvvavihārasamāpattaya eva śūnyatā śūnyataivānupūrvvavihārasamāpattayaḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā anupūrvvavihārasamāpattiṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śūnyatānimittāpraṇihiteṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan* śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyāni / yā ca bhagavan* śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā na tāni śūnyatānimittāpraṇihitavimokṣamukhāni / na cānyatraśūnyatānimittāpraṇihitavimokṣamukhebhyaḥ śūnyatā śūnyatānimittāpraṇihitavimokṣamukhāny eva śūnyatā śūnyataiva śūnyatānimittāprāṇihitavimokṣamukhāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śūnyatānimittāpraṇihitavimokṣamukheṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā daśatathāgatabaleṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavaṃs tathāgatabalāni tathāgatabalaiḥ śūnyāni / yā ca bhagavaṃs tathāgatabalaśūnyatā na tāni tathāgatabalāni / na cānyatra tathāgatabalebhyaḥ śūnyatā / tathāgatabalāny eva śūnyatā śūnyataiva tathāgatabalāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathāgatabaleṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena Ghosa1913, p. 566 prajñāpāramitāyāṃ caratā caturṣu vaiśāradyeṣu na sthātavyaṃ / tat kasya hetos tāthā hi / bhagavan vaiśāradyāni vaiśāradyaiḥ śūnyāni / yā ca bhagavan vaiśāradyaśūnyatā na tāni vaiśāradyāni / na cānyatra vaiśāradyebhyaḥ śūnyatā / vaiśāradyāny eva śūnyatā śūnyataiva vaiśāradyāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vaiśāradyeṣu na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā catasṛṣu pratisamvitsu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan pratisamvidaḥ pratisamvidbhiḥ śūnyāḥ / yā ca pratisamvicchūnyatā na tāḥ pratisamvidaḥ / na cānyatra pratisamvidbhyaḥ śūnyatā pratisamvida eva śūnyatā / śūnyataiva pratisamvidaḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā pratisamvitsu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mahākaruṇāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan mahākaruṇā mahākaruṇyā śūnyā / yā ca mahākaruṇāśūnyatā na sā mahākaruṇā / na cānyatra mahākaruṇāyāḥ śūnyatā / mahākaruṇaiva śūnyatā, śūnyataiva mahākaruṇā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mahākaruṇāyāṃ na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā aṣṭādaśāveṇikabuddhadharmme na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan āveṇikabuddhadharmmāḥ āveṇikabuddhadharmmaiḥ śūnyāḥ / yā ca bhagavann āveṇikabuddhadharmmaśūnyatā na te āveṇikabuddhadharmmāḥ Ghosa1913, p. 567 / na cānyatrāveṇikabuddhadharmmebhyaḥ śūnyatā / āveṇikabuddhadharmmā eva śūnyatā śūnyataivāveṇikabuddhadharmmāḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā āveṇikabuddhadharmmeṣu na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratākṣareṣu na sthātavyaṃ / ekodāhāreṣu na sthātavyaṃ / pṛthaguvyudāhāre na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann akṣarāny akṣaraiḥ śūnyā yā cākṣaraśūnyatā na tāny akṣārāṇi / na cānyatrākṣarebhyaḥ śūnyatā akṣarāṇy eva śūnyatā / śūnyataivākṣarāṇi / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā akṣareṣu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñāsu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavann abhijñā abhijñābhiḥ śūnyā / yā cābhijñāśūnyatā na tā abhijñāḥ / na cānyatrābhijñābhyaḥ śūnyatā abhijñā eva śūnyatā śūnyataivābhijñā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñāsu na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvvasamādhimukheṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan sarvvasamādhimukhāni sarvvasamādhimukhaiḥ śūnyāni / yā ca samādhimukhaśūnyatā na tāni samādhimukhāni / na cānyatra samādhimukhebhyaḥ śūnyatā / samādhimukhāny eva śūnyatā śūnyataiva samādhimukhāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvvasamādhimukheṣu Ghosa1913, p. 568 na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvvadhāraṇīmukheṣu na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni / yā ca dhāraṇīmukhaśūnyatā na tāni dhāraṇīmukhāni / na cānyatra dhāraṇīmukhebhyaḥ śūnyatā / dhāraṇīmukhāny eva śūnyatā śūnyataiva dhāraṇīmukhāni / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhāraṇīmukheṣu na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam anityam iti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan rūpānityatā rūpānityatayā śūnyā / yā ca rūpānityatāśūnyatā na sā rūpānityatā / na cānyatra rūpānityāyāḥ śūnyatā / rūpānityataiva śūnyatā / śūnyataiva rūpānityatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpānityatāyāṃ na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanānityeti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vedanānityatā vedanānityatayā śūnyā / yā ca vedanānityatāśūnyatā na sā vedanānityatā / na cānyatra vedanānityatāyāḥ śūnyatā / vedanānityataiva śūnyatā śūnyataiva vedanānityatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanānityatāyāṃ na sthātavyaṃ / tena prajñāpāramitāyāṃ Ghosa1913, p. 569 caratā saṃjñānityeti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan saṃjñānityatā saṃjñānityatayā śūnyā / yā ca saṃjñānityatāśūnyatā na sā saṃjñānityatā / na cānyatra saṃjñānityatāyāḥ śūnyatā / saṃjñānityataiva śūnyatā śūnyataiva saṃjñānityatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñānityeti na sthātavyaṃ / tena prajñāpāramitāyāṃ caratā saṃskārā anityā iti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan saṃskārānityatā saṃskārānityatayā śūnyā / yā ca saṃskārānityatāśūnyatā na sā saṃskārānityatā / saṃskārānityataiva śūnyatā śūnyataiva saṃskārānityatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskāra anityā iti na sthātavyaṃ / tena prajñāpāramitāyāṃ caratā vijñānam anityam iti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vijñānānityatā vijñānānityatayā śūnyā / yā ca bhagavan vijñānānityatāśūnyatā na sā vijñānānityatā / na cānyatra vijñānānityatāyāḥ śūnyatā / vijñānānityataiva śūnyatā śūnyataiva vijñānānityatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānam anityam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ duḥkham iti na sthātavyaṃ / tat kasya hetos tathā hi rūpaduḥkhatā rūpaduḥkhatayā śūnyatā / yā ca rūpaduḥkhatāśūnyatā na sā rūpaduḥkhatā / na cānyatra rūpaduḥkhatāyāḥ śūnyatā / rūpaduḥkhataiva Ghosa1913, p. 570 śūnyatā śūnyataiva rūpaduḥkhatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaduḥkhatāyāṃ na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanā duḥkheti na sthāthavyaṃ / tat kasya hetos tathā hi / bhagavan vedanāduḥkhatā vedanāduḥkhatayā śūnyā / yā ca vedanāduḥkhatāśūnyatā na sā vedanāduḥkhatā / na cānyatra vedanāduḥkhatāyāḥ śūnyatā / vedanā duḥkhataiva śūnyatā śūnyataiva vedanāduḥkhatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanāduḥkhatāyāṃ na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñā duḥkheti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan saṃjñāduḥkhatā saṃjñāduḥkhatayā śūnyā / yā ca saṃjñāduḥkhatāśūnyatā na sā saṃjñāduḥkhatā / na cānyatra saṃjñāduḥkhatāyāḥ śūnyatā / saṃjñāduḥkhataiva śūnyatā śūnyataiva saṃjñāduḥkhatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāduḥkhatāyāṃ na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā duḥkhā iti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan saṃskāraduḥkhatā saṃskāraduḥkhatayā śūnyā / yā ca saṃskāraduḥkhatāśūnyatā na sā saṃskāraduḥkhatā / na cānyatra saṃskāraduḥkhatāyāḥ śūnyatā / saṃskāraduḥkhataiva śūnyatā śūnyataiva saṃskāraduḥkhatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskāraduḥkhatāyāṃ na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 571 caratā vijñānaṃ duḥkham iti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vijñānaduḥkhatā vijñānaduḥkhatayā śūnyā / yā ca vijñānaduḥkhatāśūnyatā na sā vijñānaduḥkhatā / na cānyatra vijñānaduḥkhatāyāḥ śūnyatā / vijñānaduḥkhataiva śūnyatā śūnyataiva vijñānaduḥkhatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānaduḥkhatāyāṃ na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam anātmeti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan rūpānātmatā rūpānātmatayā śūnyā / yā ca rūpānātmatāśūnyatā na sā rūpānātmatā / na cānyatra rūpānātmatāyāḥ śūnyatā / rūpānātmataiva śūnyatā śūnyataiva rūpānātmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam anātmeti na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanānātmeti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vedanānātmatā vedanānātmatayā śūnyā yā ca vedanānātmatāśūnyatā na sā vedanānātmatā / na cānyatra vedanānātmatāyāḥ śūnyatā / vedanānātmataiva śūnyatā śūnyataiva vedanānātmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanānātmeti na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñānātmeti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan saṃjñānātmatā saṃjñānātmatayā śūnyā / yā ca saṃjñānātmatāśūnyatā na sā Ghosa1913, p. 572 saṃjñānātmatā / na cānyatra saṃjñānātmatāyāḥ śūnyatā / saṃjñānātmataiva śūnyatā śūnyataiva saṃjñānātmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñānātmeti na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā anātmāna iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃskārānātmatā saṃskārānātmatayā śūnyā / yā ca saṃskārānātmatāśūnyatā na sā saṃskārānātmatā / na cānyatra saṃskārānātmatāyāḥ śūnyatā / saṃskārānātmataiva śūnyatā śūnyataiva saṃskārānātmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā anātmāna iti na sthātavyaṃ / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānam anātmeti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vijñānānātmatā vijñānānātmatayā śūnyā / yā ca vijñānānātmatāśūnyatā na sā vijñānānātmatā / na cānyatra vijñānānātmatāyāḥ śūnyatā / vijñānānātmataiva śūnyatā / śūnyataiva vijñānānātmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānam anātmeti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śāntam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan rūpaśāntatā rūpaśāntatayā śūnyā / yā ca rūpaśāntatāśūnyatā na sā rūpaśāntatā / na cānyatra rūpaśāntatāyāḥ śūnyatā / rūpaśāntataiva śūnyatā / śūnyataiva rūpaśāntatā / anena bhagavan paryyāyeṇa Ghosa1913, p. 573 bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śāntam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanāśānteti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan vedanāśāntatā vedanāśāntatayā śūnyā / yā ca vedanāśāntatāśūnyatā na sā vedanāśāntatā / na cānyatra vedanāśāntatāyāḥ śūnyatā / vedanāśāntataiva śūnyatā / śūnyataiva vedanāśāntatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanāśānteti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāśānteti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃjñāśāntatā saṃjñāśāntatayā śūnyā / yā ca saṃjñāśāntatāśūnyatā na sā saṃjñāśāntatā / na cānyatra saṃjñāśāntatāyāḥ śūnyatā / saṃjñāśāntataiva śūnyatā śūnyataiva saṃjñāśāntatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāśānteti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāṇaramitāyāṃ caratā saṃskārāḥ śānta iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃskāraśāntatā saṃskāraśāntatayā śūnyā / yā ca saṃskāraśāntatāśūnyatā na sā saṃskāraśāntatā / na cānyatra saṃskāraśāntatāyāḥ śūnyatā / saṃskāraśāntataiva śūnyatā / śūnyataiva saṃskāraśāntatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārāḥ śānta iti na sthātavyaṃ /

Ghosa1913, p. 574

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā / vijñānaṃ śāntam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vijñānaśāntatā vijñānaśāntatayā śūnyā / yā ca vijñānaśāntatāśūnyatā na sā vijñānaśāntatā / na cānyatra vijñānaśāntatāyāḥ śūnyatā / vijñānaśāntataiva śūnyatā / śūnyataiva vijñānaśāntatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāparamitāyāṃ caratā vijñānaṃ śāntam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śūnyam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan rūpaśūnyatā rūpaśūnyatayā śūnyā / yā ca rūpaśūnyatā na sā rūpaśūnyatā / na cānyatra rūpaśūnyatāyāḥ śūnyatā / rūpaśūnyataiva śūnyatā śūnyataiva rūpaśūnyatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śūnyam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanāśūnyeti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vedanāśūnyatā vedanāśūnyatayā śūnyā / yā ca vedanāśūnyatā na sā vedanāśūnyatā / na cānyatra vedanāśūnyatāyāḥ śūnyatā / vedanāśūnyataiva śūnyatā śūnyataiva vedanāśūnyatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanāśūnyeti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāśūnyeti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃjñāśūnyatā saṃjñāśūnyatayā śūnyā / yā ca saṃjñāśūnyatā na sā Ghosa1913, p. 575 saṃjñāśūnyatā / na cānyatra saṃjñāśūnyatāyāḥ śūnyatā / saṃjñāśūnyataiva śūnyatā śūnyataiva saṃjñāśūnyatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāśūnyeti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārāḥ śūnyā iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃskāraśūnyatā saṃskāraśūnyatayā śūnyā / yā ca saṃskāraśūnyatā na sā saṃskāraśūnyatā / na cānyatra saṃskāraśūnyatāyāḥ śūnyatā saṃskāraśūnyataiva śūnyatā / śūnyataiva saṃskāraśūnyatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārāḥ śūnya iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānaśūnyam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vijñānaśūnyatā vijñānaśūnyatayā śūnyā / yā ca vijñānaśūnyatāśūnyatā na sā vijñānaśūnyatā / na cānyatra vijñānaśūnyatāyāḥ śūnyatā / vijñānaśūnyataiva śūnyatā śūnyataiva vijñānaśūnyatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānaṃ śūnyam iti na sthāvavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam ānimittam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan rūpānimittatā rūpānimittatayā śūnyā / yā ca rūpānimittatāśūnyatā na sā rūpānimittatā / na cānyatra rūpānimittatāyāḥ śūnyatā / rūpānimittataiva śūnyatā / śūnyataiva rūpānimittatā / Ghosa1913, p. 576 anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyā caratā rūpam ānimittam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanānimittam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vedanānimittatā vedanānimittatayā śūnyā / yā ca vedanānimittatāśūnyatā na sā vedanānimittatā / na cānyatra vedanānimittatāyāḥ śūnyatā / vedanānimittataiva śūnyatā / śūnyataiva vedanānimittatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanānimittam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñānimittam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃjñānimittatā saṃjñānimittatayā śūnyā / yā ca saṃjñānimittatāśūnyatā na sā saṃjñānimittatā / na cānyatra saṃjñānimittatāyāḥ śūnyatā / saṃjñānimittataiva śūnyatā śūnyataiva saṃjñānimittatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñānimittam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā ānimittam iti na sthātavyaṃ / tat kasya hetos tathā hi saṃskārānimittatā saṃskārānimittatayā śūnyā / yā ca saṃskārānimittatāśūnyatā na sā saṃskārānimittatā / na cānyatra saṃskārānimittatāyāḥ śūnyatā / saṃskārānimittataiva śūnyatā / śūnyataiva saṃskārānimittatā / anena bhagavan paryyāyeṇa bodhisattvena

Ghosa1913, p. 577

mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā ānimittam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānaṃ ānimittam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vijñānānimittatā vijñānānimittatayā śūnyā / yā ca vijñānānimittatāśūnyatā na sā vijñānānimittatā / na cānyatra vijñānānimittatāyāḥ śūnyatā / vijñānānimittataiva śūnyatā śūnyataiva vijñānānimittatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānam ānimittam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam apraṇihitam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan rūpāpraṇihitatā rūpāpraṇihitatayā śūnyā / yā ca rūpāpraṇihitatāśūnyatā na sā rūpāpraṇihitatā / na cānyatra rūpāpraṇihitatāyāḥ śūnyatā / rūpāpraṇihitataiva śūnyatā / śūnyataiva rūpāpraṇihitatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam apraṇihitam iti na sthātavya / punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratāpraṇihiteti na sthāvavyaṃ / tat kasya hetos tathā hi bhagavan vedanāpraṇihitatā vedanāpraṇihitatayā śūnyā / yā ca vedanāpraṇihitatāśūnyatā na sā vedanāpraṇihitatā / na cānyatra vedanāpraṇihitatāyāḥ śūnyatā / vedanāpraṇihitataiva śūnyatā / śūnyataiva Ghosa1913, p. 578 vedanāpraṇihitatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanāpraṇihiteti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāpraṇihiteti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃjñāpraṇihitā saṃjñāpraṇihitatayā śūnyā / yā ca saṃjñāpraṇihitatāśūnyatā na sā saṃjñāpraṇihitatā / na cānyatra saṃjñāpraṇihitatāyāḥ śūnyatā / saṃjñāpraṇihitataiva śūnyatā / śūnyataiva saṃjñāpraṇihitatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñāpraṇihiteti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārāḥ apraṇihitā iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃskārāpraṇihitatā saṃskārāpraṇihitatayā śūnyā / yā ca saṃskārāpraṇihitatāśūnyatā na sā saṃskārāpraṇihitatā / na cānyatra saṃskārāpraṇihitatāyāḥ śūnyatā / saṃskārāpraṇihitataiva śūnyatā / śūnyataiva saṃskārāpraṇihitatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā apraṇihitā iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānam apraṇihitam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vijñānāpraṇihitatā vijñānāpraṇihitatayā śūnyā / yā ca vijñānāpraṇihitatāśūnyatā / na sā vijñānāpraṇihitatā / na cānyatra vijñānāpraṇihitatāyāḥ śūnyatā / vijñānāpraṇihitataiva Ghosa1913, p. 579 śūnyatā / śūnyataiva vijñānāpraṇihitatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānam apraṇihitam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ viviktam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan rūpaviviktatā rūpaviviktatayā śūnyā / yā ca rūpaviviktatāśūnyatā na sā rūpaviviktatā / na cānyatra rūpaviviktatāyāḥ śūnyatā / rūpaviviktataiva śūnyatā śūnyataiva rūpaviviktatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ viviktam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanā vivikteti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vedanāviviktatā vedanāviviktatayā śūnyā / yā ca vedanāviviktatāśūnyatā na sā vedanāviviktatā / na cānyatra vedanāviviktatāyāḥ śūnyatā / vedanāviviktataiva śūnyatā śūnyataiva vedanāviviktatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vedanā vivikteti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñā vivikteti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan saṃjñāviviktatā saṃjñāviviktatayā śūnyā / yā ca saṃjñāviviktatāśūnyatā na sā saṃjñāviviktatā / na cānyatra saṃjñāviviktatāyāḥ śūnyatā / saṃjñāviviktataiva śūnyatā śūnyataiva saṃjñāviviktatā / anena Ghosa1913, p. 580 bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃjñā vivikteti na sthātavyṃa /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārāḥ viviktatā iti na sthātavyaṃ / tat kasya hetos tathā hi / bhagavan saṃskāraviviktatā saṃskāraviviktatayā śūnyā / yā ca saṃskāraviviktatāśūnyatā na sā saṃskāraviviktatā / na cānyatra saṃskāraviviktatāyāḥ śūnyatā / saṃskāraviviktataiva śūnyatā / śūnyataiva saṃskāraviviktatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃskārā viviktā iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānaṃ viviktam iti na sthātavyaṃ / tat kasya hetos tathā hi bhagavan vijñānaviviktatā vijñānaviviktatayā śūnyā / yā ca vijñānaviviktatāśūnyatā na sā vijñānaviviktatā / na cānyatra vijñānaviviktatāyāḥ śūnyatā / vijñānaviviktataiva śūnyatā / śūnyataiva vijñānaviviktatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vijñānaṃ viviktam iti na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathatāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi bhagavan tathatā tathatayā śūnyā / yā ca tathatāśūnyatā na sā tathatā / na cānyatra tathatāyāḥ śūnyatā / tathataiva śūnyatā / śūnyataiva tathatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathatāyāṃ na sthātavyaṃ /

Ghosa1913, p. 581

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmatāyāṃ na sthātavyaṃ / tat kasya hetos tathā hi bhagavan dharmmatā dharmmatayā śūnyā / yā ca dharmmatāśūnyatā na sā dharmmatā / na cānyatra dharmmatāyāḥ śūnyatā / śūnyataiva dharmmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmatāyāṃ na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmadhātau na sthātavyaṃ / tat kasya hetos tathā hi bhagavan dharmmadhātu dharmmadhātunā śūnyā / yā ca dharmmadhātuśūnyatā na sa dharmmadhātuḥ / na cānyatra dharmmadhātoḥ śūnyatā / dharmmadhātur eva śūnyatā / śūnyataiva dharmmadhātuḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmadhātau na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmaniyāmatayāṃ na sthātavyaṃ / tat kasya hetos tathā hi bhagavan dharmmaniyāmatā dharmmaniyāmatayā śūnyā / yā ca dharmmaniyāmatāśūnyatā na sā dharmmaniyāmatā / na cānyatra dharmmaniyāmatāyāḥ śūnyatā / dharmmaniyāmataiva śūnyatā / śūnyataiva dharmmaniyāmatā / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmmaniyāmatāyāṃ na sthātavyaṃ /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūtakoṭyāṃ na sthātavyaṃ / tat kasya hetos tathā hi bhagavan / bhūtakoṭir bhūtakoṭyā śūnyā / yā ca bhūtakoṭiśūnyatā na sā Ghosa1913, p. 582 bhūtakoṭiḥ / na cānyatra bhūtakoṭyāḥ śūnyatā / bhūtakoṭir eva śūnyatā / śūnyataiva bhūtakoṭiḥ / anena bhagavan paryyāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūtakoṭyāṃ na sthātavyaṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena rūpe tiṣṭhati / rūpasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vedanāyāṃ tiṣṭhati / vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena saṃjñāyāṃ tiṣṭhati / saṃjñābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena saṃskāre tiṣṭhati / saṃskārāṇām abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vijñāne tiṣṭhati / vijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ parigṛhṇāti na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena cakṣuṣi tiṣṭhati / cakṣuṣo Ghosa1913, p. 583 'bhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śrotre tiṣṭhati / śrotrasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānaśena ghrāṇe tiṣṭhati / ghrāṇasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena jihvāyāṃ tiṣṭhati / sa jihvāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena kāye tiṣṭhati / sa kāyasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena manasi tiṣṭhati / sa manaso 'bhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena rūpe tiṣṭhati / sa rūpasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena Ghosa1913, p. 584 mānasena śabde tiṣṭhati / sa śabdasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena gandhe tiṣṭhati / sa gandhasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena rase tiṣṭhati / sa rasasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena sparśe tiṣṭhati / sa sparśasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dharmmeṣu tiṣṭhati / sa dharmmāṇām abhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetos tathā hi / abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaṃ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena cakṣurvvijñāne tiṣṭhati / sa cakṣurvvijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śrotravijñāne tiṣṭhati / sa śrotravijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced Ghosa1913, p. 585 bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena ghrāṇavijñāne tiṣṭhati / sa ghrāṇavijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena jihvāvijñāne tiṣṭhati / sa jihvāvijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena kāyavijñāne tiṣṭhati / sa kāyavijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vijñāne tiṣṭhati / sa manovijñānasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetos tathā hi abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prañāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena cakṣuḥsaṃsparśe tiṣṭhati / sa cakṣuḥsaṃsparśasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śrotrasaṃsparśe tiṣṭhati / sa śrotrasaṃsparśasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena Ghosa1913, p. 586 mānasena ghrāṇasaṃsparśe tiṣṭhati / sa ghrāṇasaṃsparśasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena jihvāsaṃsparśe tiṣṭhati / sa jihvāsaṃsparśasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena kāyasaṃsparśe tiṣṭhati / sa kāyasaṃsparśasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena manaḥsaṃsparśe tiṣṭhati / sa manaḥsaṃsparśasyābhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetos tathā hi abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ tiṣṭhati / sa cakṣuḥsaṃsparśajāyā vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śrotrasaṃsparśajāyāṃ vedanāyāṃ tiṣṭhati / sa śrotrasaṃsparśajāyā vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena Ghosa1913, p. 587 mānasena ghrāṇasamparśajāyāṃ vedanāyāṃ tiṣṭhati / sa ghrāṇasaṃsparśajāyā vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena jihvāsaṃsparśajāyāṃ vedanāyāṃ tiṣṭhati / sa jihvāsaṃsparśajāyā vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena kāyasaṃsparśajāyāṃ vedanāyāṃ tiṣṭhati / sa kāyasaṃsparśajāyā vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena manaḥsaṃsparśajāyāṃ vedanāyāṃ tiṣṭhati / sa manaḥsaṃsparśajāyā vedanāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena pṛthivīdhātau tiṣṭhati / sa pṛthivīdhātor abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenābdhātau tiṣṭhati / so 'bdhātor abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan Ghosa1913, p. 588 bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena tejodhātau tiṣṭhati / sa tejodhātor abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vāyudhātau tiṣṭhati / sa vāyudhātor abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenākāśadhātau tiṣṭhati / sa ākāśadhātor abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vijñānadhātau tiṣṭhati / sa vijñānadhātor abhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vidyāyāṃ tiṣṭhati / so 'vidyāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena saṃskāreṣu tiṣṭhati / sa saṃskārāṇām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakaragatena Ghosa1913, p. 589 mānasena nāmarūpe tiṣṭhati / sa nāmarūpasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena ṣaḍāyatane tiṣṭhati / sa ṣaḍāyatanasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena sparśe tiṣṭhati / sa sparśasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavam bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vedanāyāṃ tiṣṭhati / sa vedanāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena tṛṣṇāyāṃ tiṣṭhati / sa tṛṣṇāyāṃ abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenopādāne tiṣṭhati / sa upādānasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena bhave tiṣṭhati / sa bhavasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena jātau tiṣṭhati / sa jāter abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan Ghosa1913, p. 590 bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena jarāmaraṇe tiṣṭhati / sa jarāmaraṇasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niyāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dānapāramitāyāṃ tiṣṭhati / sa dānapāramitāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śīlapāramitāyāṃ tiṣṭhati / sa śīlapāramitāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena kṣāntipāramitāyāṃ carati / sa kṣāntipāramitāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena vīryyapāramitāyāṃ tiṣṭhati / sa vīryyapāramitāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dhyānapāramitāyāṃ tiṣṭhati / sa dhyānapāramitāyā abhisaṃskāre Ghosa1913, p. 591 carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena prajñāpāramitāyāṃ tiṣṭhati / sa prajñāpāramitāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenādhyātmaśūnyatāyāṃ tiṣṭhati / so 'dhyātmaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkārmamakāragatena mānasena bahirddhāśūnyatāyāṃ tiṣṭhati / sa bahirddhāśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenādhyātmabahirddhāśūnyatāyāṃ tiṣṭhati / so 'dhyātmabahirddhāśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śūnyatāśūnyatāyāṃ tiṣṭhati / sa śūnyatāśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena mahāśūnyatāyāṃ Ghosa1913, p. 592 tiṣṭhati / sa mahāśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena paramārthaśūnyatāyāṃ tiṣṭhati / sa paramārthaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena saṃskṛtaśūnyatāyāṃ tiṣṭhati / sa saṃskṛtaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakausālenāhaṅkāramamakāragatena mānasenātyantaśūnyatāyāṃ tiṣṭhati / so 'tyantasaṃskṛtāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenānavarāgraśūnyatāyāṃ tiṣṭhati / so 'navarāgraśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena prakṛtiśūnyatāyāṃ tiṣṭhati / sa prakṛtiśūnyatāyā abhisaṃṣkāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena sarvvadharmmaśūnyatāyāṃ tiṣṭhati / sa sarvvadharmmaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisatvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 593 carann anupāyakauśalenāhaṅkāramamakāragatena mānasena svalakṣaṇaśūnyatāyāṃ tiṣṭhati / sa svalakṣaṇaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenānupalambhaśūnyatāyāṃ tiṣṭhati / so 'nupalambhaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenābhāvaśūnyatāyāṃ tiṣṭhati / so 'bhāvaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena svabhāvaśūnyatāyāṃ tiṣṭhati / sa svabhāvaśūnyatāyā abhisaṃskāre carati na carati prajñāpāramitāyāṃ / saced bhagavan bodhisattvo mahāsattvaṃ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenābhāvasvabhāvaśūnyatāyāṃ tiṣṭhati / so 'bhāvasvabhāvaśūnyatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena smṛtyupasthāneṣu tiṣṭhati / sa smṛtyupasthānānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / Ghosa1913, p. 594 tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena samyakprahāṇeṣu tiṣṭhati / sa samyakprahāṇānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena ṛddhipādeṣu tiṣṭhati / sa ṛddhipādānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ / saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenendriyeṣu tiṣṭhati / sa indriyāṇām abhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

Ghosa1913, p. 595

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena baleṣu tiṣṭhati / sa balānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenāryyāṣṭāṅgamārge tiṣṭhati / sa āryyāṣṭāṅgamārgasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenāryyasatyeṣu tiṣṭhati / sa āryyasatyānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dhyāneṣu tiṣṭhati / sa dhyānānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ Ghosa1913, p. 596 parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenāpramāṇeṣu tiṣṭhati / so 'pramāṇānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenārūpyasamāpattiṣu tiṣṭhati / sa ārūpyasamāpattīnām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenāṣṭāsu vimokṣeṣu tiṣṭhati / sa vimokṣāṇām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan pajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena Ghosa1913, p. 597 mānasena navānupūrvvavihārasamāpattiṣu tiṣṭhati / sa navānupūrvvavihārasamāpattīnām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śūnyatānimittāpraṇihitavimokṣamukheṣu tiṣṭhati / sa śūnyatānimittāpraṇihitavimokṣamukhānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenābhijñāsu tiṣṭhati / so 'bhijñānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsatvaḥ prajñāpāramitāyāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena samādhiṣu tiṣṭhati / sa samādhīnām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ Ghosa1913, p. 598 / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dhāraṇīmukheṣu tiṣṭhati / sa dhāraṇīmukhānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena daśasu tathāgatabaleṣu tiṣṭhati / sa tathāgatabalānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena caturṣu vaiśāradyeṣu tiṣṭhati / sa vaiśāradyānām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo Ghosa1913, p. 599 mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena catasṛṣu pratisamvitsu tiṣṭhati / sa pratisamvidām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena mahākaruṇāyāṃ tiṣṭhati / sa mahākaruṇāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenāṣṭādaśāveṇikabuddhadharmmeṣu tiṣṭhati / so 'ṣṭādaśāveṇikabuddhadharmmāṇām abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / Ghosa1913, p. 600 na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena śrotaāpattiphale tiṣṭhati / sa śrotaāpattiphalasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena sakṛdāgāmiphale tiṣṭhati / sa sakṛdāgāmiphalasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenānāgāmiphale tiṣṭhati / so 'nāgāmiphalasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

Ghosa1913, p. 601

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenārhatve tiṣṭhati / so 'rhatvasyābhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena pratyekabodhau tiṣṭhati / sa pratyekabodher abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena mārgākārajñatāyāṃ tiṣṭhati / sa mārgākārajñatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena sarvvākārajñatāyāṃ tiṣṭhati / sa sarvvākārajñatayā abhisaṃskāre carati / na carati Ghosa1913, p. 602 prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prājñapāramitāṃ na parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena tathatāyāṃ tiṣṭhati / sa tathatāyā abhisaṃṣkāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenāvitathatāyāṃ tiṣṭhati / so 'vitathatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasenānanyatathatāyāṃ tiṣṭhati / so 'nanyatathatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

Ghosa1913, p. 603

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dharmmatāyāṃ tiṣṭhati / sa dharmmatāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dharmmadhātau tiṣṭhati / sa dharmmadhātor abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dharmmasthititāyāṃ tiṣṭhati / sa dharmmasthititāyā abhisaṃskāre carati / na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogam āpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena dharmmaniyāmatāyāṃ tiṣṭhati / sa dharmmaniyāmatāyā abhisaṃskāre carati / na carati Ghosa1913, p. 604 prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakauśalenāhaṅkāramamakāragatena mānasena bhūtakoṭau tiṣṭhati / sa bhūtakoṭer abhisaṃskāre carati na carati prajñāpāramitāyāṃ / tat kasya hetor na hy abhisaṃskāre caran bodhisattvo mahāsattvaḥ prajñāpāramitāṃ parigṛhṇāti / na prajñāpāramitāyogaṃ samāpadyate / aparipūrayan prajñāpāramitāṃ na niryāti sarvvākārajñatāyāṃ /

tat kasya hetos tathā hi bhagavan rūpam aparigṛhītaṃ yaś ca rūpasyāparigraho na tad rūpaṃ prakṛtiśūnyatānupādāya / vedanāparigṛhītā yaś ca vedanāyā aparigraho na sā vedanā prakṛtiśūnyatānupādāya / saṃjñāparigṛhītā yaś ca saṃjñāyā aparigraho na sā saṃjñā prakṛtiśūnyatānupādāya / saṃskārā aparigṛhītāḥ yaś ca saṃskārāṇām aparigraho na te saṃskārāḥ prakṛtiśūnyatānupādāya / vijñānam aparigṛhītaṃ yaś ca vijñānasyāparigraho na tad vijñānaṃ prakṛtiśūnyatānupādāya / cakṣur aparigṛhītaṃ yaś ca cakṣuṣo 'parigrahaḥ na tac cakṣuḥ prakṛtiśūnyatānupādāya / śrotram aparigṛhītaṃ yaś ca śrotrasyāparigraho na tat śrotraṃ prakṛtiśūnyatānupādāya / ghrāṇam aparigṛhītaṃ yaś ca ghrāṇasyāparigraho na tad ghrāṇaṃ prakṛtiśūnyatānupādāya / jihvāparigṛhītāyaś ca jihvāyā aparigraho na sā jihvā prakṛtiśūnyatānupādāya / Ghosa1913, p. 605 kāyo 'parigṛhītaḥ yaś ca kāyasyāparigraho na sa kāyaḥ prakṛtiśūnyatānupādāya / mano 'parigṛhītaṃ yaś ca manaso 'parigraho na tan manaḥ prakṛtiśūnyatānupādāya / rūpam aparigṛhītaṃ yaś ca rūpasyāparigraho na tad rūpaṃ prakṛtiśūnyatānupādāya / śabdo 'parigṛhīto yaś ca śabdasyāparigraho na sa śabdaḥ prakṛtiśūnyatānupādāya / gandho 'parigṛhīto yaś ca gandhasyāparigraho na sa gandhaḥ prakṛtiśūnyatānupādāya / raso 'parigṛhīto yaś ca rasasyāparigraho na sa rasaḥ prakṛtiśūnyatānupādāya / sparśo 'parigṛhīto yaś ca sparśasyāparigraho na sa sparśaḥ prakṛtiśūnyatānupādāya / dharmmā aparigṛhītāḥ yaś ca dharmmāṇām aparigraho na te dharmmāḥ prakṛtiśūnyatānupādyāya / cakṣurvvijñānam aparigṛhītaṃ yaś ca cakṣurvvijñānasyāparigraho na tat* cakṣuḥ prakṛtiśūnyatānupādāya / jñānam aparigṛhītaṃ yaś ca jñānasyāparigraho na sa jñānaṃ prakṛtiśūnyatānupādāya / śrotravijñānam aparigṛhītaṃ yaś ca śrotravijñānasyāparigraho na tat* śrotravijñānaṃ prakṛtiśūnyatānupādāya / ghrāṇavijñānam aparigṛhītaṃ yaś ca ghrāṇavijñānasyāparigraho na tat ghrāṇavijñānaṃ prakṛtiśūnyatānupādāya / jihvāvijñānam aparigṛhītaṃ yaś ca jihvāvijñānasyāparigraho na tat* jihvāvijñānaṃ prakṛtiśūnyatānupādāya / kāyavijñānam aparigṛhītaṃ yaś ca kāyavijñānasyāparigraho na tat kāyavijñānaṃ prakṛtiśūnyatānupādāya / manovijñānam aparigṛhītaṃ yaś ca manovijñānasyāparigraho na tan manovijñānaṃ prakṛtiśūnyatānupādāya / cakṣuḥsaṃsparśo 'parigṛhīto yaś ca cakṣuḥsaṃsparśasyāparigraho na sa Ghosa1913, p. 606 cakṣuḥsaṃsparśaḥ prakṛtiśūnyatānupādāya / śrotrasaṃsparśo 'parigṛhīto yaś ca śrotrasamparśasyāparigraho na sa śrotrasaṃsparśaḥ prakṛtiśūnyatānupādāya / ghrāṇasaṃsparśo 'parigṛhīto yaś ca ghrāṇasaṃsparśasyāparigraho na sa ghrāṇasaṃsparśaḥ prakṛtiśūnyatānupādāya / jihvāsaṃsparśo 'parigṛhīto yaś ca jihvāsaṃsparśasyāparigraho na sa jihvāsaṃsparśaḥ prakṛtiśūnyatānupādāya / kāyasaṃsparśo 'parigṛhīto yaś ca kāyasaṃsparśasyāparigraho na sa kāyasaṃsparśaḥ prakṛtiśūnyatānupādāya / manaḥsaṃsparśo 'parigṛhīto yaś ca manaḥsaṃsparśasyāparigraho na sa manaḥsaṃsparśaḥ prakṛtiśūnyatānupādāya /

cakṣuḥsaṃsparśapratyayavedanāparigṛhītā / yaś ca cakṣuḥsaṃsparśapratyayavedanāyā aparigraho na sā cakṣuḥsaṃsparśapratyayavedanā prakṛtiśūnyatām upādāya / śrotrasaṃsparśapratyayavedanāparigṛhītā / yaś ca śrotrasaṃsparśapratyayavedanāyā aparigraho na sā śrotrasaṃsparśapratyayavedanā prakṛtiśūnyatām upādāya / ghrāṇasaṃsparśapratyayavedanāparigṛhītā / yaś ca ghrāṇasaṃsparśapratyayavedanāyā aparigrahaḥ na sā ghrāṇasaṃsparśapratyayavedanā prakṛtiśūnyatām upādāya / jihvāsaṃsparśapratyayavedanāparigṛhītā / yaś ca jihvāsaṃsparśapratyayavedanāyā aparigraho na sā jihvāsaṃsparśapratyayavedanā prakṛtiśūnyatām upādāya / kāyasaṃsparśapratyayavedanāparigṛhītā / yaś ca kāyasaṃsparśapratyayavedanāyā aparigraho na sā kāyasaṃsparśapratyayavedanā prakṛtiśūnyatām upādāya / manaḥsaṃsparśapratyayavedanāparigṛhītā / yaś ca manaḥsaṃsparśapratyayavedanāyā aparigraho na sā manaḥsaṃsparśapratyayavedanā prakṛtiśūnyatām upādāya /

Ghosa1913, p. 607

pṛthivīdhātur aparigṛhītaḥ / yaś ca pṛthivīdhātor aparigraho na sa pṛthivīdhātuḥ prakṛtiśūnyatām upādāya / abdhātur aparigṛhīto yaś cābdhātor aparigraho na so 'bdhātuḥ prakṛtiśūnyatām upādāya / tejodhātur aparigṛhīto yaś ca tejodhātor aparigraho na sa tejodhātuḥ prakṛtiśūnyatām upādāya / vāyudhātur aparigṛhīto yaś ca vāyudhātor aparigraho na sa vāyudhātuḥ prakṛtiśūnyatām upādāya / ākāśadhātur aparigṛhīto yaś cākāśadhātor aparigrahaḥ na sa ākāśadhātuḥ prakṛtiśūnyatām upādāya /

vijñānadhātur aparigṛhīto yaś ca vijñānadhātor aparigraho na sa vijñānadhātuḥ prakṛtiśūnyatām upādāya / avidyāparigṛhītā / yaś cāvidyāyā aparigraho na sā avidyā prakṛtiśūnyatām upādāya / saṃskārā aparigṛhītā / yaś ca saṃskārāṇām aparigraho na te saṃskārāḥ prakṛtiśūnyatām upādāya / vijñānam aparigṛhītaṃ / yaś ca vijñānasyāparigraho na tad vijñānaṃ prakṛtiśūnyatām upādāya / nāmarūpam aparigṛhītaṃ / yaś ca nāmarūpasyāparigraho na tan nāmarūpaṃ prakṛtiśūnyatām upādāya / ṣaḍāyatanam aparigṛhītaṃ / yaś ca ṣaḍāyatanasyāparigraho na tat* ṣaḍāyatanaṃ prakṛtiśūnyatām upādāya / sparśo 'parigṛhīto yaś ca sparśasyāparigraho na sa sparśaḥ prakṛtiśūnyatām upādāya / vedanāparigṛhītā / yaś ca vedanāyā aparigraho na sā vedanā prakṛtiśūnyatām upādāya / tṛṣṇāparigṛhītā / yaś ca tṛṣṇāyā aparigraho na sā tṛṣṇā prakṛtiśūnyatām upādāya / upādānam aparigṛhītaṃ / yaś copādānasyāparigraho na tad upādānaṃ prakṛtiśūnyatām upādāya / bhavo 'parigṛhīto Ghosa1913, p. 608 yaś ca bhavasyāparigraho na sa bhavaḥ prakṛtiśūnyatām upādāya / jātir aparigṛhītā / yaś ca jāter aparigraho na sā jātiḥ prakṛtiśūnyatām upādāya / jarāmaraṇam aparigṛhītaṃ yaś ca jarāmaraṇasyāparigraho na tat jarāmaraṇaṃ prakṛtiśūnyatām upādāya /

dānapāramitāparigṛhītā / yaś ca dānapāramitāyā aparigraho na sā dānapāramitā prakṛtiśūnyatām upādāya / śīlapāramitāparigṛhītā / yaś ca śīlapāramitāyā aparigraho na sā śīlapāramitā prakṛtiśūnyatām upādāya / kṣāntipāramitāparigṛhītā / yaś ca kṣāntipāramitāyā aparigraho na sā kṣāntipāramitā prakṛtiśūnyatām upādāya / vīryyapāramitāparigṛhītā / yaś ca vīryyapāramitāyā aparigraho na sā vīryyapāramitā prakṛtiśūnyatām upādāya / dhyānapāramitāparigṛhītā / yaś ca dhyānapāramitāyā aparigraho na sā dhyānapāramitā prakṛtiśūnyatām upādāya / prajñāpāramitāparigṛhītā / yaś ca prajñāpāramitāyāṃ aparigraho na sā prajñāpāramitā prakṛtiśūnyatām upādāya /

adhyātmaśūnyatāparigṛhītā / yaś cādhyātmaśūnyatāyā aparigraho na sā adhyātmaśūnyatā prakṛtiśūnyatām upādāya / bahirddhāśūnyatāparigṛhītā / yaś ca bahirddhāśūnyatāyā aparigraho na sā bahirddhāśūnyatā prakṛtiśūnyatām upādāya / adhyātmabahirddhāśūnyatāparigṛhītā / yaś cādhyātmabahirddhāśūnyatāyā aparigraho na sādhyātmabahirddhāśūnyatā prakṛtiśūnyatām upādāya / śūnyatāśūnyatāparigṛhītā yaś ca śūnyatāśūnyatāyā aparigraho na sā śūnyatāśūnyatā / prakṛtiśūnyatām Ghosa1913, p. 609 upādāya / mahāśūnyatāparigṛhītā / yaś ca mahāśūnyatāyāḥ aparigraho na sā mahāśūnyatā prakṛtiśūnyatām upādāya / paramārthaśūnyatāparigṛhītā / yaś ca paramārthaśūnyatāyā aparigraho na sā paramārthaśūnyatā prakṛtiśūnyatām upādāya / saṃskṛtaśūnyatāparigṛhītā / yaś ca saṃskṛtaśūnyatāyā aparigraho na sā saṃskṛtaśūnyatā prakṛtiśūnyatām upādāya / asaṃskṛtaśūnyatāparigṛhītā yaś cāsaṃskṛtaśūnyatāyā aparigraho na sā saṃskṛtaśūnyatā prakṛtiśūnyatām upādāya / atyantaśūnyatāparigṛhītā yaś cātyantaśūnyatāyā aparigraho na sā atyantaśūnyatā prakṛtiśūnyatām upādāya / anavarāgraśūnyatāparigṛhītā / yaś cānavarāgraśūnyatāyā aparigraho na sānavarāgraśūnyatā prakṛtiśūnyatām upādāya / anavakāraśūnyatāparigṛhītā yaś cānavakāraśūnyatāyā aparigraho na sānavakāraśūnyatā prakṛtiśūnyatām upādāya / prakṛtiśūnyatāparigṛhītā / yaś ca prakṛtiśūnyatāyā aparigraho na sā prakṛtiśūnyatā prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatāparigṛhītā / yaś ca sarvvadharmmaśūnyatāyā aparigraho na sā sarvvadharmmaśūnyatā prakṛtiśūnyatām upādāya / svalakṣaṇaśūnyatāparigṛhītā / yaś ca svalakṣaṇaśūnyatāyā aparigraho na sā svalakṣaṇaśūnyatā prakṛtiśūnyatām upādāya / anupalambhaśūnyatāparigṛhītā yaś cānupalambhaśūnyatāyā aparigraho na sānupalambhaśūnyatā prakṛtiśūnyatām upādāya / abhāvaśūnyatāparigṛhītā / yaś cābhāvaśūnyatāyā aparigraho na sābhāvaśūnyatā prakṛtiśūnyatām upādāya / svabhāvaśūnyatāparigṛhītā / Ghosa1913, p. 610 yaś ca svabhāvaśūnyatāyā aparigraho na sā svabhāvaśūnyatā prakṛtiśūnyatām upādāya / abhāvasvabhāvaśūnyatāparigṛhītā yaś cābhāvasvabhāvaśūnyatāyā aparigraho na sābhāvasvabhāvaśūnyatā prakṛtiśūnyatām upādāya /

smṛtyupasthānāny aparigṛhītāni / yaś ca smṛtyupasthānānām aparigraho na tāni smṛtyupasthānāni prakṛtiśūnyatām upādāya / samyakprahāṇāny aparigṛhītāni / yaś ca samyakprahāṇānām aparigraho na tāni samyakprahāṇāni prakṛtiśūnyatām upādāya / ṛddhipādā aparigṛhītā / yaś ca ṛddhipādānām aparigraho na te ṛddhipādāḥ prakṛtiśūnyatām upādāya / indriyāṇy aparigṛhītāni / yaś cendriyāṇām aparigraho na tānīndriyāṇi prakṛtiśūnyatām upādāya / balāny aparigṛhītāni / yaś ca balānām aparigraho na tāni balāni prakṛtiśūnyatām upādāya / bodhyaṅgāny aparigṛhītāni / yaś ca bodhyaṅgānām aparigraho na tāni bodhyaṅgāni prakṛtiśūnyatām upādāya / āryyāṣṭāṅgamārgo 'parigṛhīto yaś cāryyāṣṭāṅgamārgasyāparigraho na sa āryyāṣṭāṅgamārgaḥ prakṛtiśūnyatām upādāya / āryyasatyāny aparigṛhītāni / yaś cāryyasatyānām aparigraho na tāny āryyasatyāni prakṛtiśūnyatām upādāya / dhyānāny aparigṛhītāni / yaś ca dhyānānām aparigraho na tāni dhyānāni prakṛtiśūnyatām upādāya / apramāṇāny aparigṛhītāni / yaś cāpramāṇānām aparigraho na tāny apramāṇāni prakṛtiśūnyatām upādāya / ārūpyasamāpattayo 'parigṛhītā / yaś cārūpyasamāpattīnām aparigraho na tā ārūpyasamāpattayaḥ prakṛtiśūnyatām upādāya / aṣṭavimokṣā aparigṛītā Ghosa1913, p. 611 yaś ca vimokṣāṇām aparigraho na te vimokṣāḥ prakṛtiśūnyatām upādāya / navānupūrvvavihārasamāpattayo 'parigṛhītāḥ / yaś ca navānupūrvvavihārasamāpattīnām aparigraho na tā navānupūrvvavihārasamāpattayaḥ prakṛtiśūnyatām upādāya / śūnyatānimittāpraṇihitavimokṣamukhāny aparigṛhītāni / yaś ca śūnyatānimittāpraṇihitavimokṣamukhānām aparigraho na tāni śūnyatānimittāpraṇihitavimokṣamukhāni prakṛtiśūnyatām upādāya / abhijñāḥ aparigṛhītāḥ yaś cābhijñānām aparigraho na tā abhijñāḥ prakṛtiśūnyatām upādāya / samādhayo 'parigṛhītāḥ yaś ca samādhīnām aparigraho na te samādhayaḥ prakṛtiśūnyatām upādāya / dhāraṇīmukhāny aparigṛhītāni / yaś ca dhāraṇīmukhānām aparigraho na tāni dhāraṇīmukhāni prakṛtiśūnyatām upādāya / daśa tathāgatabalāny aparigṛhītāni / yaś ca tathāgatabalānām aparigraho na tāni tathāgatabalāni prakṛtiśūnyatām upādāya / vaiśāradyāny aparigṛhītāni yaś ca vaiśāradyānām aparigraho na tāni vaiśāradyāni prakṛtiśūnyatām upādāya / catasraḥ pratisamvido 'parigṛhītāḥ / yaś ca catasṛṇāṃ pratisamvidām aparigraho na tāḥ pratisamvidaḥ prakṛtiśūnyatām upādāya / mahākaruṇā aparigṛhītā / yaś ca mahākaruṇāyā aparigraho na sā mahākaruṇā prakṛtiśūnyatām upādāya / aṣṭādāśāveṇikabuddhadharmmā aparigṛhītāḥ / yaś cāveṇikabuddhadharmmāṇām aparigraho na te āveṇikabuddhadharmmāḥ prakṛtiśūnyātām upādāya / śrotaāpattiphalam aparigṛhītaṃ / yaś ca śrotaāpattiphalasyāparigraho na tat śrotaāpattiphalaṃ Ghosa1913, p. 612 prakṛtiśūnyatām upādāya / sakṛdāgāmiphalam aparigṛhītaṃ / yaś ca sakṛdāgāmiphalasyāparigraho na tat sakṛdāgāmiphalaṃ prakṛtiśūnyatām upādāya / anāgāmiphalam aparigṛhītaṃ / yaś cānāgāmiphalasyāparigraho na tad anāgāmiphalaṃ prakṛtiśūnyatām upādāya / arhattvam aparigṛhītaṃ / yaś cārhattvasyāparigraho na tad arhatvaṃ prakṛtiśūnyatām upādāya / pratyekabodhir aparigṛhītā yaś ca pratyekabodher aparigraho na sā pratyekabodhiḥ prakṛtiśūnyatām upādāya / mārgākārajñatāparigṛhītā / yaś ca mārgākārajñatāyāḥ aparigraho na sā mārgākārajñatā prakṛtiśūnyatām upādāya / sarvvākārajñatāparigṛhītā / yaś ca sarvvākārajñatāyā aparigraho na sā sarvvākārajñatā prakṛtiśūnyatām upādāya / tathatāparigṛhītā / yaś ca tathatāyā aparigraho na sā tathatā prakṛtiśūnyatām upādāya / avitathatāparigṛhītā / yaś cāvitathatāyā aparigraho na sā avitathatā prakṛtiśūnyatām upādāya / ananyatathatāparigṛhītā / yaś cānanyatathatāyā aparigraho na sā ananyatathatā prakṛtiśūnyatām upādāya / dharmmatāparigṛhītā / yaś ca dharmmatāyā aparigraho na sā dharmmatā prakṛtiśūnyatām upādāya / dharmmadhātur aparigṛhīto yaś ca dharmmadhātor aparigraho na sa dharmmadhātuḥ prakṛtiśūnyatām upādāya / dharmmasthititā aparigṛhītā / yaś ca dharmmasthititāyā aparigraho na sā dharmmasthititā prakṛtiśūnyatām upādāya / dharmmaniyāmatāparigṛhītā / yaś ca dharmmaniyāmatāyā aparigraho na sā dharmmaniyāmatā prakṛtiśūnyatām upādāya / bhūtakoṭir aparigṛhītā / yatra bhūtakoṭer aparigraho na sā bhūtakoṭiḥ prakṛtiśūnyatām Ghosa1913, p. 613 upādāya / sāpi prajñāpāramitāparigṛhītā yaś ca prajñāpāramitāyāḥ aparigraho na sā prajñāpāramitā prakṛtiśūnyatām upādāya /

evaṃ khalu bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prakṛtiśūnyāḥ sarvvadharmmā vyupaparīkṣitavyāḥ / tathā parīkṣitavyā yathā na kvacid dharmmeṣu manaso vyavacāro bhavet / idaṃ bodhisattvasya mahāsattvasya sarvvadharmmāparigṛhītaṃ nāma samādhimaṇḍalaṃ vipulaṃ puraskṛtam apramāṇaniyatam asaṃhāryyam asādhāraṇaṃ sarvvaśrāvakapratyekabuddhaiḥ / yatra samādhimaṇḍale viharan bodhisattvo mahāsattvo niryyāsyati sarvvākārajñatāyāḥ / sāpi sarvvākārajñatāparigṛhītā adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

tat kasya hetor na hi sā nimittato vaktavyā / tathā hi nimittuḥ kleśataḥ / kataran nimittam iti / rūpaṃ nimittaṃ saṃjñā nimittaṃ saṃskāranimittaṃ vijñānaṃ nimittaṃ cakṣur nimittaṃ śrotraṃ nimittaṃ ghrāṇaṃ nimittaṃ jihvā nimittaṃ kāyo nimittaṃ mano nimittaṃ / rūpaṃ nimittaṃ Ghosa1913, p. 614 śabdo nimittaṃ gandho nimittaṃ raso nimittaṃ / sparśo nimittaṃ / dharmmā nimittaṃ / cakṣurvvijñānaṃ nimittaṃ śrotravijñānaṃ nimittaṃ / ghrāṇavijñāmaṃ nimittaṃ jihvāvijñānaṃ nimittaṃ kāyavijñānaṃ nimittaṃ manovijñānaṃ nimittaṃ / cakṣuḥsaṃsparśajāvedanā nimittaṃ / śrotrasaṃsparśajāvedanā nimittaṃ / ghrāṇasaṃsparśajāvedanā nimittaṃ / jihvāsaṃsparśajāvedanā nimittaṃ / kāyasaṃsparśajāvedanā nimittaṃ / manaḥsaṃsparśajāvedanā nimittaṃ / pṛthivīdhātur nimittaṃ / abdhātur nimittaṃ / tejodhātur nimittaṃ / vāyudhātur nimittaṃ / ākāśadhātur nimittaṃ / vijñānadhātur nimittaṃ / avidyā nimittaṃ / saṃskārā nimittaṃ / nāmarūpaṃ nimittaṃ / ṣaḍāyatanaṃ nimittaṃ / vedanā nimittaṃ / tṛṣṇā nimittaṃ / upādānaṃ nimittaṃ / bhavo nimittaṃ / jarāmaraṇaṃ nimittaṃ / dānapāramitā nimittaṃ / śīlapāramitā nimittaṃ / kṣāntipāramitā nimittaṃ / vīryyapāramitā nimittaṃ / dhyānapāramitā nimittaṃ / prajñāpāramitā nimittaṃ / adhyātmaśūnyatā nimittaṃ / bahirddhāśūnyatā nimittaṃ / adhyātmabahirddhāśūnyatā nimittaṃ / śūnyatāśūnyatā nimittaṃ / mahāśūnyatā nimittaṃ / paramārthaśūnyatā nimittaṃ / saṃskṛtaśūnyatā nimittaṃ / asaṃskṛtaśūnyatā nimittaṃ / atyantaśūnyatā nimittaṃ / anavarāgraśūnyatā nimittaṃ / anavakāraśūnyatā nimittaṃ / prakṛtiśūnyatā nimittaṃ / sarvvadharmmaśūnyatā nimittaṃ / svalakṣaṇaśūnyatā nimittaṃ / anupalambhaśūnyatā nimittaṃ / abhāvaśūnyatā nimittaṃ / svabhāvaśūnyatā nimittaṃ / abhāvasvabhāvaśūnyatā nimittaṃ / āryyāṣṭāṅgamārgo nimittaṃ / āryyasatyāni nimittaṃ / dhyānāni nimittaṃ / apramāṇāni Ghosa1913, p. 615 nimittaṃ / ārūpyasamāpattayo nimittaṃ / aṣṭau vimokṣā nimittaṃ / navānupūrvvavihārasamāpattayo nimittaṃ / śūnyatā nimittaṃ / praṇihitaṃ nimittaṃ / abhijñā nimittaṃ / samādhayo nimittaṃ / dhāraṇīmukhāni nimittaṃ / daśa tathāgatabalāni nimittaṃ / catvāri vaiśāradyāni nimittaṃ / catasraḥ pratisamvido nimittaṃ / mahākaruṇā nimittaṃ / aṣṭādaśāveṇikā buddhadharmmā nimittaṃ / akṣarāṇi nimittāni / eko dāharo nimittaṃ / vyudāharo nimittaṃ / pṛthagdāharo nimittaṃ /

ayam ucyate kleśaḥ sacet sa nimittata udagrahītavyo bhaviṣyatveve 'śreṇikaḥ parivrājakaḥ śraddhāṃ pratilapsyate read 'bhaviṣyan naiveha śreṇikaḥ parivrājakaḥ śraddhāṃ pratilapsyate (KW) / nātra sarvvajñajñāne / katamā śraddhā yad uta prajñāpāramitāyāḥ abhiśraddhadhānatāvakalpanatā adhimucyanatā pratyayanatā cittatā tulanā vyupaparīkṣaṇatā / tac ca na nimittayogena / evam ānimittānimittānugrahītavyā / śreṇikaḥ punaḥ parivrājako 'tra sarvvajñāne 'dhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ / so 'vatīryya na rūpaṃ parigṛhītavān / na vedanāṃ parigṛhītavān / na saṃjñāṃ parigṛhītavān / na saṃskārān parigṛhītavān / na vijñānaṃ parigṛhītavān / tathā hi svalakṣaṇaśūnyeṣu sarvvadharmmeṣu parigrāhakaṃ nopalabdhā / tat kasya hetos tathā hi nādhyātmaprāptyabhisamayatas tat* jñānaṃ samanupaśyati sma / na bahirddhāprātyabhisamayatas tat* jñānaṃ samanupaśyati sma nādhyātmabahirddhāprāptyabhisamayatas tat* jñānaṃ samanupaśyati sma / nāpy anyatraprāptyabhisamayatas tat* jñānaṃ samanupaśyati sma / tat kasya hetos tathā hi sa tad dharmmaṃ na samanupaśyati sma / yena prajānīyāt* yo vā prajānīyāt / yad vā prajānīyāt / nādhyātmarūpasya Ghosa1913, p. 616 tat* jñānaṃ samanupaśyati sma / na bahirddhārūpasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhārūpasya tat* jñānaṃ samanupaśyati sma / nāpy anyatrarūpāt tat* jñānaṃ samanupaśyati sma / nādhyātmavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhāvedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhāvedanāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatravedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmasaṃjñāyās tat* jñānaṃ samanupaśyati sma / na bahirddhāsaṃjñāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhāsaṃjñāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrasaṃjñāyās tat* jñānaṃ samanupaśyati sma / nādhyātmasaṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhāsaṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhāsaṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrasaṃskārebhyaḥ tat* jñānaṃ samanupasyati sma / nādhyātmavijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhāvijñānasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhāvijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatravijñānasya tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmañ cakṣuṣas tat* jñānaṃ samanupaśyati sma / na bahirddhā cakṣuṣas tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā cakṣuṣas tat* jñānaṃ samanupaśyati sma / nāpy anyatra cakṣuṣas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śrotrasya tat* jñānaṃ samanupaśyati sma / na bahirddhā śrotrasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śrotrasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra śrotrāt tat* jñānaṃ samanupaśyati sma / Ghosa1913, p. 617 nādhyātmaṃ ghrāṇasya tat* jñānaṃ samanupaśyati sma / na bahirddhā ghrāṇasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ghrāṇasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra ghrāṇāt tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ jihvāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā jihvāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā jihvāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra jihvāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ kāyasya tat* jñānaṃ samanupaśyati sma / na bahirddhā kāyasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā kāyasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra kāyasya tat jñānaṃ samanupaśyati sma / sa nādhyātyaṃ manasas tat* jñānaṃ samanupaśyati sma / na bahirddhā manasas tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā manasas tat* jñānaṃ samanupaśyati sma / nāpy anyatra manamas tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

nādhyātmaṃ rūpasya tat* jñānaṃ samanupaśyati sma / na bahirddhā rūpasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā rūpasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra rūpāt tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śabdasya tat* jñānaṃ samanupaśyati sma / na bahirddhā śabdasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śabdasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra śabdasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ gandhasya tat* jñānaṃ samanupaśyati sma / na bahirddhā gandhasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā gandhasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra gandhasya tat jñānaṃ samanupaśyati sma / Ghosa1913, p. 618 sa nādhyātmaṃ rasasya tat* jñānaṃ samanupaśyati sma / na bahirddhā rasasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā rasasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra rasasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ sparśasya tat jñānaṃ samanupaśyati sma / na bahirddhā sparśasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā sparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra sparśasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā dharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra dharmmebhyas tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmaṃ cakṣurvvijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā cakṣurvvijñānasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā cakṣurvvijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra cakṣurvvijñānasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śrotravijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā śrotravijñānasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śrotravijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra śrotravijñānasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ ghrāṇavijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā ghrāṇavijñānasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ghrāṇavijñānasya tat* jñānaṃ na samanupaśyati sma / nāpy anyatra ghrāṇavijñānasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ jihvāvijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā jihvāvijñānasya tat* jñānaṃ samanupaśyati sma / Ghosa1913, p. 619 nādhyātmabahirddhā jihvāvijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra jihvāvijñānasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ kāyavijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā kāyavijñānasya tat jñānaṃ samanupaśyati sma / nādhyātmabahirddhā kāyavijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra kāyavijñānasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vijñānasya tat manovijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā manovijñānasya tat* jñānaṃ samanupaśyati / nādhyātmabahirddhā manovijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra manovijñānasya tat* jñānaṃ samanupaśyati / nādhyātmaṃ cakṣuḥsaṃsparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā cakṣuḥsaṃsparśasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā cakṣuḥsaṃsparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra cakṣuḥsaṃsparśāt tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śrotrasaṃsparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā śrotrasaṃsparśasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śrotrasaṃsparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra śrotrasaṃsparśāt tat jñānaṃ samanupaśyati sma / sa nādhyātmaṃ ghrāṇasaṃsparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā ghrāṇavijñānasya tat* jñānaṃ samanupaśyati sma / nādhyātmaṃbahirddhā ghrāṇasaṃsparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra ghrāṇasaṃsparśasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ jihvāsaṃsparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā jihvāsaṃsparśasya tat* jñānaṃ samanupaśpyati sma / nādhyātmabarhirddhājihvāsaṃsparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra jihvāsaṃsparśāt tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ Ghosa1913, p. 620 kāyasaṃsparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā kāyasaṃsparśasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā kāyasaṃsparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra kāyasaṃsparśāt tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ manaḥsaṃsparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā manaḥsaṃsparśasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā manaḥsaṃsparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra manaḥsaṃsparśāt tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmaṃ cakṣuḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā cakṣuḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā cakṣuḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra cakṣuḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śrotrasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā śrotrasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śrotrasaṃsparśapratyayavedanāyās tat* jñānaṃ nāpy anyatra śrotrasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ ghrāṇasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā ghrāṇasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātyabahirddhā ghrāṇasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra ghrāṇasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ jihvāsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā jihvāsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / samanupaśyati sma / nādhyātmabahirddhā jihvāsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / Ghosa1913, p. 621 nāpy anyatra jihvāsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ kāyasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā kāyasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā kāyasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra kāyasaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ manaḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā manaḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā manaḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra manaḥsaṃsparśapratyayavedanāyās tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmaṃ pṛthivīdhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā pṛthivīdhātos tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā pṛthivīdhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatra pṛthivīdhātos tat* jñānaṃ samanupaśyati sma / sa nādhyātmam abdhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā bdhātos tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā bdhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatrābdhātos tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ tejodhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā tejodhātos tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā tejodhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatra tejodhātos tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vāyudhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā vāyudhātos tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vāyudhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatra vāyudhātos Ghosa1913, p. 622 tat* jñānaṃ samanupaśyati sma / sa nādhyātmam ākāśadhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā ākāśadhātos tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ākāśadhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatrākāśadhātos tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vijñānadhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā vijñānadhātos tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vijñānadhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatra vijñānadhātos tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmam avidyāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā vidyāyās tat* jñānaṃ samanupaśtyati sma / nādhyātmabahirddhā vidyāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrāvidyāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ saṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā saṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā saṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra saṃskārāṇāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vijñānasya tat* jñānaṃ samanupaśyati sma / na bahirddhā vijñānasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vijñānasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra vijñānasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ nāmarūpasya tat* jñānaṃ samanupaśyati sma / na bahirddhā nāmarūpasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā nāmarūpasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra nāmarūpasya tat* jñānaṃ samanupaśyati sma / nādhyātmaṃ ṣaḍāyatanasya tat* jñānaṃ samanupśyati Ghosa1913, p. 623 sma / na bahirddhā ṣaḍāyatanasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ṣaḍāyatanasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra ṣaḍāyatanasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ sparśasya tat* jñānaṃ samanupaśyati sma / na bahirddhā sparśasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā sparśasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra sparśāt tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vedanāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā vedanāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vedanāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra védanāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ tṛṣṇāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā tṛṣṇāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā tṛṣṇāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra tṛṣṇāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ bhavasya tat* jñānaṃ samanupaśyati sma / na bahirddhā bhavasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā bhavasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra bhavasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ jātes tat* jñānaṃ samanupaśyati sma / na bahirddhā jātes tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā jātes tat* jñānaṃ samanupaśyati sma / nāpy anyatra jātes tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ jarāmaraṇasya tat* jñānaṃ samanupaśyati sma / na bahirddhā jarāmaraṇasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā jarāmaraṇasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra jarāmaraṇasya tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

Ghosa1913, p. 624

sa nādhyātmaṃ dānapāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā dānapāramitāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dānapāramitāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra dānapāramitāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śīlapāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā śīlapāramitāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śīlapāramitāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra śīlapāramitāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ kṣāntipāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā kṣāntipāramitāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā kṣāntipāramitāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra kṣāntipāramitāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vīryyapāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā vīryyapāramitāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vīryyapāramitāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra vīryyapāramitāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dhyānapāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā dhyānapāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā dhyānapāramitāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dhyānapāramitāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra dhyānapāramitāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ prajñāpāramitāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā prajñāpāramitāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā prajñāpāramitāyās Ghosa1913, p. 625 tat* jñānaṃ samanupaśyati sma / nāpy anyatra prajñāpāramitāyās tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmam adhyātmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā adhyātmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā adhyātmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrādhyātmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ bahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā bahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā bahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra bahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam adhyātmabahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā adhyātmabahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrādhyātmabahirddhā śūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā śūnyatāśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śūnyatāśūnyatāyās tat* jñānaṃ samanupaśyatim sma / nāpy anyatra śūnyatāśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ mahāśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā mahāśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā mahāśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra mahāśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ paramārthaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā paramārthaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā paramārthaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra paramārthaśūnyatāyās Ghosa1913, p. 626 tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ saṃskṛtaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā saṃskṛtaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā saṃskṛtaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra saṃskṛtaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam atyantaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā tyantaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā tyantaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrātyantaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam anavarāgraśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā navarāgraśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā navarāgraśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrānavarāgraśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam anavakāraśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā navakāraśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā navakāraśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrānavakāraśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ prakṛtiśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā prakṛtiśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā prakṛtiśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra prakṛtiśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ sarvvadharmmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā sarvvadharmmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā sarvvadharmmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra sarvvadharmmaśūnyatāyās tat* jñānaṃ samanupaśyati sma / Ghosa1913, p. 627 sa nādhyātmaṃ svalakṣaṇaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā svalakṣaṇaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā svalakṣaṇaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra svalakṣaṇaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam anupalambhaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā nupalambhaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā nupalambhaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrānupalambhaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam abhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā bhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā bhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrābhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ svabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā svabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā svabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra svabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam abhāvasvabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā bhāvasvabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrābhāvasvabhāvaśūnyatāyās tat* jñānaṃ samanupaśyati sma /

sa nādhyātmaṃ smṛtyupasthānānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā smṛtyupasthānānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā smṛtyupasthānānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra smṛtyupasthānānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ samyakprahāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā samyakprahāṇānāṃ tat* jñānaṃ Ghosa1913, p. 628 samanupaśyati sma / nādhyātmabahirddhā samyakprahāṇānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra samyakprahāṇānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmam ṛddhipādānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā ṛddhipādānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra bahirddhā ṛddhipādānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmam indriyāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā indriyāṇāṃ samanupaśyati sma / nādhyātmabahirddhā indriyāṇāṃ tat* jñānaṃ nāpy anyatrendriyāṇāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ balānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā balānāṃ samanupaśyati sma / nādhyātmabahirddhā balānāṃ tat* jñānaṃ samanusamanupaśyati sma / nāpy anyatra balānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ bodhyaṅgānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā bodhyaṅgānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā bodhyaṅgānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra bodhyaṅgānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmam āryyāṣṭāṅgamārgasya tat* jñānaṃ samanupaśyati sma / na bahirddhā ryyāṣṭāṅgamārgasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ryyāṣṭāṅgamārgasya tat* jñānaṃ samanupaśyati sma / nāpy anyatrāryyāṣṭāṅgamārgasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmam āryyasatyānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā ryyasatyānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ryyasatyānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrāryyasatyebhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dhyānānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā dhyānānāṃ tat* jñānaṃ samanupaśyati Ghosa1913, p. 629 sma / nādhyātmabahirddhā dhyānānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra dhyānebhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmam aprāmāṇānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā pramāṇānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā pramāṇānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrāpramāṇānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmam ārūpyasamāpattīnāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā ārūpyasamāpattīnāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā ārūpyasamāpattīnāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrārūpyasamāpattibhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vimokṣāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā vimokṣāṇāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vimokṣāṇāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra vimokṣebhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmam anupūrvvavihārasamāpattīnāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā pūrvvavihārasamāpattīnāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā pūrvvavihārasamāpattīnāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrāpūrvvavihārasamāpattibhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ śūnyatānimittāpraṇihitavimokṣamukhānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā śūnyatānimittāpraṇihitavimokṣamukhānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śūnyatānimittāpraṇihitavimokṣamukhānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra śūnyatānimittāpraṇihitavimokṣamukhānāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmam abhijñānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhābhijñānāṃ tat* jñānaṃ Ghosa1913, p. 630 samanupaśyati sma / nādhyātmabahirddhābhijñānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrābhijñābhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ samādhīnāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā samādhīnāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra samādhibhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dhāraṇīmukhānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā dhāraṇīmukhānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dhāraṇīmukhānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra dhāraṇīmukhebhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ daśānāṃ tathāgatabalānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā daśānāṃ tathāgatabalānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā daśānāṃ tathāgatabalānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra daśatathāgatabalebhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ vaiśāradyānāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā vaiśāradyānāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vaiśāradyānāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra vaiśāradyebhyas tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ pratisamvidāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā pratisamvidāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā pratisamvidāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatra pratisamvidāṃ tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ mahākaruṇāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā mahākaruṇāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā mahākaruṇāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra mahākaruṇāyās tat* jñānaṃ samanupaśyati sma / Ghosa1913, p. 631 sa nādhyātmam āveṇikabuddhadharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / na bahirddhā āveṇikabuddhadharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā āveṇikabuddhadharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / nāpy anyatrāveṇikabuddhadharmmāṇāṃ tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmaṃ śrotaāpattiphalasya tat* jñānaṃ samanupaśyati sma / na bahirddhā śrotaāpattiphalasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā śrotaāpattiphalasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra śrotaāpattiphalasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ sakṛdāgāmiphalasya tat* jñānaṃ samanupaśyati sma / na bahirddhā sakṛdāgāmiphalasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā sakṛdāgāmiphalasya tat* jñānaṃ samanupaśyati sma / nāpy anyatra sakṛdāgāmiphalasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmam anāgāmiphalasya tat* jñānaṃ samanupaśyati sma / na bahirddhā nāgāmiphalasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā nāgāmiphalasya tat* jñānaṃ samampaśyati sma / nāpy anyatrānāgāmiphalasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmam arhatvasya tat* jñānaṃ samanupaśyati sma / na bahirddhārhatvasya tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhārhatvasya tat* jñānaṃ samanupaśyati sma / nāpy anyatrārhatvasya tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ pratyekabodhes tat* jñānaṃ samanupaśyati sma / na bahirddhā pratyekabodhes tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā pratyekabodhes tat* jñānaṃ samanupaśyati sma / nāpy anyatra pratyekabodhes tat* Ghosa1913, p. 632 jñānaṃ samanupaśyati sma / sa nādhyātmaṃ mārgākārajñatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā mārgākārajñatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā mārgākārajñatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra mārgākārajñatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ sarvvākārajñatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā sarvvākārajñatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā sarvvākārajñatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra sarvvākārajñatāyās tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

sa nādhyātmaṃ tathatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā tathatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā tathatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra tathatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam avitathatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā vitathatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā vitathatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrāvitathatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmam ananyatathatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā nanyatathatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā nanyatathatāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatrānanyatathatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dharmmatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā dharmmatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dharmmatāyās tat* jñānaṃ samanupaśphati sma / nāpy anyatra dharmmatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dharmmadhātos tat* jñānaṃ samanupaśyati sma / na bahirddhā dharmmadhātos Ghosa1913, p. 633 tat* jñānaṃ samanupaśyati sma / nādhyātmadharmmadhātos tat* jñānaṃ samanupaśyati sma / nāpy anyatra dharmmadhātos tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dharmmasthititāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā dharmmasthititāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dharmmasthititāyās tat* jñānaṃ samanupaśyati sma / nāpy anyatra dharmmasthititāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ dharmmaniyāmatāyās tat* jñānaṃ samanupaśyati sma / na bahirddhā dharmmāniyāmatāyās tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā dharmmaniyāmatāyās tat* jñānaṃ samanupaśyati sma / sa nādhyātmaṃ bhūtakoṭes tat* jñānaṃ samanupaśyati sma / na bahirddhā bhūtakoṭes tat* jñānaṃ samanupaśyati sma / nādhyātmabahirddhā bhūtakoṭes tat* jñānaṃ samanupaśyati sma / nāpy anyatra bhūtkoṭes tat* jñānaṃ samanupaśyati sma / adhyātmabahirddhāśūnyatām upādāya /

atra paryyāyeṇa śreṇikaḥ parivrājako 'dhimuktyeḥ so 'trādhimucya śraddhānusārī sarvvākārajñatājñānenāvatīrṇo dharmmatāṃ pramāṇīkṛtya sarvvadharmmānupalabdhitām upādāya / sa evam adhimuktas tena na kaścid dharmmaḥ parigṛhītaḥ / animittamanasikāratām upādāya / nāpy anena kaścid dharmma upalabdho 'yaṃ parigṛhṇīyād adhimucyed vā sarvvadharmmāgrahānutsargatām upādāya / sa nirvvāṇa nāpi na manyate sma sarvvadharmmam avanatām upādāya / iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā / apārapāragamanatām upādāya / yad rūpaṃ na parigṛhṇāti / vedanāṃ na parigṛhṇāti / saṃjñāṃ na parigṛhṇāti / saṃskārā na Ghosa1913, p. 634 parigṛhṇāti / vijñānaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / cakṣur na parigṛhṇāti / śrotraṃ na parigṛhṇāti / ghrāṇaṃ na parigṛhṇāti / jihvāṃ na parigṛhṇāti / kāyaṃ na parigṛhṇāti / mano na parigṛhṇāti / sarvvadharmmā na parigṛhītatām upādāya / rūpaṃ na parigṛhṇāti / śabdaṃ na parigṛhṇāti / gandhaṃ na parigṛhṇāti / rasaṃ na parigṛhṇāti / sparśaṃ na parigṛhṇāti / sarvvadharmmān na parigṛhṇāti / dharmmān na parigṛhṇāti / sarvvadharmmā na parigṛhītām upādāya / cakṣurvvijñānaṃ na parigṛhṇāti / śrotravijñānaṃ na parigṛhṇāti / ghrāṇavijñānaṃ na parigṛhṇāti / jihvāvijñānaṃ na parigṛhṇāti / kāyavijñānaṃ na parigṛhṇāti / manovijñānaṃ na parigṛhṇāti / sarvvadharmmā na parigṛhītatām upādāya / cakṣuḥsaṃsparśaṃ na parigṛhṇāti / śrotrasaṃsparśaṃ na parigṛhṇāti / ghrāṇasaṃsparśaṃ na parigṛhṇāti / jihvāsaṃsparśaṃ na parigṛhṇāti / kāyasaṃsparśaṃ na parigṛhṇāti / manaḥsaṃsparśaṃ na parigṛhṇāti / sarvvadharmmā na parigṛhītatām upādāya / cakṣuḥsaṃsparśapratyayavedanāṃ na parigṛhṇāti / śrotrasaṃsparśapratyayavedanāṃ na parigṛhṇāti / ghrāṇasaṃsparśapratyayavedanāṃ na parigṛhṇāti / jihvāsaṃsparśapratyayavedanāṃ na parigṛhṇāti / kāyasaṃsparśapratyayavedanāṃ na parigṛhṇāti / manaḥsaṃsparśapratyayavedanāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya /

pṛthivīdhātuṃ na parigṛhṇāti / abdhātuṃ na parigṛhṇāti / Ghosa1913, p. 635 tejodhātuṃ na parigṛhṇāti / vāyudhātuṃ na parigṛhṇāti / ākāśadhātuṃ na parigṛhṇāti / vijñānadhātuṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / avidyāṃ na parigṛhṇāti / saṃskārā na parigṛhṇāti / vijñānaṃ na parigṛhṇāti / nāmarūpaṃ na parigṛhṇāti / ṣaḍāyatanaṃ na parigṛhṇāti / sparśaṃ na parigṛhṇāti / vedanāṃ na parigṛhṇāti / tṛṣṇāṃ na parigṛhṇāti / upādānaṃ na parigṛhṇāti / bhavaṃ na parigṛhṇāti / jātiṃ na parigṛhṇāti / jarāmaraṇaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / dānapāramitāṃ na parigṛhṇāti / śīlapāramitāṃ na parigṛhṇāti / kṣāntipāramitāṃ na parigṛhṇāti / vīryapāramitāṃ na parigṛhṇāti / dhyānapāramitāṃ na parigṛhṇāti / prajñāpāramitāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / adhyātmaśūnyatāṃ na parigṛhṇāti / bahirddhāśūnyatāṃ na parigṛhṇāti / adhyātmabahirddhāśūnyatāṃ na parigṛhṇāti / śūnyatāśūnyatāṃ na parigṛhṇāti / mahāśūnyatāṃ na parigṛhṇāti / paramārthaśūnyatāṃ na parigṛhṇāti / saṃskṛtaśūnyatāṃ na parigṛhṇāti / asaṃskṛtaśūnyatāṃ na parigṛhṇāti / atyantaśūnyatāṃ na parigṛhṇāti / anavarāgraśūnyatāṃ na parigṛhṇāti / anavakāraśūnyatāṃ na parigṛhṇāti / prakṛtiśūnyatāṃ na parigṛhṇāti / sarvvadharmmaśūnyatāṃ na parigṛhṇāti / svalakṣaṇaśūnyatāṃ na Ghosa1913, p. 636 parigṛhṇāti / anupalambhaśūnyatāṃ na parigṛhṇāti / abhāvaśūnyatāṃ na parigṛhṇāti / svabhāvaśūnyatāṃ na parigṛhṇāti / abhāvasvabhāvaśūnyatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya /

smṛtyupasthānāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / samyakprahāṇāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / ṛddhipādān na parigṛhāti / sarvvadharmmāparigṛhītatām upādāya / indriyāṇi na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / balāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / bodhyaṅgāni na parigṛhāti / sarvvadharmmāparigṛhītatām upādāya / āryyāṣṭāṅgamārgaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / āryasatyāni na parigṛhītāni / sarvvadharmmāparigṛhītatām upādāya / dhyānāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / apramāṇāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / ārūpyasamāpattīr na parigṛhāti / sarvvadharmmāparigṛhītatām upādāya / aṣṭāvimokṣān na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / navānupūrvvavihārasamāpattīr na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / śūnyatānimittāpraṇihitavimokṣamukhāni na parigṛhītāni / sarvvadharmmāparigṛhītatām upādāya / abhijñā na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / samādhīn na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / dhāraṇīmukhāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / daśa tathāgatabalāni Ghosa1913, p. 637 na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / catvāri vaiśāradyāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / tisraḥ pratisamvido na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / mahākaruṇāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / āveṇikabuddhadharmmā na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / śrotaāpattiphalaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / sakṛdāgāmiphalaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / anāgāmiphalaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / arhatvaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / pratyekabodhiṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / mārgākārajñatāṃ na parigṛhṇāti / sarvvādharmmāparigṛhītatām upādāya / sarvvākārajñatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / tathatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / avitathatā na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / ananyatathatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / dharmmatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / dharmmadhātuṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / dharmmasthititāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / dharmmaniyāmatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / bhūtakoṭiṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya /

parāntarā parinirvvāty aparipūrṇaiḥ praṇidhānair aparipūrṇaiś caturbhiḥ Ghosa1913, p. 638 smṛtyupasthānair aparipūrṇaiś caturbhiḥ samyakprahāṇair aparipūṇaiś caturbhiḥ ṛddhipādair aparipūrṇaiḥ pañcabhir indriyair aparipūrṇaiḥ pañcabhir bbalair aparipūrṇaiḥ saptabhir bbodhyaṅgair aparipūrṇair nāryyāṣṭāṅgamārgeṇa / aparipūrṇaiś caturbhir āryyasatyair aparipūrṇaiś caturbhir dhyānair aparipūrṇaiś caturbhiḥ pramāṇair aparipūrṇābhiś catasṛbhir ārūpyasamāpattir aparipūrṇair aṣṭābhir vvimokṣair aparipūrṇābhir navabhir anupūrvvavihārasamāpattibhir aparipūrṇaiḥ śūnyatānimittāpraṇihitavimokṣamukhair aparipūrṇābhir abhijñābhir aparipūrṇaiḥ samādhibhir aparipūṇair dhāraṇīmukhair aparipūrṇair daśabhis tathāgatabalair aparipūṇaiś caturbhir vvaiśāradyair aparipūrṇābhiś catasṛbhiḥ pratisaṃvidbhir aparipūrṇayā mahākaruṇayā / aparipūrṇair aṣṭādaśabhir āveṇikabuddhadharmmaiḥ /

tat kasya hetos tathā hi tāni praṇidhānāny apraṇidhānāni / tat smṛtyupasthānāny asmṛtyupasthānāni / samyakprahāṇāny asamyakprahāṇāni / ṛddhipādā anṛddhipādāḥ / indriyāṇy anindriyāṇi / balāny abalāni / bodhyaṅgāny abodhyaṅgāni / āryyāṣṭāṅgamārgo 'nāryyaṣṭāṅgamārgaḥ / āryyasatyāny anāryyasatyāni / dhyānāny adhyānāni / apramāṇāny anapramāṇāni / ārūpyasamāpattayo 'nārūpyasamāpattayaḥ / aṣṭau vimokṣā avimokṣā / navānupūrvvavihārasamāpattayo 'navānupūrvvavihārasamāpattayaḥ / śūnyatānimittāpraṇihitavimokṣamukhāny aśūnyatānimittāpraṇihitavimokṣamukhāni / abhijñāḥ anabhijñāḥ / samādhayo 'samādhayaḥ / dhāraṇīmukhāny adhāraṇīmukhāni / tathāgatabalāny atathāgatabalāni / vaiśāradyāny avaiśāradyāni / pratisamvido 'pratisamvidaḥ / mahākaruṇā amahākaruṇā / āveṇikabuddhadharmmāḥ anāveṇikabuddhadharmmāḥ / Ghosa1913, p. 639 iyaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā / yad rūpaṃ na parigṛhṇāti / vedanāṃ na parigṛhṇāti / saṃjñāṃ na parigṛhṇāti / saṃskārā na parigṛhṇāti / vijñānaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / cakṣur na parigṛhṇāti / śrotraṃ na parigṛhṇāti / ghrāṇaṃ na parigṛhṇāti / jihvāṃ na parigṛhāti / kāyaṃ na parigṛhṇāti / mano na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / rūpaṃ na parigṛhṇāti / śabdaṃ na parigṛhāti / gandhaṃ na parigṛhṇāti / rasaṃ na parigṛhṇāti / sparśaṃ na parigṛhṇāti / dharmmā na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / cakṣurvvijñānaṃ na parigṛhṇāti / śrotravijñānaṃ na parigṛhṇāti / ghrāṇavijñānaṃ na parigṛhṇāti / jihvāvijñānaṃ na parigṛhāti / kāyavijñānaṃ na parigṛhṇāti / manovijñānaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītitām upādāya / cakṣuḥsaṃsparśaṃ na parigṛhṇāti / śrotrasaṃsparśaṃ na parigṛhṇāti / ghrāṇasaṃsparśaṃ na parigṛhṇāti / jihvāsaṃsparśaṃ na parigṛhṇāti / kāyasaṃsparśaṃ na parigṛhṇāti / manaḥsaṃsparśaṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / cakṣuḥsaṃsparśaṃ pratyayavedanāṃ na parigṛhṇāti / śrotrasaṃsparśaṃ pratyayavedanāṃ na parigṛhṇāti / ghrāṇasaṃsparśaṃ pratyayavedanāṃ na parigṛhṇāti / jihvāsaṃsparśapratyayavedanāṃ na parigṛhṇāti / kāyasaṃsparśapratyayavedanāṃ na parigṛhṇāti / manaḥsaṃsparśapratyayavedanāṃ na parigṛhāti / sarvvadharmmāparigṛhītatām upādāya / pṛthivīdhātuṃ na parigṛhṇāti / abdhātuṃ na parigṛhṇāti / tejodhātuṃ na parigṛhṇāti / vāyudhātuṃ na parigṛhṇāti / ākāśadhātuṃ na parigṛhṇāti Ghosa1913, p. 640 / vijñānadhātuṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / avidyāṃ na parigṛhṇāti / saṃskārā na parigṛhṇāti / vijñānaṃ na parigṛhṇāti / nāmarūpaṃ na parigṛhṇāti / ṣaḍāyatanaṃ na parigṛhṇāti / sparśaṃ na parigṛhṇāti / tṛṣṇāṃ na parigṛhṇāti / upādānaṃ na parigṛhṇāti / bhavaṃ na parigṛhṇāti / jātiṃ na parigṛhṇāti / jarāmaraṇaṃ na parigṛhṇāti / sarvvadharmmā na parigṛhītatām upādāya /

dānapāramitāṃ na parigṛhṇāti / śīlapāramitāṃ na parigṛhṇāti / vīryyapāramitāṃ na parigṛhṇāti / dhyānapāramitāṃ na parigṛhāti / prajñāpāramitāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya /

adhyātmaśūnyatāṃ na parigṛhṇāti / bahirddhāśūnyatāṃ na parigṛhṇāti / adhyātmabahirddhāśūnyatāṃ na parigṛhṇāti / śūnyatāśūnyatāṃ na parigṛhṇāti / mahāśūnyatāṃ na parigṛhṇāti / paramārthaśūnyatāṃ na parigṛhṇāti / saṃskṛtaśūnyatāṃ na parigṛhāti / asaṃskṛtaśūnyatāṃ na parigṛhṇāti / atyantaśūnyatāṃ na parigṛhṇāti / anavarāgraśūnyatāṃ na parigṛhṇāti / anavakāraśūnyatāṃ na parigṛhāti / prakṛtiśūnyatāṃ na parigṛhṇāti / sarvvadharmmaśūnyatāṃ na parigṛhṇāti / svalakṣaṇaśūnyatāṃ na parigṛhṇāti / anupalambhaśūnyatāṃ na parigṛhṇāti / abhāvaśūnyatāṃ na parigṛhṇāti / svabhāvaśūnyatāṃ na parigṛhṇāti / abhāvasvabhāvaśūnyatāṃ sa parigṛhṇāti / sarvvadharmmāparigṛhītatām upādādya / smṛtyupasthānāni na parigṛhṇāti / samyakprahāṇāni na parigṛhṇāti / Ghosa1913, p. 641 ṛddhipādān na parigṛhṇāti / indriyāṇi na parigṛhṇāti / balāni na parigṛhṇāti / bodhyaṅgāni na parigṛhṇāti / āryyāṣṭāṅgamārgaṃ na parigṛhṇāti / dhyānāni na parigṛhṇāti / apramāṇāni na parigṛhṇāti / ārūpyasamāpattir na parigṛhṇāti / aṣṭau vimokṣān na parigṛhṇāti / navānupūrvvavihārasamāpattir na parigṛhṇāti / śūnyatānimittāpraṇihitavimokṣamukhāni na parigṛhṇāti / abhijñā na parigṛhṇāti / samādhīn na parigṛhṇāti / dhāraṇīmukhāni na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya /

daśa tathāgatabalāni na parigṛhṇāti / catvāri vaiśāradyāni na parigṛhṇāti / catasraḥ pratisamvido na parigṛhṇāti / mahākaruṇāṃ na parigṛhṇāti / aṣṭādaśāveṇikān buddhadharmmān na parigṛhṇāti / sarvvadharmmāparigṛhītitām upādāya / śrotaāpattiphalaṃ na parigṛhṇāti / sakṛdāgāmiphalaṃ na parigṛhṇāti / anāgāmiphalaṃ na parigṛhṇāti / arhattvaṃ na parigṛhṇāti / pratyekabodhiṃ na parigṛhṇāti / mārgākārajñatāṃ na parigṛhṇāti / sarvvākārajñatāṃ na parigṛhṇāti / sarvvadharmmāparigṛhītatām upādāya / tathatāṃ na parigṛhṇāti / avitathatāṃ na parigṛhṇāti / ananyatathatāṃ na parigṛhṇāti / dharmmatāṃ na parigṛhṇāti / dharmmasthititāṃ ca parigṛhṇāti / dharmmaniyāmatāṃ na parigṛhṇāti / bhūtakoṭiṃ na parigṛhṇāti / sarvvādharmmāparigṛhītatām upādāya /

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ Ghosa1913, p. 642 carataivaṃ vyupaparīkṣitavyaṃ / katamaiṣā prajñāpāramitā / kasyaiṣā prajñāpāramitā / kim etā prajñāpāramitā / kenaiṣā prajñāpāramitā iti / sacet punar bbodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upanidhyāti / tat kiṃ yo dharmmo na saṃvidyate nopalabhyate sā prajñāpāramiteti sa carati prajñāpāramitāyāṃ /

atha khalv āyuṣman* śāradvatīputra āyuṣmantaṃ subhūtim etad avocat / katamai āyuṣman* subhūte dharmmān saṃvidyate nopalabhyate / subhūtir āha / prajñāpāramitāyuṣman* śāradvatīputra na saṃvidyate nopalabhyate / dhyānapāramitā na saṃvidyate nopalabhyate / vīryyapāramitā na saṃvidyate nopalabhyate / kṣāntipāramitā na saṃvidyate nopalabhyate / śīlapāramitā na saṃvidyate nopalabhyate / dānapāramitā na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya / rūpam āyuṣmañ śāradvatīputra na saṃvidyate nopalabhyate / saṃjñā na saṃvidyate nopalabhyate / saṃskārā na saṃvidyante nopalabhyante / vijñānaṃ na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / śūnyatāśūnyatām upādāya / paramārthaśūnyatām upādāya Ghosa1913, p. 643 / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣur āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / śrotraṃ na saṃvidyate nopalabhyate / ghrāṇaṃ na saṃvidyate nopalabhyate / jihvāṃ na saṃvidyate nopalabhyate / kāyo na saṃvidyate nopalabhyate / mano na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

rūpam āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / śabdo na saṃvidyate nopalabhyate / gandho na saṃvidyate nopalabhyate / raso na saṃvidyate nopalabhyate / sparśo na saṃvidyate nopalabhyate / dharmmā na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām Ghosa1913, p. 644 upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣurvvijñānam āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / śrotravijñānaṃ na saṃvidyate nopalabhyate / ghrāṇavijñānaṃ na saṃvidyate nopalabhyate / jihvāvijñānaṃ na saṃvidyate nopalabhyate / kāyavijñānaṃ na saṃvidyate nopalabhyate / manovijñānaṃ na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyātām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / śrotrasaṃsparśo na saṃvidyate nopalabhyate / ghrāṇasaṃsparśo na saṃvidyate nopalabhyate / jihvāsaṃsparśo na saṃvidyate nopalabhyate / kāyasaṃsparśo na saṃvidyate nopalabhyate / manaḥsaṃsparśo na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām Ghosa1913, p. 645 upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / śrotrasaṃsparśapratyayavedanā na saṃvidyate nopalabhyate / ghrāṇasaṃsparśapratyayavedanā na saṃvidyate nopalabhyate / jihvāsaṃsparśapratyayavedanā na saṃvidyate nopalabhyate / kāyasaṃsparśapratyayavedanā na saṃvidyate nopalabhyate / manaḥsaṃsparśapratyayavedanā na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

pṛthivīdhātur āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / abdhātur na saṃvidyate nopalabhyate / tejodhātur na saṃvidyate nopalabhyate / Ghosa1913, p. 646 vāyudhātur na saṃvidyate nopalabhyate / ākāśadhātur na saṃvidyate nopalabhyate / vijñānadhatur na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

avidyāyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / saṃskārā na saṃvidyate nopalabhyate / vijñānaṃ na saṃvidyate nopalabhyate / ṣaḍāyatanaṃ na saṃvidyate nopalabhyate / sparśo na saṃvidyate nopalabhyate / vedanā na saṃvidyate nopalabhyate / tṛṣṇā na saṃvidyate nopalabhyate / upādānaṃ na saṃvidyate nopalabhyate / bhavo na saṃvidyate nopalabhyate / jātir na saṃvidyate nopalabhyate / jarāmaraṇaṃ na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādaya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / Ghosa1913, p. 647 anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

dānapāramitāyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / śīlapāramitāyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / kṣāntipāramitā na saṃvidyate nopalabhyate / vīryyapāramitā na saṃvidyate nopalabhyate / dhyānapāramitā na saṃvidyate nopalabhyate / prajñāpāramitā na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

smṛtyupasthānāny āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyante / samyakprahāṇāni na saṃvidyante nopalabhyante / ṛddhipādā na saṃvidyante nopalabhyante / indriyāṇi na saṃvidyante nopalabhyante / balāni na saṃvidyante nopalabhyante / bodhyaṅgāni na saṃvidyante nopalabhyante / āryyāṣṭāṅgamārgo na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / Ghosa1913, p. 648 atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

āryyasatyāny āyuṣmañ chāradvatīputra na saṃvidyante nopalabhyante / dhyānāni na saṃvidyante nopalabhyante / apramāṇāni na saṃvidyante nopalabhyante / ārūpyasamāpattayo na saṃvidyante nopalabhyante / aṣṭau vimokṣā na saṃvidyante nopalabhyante / navānupūrvvavihārasamāpattayo na saṃvidyante nopalabhyante / śūnyatānimittāpraṇihitavimokṣamukhāni na saṃvidyante nopalabhyante / abhijñā na saṃvidyante nopalabhyante / samādhayo na saṃvidyante nopalabhyante / dhāraṇīmukhāni na saṃvidyante nopalabhyante / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

daśa tathāgatabalāny āyuṣmañ chāradvatīputra na saṃvidyante nopalabhyante / catvāri vaiśāradyāni na saṃvidyante nopalabhyante / catasraḥ Ghosa1913, p. 649 pratisamvido na saṃvidyante nopalabhyante / mahākaruṇā na saṃvidyate nopalabhyate / aṣṭādaśāveṇikabuddhadharmmā na saṃvidyante nopalabhyante / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

śrotaāpattiphalaṃ na saṃvidyate nopalabhyate / sakṛdāgāmiphalaṃ na saṃvidyate nopalabhyate / anāgāmiphalaṃ na saṃvidyate nopalabhyate / arhattvaṃ na saṃvidyate nopalabhyate / pratyekabodhir na saṃvidyate nopalabhyate / mārgākārajñatā na saṃvidyate nopalabhyate / sarvvākārajñatā na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

Ghosa1913, p. 650

tathatā āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / avitathatā na saṃvidyate nopalabhyate / ananyatathatā na saṃvidyate nopalabhyate / dharmmatā na saṃvidyate nopalabhyate / dharmmadhātur na saṃvidyate nopalabhyate / dharmmasthititā na saṃvidyate nopalabhyate / dharmmaniyāmatā na saṃvidyate nopalabhyate / bhūtakoṭir na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

śrotaāpattayo 'py āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / sakṛdāgāmino na saṃvidyante nopalabhyante / anāgāmino na saṃvidyante nopalabhyante / arhanto na saṃvidyante nopalabhyante / pratyekabuddho na saṃvidyate nopalabhyate / bodhisattvo 'pi na saṃvidyate nopalabhyate / buddho 'py āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / Ghosa1913, p. 651 prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

adhyātmaśūnyatāpy āyuṣmañ chāradvatīputra na saṃvidyate nopalabhyate / adhyātmaśūnyatānupalabdhitām upādāya / bahirddhāśūnyatāpi na saṃvidyate nopalabhyate / bahirddhāśūnyatānupalabdhitām upādāya / adhyātmabahirddhāśūnyatāpi na saṃvidyate nopalabhyate / adhyātmabahirddhāśūnyatānupalabdhitām upādāya / śūnyatāśūnyatāpi na saṃvidyate nopalabhyate / śūnyatāśūnyatānupalabdhitām upādāya / mahāśūnyatāpi na saṃvidyate nopalabhyate / mahāśūnyatānupalabdhitām upādāya / paramārthaśūnyatāpi na saṃvidyate nopalabhyate / paramārthaśūnyatānupalabdhitām upādāya / saṃskṛtaśūnyatāpi na saṃvidyate nopalabhyate / saṃskṛtaśūnyatānupalabdhitām upādāya / asaṃskṛtaśūnyatāpi na saṃvidyate nopalabhyate / asaṃskṛtaśūnyatānupalabdhitām upādāya / atyantaśūnyatāpi na saṃvidyate nopalabhyate / atyantaśūnyatānupalabdhitām upādāya / anavarāgraśūnyatāpi na saṃvidyate nopalabhyate / anavarāgraśūnyatānupalabdhitām upādāya / anavakāraśūnyatāpi na saṃvidyate nopalabhyate / anavakāraśūnyatānupalabdhitām upādāya / prakṛtiśūnyatāpi na saṃvidyate nopalabhyate / prakṛtiśūnyatānupalabdhitām upādāya / sarvvadharmāśūnyatāpi na saṃvidyate nopalabhyate / sarvvadharmmaśūnyatānupalabdhitām upādāya / svalakṣaṇaśūnyatāpi na saṃvidyate nopalabhyate / svalakṣaṇaśūnyatānupalabdhitām upādāya / anupalambhaśūnyatāpi na saṃvidyate nopalabhyate / anupalambhaśūnyatānupalabdhitām Ghosa1913, p. 652 upādāya / abhāvaśūnyatāpi na saṃvidyate nopalabhyate / abhāvaśūnyatānupalabdhitām upādāya / svabhāvaśūnyatāpi na saṃvidyate nopalabhyate / svabhāvaśūnyatānupalabdhitām upādāya / abhāvasvabhāvaśūnyatāpi na saṃvidyate nopalabhyate / abhāvasvabhāvaśūnyatānupalabdhitām upādāya /

sacet punaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upaparīkṣati / evam upanidhyāti / evañ copaparīkṣamāṇasyaivam upanidhyāyataś cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrāsam āpadyate /

avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ veditavyaḥ / āha / kena kāraṇena subhūte bodhisattvo mahāsattvo 'virahitaḥ prajñāpāramitayā veditavyaḥ / subhūtir āha / rūpam āyuṣmañ chāradvatīputra virahitaṃ rūpasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / vedanā virahitā vedanāsvabhāvena tāṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / saṃjñā virahitā saṃjñāsvabhāvena tāṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / saṃskārā virahitāḥ saṃskārasvabhāvena tān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / vijñānaṃ virahitaṃ vijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

Ghosa1913, p. 653

cakṣur āyuṣmañ chāradvatīputra virahitaṃ cakṣuḥ svabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / śrotraṃ virahitaṃ śrotrasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ghrāṇaṃ virahitaṃ ghrāṇasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / jihvā virahitā jihvāsvabhāvena tāṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / kāyo virahitaḥ kāyasvabhāvena taṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yathābhūtaṃ prajānāti / mano virahitaṃ manaḥsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyām caran yathābhūtaṃ prajānāti /

rūpam āyuṣmañ chāradvatīputra virahitaṃ rūpasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / śabdo virahitaḥ śabdasvabhāvena taṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / gandho virahitaḥ gandhasvabhāvena taṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / raso virahitā rasasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / sparśo virahitaḥ sparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / dharmmā virahitāḥ dharmmasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

cakṣurvvijñānam āyuṣmañ chāradvatīputra virahitaṃ cakṣūrvvijñānaṃ svabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti Ghosa1913, p. 654 / śrotravijñānaṃ virahitaṃ śrotravijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ghrāṇavijñānaṃ virahitaṃ ghrāṇavijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / jihvāvijñānaṃ virahitaṃ jihvāvijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / kāyavijñānaṃ virahitaṃ kāyavijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / manovijñānaṃ virahitaṃ manovijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

cakṣuḥsaṃsparśa āyuṣmañ chāradvavatīputra virahitaś cakṣuḥsaṃsparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / śrotrasaṃsparśo virahitaḥ śrotrasaṃsparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ghrāṇasaṃsparśo virahito ghrāṇasaṃsparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / jihvāsaṃsparśo virahito jihvāsaṃsparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / kāyasaṃsparśo virahitaḥ kāyasaṃsparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / manaḥsaṃsparśo virahito manaḥsaṃsparśasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

cakṣuḥsaṃsparśapratyayavedanā virahitā cakṣuḥsaṃsparśapratyayavedanāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpārīmetāyāṃ caran yathābhūtaṃ Ghosa1913, p. 655 prajānāti / śrotrasaṃsparśapratyayavedanā virahitā śrotrasaṃsparśapratyayavedanāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ghrāṇasaṃsparśapratyayavedanā virahitā ghrāṇasaṃsparśapratyayavedanāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / jihvāsaṃsparśapratyayavedanā virahitā jihvāsaṃsparśapratyayavedanāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / kāyasaṃsparśapratyayavedanā virahitā kāyasaṃsparśapratyayavedanāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / manaḥsaṃsparśapratyayavedanā virahitā manaḥsaṃsparśapratyayavedanāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

pṛthivīdhātur āyuṣmañ chāradvatīputra virahitaḥ pṛthivīdhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / abdhātur vvirahito 'bdhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / tejodhātur vvirahitas tejodhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / vāyudhātur vvirahito vāyudhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ākāśadhātur vvirahita ākāśadhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / vijñānadhātur vvirahito vijñānadhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

Ghosa1913, p. 656

avidyā āyuṣmañ chāradvatīputra virahitāvidyāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / saṃskārā virahitā saṃskārasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / vijñānaṃ virahitaṃ vijñānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / nāmarūpaṃ virahitaṃ nāmarūpasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ṣaḍāyatanaṃ virahitaṃ ṣaḍāyatanasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / tṛṣṇā virahitā tṛṣṇāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / upādānaṃ virahitam upādānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / bhavo virahito bhavasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / jātir vvirahitā jātisvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / jarāmaraṇaṃ virahitaṃ jarāmaraṇasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

dānapāramitāyuṣmañ chāradvatīputra virahitā dānapāramitāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / śīlapāramitā virahitā śīlapāramitāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / kṣāntipāramitā virahitā kṣāntipāramitāsvabhāvena tad bodhisattvo mahāsattvaḥ Ghosa1913, p. 657 prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / vīryyapāramitā virahitā vīryyapāramitāsvabhāvena tad bodhisattvo mahābhaktaḥ prajñāpāramitāyāṃ caran tathābhūtaṃ prajānāti / dhyānapāramitā virahitā dhyānapāramitāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / prajñāpāramitā virahitā prajñāpāramitāsvabhāvena tad bodhisattvo mahāsatva prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

adhyātmaśūnyatāyuṣmañ chāradvatīputra virahitādhyātmaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / bahirddhāśūnyatāvirahitā bahirddhāśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / adhyātmabahirddhāśūnyatā virahitā adhyātmabahirddhāśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / śūnyatāśūnyatā virahitā śūnyatāśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / mahāśūnyatā virahitā mahāśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / paramārthaśūnyatā virahitā paramārthaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / saṃskṛtaśūnyatā virahitā saṃskṛtaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / asaṃskṛtaśūnyatā virahitāsaṃskṛtaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / Ghosa1913, p. 658 atyantaśūnyatā virahitā atyantaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / anavarāgraśūnyatā virahitā anavarāgraśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / anavakāraśūnyatā virahitā anavakāraśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / prakṛtiśūnyatā virahitā prakṛtiśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / sarvvadharmmaśūnyatā virahitā sarvvadharmmaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / svalakṣaṇaśūnyatā virahitā svalakṣaṇaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / anupalambhaśūnyatā virahitānupalambhaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / abhāvaśūnyatā virahitābhāvaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / svabhāvaśūnyatā virahitā svabhāvaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / abhāvasvabhāvaśūnyatā virahitābhāvasvabhāvaśūnyatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

catvāri smṛtyupasthānāny āyuṣmañ chāradvatīputra virahitāni smṛtyupasthānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catvāri samyakprahāṇāni virahitāni samyakprahāṇasvabhāvena Ghosa1913, p. 659 tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catvāra ṛddhipādā virahitāḥ ṛddhipādasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / pañcendriyāṇi virahitāni indriyasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caram yathābhūtaṃ prajānāti / pañca balāni virahitāni balasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / sapta bodhyaṅgāni virahitāni bodhyaṅgasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / āryyāṣṭāṅgamārgo virahitaḥ āryyāṣṭāṅgamārgasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catvāryy āryyasatyāny āyuṣmañ chāradvatīputra virahitāny āryyasatyasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catvāri dhyānāni virahitāni dhyānasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catvāryy apramāṇāni virahitāny apramāṇasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catasra ārūpyasamāpattayo virahitā ārūpyasamāpattisvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / aṣṭau vimokṣā virahitā vimokṣasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānati / navānupūrvvavihārasamāpattayo virahitā anupūrvvavihārasamāpattisvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / śūnyatānimittāpraṇihitavimokṣamukhāni Ghosa1913, p. 660 virahitāni śūnyatānimittāpraṇihitavimokṣamukhasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / abhijñā virahitā abhijñāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / samādhayo virahitāḥ samādhisvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / dhāraṇīmukhāni virahitāni dhāraṇīmukhasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

daśa tathāgatabalāny āyuṣmañ chāradvatīputra virahitāni daśatathāgatabalasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catvāri vaiśāradyāni virahitāni vaiśāradyasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / catasraḥ pratisamvido virahitāḥ pratisamvitsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / mahāmaitrī virahitā mahāmaitrīsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / mahākaruṇā virahitā mahākaruṇāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / aṣṭādaśāveṇikabuddhadharmmā virahitā āveṇikabuddhadharmmasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

śrotaāpattiphalam āyuṣmañ chāradvatīputra virahitaṃ śrotaāpattiphalasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran Ghosa1913, p. 661 yathābhūtaṃ prajānāti / sakṛdāgāmiphalaṃ virahitaṃ sakṛdāgāmiphalasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / anāgāmiphalaṃ virahitam anāgāmiphalasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / arhattvaṃ virahitam arhattvasvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / pratyekabodhir vvirahitā pratyekabodhisvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / mārgākārajñatā virahitā mārgākārajñatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāparamitāyāṃ caran yathābhūtaṃ prajānāti / sarvvākārajñatā virahitā sarvvākārajñatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

tathatā āyuṣmañ chāradvatīputra virahitā tathatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / avitathatā virahitā avitathatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / ananyatathatā virahitā ananyatathatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / dharmmatā virahitā dharmmatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / dharmmadhātur vvirahito dharmmadhātusvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / dharmmaniyāmatā virahitā dharmmaniyāmatāsvabhāvena tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti / bhūtakoṭir vvirahitā bhūtakoṭisvabhāvena Ghosa1913, p. 662 tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathābhūtaṃ prajānāti /

anenāyuṣmañ chāradvatīputra kāraṇenāvirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ / āha / kathaṃ punar āyuṣman subhūte rūpasya svabhāvaḥ / kathaṃ vedanāyāḥ svabhāvaḥ / kathaṃ saṃjñāyāḥ svabhāvaḥ / kathaṃ saṃskārāyāṃ svabhāvaḥ read kathaṃ saṃskārāṇāṃ svabhāvaḥ (KW) / kathaṃ vijñānasya svabhāvaḥ / kathaṃ cakṣuṣaḥ svabhāvaḥ / kathaṃ śrotrasya svabhāvaḥ / kathaṃ ghrāṇasya svabhāvaḥ / kathaṃ jihvāyāḥ svabhāvaḥ / kathaṃ kāyasya svabhāvaḥ / kathaṃ manasaḥ svabhāvaḥ / kathaṃ rūpasya svabhāvaḥ / kathaṃ śabdasya svabhāvaḥ / kathaṃ gandhasya svabhāvaḥ / kathaṃ rasasya svabhāvaḥ / kathaṃ sparśasya svabhāvaḥ / kathaṃ dharmmāṇāṃ svabhāvaḥ / kathaṃ cakṣurvvijñānasya svabhāvaḥ / kathaṃ śrotravijñānasya svabhāvaḥ / kathaṃ ghrāṇavijñānasya svabhāva. / kathaṃ jihvāvijñānasya svabhāvaḥ / kathaṃ kāyavijñānasya svabhāvaḥ / kathaṃ manovijñānasya svabhāvaḥ / kathaṃ cakṣuḥsaṃsparśasya svabhāvaḥ / kathaṃ śrotrasaṃsparśasya svabhāvaḥ / kathaṃ ghrāṇasaṃsparśasya svabhāvaḥ / kathaṃ jihvāsaṃsparśasya svabhāvaḥ / kathaṃ kāyasaṃsparśasya svabhāvaḥ / kathaṃ manaḥsaṃsparśasya svabhāvaḥ / kathaṃ cakṣuḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ / kathaṃ śrotrasaṃsparśapratyayavedanāyāḥ svabhāvaḥ / kathaṃ ghrāṇasaṃsparśapratyayavedanāyāḥ svabhāvaḥ / kathaṃ jihvāsaṃsparśapratyayavedanāyāḥ svabhāvaḥ / kathaṃ kāyasaṃsparśapratyayavedanāyāḥ svabhāvaḥ / kathaṃ manaḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ /

kathaṃ pṛthivīdhātoḥ svabhāvaḥ / katham abdhātoḥ svabhāvaḥ / kathaṃ tejodhātoḥ svabhāvaḥ / kathaṃ vāyudhātoḥ svabhāvaḥ / katham ākāśadhātoḥ Ghosa1913, p. 663 svabhāvaḥ / kathaṃ vijñānadhātoḥ svabhāvaḥ / katham avidyāyāḥ svabhāvaḥ / kathaṃ saṃskārāṇāṃ svabhāvaḥ / kathaṃ vijñānasya svabhāvaḥ / kathaṃ nāmarūpasya svabhāvaḥ / kathaṃ ṣaḍāyatanasya svabhāvaḥ / kathaṃ sparśasya svabhāvaḥ / kathaṃ vedanāyāḥ svabhāvaḥ / kathaṃ tṛṣṇāyāḥ svabhāvaḥ / katham upādānasya svabhāvaḥ / kathaṃ bhavasya svabhāvaḥ / kathaṃ jāteḥ svabhāvaḥ / kathaṃ jarāmaraṇasya srabhāvaḥ /

kathaṃ dānapāramitāyāḥ svabhāvaḥ / kathaṃ śīlapāramitāyāḥ svabhāvaḥ / kathaṃ kṣāntipāramitāyāḥ svabhāvaḥ / kathaṃ vīryyapāramitāyāḥ svabhāvaḥ / kathaṃ dhyānapāramitāyāḥ svabhāvaḥ / kathaṃ prajñāpāramitāyāḥ svabhāvaḥ /

katham adhyātmaśūnyatāyāḥ svabhāvaḥ / kathaṃ bahirddhāśūnyatāyāḥ svabhāvaḥ / katham adhyātmabahirddhāśūnyatāyāḥ svabhāvaḥ / kathaṃ śūnyatāśūnyatāyāḥ svabhāvaḥ / kathaṃ mahāśūnyatāyāḥ svabhāvaḥ / kathaṃ paramārthaśūnyatāyāḥ svabhāvaḥ / kathaṃ saṃskṛtaśūnyatāyāḥ svabhāvaḥ / katham asaṃskṛtaśūnyatāyāḥ svabhāvaḥ / katham atyantaśūnyatāyāḥ svabhāvaḥ / katham anavarāgraśūnyatāyāḥ svabhāvaḥ / katham anavakāraśūnyatāyāḥ svabhāvaḥ / kathaṃ prakṛtiśūnyatāyāḥ svabhāvaḥ / kathaṃ sarvvadharmmaśūnyatāyāḥ svabhāvaḥ / kathaṃ svalakṣaṇaśūnyatāyāḥ svabhāvaḥ / katham anupalambhaśūnyatāyāḥ svabhāvaḥ / katham abhāvaśūnyatāyāḥ svabhāvaḥ / kathaṃ svabhāvaśūnyatāyāḥ svabhāvaḥ / katham abhāvasvabhāvaśūnyatāyāḥ svabhāvaḥ / kathaṃ smṛtyupasthānānāṃ svabhāvaḥ / kathaṃ samyakprahāṇānāṃ svabhāvaḥ / katham ṛddhipādānāṃ svabhāvaḥ / katham indriyāṇāṃ svabhāvaḥ / kathaṃ balānāṃ svabhāvaḥ / Ghosa1913, p. 664 kathaṃ bodhyaṅgānāṃ svabhāvaḥ / katham āryyṣṭāṅgamārgasya svabhāvaḥ / katham āryyasatyānāṃ svabhāvaḥ / kathaṃ dhyānānāṃ svabhāvaḥ / katham apramāṇānāṃ svabhāvaḥ / katham ārūpyasamāpattīnāṃ svabhāvaḥ / kathaṃ vimokṣāṇāṃ svabhāvaḥ / kathaṃ navānupūrvvavihārasamāpattīnāṃ svabhāvaḥ / kathaṃ śūnyatānimittāpraṇihitavimokṣamukhānāṃ svabhāvaḥ / katham abhijñānāṃ svabhāvaḥ / kathaṃ samādhīnāṃ svabhāvaḥ / kathaṃ dhāraṇīmukhānāṃ svabhāvaḥ / kathaṃ daśatathāgatabalānāṃ svabhāvaḥ / kathaṃ vaiśāradyānāṃ svabhāvaḥ / kathaṃ pratisamvidāṃ svabhāvaḥ / kathaṃ mahāmaitryāḥ svabhāvaḥ / kathaṃ mahākaruṇāyāḥ svabhāvaḥ / katham āveṇikabuddhadharmmāṇāṃ svabhāvaḥ / kathaṃ śrotaāpattiphalasya svabhāvaḥ / kathaṃ sakṛdāgāmiphalasya svabhāvaḥ / katham anāgāmiphalasya svabhāvaḥ / katham arhattvasya svabhāvaḥ / kathaṃ pratyekabodheḥ svabhāvaḥ / kathaṃ mārgākārajñatāyāḥ svabhāvaḥ / kathaṃ sarvvākārajñatāyāḥ svabhāvaḥ / kathaṃ tathatāyāḥ svabhāvaḥ / katham avitathatāyāḥ svabhāvaḥ / katham ananyatathatāyāḥ svabhāvaḥ / kathaṃ dharmmatāyāḥ svabhāvaḥ / kathaṃ dharmmadhātoḥ svabhāvaḥ / kathaṃ dharmmasthititāyāḥ svabhāvaḥ / kathaṃ dharmmaniyāmatāyāḥ svabhāvaḥ / kathaṃ bhūtakoṭeḥ svabhāvaḥ /

subhūtir āha / abhāva āyuṣmañ chāradvatīputra rūpasya svabhāvaḥ / abhāvo vedanāyāḥ svabhāvaḥ / abhāvaḥ saṃjñāyāḥ svabhāvaḥ / abhāvaḥ saṃskārāṇāṃ svabhāvaḥ / abhāvo vijñānasya svabhāvaḥ / abhāvaś cakṣuṣaḥ svabhāvaḥ / abhāvaḥ śrotrasya svabhāvaḥ / abhāvo ghrāṇasya svabhāvaḥ / abhāvo jihvāyāḥ svabhāvaḥ / abhāvaḥ kāyasya svabhāvaḥ / abhāvo manasaḥ svabhāvaḥ / abhāvo rūpasya svabhāvaḥ / abhāvaḥ śabdasya svabhāvaḥ / Ghosa1913, p. 665 abhāvo gandhasya svabhāvaḥ / abhāvo rasasya svabhāvaḥ / abhāvaḥ sparśasya svabhāvaḥ / abhāvo dharmmāṇāṃ svabhāvaḥ / abhāvaś cakṣurvvijñānasya svabhāvaḥ / abhāvaḥ śrotravijñānasya svabhāvaḥ / abhāvo ghrāṇavijñānasya svabhāvaḥ / abhāvo jihvāvijñānasya svabhāvaḥ / abhāvaḥ kāyavijñānasya svabhāvaḥ / abhāvo manovijñānasya svabhāvaḥ / abhāvaś cakṣuḥsaṃsparśasya svabhāvaḥ / abhāvaḥ śrotrasaṃsparśasya svabhāvaḥ / abhāvo ghrāṇasaṃsparśasya svabhāvaḥ / abhāvo jihvāsaṃsparśasya svabhāvaḥ / abhāvaḥ kāyasaṃsparśasya svabhāvaḥ / abhāvo manaḥsamparśaśya svabhāvaḥ / abhāvaś cakṣuḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ / abhāvaḥ śrotrasaṃsparśapratyayavedanāyāḥ svabhāvaḥ / abhāvo ghrāṇasaṃsparśapratyayavedanāyāḥ svabhāvaḥ / abhāvo jihvāsaṃsparśapratyayavedanāyāḥ svabhāvaḥ / abhāvaḥ kāyasaṃsparśapratyayavedanāyāḥ svabhāvaḥ / abhāvo manaḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ / abhāvaḥ pṛthivīdhātoḥ svabhāvaḥ / abhāvo 'bdhātoḥ svabhāvaḥ / abhāvas tejodhātoḥ svabhāvaḥ / abhāvo vāyudhātoḥ svabhāvaḥ / abhāva ākāśadhātoḥ svabhāvaḥ / abhāvo vijñānadhātoḥ svabhāvaḥ / abhāvo 'vidyāyāḥ svabhāvaḥ / abhāvaḥ saṃṣkārāṇāṃ svabhāvaḥ / abhāvo vijñānasya svabhāvaḥ / abhāvo nāmarūpasya svabhāvaḥ / abhāvaḥ ṣaḍāyatanasya svabhāvaḥ / abhāvaḥ sparśasya svabhāvaḥ / abhāvo vedanāyāḥ svabhāvaḥ / abhāvas tṛṣṇāyāḥ svabhāvaḥ / abhāva upādānasya svabhāvaḥ / abhāvo bhavasya svabhāvaḥ / abhāvo jāteḥ svabhāvaḥ / abhāvo jarāmaraṇasya svabhāvaḥ /

abhāvo dānapāramitāyāḥ svabhāvaḥ / abhāvaḥ śīlapāramitāyāḥ svabhāvaḥ / abhāvaḥ kṣāntipāramitāyāḥ svabhāvaḥ / abhāvo vīryyapāramitāyāḥ Ghosa1913, p. 666 svabhāvaḥ / abhāvo dhyānapāramitāyāḥ svabhāvaḥ / abhāvaḥ prajñāpāramitāyāḥ svabhāvaḥ /

abhāvo 'dhyātmaśūnyatāyāḥ svabhāvaḥ / abhāvo bahirddhāśūnyatāyāḥ svabhāvaḥ / abhāvo 'dhyātmabahirddhāśūnyatāyāḥ svabhāvaḥ / abhāvaḥ śūnyatāyāḥ svabhāvaḥ / abhāvo mahāśūnyatāyāḥ svabhāvaḥ / abhāvaḥ paramārthaśūnyatāyāḥ svabhāvaḥ / abhāvaḥ saṃskṛtaśūnyatāyāḥ svabhāvaḥ / abhāvo 'saṃskṛtaśūnyatāyāḥ svabhāvaḥ / abhāvo 'tyantaśūnyatāyāḥ svabhāvaḥ / abhāvo 'navarāgraśūnyatāyāḥ svabhāvaḥ / abhāvo 'navakāraśūnyatāyāḥ svabhāvaḥ / abhāvaḥ prakṛtiśūnyatāyāḥ svabhāvaḥ / abhāvaḥ sarvvadharmmaśūnyatāyāḥ svabhāvaḥ / abhāvaḥ svalakṣaṇaśūnyatāyāḥ svabhāvaḥ / abhāvo 'nupalambhaśūnyatāyāḥ svabhāvaḥ / abhāvo 'bhāvaśūnyatāyāḥ svabhāvaḥ / abhāvaḥ svabhāvaśūnyatāyāḥ svabhāvaḥ / abhāvo 'bhāvasvabhāvaśūnyatāyāḥ svabhāvaḥ /

abhāvaḥ smṛtyupasthānānāṃ svabhāvaḥ / abhāvaḥ samyakprahāṇānāṃ svabhāvaḥ / abhāvaḥ ṛddhipādānāṃ svabhāvaḥ / abhāvaḥ indriyāṇāṃ svabhāvaḥ / abhāvo balānāṃ svabhāvaḥ / abhāvo bodhyaṅgānāṃ svabhāvaḥ / abhāvaḥ āryyāṣṭāṅgamārgasya svabhāvaḥ / abhāvaḥ āryyasatyānāṃ svabhāvaḥ / abhāvo dhyānānāṃ svabhāvaḥ / abhāvo 'pramāṇānāṃ svabhāvaḥ / abhāvaḥ ārūpyasamāpattīnāṃ svabhāvaḥ / abhāvo vimokṣāṇāṃ svabhāvaḥ / abhāvo 'nupūrvvavihārasamāpattīnāṃ svabhāvaḥ / abhāvaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ svabhāvaḥ / abhāvo 'bhijñānāṃ svabhāvaḥ / abhāvaḥ samādhīnāṃ svabhāvaḥ / abhāvo dhāraṇīmukhānāṃ svabhāvaḥ / Ghosa1913, p. 667 abhāvas tathāgatabalānāṃ svabhāvaḥ / abhāvo vaiśāradyānāṃ svabhāvaḥ / abhāvaḥ pratisamvidāṃ svabhāvaḥ / abhāvo mahāmaitryāḥ svabhāvaḥ / abhāvo mahākaruṇāyāḥ svabhāvaḥ / abhāvo 'ṣṭādaśāveṇikabuddhadharmmāṇāṃ svabhāvaḥ / abhāvaḥ śrotaāpattiphalasya svabhāvaḥ / abhāvaḥ sakṛdāgāmiphalasya svabhāvaḥ / abhāvo 'nāgāmiphalasya svabhāvaḥ / abhāvo 'rhattvasya svabhāvaḥ / abhāvaḥ pratyekabodheḥ svabhāvaḥ /

abhāvo mārgākārajñatāyāḥ svabhāvaḥ / abhāvaḥ sarvvākārajñatāyāḥ svabhāvaḥ / abhāvas tathatāyāḥ svabhāvaḥ / abhāvo 'vitathatāyāḥ svabhāvaḥ / abhāvo 'nanyatathatāyāḥ svabhāvaḥ / abhāvo dharmmatāyāḥ svabhāvaḥ / abhāvo dharmmadhātoḥ svabhāvaḥ / abhāvo dharmmasthititāyāḥ svabhāvaḥ / abhāvo dharmmaniyāmatāyāḥ svabhāvaḥ / abhāvo bhūtakoṭeḥ svabhāvaḥ /

anenāyuṣmañ chāradvatīputra paryyāyeṇaiva veditavyaḥ / yathārūpaṃ virahitaṃ rūpasvabhāvena / vedanā virahitā vedanāsvabhāvena / saṃjñā virahitā saṃjñāsvabhāvena / saṃskārā virahitāḥ saṃskārasvabhāvena / vijñānaṃ virahitaṃ vijñānasvabhāvena / cakṣur vvirahitaṃ cakṣuḥsvabhāvena / śrotraṃ virahitaṃ śrotrasvabhāvena / ghrāṇaṃ virahitaṃ ghrāṇasvabhāvena / jihvā virahitā jihvāsvabhāvena / kāyo virahitaḥ kāyasvabhāvena / mano virahitaḥ manaḥsvabhāvena / rūpaṃ virahitaṃ rūpasvabhāvena / śabdo virahitaḥ śabdasvabhāvena / gandho virahito gandhasvabhāvena / raso virahito rasasvabhāvena / sparśo virahitaḥ sparśasvabhāvena / dharmmā virahitāḥ dharmmasvabhāvena / cakṣurvvijñānaṃ virahitaṃ cakṣurvvijñānasvabhāvena / śrotravijñānaṃ virahitaṃ śrotravijñānasvabhāvena / ghrāṇavijñānaṃ virahitaṃ Ghosa1913, p. 668 ghrāṇavijñānasvabhāvena / jihvāvijñānaṃ virahitaṃ jihvāvijñānasvabhāvena / kāyavijñānaṃ virahitaṃ kāyavijñānasvabhāvena / manovijñānaṃ virahitaṃ manovijñānasvabhāvena / cakṣuḥsaṃsparśo virahitaś cakṣuḥsaṃsparśasvabhāvena / śrotrasaṃsparśo virahitaḥ śrotrasaṃsparśasvabhāvena / ghrāṇasaṃsparśo virahito ghrāṇasaṃsparśasvabhāvena / jihvāsaṃsparśo virahito jihvāsaṃsparśasvabhāvena / kāyasaṃsparśo virahitaḥ kāyasaṃsparśasvabhāvena / manaḥsaṃsparśo virahito manaḥsaṃsparśasvabhāvena / cakṣuḥsaṃsparśapratyayavedanā virahitā cakṣuḥsaṃsparśapratyayavedanāsvabhāvena / śrotrasaṃsparśapratyayavedanā virahitā śrotrasaṃsparśapratyayavedanāsvabhāvena / ghrāṇasaṃsparśapratyayavedanā virahitā ghrāṇasaṃsparśapratyayavedanāsvabhāvena / jihvāsaṃsparśapratyayavedanā virahitā jihvāsaṃsparśapratyayavedanāsvabhāvena / kāyasaṃsparśapratyayavedanā virahitā kāyasaṃsparśapratyayavedanāsvabhāvena / manaḥsaṃsparśapratyayavedanā virahitā manaḥsaṃsparśapratyayavedanāsvabhāvena / pṛthivīdhātur vvirahitaḥ pṛthivīdhātusvabhāvena / abdhātur vvirahito 'bdhātusvabhāvena / tejodhātur vvirahitas tejodhātusvabhāvena / vāyudhātur vvirahito vāyudhātusvabhāvena / ākāśadhātur vvirahita ākāśadhātusvabhāvena / vijñānadhātur vvirahito vijñānadhātusvabhāvena / avidyā virahitāvidyāsvabhāvena / saṃskārā virahitāḥ saṃskārasvabhāvena / vijñānaṃ virahitaṃ vijñānasvābhena / nāmarūpaṃ virahitaṃ nāmarūpasvabhāvena / ṣaḍāyatanaṃ virahitaṃ ṣaḍāyatanasvabhāvena / sparśo virahitaḥ sparśasvabhāvena / vedanā virahitā vedanāsvabhāvena / tṛṣṇā virahitā tṛṣṇāsvabhāvena / upādānaṃ virahitam upādānasvabhāvena / bhavo virahito bhavasvabhāvena Ghosa1913, p. 669 / jātir vvirahitā jātisvabhāvena / jarāmaraṇaṃ virahitaṃ jarāmaraṇasvabhāvena /

dānapāramitā virahitā dānapāramitāsvabhāvena / śīlapāramitā virahitā śīlapāramitāsvabhāvena / kṣāntipāramitā virahitā kṣāntipāramitāsvabhāvena / vīryyapāramitā virahitā vīryyapāramitāsvabhāvena / dhyānapāramitā virahitā dhyānapāramitāsvabhāvena / prajñāpāramitā virahitā prajñāpāramitāsvabhāvena /

adhyātmaśūnyatā virahitā adhyātmaśūnyatāsvabhāvena / bahirddhāśūnyatā virahitā bahirddhāśūnyatāsvabhāvena / adhyātmabahirddhāśūnyatā virahitā adhyātmabahirddhāśūnyatāsvabhāvena / śūnyatāśūnyatā virahitā śūnyatāśūnyatāsvabhāvena / mahāśūnyatā virahitā mahāśūnyatāsvabhāvena / paramārthaśūnyatā virahitā paramārthaśūnyatāsvabhāvena / saṃskṛtaśūnyatā virahitā saṃskṛtaśūnyatāsvabhāvena / asaṃskṛtaśūnyatā virahitā asaṃskṛtaśūnyatāsvabhāvena / atyantaśūnyatā virahitā atyantaśūnyatāsvabhāvena / anavarāgraśūnyatā virahitā anavarāgraśūnyatāsvabhāvena / anavakāraśūnyatā virahitā anavakāraśūnyatāsvabhāvena / prakṛtiśūnyatā virahitā prakṛtiśūnyatāsvabhāvena / sarvvadharmmaśūnyatā virahitā sarvvadharmmaśūnyatāsvabhāvena / svalakṣaṇaśūnyatā virahitā svalakṣaṇaśūnyatāsvabhāvena / anupalambhaśūnyatā virahitā anupalambhaśūnyatāsvabhāvena / abhāvaśūnyatā virahitā abhāvaśūnyatāsvabhāvena / svabhāvaśūnyatā virahitā svabhāvaśūnyatāsvabhāvena / abhāvasvabhāvaśūnyatā virahitā abhāvasvabhāvaśūnyatāsvabhāvena /

Ghosa1913, p. 670

smṛtyupasthānāni virahitāni smṛtyupasthānasvabhāvena / samyakprahāṇāni virahitāni samyakprahāṇasvabhāvena / ṛddhipādā virahitāḥ ṛddhipādasvabhāvena / indriyāṇi virahitāni indriyasvabhāvena / balāni virahitāni balasvabhāvena / bodhyaṅgāni virahitāni bodhyaṅgasvabhāvena / āryyāṣṭāṅgamārgo virahita āryyāṣṭāṅgamārgasvabhāvena / āryyasatyāni virahitāny āryyasatyasvabhārvena / dhyānāni virahitāni dhyānasvabhāvena / apramāṇāni virahitāny apramāṇasvabhāvena / ārūpyasamāpattayo virahitā ārūpyasamāpattisvabhāvena / aṣṭavimokṣā virahitā aṣṭavimokṣasvabhāvena / anupūrvavihārasamāpattayo virahitā anupūrvavihārasamāpattisvabhāvena / śūnyatānimittāpraṇihitavimokṣamukhāni virahitāni śūnyatānimittāpraṇihitavimokṣamukhasvabhāvena / samādhayo virahitāḥ samādhisvabhāvena / dhāraṇīmukhāni virahitāni dhāraṇīmukhasvabhāvena / tathāgatabalāni virahitāni tathāgatabalasvabhāvena / vaiśāradyāni virahitāni vaiśāradyasvabhāvena / pratisamvido virahitāḥ pratisamvitsvabhāvena / mahāmaitrī virahitā mahāmaitrīsvabhāvena / mahākaruṇā virahitā mahākaruṇāsvabhāvena / āveṇikabuddhadharmmā virahitā āveṇikabuddhadharmmasvabhāvena / śrotaāpattiphalaṃ virahitaṃ śrotaāpattiphalasvabhāvena / sakṛdāgāmiphalaṃ virahitaṃ sakṛdāgāmiphalasvabhāvena / anāgāmiphalaṃ virahitam anāgāmiphalasvabhāvena / arhattvaṃ virahitam arhattvasvabhāvena / pratyekabodhir virahitā pratyekabodhisvabhāvena / mārgākārajñatā virahitā mārgākārajñatāsvabhāvena / sarvvākārajñatā Ghosa1913, p. 671 virahitā sarvvākārajñatāsvabhāvena / tathatā virahitā tathatāsvabhāvena / avitathatā virahitā avitathatāsvabhāvena / ananyatathatā virahitā ananyatathatāsvabhāvena / dharmmatā virahitā dharmmatāsvabhāvena / dharmmadhātur vvirahito dharmmadhātusvabhāvena / dharmmasthititā virahitā dharmmasthititāsvabhāvena / dharmmaniyāmatā virahitā dharmmaniyāmatāsvabhāvena / bhūtakoṭir vvirahitā bhūtakoṭisvabhāvena /

punar aparam āyuṣmañ chāradvatīputra rūpaṃ virahitaṃ rūpalakṣaṇena / vedanā virahitā vedanālakṣaṇena / saṃjñā virahitā saṃjñālakṣaṇena / saṃskārā virahitāḥ saṃskāralakṣaṇena / vijñānaṃ virahitaṃ vijñānalakṣaṇena / cakṣur vvirahitaṃ cakṣurlakṣaṇena / śrotraṃ virahitaṃ śrotralakṣaṇena / ghrāṇaṃ virahitaṃ ghrāṇalakṣaṇena / jihvā virahitā jihvālakṣaṇena / kāyo virahitaḥ kāyalakṣaṇena / mano virahitaṃ manolakṣaṇena / rūpaṃ virahitaṃ rūpalakṣaṇena / śabdo virahitaḥ śabdalakṣaṇena / gandho virahito gandhalakṣaṇena / raso virahito rasalakṣaṇena / sparśo virahitaḥ sparśalakṣaṇena / dharmmā virahitā dharmmalakṣaṇena / cakṣurvvijñānaṃ virahitaṃ cakṣurvvijñānalakṣaṇena / śrotravijñānaṃ virahitaṃ śrotravijñānalakṣaṇena / ghrāṇavijñānaṃ virahitaṃ ghrāṇavijñānalakṣaṇena / jihvāvijñānaṃ virahitaṃ jihvāvijñānalakṣaṇena / kāyavijñānaṃ virahitaṃ kāyavijñānalakṣaṇena / mano vijñānaṃ virahitaṃ manovijñānalakṣaṇena / cakṣuḥsaṃsparśo virahitaś cakṣuḥsaṃsparśalakṣaṇena / śrotrasaṃsparśo virahitaṃ śrotrasaṃsparśalakṣaṇena / ghrāṇasaṃsparśo virahito ghrāṇasaṃsparśalakṣaṇena / jihvāsaṃsparśo virahito jihvāsaṃsparśalakṣaṇena / kāyasaṃsparśo virahitaḥ kāyasaṃsparśalakṣaṇena / manaḥsaṃsparśo Ghosa1913, p. 672 virahito manaḥsaṃsparśalakṣaṇena / cakṣuḥsaṃsparśapratyayavedanā virahitā cakṣuḥsaṃsparśapratyayavedanālakṣaṇena / śrotrasaṃsparśapratyayavedanā virahitā śrotrasaṃsparśapratyayavedanālakṣaṇena / ghrāṇasaṃsparśapratyayavedanā virahitā ghrāṇasaṃsparśapratyayavedanālakṣaṇena / jihvāsaṃsparśapratyayavedanā virahitā jihvāsaṃsparśapratyayavedanālakṣaṇena / kāyasaṃsparśapratyayavedanā virahitā kayasaṃsparśapratyayavedanālakṣaṇena / manaḥsaṃsparśapratyayavedanā virahitā manaḥsaṃsparśapratyayavedanālakṣaṇena /

pṛthivīdhātur vvirahitaḥ pṛthivīdhātulakṣaṇena / abdhātur vvirahito 'bdhātulakṣaṇena / tejodhātur vvirahitas tejodhātulakṣaṇena / vāyadhātur vvirahito vāyudhātulakṣaṇena / ākāśadhātur vvirahita ākāśadhātulakṣaṇena / vijñānadhātur vvirahito vijñānadhātulakṣaṇena / avidyā virahitā avidyālakṣaṇena / saṃskārā virahitāḥ saṃskāralakṣaṇena / vijñānaṃ virahitaṃ vijñānalakṣaṇena / nāmarūpaṃ virahitaṃ nāmarūpalakṣaṇena / ṣaḍāyatanaṃ virahitaṃ ṣaḍāyatanalakṣaṇena / sparśo virahitaḥ sparśalakṣaṇena / vedanā virahitā vedanālakṣaṇena / tṛṣṇā virahitā tṛṣṇālakṣaṇena / upādānaṃ virahitam upādānalakṣaṇena / bhavo virahito bhavalakṣaṇena / jātir vvirahitā jātilakṣaṇena / jarāmaraṇaṃ virahitaṃ jarāmaralakṣaṇena /

dānapāramitā virahitā dānapāramitālakṣaṇena / śīlapāramitā virahitā śīlapāramitālakṣaṇena / kṣāntipāramitā virahitā kṣāntipāramitālakṣaṇena / vīryyapāramitā virahitā vīryyapāramitālakṣaṇena / dhyānapāramitā virahitā dhyānapāramitālakṣaṇena / prajñāpāramitā virahitā prajñāpāramitālakṣaṇena /

Ghosa1913, p. 673

adhyātmaśūnyatā virahitā adhyātmaśūnyatālakṣaṇena / bahirddhāśūnyatā virahitā bahirddhāśūnyatālakṣaṇena / adhyātmabahirddhāśūnyatā virahitā adhyātmabahirddhāśūnyatālakṣaṇena / śūnyatāśūnyatā virahitā śūnyatāśūnyatālakṣaṇena / mahāśūnyatā virahitā mahāśūnyatālakṣaṇena / paramārthaśūnyatā virahitā paramārthaśūnyatālakṣaṇena / saṃskṛtaśūnyatā virahitā saṃskṛtaśūnyatālakṣaṇena / asaṃskṛtaśūnyatā virahitā asaṃskṛtaśūnyatālakṣaṇena / atyantaśūnyatā virahitā atyantaśūnyatālakṣaṇena / anavarāgraśūnyatā virahitā anavarāgraśūnyatālakṣaṇena / anavakāraśūnyatā virahitā anavakāraśūnyatālakṣaṇena / prakṛtiśūnyatā virahitā prakṛtiśūnyatālakṣaṇena / sarvvadharmmaśūnyatā virahitā sarvvadharmmaśūnyatālakṣaṇena / svalakṣaṇaśūnyatā virahitā svalakṣaṇaśūnyatāsvabhāvena / anupalambhaśūnyatā virahitā anupalambhaśūnyatālakṣaṇena / abhāvaśūnyatā virahitā abhāvaśūnyatālakṣaṇena / svabhāvaśūnyatā virahitā svabhāvaśūnyatālakṣaṇena / abhāvasvabhāvaśūnyatā virahitā abhāvasvabhāvaśūnyatālakṣaṇena /

smṛtyupasthānāni virahitāni smṛtyupasthānalakṣaṇena / samyakprahāṇāni virahitāni samyakprahāṇalakṣaṇena / ṛddhipādā virahitā ṛddhipādalakṣaṇena / indriyāṇi virahitāni indriyalakṣaṇena / balāni virahitāni balalakṣaṇena / bodhyaṅgāni virahitāni bodhyaṅgalakṣaṇena / āryyāṣṭāṅgamārgo virahita āryyāṣṭāṅgamārgalakṣaṇena / āryyasatyāni virahitāny āryyasatyalakṣaṇena / dhyānāni virahitāni dhyānalakṣaṇena / apramāṇāni virahitāni apramāṇalakṣaṇena Ghosa1913, p. 674 / ārūpyasamāpattayo virahitā ārūpyasamāpattilakṣaṇena / aṣṭau vimokṣā virahitā aṣṭavimokṣalakṣaṇena / anupūrvvavihārasamāpattayo virahitā anupūrvvavihārasamāpattilakṣaṇena / śūnyatānimittāpraṇihitavimokṣamukhāni virahitāni śūnyatānimittāpraṇihitavimokṣamukhalakṣaṇena / abhijñā virahitā abhijñālakṣaṇena / samādhayo virahitāḥ samādhilakṣaṇena / dhāraṇīmukhāni virahitāni dhāraṇīmukhalakṣaṇena / tathāgatabalāni virahitāni tathāgatabalalakṣaṇena / vaiśāradyāni virahitāni vaiśāradyalakṣaṇena / pratisamvido virahitāḥ pratisamvidalakṣaṇena / mahāmaitrī virahitā mahāmaitrīlakṣaṇena / mahākaruṇā virahitā mahākaruṇālakṣaṇena / āveṇikabuddhadharmmā virahitā āveṇikabuddhadharmmasvabhāvena / śrotaāpattiphalaṃ virahitaṃ śrotaāpattiphalalakṣaṇena / sakṛdāgāmiphalaṃ virahitaṃ sakṛdāgāmiphalalakṣaṇena / anāgāmiphalaṃ virahitam anāgāmiphalalakṣaṇena / arhattvaṃ virahitam arhattvalakṣaṇena / pratyekabodhir vvirahitā pratyekabodhilakṣaṇena / mārgākārajñatā virahitā mārgākārajñatālakṣaṇena / sarvvākārajñatā virahitā sarvvākārajñatālakṣaṇena / tathatā virahitā tathatālakṣaṇana / avitathatā virahitā avitathatālakṣaṇana / ananyatathatā virahitā ananyatathatālakṣaṇena / dharmmatā virahitā dharmmatālakṣaṇena / dharmmadhātur vvirahito dharmmadhātulakṣaṇena / dharmmasthititā virahitā dharmmasthititālakṣaṇena / dharmmaniyāmatā virahitā dharmmaniyāmatālakṣaṇena / bhūtakoṭir vvirahitā bhūtakoṭilakṣaṇena / lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitaṃ / svabhāvalakṣaṇenāpi lakṣaṇasvabhāvo virahitaḥ /

Ghosa1913, p. 675

āha / ya āyuṣman subhūte bodhisattvo mahāsattvo 'tra śikṣāyāṃ śikṣiṣyate / sa niryāsyati sarvvākārajñatāyāṃ / subhūtir āha / evam evaitad āyuṣmañ chāradvatīputra evam etat / yo bodhisattvo mahāsattvo 'tra śikṣāyāṃ śikṣiṣyate / sa niryāsyati sarvvākārajñatāyāṃ / tat kasya hetos tathā hy āyuṣmañ chāradvatīputrājātā niryātāḥ sarvvadharmmāḥ / āha / katama āyuṣman subhūte 'jātā niryātāḥ sarvvadharmmāḥ / subhūtir āha / rūpam āyuṣmañ chāradvatīputra śūnyarūpeṇa / tasya naiva jātir upalabhyate / na niryāṇaṃ / vedanā śūnyā vedanayā tasya naiva jātir upalabhyate na niryāṇaṃ / saṃjñā śūnyā saṃjñayā / tasyā naiva jātir upalabhyate / na niryāṇaṃ / saṃskārāḥ śūnyāḥ / saṃskārais teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / vijñānaṃ śūnyaṃ vijñānena tasya naiva jātir upalabhyate na niryāṇaṃ / cakṣur āyuṣmañ chāradvatīputra śūnyaṃ cakṣuṣā tasya naiva jātir upalabhyate na niryāṇaṃ / śrotraṃ śūnyaṃ śrotreṇa tasya naiva jātir upalabhyate na niryāṇaṃ / ghrāṇaṃ śūnyaṃ ghrāṇena tasya naiva jātir upalabhyate na niryāṇaṃ / jihvā śūnyā jihvayā tasyā naiva jātir upalabhyate na niryāṇaṃ / kāyaḥ śūnyaḥ kāyena tasya naiva jātir upalabhyate na niryāṇaṃ / manaḥ śūnyaṃ manasā tasya naiva jātir upalabhyate na niryāṇaṃ / rūpam āyuṣmañ chāradvatīputra śūnyaṃ rūpeṇa tasya naiva jātir upalabhyate na niryāṇaṃ / śabdaḥ śūnyaḥ śabdena tasya naiva jātir upalabhyate na niryāṇaṃ / gandhaḥ śūnyo gandhena tasya naiva jātir upalabhyate na niryāṇaṃ / rasaḥ śūnyo rasena tasya naiva jātir upalabhyate na niryāṇaṃ / sparśaḥ śūnyaḥ sparśena tasya naiva jātir upalabhyate na niryāṇaṃ / dharmmāḥ śūnyā dharmmais teṣāṃ naiva jātir upalabhyate na niryāṇaṃ /

Ghosa1913, p. 676

cakṣurvvijñānam āyuṣmañ chāradvatīputra śūnyaṃ cakṣurvvijñānena tasya naiva jātir upalabhyate na niryāṇaṃ / śrotravijñānaṃ śūnyaṃ śrotravijñanena tasya naiva jātir upalabhyate na niryāṇaṃ / ghrāṇavijñānaṃ śūnyaṃ ghrāṇavijñānena tasya maiva jātir upalabhyate na niryāṇaṃ / jihvāvijñānaṃ śūnyaṃ jihvāvijñānena tasya naiva jātir upalabhyate na niryāṇaṃ / kāyavijñānaṃ śūnyaṃ kāyavijñānena tasya naiva jātir upalabhyate na niryāṇaṃ / manovijñānaṃ śūnyaṃ manovijñānena tasya naiva jātir upalabhyate na niryāṇaṃ /

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyaś cakṣuḥsaṃsparśena tasya naiva jātir upalabhyate na niryāṇaṃ / śrotrasaṃsparśaḥ śūnyaḥ śrotrasaṃsparśena tasya naiva jātir upalabhyate na niryāṇaṃ / ghrāṇasaṃsparśaḥ śūnyo ghrāṇasaṃsparśena tasya naiva jātir upalabhyate na niryāṇaṃ / jihvāsaṃsparśaḥ śūnyo jihvāsaṃsparśena tasya naiva jātir upalabhyate na niryāṇaṃ / kāyasaṃsparśaḥ śūnyaḥ kāyasaṃsparśena tasya naiva jātir upalabhyate na niryāṇaṃ / manaḥsaṃsparśaḥ śūnyo manaḥ saṃsparśena tasya naivajātir upalabhyate na niryāṇaṃ /

cakṣuḥsaṃsparśapratyayavedanā śūnyā cakṣuḥsaṃsparśapratyayavedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ / śrotrasaṃsparśapratyayavedanā śūnyā śrotrasaṃsparśapratyayavedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ / ghrāṇasaṃsparśapratyayavedanā śūnyā ghrāṇasaṃsparśapratyayavedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ / jihvāsaṃsparśapratyayavedanā śūnyā jihvāsaṃsparśapratyayavedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ / kāyasaṃsparśapratyayavedanā śūnyā kāyasaṃsparśapratyayavedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ / manaḥsaṃsparśapratyayavedanā śūnyā manaḥsaṃsparśapratyayavedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ /

Ghosa1913, p. 677

pṛthivīdhātur āyuṣmañ chāradvatīputra śūnyaḥ pṛthivīdhātunā tasya naiva jātir upalabhyate na niryāṇaṃ / abdhātuḥ śūnyo 'bdhātunā tasya naiva jātir upalabhyate na niryāṇaṃ / tejodhātuḥ śūnyas tejodhātunā tasya naiva jātir upalabhyate na niryāṇaṃ / vāyudhātuḥ śūnyo vāyudhātunā tasya naiva jātir upalabhyate na niryāṇaṃ / ākāśadhātuḥ śūnya ākāśadhātunā tasya naiva jātir upalabhyate na niryāṇaṃ / vijñānadhātuḥ śūnyo vijñānadhātunā / tasya naiva jātir upalabhyate na niryāṇaṃ /

avidyā āyuṣmañ chāradvatīputra śūnyāvidyayā tasyā naiva jātir upalabhyate na niryāṇaṃ // saṃskārāḥ śūnyāḥ saṃskāraiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / vijñānaṃ śūnyaṃ vijñānena tasya naiva jātir upalabhyate na niryāṇaṃ / nāmarūpaṃ śūnyaṃ nāmarūpeṇa tasya naiva jātir upalabhyate na niryāṇaṃ / ṣaḍāyatanaṃ śūnyaṃ ṣaḍāyatanena tasya naiva jātir upalabhyate na niryāṇaṃ / sparśaḥ śūnyaḥ sparśena tasya naiva jātir upalabhyate na niryāṇaṃ / vedanā śūnyā vedanayā tasyā naiva jātir upalabhyate na niryāṇaṃ / tṛṣṇā śūnyā tṛṣṇayā tasyā naiva jātir upalabhyate na niryāṇaṃ / upādānaṃ śūnyam upādānena tasya naiva jātir upalabhyate na niryāṇaṃ / bhavaḥ śūnyo bhavena tasya naiva jātir upalabhyate na niryāṇaṃ / jātiḥ śūnyo jātyā tasyā naiva jātir upalabhyate na niryāṇaṃ / jarāmaraṇaṃ śūnyaṃ jarāmaraṇena tasya naiva jātir upalabhyate na niryāṇaṃ /

dānapāramitāyuṣmañ chāradvatīputra śūnyā dānapāramitayā tasyā naiva jātir upalabhyate na niryāṇaṃ / śīlapāramitā śūnyā śīlapāramitayā Ghosa1913, p. 678 tasyā naiva jātir upalabhyate na niryāṇaṃ / kṣāntipāramitā śūnyā kṣāntipāramitayā tasyā naiva jātir upalabhyate na niryāṇaṃ / vīryyapāramitā śūnyā vīryyapāramitayā tasyā naiva jātir upalabhyate na niryāṇaṃ / dhyānapāramitā śūnyā dhyānapāramitayā tasyā naiva jātir upalabhyate na niryāṇaṃ / prajñāpāramitā śūnyā prajñāpāramitayā tasyā naiva jātir upalabhyate na niryāṇaṃ /

adhyātmaśūnyatāyuṣmañ chāradvatīputra śūnyādhyātmaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / bahirddhāśūnyatā śūnyā bahirddhāśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / adhyātmabahirddhāśūnyatā śūnyādhyātmabahirddhāśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / śūnyatāśūnyatā śūnyā śūnyatāśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / mahāśūnyatā śūnyā mahāśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / paramārthaśūnyatā śūnyā paramārthaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / saṃskṛtaśūnyatā śūnyā saṃskṛtaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / asaṃskṛtaśūnyatā śūnyā asaṃskṛtaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / atyantaśūnyatā śūnyā atyantaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / anavarāgraśūnyatā śūnyā anavarāgraśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / anavakāraśūnyatā śūnyānavakāraśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / prakṛtiśūnyatā śūnyā prakṛtiśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / sarvvadharmmaśūnyatā śūnyā sarvvadharmmaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / Ghosa1913, p. 679 svalakṣaṇaśūnyatā śūnyā svalakṣaṇaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / anupalambhaśūnyatā śūnyā anupalambhaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / abhāvaśūnyatā śūnyā abhāvaśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / svabhāvaśūnyatā śūnyā svabhāvaśūnyatayā / tasyā naiva jātir upalabhyate na niryāṇaṃ / abhāvasvabhāvaśūnyatā śūnyābhāvasvabhāvadśūnyatayā tasyā naiva jātir upalabhyate na niryāṇaṃ /

smṛtyupasthānāny āyuṣmañ chāradvatīputra śūnyāni smṛtyupasthānaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / samyakprahāṇāni śūnyāni samyakprahāṇaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / ṛddhipādāḥ śūnyāḥ ṛddhipādaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / indriyāṇi śūnyānīndriyaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / balāni śūnyāni balaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / bodhyaṅgāni śūnyāni bodhyaṅgaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / āryyāṣṭāṅgamārgaḥ śūnya āryyāṣṭāṅgamārgeṇa tasya naiva jātir upalabhyate na niryāṇaṃ /

āryyasatyāny āyuṣmañ chāradvatīputra śūnyāny āryyasatyaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / dhyānāni śūnyāni dhyānaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / apramāṇāni śūnyāny apramāṇaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / ārūpyasamāpattayaḥ śūnyā ārūpyasamāpattibhiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / aṣṭau vimokṣāḥ śūnyā vimokṣaiḥ teṣāṃ naiva jātir upalabhyate na Ghosa1913, p. 680 niryāṇaṃ / navānupūrvvavihārasamāpattayaḥ śūnyā navānupūrvvavihārasamāpattibhiḥ tāsāṃ naiva jātir upalabhyate na niryāṇaṃ / śūnyatānimittāpraṇihitavimokṣamukhāni śūnyāni śūnyatānimittāpraṇihitavimokṣaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / abhijñāḥ śūnyā abhijñābhiḥ tāsāṃ naiva jātir upalabhyate na niryāṇaṃ / samādhayaḥ śūnyāḥ samādhibhiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / dhāraṇīmukhāni śūnyāni dhāraṇīmukhaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / daśa tathāgatabalāni śūnyāni daśa tathāgatabalaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / catvāri vaiśāradyāni śūnyāni vaiśāradyaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ / catasraḥ pratisamvidaḥ śūnyāḥ pratisamvidbhiḥ tāsāṃ naiva jātir upalabhyate na niryāṇaṃ / mahāmaitrī śūnyā mahāmaitryā tasyā naiva jātir upalabhyate na niryāṇaṃ / mahākaruṇā śūnyā mahākaruṇayā tasyā naiva jātir upalabhyate na niryāṇaṃ / aṣṭādaśāveṇikā buddhadharmmāḥ śūnyā āveṇikabuddhadharmmaiḥ teṣāṃ naiva jātir upalabhyate na niryāṇaṃ /

śrotaāpattiphalam āyuṣmañ chāradvatīputra śūnyaṃ śrotaāpattiphalena tasya naiva jātir upalabhyate na niryāṇaṃ / sakṛdāgāmiphalaṃ śūnyaṃ sakṛdāmiphalena tasya naiva jātir upalabhyate na niryāṇaṃ / anāgāmiphalaṃ śūnyam anāgāmiphalena tasya naiva jātir upalabhyate na niryāṇaṃ / arhattvaṃ śūnyam arhattvena tasya naiva jātir upalabhyate na niryāṇaṃ / pratyekabodhiḥ śūnyā pratyekabodhyā / tasyā naiva jātir upalabhyate na niryāṇaṃ /

Ghosa1913, p. 681

tathatāyuṣmañ chāradvatīputra śūnyā tathatayā / tasyā naiva jātir upalabhyate na niryāṇaṃ / avitathatā śūnyāvitathatayā / tasyā naiva jātir upalabhyate na niryāṇaṃ / ananyatathatāyuṣmañ chāradvatīputra śūnyānanyatathatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / dharmmatā śūnyā dharmmatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / dharmmadhātuḥ śūnyo dharmadhātunā tasyā naiva jātir upalabhyate na niryāṇaṃ / dharmasthititā śūnyā dharmmasthitayā tasyā naiva jātir upalabhyate na niryāṇaṃ / dharmmaniyāmatā śūnyā dharmmaniyāmatayā tasyā naiva jātir upalabhyate na niryāṇaṃ / bhūtakoṭiḥ śūnyā bhūtakoṭyā tasyā naiva jātir upalabhyate na niryāṇaṃ /

evam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñātāyā abhyāsībhavati / sa yathā yathā sarvvākārajñatāyā abhyāsībhavati sa tathā tathā kāyapariśuddhiṃ vākpariśuddhiṃ cittapariśuddhiṃ lakṣaṇapariśuddhiñ cādhigacchati / yathā yathā kāyapariśuddhiṃ vākpariśuddhiṃ cittapariśuddhiñ cādhigacchati / sa tathā tathā bodhisattvo mahāsattvo rāgasahagataṃ cittaṃ notpādayati / dveṣasahagataṃ mohasahagataṃ mānasahagataṃ māyāśaṭhyasahagataṃ īryyāmātsaryyasahagata lobhasahagataṃ dṛṣṭisahagataṃ cittaṃ notpādayati / sa rāgacittam utpādya dveṣamohamāyāśaṭhyerṣāmātsaryyalobhāsahagataṃ cittam utpādayan na(?) jātumātuḥ kukṣāv upapadyate / satatasamitam upapāduko bhavati / na ca kadācid apāyeṣūpapadyate / anyatra sattvaparipākahetoḥ sarvvabuddhakṣetreṇa buddhakṣetraṃ saṃkrāmati / sattvān paripācayan na jātubuddhair bhagavadbhir vvirahito bhavati / yāvad anuttarāṃ samyaksaṃbodhim abhisambuddhaḥ / Ghosa1913, p. 682 tasmāt tarhy āyuṣman* śāradvatīputra bodhisattvena mahāsattvenemāṃ guṇānusaṃsāṃ pratilabdhukāmenaivaṃ prajñāpāramitāyām anikṣiptadhureṇa caritavyaṃ / evaṃ hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svabhāsībhavati sarvvākārajñatāyāṃ //

śatasāhasryāḥ prajñāpāramitāyāś caturthaḥ parivarttaḥ /

(ŚsP_1.4)
Ghosa1913, p. 683

atha pañcamaḥ parivarttaḥ /

athāyuṣmān subhūtir bhagavantam etad avocat / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpe carati nimitte carati / saced vedanāyāṃ carati nimitte carati / sacet saṃjñāyāṃ carati nimitte carati / sacet saṃskāreṣu carati nimitte carati / saced vijñāne carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo Ghosa1913, p. 684 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanāṃ duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanāṃ śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanām aśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanāṃ vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanām avivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃjñā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 685 prajñāpāramitāyāṃ caran saṃjñā anityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samjñā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samjñā duḥkheti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samjñā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃjñā anātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃjñā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samjñāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samjñā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃjñāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā nityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā anityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ sukhā iti carati nimitte carati / saced bhagavan bodhisattvo Ghosa1913, p. 686 mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā duḥkhā iti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā ātmāna iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ anātmāna iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramnitāyāṃ caran saṃskārāḥ śāntā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ aśāntā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā viviktā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā aviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam anityam iti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam ātmeti Ghosa1913, p. 687 carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 688 caran* cakṣuḥ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur vviviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣur aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotraṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotram anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotraṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotraṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotram ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotram anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotraṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotram aśāntam iti carati nimitte carati / saced Ghosa1913, p. 689 bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotraṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotram aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāpamitāyāṃ caran ghrāṇam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇam aviviktam iti carati nimitte carati /

Ghosa1913, p. 690

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvā sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvā duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyo nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 691 caran kāyo 'nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyo duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāya ātmeti carati nimitte carati / saced bhagavam bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyo 'nātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyaḥ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyo 'śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyo viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyo 'viviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano 'nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran Ghosa1913, p. 692 manaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mana ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano 'nātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano 'śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mano 'viviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo Ghosa1913, p. 693 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rūpam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo 'nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabda ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo 'nātmeti carati Ghosa1913, p. 694 nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdaḥ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo 'śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śabdo 'viviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho 'nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandhaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandha ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho 'nātmeti carati Ghosa1913, p. 695 nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandhaḥ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho 'śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran gandho 'viviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso 'nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rasaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rasa ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso 'nātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran rasaḥ śāntam iti carati nimitte carati / Ghosa1913, p. 696 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso 'śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran raso 'viviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśa ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'nātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśaḥ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 697 caran sparśo viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'viviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā nityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā anityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmāḥ sukhā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā duḥkhā iti carati nimitte carati / saced bhagavan boddisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā ātmāna iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā anātmāna iti carati nimitte carati / saced bhagavan bodhisatttvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmāḥ śāntā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā aśāntā iti carati nimitte carati / saced bhagavam bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā viviktā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dharmmā aviviktā iti carati nimitte carati /

Ghosa1913, p. 698

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran cakṣurvvijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣurvvijñānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānaṃ nityam iti carati nimitte carati / Ghosa1913, p. 699 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ śrotravijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotravijñānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānam anityam iti carati nimitte carati / Ghosa1913, p. 700 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñapāramitāyāṃ caran ghrāṇavijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇavijñānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānaṃ sukham iti carati nimitte carati / Ghosa1913, p. 701 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāvijñānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānam ātmeti carati nimitte carati / saced bhagavan Ghosa1913, p. 702 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyavijñānam avivivktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānam anityam iti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānam anātmeti carati nimitte carati / saced bhagavan Ghosa1913, p. 703 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manovijñānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśaṃ sukham iti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśam anātmeti carati nimitte carati / saced bhagavan Ghosa1913, p. 704 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsamparśaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśaṃ nityam iti carati nimitte carati / saced bhagavam bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśaṃ śāntam iti carati nimitte carati / saced bhagavan Ghosa1913, p. 705 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo makhasattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo Ghosa1913, p. 706 mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo Ghosa1913, p. 707 mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśaṃ śāntam iti carati nimitte carati / saced bhapyāvan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kāyasaṃsparśam aviviktam iti carati nimitte carati / Ghosa1913, p. 708 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran manaḥsaṃsparśam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanā nityeti carati nimitte Ghosa1913, p. 709 carati / saced bhagavan bodhihsattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanānityeti carati nimitte carati / saced bhgavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣūsaṃsparśapratyayavedanā anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśapratyayavedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 710 prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śrotrasaṃsparśapratyayavedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanānityeti carati Ghosa1913, p. 711 nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇamamparśapratyayavedanānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ghrāṇasaṃsparśapratyayavedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 712 prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jihvāsaṃsparśapratyayavedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 713 prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* kāyasaṃsparśapratyayavedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 714 prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* manaḥsaṃsparśapratyayavedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur anitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 715 prajñāpāramitāyāṃ caran pṛthivīdhātuḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātuḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur aśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur vvivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pṛthivīdhātur avivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur anitya iti carati nimitte carati / saced bhagavan Ghosa1913, p. 716 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātuḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātuḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur aśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur vvivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abdhātur avivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur anitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātuḥ sukha iti carati nimitte carati / Ghosa1913, p. 717 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātuḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur aśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur vvivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tejodhātur avivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur anitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātuḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur duḥkha iti carati nimitte carati / Ghosa1913, p. 718 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātuḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur aśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur vvivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vāyudhātur avivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur anitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātuḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur ātmeti carati nimitte carati / saced Ghosa1913, p. 719 bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātuḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur aśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur vivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ākāśadhātur avivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 720 carann avidyā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyāśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann avidyāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur anitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātuḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāhsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātuḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 721 caran vijñānadhātur aśānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur vivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānadhātur avivikta iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ nityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā anityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā ātmāna iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā anātmāna iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ śāntā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārāḥ aśāntā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran Ghosa1913, p. 722 saṃskārā viviktā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskārā aviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāthāṃ caran vijñānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vijñānam aviviktim iti carati nimitte carati /

Ghosa1913, p. 723

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpārapāramitāyāṃ caran nāmarūpaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāthā caran nāmarūpaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran nāmarūpam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanaṃ nityam iti carati nimitte carati / Ghosa1913, p. 724 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanaṃ sukham iti carati nimitte carate / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatana duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* ṣaḍāyatanam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'nitya iti carati nimitte carati / saced bhagavan Ghosa1913, p. 725 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśaḥ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśa ātmeti carati nimitte carati / saced bhagavan boddisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'nātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśaḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo prajñāpāramitāyāṃ caran sparśo 'śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo vivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sparśo 'vivikta iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitayāṃ caran vedanā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā sukheti carati nimitte carati saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā duḥkheti Ghosa1913, p. 726 carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāmāṃ caran vedanānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vedanāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 727 caran tṛṣṇā anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsatvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran tṛṣṇāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahasattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāśattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānam aśāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 728 carann upādānaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann upādānam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo 'nitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavaḥ sukha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo 'nātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavaḥ śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo 'śānta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo vivikta iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bhavo 'vivikta iti carati nimitte carati /

Ghosa1913, p. 729

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir anityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātiḥ sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātiḥ śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir aśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattve 'nupāyakauśalena prajñāpāramitāyā caran* jātir vivikteti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jātir avivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇaṃ nityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 730 caran* jarāmaraṇam anityam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇaṃ sukham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇaṃ duḥkham iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇam ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇam anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇaṃ śāntam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇam aśāntam iti carati nimitte carati / saced bhagavan bodhisāvomahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇaṃ viviktam iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* jarāmaraṇam aviviktam iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 731 prajñāpāramitāyāṃ caran dānapāramitā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitā anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dānapāramitāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā sukheti carati nimitte carati / saced bhagavan Ghosa1913, p. 732 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā aśānteti carati nimitte varati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śīlapāramitāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitā duḥkheti carati nimitte carati / saced bhagavan Ghosa1913, p. 733 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitāśanteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvau 'nupāyakauśalena prajñāpāramitāyāṃ caran kṣāntipāramitāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā ātmeti carati nimitte carati / saced bhagavan Ghosa1913, p. 734 bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā anātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitāśanteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vīryyapāramitāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitānātmeti carati nimitte carati / Ghosa1913, p. 735 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitā śānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitāśanteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānapāramitāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitā nityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitā sukheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitā duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitā ātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitā śānteti carati nimitte carati / Ghosa1913, p. 736 saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitāśanteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitā vivikteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prajñāpāramitāviviktati carati nimitte carati /

saced bhagavan bodhimatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmaśūnyatā ātmeti cānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmaśūnyatā vivikheti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bahirddhāśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena Ghosa1913, p. 737 prajñāpāramitāyāṃ caran bahirddhāśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bahirddhāśūnyatā ātmeti cānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bahirddhāśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bahirddhāśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmabahirddhāśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmabahirddhāśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmabahirddhāśūnyatā ātmeti cānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmabahirddhāśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann adhyātmabahirddhāśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran śūnyatāśūnyatā nityeti cānityeti carati nimitte Ghosa1913, p. 738 carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śūnyatāśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śūnyatāśūnyatā ātmeti cānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śūnyatāśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran* śūnyatāśūnyatā viviketi cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mahāśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mahāśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mahāśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mahāśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran mahāśūnyatā vivikteti cāviviktati carati nimitte carati /

Ghosa1913, p. 739

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran paramārthaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran paramārthaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran paramārthaśūnyatā ātmiketi cānātmiketi carati nimitte caratie / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran paramārthaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran paramārthaśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskṛtaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskṛtaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskṛtaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskṛtaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvau 'nupāyakauśalena prajñāpāramitāyāṃ caran saṃskṛtaśūnyatā vivikteti cāvivikteti carati nimitte carati /

Ghosa1913, p. 740

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann asaṃskṛtaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann asaṃskṛtaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann asaṃskṛtaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann asaṃskṛtaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann asaṃskṛtaśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann atyantaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann atyantaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann atyantaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann atyantaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann atyantaśūnyatā vivikteti cāvivikteti carati nimitte carati /

Ghosa1913, p. 741

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavarāgraśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavarāgraśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavarāgraśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavarāgraśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavarāgraśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhaphāvan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavakāraśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavakāraśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavakāraśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavakāraśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anavakāraśūnyatā vivikteti cāvivikteti carati nimitte carati /

Ghosa1913, p. 742

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prakṛtiśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prakṛtiśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prakṛtiśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prakṛtiśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran prakṛtiśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahābhattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sarvvadharmmaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sarvvadharmmaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhidhsattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sarvvadharmmaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sarvvadharmmaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran sarvvadharmmaśūnyatā vivikteti cāvivikteti carati nimitte carati /

Ghosa1913, p. 743

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svalakṣaṇaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svalakṣaṇaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svalakṣaṇaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svalakṣaṇaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svalakṣaṇaśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anupalambhaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anupalambhaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anupalambhaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anupalambhaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann anupalambhaśūnyatā vivikteti cāvivikteti carati nimitte carati /

Ghosa1913, p. 744

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvaśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svabhāvaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svabhāvaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svabhāvaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svabhāvaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran svabhāvaśūnyatā vivikteti cāvivikteti carati nimitte carati /

Ghosa1913, p. 745

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvasvabhāvaśūnyatā nityeti cānityeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvasvabhāvaśūnyatā sukheti ca duḥkheti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvasvabhāvaśūnyatā ātmiketi cānātmiketi carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvasvabhāvaśūnyatā śānteti cāśānteti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhāvasvabhāvaśūnyatā vivikteti cāvivikteti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran smṛtyupasthānāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyaṃ caran smṛtyupasthānāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran smṛtyupasthānāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran smṛtyupasthānāni śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 746 caran smṛtyupasthānāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samyakprahāṇāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samyakprahāṇāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samyakprahāṇāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samyakprahāṇāni śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyaṃ / caran samyakprahāṇāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahasattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ṛddhipādāḥ nityā iti cānityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ṛddhipādāḥ sukhā iti ca duḥkhā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ṛddhipādāḥ ātmāna iti cānātmāna iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran ṛddhipādāḥ śāntā iti cāśāntā Ghosa1913, p. 747 iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ṛddhipādāḥ viviktā iti cāviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann indriyāṇi nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann indriyāṇi sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann indriyāṇi ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann indriyāṇi śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann indriyāṇi viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran balāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran balāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran balāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran balāni śāntānīti cāśāntānīti Ghosa1913, p. 748 carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran balāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bodhyaṅgāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bodhyaṅgāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bodhyaṅgāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bodhyaṅgāni śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran bodhyaṅgāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyāṣṭāṅgamārgo nitya iti cānitya iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyāṣṭāṅgamārgaḥ sukha iti ca duḥkha iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyāṣṭāṅgamārga ātmeti cānātmeti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyāṣṭāṅgamārgaḥ śānta iti Ghosa1913, p. 749 cāśānta iti carati nimitte carati / saced bhagavan bodhisattvo mavāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyāṣṭāṅgamārgo vivikta iti cāvivikta iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyasatyāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyasatyāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyasatyāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisatvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyasatyāni śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann āryyasatyāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 750 caran dhyānāni śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhyānāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann apramāṇāni nityānīti cānityānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann apramāṇāni sukhānīti ca duḥkhānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann apramāṇāni ātmikānīti cānātmikānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann apramāṇāni śāntānīti cāśāntānīti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann apramāṇāni viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann ārūpyasamāpattīr nityā iti cānityā iti carati sukhā iti duḥkhā iti ātmikā iti anātmikā iti śāntā Ghosa1913, p. 751 iti aśāntā iti viviktā iti cāviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vimokṣā nityā iti cānityā iti sukhā iti duḥkhā iti ātmāna iti cānātmāna iti śāntā iti cāśāntā iti viviktā iti cāviviktā iti carati nimitte carati /

saced bhagavam bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran navānupūrvvavihārasamāpattīr nityā iti cānityā iti sukhā iti duḥkhā iti ātmikā iti cānātmikā iti śāntā iti cāśāntā iti viviktā iti cāviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran śūnyatānimittāpraṇihitavimokṣamukhāni nityānīti cānityānīti sukhānīti ca duḥkhānīti ātmikānīti cānātmikānīti śāntānīti cāśāntānīti viviktānīti cāviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann abhijñā nityā iti cānityā iti sukhā iti duḥkhā iti ātmāna iti cānātmāna iti śāntā iti cāśāntā iti viviktā iti cāviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran samādhīr nityā iti cānityā iti sukhā iti duḥkhā Ghosa1913, p. 752 iti ātmikā iti anātmikā iti śāntā iti cāśāntā iti viviktā iti cāviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran dhāraṇīmukhāni nityānīti anityānīti sukhānīti duḥkhānīti ātmikānīti anātmikānīti śāntānīti aśāntānīti viviktānīti aviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran daśa tathāgatabalāni nityānīti anityānīti sukhānīti duḥkhānīti ātmikānīti anātmikānīti śāntānīti aśāntānīti viviktānīti aviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran vaiśāradyāni nityānīti anityānīti sukhānīti duḥkhānīti ātmikānīti anātmikānīti śāntānīti aśāntānīti viviktānīti aviviktānīti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ caran pratisamvido nityā iti anityā iti sukhā iti duḥkhā iti ātmikā iti anātmikā iti śāntā iti aśāntā iti viviktā iti aviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ Ghosa1913, p. 753 caran mahākaruṇā nityā iti anityā iti sukhā iti duḥkhā iti ātmikā iti anātmikā iti śāntā iti aśāntā iti viviktā iti aviviktā iti carati nimitte carati /

saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann aṣṭādaśāveṇikabuddhadharmmāḥ nityā iti anityā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann aṣṭādaśāveṇikabuddhadharmmāḥ sukhā iti duḥkhā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann aṣṭādaśāveṇikabuddhadharmmāḥ ātmikā iti anātmikā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann aṣṭādaśāveṇikabuddhadharmmāḥ śāntā iti aśāntā iti carati nimitte carati / saced bhagavan bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāyāṃ carann aṣṭādaśāveṇikabuddhadharmmāḥ viviktā iti aviviktā iti carati nimitte carati /

saced bhagavan bodhisattvasya mahāsattvasyānupāyakauśalena prajñāpāramitāyāṃ carata evaṃ bhavaty ahaṃ prajñāpāramitāyāṃ carāmīty upalabhe caraty ayaṃ bodhisattvo mahāsattvo nimitte carati / saced bhagavan bohittvasya mahāsattvasyaivaṃ bhavati / ya evaṃ carati sa prajñāpāramitāyāṃ carati / sa prajñāpāramitāyāṃ bhāvayatīti nimitte evaṃ caratīdaṃ na bodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyaṃ /

āyuṣmañ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat / katham āyuṣman Ghosa1913, p. 754 subhūte bodhisattvasya mahāsattvasyānupāyakauśalaṃ veditavyaṃ / subhūtir āha / tathā hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam adhitiṣṭhati / saṃjānāti / adhimucyate / sa rūpam adhitiṣṭhan saṃjānann adhimucyamāno rūpasyābhisaṃskāre carati / sa na parimucyate jātijarāmaraṇaśokavyādhiparidevaduḥkhadaurmmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vedanām adhitiṣṭhati saṃjānāty adhimucyate / sa vedanām adhitiṣṭhan saṃjānan adhimucyamāno vedanāyā abhisaṃskāre carati / na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saṃjñām adhitiṣṭhati saṃjānāty adhimucyate / sa saṃjñām adhitiṣṭhan saṃjānann adhimucyamānaḥ saṃjñāyā abhisaṃskāre carati / na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saṃskārān adhitiṣṭhati saṃjānāty adhimucyate / sa saṃskārān adhitiṣṭhan saṃjānan adhimucyamānaḥ saṃskārāṇām abhisaṃskāre carati / na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāvebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ caran sa vijñānam adhitiṣṭhati / saṃjānāty adhimucyate / sa vijñānam adhitiṣṭhan saṃjānann adhimucyamāno vijñānasyābhisaṃskāre carati / na Ghosa1913, p. 755 parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś cakṣur adhitiṣṭhati / saṃjānāty adhimucyate / sa cakṣur adhitiṣṭhan saṃjānann adhimucyamānaś cakṣuṣo 'bhisaṃskāre carati / na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* śrotram adhitiṣṭhati / saṃjānāty adhimucyate / sa śrotram adhitiṣṭhan saṃjānann adhimucyamānaḥ śrotrasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ghrāṇam adhitiṣṭhati / ghrāṇam adhitiṣṭhan saṃjānann adhimucyamāno ghrāṇasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* jihvām adhitiṣṭhati / saṃjānāty adhimucyate / sa jihvām adhitiṣṭhan saṃjānann adhimucyamāno jihvāyā abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyam adhitiṣṭhati / saṃjānāty adhimucyate / sa kāyam adhitiṣṭhan saṃjānann adhimucyamānaḥ kāyasyābhisaṃskāre carati / Ghosa1913, p. 756 sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mano 'dhitiṣṭhati / saṃjānāty adhimucyate / sa mano 'dhitiṣṭhan saṃjānann adhimucyamāno mano 'bhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam adhitiṣṭhati / saṃjānāty adhimucyate / sa rūpam adhitiṣṭhan saṃjānann adhimucyamāno rūpasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* śabdam adhitiṣṭhati / saṃjānāti adhimucyate / sa śabdam adhitiṣṭhan saṃjānann adhimucyamānaḥ śabdasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran gandham adhitiṣṭhati / saṃjānāty adhimucyate / sa gandham adhitiṣṭhan saṃjānann adhimucyamāno gandhasyābhisaṃskāre carati / sa sa parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rasam adhitiṣṭhati / saṃjānāty adhimucyate / sa rasam adhitiṣṭhan saṃjānann adhimucyamāno Ghosa1913, p. 757 rasasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sparśam adhitiṣṭhati / saṃjānāty adhimucyate / sa sparśam adhitiṣṭhan saṃjānann adhimucyamānaḥ sparśasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhad iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmmān adhitiṣṭhati / saṃjānāty adhimucyate / sa dharmmān adhitiṣṭhan saṃjānann adhimucyamāno dharmmāṇām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś cakṣurvvijñānam adhitiṣṭhati / saṃjānāty adhimucyate / sa cakṣurvvijñānam adhitiṣṭhan saṃjānann adhimucyamānaś cakṣurvvijñānasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam Ghosa1913, p. 758 adhitiṣṭhati / saṃjānāty adhimucyate / sa etān adhitiṣṭhan saṃjānann adhimucyamānaḥ eteṣām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* cakṣuḥsaṃsparśajāṃ vedanām adhitiṣṭhati / saṃjānāty adhimucyate / sa cakṣuḥsaṃsparśajāṃ vedanām adhitiṣṭhan saṃjānann adhimucyamānaś cakṣuḥsaṃsparśajāyāḥ vedanāyā abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi / saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* śrotrasaṃsparśajāṃ vedanāṃ ghrāṇasaṃsparśajāṃ vedanāṃ jihvāsaṃsparśajāṃ vedanāṃ kāyasaṃsparśajāṃ vedanāṃ manaḥsaṃsparśajāṃ vedanām adhitiṣṭhati / saṃjānāty adhimucyate / sa etān adhitiṣṭhan saṃjānann adhimucyamāna etāsām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran avidyāyā abhisaṃskāre carati / so 'vidyām adhitiṣṭhan saṃjānann adhimucyamāno 'vidyāyā abhisaṃskāre carati / na sa parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saṃskāraṃ Ghosa1913, p. 759 nāmarūpaṃ ṣaḍāyatanaṃ sparśaṃ vedanāṃ tṛṣṇāṃ upadānaṃ bhavaṃ jātiṃ jarāmaraṇam adhitiṣṭhati / saṃjānāty adhimucyate / sa etāny adhitiṣṭhan saṃjānann adhimucyamāna eteṣām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryyapāramitāṃ dhyānapāramitāṃ prajñāpāramitām adhitiṣṭhati / saṃjānāty adhimucyate / sa tādhitiṣṭhan saṃjānann adhimucyamānas tāsām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatām adhitiṣṭhati / saṃjānāty adhimucyate so 'dhitiṣṭhan saṃjānann adhimucyamāno 'dhyātmaśūnyatāyā abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevadkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhāśūnyatām adhyātmabahirddhāśūnyatāṃ śūnyatāśūnyatāṃ mahāśūnyanāṃ paramārthaśūnyatāṃ saṃskṛtaśūnyatām asaṃskṛtaśūnyatāṃ atyantaśūnyatāṃ anavarāgraśūnyatāṃ anavakāraśūnyatāṃ prakṛtiśūnyatāṃ sarvvadharmmaśūnyatāṃ svalakṣaṇaśūnyatāṃ anupalambhaśūnyatāṃ abhāvaśūnyatāṃ svabhāvaśūnyatāṃ abhāvasvabhāvaśūnyatām adhitiṣṭhati / saṃjānāty adhimucyate / so 'dhitiṣṭhan saṃjānann adhimucyamāno Ghosa1913, p. 760 'bhisaṃskāre carati / na sa parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* catvāri smṛtyupasthānāny adhitiṣṭhati / saṃjānāty adhimucyate / sa catvāri smṛtyupasthānāny adhitiṣṭhan saṃjānann adhimucyamānaḥ caturṇāṃ smṛtyupasthānānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* catvāri samyakprahāṇāny adhitiṣṭhati / saṃjānāty adhimucyate / so 'dhitiṣṭhan saṃjānann adhimucyamānaḥ caturṇāṃ samyakprahāṇānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ṛddhipādān adhitiṣṭhati / saṃjānāty adhimucyate / sa ṛddhipādān adhitiṣṭhan saṃjānann adhimucyamānaḥ ṛddhipādānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcendriyāṇy adhitiṣṭhati / saṃjānāty adhimucyate / sa pañcendriyāṇy adhitiṣṭhan saṃjānāty adhimucyamānaḥ indriyāṇām abhisaṃskāre carati / sa na Ghosa1913, p. 761 parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcabalāny adhitiṣṭhati / saṃjānāty adhimucyate / sa pañcabalāny adhitiṣṭhan saṃjānann adhimucyamānaḥ pañcabalānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saptabodhyaṅgāny adhitiṣṭhati / saṃjānāty adhimucyate / sa bodhyaṅgāny adhitiṣṭhan saṃjānann adhimucyamānaḥ bodhyaṅgānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āryyāṣṭāṅgamārgam adhitiṣṭhati / saṃjānāty adhimucyate / sa āryyāṣṭāṅgamārgam adhitiṣṭhan saṃjānann adhimucyamānaḥ āryyāṣṭāṅgamārgasyābhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āryyasatyāny adhitiṣṭhati / saṃjānāty adhimucyate / sa āryyasatyāny adhitiṣṭhan saṃjānann adhimucyamānaḥ āryyasatyānām abhisaṃskāre carati / na sa parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmamasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

Ghosa1913, p. 762

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catvāri dhyānāny adhitiṣṭhati / saṃjānāty adhimucyate / sa dhyānāny adhitiṣṭhan saṃjānann adhimucyamāno dhyānānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catvāryy apramāṇāny adhitiṣṭhati / saṃjānāty adhimucyate / sa catvāryy apramāṇāny adhitiṣṭhan saṃjānann adhimucyamāno 'pramāṇānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāyebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catasra ārūpyasamāpattīr adhitiṣṭhati / saṃjānāty adhimucyate / sa ārūpyasamāpattīr adhitiṣṭhan saṃjānann adhimucyamānaḥ ārūpyasamāpattīnām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aṣṭau vimokṣān adhitiṣṭhati / saṃjānāty adhimucyate / sa vimokṣadharmmeṣv adhitiṣṭhan saṃjānann adhimucyamāno vimokṣadharmmāṇām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* śūnyatānimittāpraṇihitavimokṣamukhāny adhitiṣṭhati / saṃjānāty adhimucyate / Ghosa1913, p. 763 sa tāny adhitiṣṭham saṃjānann adhimucyamānas teṣām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* ṣaḍabhijñā adhitiṣṭhati / saṃjānāty adhimucyate / so 'bhijñā adhitiṣṭhan saṃjānann adhimucyamāno 'bhijñānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcacakṣur adhitiṣṭhati / saṃjānāty adhimucyate / sa pañcacakṣur adhitiṣṭhan saṃjānann adhimucyamānaḥ pañcacakṣuṣām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhāraṇīmukhāny adhitiṣṭhati / saṃjānāty adhimucyate / sa dhāraṇīmukhāny adhitiṣṭhan saṃjānann adhimucyamāno dhāraṇīmukhānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokapāridevaduḥkhadaurmamasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran daśatathāgatabalāny adhitiṣṭhati / saṃjānāty adhimucyate / sa daśatathāgatabalāny adhitiṣṭhan saṃjānann adhimucyamāno daśatathāgatabalānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, Ghosa1913, p. 764 na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catvāri vaiśāradyāny adhitiṣṭhati / saṃjānāty adhimucyate / sa vaiśāradyāny adhitiṣṭhan saṃjānann adhimucyamāno vaiśāradyānām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catasraḥ pratisamvido 'dhitiṣṭhati / saṃjānāty adhimucyate / sa pratisamvido 'dhitiṣṭhan saṃjānann adhimucyamānaḥ pratisamvidām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aṣṭādaśāveṇikān buddhadharmmān adhitiṣṭhati / saṃjānāty adhimucyate / so 'dhitiṣṭhan saṃjānann adhimucyamāno 'ṣṭādaśāveṇikabuddhadharmmāṇām abhisaṃskāre carati / sa na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo, na parimucyate mahato duḥkhād iti vadāmi /

sacet khalu punar āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo 'bhavyaḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ sākṣāt karttuṃ kaḥ punar vvādo 'nuttarāṃ samyaksambodhim abhisambhotsyate iti nedaṃ sthānaṃ vidyate / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo veditavyaḥ / śāradvatīputra āha / katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakuśalo veditavyaḥ / Ghosa1913, p. 765 subhūtir āha / yadāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpe carati / na rūpasya nimitte carati / na rūpaṃ nityam iti carati / na rūpam anityam iti carati / na rūpaṃ sukham iti carati / na rūpaṃ duḥkham iti carati / na rūpam ātmeti carati / na rūpam anātmeti carati / na rūpaṃ śāntam iti carati / na rūpam aśāntam iti carati / na rūpaṃ śūnyam iti carati / na rūpam aśūnyam iti carati / na rūpaṃ nimittam iti carati / na rūpam animittam iti carati / na rūpaṃ praṇihitam iti carati / na rūpam apraṇihitam iti carati / na rūpaṃ viviktam iti carati / na rūpam aviviktam iti carati /

na vedanāyāṃ carati / na vedanāyā nimitte carati / na vedanā nityeti carati / na vedanānityeti carati / na vedanā sukheti carati / na vedanā duḥkheti carati / na vedanā ātmeti carati / na vedanānātmeti carati / na vedanā śānteti carati / na vedanā aśānteti carati / na vedanā śūnyeti carati / na vedanāśūnyeti carati / na vedanā nimitteti carati / na vedanānimitteti carati / na vedanā praṇihiteti carati / na vedanāpraṇihiteti carati / na vedanā vivikteti carati / na vedanāvivikteti carati /

na saṃjñāyāṃ carati / na saṃjñāyā nimitte carati / na saṃjñā nityeti carati / na saṃjñānityeti carati / na saṃjñā sukheti carati / na saṃjñā duḥkheti carati / na saṃjñā ātmeti carati / Ghosa1913, p. 766 na saṃjñānātmeti carati / na saṃjñā śānteti carati / na saṃjñāśānteti carati / na saṃjñā śūnyeti carati / na saṃjñāśūnyeti carati / na saṃjñā nimitteti carati / na saṃjñā animitteti carati / na saṃjñā praṇihiteti carati / na saṃjñāpraṇihiteti carati / na saṃjñā vivikteti carati / na saṃjñāvivikteti carati /

na saṃskāreṣu carati / na saṃskārāṇāṃ nimitte carati / na saṃskārā nityā iti carati / na saṃskārā anityā iti carati / na saṃskārā sukhā iti carati / na saṃskārā duḥkhā iti carati / na saṃskārā ātmāna iti carati / na saṃskārā anātmāna iti carati / na saṃskārā śāntā iti carati / na saṃskārā aśāntā iti carati / na saṃskārā śūnyā iti carati / na saṃskārā aśūnyā iti carati / na saṃskārā nimittā iti carati / na saṃskārā animittā iti carati / na saṃskārā praṇihitā iti carati / na saṃskārā apraṇihitā iti carati / na saṃskārā viviktā iti carati / na saṃskārā aviviktā iti carati /

na vijñāne carati / na vijñānasya nimitte carati / na vijñānaṃ nityam iti carati / na vijñānam anityam iti carati / na vijñānaṃ sukham iti carati / na vijñānaṃ duḥkham iti carati / na vijñānam ātmeti carati / na vijñānam anātmeti carati / na vijñānaṃ śāntam iti carati / na vijñānam aśāntam iti carati / na vijñānaṃ śūnyam iti carati / na vijñānam aśūnyam iti carati / na vijñānaṃ nimittam iti carati / na vijñānam animittam iti Ghosa1913, p. 767 carati / na vijñānaṃ praṇihitam iti carati / na vijñānam apraṇihitam iti carati / na vijñānaṃ viviktam iti carati / na vijñānam aviviktam iti carati /

na cakṣuṣi carati / na cakṣuṣo nimitte carati / na cakṣur nityam iti carati / na cakṣur anityam iti carati / na cakṣuḥ sukham iti carati / na cakṣur duḥkham iti carati / na cakṣur ātmeti carati / na cakṣur anātmeti carati / na cakṣuḥ śāntam iti carati / na cakṣur aśāntam iti carati / na cakṣuḥ śūnyam iti carati / na cakṣur aśūnyam iti carati / na cakṣur nimittam iti carati / na cakṣur animittam iti carati / na cakṣuḥ praṇihitam iti carati / na cakṣur apraṇihitam iti carati / na cakṣur vviviktam iti carati / na cakṣur aviviktam iti carati /

na śrotre carati / na śrotrasya nimitte carati / na śrotraṃ nityam iti carati / na śrotram anityam iti carati / na śrotraṃ sukham iti carati / na śrotraṃ duḥkham iti carati / na śrotram ātmeti carati / na śrotram anātmeti carati / na śrotraṃ śāntam iti carati / na śrotram aśāntam iti carati / na śrotraṃ śūnyam iti carati / na śrotram aśūnyam iti carati / na śrotraṃ nimittam iti carati / na śrotram animittam iti carati / na śrotraṃ praṇihitam iti carati / na śrotram apraṇihitam iti carati / na śrotraṃ viviktam iti carati / na śotram aviviktam iti carati /

na ghrāṇe carati / na ghrāṇasya nimitte carati / na ghrāṇaṃ Ghosa1913, p. 768 nityam iti carati / na ghrāṇam anityam iti carati / na ghrāṇaṃ sukham iti carati / na ghrāṇaṃ duḥkham iti carati / na ghrāṇam ātmeti carati / na ghrāṇam anātmeti carati / na ghrāṇaṃ śāntam iti carati / na ghrāṇam aśāntam iti carati / na ghrāṇaṃ śūnyam iti carati / na ghrāṇam aśūnyam iti carati / na ghrāṇaṃ nimittam iti carati / na ghrāṇam animittam iti carati / na ghrāṇaṃ praṇihitam iti carati / na ghrāṇam apraṇihitam iti carati / na ghrāṇaṃ viviktam iti carati / na ghrāṇam aviviktam iti carati /

na jihvāyāṃ carati / na jihvāyā nimitte carati / na jihvā nityeti carati / na jihvānityeti carati / na jihvā sukheti carati / na jihvā duḥkheti carati / na jihvā ātmeti carati / na jihvā anātmeti carati / na jihvā śānteti carati / na jihvāśānteti carati / na jihvā śūnyam iti carati / na jihvāśūnyam iti carati / na jihvā nimitteti carati / na jihvānimitteti carati / na jihvā praṇihiteti carati / na jihvāpraṇihiteti carati / na jihvā vivikteti carati / na jihvāvivikteti carati /

na kāye carati / na kāyasya nimitte carati / na kāyaṃ nityam iti carati / na kāyam anityam iti carati / na kāyaṃ sukham iti carati / na kāyaṃ duḥkham iti carati / na kāyam ātmeti carati / na kāyam anātmeti carati / na kāyaṃ śāntam iti carati / na kāyam aśāntam iti carati / na kāyaṃ śūnyam iti carati / na kāyam Ghosa1913, p. 769 aśūnyam iti carati / sa kāyaṃ nimittam iti carati / na kāyam animittam iti carati / na kāyaṃ praṇihitam iti carati / na kāyam apraṇihitam iti carati / na kāyaṃ viviktam iti carati / na kāyam aviviktam iti carati /

na manasi carati / na manaso nimitte carati / na mano nityam iti carati / na mano 'nityam iti carati / na mano sukham iti carati / na mano duḥkham iti carati / na manaḥ ātmeti carati / na mano 'nātmeti carati / na mano śāntam iti carati / na mano 'śāntam iti carati / na manaḥ śūnyam iti carati / na mano 'śūnyam iti carati / na manaḥ nimittam iti carati / na mano 'nimittam iti carati / na manaḥ praṇihitam iti carati / na mano 'praṇihitam iti carati / na mano viviktam iti carati / na mano 'viviktam iti carati /

na rūpe carati / na rūpasya nimitte carati / na rūpaṃ nityam iti carati / na rūpam anityam iti carati / na rūpaṃ sukham iti carati / na rūpaṃ duḥkham iti carati / na rūpam ātmeti carati / na rūpam anātmeti carati / na rūpaṃ śāntam iti carati / na rūpam aśāntam iti carati / na rūpaṃ śūnyam iti carati / na rūpam aśūnyam iti carati / na rūpaṃ nimittam iti carati / na rūpam animittam iti carati / na rūpaṃ praṇihitam iti carati / na rūpam apraṇihitam iti carati / na rūpaṃ viviktam iti carati / na rūpam aviviktam iti carati /

Ghosa1913, p. 770

na śabde carati / na śabdasya nimitte carati / sa śabdo nitya iti carati / na śabdo 'nitya iti carati / na śabdaḥ sukha iti carati / na śabdaḥ duḥkha iti carati / na śabda ātmeti carati / na śabdo 'nātmeti carati / na śabdaḥ śānta iti carati / na śabdo 'śānta iti carati / na śabdaḥ śūnya iti carati / na śabdo 'śūnya iti carati / na śabdo nimitta iti carati / na śabdo 'nimitta iti carati / na śabdaḥ praṇihita iti carati / na śabdo 'praṇihita iti carati / na śabdo vivikta iti carati / na śabdo 'vivikta iti carati /

na gandhe carati / na gandhasya nimitte carati / na gandho nitya iti carati / na gandho 'nitya iti carati / na gandhaḥ sukha iti carati / na gandho duḥkha iti carati / na gandha ātmeti carati / na gandho 'nātmeti carati / na gandhaḥ śānta iti carati / na gandho 'śānta iti carati / na gandhaḥ śūnya iti carati / na gandho 'śūnya iti carati / na gandho nimitta iti carati / na gandho 'nimitta iti carati / na gandhaḥ praṇihita iti carati / na gandho 'praṇihita iti carati / na gandho vivikta iti carati / na gandho 'vivikta iti carati /

na rase carati / na rasasya nimitte carati / na raso nitya iti carati / na raso 'nitya iti carati / na rasaḥ sukha iti carati / na raso duḥkha iti carati / na rasa ātmeti carati / na raso 'nātmeti carati / na rasaḥ śānta iti carati / na raso Ghosa1913, p. 771 'śānta iti carati / na rasaḥ śūnya iti carati / na raso 'śūnya iti carati / na raso nimitta iti carati / na raso 'nimitta iti carati / na rasaḥ praṇihita iti carati / na raso 'praṇihita iti carati / na raso vivikta iti carati / na raso 'vivikta iti carati /

na sparśe carati / na sparśasya nimitte carati / na sparśo nitya iti carati / na sparśo 'nitya iti carati / na sparśaḥ sukha iti carati / na sparśo duḥkha iti carati / na sparśa ātmeti carati / na sparśo 'nātmeti carati / na sparśaḥ śānta iti carati / na sparśo 'śānta iti carati / na sparśaḥ śūnya iti carati / na sparśo 'śūnya iti carati / na sparśo nimitta iti carati / na sparśo 'nimitta iti carati / na sparśaḥ praṇihita iti carati / na sparśo 'praṇihita iti carati / na sparśo vivikta iti carati / na sparśo 'vivikta iti carati /

na dharmmeṣu carati / na dharmmāṇāṃ nimitte carati / na dharmmāḥ nityā iti carati / na dharmmāḥ anityā iti carati / na dharmmāḥ sukhā iti carati / na dharmmāḥ duḥkhā iti carati / na dharmmāḥ ātmāna iti carati / na dharmmāḥ anātmāna iti carati / na dharmmāḥ śāntā iti carati / na dharmmāḥ aśāntā iti carati / na dharmmāḥ śūnyā iti carati / na dharmmāḥ aśūnyā iti carati / na dharmmāḥ nimittā iti carati / na dharmmāḥ animittā iti carati / na dharmmāḥ praṇihitā iti carati / na dharmaḥ apraṇihitā iti Ghosa1913, p. 772 carati / na dharmmāḥ viviktā iti carati / na dharmmāḥ aviviktā iti carati /

na cakṣurdhātau carati / na cakṣurdhātor nimitte carati / na cakṣurdhātur nitya iti carati / na cakṣurdhātur anitya iti carati / na cakṣurdhātuḥ sukha iti carati / na cakṣurdhātur duḥkha iti carati / na cakṣurdhātur ātmeti carati / na cakṣurdhātur anātmeti carati / na cakṣurdhātuḥ śānta iti carati / na cakṣurdhātuḥ aśānta iti carati / na cakṣurdhātuḥ śūnya iti carati / na cakṣurdhātur aśūnya iti carati / na cakṣurdhātur nimitta iti carati / na cakṣurdhātur animitta iti carati / na cakṣurdhātuḥ praṇihita iti carati / na cakṣurdhātur apraṇihita iti carati / na cakṣurdhātur vvivikta iti carati / na cakṣurdhātur avivikta iti carati /

na rūpadhātau carati / na rūpadhātor nimitte carati / na rūpadhātur nitya iti carati / na rūpadhātur anitya iti carati / na rūpadhātuḥ sukha iti carati / na rūpadhātur duḥkha iti carati / na rūpadhātur ātmeti carati / na rūpadhātur anātmeti carati / na rūpadhātuḥ śānta iti carati / na rūpadhātur aśānta iti carati / na rūpadhātuḥ śūnya iti carati / na rūpadhātur aśūnya iti carati / na rūpadhātur nimitta iti carati / na rūpadhātur animitta iti carati / na rūpadhātuḥ praṇihita iti carati / na rūpadhātur apraṇihita iti carati / na rūpadhātur vvivikta iti carati / na rūpadhātur avivikta iti carati /

Ghosa1913, p. 773

na cakṣurvvijñānadhātau carati / na cakṣurvvijñānadhātor nimitte carati / na cakṣurvvijñānadhātur anitya iti carati / na cakṣurvvijñānadhātur anitya iti carati / na cakṣurvvijñānadhātuḥ sukha iti carati / na cakṣurvvijñānadhātur duḥkha iti carati / na cakṣurvvijñānadhātur ātmeti carati / na cakṣurvvijñānadhātur anātmeti carati / na cakṣurvvijñānadhātuḥ śānta iti carati / na cakṣurvvijñānadhātur aśānta iti carati / na cakṣurvvijñānadhātuḥ śūnya iti carati / na cakṣurvvijñānadhātur aśūnya iti carati / na cakṣurvvijñānadhātur nimitte carati / na cakṣurvvijñānadhātur animitta iti carati / na cakṣurvvijñānadhātuḥ praṇihita iti carati / na cakṣurvvijñānadhātur apraṇihita iti carati / na cakṣurvvijñānadhātur vivikta iti carati / na cakṣurvvijñānadhātur avivikta iti carati /

na śrotradhātau carati / na śrotradhātor nimitte carati / na śrotradhātur nitya iti carati / na śrotradhātur anitya iti carati / na śrotradhātuḥ sukha iti carati / na śrotradhātur duḥkha iti carati / na śrotradhātur ātmeti carati / na śrotradhātur anātmeti carati / na śrotradhātuḥ śānta iti carati / na śrotradhātur aśānta iti carati / na śrotradhātuḥ śūnya iti carati / na śrotradhātur aśūnya iti carati / na śrotradhātur nimitte carati / na śrotradhātur animitta iti carati / na śrotradhātuḥ praṇihita iti carati / na śrotradhātur apraṇihita iti carati / na śrotradhātur vivikta iti carati / na śrotradhātur avivikta iti carati /

Ghosa1913, p. 774

na śabdadhātau carati / na śabdadhātor nimitte carati / na śabdadhātur nitya iti carati / na śabdadhātur anitya iti carati / na śabdadhātuḥ sukha iti carati / na śabdadhātur duḥkha iti carati / na śabdadhātur ātmeti carati / na śabdadhātur anātmeti carati / na śabdadhātuḥ śānta iti carati / na śabdadhātur aśānta iti carati / śabdadhātuḥ śūnya iti carati / na śabdadhātur aśūnya iti carati / na śabdadhātuḥ praṇihita iti carati / na śabdadhātur apraṇihita iti carati / na śabdadhātur vvivikta iti carati / na śabdadhātur avivikta iti carati /

na śrotravijñānadhātau carati / na śrotravijñānadhātor nimitte carati / na śrotravijñānadhātur nitya iti carati / na śrotravijñānadhātur anitya iti carati / na śrotravijñānadhātuḥ sukha iti carati / na śrotravijñānadhātur duḥkha iti carati / na śrotravijñānadhātur ātmeti carati / na śrotravijñānadhātur anātmeti carati / na śrotravijñānadhātuḥ śānta iti carati / na śrotravijñānadhātur aśānta iti carati / na śrotravijñānadhātuḥ śūnya iti carati / na śrotravijñānadhātur aśūnya iti carati / na śrotravijñānadhātur nimitta iti carati / na śrotravijñānadhātur animitta iti carati / na śrotravijñānadhātuḥ praṇihita iti carati / na śrotravijñānadhātur apraṇihita iti carati / na śrotravijñānadhātur vvivikta iti carati / na śrotravijñānadhātur avivikta iti carati /

na ghrāṇadhātau carati / na ghrāṇadhātor nimitta iti carati / Ghosa1913, p. 775 na ghrāṇadhātur nitya iti carati / na ghrāṇadhātur anitya iti carati / na ghrāṇadhātuḥ sukha iti carati / na ghrāṇadhātur duḥkha iti carati / na ghrāṇadhātur ātmeti carati / na ghrāṇadhātur anātmeti carati / na ghrāṇadhātuḥ śānta iti carati / na ghrāṇadhātur aśānta iti carati / na ghrāṇadhātuḥ śūnya iti carati / na ghrāṇadhātur aśūnya iti carati / na ghrāṇadhātur nimitta iti carati / na ghrāṇadhātur animitta iti carati / na ghrāṇadhātuḥ praṇihita iti carati / na ghrāṇadhātur apraṇihita iti carati / na ghrāṇadhātur vvivikta iti carati / na ghrāṇadhātur avivikta iti carati /

na gandhadhātau carati / na gandhadhātor nimitte carati / na gandhadhātur nitya iti carati / na gandhadhātur anitya iti carati / na gandhadhātuḥ sukha iti carati / na gandhadhātur duḥkha iti carati / na gandhadhātur ātmeti carati / na gandhadhātur anātmeti carati / na gandhadhātuḥ śānta iti carati / na gandhadhātur aśānta iti carati / na gandhadhātuḥ śūnya iti carati / na gandhadhātur aśūnya iti carati / na gandhadhātur nimitta iti carati / na gandhadhātur animitta iti carati / na gandhadhātuḥ praṇihita iti carati / na gandhadhātur apraṇihita iti carati / na gandhadhātur vvivikta iti carati / na gandhadhātur avivikta iti carati /

na ghrāṇavijñānadhātau carati / na ghrāṇavijñānadhātor nimitte iti carati / na ghrāṇavijñānadhātur nitya iti carati / na ghrāṇavijñānadhātur anitya iti carati / na ghrāṇavijñānadhātuḥ sukha iti Ghosa1913, p. 776 carati / na ghrāṇavijñānadhatur duḥkha iti carati / na ghrāṇavijñānadhātur ātmeti carati / na ghrāṇavijñānadhātur anātmeti carati / na ghrāṇavijñānadhātuḥ śānta iti carati / na ghrāṇavijñānadhātur aśānta iti carati / na ghrāṇavijñānadhātaḥ śūnya iti carati / na ghrāṇavijñānadhātur aśūnya iti carati / na ghrāṇavijñānadhātur nimitta iti carati / na ghrāṇavijñānadhātur animitta iti carati / na ghrāṇavijñānadhātuḥ praṇihita iti carati / na ghrāṇavijñānadhātur apraṇihita itie carati / na ghrāṇavijñānadhātur vivikta iti carati / na ghrāṇavijñānadhātur avivikta iti carati /

na jihvādhātau carati / na jihvādhātor nimitte carati / na jihvādhātur nitya iti carati / na jihvādhātur anitya iti carati / na jihvādhātuḥ sukha iti carati / na jihvādhātur duḥkha iti carati / na jihvādhātur ātmeti carati / na jihvādhātur anātmeti carati / na jihvādhātuḥ śānta iti carati / na jihvādhātur aśānta iti carati / na jihvādhātuḥ śūnya iti carati / na jihvādhātur aśūnya iti carati / na jihvādhātur nimitta iti carati / na jihvādhātur animitta iti carati / na jihvādhātuḥ praṇihita iti carati / na jihvādhātur apraṇihita iti carati / na jihvādhātur vvivikta iti carati / na jihvādhātur avivikta iti carati /

na rasadhātau carati / na rasadhātor nimitte carati / na rasadhātur nitya iti carati / na rasadhātur anitya iti carati / na rasadhātuḥ sukha iti carati / na rasadhātur duḥkha iti carati / na Ghosa1913, p. 777 rasadhātur ātmeti carati / na rasadhātur anātmeti carati / na rasadhātuḥ śānta iti carati / na rasadhātur aśānta iti carati / na rasadhātuḥ śūnya iti carati / na rasadhātur aśūnya iti carati / na rasadhātur nimitta iti carati / na rasadhātur animitta iti carati / na rasadhātuḥ praṇihita iti carati / na rasadhātur apraṇihita iti carati / na rasadhātur vvivikta iti carati / na rasadhātur avivikta iti carati /

na jihvāvijñānadhātau carati / na jihvāvijñānadhātor nimitte carati / na jihvāvijñānadhātur nitya iti carati / na jihvāvijñānadhātur anitya iti carati / na jihvāvijñānadhātuḥ sukha iti carati / na jihvāvijñānadhātur duḥkha iti carati / na jihvāvijñānadhātur ātmeti carati / na jihvāvijñānadhātur anātmeti carati / na jihvāvijñānadhātuḥ śānta iti carati / na jihvāvijñānadhātur aśānta iti carati / na jihvāvijñānadhātuḥ śūnya iti carati / na jihvāvijñānadhātur aśūnya iti carati / na jihvāvijñānadhātur nimitta iti carati / na jihvāvijñānadhātur animitta iti carati / na jihvāvijñānadhātuḥ praṇihita iti carati / na jihvāvijñānadhātur apraṇihita iti carati / na jihvāvijñānadhātur vvivikta iti carati / na jihvāvijñānadhātur avivikta iti carati /

na kāyadhātau carati / na kāyadhātor nimitte carati / na kāyadhātur nitya iti carati / na kāyadhātur anitya iti carati / na kāyadhātuḥ sukha iti carati / na kāyadhātur duḥkha iti carati / Ghosa1913, p. 778 na kāyadhātur ātmeti carati / na kāyadhātur anātmeti carati / na kāyadhātuḥ śānta iti carati / na kāyadhātur aśānta iti carati / na kāyadhātuḥ śūnya iti carati / na kāyadhātur aśūnya iti carati / na kāyadhātur nimitta iti carati / na kāyadhātur animitta iti carati / na kāyadhātuḥ praṇihita iti carati / na kāyadhātur apraṇihita iti carati / na kāyadhātur vvivikta iti carati / na kāyadhātur avivikta iti carati /

na spraṣṭavyadhātau carati / na spraṣṭavyadhātor nimitte carati / na spraṣṭavyadhātur nitya iti carati / na spraṣṭavyadhātur anitya iti carati / na spraṣṭavyadhātuḥ sukha iti carati / na spraṣṭavyadhātur duḥkha iti carati / na spraṣṭavyadhātur ātmeti carati / na spraṣṭavyadhātur anātmeti carati / na spraṣṭavyadhātuḥ śānta iti carati / na spraṣṭavyadhātur aśānta iti carati / na spraṣṭavyadhātuḥ śūnya iti carati / na spraṣṭavyadhātur aśūnya iti carati / na spraṣṭavyadhātur nimitta iti carati / na spraṣṭavyadhātur animitta iti carati / na spraṣṭavyadhātuḥ praṇihita iti carati / na spraṣṭavyadhātur apraṇihita iti carati / na spraṣṭavyadhātur vvivikta iti carati / na spraṣṭavyadhātur avivikta iti carati /

na kāyavijñānadhātau carati / na kāyavijñānadhātor nimitte carati / na kāyavijñānadhātur nitya iti carati / na kāyavijñānadhātur anitya iti carati / na kāyavijñānadhātuḥ sukha iti carati / na kāyavijñānadhātur duḥkha iti carati / na kāyavijñānadhātur ātmeti carati / na kāyavijñānadhātur anātmeti carati / Ghosa1913, p. 779 na kāyavijñānadhātuḥ śānta iti carati / na kāyavijñānadhātur aśānta iti carati / na kāyavijñānadhātuḥ śūnya iti carati / na kāyavijñānadhātur aśūnya iti carati / na kāyavijñānadhātur nimitta iti carati / na kāyavijñānaṃ dhātur animitta iti carati / na kāyavijñānadhātuḥ praṇihita iti carati / na kāyavijñānadhātur apraṇihita iti carati / na kāyavijñānadhātur vvivikta iti carati / na kāyavijñānadhātur avivikta iti carati /

na manodhātau carati / na manodhātor nimitte carati / na manodhātur nitya iti carati / na manodhātur anitya iti carati / na manodhātuḥ sukha iti carati / na manodhātur duḥkha iti carati / na manodhātur ātmeti carati / na manodhātur anātmeti carati / na manodhātuḥ śānta iti carati / na manodhātur aśānta iti carati / na manodhātuḥ śūnya iti carati / na manodhātur aśūnya iti carati / na manodhātur nimitta iti carati / na manodhātur animitta iti carati / na manodhātuḥ praṇihita iti carati / na manodhātur apraṇihita iti carati / na manodhātur vvivikta iti carati / na manodhātur avivikta iti carati /

na dharmmadhātau carati / na dharmmadhātor nimitte carati / na dharmmadhātur nitya iti carati / na dharmmadhātur anitya iti carati / na dharmmadhātuḥ sukha iti carati / na dharmmadhātur duḥkha iti carati / na dharmmadhātur ātmeti carati / na dharmmadhātur anātmeti carati / na dharmmadhātuḥ śānta iti carati / na dharmmadhātur aśānta iti Ghosa1913, p. 780 carati / na dharmmadhātuḥ śūnya iti carati / na dharmmadhātur aśūnya iti carati / na dharmmadhātur nimitta iti carati / na dharmmadhātur animitta iti carati / na dharmmadhātuḥ praṇihita iti carati / na dharmmadhātur apraṇihita iti carati / na dharmmadhātur vvivikta iti carati / na dharmmadhātur avivikta iti carati /

na manovijñānadhātau carati / na manovijñānadhātor nimitte carati / na manovijñānadhātur nitya iti carati / na manovijñānadhātur anitya iti carati / na manovijñānadhātuḥ sukha iti carati / na manovijñānadhātur duḥkha iti carati / na manovijñānadhātur ātmeti carati / na manovijñānadhātur anātmeti carati / na manovijñānadhātuḥ śānta iti carati / na manovijñānadhātur aśānta iti carati / na manovijñānadhātuḥ śūnya iti carati / na manovijñānadhātur aśūnya iti carati / na manovijñānadhātuḥ praṇihita iti carati / na manovijñānadhātur apraṇihita iti carati / na manovijñānadhātur vvivikta iti carati / na manovijñānadhātur avivikta iti carati /

na pṛthivīdhātau carati / na pṛthivīdhātor nimitte carati / na pṛthivīdhātur nitya iti carati / na pṛthivīdhātur anitya iti carati / na pṛthivīdhātuḥ sukha iti carati / na pṛthivīdhātur duḥkha iti carati / na pṛthivīdhātur ātmeti carati / na pṛthivīdhātur anātmeti carati / na pṛthivīdhātuḥ śānta iti carati / na pṛthivīdhātur aśānta iti carati / na pṛthivīdhātuḥ śūnya iti Ghosa1913, p. 781 carati / na pṛthivīdhātur aśūnya iti carati / na pṛthivīdhātur nimitta iti carati / na pṛthivīdhātur animitta iti carati / na pṛthivīdhātuḥ praṇihita iti carati / na pṛthivīdhātur apraṇihita iti carati / na pṛthivīdhātur vvivikta iti carati / na pṛthivīdhātur avivikta iti carati /

nābdhātau carati / nābdhātor nimitte carati / nābdhātur nitya iti carati / nābdhātur anitya iti carati / nābdhātuḥ sukha iti carati / nābdhātur duḥkha iti carati / nābdhātur ātmeti carati / nābdhātur anātmeti carati / nābdhātuḥ śānta iti carati / nābdhātur aśānta iti carati / nābdhātuḥ śūnya iti carati / nābdhātur aśūnya iti carati / nābdhātuḥ praṇihita iti carati / nābdhātur apraṇihita iti carati / nābdhātur vvivikta iti carati / nābdhātur avivikta iti carati /

na tejodhātau carati / na tejodhātor nimitte carati / na tejodhātur nitya iti carati / na tejodhātur anitya iti carati / na tejodhātuḥ sukha iti carati / na tejodhātur duḥkha iti carati / na tejodhātur ātmeti carati / na tejodhātur anātmeti carati / na tejodhātuḥ śānta iti carati / na tejodhātur aśānta iti carati / na tejodhātuḥ śūnya iti carati / na tejodhātur aśūnya iti carati / na tejodhātur nimitta iti carati / na tejodhātur animitta iti carati / na tejodhātuḥ praṇihita iti carati / na tejodhātur apraṇihita iti carati / na tejodhātur vvivikta iti carati / na tejodhātur avivikta iti carati /

Ghosa1913, p. 782

na vāyudhātau carati / na vāyudhātor nimitte carati / na vāyudhātur nitya iti carati / na vāyudhātur anitya iti carati / na vāyudhātuḥ sukha iti carati / na vāyudhātur duḥkha iti carati / na vāyudhātur ātmeti carati / na vāyudhātur anātmeti carati / na vāyudhātuḥ śānta iti carati / na vāyudhātur aśānta iti carati / na vāyudhātuḥ śūnya iti carati / na vāyudhātur aśūnya iti carati / na vāyudhātur nimitta iti carati / na vāyudhātur animitta iti carati / na vāyudhātuḥ praṇihita iti carati / na vāyudhātur apraṇihita iti carati / na vāyudhātur vvivikta iti carati / na vāyudhātur avivikta iti carati /

nākāśadhātau carati / nākāśadhātor nimitte carati / nākāśadhātur nitya iti carati / nākāśadhātur anitya iti carati / nākāśadhātuḥ sukha iti carati / nākāśadhātur duḥkha iti carati / nākāśadhātur ātmeti carati / nākāśadhātur anātmeti carati / nākāśadhātuḥ śūnya iti carati / nākāśadhātur aśūnya iti carati / nākāśadhātur nimitta iti carati / nākāśadhātur animitta iti carati / nākāśadhātuḥ praṇihita iti carati / nākāśadhātur apraṇihita iti carati / nākāśadhātur vvivikta iti carati / nākāśadhātur avivikta iti carati /

na vijñānadhātau carati / na vijñānadhātor nimitte carati / na vijñānadhātur nitya iti carati / na vijñānadhātur anitya iti carati / na vijñānadhātuḥ sukha iti carati / na vijñānadhātur duḥkha Ghosa1913, p. 783 iti carati / na vijñānadhātur ātmeti carati / na vijñānadhātur anātmeti carati / na vijñānadhātuḥ śānta iti carati / na vijñānadhātur aśānta iti carati / na vijñānadhātuḥ śūnya iti carati / na vijñānadhātur aśūnya iti carati / na vijñānadhātur nimitta iti carati / na vijñānadhātur animitta iti carati / na vijñānadhātuḥ praṇihita iti carati / na vijñānadhātur apraṇihita iti carati / na vijñānadhātur vvivikta iti carati / na vijñānadhātur avivikta iti carati /

nāvidyāyāṃ carati / nāvidyāyāḥ nimitte carati / nāvidyā nityeti carati / nāvidyānityeti carati / nāvidyā sukheti carati / nāvidyā duḥkheti carati / nāvidyā ātmeti carati / nāvidyānātmeti carati / nāvidyā śānteti carati / nāvidyāśānteti carati / nāvidyā śūnyeti carati / nāvidyāśūnyeti carati / nāvidyā nimitteti carati / nāvidyānimitteti carati / nāvidyā praṇihiteti carati / nāvidyāpraṇihiteti carati / nāvidyā vivikteti carati / nāvidyāvivikteti carati /

na saṃskāreṣu carati / na saṃskārāyāṃ nimitte carati / na saṃskārāḥ nityā iti carati / na saṃskārā anityā iti carati / na saṃskārāḥ sukhā iti carati / na saṃskārāḥ duḥkhā iti carati / na saṃskārā ātmā iti carati / na saṃskārā anātmā iti carati / na saṃskārāḥ śāntā iti carati / na saṃskārā aśāntā iti carati / na saṃskārāḥ śūnyā iti carati / na saṃskārā Ghosa1913, p. 784 aśūnyā iti carati / na saṃskārāḥ nimittā iti carati / na saṃskārā animittā iti carati / na saṃskārāḥ praṇihitā iti carati / na saṃskārā apraṇihitā iti carati / na saṃskārāḥ viviktā iti carati / na saṃskārā aviviktā iti carati /

na vijñāne carati / na vijñānasya nimitte carati / na vijñānaṃ nityam iti carati / na vijñānam anityam iti carati / na vijñānaṃ sukham iti carati / na vijñānaṃ duḥkham iti carati / na vijñānam ātmeti carati / na vijñānam anātmeti carati / na vijñānaṃ śāntam iti carati / na vijñānam aśāntam iti carati / na vijñānaṃ śūnyam iti carati / na vijñānam aśūnyam iti carati / na vijñānaṃ nimittam iti carati / na vijñānam animittam iti carati / na vijñānaṃ praṇihitam iti carati / na vijñānam apraṇihitam iti carati / na vijñānaṃ viviktam iti carati / na vijñānam aviviktam iti carati /

na nāmarūpe carati / na nāmarūpasya nimitte carati / nanāmarūpaṃ nityam iti carati / na nāmarūpam anityam iti carati / na nāmarūpaṃ sukham iti carati / na nāmarūpaṃ duḥkham iti carati / na nāmarūpam ātmeti carati / na nāmarūpam anātmeti carati / na nāmarūpaṃ śāntam iti carati / na nāmarūpam aśāntam iti carati / na nāmarūpaṃ śūnyam iti carati / na nāmarūpam aśūnyam iti carati / na nāmarūpaṃ nimittam iti carati / na nāmarūpam animittam iti carati / na nāmarūpaṃ praṇihitam iti carati / na nāmarūpam apraṇihitam Ghosa1913, p. 785 iti carati / na nāmarūpaṃ viviktam iti carati / na nāmarūpam aviviktam iti carati /

na ṣaḍāyatane carati / na ṣaḍāyatanasya nimitte carati / na ṣaḍāyatanaṃ nityam iti carati / na ṣaḍāyatanam anityam iti carati / na ṣaḍāyatanaṃ sukham iti carati / na ṣaḍāyatanaṃ duḥkham iti carati / na ṣaḍāyatanam ātmeti carati / na ṣaḍāyatanam anātmeti carati / na ṣaḍāyatanaṃ śāntam iti carati / na ṣaḍāyatanam aśāntam iti carati / na ṣaḍyāyatanaṃ śūnyam iti carati / na ṣaḍāyatanam aśūnyam iti carati / na ṣaḍāyatanaṃ nimittam iti carati / na ṣaḍāyatanam animittam iti carati / na ṣaḍāyatanaṃ praṇihitam iti carati / na ṣaḍāyatanam apraṇihitam iti carati / na ṣaḍāyatanaṃ viviktam iti carati / na ṣaḍāyatanam aviviktam iti carati /

na sparśe carati / na sparśasya nimitte carati / na sparśo nitya iti carati / na sparśo 'nitya iti carati / na sparśaḥ sukha iti carati / na sparśo duḥkha iti carati / na sparśaḥ ātmeti carati / na sparśaḥ anātmeti carati / na sparśaḥ śānta iti carati / na sparśo 'śānta iti carati / na sparśaḥ śūnya iti carati / na sparśo 'śūnya iti carati / na sparśaḥ nimitta iti carati / na sparśo 'nimitta iti carati / na sparśaḥ praṇihita iti carati / na sparśo 'praṇihita iti carati / na sparśo vivikta iti carati / na sparśo 'vivikta iti carati /

na vedanāyāṃ carati / na vedanāyāḥ nimitte carati / na Ghosa1913, p. 786 vedanā nityeti carati / na vedanānityeti carati / na vedanā sukheti carati / na vedanā duḥkheti carati / na vedanā ātmeti carati / na vedanā anātmeti carati / na vedanā śānteti carati / na vedanā aśānteti carati / na vedanā śūnyeti carati / na vedanā aśūnyeti carati / na vedanā nimitteti carati / na vedanānimitteti carati / na vedanā praṇihiteti carati / na vedanāpraṇihiteti carati / na vedanā vivikteti carati / na vedanāvivikteti carati /

na tṛṣṇāyāṃ carati / na tṛṣṇāyāḥ nimitte carati / na tṛṣṇā nityeti carati / na tṛṣṇā anityeti carati / na tṛṣṇā sukheti carati / na tṛṣṇā duḥkheti carati / na tṛṣṇā ātmeti carati / na tṛṣṇā anātmeti carati / na tṛṣṇā śānteti carati / na tṛṣṇā aśānteti carati / na tṛṣṇā śūnyeti carati / na tṛṣṇāśūnyeti carati / na tṛṣṇā nimitteti carati / na tṛṣṇānimitteti carati / na tṛṣṇā praṇihiteti carati / na tṛṣṇāpraṇihiteti carati / na tṛṣṇā vivikteti carati / na tṛṣṇāvivikteti carati /

nopādāne carati / nopādānasya nimitte carati / nopādānaṃ nityam iti carati / nopādānam anityam iti carati / nopādānaṃ sukham iti carati / nopādānaṃ duḥkham iti carati / nopādānam ātmeti carati / nopādānam anātmeti carati / nopādānaṃ śāntam iti carati / nopādānam aśāntam iti carati / nopādānaṃ śūnyam Ghosa1913, p. 787 iti carati / nopādānam aśūnyam iti carati / nopādānaṃ nimittam iti carati / nopādānam animittam iti carati / nopādānaṃ praṇihitam iti carati / nopādānam apraṇihitam iti carati / nopādānaṃ viviktam iti carati / nopādānam aviviktam iti carati /

na bhave carati / na bhavasya nimittai carati / na bhavo nitya iti carati / na bhavo 'nitya iti carati / na bhavaḥ sukha iti carati / na bhavo duḥkha iti carati / na bhavaḥ ātmeti carati / na bhavo 'nātmeti carati / na bhavaḥ śānta iti carati / na bhavo 'śānta iti carati / na bhavaḥ śūnya iti carati / na bhavo 'śūnya iti carati / na bhavo nimitta iti carati / na bhavo 'nimitta iti carati / na bhavaḥ praṇihita iti carati / na bhavo 'praṇihita iti carati / na bhavo vivikta iti carati / na bhavo 'vivikta iti carati /

na jātau carati / na jāter nimitte carati / na jātir nityeti carati / na jātir anityeti carati / na jātiḥ sukheti carati / na jātir duḥkheti carati / na jātir ātmeti carati / na jātir anātmeti carati / na jātiḥ śānteti carati / na jātir aśānteti carati / na jātiḥ śūnyeti carati / na jātir aśūnyeti carati / na jātir nimitteti carati / na jātir animitteti carati / na jātiḥ praṇihiteti carati / na jātir apraṇihiteti carati / na jātir vvivikteti carati / na jātir avivikteti carati /

na jarāmaraṇe carati / na jarāmaraṇasya nimitte carati / na Ghosa1913, p. 788 jarāmaraṇaṃ nityam iti carati / na jarāmaraṇam anityam iti carati / na jarāmaraṇaṃ sukham iti carati / na jarāmaraṇaṃ duḥkham iti carati / na jarāmaraṇam ātmeti carati / na jarāmaraṇam anātmeti carati / na jarāmaraṇaṃ śāntam iti carati / na jarāmaraṇam aśāntam iti carati / na jarāmaraṇaṃ śūnyam iti carati / na jarāmaraṇam aśūnyam iti carati / na jarāmaraṇaṃ nimittam iti carati / na jarāmaraṇam animittam iti carati / na jarāmaraṇaṃ praṇihitam iti carati / na jarāmaraṇam apraṇihitam iti carati / na jarāmaraṇaṃ viviktam iti carati / na jarāmaraṇam aviviktam iti carati /

na dānapāramitāyāṃ carati / na dānapāramitāyāḥ nimitte carati / na dānapāramitā nityeti carati / na dānapāramitānityeti carati / na dānapāramitā sukheti carati / na dānapāramitā duḥkheti carati / na dānapāramitā ātmeti carati / na dānapāramitānātmeti carati / na dānapāramitā śānteti carati / na dānapāramitāśanteti carati / na dānapāramitā śūnyeti carati / na dānapāramitāśūnyeti carati / na dānapāramitā nimitteti carati / na dānapāramitānimitteti carati / na dānapāramitā praṇihiteti carati / na dānapāramitāpraṇihiteti carati / na dānapāramitā vivikteti carati / na dānapāramitāvivikteti carati /

na śīlapāramitāyāṃ carati / na śīlapāramitāyāḥ nimitte carati / na śīlapāramitā nityeti carati / na śīlapāramitānityeti Ghosa1913, p. 789 carati / na śīlapāramitā sukheti carati / na śīlapāramitā duḥkheti carati / na śīlapāramitā ātmeti carati / na śīlapāramitānātmeti carati / na śīlapāramitā śānteti carati / na śīlapāramitāśānteti carati / na śīlapāramitā śūnyeti carati / na śīlapāramitāśūnyeti carati / na śīlapāramitā nimitteti carati / na śīlapāramitānimitteti carati / na śīlapāramitā praṇihiteti carati / na śīlapāramitāpraṇihiteti carati / na śīlapāramitā vivikteti carati / na śīlapāramitāvivikteti carati /

na kṣāntipāramitāyāṃ carati / na kṣāntipāramitāyāḥ nimitte carati / na kṣāntipāramitā nityeti carati / na kṣāntipāramitānityeti carati / na kṣāntipāramitā sukheti carati / na kṣāntipāramitā duḥkheti carati / na kṣāntipāramitā ātmeti carati / na kṣāntipāramitānātmeti carati / na kṣāntipāramitā śānteti carati / na kṣāntipāramitāśānteti carati / na kṣāntipāramitā śūnyeti carati / na kṣāntipāramitā aśūnyeti carati / na kṣāntipāramitā nimitteti carati / na kṣāntipāramitānimitteti carati / na kṣāntipāramitā praṇihiteti carati / na kṣāntipāramitāpraṇihiteti carati / na kṣāntipāramitā vivikteti carati / na kṣāntipāramitāvivikteti carati /

na vīryyapāramitāyāṃ carati / na vīryyapāramitāyāḥ nimitte carati / na vīryyapāramitā nityeti carati / na vīryyapāramitānityeti Ghosa1913, p. 790 carati / na vīryyapāramitā sukheti carati / na vīryyapāramitā duḥkheti carati / na vīryyapāramitā ātmeti carati / na vīryyapāramitā anātmeti carati / na vīryyapāramitā śānteti carati / na vīryyapāramitāśānteti carati / na vīryyapāramitā śūnyeti carati / na vīryyapāramitāśūnyeti carati / na vīryyapāramitā nimitteti carati / na vīryyapāramitānimitteti carati / na vīryyapāramitā praṇihiteti carati / na vīryyapāramitāpraṇihiteti carati / na vīryyapāramitā vivikteti carati / na vīryyapāramitāvivikteti carati /

na dhyānapāramitāyāṃ carati / na dhyānapārīmatāyāḥ nimitte carati / na dhyānapāramitā nityeti carati / na dhyānapārarmitānityeti carati / na dhyānapāramitā sukheti carati / na dhyānapāramitā duḥkheti carati / na dhyānapāramitā ātmeti carati / na dhyānapāramitā anātmeti carati / na dhyānapāramitā śānteti carati / na dhyānapāramitāśānteti carati / na dhyānapāramitā śūnyeti carati / na dhyānapāramitāśūnyeti carati / na dhyānapāramitā nimitteti carati / na dhyānapāramitānimitteti carati / na dhyānapāramitā praṇihiteti carati / na dhyānapāramitāpraṇihiteti carati / na dhyānapāramitā vivikteti carati / na dhyānapāramitāvivikteti carati /

na prajñāpāramitāyāṃ carati / na prajñāpāramitāyāḥ nimitte carati / na prajñāpāramitā nityeti carati / na prajñāpāramitānityeti Ghosa1913, p. 791 carati / na prajñāpāramitā sukheti carati / na prajñāpāramitā duḥkheti carati / na prajñāpāramitā ātmeti carati / na prajñāpāramitānātmeti carati / na prajñāpāramitā śānteti carati / na prajñāpāramitāśānteti carati / na prajñāpāramitā śūnyeti carati / na prajñāpāramitāśūnyeti carati / na prajñāpāramitā nimitteti carati / na prajñāpāramitānimitteti carati / na prajñāpāramitā praṇihiteti carati / na prajñāpāramitāpraṇihiteti carati / na prajñāpāramitā vivikteti carati / na prajñāpāramitāvivikteti carati /

nādhyātmaśūnyatāyāṃ carati / nādhyātmaśūnyatāyāḥ nimitte carati / nādhyātmaśūnyatā nityeti carati / nādhyātmaśūnyatānityeti carati / nādhyātmaśūnyatā sukheti carati / nādhyātmaśūnyatā duḥkheti carati / nādhyātmaśūnyatā ātmeti carati / nādhyātmaśūnyatānātmeti carati / nādhyātmaśūnyatā śānteti carati / nādhyātmaśūnyatāśānteti carati / nādhyātmaśūnyatā śūnyeti carati / nādhyātmaśūnyatāśūnyeti carati / nādhyātmaśūnyatā nimitteti carati / nādhyātmaśūnyatānimitteti carati / nādhyātmaśūnyatā praṇihiteti carati / nādhyātmaśūnyatāpraṇihiteti carati / nādhyātmaśūnyatā vivikteti carati / nādhyātmaśūnyatāvivikteti carati /

na bahirddhāśūnyatāyāṃ carati / na bahirddhāśūnyatāyāḥ nimitte carati / na bahirddhāśūnyatā nityeti carati / na bahirddhāśūnyatānityeti Ghosa1913, p. 792 carati / na bahirddhāśūnyatā sukheti carati / na bahirddhāśūnyatā duḥkheti carati / na bahirddhāśūnyatā ātmeti carati / na bahirddhāśūnyatānātmeti carati / na bahirddhāśūnyatā śānteti carati / na bahirddhāśūnyatāśānteti carati / na bahirddhāśūnyatā śūnyeti carati / na bahirddhāśūnyatāśūnyeti carati / na bahirddhāśūnyatā nimitteti carati / na bahirddhāśūnyatānimitteti carati / na bahirddhāśūnyatā praṇihiteti carati / na bahirddhāśūnyatāpraṇihiteti carati / na bahirddhāśūnyatā vivikteti carati / na bahirddhāśūnyatāvivikteti carati /

nādhyātmabahirddhāśūnyatāyāṃ carati / nādhyātmabahirddhāśūnyatāyāḥ nimitte carati / nādhyātmabahirddhāśūnyatā nityeti carati / nādhyātmabahirddhāśūnyatānityeti carati / nādhyātmabahirddhāśūnyatā sukheti carati / nādhyātmabahirddhāśūnyatā duḥkheti carati / nādhyātmabahirddhāśūnyatā ātmeti carati / nādhyātmabahirddhāśūnyatānātmeti carati / nādhyātmabahirddhāśūnyatā śānteti carati / nādhyātmabahirddhāśūnyatāśānteti carati / nādhyātmabahirddhāśūnyatā śūnyeti carati / nādhyātmabahirddhāśūnyatāśūnyeti carati / nādhyātmabahirddhāśūnyatā nimitteti carati / nādhyātmabahirddhāśūnyatānimitteti carati / nādhyātmabahirddhāśūnyatā praṇihiteti carati / nādhyātmabahirddhāśūnyatāpraṇihiteti carati / nādhyātmabahirddhāśūnyatā vivikteti carati / nādhyātmabahirddhāśūnyatāvivikteti carati /

Ghosa1913, p. 793

na śūnyatāśūnyatāyāṃ carati / na śūnyatāśūnyatāyāḥ nimitte carati / na śūnyatāśūnyatā nityeti carati / na śūnyatāśūnyatānityeti carati / na śūnyatāśūnyatā sukheti carati / na śūnyatāśūnyatā duḥkheti carati / na śūnyatāśūnyatā ātmeti carati / na śūnyatāśūnyatānātmeti carati / na śūnyatāśūnyatā śānteti carati / na śūnyatāśūnyatāśānteti carati / na śūnyatāśūnyatā śūnyeti carati / na śūnyatāśūnyatāśūnyeti carati / na śūnyatāśūnyatā nimitteti carati / na śūnyatāśūnyatānimitteti carati / na śūnyatāśūnyatā praṇihiteti carati / na śūnyatāśūnyatāpraṇihiteti carati / na śūnyatāśūnyatā vivikteti carati / na śūnyatāśūnyatāvivikteti carati /

na mahāśūnyatāyāṃ carati / na mahāśūnyatāyāḥ nimitte carati / na mahāśūnyatā nityeti carati / na mahāśūnyatānityeti carati / na mahāśūnyatā sukheti carati / na mahāśūnyatā duḥkheti carati / na mahāśūnyatā ātmeti carati / na mahāśūnyatānātmeti carati / na mahāśūnyatā śānteti carati / na mahāśūnyatāśānteti carati / na mahāśūnyatā śūnyeti carati / na mahāśūnyatāśūnyeti carati / na mahāśūnyatā nimitteti carati / na mahāśūnyatānimitteti carati / na mahāśūnyatā praṇihiteti carati / na mahāśūnyatāpraṇihiteti carati / na mahāśūnyatā vivikteti carati / na mahāśūnyatāvivikteti carati /

na paramārthaśūnyatāyāṃ carati / na paramārthaśūnyatāyāḥ nimitte Ghosa1913, p. 794 carati / na paramārthaśūnyatā nityeti carati / na paramārthaśūnyatānityeti carati / na paramārthaśūnyatā sukheti carati / na paramārthaśūnyatā duḥkheti carati / na paramārthaśūnyatā ātmeti carati / na paramārthaśūnyatā anātmeti carati / na paramārthaśūnyatā śānteti carati / na paramārthaśūnyatāśāntati carati / na paramārthaśūnyatā śūnyeti carati / na paramārthaśūnyatāśūnyeti carati / na paramārthaśūnyatā nimitteti carati / na paramārthaśūnyatānimitteti carati / na paramārthaśūnyatā praṇihiteti carati / na paramārthaśūnyatāpraṇihiteti carati / na paramārthaśūnyatā vivikteti carati / na paramārthaśūnyatāvivikteti carati /

na saṃskṛtaśūnyatāyāṃ carati / na saṃskṛtaśūnyatāyāḥ nimitte carati / na saṃskṛtaśūnyatā nityeti carati / na saṃskṛtaśūnyatānityeti carati / na saṃskṛtaśūnyatā sukheti carati / na saṃskṛtaśūnyatā duḥkheti carati / na saṃskṛtaśūnyatā ātmeti carati / na saṃskṛtaśūnyatā anātmeti carati / na saṃskṛtaśūnyatā śānteti carati / na saṃskṛtaśūnyatāśānteti carati / na saṃskṛtaśūnyatā śūnyeti carati / na saṃskṛtaśūnyatāśūnyeti carati / na saṃskṛtaśūnyatā nimitteti carati / na saṃskṛtaśūnyatānimitteti carati / na saṃskṛtaśūnyatā praṇihiteti carati / na saṃskṛtaśūnyatāpraṇihiteti carati / na saṃskṛtaśūnyatā vivikteti carati / na saṃskṛtaśūnyatāvivikteti carati /

nāsaṃskṛtaśūnyatāyāṃ carati / nāsaṃskṛtaśūnyatāyāḥ nimitte carati / nāsaṃskṛtaśūnyatā nityeti carati / nāsaṃskṛtaśūnyatānityeti Ghosa1913, p. 795 carati / nāsaṃskṛtaśūnyatā sukheti carati / nāsaṃskṛtaśūnyatā duḥkheti carati / nāsaṃskṛtaśūnyatā ātmeti carati / nāsaṃskṛtaśūnyatā anātmeti carati / nāsaṃskṛtaśūnyatā śānteti carati / nāsaṃskṛtaśūnyatāśānteti carati / nāsaṃskṛtaśūnyatā śūnyeti carati / nāsaṃskṛtaśūnyatāśūnyeti carati / nāsaṃskṛtaśūnyatā nimitteti carati / nāsaṃskṛtaśūnyatānimitteti carati / nāsaṃskṛtaśūnyatā praṇihiteti carati / nāsaṃskṛtaśūnyatāpraṇihiteti carati / nāsaṃskṛtaśūnyatā vivikteti carati / nāsaṃskṛtaśūnyatāvivikteti carati /

nātyantaśūnyatāyāṃ carati / nātyantaśūnyatāyāḥ nimitte carati / nātyantaśūnyatā nityeti carati / nātyantaśūnyatānityeti carati / nātyantaśūnyatā sukheti carati / nātyantaśūnyatā duḥkheti carati / nātyantaśūnyatā ātmeti carati / nātyantaśūnyatā anātmeti carati / nātyantaśūnyatā śānteti carati / nātyantaśūnyatāśanteti carati / nātyantaśūnyatā śūnyeti carati / nātyantaśūnyatāśūnyeti carati / nātyantaśūnyatā nimitteti carati / nātyantaśūnyatānimitteti carati / nātyantaśūnyatā praṇihiteti carati / nātyantaśūnyatāpraṇihiteti carati / nātyantaśūnyatā vivikteti carati / nātyantaśūnyatāvivikteti carati /

nānavarāgraśūnyatāyāṃ carati / nānavarāgraśūnyatāyāḥ nimitte carati / nānavarāgraśūnyatā nityeti carati / nānavarāgraśūnyatānityeti carati / nānavarāgraśūnyatā sukheti carati / nānavarāgraśūnyatā Ghosa1913, p. 796 duḥkheti carati / nānavarāgraśūnyatā ātmeti carati / nānavarāgraśūnyatā anātmeti carati / nānavarāgraśūnyatā śānteti carati / nānavarāgraśūnyatāśānteti carati / nāvarāgraśūnyatā śūnyeti carati / nānavarāgraśūnyatāśūnyeti carati / nānavarāgraśūnyatā nimitteti carati / nānavarāgraśūnyatānimitteti carati / nānavarāgraśūnyatā praṇihiteti carati / nānavarāgraśūnyatāpraṇihiteti carati / nānavarāgraśūnyatā vivikteti carati / nānavarāgraśūnyatāvivikteti carati /

nānavakāraśūnyatāyāṃ carati / nānavakāraśūnyatāyāḥ nimitte carati / nānavakāraśūnyatā nityeti carati / nānavakāraśūnyatānityeti carati / nānavakāraśūnyatā sukheti carati / nānavakāraśūnyatā duḥkheti carati / nānavakāraśūnyatā ātmeti carati / nānavakāraśūnyatā anātmeti carati / nānavakāraśūnyatā śānteti carati / nānavakāraśūnyatāśānteti carati / nānavakāraśūnyatā śūnyeti carati / nānavakāraśūnyatāśūnyeti carati / nānavakāraśūnyatā nimitteti carati / nānavakāraśūnyatānimitteti carati / nānavakāraśūnyatā praṇihiteti carati / nānavakāraśūnyatāpraṇihiteti carati / nānavakāraśūnyatā vivikteti carati / nānavakāraśūnyatāvivikteti carati /

na prakṛtiśūnyatāyāṃ carati / na prakṛtiśūnyatāyāḥ nimitte carati / na prakṛtiśūnyatā nityeti carati / na prakṛtiśūnyatānityeti carati / na prakṛtiśūnyatā sukheti carati / na prakṛtiśūnyatā Ghosa1913, p. 797 duḥkheti carati / na prakṛtiśūnyatā ātmeti carati / na prakṛtiśūnyatā anātmeti carati / na prakṛtiśūnyatā śānteti carati / na prakṛtiśūnyatāśānteti carati / na prakṛtiśūnyatā śūnyeti carati / na prakṛtiśūnyatāśūnyeti carati / na prakṛtiśūnyatā nimitteti carati / na prakṛtiśūnyatānimitteti carati / na prakṛtiśūnyatā praṇihiteti carati / na prakṛtiśūnyatāpraṇihiteti carati / na prakṛtiśūnyatā vivikteti carati / na prakṛtiśūnyatāvivikteti carati /

na sarvvadharmmaśūnyatāyāṃ carati / na sarvvadharmmaśūnyatāyāḥ nimitte carati / na sarvvadharmmaśūnyatā nityeti carati / na sarvvadharmmaśūnyatānityeti carati / na sarvvadharmmaśūnyatā sukheti carati / na sarvvadharmmaśūnyatā duḥkheti carati / na sarvvadharmmaśūnyatā ātmeti carati / na sarvvadharmmaśūnyatā anātmeti carati / na sarvvadharmmaśūnyatā śānteti carati / na sarvvadharmmaśūnyatāśanteti carati / na sarvvadharmmaśūnyatā śūnyeti carati / na sarvvadharmmaśūnyatāśūnyeti carati / na sarvvadharmmaśūnyatā nimitteti carati / na sarvvadharmmaśūnyatānimitteti carati / na sarvvadharmmaśūnyatā praṇihiteti carati / na sarvvadharmmaśūnyatāpraṇihiteti carati / na sarvvadharmmaśūnyatā vivikteti carati / na sarvvadharvaśūnyatāvivikteti carati /

na svalakṣaṇaśūnyatāyāṃ carati / na svalakṣaṇaśūnyatāyāḥ nimitte carati / na svalakṣaṇaśūnyatā nityeti carati / na svalakṣaṇaśūnyatā anityeti carati / na svalakṣaṇaśūnyatā sukheti carati / na Ghosa1913, p. 798 svalakṣaṇaśūnyatā duḥkheti carati / na svalakṣaṇaśūnyatā ātmeti carati / na svalakṣaṇaśūnyatā anātmeti carati / na svalakṣaṇaśūnyatā śānteti carati / na svalakṣaṇaśūnyatāśānteti carati / na svalakṣaṇaśūnyatā śūnyeti carati / na svalakṣaṇaśūnyatāśūnyeti carati / na svalakṣaṇaśūnyatā nimitteti carati / na svalakṣaṇaśūnyatānimitteti carati / na svalakṣaṇaśūnyatā praṇihiteti carati / na svalakṣaśūnyatāpraṇihiteti carati / na svalakṣaṇaśūnyatā vivikteti carati / nasvalakṣaṇaśūnyatāvivikteti carati /

nānupalambhaśūnyatāyāṃ carati / nānupalambhaśūnyatāyāḥ nimitte carati / nānupalambhaśūnyatā nityeti carati / nānupalambhaśūnyatānityeti carati / nānupalambhaśūnyatā sukheti carati / nānupalambhaśūnyatā duḥkheti carati / nānupalambhaśūnyatā ātmeti carati / nānupalambhaśūnyatā anātmeti carati / nānupalambhaśūnyatā śānteti carati / nānupalambhaśūnyatāśānteti carati / nānupalambhaśūnyatā śūnyeti carati / nānupalambhaśūnyatāśūnyeti carati / nānupalambhaśūnyatā nimitteti carati / nānupalambhaśūnyatānimitteti carati / nānupalambhaśūnyatā praṇihiteti carati / nānupalambhaśūnyatāpraṇihiteti carati / nānupalambhaśūnyatā vivikteti carati / nānupalambhaśūnyatāvivikteti carati /

nābhāvaśūnyatāyāṃ carati / nābhāvaśūnyatāyāḥ nimitte carati / nābhāvaśūnyatā nityeti carati / nābhāvaśūnyatānityeti carati / nābhāvaśūnyatā sukheti carati / nābhāvaśūnyatā duḥkheti carati / Ghosa1913, p. 799 nābhāvaśūnyatā ātmeti carati / nābhāvaśūnyatā anātmeti carati / nābhāvaśūnyatā śānteti carati / nābhāvaśūnyatāśānteti carati / nābhāvaśūnyatā śūnyeti carati / nābhāvaśūnyatāśūnyeti carati / nābhāvaśūnyatā nimitteti carati / nābhāvaśūnyatānimitteti carati / nābhāvaśūnyatā praṇihiteti carati / nābhāvaśūnyatāpraṇihiteti carati / nābhāvaśūnyatā vivikteti carati / nābhāvaśūnyatāvivikteti carati /

na svabhāvaśūnyatāyāṃ carati / na svabhāvaśūnyatāyāḥ nimitte carati / na svabhāvaśūnyatā nityeti carati / na svabhāvaśūnyatānityeti carati / na svabhāvaśūnyatā sukheti carati / na svabhāvaśūnyatā duḥkheti carati / na svabhāvaśūnyatā ātmeti carati / na svabhāvaśūnyatā anātmeti carati / na svabhāvaśūnyatā śānteti carati / na svabhāvaśūnyatāśānteti carati / na svabhāvaśūnyatā śūnyeti carati / na svabhāvaśūnyatāśūnyeti carati / na svabhāvaśūnyatā nimitteti carati / na svabhāvaśūnyatānimitteti carati / na svabhāvaśūnyatā praṇihiteti carati / na svabhāvaśūnyatāpraṇihiteti carati / na svabhāvaśūnyatā vivikteti carati / na svabhāvaśūnyatāvivikteti carati /

nābhāvasvabhāvaśūnyatāyāṃ carati / nābhāvasvabhāvaśūnyatāyāḥ nimitte carati / nābhāvasvabhāvaśūnyatā nityeti carati / nābhāvasvabhāvaśūnyatānityeti carati / nābhāvasvabhāvaśūnyatā sukheti carati / nābhāvasvabhāvaśūnyatā duḥkheti carati / nābhāvasvabhāvaśūnyatā Ghosa1913, p. 800 ātmeti carati / nābhāvasvabhāvaśūnyatā anātmeti carati / nābhāvasvabhāvaśūnyatā śānteti carati / nābhāvasvabhāvaśūnyatāśānteti carati / nābhāvasvabhāvaśūnyatā śūnyeti carati / nābhāvasvabhāvaśūnyatāśūnyeti carati / nābhāvasvabhāvaśūnyatā nimitteti carati / nābhāvasvabhāvaśūnyatānimitteti carati / nābhāvasvabhāvaśūnyatā praṇihiteti carati / nābhāvasvabhāvaśūnyatāpraṇihiteti carati / nābhāvasvabhāvaśūnyatā vivikteti carati / nābhāvasvabhāvaśūnyatāvivikteti carati /

na smṛtyupasthāneṣu carati / na smṛtyupasthānānāṃ nimitte carati / na smṛtyupasthānāni nityānīti carati / na smṛtyupasthānāni anityānīti carati / na smṛtyupasthānāni sukhānīti carati na smṛtyupasthānāni duḥkhānīti carati / na smṛtyupasthānāni ātmikānīti carati / na smṛtyupasthānāny anātmikānīti carati / na smṛtyupasthānāni śāntānīti carati / na smṛtyupasthānāny aśāntānīti carati / na smṛtyupasthānāni śūnyānīti carati / na smṛtyupasthānāny aśūnyānīti carati / na smṛtyupasthānāni nimittānīti carati / na smṛtyupasthānāny animittānīti carati / na smṛtyupasthānāni praṇihitānīti carati / na smṛtyupasthānāny apraṇihitānīti carati / na smṛtyupasthānāni viviktānīti carati / na smṛtyupasthānāny aviviktānīti carati /

na samyakprahāṇeṣu carati / na samyakprahāṇānāṃ nimitte carati / na samyakprahāṇāni nityānīti carati / na samyakprahāṇāny anityānīti Ghosa1913, p. 801 carati / na samyakprahāṇāni sukhānīti carati / na samyakprahāṇāni duḥkhānīti carati / na samyakprahāṇāni ātmikānīti carati / na samyakprahāṇāny anātmikānīti carati / na samyakprahāṇāni śāntānīti carati / na samyakprahāṇāny aśāntānīti carati / na samyakprahāṇāni śūnyānīti carati / na samyakprahāṇāny aśūnyānīti carati / na samyakprahāṇāni nimittānīti carati / na samyakprahāṇāny animittānīti carati / na samyakprahāṇāni praṇihitānīti carati / na samyakprahāṇāny apraṇihitānīti carati / na samyakprahāṇāni viviktānīti carati / na samyakprahāṇāny aviviktānīti carati /

na ṛddhipādeṣu carati / na ṛddhipādānāṃ nimitte carati / na ṛddhipādāḥ nityā iti carati / na ṛddhipādā anityā iti carati / na ṛddhipādāḥ sukhā iti carati / na ṛddhipādāḥ duḥkhā iti carati / na ṛddhipādā ātmāna iti carati / na ṛddhipādā anātmāna iti carati / na ṛddhipādāḥ śāntā iti carati / na ṛddhipādā aśāntā iti carati / na ṛddhipādāḥ śūnyā iti carati / na ṛddhipādā aśūnyā iti carati / na ṛddhipādāḥ nimittā iti carati / na ṛddhipādā animittā iti carati / na ṛddhipādāḥ praṇihitā iti carati / na ṛddhipādā apraṇihitā iti carati / na ṛddhipādāḥ viviktā iti carati / na ṛddhipādā aviviktā iti carati /

nendriyeṣu carati / nendriyāṇāṃ nimitte carati / nendriyāṇi Ghosa1913, p. 802 nityānīti carati / nendriyāṇi anityānīti carati / nendriyāṇi sukhānīti carati / nendriyāṇi duḥkhānīti carati / nendriyāṇy ātmikānīti carati / nendriyāṇy anātmikānīti carati / nendriyāṇi śāntānīti carati / nendriyāṇy aśāntānīti carati / nendriyāṇi śūnyānīti carati / nendriyāṇy aśūnyānīti carati / nendriyāṇi nimittānīti carati / nendriyāṇy animittānīti carati / nendriyāṇi praṇihitānīti carati / nendriyāṇy apraṇihitānīti carati / nendriyāṇi viviktānīti carati / nendriyāṇy aviviktānīti carati /

na baleṣu carati / na balānāṃ nimitte carati / na balāni nityānīti carati / na balāny anityānīti carati / na balāni sukhānīti carati / na balāni duḥkhānīti carati / na balāni ātmikānīti carati / na balāny anātmikānīti carati / na balāni śāntānīti carati / na balāny aśāntānīti carati / na balāni śūnyānīti carati / na balāny aśūnyānīti carati / na balāmi nimittānīti carati / na balāny animittānīti carati / na balāni praṇihitānīti caati / na balāny apraṇihitānīti carati / na balāni viviktānīti carati / na balāny aviviktānīti carati /

sa bodhyaṅgeṣu carati / na bodhyaṅgānāṃ nimitte carati / na bodhyaṅgāni nityānīti carati / na bodhyaṅgāny anityānīti carati / na bodhyaṅgāni sukhānīti carati / na bodhyaṅgāni duḥkhānīti carati / na bodhyaṅgāny ātmikānīti carati / na bodhyaṅgāny anātmikānīti Ghosa1913, p. 803 carati / na bodhyaṅgāni śāntānīti carati / na bodhyaṅgāny aśāntānīti carati / na bodhyaṅgāni śūnyānīti carati / na bodhyaṅgāny aśūnyānīti carati / na bodhyaṅgāni nimittānīti carati / na bodhyaṅgāny animittānīti carati / na bodhyaṅgāni praṇihitānīti carati / na bodhyaṅgāny apraṇihitānīti carati / na bodhyaṅgāni viviktānīti carati / na bodhyaṅgāny aviviktānīti carati /

nāryyāṣṭāṅgamārge carati / nāryyāṣṭāṅgamārgasya nimitte carati / nāryyāṣṭāṅgamārgo nitya iti carati / nāryyāṣṭāṅgamārgo 'nitya iti carati / nāryyāṣṭāṅgamārgaḥ sukha iti carati / nāryyāṣṭāṅgamārgo duḥkha iti carati / nāryyāṣṭāṅgamārgaḥ ātmeti carati / nāryyāṣṭāṅgamārgaḥ anātmeti carati / nāryyāṣṭāṅgamārgaḥ śānta iti carati / nāryyāṣṭāṅgamārgaḥ aśānta iti carati / nāryyāṣṭāṅgamārgaḥ śūnya iti carati / nāryyāṣṭāṅgamārgaḥ aśūnya iti carati / nāryyāṣṭāṅgamārgaḥ nimitta iti carati / nāryyāṣṭāṅgamārgo 'nimitta iti carati / nāryyāṣṭāṅgamārgaḥ praṇihita iti carati / nāryyāṣṭāṅgamārgo 'praṇihita iti carati / nāryyāṣṭāṅgamārgo vivikta iti carati / nāryyāṣṭāṅgamārgo 'vivikta iti carati /

nāryyasatyeṣu carati / nāryyasatyānāṃ nimitte carati / nāryyasatyāni nityānīti carati / nāryyasatyāny anityānīti carati / nāryyasatyāni sukhānīti carati / nāryyasatyāni duḥkhānīti carati / nāryyasatyāni ātmikānīti carati / nāryyasatyāny anātmikānīti Ghosa1913, p. 804 carati / nāryyasatyāni śāntānīti carati / nāryyasatyāny aśāntānīti carati / nāryyasatyāni śūnyānīti carati / nāryyasatyāny aśūnyānīti carati / nāryyasatyāni nimittānīti carati / nāryyasatyāny animittānīti carati / nāryyasatyāni praṇihitānīti carati / nāryyasatyāny apraṇihitānīti carati / nāryyasatyāni viviktānīti carati / nāryyasatyāny aviviktānīti carati /

na dhyāneṣu carati / na dhyānānāṃ nimitte carati / na dhyānāni nityānīti carati / na dhyānāny anityānīti carati / na dhyānāni sukhānīti carati / na dhyānāni duḥkhānīti carati / na dhyānāni ātmikānīti carati / na dhyānāny anātmikānīti carati / na dhyānāni śāntānīti carati / na dhyānāny aśāntānīti carati / na dhyānāni śūnyānīti carati / na dhyānāny aśūnyānīti carati / na dhyānāni nimittānīti carati / na dhyānāny animittānīti carati / na dhyānāni praṇihitānīti carati / na dhyānāny apraṇihitānīti carati / na dhyānāni viviktānīti carati / na dhyānāny aviviktānīti carati /

nāpramāṇeṣu carati / nāpramāṇānāṃ nimitte carati / nāpramāṇāni nityānīti carati / nāpramāṇāny anityānīti carati / nāpramāṇāni sukhānīti carati / nāpramāṇāni duḥkhānīti carati / nāpramāṇāni ātmikānīti carati / nāpramāṇāny anātmikānīti carati / nāpramāṇāni śāntānīti carati / nāpramāṇāny aśāntānīti carati / nāpramāṇāni śūnyānīti Ghosa1913, p. 805 carati / nāpramāṇāny aśūyānīti carati / nāpramāṇāni nimittānīti carati / nāpramāṇāny animittānīti carati / nāpramāṇāni praṇihitānīti carati / nāpramāṇāny apraṇihitānīti carati / nāpramāṇāni viviktānīti carati / nāpramāṇāny aviviktānīti carati /

nārūpyasamāpattiṣu carati / nārūpyasamāpattīnāṃ nimitte carati / nārūpyasamāpattīr nityā iti carati / nārūpyasamāpattīr anityā iti carati / nārūpyasamāpattīḥ sukhā iti carati / nārūpyasamāpattīr duḥkhā iti carati / nārūpyasamāpattīr ātmāna iti carati / nārūpyasamāpattīr anātmāna iti carati / nārūpyasamāpattīḥ śāntā iti carati / nārūpyasamāpattīr aśāntā iti carati / nārūpyasamāpattīḥ śūnyā iti carati / nārūpyasamāpattīr aśūnyā iti carati / nārūpyasamāpattīr nimittā iti carati / nārūpyasamāpattīr animittā iti carati / nārūpyasamāpattīḥ praṇihitā iti carati / nārūpyasamāpattīr apraṇihitā iti carati / nārūpyasamāpattīr vviviktā iti carati / nārūpyasamāpattīr aviviktā iti carati /

Ghosa1913, p. 806

na vimokṣeṣu carati / sa vimokṣāṇāṃ nimitte carati / na vimokṣāḥ nityā iti carati / na vimokṣān anityā iti carati / na vimokṣān sukhā iti carati / ma vimokṣān duḥkhā iti carati / na vimokṣān ātmāna iti carati / na vimokṣān anātmāna iti carati / na vimokṣān* śāntā iti carati / na vimokṣān aśāntā iti carati / na vimokṣān* śūnyā iti carati / na vimokṣān aśūnyā iti carati / na vimokṣān nimittā iti carati / na vimokṣān animittā iti carati / na vimokṣān praṇihitā iti carati / na vimokṣān apraṇihitāniti carati / na vimokṣān viviktā iti carati / na vimokṣān aviviktā iti carati /

nānupūrvvavihārasamāpattiṣu carati / nānupūrvvavihārasamāpattīnāṃ nimitte carati / nānupūrvvavihārasamāpattīr nityā iti carati / nānupūrvvavihārasamāpattīr anityā iti carati / nānupūrvvavihārasamāpattīḥ sukhā iti carati / nānupūrvvavihārasabhāpattīr duḥkhā iti carati / nānupūrvvavihārasamāpattīr ātmāna iti carati / nānupūrvvavihārasamāpattīr anātmāna iti carati / nānupūrvvavihārasamāpattīḥ śāntā iti carati / nānupūrvvavihārasamāpattīr aśāntā iti carati / nānupūrvvavihārasamāpattīḥ śūnyā iti carati / nānupūrvvavihārasamāpattīr aśūnyā iti carati / nānupūrvvavihārasamāpattīr nimittā iti carati / nānupūrvvavihārasamāpattīr Ghosa1913, p. 807 animittā iti carati / nānupūrvvavihārasamāpattīḥ praṇihitā iti carati / nānupūrvvavihārasamāpattīr apraṇihitā iti carati / nānupūrvyavihārasamāpattīr vviviktā iti carati / nānupūrvvavihārasamāpattīr aviviktā iti carati /

na śūnyatānimittāpraṇihitavimokṣamukheṣu carati / na śūnyatānimittāpraṇihitavimokṣamukhānāṃ nimitte carati / na śūnyatānimittāpraṇihitavimokṣamukhāni nityānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāni sukhānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhānīti carati / na śūnyatānimiktāpraṇihitavimokṣamukhāny ātmikānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny anātmikāmīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny aśāntānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny aśūnyānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāni nimittānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny animittānīti carati / na śūvyatānimittāpraṇihitavimokṣamukhāni praṇihitānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny apraṇihitānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāni viviktānīti carati / na śūnyatānimittāpraṇihitavimokṣamukhāny aviviktānīti carati /

Ghosa1913, p. 808

nābhijñāsu carati / nābhijñānāṃ nimitte carati / nābhijñāḥ nityā iti carati / nābhijñāḥ anityā iti carati / nābhijñāḥ sukhā iti carati / nābhijñāḥ duḥkhā iti carati / nābhijñāḥ ātmāna iti carati / nābhijñāḥ anātmāna iti carati / nābhijñāḥ śāntā iti carati / nābhijñāḥ aśāntā iti carati / nābhijñāḥ śūnyā iti carati / nābhijñāḥ aśūnyā iti carati / nābhijñāḥ nimittā iti carati / nābhijñāḥ animittā iti carati / nābhijñāḥ praṇihitā iti carati / nābhijñāḥ apraṇihitā iti carati / nābhijñāḥ viviktā iti carati / nābhijñāḥ aviviktā iti carati /

na samādhiṣu carati / na samādhināṃ carati / na samādhīn nityā iti carati / na samādhīn anityā iti carati / na samādhīn sukhā iti carati / na samādhīn duḥkhā iti carati / na samādhīn ātmāna iti carati / na samādhīn anātmāna iti carati / na samādhīn* śāntā iti carati / na samādhīn aśāntā iti carati / na samādhīn* śūnyā iti carati / na samādhīn aśūnyā iti carati / na samādhīn nimittā iti carati / na samādhīn animittā iti carati / na samādhīn praṇihitā iti carati / na samādhīn apraṇihitā iti carati / na samādhīn viviktā iti carati / na samādhīn aviviktā iti carati /

na dhāraṇīmukheṣu carati / na dhāraṇīmukhānāṃ nimitte carati / sa dhāraṇīmukhāni nityānīti carati / na dhāraṇīmukhāny anityānīti Ghosa1913, p. 809 carati / na dhāraṇīmukhāni sukhānīti carati / na dhāraṇīmukhāni duḥkhānīti carati / na dhāraṇīmukhāny ātmikānīti carati / na dhāraṇīmukhāny anātmikānīti carati / na dhāraṇīmukhāni śāntānīti carati / na dhariṇīmukhāny aśāntānīti carati / na dhāraṇīmukhāni śūnyānīti carati / na dhāraṇīmukhāny aśūnyānīti carati / na dhāraṇīmukhāni nimittānīti carati / na dhāraṇīmukhāny animittānīti carati / na dhāraṇīmukhāni praṇihitānīti carati / na dhāraṇīmukhāny apraṇihitānīti carati / na dhāraṇīmukhāni viviktānīti carati / na dhāraṇīmukhāny aviviktānīti carati /

na tathāgatabaleṣu carati / na tathāgatabalānāṃ nimitte carati / na tathāgatabalāni nityānīti carati / na tathāgatabalāny anityānīti carati / na tathāgatabalāni sukhānīti carati / na tathāgatabalāni duḥkhānīti carati / na tathāgatabalāny ātmikānīti carati / na tathāgatabalāny anātmikānīti carati / na tathāgatabalāni śāntānīti carati / na tathāgatabalāny aśāntānīti carati / na tathāgatabalāni śūnyānīti carati / na tathāgatabalāny aśūnyānīti carati / na tathāgatabalāni nimittānīti carati / na tathāgatabalāny animittānīti carati / na tathāgatabalāni praṇihitānīti carati / na tathāgatabalāny apraṇihitānīti carati / tathāgatabalāni viviktānīti carati / na tathāgatabalāny aviviktānīti carati /

Ghosa1913, p. 810

na vaiśāradyeṣu carati / na vaiśāradyānāṃ nimitte carati / na vaiśāradyāni nityānīti carati / na vaiśāradyāny anityānīti carati / na vaiśāradyāni sukhānīti carati / na vaiśāradyāni duḥkhānīti carati / na vaiśāradyāny ātmikānīti carati / na vaiśāradyāny anātmikānīti carati / na vaiśāradyāni śāntānīti carati / na vaiśāradyāny aśāntānīti carati / na vaiśāradyāni śūnyānīti carati / na vaiśāradyāny aśūnyānīti carati / na vaiśāradyāni nimittānīti carati / na vaiśāradyāny animittānīti carati / na vaiśāradyāni praṇihitānīti carati / na vaiśāradyāny apraṇihitānīti carati / na vaiśāradyāni viviktānīti carati / na vaiśāradyāny aviviktānīti carati /

na pratisamvitsu carati / na pratisamvidāṃ nimitte carati / na pratisamvido nityā iti carati / na pratisamvido 'nityā iti carati / na pratisamvidaḥ sukhā iti carati / na pratisamvido duḥkhā iti carati / na pratisamvidaḥ ātmāna iti carati / na pratisamvido 'nātmāna iti carati / na pratisamvidaḥ śāntā iti carati / na pratisamvido 'śāntā iti carati / na pratisamvidaḥ śūnyā iti carati / na pratisamvido 'śūnyā iti carati / na pratisamvido nimittā iti carati / na pratisamvido 'nimittā iti carati / na pratisamvido praṇihitā iti carati / na pratisamvido 'praṇihitā iti carati / na pratisamvido viviktā hati carati / na pratisamvido 'viviktā iti carati /

Ghosa1913, p. 811

na mahākaruṇāyāṃ carati / na mahākaruṇāyā nimitte carati / na mahākaruṇā nityeti carati / na mahākaruṇānityeti carati / na mahākaruṇā sukheti carati / na mahākaruṇā duḥkheti carati / na mahākaruṇā ātmeti carati / na mahākaruṇānātmeti carati / na mahākaruṇā śānteti carati / na mahākaruṇāśānteti carati / na mahākaruṇā śūnyeti carati / na mahākaruṇāśūnyeti carati / na mahākaruṇā nimitteti carati / na mahākaruṇānimitteti carati / na mahākaruṇā praṇihiteti carati / na mahākaruṇāpraṇihiteti carati / na mahākaruṇā vitikteti carati / na mahākaruṇāvivikteti carati /

nāṣṭādaśāveṇikabuddhadharmmeṣu carati / nāṣṭādaśāveṇikabuddhadharmmāṇāṃ nimitte carati / nāṣṭādaśāveṇikabuddhadharmmān nityā iti carati / nāṣṭādaśāveṇikabuddhadharmmān anityā iti carati / nāṣṭādaśāveṇikabuddhadharmmān sukhā iti carati / nāṣṭādaśāveṇikabuddhadharmmān duḥkhā iti carati / nāṣṭādaśāveṇikabuddhadharmmān ātmāna iti carati / nāṣṭādaśāveṇikabuddhadharmmān anātmāna iti carati / nāṣṭādaśāveṇikabuddhadharmmān* śāntā iti carati / nāṣṭādaśāveṇikabuddhadharmmān aśāntā iti carati / nāṣṭādaśāveṇikabuddharmmān* śūnyā iti carati / nāṣṭādaśāveṇibuddhadharmmān aśūnyā iti carati / nāṣṭādaśāveṇikabuddhadharmmān nimittā iti carati / nāṣṭādaśāveṇikabuddhadharmmān animittā iti carati / nāṣṭādaśāveṇikabuddhadharmmān praṇihitā iti carati / nāṣṭādaśāveṇikabuddhadharmmān apraṇihitā iti carati / Ghosa1913, p. 812 nāṣṭādaśāveṇikabuddhadharmmān viviktā iti carati / nāṣṭādaśāveṇikabuddhadharmmān aviviktā iti carati /

tat kasya hetos tathā hy āyuṣmañ chāradvatīputra yā rūpasya śūnyatā na tad rūpaṃ / na cānyatra śūnyatāyā rūpaṃ nānyatra rūpāc chūnyatā / śūnyataiva rūpaṃ / rūpam eva śūnyatā / yā vedanāyāḥ śūnyatā na sā vedanā na cānyatra śūnyatāyā vedanā nānyatra vedanāyāḥ śūnyatā / śūnyataiva vedanā / vedanaiva śūnyatā / yā saṃjñāyāḥ śūnyatā na sā śūnyatā / na cānyatra śūnyatāyāḥ saṃjñā / nānyatra saṃjñāyāḥ śūnyatā / śūnyataiva saṃjñā / saṃjñaiva śūnyatā / yā saṃskārāṇāṃ śūnyatā na te saṃskārāḥ / na cānyatra śūnyatāyāḥ saṃskārāḥ / nānyatra saṃskārebhyaḥ śūnyatā / śūnyataiva saṃskārāḥ / saṃskārā eva śūnyatā / yā vijñānasya śūnyatā na tad vijñānaṃ / na cānyatra śūnyatāyāḥ vijñānaṃ / nānyatra vijñānāc chūnyatā / śūnyataiva vijñānaṃ / vijñānam eva śūnyatā /

yā cakṣuṣaḥ śūnyatā na tac cakṣuḥ / na cānyatra śūnyatāyāś cakṣuḥ / nānyatra cakṣuṣaḥ śūnyatā / śūnyataiva cakṣuḥ / cakṣur eva śūnyatā / yā śrotrasya śūnyatā na tat* śrotraṃ / na cānyatra śūnyatāyāḥ śrotraṃ / nānyatra śrotrāc chūnyatā / śūnyataiva śrotraṃ / śrotram eva śūnyatā / yā ghrāṇasya śūnyatā na tad ghrāṇaṃ / na cānyatra śūnyatāyāḥ ghrāṇaṃ / nānyatra ghrāṇāc chūnyatā / śūnyataiva ghrāṇaṃ / ghrāṇam eva śūnyatā / yā jihvāyāḥ śūnyatā na sā jihvā / na cānyatra śūnyatāyāḥ jihvā / nānyatra jihvāyāḥ śūnyatā / śūnyataiva jihvā / jihvaiva śūnyatā / yā kāyasya śūnyatā na sa kāyaḥ / na cānyatra śūnyatāyāḥ kāyaḥ / Ghosa1913, p. 813 nānyatra kāyāc chūnyatā / śūnyataiva kāyaḥ / kāya eva śūnyatā / yā manasaḥ śūnyatā na tan manaḥ / na cānyatra śūnyatāyāḥ manaḥ / nānyatra manasaḥ śūnyatā / śūnyataiva manaḥ / mana eva śūnyatā /

yā rūpasya śūnyatā na tad rūpaṃ / na cānyatra śūnyatāyāḥ rūpaṃ / nānyatra rūpāc chūnyatā / śūnyataiva rūpaṃ / rūpam eva śūnyatā / yā śabdasya śūnyatā na sa śabdaḥ / na cānyatra śūnyatāyāḥ śabdaḥ / nānyatra śabdāc chūnyatā / śūnyataiva śabdaḥ / śabda eva śūnyatā / yā gandhasya śūnyatā na sa gandhaḥ / na cānyatra śūnyatāyāḥ gandhaḥ / nānyatra gandhāc chūnyatā / śūnyataiva gandho gandha eva śūnyatā / yā rasasya śūnyatā na sa rasaḥ / na cānyatra śūnyatāyā raso nānyatra rasāc chūnyatā / śūnyataiva raso rasa eva śūnyatā / yā sparśasya śūnyatā na sa sparśaḥ / na cānyatra śūnyatāyāḥ sparśo nānyatra sparśāc chūnyatā / śūnyataiva sparśaḥ / sparśa eva śūnyatā / yā dharmmāṇāṃ śūnyatā na te dharmmāḥ / na cānyatra śūnyatāyāḥ dharmmāḥ / nānyatra dharmmebhyaḥ śūnyatā / śūnyataiva dharmmāḥ / dharmmā eva śūnyatā /

yā cakṣurdhātuśūnyatā na sa cakṣurdhātuḥ / na cānyatra śūnyatāyāyāś cakṣurdhātur nānyatra cakṣurdhātoḥ śūnyatā / śūnyataiva cakṣurdhātuś cakṣurdhātur eva śūnyatā / yā rūpadhātuśūnyatā na sa rūpadhātuḥ / na cānyatra śūnyatāyāḥ rūpadhātuḥ / nānyatra rūpadhātoḥ śūnyatā / śūnyataiva rūpadhātuḥ / rūpadhātur eva śūnyatā / yā cakṣurvvijñānadhātuśūnyatā na sa cakṣurvvijñānadhātuḥ / na cānyatra śūnyatāyāś cakṣurvvijñānadhātuḥ / nānyatra cakṣurvvijñānadhātoḥ śūnyatā / śūnyataiva cakṣurvvijñānadhātuḥ / Ghosa1913, p. 814 cakṣurvvijñānadhātur eva śūnyatā / yā śrotradhātuśūnyatā na sa śrotradhātuḥ / na cānyatra śūnyatāyāḥ śrotradhātuḥ / nānyatra śrotradhātoḥ śūnyatā / śūnyataiva śrotradhātuḥ / śrotradhātur eva śūnyatā / yā śabdadhātuśūnyatā na sa śabdadhātuḥ / na cānyatra śūnyatāyāḥ śabdadhātuḥ / nānyatra śabdadhātoḥ śūnyatā / śūnyataiva śabdadhātuḥ / śabdadhātur eva śūnyatā / yā śrotravijñānadhātuśūnyatā / na sa śrotravijñānadhātuḥ / na cānyatra śūnyatāyāḥ śrotravijñānadhātuḥ / nānyatra śrotravijñānadhātoḥ śūnyatā / śūnyataiva śrotravijñānadhātuḥ / śrotravijñānadhātur eva śūnyatā / yā ghrāṇadhātuśūnyatā na sa ghrāṇadhātuḥ / na cānyatra śūnyatāyāḥ ghrāṇadhātuḥ / nānyatra ghrāṇadhātoḥ śūnyatā / śūnyataiva ghrāṇadhātuḥ / ghrāṇadhātur eva śūnyatā / yā gandhadhātuśūnyatā na sa gandhadhātuḥ / na cānyatra śūnyatāyāḥ gandhadhātuḥ / nānyatra gandhadhātoḥ śanatā / śūnyataiva gandhadhātuḥ / gandhadhātur eva śūnyatā / yā ghrāṇavijñānadhātuśūnyatā / na sa ghrāṇavijñānadhātuḥ / na cānyatra śūnyatāyāḥ ghrāṇavijñānadhātuḥ / nānyatra ghrāṇavijñānadhātoḥ śūnyatā / śūnyataiva ghrāṇavijñānadhātuḥ / ghrāṇavijñānadhātur eva śūnyatā / yā jihvādhātuśūnyatā na sa jihvādhātuḥ / na cānyatra śūnyatāyāḥ jihvādhātuḥ / nānyatra jihvādhātoḥ śūnyatā / śūnyataiva jihvādhātuḥ / jihvādhātur eva śūnyatā / yā rasadhātuśūnyatā / na sa rasadhātuḥ / na cānyatra śūnyatāyāḥ rasadhātuḥ / nānyatra rasadhātoḥ śūnyatā / śūnyataiva rasadhātuḥ / rasadhātur eva śūnyatā / yā jihvāvijñānadhātuśūnyatā na sa jihvāvijñānadhātuḥ / na cānyatra śūnyatāyāḥ Ghosa1913, p. 815 jihvāvijñānadhātuḥ / nānyatra jihvāvijñānadhātoḥ śūnyatā / śūnyataiva jihvāvijñānadhātuḥ / jihvāvijñānadhātur eva śūnyatā / yā kāyadhātuśūnyatā na sa kāyadhātuḥ / na cānyatra śūnyatāyāḥ kāyadhātuḥ / nānyatra kāyadhātoḥ śūnyatā / śūnyataiva kāyadhātuḥ / kāyadhātur eva śūnyatā / yā sparśadhātuśūnyatā na sa sparśadhātuḥ / na cānyatra śūnyatāyāḥ sparśadhātuḥ / nānyatra sparśadhātoḥ śūnyatā / śūnyataiva sparśadhātuḥ / sparśadhātur eva śūnyatā /

yā kāyavijñānadhātuśūnyatā na sa kāyavijñānadhātuḥ / na cānyatra śūnyatāyāḥ kāyavijñānadhātuḥ / nānyatra kāyavijñānadhātoḥ śūnyatā / śūnyataiva kāyavijñānadhātuḥ / kāyavijñānadhātur eva śūnyatā / yā manodhātuśūnyatā na sa manodhātuḥ / na cānyatra śūnyatāyāḥ manodhātuḥ / nānyatra manodhātoḥ śūnyatā / śūnyataiva manodhātuḥ / sanodhātur eva śūnyatā / yā dharmmadhātuśūnyatā na sa dharmmadhātuḥ / na cānyatra śūnyatāyāḥ dharmmadhātuḥ / nānyatra dharmmadhātoḥ śūnyatā / śūnyataiva dharmmadhātuḥ / dharmmadhātur eva śūnyatā / yā manovijñānadhātuśūnyatā na sa manovijñānadhātuḥ / na cānyatra śūnyatāyāḥ manovijñānadhātuḥ / nānyatra manovijñānadhātoḥ śūnyatā / śūnyataiva manovijñānadhātuḥ / manovijñānadhātur eva śūnyatā /

yā pṛthivīdhātuśūnyatā na sa pṛthivīdhātuḥ / na cānyatra śūnyatāyāḥ pṛthivīdhātuḥ / nānyatra pṛthivīdhātoḥ śūnyatā / śūnyataiva pṛthivīdhātuḥ / pṛthivīdhātur eva śūnyatā / yābddhātuśūnyatā na sābdhātuḥ / na cānyatra śūnyatāyā abdhātuḥ / nānyatrābdhātoḥ Ghosa1913, p. 816 śūnyatā / śūnyataivābdhātuḥ / abdhātur eva śūnyatā / yā tejodhātuśūnyatā na sa tejodhātuḥ / na cānyatra śūnyatāyās tejodhātuḥ / nānyatra tejodhātoḥ śūnyatā / śūnyataiva tejodhātuḥ / tejodhātur eva śūnyatā / yā vāyudhātuśūnyatā na sa vāyudhātuḥ / na cānyatra śūnyatāyāḥ vāyudhātuḥ / nānyatra vāyudhātoḥ śūnyatā / śūnyataiva vāyudhātuḥ / vāyudhātur eva śūnyatā / yā ākāśadhātuśūnyatā na sa ākāśadhātuḥ / na cānyatra śūnyatāyā ākāśadhātuḥ / nānyatrākāśadhātoḥ śūnyatā / śūnyataivākāśadhātuḥ / ākāśadhātur eva śūnyatā /

yā vijñānadhātuśūnyatā na sa vijñānadhātuḥ / na cānyatra śūnyatāyāḥ vijñānadhātuḥ / nānyatra vijñānadhātoḥ śūnyatā / śūnyataiva vijñānadhātuḥ / vijñānadhātur eva śūnyatā / yā vidyāśūnyatā na sāvidyā / na cānyatra śūnyatāyā avidyā / nānyatrāvidyāyāḥ śūnyatā / saṃskṛtaivāvidyā / avidyaiva śūnyatā / yā saṃskāraśūnyatā na te saṃskārāḥ / na cānyatra śūnyatāyāḥ saṃskārāḥ / nānyatra saṃskārebhyaḥ śūnyatā / śūnyataiva saṃskārāḥ / saṃskārā eva śūnyatā / yā vijñānaśūnyatā na tad vijñānaṃ / na cānyatra śūnyatāyāḥ vijñānaṃ / nānyatra vijñānāc chūnyatā / śūnyataiva vijñānaṃ / vijñānam eva śūnyatā /

yā nāmarūpaśūnyatā na tan nāmarūpaṃ / na cānyatra śūnyatāyāḥ nāmarūpaṃ / nānyatra nāmarūpāc chūnyatā / śūnyataiva nāmarūpaṃ / nāmarūpam eva śūnyatā / yā ṣaḍāyatanaśūnyatā na tat* ṣaḍāyatanaṃ / na cānyatra śūnyatāyāḥ ṣaḍāyatanaṃ / nānyatra ṣaḍāyatanāc chūnyatā / śūnyataiva ṣaḍāyatanaṃ / ṣaḍāyatanam eva śūnyatā / yā sparśaśūnyatā na sa Ghosa1913, p. 817 sparśaḥ / na cānyatra śūnyatāyāḥ sparśaḥ / nānyatra sparśāc chūnyatā / śūnyataiva sparśaḥ / sparśa eva śūnyatā / yā vedanāśūnyatā na sā vedanā / na cānyatra śūnyatāyāḥ vedanā / nānyatra vedanāyāḥ śūnyatā / śūnyataiva vedanā / vedanaiva śūnyatā / yā tṛṣṇāśūnyatā na sā tṛṣṇā / na cānyatra śūnyatāyās tṛṣṇā / nānyatra tṛṣṇāyāḥ śūnyatā / śūnyataiva tṛṣṇā / tṛṣṇaiva śūnyatā / yā upādānaśūnyatā na tad upādānaṃ / na cānyatra śūnyatāyā upādānaṃ / nānyatropādānāc chūnyatā / śūnyataivopādānaṃ / upādānam eva śūnyatā / yā bhavaśunyatā na sa bhavaḥ / na cānyatra śūnyatāyāḥ bhavaḥ / nānyatra bhavāc chūnyatā / śūnyataiva bhavaḥ / bhava eva śūnyatā / yā jātiśūnyatā na sā jātiḥ / na cānyatra śūnyatāyāḥ jātiḥ / nānyatra jāteḥ śūnyatā / śūnyataiva jātiḥ / jātir eva śūnyatā / yā jarāmaraṇaśūnyatā na taj jarāmaraṇaṃ / na cānyatra śūnyatāyāḥ jarāmaraṇaṃ / nānyatra jarāmaraṇāc chūnyatā / śūnyataiva jarāmaraṇam / jarāmaraṇam eva śūnyatā /

yā dānapāramitāśūnyatā na sā dānapāramitā / na cānyatra śūnyatāyāḥ dānapāramitā / nānyatra dānapāramitāyāḥ śūnyatā / śūnyataiva dānapāramitā / dānapāramitaiva śūnyatā / yā śīlapāramitāyāḥ śūnyatā na sā śīlapāramitā / na cānyatra śūnyatāyāḥ śīlapāramitā / nānyatra śīlapāramitāyāḥ śūnyatā / śūnyataiva Ghosa1913, p. 818 śīlapāramitā / śīlapāramitaiva śūnyatā / yā kṣāntipāramitāśūnyatā na sā kṣāntipāramitā / na cānyatra śūnyatāyāḥ kṣāntipāramitā / nānyatra kṣāntipāramitāyāḥ śūnyatā / śūnyataiva kṣāntipāramitā / kṣāntipāramitaiva śūnyatā / yā vīryyapāramitāśūnyatā na sā vīryyapāramitā / na cānyatra śūnyatāyāḥ vīryyapāramitā / nānyatra vīryyapāramitāyāḥ śūnyatā / śūnyataiva vīryyapāramitā / vīryyapāramitaiva śūnyatā / yā dhyānapāramitāśūnyatā na sā dhyānapāramitā / na cānyatra śūnyatāyāḥ dhyānapāramitā / nānyatra dhyānapāramitāyāḥ śūnyatā / śūnyataiva dhyānapāramitā / dhyānapāramitaiva śūnyatā / yā prajñāpāramitāśūnyatā na sā prajñāpāramitā / na cānyatra śūnyatāyāḥ prajñāpāramitā / nānyatra prajñāpāramitāyāḥ śūnyatā / śūnyataiva prajñāpāramitā / prajñāpāramitaiva śūnyatā /

yā adhyātmaśūnyatāyāḥ śūnyatā na sā adhyātmaśūnyatā / na cānyatra śūnyatāyā adhyātmaśūnyatā / nānyatrādhyātmaśūnyatāyāḥ śūnyatā / śūnyataivādhyātmaśūnyatā / adhyātmaśūnyataiva śūnyatā / yā bahirddhāśūnyatāyāḥ śūnyatā na sā bahirddhāśūnyatā / na cānyatra śūnyatāyāḥ bahirddhāśūnyatā / nānyatra bahirddhāśūnyatāyāḥ śūnyatā / śūnyataiva bahirddhāśūnyatā / bahirddhāśūnyataiva śūnyatā / yā adhyātmabahirddhāśūnyatāyāḥ śūnyatā na sā adhyātmabahirddhāśūnyatā / na cānyatra śūnyatāyā adhyātmabahirddhāśūnyatā / nānyatrādhyātmabahirddhāśūnyatāyāḥ śūnyatā / śūnyataivādhyātmabahirddhāśūnyatā / Ghosa1913, p. 819 adhyātmabahirddhāśūnyataiva śūnyatā / yā śūnyatāśūnyatāyāḥ śūnyatā na sā śūnyatāśūnyatā / na cānyatra śūnyatāyāḥ śūnyatāśūnyatā / nānyatra śūnyatāśūnyatāyāḥ śūnyatā / śūnyataiva śūnyatāśūnyatā / śūnyatāśūnyataiva śūnyatā / yā mahāśūnyatāyāḥ śūnyatā na sā mahāśūnyatā / na cānyatra śūnyatāyāḥ mahāśūnyatā / nānyatra mahāśūnyatāyāḥ śūnyatā / śūnyataiva mahāśūnyatā / mahāśūnyataiva śūnyatā / yā paramārthaśūnyatāyāḥ śūnyatā na sā paramārthaśūnyatā / na cānyatra śūnyatāyāḥ paramārthaśūnyatā / nānyatra paramārthaśūnyatāyāḥ śūnyatā / śūnyataiva paramārthaśūnyatā / paramārthaśūnyataiva śūnyatā / yā saṃskṛtaśūnyatāyāḥ śūnyatā / na sā saṃskṛtaśūnyatā / na cānyatra śūnyatāyāḥ saṃskṛtaśūnyatā / nānyatra saṃskṛtaśūnyatāyāḥ śūnyatā / śūnyataiva saṃskṛtaśūnyatā / saṃskṛtaśūnyataiva śūnyatā / yā asaṃskṛtaśūnyatāyāḥ śūnyatā na sā asaṃskṛtaśūnyatā / na cānyatra śūnyatāyā asaṃskṛtaśūnyatā / nānyatrāsaṃskṛtaśūnyatāyāḥ śūnyatā / śūnyataivāsaṃskṛtaśūnyatā / asaṃskṛtaśūnyataiva śūnyatā / yā atyantaśūnyatāyāḥ śūnyatā / na sā atyantaśūnyatā / na cānyatra śūnyatāyāḥ atyantaśūnyatā / nānyatrātyantaśūnyatāyāḥ śūnyatā / śūnyataivātyantaśūnyatā / atyantaśūnyataiva śūnyatā / yānavarāgraśūnyatāyāḥ śūnyatā / na sānavarāgraśūnyatā / na cānyatra śūnyatāyā anavarāgraśūnyatā / nānyatrānavarāgraśūnyatāyāḥ śūnyatā / śūnyataivānavarāgraśūnyatā / yānavakāraśūnyatāyāḥ śūnyatā / na sānavakāraśūnyatā / na cānyatra śūnyatāyā anavakāraśūnyatā / nānyatrānavakāraśūnyatāyāḥ Ghosa1913, p. 820 śūnyatā / śūnyataivānavakāraśūnyatā / anavakāraśūnyataiva śūnyatā / yā prakṛtiśūnyatāyāḥ śūnyatā / na sā prakṛtiśūnyatā / na cānyatra śūnyatāyāḥ prakṛtiśūnyatā / nānyatra prakṛtiśūnyatāyāḥ śūnyatā / śūnyataiva prakṛtiśūnyatā / prakṛtiśūnyataiva śūnyatā / yā sarvvadharmmaśūnyatāyāḥ śūnyatā na sā sarvvadharmmaśūnyatā / na cānyatra śūnyatāyāḥ sarvvadharmmaśūnyatā / nānyatra sarvvadharmmaśūnyatāyāḥ śūnyatā / śūnyataiva sarvvadharmmaśūnyatā / sarvvadharmmaśūnyataiva śūnyatā / yā svalakṣaṇaśūnyatāyāḥ śūnyatā na sā svalakṣaṇaśūnyatā / na cānyatra śūnyatāyāḥ svalakṣaṇaśūnyatā / nānyatra svalakṣaṇaśūnyatāyāḥ śūnyatā / śūnyataiva svalakṣaṇaśūnyatā / svalakṣaṇaśūnyataiva śūnyatā / yānupalambhaśūnyatāyāḥ śūnyatā na sā anupalambhaśūnyatā / na cānyatra śūnyatāyā anupalambhaśūnyatā / nānyatrānupalambhaśūnyatāyāḥ śūnyatā / śūnyataivānupalambhaśūnyatā / anupalambhaśūnyataiva śūnyatā / yābhāvaśūnyatāyāḥ śūnyatā na sābhāvaśūnyatā / na cānyatra śūnyatāyā abhāvaśūnyatā / nānyatrābhāvaśūnyatāyāḥ śūnyatā / śūnyataivābhāvaśūnyatā / abhāvaśūnyataiva śūnyatā / yā svabhāvaśūnyatāyāḥ śūnyatā na sā svabhāvaśūnyatā / na cānyatra śūnyatāyāḥ svabhāvaśūnyatā / nānyatra svabhāvaśūnyatāyāḥ śūnyatā / śūnyataiva svabhāvaśūnyatā / svabhāvaśūnyataiva śūnyatā / yābhāvasvabhāvaśūnyatā na sābhāvasvabhāvaśūnyatā / na cānyatra śūnyatāyā abhāvasvabhāvaśūnyatā / nānyatrābhāvasvabhāvaśūnyatāyāḥ śūnyatā / śūnyataivābhāvasvabhāvaśūnyatā / abhāvasvabhāvaśūnyataiva śūnyatā /

Ghosa1913, p. 821

yā caturṇāṃ smṛtyupasthānāṃ śūnyatā na tāni smṛtyupasthānāni / na cānyatra śūnyatāyāḥ smṛtyupasthānāni / nānyatra smṛtyupasthānebhyaḥ śūnyatā / śūnyataiva smṛtyupasthānāni / smṛtyupasthānāny eva śūnyatā / yā caturṇāṃ samyakprahāṇānāṃ śūnyatā na tāni samyakprahāṇāni / na cānyatra śūnyatāyāḥ samyakprahāṇāni / nānyatra samyakprahāṇebhyaḥ śūnyatā / śūnyataiva samyakprahāṇāni / samyakprahāṇāny eva śūnyatā / yā caturṇām ṛddhipādānāṃ śūnyatā na te ṛddhipādāḥ / na cānyatra śūnyatāyā ṛddhipādāḥ / nānyatra ṛddhipādebhyaḥ śūnyatā / śūnyataiva ṛddhipādāḥ / ṛddhipādā eva śūnyatā / yā pañcānām indriyāṇāṃ śūnyatā / na tānīndriyāṇi / na cānyatra śūnyatāyā indriyāṇi / nānyatrendriyebhyaḥ śūnyatā / śūnyataivendriyāṇi / indriyāṇy eva śūnyatā / yā pañcānāṃ balānāṃ śūnyatā na tāni balāni / na cānyatra śūnyatāyāḥ balāni / nānyatra balebhya śūnyatā / śūnyataiva balāni / balāny eva śūnyatā / yā saptānāṃ bodhyaṅgānāṃ śūnyatā / na tāni bodhyaṅgāni / na cānyatra śūnyatāyāḥ bodhyaṅgāni / nānyatra bodhyaṅgebhyaḥ śūnyatā / śūnyataiva bodhyaṅgāni / bodhyaṅgāny eva śūnyatā /

yā āryyāṣṭāṅgamārgasya śūnyatā na sa āryyāṣṭāṅgamārgaḥ / na cānyatra śūnyatāyā āryyāṣṭāṅgamārgaḥ / nānyatrāryyāṣṭāṅgamārgāc chūnyatā / śūnyataivāryyāṣṭāṅgamārgaḥ / āryyāṣṭāṅgamārga eva śūnyatā / yā caturṇām āryyasatyānāṃ śūnyatā / na tany āryyasatyāni / na cānyatra śūnyatāyā āryyasatyāni / nānyatrāryyasatyebhya eva śūnyatā / śūnyataivāryyasatyāni / āryyasatyāny eva śūnyatā / yā caturṇāṃ dhyānānāṃ Ghosa1913, p. 822 śūnyatā na tāni dhyānāni / na cānyatra dhyānebhyaḥ śūnyatā / nānyatra dhyānebhyaḥ śūnyatā / śūnyataiva dhyānāni / dhyānāny eva śūnyatā / yā caturṇām apramāṇānāṃ śūnyatā na tāny apramāṇāni / na cānyatra śūnyatāyā apramāṇāni / nānyatrāpramāṇebhyaḥ śūnyatā / śūnyataivāpramāṇāni / apramāṇāny eva śūnyatā / yā catasṛṇām ārūpyasamāpattīnāṃ śūnyatā na tā ārūpyasamāpattayaḥ / na cānyatra śūnyatāyā ārūpyasamāpattayaḥ / nānyatrārūpyasamāpattibhyaḥ śūnyatā / śūnyataivārūpyasamāpattayaḥ / ārūpyasamāpattaya eva śūnyatā / yā aṣṭānāṃ vimokṣāṇāṃ śūnyatā / na te vimokṣāḥ / na cānyatra śūnyatāyāḥ vimokṣāḥ / nānyatra vimokṣebhyaḥ śūnyatā / śūnyataiva vimokṣāḥ / vimokṣā eva śūnyatā / yā navānupūrvvavihārasamāpattīnāṃ śūnyatā na tā anupūrvvavihārasamāpattayaḥ / na cānyatra śūnyatāyā anupūrvvavihārasamāpattayaḥ / nānyatrānupūrvvavihārasamāpattibhyaḥ śūnyatā / śūnyataivānupūrvvavihārasamāpattayaḥ / ānupūrvvavihārasamāpattaya eva śūnyatā /

yā śūnyatānimittāpraṇihitavimokṣamukhānāṃ śūnyatā / na tāni śūnyatānimittāpraṇihitavimokṣamukhāni / na cānyatra śūnyatāyāḥ śūnyatānimittāpraṇihitavimokṣamukhāni / nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyaḥ śūnyatā / śūnyataiva śūnyatānimittāpraṇihitavimokṣamukhāni / śūnyatānimittāpraṇihitavimokṣamukhāny eva śūnyatā / yā pañcānām abhijñānāṃ śūnyatā na tā abhijñāḥ / na cānyatra śūnyatāyā abhijñāḥ / nānyatrābhijñābhyaḥ śūnyatā / śūnyataivābhijñāḥ / abhijñā eva śūnyatā / yā samādhīnāṃ Ghosa1913, p. 823 śūnyatā na te samādhayaḥ / na cānyatra śūnyatāyāḥ samādhayaḥ / nānyatra samādhibhyaḥ śūnyatā / śūnyataiva samādhayaḥ / samādhaya eva śūnyatā / yā dhāraṇīmukhānāṃ śūnyatā na tāni dhāraṇīmukhāni / na cānyatra śūnyatāyāḥ dhāraṇīmukhāni / nānyatra dhāraṇīmukhebhyaḥ śūnyatā / śūnyataiva dhāraṇīmukhāni / dhāraṇīmukhāny eva śūnyatā / yā daśānāṃ tathāgatabalānāṃ śūnyatā na tāni tathāgatabalāni / na cānyatra śūnyatāyāḥ tathāgatabalāni / nānyatra tathāgatabalebhyaḥ śūnyatā / śūnyataiva tathāgatabalāni / tathāgatabalāny eva śūnyatā / yā caturṇāṃ vaiśāradyānāṃ śūnyatā na tāni vaiśāradyāni / na cānyatra śūnyatāyāḥ vaiśāradyāni / nānyatra vaiśāradyebhyaḥ śūnyatā / śūnyataiva vaiśāradyāni / vaiśāradyāny eva śūnyatā / yā catasṛṇāṃ pratisamvidāṃ śūnyatā na tāḥ pratisamvidaḥ / na cānyatra śūnyatāyāḥ pratisamvidaḥ / nānyatra pratisamvidaḥ śūnyatā / śūnyataiva pratisamvidaḥ / pratisamvida eva śūnyatā / yā mahāmaitryāḥ śūnyatā na sā mahāmaitrī / na cānyatra śūnyatāyāḥ mahāmaitrī / nānyatra mahāmaitryāḥ śūnyatā / śūnyataiva mahāmaitrī / mahāmaitry eva śūnyatā / yā mahākaruṇāyāḥ śūnyatā na sā mahākaruṇā / na cānyatra śūnyatāyāḥ mahākaruṇā / nānyatra mahākaruṇayāḥ śūnyatā / śūnyataiva mahākaruṇā / mahākaruṇaiva śūnyatā / yāṣṭādaśānām āveṇikabuddhadharmmāṇāṃ śūnyatā / na te āveṇikabuddhadharmmāḥ / na cānyatra śūnyatāyā āveṇikabuddhadharmmāḥ / nānyatrāveṇikabuddhadharmmebhyaḥ śūnyatā / śūnyataivāveṇikabuddhadharmmāḥ / āveṇikabuddhadharmmā eva śūnyatā /

Ghosa1913, p. 824

yā sarvvajñatāyāḥ śūnyatā na sā sarvvajñatā / na cānyatra śūnyatāyāḥ sarvvajñatā / nānyatra sarvvajñatāyāḥ śūnyatā / śūnyataiva sarvvajñatā / sarvvajñataiva śūnyatā / yā mārgākārajñatāyāḥ śūnyatā na sā mārgākārajñatā / na cānyatra śūnyatāyāḥ mārgākārajñatā / nānyatra mārgākārajñatāyāḥ śūnyatā / śūnyataiva mārgākārajñatā / mārgākārajñataiva śūnyatā / yā sarvvākārajñatāyāḥ śūnyatā / na sā sarvvākārajñatā / na cānyatra śūnyatāyāḥ sarvvākārajñatā / nānyatra sarvvākārajñatāyāḥ śūnyatā / śūnyataiva sarvvākārajñatā / sarvvākārajñataiva śūnyatā /

evaṃ hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalo veditavyaḥ / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bhavyo 'nuttarāṃ samyaksambodhim abhisamboddhuṃ / sa khalu punar bbodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carāmīti nopaiti / na carāmīti nopaiti / carāmīti na carāmīti nopaiti / naiva carāmi ca na carāmīti nopaiti / śāradvatīputra āha / kena kāraṇenāyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś carāmīti nopaiti na carāmīti nopaiti / carāmi ca na carāmīti nopaiti / naiva carāmi ca na carāmīty evam api nopaiti / subhūtir āha / tathā hy āyuṣmañ chāradvatīputra prajñāpāramitāyāṃ svabhāvo nopalabhyate / tat kasya hetos tathā hy abhāvasvabhāvāprajñāpāramitā / anenāyuṣmañ chāradvatīputra paryyāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carāmīti nopaiti / na carāmīti nopaiti / Ghosa1913, p. 825 carāmi ca na carāmīti nopaiti / naiva carāmi ca na carāmīty evam api nopaiti / tat kasya hetos tathā hi tena sarvvadharmmā abhāvasvabhāvā ity anugatā anupāttaḥ / saced evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya cittaṃ nāvalīyate / na saṃlīyate nottrasyati na saṃtrasyati / na saṃtrāsam āpadyate / veditavyam āyuṣmañ chāradvatīputrāsannībhavaty ayaṃ bodhisattvo mahāsattvaḥ sarvvākārajñatāyā iti /

sāpi khalu sarvvākārajñatā advayā advaidhīkārā sarvvadharmmābhāvasvabhāvatām upādāya / ayaṃ sarvvadharmmānutpādo nāma samādhir bbodhisattvānāṃ mahāsattvānāṃ vipulaḥ puraskṛto 'pramāṇaniyataḥ asaṃhāryaḥ sarvvaśrāvakapratyekabuddhaiḥ / anena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambhotsyate /

āha / kiṃ punar āyuṣman subhūte anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / athānyair api samādhibhiḥ / subhūtir āha anyair apy āyuṣmañ chāradvatīputra samādhibhir vviharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / āha katamaiḥ punar āyuṣman subhūte 'nyaiḥ samādhibhir vviharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / subhūtir āha / asti śūraṅgamo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaṃ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti siṃhavikrīḍito nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sucandro nāma samādhir yena samādhinā viharan Ghosa1913, p. 826 bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti candradhvajaketur nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvadharmmodgato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvadharmmamudro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vilokitamūrddhā nāma samādhir yena samādhinā viharan bodhisattvo mahāsattaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti dharmmadhātuniyato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti niyatadhvajaketur nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vajro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvadharmmapraveśamudro nāma samādhir yena samādhinā viharam bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti raśmipramukto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti balavyūho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti samudgato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti niruktiniyatapraveśo Ghosa1913, p. 827 nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty adhivacanasaṃpraveśo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti digvilokito nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ādhāramudro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty asaṃpramoṣo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvadharmmasamavasaraṇamudro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ākāśasphuraṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vajramaṇḍalo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti dhvajāgrakeyūro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / astīndraketur nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti śroto'nugato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti siṃhavikrīḍito nāma samādhir yena samādhinā viharan bodhisattvo Ghosa1913, p. 828 mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vyabhyasto nāma samādhir read asti vyatyasto nāma samādhir (KW) yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vairocano nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty aneṣo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty aniketasthito nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti niścinto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vimalapradīpo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty anantaprabho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti prabhākaro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti samantāvabhāso nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti śuddhāvabhāso nāma sabhādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti ratikaro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vidyutpradīpo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ Ghosa1913, p. 829 kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty akṣayo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ajayo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti tejoratī nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti kṣayāpagato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asty aniñjo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vivarṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti sūryyapradīpo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti candravimalo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti prajñāpradīpo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti śuddhapratibhāso nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty āloko nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti kārākāro nāma samādhir yena samādhinā viharann Ghosa1913, p. 830 bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti jñānaketur nāma samādhir yena samādhinā viharan bodhisattvo mahāsatvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti vajropamo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti cittasthitir nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti samantāloko nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti supratiṣṭhito nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti ratnakoṭir nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti varadharmmamudro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvadharmmasamatā nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti ratijaho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti dharmmodgato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vikiraṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ Ghosa1913, p. 831 samyaksambodhim abhisambudhyate / asti sarvvadharmmapadaprabhedo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti samākṣarāvakāro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty akṣarāgato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asty āvaraṇacchedo nāma samādhir yena samādhinā viharam bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty avikāro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty aprakāro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti nāmaniyatapraveśo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty aniketacārī nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti timirāpagato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti cāritravatī nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty acalo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarā samyaksambodhim abhisambudhyate / asti viṣayatīrṇo nāma samādhir Ghosa1913, p. 832 yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvaguṇasañcayo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti sthitaniścitto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti śubhapuṣpitaśuddhir nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti bodhyaṅgavatī nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty anantaprabho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty asamasamo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvadharmmātikramaṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti paricchedakaro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti vimativikaro nāma samādhir read asti vimativikaraṇo nāma samādhir (KW) yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti niradhiṣṭhāno nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ekavyūho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ Ghosa1913, p. 833 kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ākāro 'bhinirhāro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ekākāro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ākārānavakāro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti naivedhikasarvvabhavatalāpagato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvasaṅketavrutapraveśo nāma samādhir yena samādhinā viharan bodhisatvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti girighoṣākṣaravimukto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti jvalanolko nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti lakṣaṇapariśodhano nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asty anāvilakṣāntir nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvākāravaropeto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvasukhaduḥkhanirabhinandī nāma samādhir yena samādhinā viharan Ghosa1913, p. 834 bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty akṣayakaraṇḍo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti dhāraṇīmatir nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti samyaktvamithyātvasarvvasaṃgrahaṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti sarvvarodhanirodhasaṃpraśamano nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty anurodhāpratirodho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vimalaprabhāso nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asti śāravatī nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti paripūrṇacandravimalo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vidyutprabho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti mahāvyūho nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti sarvvalokaprabhākaro nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ Ghosa1913, p. 835 samyaksambodhim abhisambudhyate / asti samādhisamatā nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate /

asty arajovirajonayayukto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyata / asty araṇasamavasaraṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsatva kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty araṇasaraṇasarvvasamavasaraṇo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty anilambhaniketanirato nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti tathatāsthitaniścitto nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti kāyakalisaṃpramathano nāma samādhir yena samādhinā viharan bodhisattvo mahāmattaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti vārakalividhvaṃsanagagaṇakalpo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asty ākāśāsaṅgavimuktinirupadhiśeṣo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksambodhim abhisambudhyate / asti ime āyuṣmañ chāradvatīputra samādhayo bodhisattvānāṃ mahāsattvānā yaiḥ samādhibhir vviharanto boddisattvā mahāsattvāḥ kṣipram anuttarāṃ samyaksābodhim abhisambudhyante /

Ghosa1913, p. 836

atha buddhānubhāvenāyuṣmān subhūtiḥ punar apy evam āha / vyākṛto 'vatāram āyuṣmāñ chāradvatīputra bodhisattvo mahāsattvas taiḥ paurvvakais tathāgatair arhadbhiḥ samyaksambuddhair anuttarāyāṃ samyaksambodhau / ye 'pi tatra tarhi daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatāḥ samyaksambudhās tiṣṭhanti dhriyante yāpayanti / te 'pi tathāgatāḥ samyaksambuddhās taṃ bodhisattvaṃ vyākurvvanti ya ebhiḥ samādhibhir vviharati / samādhim api na samanupaśyati / nāpi tena samādhinā manyate / ahaṃ samāhita iti ahaṃ samāpatsya ity ahaṃ samāpadya ity ahaṃ samāpannavān iti / sarvvatra te tasya bodhisattvasya mahāsattvasya vikalpā na saṃvidyante na pravarttante /

āha / kiṃ punar āyuṣman subhūte 'tra samādhiṣu sthito bodhisattvo mahāsattvo vyākriyate tathāgatair arhadbhiḥ samyaksambuddhaiḥ / subhūtir āha / no hīdam āyuṣmañ chāradvatīputra, tat kasya hetor na hy āyuṣmañ chāradvatīputrānyā prajñāpāramitānyaḥ samādhir anyo bodhisattvaḥ / prajñāpāramitaiva samādhiḥ samādhir eva bodhisattvaḥ, bodhisattva eva samādhiḥ / āha āyuṣman subhūte nānyaḥ samādhir anyo bodhisattvo nānyo bodhisattvo 'nyaḥ samādhiḥ / samādhir eva bodhisattvo bodhisattva eva samādhiḥ sarvvadharmmasamatām upādāya / tat kiṃ punaḥ śakyaṃ samādhiṃ darśayituṃ / subhūtir āha / no hīdam āyuṣmañ chāradvatīputra / āha kiṃ punar āyuṣman subhūte sakulaputras taṃ samādhiṃ saṃjānāti / subhūtir āha / na saṃjānāty āyuṣmañ chāradvatīputra / āha / tat kathaṃ na saṃjānāti / subhūtir āha / yathā na kalpayati / āha / kasmād āyuṣman subhūte Ghosa1913, p. 837 na vijānāti na saṃjānāti / subhūtir āha / avidyamānatvāt tasya samādhis tasya bodhisattvasya / na vijānāti na saṃjānāti /

atha bhagavān āyuṣmate subhūtaye sādhukāram adāt / sādhu sādhu subhūte / subhāṣitaiṣā vāk / yathāpi te mayā vihāriṇāṃ śrāvakānām aśrutāyāṃ read araṇavihāriṇāṃ śrāvakānām agratāyāṃ (KW) nirdiṣṭasyāyam upadeśaḥ / evañ ca bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ / dhyānapāramitāyāṃ śikṣitavyaṃ / vīryyapāramitāyāṃ śikṣitavyaṃ / kṣāntipāramitāyāṃ śikṣitavyaṃ / śīlapāramitāyāṃ śikṣitavyaṃ / dānapāramitāyāṃ śikṣitavyaṃ / smṛtyupasthāneṣu śikṣitavyaṃ / samyakprahāṇeṣu śikṣitavyaṃ / ṛddhipādeṣu śikṣitavyaṃ / indriyeṣu śikṣitavyaṃ / baleṣu śikṣitavyaṃ / bodhyaṅgeṣu śikṣitavyaṃ / āryyāṣṭāṅgamārge śikṣitavyaṃ / āryyasatyeṣu śikṣitavyaṃ / dhyāneṣu śikṣitavyaṃ / apramāṇeṣu śikṣitavyaṃ / ārūpyasamāpattiṣu śikṣitavyaṃ / vimokṣeṣu śikṣitavyaṃ / anupūrvvavihārasamāpattiṣu śikṣitavya / śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣitavyaṃ / abhijñāsu śikṣitavyaṃ / samādhiṣu śikṣitavyaṃ / dhāraṇīmukheṣu śikṣitavyaṃ / tathāgatabaleṣu śikṣitavyaṃ / vaiśāradyeṣu śikṣitavyaṃ / pratisamvitsu śikṣitavyaṃ / mahāmaitryāṃ śikṣitavyaṃ / mahākaruṇāyāṃ śikṣitavyaṃ / āveṇikabuddhadharmmeṣu śikṣitavyaṃ /

athāyuṣmāñ chāradvatīputro bhagavantam etad avocat / evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate 'nupalambhayogena / dhyānapāramitāyāṃ śikṣate 'nupalambhayogena / vīryapāramitāyāṃ śikṣate 'nupalambhayogena / kṣāntipāramitāyāṃ śikṣate 'nupalambhayogena Ghosa1913, p. 838 / śīlapāramitāyāṃ śikṣate 'nupalambhayogena / dānapāramitāyāṃ śikṣate 'nupalambhayogena / smṛtyupasthāneṣu śikṣate 'nupalambhayogena / samyakprahāṇeṣu śikṣate 'nupalambhayogena / ṛddhipādeṣu śikṣate 'nupalambhayogena / indriyeṣu śikṣate 'nupalambhayogena / baleṣu śikṣate 'nupalambhayogena / bodhyaṅgeṣu śikṣate 'nupalambhayogena / āryyāṣṭāṅgamārge śikṣate 'nupalambhayogena / āryyasatyeṣu śikṣate 'nupalambhayogena / dhyāneṣu śikṣate 'nupalambhayogena / apramāṇeṣu śikṣate 'nupalambhayogena / ārūpyasamāpattiṣu śikṣate 'nupalambhayogena / anupūrvavihārasamāpattiṣu śikṣate 'nupakambhayogena / śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate 'nupalambhayogena / abhijñāsu śikṣate 'nupalambhayogena / dhāraṇīmukheṣu śikṣate 'nupalambhayogena / tathāgatabaleṣu śikṣate 'nupalambhayogena / vaiśāradyeṣu śikṣate 'nupalambhayogena / pratisamvitsu śikṣate 'nupalambhayogena / mahāmaitryāṃ śikṣate 'nupalambhayogena / mahākaruṇāyāṃ śikṣate 'nupalambhayogena / āveṇikabuddhadharmmeṣu śikṣate 'nupalambhayogena /

bhagavān āha / evaṃ śikṣamāṇaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate 'nupalambhayogena / vīryyapāramitāyāṃ śikṣate 'nupalambhayogena / kṣāntipāramitāyāṃ śikṣate 'nupalambhayogena / śīlapāramitāyāṃ śikṣate 'nupalambhayogena / dānapāramitāyāṃ śikṣate 'nupalambhayogena / smṛtyupasthāneṣu śikṣate 'nupalambhayogena / samyakprahāṇeṣu śikṣate 'nupalambhayogena / ṛddhipādeṣu śikṣate 'nupalambhayogena / indriyeṣu śikṣate 'nupalambhayogena / baleṣu śikṣate 'nupalambhayogena Ghosa1913, p. 839 / bodhyaṅgeṣu śikṣate 'nupalambhayogena / āryyāṣṭāṅgamārge śikṣate 'nupalambhayogena / āryyasatyeṣu śikṣate 'nupalambhayogena / dhyāneṣu śikṣate 'nupalambhayogena / apramāṇeṣu śikṣate 'nupalambhayogena / ārūpyasamāpattiṣu śikṣate 'nupalambhayogena / vimokṣeṣu śikṣate 'nupalambhayogena / anupūrvvavihārasamāpattiṣu śikṣate 'nupalambhayogena / śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate 'nupalambhayogena / abhijñāsu śikṣate 'nupalambhayogena / samādhiṣu śikṣate 'nupalambhayogena / dhāraṇīmukheṣu śikṣate 'nupalambhayogena / tathāgatabaleṣu śikṣate 'nupalambhayogena / vaiśāradyeṣu śikṣate 'nupalambhayogena / pratisamvitsu śikṣate 'nupalambhayogena / mahāmaitryāṃ śikṣate 'nupalambhayogena / mahākaruṇāyāṃ śikṣate 'nupalambhayogena / āveṇikabuddhadharmmeṣu śikṣate 'nupalambhayogena /

śāradvatīputra āha / kim iti bhagavan nopalabhate / bhagavān āha / ātmānaṃ śāradvatīputra nopalabhate / jīvaṃ nopalabhate / jantuṃ nopalabhate / poṣaṃ nopalabhate / puruṣaṃ nopalabhate / pudgalaṃ nopalabhate / manujaṃ nopalabhate / mānavaṃ nopalabhate / kārakaṃ nopalabhate / jānakaṃ nopalabhate / paśyakaṃ nopalabhate / atyantaviśuddhitām upādāya /

rūpaṃ nopalabhate 'tyantaviśuddhitām upādāya / vedanāṃ nopalabhate 'tyantaviśuddhitām upādāya / saṃjñāṃ nopalabhate 'tyantaviśuddhitām upādāya / saṃskārān nopalabhate 'tyantaviśuddhitām upādāya / vijñānaṃ nopalabhate 'tyantaviśuddhitām upādāya / cakṣur nopalabhate 'tyantaviśuddhitām upādāya / śrotraṃ nopalabhate 'tyantaviśuddhitām upādāya / ghrāṇaṃ Ghosa1913, p. 840 nopalabhate 'tyantaviśuddhitām upādāya / jihvāṃ nopalabhate 'tyantaviśuddhitām upādāya / kāyaṃ nolabhate 'tyantaviśuddhitām upādāya / mano nopalabhate 'tyantaviśuddhitām upādāya / rūpaṃ nopalabhate 'tyantaviśuddhitām upādāya / śabdaṃ nopalabhate 'tyantaviśuddhitām upādāya / gandhaṃ nopalabhate 'tyantaviśuddhitām upādāya / rasaṃ nopalabhate 'tyantaviśuddhitām upādāya / sparśaṃ nopalabhate 'tyantaviśuddhitām upādāya / dharmmān nopalabhate 'tyantaviśuddhitām upādāya /

cakṣurdhātuṃ rūpadhātuṃ cakṣurvvijñānadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / śrotradhātuṃ śabdadhātuṃ śrotravijñānadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / ghrāṇadhātuṃ gandhadhātuṃ ghrāṇavijñānadhātuṃ nopalabhate / jihvādhātuṃ rasadhātuṃ jihvāvijñānadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / kāyadhātuṃ sparśadhātuṃ kāyavijñānadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / manodhātuṃ dharmmadhātuṃ manovijñānadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / pṛthivīdhātum abdhātuṃ tejodhātuṃ vāyudhātum ākāśadhātu vijñānadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya /

avidyāṃ nolabhate 'tyantaviśuddhitām upādāya / saṃskārān nopalabhate 'tyantaviśuddhitām upādāya / vijñānaṃ nopalabhate 'tyantaviśuddhitām upādāya / nāmarūpaṃ nopalabhate 'tyantaviśuddhitām upādāya / ṣaḍāyatanaṃ nopalabhate 'tyantaviśuddhitām upādāya / sparśaṃ nopalabhate 'tyantaviśuddhitām upādāya / vedanāṃ nopalabhate 'tyantaviśuddhitām upādāya / tṛṣṇāṃ nopalabhate 'tyantaviśuddhitām upādāya / upādānaṃ Ghosa1913, p. 841 nopalabhate 'tyantaviśuddhitām upādāya / bhavaṃ nopalabhate 'tyantaviśuddhitām upādāya / jātiḥ nopalabhate 'tyantaviśuddhitām upādāya / jarāmaraṇaṃ nopalabhate 'tyantaviśuddhitām upādāya / duḥkhaṃ nopalabhate 'tyantaviśuddhitām upādāya /

samudayaṃ nopalabhate 'tyantaviśuddhitām upādāya / nirodhaṃ nopalabhate 'tyantaviśuddhitām upādāya / mārgaṃ nopalabhate 'tyantaviśuddhitām upādāya / kāyadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / rūpyadhātum ārūpyadhātuṃ nopalabhate 'tyantaviśuddhitām upādāya / dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryyapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ nopalabhate 'tyantaviśuddhitām upādāya /

smṛtyupasthānāni nopalabhate 'tyantaviśuddhitām upādāya / samyakprahāṇāni nopalabhate 'tyantaviśuddhitām upādāya / ṛddhipādān nopalabhate 'tyantaviśuddhitām upādāya / indriyāṇi balāni bodhyaṅgāni nopalabhate 'tyantaviśuddhitām upādāya / āryyāṣṭāṅgamārgaṃ nopalabhate 'tyantaviśuddhitām upādāya / āryyasatyāni nopalabhate 'tyantaviśuddhitām upādāya / dhyānāni cāpramāṇāni nopalabhate 'tyantaviśuddhitām upādāya / ārūpyasamāpattīr nopalabhate 'tyantaviśuddhitām upādāya / vimokṣān nopalabhate 'tyantaviśuddhitām upādāya / anupūrvvavihārasamāpattīr nopalabhate 'tyantaviśuddhitām upādāya / śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhate 'tyantaviśuddhitām upādāya / abhijñāṃ nopalabhate 'tyantaviśuddhitām upādāya / samādhīn nopalabhate 'tyantaviśuddhitām upādāya / dhāraṇīmukhāni nopalabhate 'tyantaviśuddhitām Ghosa1913, p. 842 upādāya / tathāgatabalāni nopalabhate 'tyantaviśuddhitām upādāya / vaiśāradyāni nopalabhate 'tyantaviśuddhitām upādāya / pratisamvido nopalabhate 'tyantaviśuddhitām upādāya / mahāmaitrīṃ nopalabhate 'tyantaviśuddhitām upādāya / mahākaruṇāṃ nopalabhate 'tyantaviśuddhitām upādāya / āveṇikabuddhadharmmān nopalabhate 'tyantaviśuddhitām upādāya / srotaāpattiphalaṃ nopalabhate 'tyantaviśuddhitām upādāya / sakṛdāgāmiphalaṃ nopalabhate 'tyantaviśuddhitām upādāya / anāgāmiphalaṃ nopalabhate 'tyantaviśuddhitām upādāya / arhattvaṃ nopalabhate 'tyantaviśuddhitām upādāya / pratyekabuddhatvaṃ nopalabhate 'tyantaviśuddhitām upādāya / bodhisattvaṃ nopalapate 'tyantaviśuddhitām upādāya / bodhiṃ nopalabhate 'tyantaviśuddhitām upādāya / buddhaṃ nopalabhate 'tyantaviśuddhitām upādāya /

āha / kim iti bhagavan viśuddhitā / bhagavān āha / anutpādaḥ / anirodhaḥ / asaṃkleśaḥ / avyavadānam aprādurbhāvo 'nupalambho 'nabhisaṃskāraḥ sarvvadharmmāṇām eṣām āviśuddhir ity ucyate / evaṃ hi śāradvatīputra bodhisattvo mahāsattvo na kvacid dharmme śikṣate / tat kasya hetor naite śāradvatīputra dharmmās tathā saṃvidyante yathā bālapṛthagjanā abhiniviṣṭāḥ /

āha / kathaṃ bhagavann ete dharmmāḥ saṃvidyante / bhagavān āha / yathā na saṃvidyante tathā vidyante / eva samvidyamānā tenocyate avidyeti /

āha / kasmāt punar bhagavann asaṃvidyamānā ucyate 'vidyeti / bhagavān āha / rūpaṃ na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya Ghosa1913, p. 843 / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

vedanā śāradvatīputra na saṃvidyate / adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

saṃjñā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

Ghosa1913, p. 844

saṃskārāḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirdhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

vijñānaṃ śāradvatīputra na saṃvidyate adhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣuḥ śāradvatīputra na saṃvidyate adhyātmaśūnyatām upādāya / evaṃ śrotraṃ ghrāṇaṃ jihvā kāya mano na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya Ghosa1913, p. 845 / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

rūpaṃ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / evaṃ śabdo gandho rasaḥ sparśo dharmmo na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣurvvijñānaṃ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādaya / evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām Ghosa1913, p. 846 upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

cakṣuḥsaṃsparśaḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

evaṃ śāradvatīputra śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ manaḥsaṃsparśo na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāyaḥ / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

Ghosa1913, p. 847

cakṣuḥsaṃsparśapratyayavedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

śrotrasaṃsparśapratyayavedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

ghrāṇasaṃsparśapratyayavedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādaya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām Ghosa1913, p. 848 upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

jihvāsaṃsparśapratyayavedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

kāyasaṃsparśapratyayavedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

manaḥsaṃsparśapratyayavedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām Ghosa1913, p. 849 upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśaśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

pṛthivīdhātuḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

abdhātuḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

Ghosa1913, p. 850

tejodhātuḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgsaśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

vāyudhātuḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

ākāśadhātuḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām Ghosa1913, p. 851 upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

vijñānadhātuḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

nāmarūpaṃ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

ṣaḍāyatanaṃ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām Ghosa1913, p. 852 upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

sparśaḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

vedanā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādaya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

tṛṣṇā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām Ghosa1913, p. 853 upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

upādānaṃ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

bhavaḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃsṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

Ghosa1913, p. 854

jātiḥ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

jarāmaraṇaṃ śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

dānapāramitā śāradratīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām Ghosa1913, p. 855 upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

śīlapāramitā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

kṣāntipāramitā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

vīryyapāramitā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / Ghosa1913, p. 856 śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

dhyānapāramitā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambharaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

prajñāpāramitā śāradvatīputra na saṃvidyate 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / Ghosa1913, p. 857 svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

smṛtyupasthānāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

samyakprahāṇāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

ṛddhipādāḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām Ghosa1913, p. 858 upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

indriyāṇi śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirdhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

āryyasatyāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

Ghosa1913, p. 859

dhyānāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

apramāṇāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

ārūpyasamāpattayaḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asamṣkṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya Ghosa1913, p. 860 / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

aṣṭau vimokṣāḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

navānupūrvvavihārasamāpattayaḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

śūnyatānimittāpraṇihitavimokṣamukhāni śāradvatīputra na saṃvidyante Ghosa1913, p. 861 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

abhijñāḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

samādhayaḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām Ghosa1913, p. 862 upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

dhāraṇīmukhāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

tathāgatabalāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

catvāri vaiśāradyāni śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām Ghosa1913, p. 863 upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

catasraḥ pratisamvidaḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

mahāmaitrī śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām Ghosa1913, p. 864 upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

mahākaruṇā śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

aṣṭādaśāveṇikā buddhadharmmāḥ śāradvatīputra na saṃvidyante 'dhyātmaśūnyatām upādāya / bahirddhāśūnyatām upādāya / adhyātmabahirddhāśūnyatām upādāya / śūnyatāśūnyatām upādāya / mahāśūnyatām upādāya / paramārthaśūnyatām upādāya / saṃskṛtaśūnyatām upādāya / asaṃskṛtaśūnyatām upādāya / atyantaśūnyatām upādāya / anavarāgraśūnyatām upādāya / anavakāraśūnyatām upādāya / prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatām upādāya / svalakṣaṇaśūnyatām upādāya / anupalambhaśūnyatām upādāya / abhāvaśūnyatām upādāya / svabhāvaśūnyatām upādāya / abhāvasvabhāvaśūnyatām upādāya /

tatra bālapṛthagjanā abhiniveśena tṛṣṇām abhiniviṣṭāḥ / tair avidyā kalpitā / avidyābhiniviśyobhayor uttarayoḥ saktāḥ / yad utocchedaśā tayos tena jānanti na paśyanti / ye dharmmā na saṃvidyante Ghosa1913, p. 865 tān kalpayitvā nāmarūpe 'bhiniviṣṭāḥ / dānapāramitāyām abhiniviṣṭāḥ / śīlapāramitāyām abhiniviṣṭāḥ / kṣāntipāramitāyām abhiniviṣṭāḥ / vīryyapāramitāyām abhiniviṣṭāḥ / dhyānapāramitāyām abhiniviṣṭāḥ / prajñāpāramitāyām abhiniviṣṭā /

adhyātmaśūnyatāyām abhiniviṣṭāḥ / bahirddhāśūnyatāyām abhiniviṣṭāḥ / adhyātmabahirddhāśūnyatāyām abhiniviṣṭāḥ / śūnyatāśūnyatāyām abhiniviṣṭāḥ / mahāśūnyatāyām abhiniviṣṭāḥ / paramārthaśūnyatāyām abhiniviṣṭāḥ / saṃskṛtaśūnyatāyām abhiniviṣṭāḥ / asaṃskṛtaśūnyatāyām abhiniviṣṭāḥ / atyantaśūnyatāyām abhiniviṣṭāḥ / anavarāgraśūnyatāyām abhiniviṣṭāḥ / anavakāraśūnyatāyām abhiniviṣṭāḥ / prakṛtiśūnyatāyām abhiniviṣṭāḥ / sarvvadharmmaśūnyatāyām abhiniviṣṭāḥ / svalakṣaṇaśūnyatāyām abhiniviṣṭāḥ / anupalambhaśūnyatāyām abhiniviṣṭāḥ / abhāvaśūnyatāyām abhiniviṣṭāḥ / svabhāvaśūnyatāyām abhiniviṣṭāḥ / abhāvasvabhāvaśūnyatāyām abhiniviṣṭāḥ /

smṛtyupasthāneṣv abhiniviṣṭāḥ / samyakprahāṇeṣv abhiniviṣṭāḥ / ṛddhipādeṣv abhiniviṣṭāḥ / indriyeṣv abhiniviṣṭāḥ / baleṣv abhiniviṣṭāḥ / bodhyaṅgeṣv abhiniviṣṭāḥ / āryyāṣṭāṅgamārge 'bhiniviṣṭāḥ / āryyasatyeṣv abhiniviṣṭāḥ / dhyāneṣv abhiniviṣṭāḥ / apramāṇeṣv abhiniviṣṭāḥ / ārūpyasamāpattiṣv abhiniviṣṭāḥ / vimokṣeṣv abhiniviṣṭāḥ / navānupūrvvavihārasamāpattiṣv abhiniviṣṭāḥ / śūnyatānimittāpraṇihitavimokṣamukheṣv abhiniviṣṭāḥ / abhijñāsv abhiniviṣṭāḥ / samādhiṣv abhiniviṣṭāḥ / dhāraṇīmukheṣv abhiniviṣṭāḥ / tathāgatabaleṣv abhiniviṣṭāḥ Ghosa1913, p. 866 / vaiśāradyeṣv abhiniviṣṭāḥ / pratisamvitsv abhiniviṣṭāḥ / mahāmaitryām abhiniviṣṭāḥ / mahākaruṇāyām abhiniviṣṭāḥ / āveṇikabuddhadharmmeṣv abhiniviṣṭāḥ /

te 'bhiniviṣṭā evaṃ santaḥ avidyamānān dharmmān kalpāyanti / te na jānanti na paśyanti / kiṃ na jānanti na paśyanti /

rūpaṃ na jānanti na paśyanti / vedanāṃ na jānanti na paśyanti / saṃjñāṃ na jānanti na paśyanti / saṃskārān na jānanti na paśyanti / vijñānaṃ na jānanti na paśyanti / cakṣur na jānanti na paśyanti / śrotraṃ na jānanti na paśyanti / ghrāṇaṃ na jānanti na paśyanti / jihvāṃ na jānanti na paśyanti / kāyaṃ na jānanti na paśyanti / mano na jānanti na paśyanti /

rūpaṃ na jānanti na paśyanti / śabdaṃ na jānanti na paśyanti / gandhaṃ na jānanti na paśyanti / rasaṃ na jānanti na paśyanti / sparśaṃ na jānanti na paśyanti / dharmmān na jānanti na paśyanti /

cakṣurvvijñānaṃ na jānanti na paśyanti / śrotravijñānaṃ na jānanti na paśyanti / ghrāṇavijñānaṃ na jānanti na paśyanti / jihvāvijñānaṃ na jānanti na paśyanti / kāyavijñānaṃ na jānanti na paśyanti / manovijñānaṃ na jānanti na paśyanti /

cakṣuḥsaṃsparśaṃ na jānanti na paśyanti / śrotrasaṃsparśaṃ na jānanti na paśyanti / ghrāṇasaṃsparśaṃ na jānanti na paśyanti / jihvāsaṃsparśaṃ na jānanti na paśyanti / kāyasaṃsparśaṃ na jānanti na paśyanti / manaḥsaṃsparśaṃ na jānanti na paśyanti /

Ghosa1913, p. 867

cakṣuḥsaṃsparśapratyayavedanāṃ na jānanti na paśyanti / śrotrasaṃsparśapratyayavedanāṃ na jānanti na paśyanti / ghrāṇasaṃsparśapratyayavedanā na jānanti na paśyanti / jihvāsaṃsparśapratyayavedanāṃ na jānanti na paśyanti / kāyasaṃsparśapratyayavedanāṃ na jānanti na paśyanti / manaḥsaṃsparśapratyayavedanāṃ na jānanti na paśyanti /

dānapāramitāṃ na jānanti na paśyanti / śīlapāramitāṃ na jānanti na paśyanti / kṣāntipāramitāṃ na jānanti na paśyanti / vīryyapāramitāṃ na jānanti na paśyanti / dhyānapāramitāṃ na jānanti na paśyanti / prajñāpāramitāṃ na jānanti na paśyanti /

adhyātmaśūnyatāṃ na jānanti na paśyanti / bahirddhāśūnyatāṃ na jānanti na paśyanti / adhyātmabahirddhāśūnyatāṃ na jānanti na paśyanti / śūnyatāśūnyatāṃ na jānanti na paśyanti / mahāśūnyatāṃ na jānanti na paśyanti / paramārthaśūnyatāṃ na jānanti na paśyanti / saṃskṛtaśūnyatāṃ na jānanti na paśyanti / asaṃskṛtaśūnyatāṃ na jānanti na paśyanti / atyantaśūnyatāṃ na jānanti na paśyanti / anavarāgraśūnyatāṃ na jānanti na paśyanti / anavakāraśūnyatāṃ na jānanti na paśyanti / prakṛtiśūnyatāṃ na jānanti na paśyanti / sarvvadharmmaśūnyatāṃ na jānanti na paśyanti / svalakṣaṇaśūnyatāṃ na jānanti na paśyanti / anupalambhaśūnyatāṃ na jānanti na paśyanti / abhāvaśūnyatāṃ na jānanti na paśyanti / svabhāvaśūnyatāṃ na jānanti na paśyanti / abhāvasvabhāvaśūnyatāṃ na jānanti na paśyanti /

smṛtyupasthānāni na jānanti na paśyanti / samyakprahāṇāni na Ghosa1913, p. 868 jānanti na paśyanti / ṛddhipādān na jānanti na paśyanti / pañcendriyāṇi na jānanti na paśyanti / pañcabalāni na jānanti na paśyanti / saptabodhyaṅgāni na jānanti na paśyanti / āryyāṣṭāṅgamārgaṃ na jānanti na paśyanti / āryyasatyāni na jānanti na paśyanti / dhyānāni na jānanti na paśyanti / apramāṇāni na jānanti na paśyanti / ārūpyasamāpattīr na jānanti na paśyanti / aṣṭau vimokṣān na jānanti na paśyanti / navānupūrvvavihārasamāpattīr na jānanti na paśyanti / śūnyatānimittāpraṇihitavimokṣamukhāni na jānanti na paśyanti / abhijñā na jānanti na paśyanti / samādhīn na jānanti na paśyanti / dhāraṇīmukhāni na jānanti na paśyanti / tathāgatabalāni na jānanti na paśyanti / catvāri vaiśāradyāni na jānanti na paśyanti / catasraḥ pratisamvido na jānanti na paśyanti / mahāmaitrīṃ na jānanti na paśyanti / mahākaruṇāṃ na jānanti na paśyanti / aṣṭādaśāveṇikān buddhadharmmān na jānanti na paśyanti /

te bālā iti saṃkhyāṃ gacchanti / te na niryānti / kuto na niryānti / kāmadhātor na niryānti / rūpadhātor na niryānti / ārūpyadhātor na niryānti / śrāvakadhātor na niryānti / pratyekabuddhabhūmer na niryānti /

te na śraddadhati / kim iti na śraddadhati / rūpaṃ rūpeṇa śūnyam iti na śraddadhati / vedanā vedanayā śūnyeti na śraddadhati / saṃjñā saṃjñayā śūnyeti na śraddadhati / saṃskārāḥ saṃskāraiḥ śūnyā iti na śraddadhati / vijñānaṃ vijñānena śūnyam iti na śraddadhati /

Ghosa1913, p. 869

cakṣuś cakṣuṣā śūnyam iti na śraddadhati / eva śrotreṇa śūnyam iti na śraddadhati / ghrāṇaṃ ghrāṇena śūnyam iti na śraddadhati / jihvā jihvayā śūnyeti na śraddadhati / kāyaḥ kāyena śūnya iti na śraddadhati / mano manasā śūnyam iti na śraddadhati / rūpaṃ rūpeṇa śūnyam iti na śraddadhati / śabdaḥ śabdena śūnya iti na śraddadhati / gandho gandhena śūnya iti na śraddadhati / raso rasena śūnya iti na śraddadhati / sparśaḥ sparśena śūnya iti na śraddadhati / dharmmāḥ dharmmaiḥ śūnyā iti na śraddadhati / cakṣurvvijñānaṃ cakṣurvvijñānena śūnyam iti na śraddadhati / śrotravijñānaṃ śrotravijñānena śūnyam iti na śraddadhati / ghrāṇavijñānaṃ ghrāṇavijñānena śūnyam iti na śraddadhati / jihvāvijñānaṃ jihvāvijñānena śūnyam iti na śraddadhati / kāyavijñānaṃ kāyavijñānena śūnyam iti na śraddadhati / manovijñānaṃ manovijñānena śūnyam iti na śraddadhati /

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnya iti na śraddadhati / śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnya iti na śraddadhati / ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnya iti na śraddadhati / jihvāsaṃsparśo jihvāsaṃsparśena śūnya iti na śraddadhati / kāyasaṃsparśaḥ kāyasaṃsparśena śūnya iti na śraddadhati / manaḥsaṃsparśo manaḥsaṃsparśena śūnya iti na śraddadhati /

cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanayā śūnyā iti na śraddadhati / śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanayā śūnyeti na śraddadhati / ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanayā śūnyeti na śraddadhati / jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanayā Ghosa1913, p. 870 śūnyeti na śraddadhati / kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanayā śūnyeti na śraddadhati / manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanayā śūnyeti na śraddadhati /

dānapāramitā dānapāramitayā śūnyeti na śraddadhati / śīlapāramitā śīlapāramitayā śūnyeti na śraddadhati / kṣāntipāramitā kṣāntipāramitayā śūnyeti na śraddadhati / vīryyapāramitā vīryyapāramitayā śūnyeti na śraddadhati / dhyānapāramitā dhyānapāramitayā śūnyā iti na śraddadhati / prajñāpāramitā prajñāpāramitayā śūnyeti na śraddadhati /

adhyātmaśūnyatā adhyātmaśūnyatayā śūnyeti na śraddadhati / bahirddhāśūnyatā bahirddhāśūnyatayā śūnyeti na śraddadhati / adhyātmabahirddhāśūnyatā adhyātmabahirddhāśūnyatayā śūnyeti na śraddadhati / śūnyatāśūnyatā śūnyatāśūnyatayā śūnyeti na śraddadhati / mahāśūnyatā mahāśūnyatayā śūnyeti na śraddadhati / paramārthaśūnyatā paramārthaśūnyatayā śūnyeti na śraddadhati / saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyeti na śraddadhati / asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyeti na śraddadhati / atyantaśūnyatā atyantaśūnyatayā śūnyeti na śraddadhati / anavarāgraśūnyatā anavarāgraśūnyatayā śūnyeti na śraddadhati / anavakāraśūnyatā anavakāraśūnyatayā śūnyeti na śraddadhati / prakṛtiśūnyatā prakṛtiśūnyatayā śūnyeti na śraddadhati / sarvvadharmmaśūnyatā sarvvadharmmaśūnyatayā śūnyeti na śraddadhati / svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyeti na śraddadhati / anupalambhaśūnyatā anupalambhaśūnyatayā śūnyeti na Ghosa1913, p. 871 śraddadhati / abhāvaśūnyatā abhāvaśūnyatayā śūnyeti na śraddadhati / svabhāvaśūnyatā svabhāvaśūnyatayā śūnyeti na śraddadhati / abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyeti na śraddadhati /

catvāri smṛtyupasthānāni smṛtyupasthānaiḥ śūnyānīti na śraddadhati / catvāri samyakprahāṇāni samyakprahāṇānaiḥ śūnyānīti na śraddadhati / ṛddhipādāḥ ṛddhipādaiḥ śūnyā iti na śraddadhati / indriyāṇīndriyaiḥ śūnyānīti na śraddadhati / balāni balaiḥ śūnyānīti na śraddadhati / bodhyaṅgāni bodhyaṅgaiḥ śūnyānīti na śraddadhati / āryyāṣṭāṅgamārga āryyāṣṭāṅgamārgeṇa śūnya iti na śraddadhati / āryyasatyāny āryyasatyaiḥ śūnyānīti na śraddadhati / dhyānāni dhyānaiḥ śūnyānīti na śraddadhati / apramāṇāny apramāṇaiḥ śūnyānīti na śraddadhati / ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyā iti na śraddadhati / aṣṭau vimokṣāḥ vimokṣaiḥ śūnyā iti na śraddadhati / navānupūrvvavihārasamāpattayo navānupūrvvavihārasamāpattibhiḥ śūnyā iti na śraddadhati / śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyānīti na śraddadhati / abhijñā abhijñābhiḥ śūnyā iti na śraddadhati / samādhayaḥ samādhibhiḥ śūnyā iti na śraddadhati / dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyānīti na śraddadhati / tathāgatabalāni tathāgatabalaiḥ śūnyānīti na śraddadhati / vaiśāradyāni vaiśāradyaiḥ śūnyānīti na śraddadhati / pratisamvidaḥ pratisamvidbhiḥ śūnyā iti na śraddadhati / mahāmaitrī mahāmaitryā śūnyeti na Ghosa1913, p. 872 śraddadhati / mahākaruṇā mahākaruṇayā śūnyeti na śraddadhati / āveṇikabuddhadharmmāḥ āveṇikabuddhadharmmaiḥ śūnyā iti na śraddadhati /

śrotaāpattiphalaṃ śrotaāpattiphalena śūnyam iti na śraddadhati / sakṛdāgāmiphalaṃ sakṛdāgāmiphalena śūnyam iti na śraddadhati / anāgāmikaphalam anāgāmikaphalena śūnyam iti na śraddadhati / arhattvam arhattvena śūnyam iti na śraddadhati / pratyekabodhiḥ pratyekabodhyā śūnyeti na śraddadhati / mārgākārajñatā mārgākārajñatayā śūnyeti na śraddadhati / sarvvākārajñatā sarvvākārajñatayā śūnyeti na śraddadhati /

te na pratitiṣṭhanti / kim iti na pratitiṣṭhanti / dānapāramitāyāṃ na pratitiṣṭhanti / śīlapāramitāyāṃ na pratitiṣṭhanti / kṣāntipāramitāyāṃ na pratitiṣṭhanti / vīryyapāramitāyāṃ na pratitiṣṭhanti / dhyānapāramitāyāṃ na pratitiṣṭhanti / prajñāpāramitāyāṃ na pratitiṣṭhanti /

adhyātmaśūnyatāyāṃ na pratitiṣṭhanti / bahirddhāśūnyatāyāṃ na pratitiṣṭhanti / adhyātmabahirddhāśūnyatāyāṃ na pratitiṣṭhanti / śūnyatāśūnyatāyāṃ na pratitiṣṭhanti / mahāśūnyatāyāṃ na pratitiṣṭhanti / paramārthaśūnyatāyāṃ na pratitiṣṭhanti / saṃskṛtaśūnyatāyāṃ na pratitiṣṭhanti / asaṃskṛtaśūnyatāyāṃ na pratitiṣṭhanti / atyantaśūnyatāyāṃ na pratitiṣṭhanti / anavarāgraśūnyatāyāṃ na pratitiṣṭhanti / anavakāraśūnyatāyāṃ na pratitiṣṭhanti / prakṛtiśūnyatāyāṃ na pratitiṣṭhanti / sarvvadharmmaśūnyatāyāṃ na pratitiṣṭhanti / svalakṣaṇaśūnyatāyāṃ na pratitiṣṭhanti / anupalambhaśūnyatāyāṃ na pratitiṣṭhanti / Ghosa1913, p. 873 abhāvaśūnyatāyāṃ na pratitiṣṭhanti / svabhāvaśūnyatāyā na pratitiṣṭhanti / abhāvasvabhāvaśūnyatāyāṃ na pratitiṣṭhanti /

āvaivarttikabhūmau na pratitiṣṭhanti / smṛtyupasthāneṣu na pratitiṣṭhanti / samyakprahāṇeṣu na pratitiṣṭhanti / ṛddhipādeṣu na pratitiṣṭhanti / indriyeṣu na pratitiṣṭhanti / baleṣu na pratitiṣṭhanti / bodhyaṅgeṣu na pratitiṣṭhanti / āryyāṣṭāṅgamārge na pratitiṣṭhanti / āryyasatyeṣu na pratitiṣṭhanti / dhyāneṣu na pratitiṣṭhanti / apramāṇeṣu na pratitiṣṭhanti / ārūpyasamāpattiṣu na pratitiṣṭhanti / aṣṭāsu vimokṣeṣu na pratitiṣṭhanti / navānupūrvvavihārasamāpattiṣu na pratitiṣṭhanti / abhijñāsu na pratitiṣṭhanti / samādhiṣu na pratitiṣṭhanti / dhāraṇīmukheṣu na pratitiṣṭhanti / tathāgatabaleṣu na pratitiṣṭhanti / vaiśāradyeṣu na pratitiṣṭhanti / pratisamvitsu na pratitiṣṭhanti / mahāmaitryāṃ na pratitiṣṭhanti / mahākaruṇāyāṃ na pratitiṣṭhanti / aṣṭādaśāveṇikabuddhadharmmeṣu na pratitiṣṭhanti /

te 'bhiniviṣṭāḥ / kim ity abhiniviṣṭāḥ / rūpe 'bhiniviṣṭāḥ / vedanāyām abhiniviṣṭāḥ / saṃjñāyām abhiniviṣṭāḥ / saṃskāreṣv abhiniviṣṭāḥ / vijñāne 'bhiniviṣṭāḥ / cakṣuṣv abhiniviṣṭāḥ / śrotreṣv abhiniviṣṭāḥ / ghrāṇe 'bhiniviṣṭāḥ / jihvāyām abhiniviṣṭāḥ / kāye 'bhiniviṣṭāḥ / manasy abhiniviṣṭāḥ / rūpe 'bhiniviṣṭāḥ / śabde 'bhiniviṣṭāḥ / gandhe 'bhiniviṣṭāḥ / rase 'bhiniviṣṭāḥ / sparśe 'bhiniviṣṭāḥ / dharmmeṣv abhiniviṣṭāḥ / cakṣurdhātāv abhiniviṣṭāḥ / śrotradhātāv abhiniviṣṭāḥ / ghrāṇadhātāv abhiniviṣṭāḥ / jihvādhātāv abhiniviṣṭāḥ / kāyadhātāv abhiniviṣṭāḥ / manodhātāv abhiniviṣṭāḥ / Ghosa1913, p. 874 cakṣurvvijñānadhātāv abhiniviṣṭāḥ / śrotravijñānadhātāv abhiniviṣṭāḥ / ghrāṇavijñānadhātāv abhiniviṣṭāḥ / jihvāvijñānadhātāv abhiniviṣṭāḥ / kāyavijñānadhātāv abhiniviṣṭāḥ / manovijñānadhātāv abhiniviṣṭāḥ / dharmmadhātuṣv abhiniviṣṭāḥ / vijñāne 'bhiniviṣṭāḥ / rāge 'bhiniviṣṭāḥ / dveṣe 'bhiniviṣṭāḥ / mohe 'bhiniviṣṭāḥ / dṛṣṭikṛte 'bhiniviṣṭāḥ / avidyāyām abhiniviṣṭāḥ / saṃskāreṣv abhiniviṣṭāḥ / vijñāne 'bhiniviṣṭāḥ / nāmarūpe 'bhiniviṣṭāḥ / ṣaḍāyatane 'bhiniviṣṭāḥ / sparśe 'bhiniviṣṭāḥ / vedanāyām abhinivieṣṭāḥ / tṛṣṇāyām abhiniviṣṭāḥ / upādāne 'bhiniviṣṭāḥ / bhāve 'bhiviviṣṭāḥ / jātāv abhiniviṣṭāḥ / jarāmaraṇeṣv abhiniviṣṭāḥ /

dānapāramitāyām abhiniviṣṭāḥ / śīlapāramitāyām abhiniviṣṭāḥ / kṣāntipāramitāyām abhiniviṣṭāḥ / vīryyapāramitāyām abhiniviṣṭāḥ / dhyānapāramitāyām abhiniviṣṭāḥ / prajñāpāramitāyām abhiniviṣṭāḥ /

adhyātmaśūnyatāyām abhiniviṣṭāḥ / bahirddhāśūnyatāyām abhiniviṣṭāḥ / adhyātmabahirddhāśūnyatāyām abhiniviṣṭāḥ / śūnyatāśūnyatāyām abhiniviṣṭāḥ / mahāśūnyatāyām abhiniviṣṭāḥ / paramārthaśūnyatāyām abhiṇiviṣṭāḥ / saṃskṛtaśūnyatāyām abhiniviṣṭāḥ / asaṃskṛtaśūnyatāyām abhiniviṣṭāḥ / atyantaśūnyatāyām abhiniviṣṭāḥ / anavarāgraśūnyatāyām abhiniviṣṭāḥ / anavakāraśūnyatāyām abhiniviṣṭāḥ / prakṛtiśūnyatāyām abhiniviṣṭāḥ / sarvvadharmmaśūnyatāyām abhiniviṣṭāḥ / svalakṣaṇaśūnyatāyām abhiniviṣṭāḥ / anupalambhaśūnyatāyām abhiniviṣṭāḥ / Ghosa1913, p. 875 abhāvaśūnyatāyām abhiniviṣṭāḥ / svabhāvaśūnyatāyām abhiniviṣṭāḥ / abhāvasvabhāvaśūnyatāyām abhiniviṣṭāḥ /

smṛtyupasthāneṣv abhiniviṣṭāḥ / samyakprahāṇeṣv abhiniviṣṭāḥ / ṛddhipādeṣv abhiniviṣṭāḥ / indriyeṣv abhiniviṣṭāḥ / baleṣv abhiniviṣṭāḥ / bodhyaṅgeṣv abhiniviṣṭāḥ / āryyāṣṭāṅgamārge 'bhiniviṣṭāḥ / āryyasatyeṣv abhiniviṣṭāḥ / dhyāneṣv abhiniviṣṭāḥ / apramāṇeṣv abhiniviṣṭāḥ / ārūpyasamāpattiṣv abhiniviṣṭāḥ / aṣṭāsu vimokṣeṣv abhiniviṣṭāḥ / navānupūrvvavihārasamāpattiṣv abhiniviṣṭāḥ / śūnyatānimittāpraṇihitavimokṣāmukheṣv abhiniviṣṭāḥ / abhijñāsv abhiniviṣṭāḥ / samādhiṣv abhiniviṣṭāḥ / tathāgatabaleṣv abhiniviṣṭāḥ / vaiśāradyeṣv abhiniviṣṭāḥ / pratisamvitsv abhiniviṣṭāḥ / mahābhaitryām abhiniviṣṭāḥ / mahākaruṇāyām abhiniviṣṭāḥ / āveṇikabuddhadharmmeṣv abhiniviṣṭāḥ / śrotaāpattiphaleṣv abhiniviṣṭāḥ / sakṛḍāgāmiphaleṣv abhiniviṣṭāḥ / anāgāmiphaleṣv abhiniviṣṭāḥ / arhattve 'bhiniviṣṭāḥ / pratyekabodhāv abhiniviṣṭāḥ / mārgākārajñatāyām abhiniviṣṭāḥ / anuttarāyāṃ samyaksagbodhāv abhiniviṣṭāḥ /

tena kāraṇena bālā ity ucyante / āha / evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate / sarvvākārajñatāyāṃ niryāti / bhagavān āha / iha śāradvatīputra bodhisattvo mahāsattvo 'nupāyakauśalena prajñāpāramitāṃ kalpayitvābhiniviśate / dhyānapāramitāṃ kalpayitvābhiniviśate / vīryyapāramitāṃ kalpayitvābhiniviete / kṣāntipāramitāṃ kalpayitvābhiniviśate Ghosa1913, p. 876 / śīlapāramitāṃ kalpayitvābhiniviśate / dānapāramitāṃ kalpayitvābhiniviśate / adhyātmaśūnyatāṃ kalpayitvābhiniviśate / bahirddhāśūnyatāṃ kalpayitvābhiniviśate / adhyātmabahirddhāśūnyatāṃ kalpayitvābhiniviśate / śūnyatāśūnyatāṃ kalpayitvābhiniviśate / mahāśūnyatāṃ kalpayitvābhiniviśate / paramārthaśūnyatāṃ kalpayitvābhiniviśate / saṃskṛtaśūnyatāṃ kalpayitvābhiniviśate / asaṃskṛtaśūnyatāṃ kalpayitvābhiniviśate / atyantaśūnyatāṃ kalpayitvābhiniviśate / anavarāgraśūnyatāṃ kalpayitvābhiniviśate / anavakāraśūnyatāṃ kalpayitvābhiniviśate / prakṛtiśūnyatāṃ kalpayitvābhiniviśate / sarvvadharmmaśūnyatāṃ kalpayitvābhiniviśate / svalakṣaṇaśūnyatāṃ kalpayitvābhiniviśate / anupalambhaśūnyatāṃ kalpayitvābhiniviśate / abhāvaśūnyatāṃ kalpayitvābhiniviśate / svabhāvaśūnyatāṃ kalpayitvābhiniviśate / abhāvasvabhāvaśūnyatāṃ kalpayitvābhiniviśate /

smṛtyupasthānāni kalpayitvābhiniviśate / samyakprahāṇāni kalpayitvābhiniviśate / ṛddhipādān kalpayitvābhiniviśate / indriyāṇi kalpayitvābhiniviśate / balāni kalpayitvābhiniviśate / bodhyāṅgāni kalpayitvābhiniviśate / āryyāṣṭāṅgamārgaṃ kalpayitvābhiniviśate / āryyasatyāni kalpayitvābhiniviśate / dhyānāni kalpayitvābhininiśate / apramāṇāni kalpayitvābhiniviśate / ārūpyasamāpattīṃ kalpayitvābhiniviśate / śūnyatānimittāpraṇihitavimokṣāṇi kalpayitvābhiniviśate / abhijñāḥ Ghosa1913, p. 877 kalpayitvābhiniviśate / samādhīn kalpayitvābhiniviśate / dhāraṇīmukhāni kalpayitvābhiniviśate / tathāgatabalāni kalpayitvābhiniviśate / vaiśāradyāni kalpayitvābhiniviśate / pratisamvidaḥ kalpayitvābhiniviśate / mahāmaitrīṃ kalpayitvābhiniviśate / mahākaruṇāṃ kalpayitvābhiniviśate / aṣṭādaśāveṇikabuddhadharmmān kalpayitvābhiniviśate / sarvvajñatāṃ kalpayitvābhiniviśate / mārgākārajñatāṃ kalpayitvābhiniviśate / sarvvākārajñatāṃ kalpayitvābhiniviśate /

anena śāradvatīputra paryyāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate / sarvvākārajñatāyāṃ na niryāti / āha / kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate / yathā śikṣamāṇaḥ prajñāpāramitāyāṃ niryāti / bhagavān āha / yadā śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tāṃ prajñāpāramitāṃ nopalabhate / na samanupaśyaty eva khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ dhyānapāramitāyāṃ caraṃs tāṃ dhyānapāramitāṃ nopalabhate na samanupaśyaty evaṃ khalu śikṣamāṇaḥ śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo vīryyapāramitāyāṃ caraṃs tāṃ vīryyapāramitāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ Ghosa1913, p. 878 niryāty anupalambhayogena / yadā khalu śāradvatāputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caraṃs tāṃ kṣāntipāramitāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhyogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caraṃs tāṃ śīlapāramitāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā khalu śāradvatīputra bodhisattvo mahāsattvo dānapāramitāyāṃ caraṃs tāṃ dānapāramitā nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena /

yadā śāradvatīputra bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ caraṃs tām adhyātmaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo bahirddhāśūnyatāyāṃ caraṃs tāṃ bahirddhāśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyā ṃśikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'dhyātmabahirddhāśūnyatāyāṃ caraṃs tām adhyātmabahirddhāśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā khalu śāradvatīputra bodhisattvo mahāsattvaḥ Ghosa1913, p. 879 śūnyatāśūnyatāyāṃ caraṃs tāṃ śūnyatāśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo mahāśūnyatāyāṃ caraṃs tāṃ mahāśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāḥ sarvvākrārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ paramārthaśūnyatāyāṃ caraṃs tāṃ paramārthaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsatvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ saṃskṛtaśūnyatāyāṃ caraṃs tāṃ saṃskṛtaśūnyatā nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsatvaḥ prajñāpāramitāyā śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'saṃskṛtaśūnyatāyāṃ caraṃs tām asaṃskṛtaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'tyantaśūnyatāyāṃ caraṃs tām atyantaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'navarāgraśūnyatāyāṃ caraṃs tām anavarāgraśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra Ghosa1913, p. 880 bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'navakāraśūnyatāyāṃ caraṃs tām anavakāraśūnyatāṃ napolabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyāṃ caraṃs tāṃ prakṛtiśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ sarvvadharmmaśūnyatāyāṃ caraṃs tāṃ sarvvadharmmaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyatāyāṃ caraṃs tāṃ svalakṣaṇaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisatvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'nupalambhaśūnyatāyāṃ caraṃs tām anupalambhaśūnyatāṃ nopalobhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'bhāvaśūnyatāyāṃ caraṃs tām abhāvaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena Ghosa1913, p. 881 / yadā śāradvatīputra bodhisattvo mahāsattvaḥ svabhāvaśūnyatāyāṃ caraṃs tāṃ svabhāvaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'bhāvasvabhāvaśūnyatāyā caraṃs tām abhāvasvabhāvaśūnyatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajnatāyāṃ niryāty anupalambhayogena /

yadā śāradvatīputra bodhisattvo mahāsattvaḥ smṛtyupasthāneṣu caraṃs tāni smṛtyupasthānāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ samyakprahāṇeṣu caraṃs tāni samyakprahāṇāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaṃ ṛddhipādeṣu caraṃs tān ṛddhipādān nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / tadā śāradvatīputra bodhisattvo mahāsattva indriyeṣu caraṃs tānīndriyāṇi nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra Ghosa1913, p. 882 bodhisattvo mahāsattvao baleṣu caraṃs tāni balāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo bodhyaṅgeṣu caraṃs tāni bodhyaṅgāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattva āryyāṣṭāṅgamārge caraṃs tam āryyāṣṭāṅgamārgaḥ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattva āryyasatyeṣu caraṃs tāny āryyasatyāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsatvo dhyāneṣu caraṃs tāni dhyānāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'pramāṇeṣu caraṃs tāny apramāṇāni nopalabhate na samanupaśmaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattva ārūpyasamāpattiṣu caraṃs tā ārūpyasamāpattīr nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 883 śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo vimokṣeṣu caraṃs tāni vimokṣāṇi nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'nupūrvvavihārasamāpattiṣu caraṃs tā anupūrvvavihārasamāpattīr nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattva śūnyatānimittāpraṇihitavimokṣamukheṣu caraṃs tāni śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo 'bhijñāsu caraṃs tā abhijñā nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ samādhiṣu caraṃs tān samādhīn nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo dhyāneṣu caraṃs tāni dhyānāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇā sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo Ghosa1913, p. 884 mahāsattvo 'pramāṇeṣu caraṃs tāny apramāṇāni nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena /

yadā śāradvatīputra bodhisattvo mahāsattvaś catasṛṣu pratisamvitsu caraṃs tāḥ pratisamvido nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo mahāmaitryāṃ caraṃs tāṃ mahāmaitrīṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo mahākaruṇāyāṃ caraṃs tāṃ mahākaruṇāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra boddisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo āveṇikabuddhadharmmeṣu caraṃs tām āveṇikabuddhadharmmān nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena /

yadā khalu śāradvatīputra bodhisattvo mahāsattvaḥ sarvvākārajñatāyāṃ caraṃs tāṃ sarvvākārajñatāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvo mārgākārajñatāyāṃ caraṃs tāṃ mārgākārajñatāṃ nopalabhate na Ghosa1913, p. 885 samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena / yadā śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tāṃ prajñāpāramitāṃ nopalabhate na samanupaśyaty evaṃ khalu śāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣamāṇaḥ sarvvākārajñatāyāṃ niryāty anupalambhayogena /

āha / kasyānupalambhayogena / bhagavān āha / adhyātmaśūnyatāyā anupalambhayogena / bahirddhāśūnyatāyā anupalambhayogena / adhyātmabahirddhāśūnyatāyā anupalambhayogena / śūnyatāśūnyatāyā anupalambhayogena / mahāśūnyatāyā anupalambhayogena / paramārthaśūnyatāyā anupalambhayogena / saṃskṛtaśūnyatāyā anupalambhayogena / asaṃskṛtaśūnyatāyā anupalambhayogena / atyantaśūnyatāyā anupalambhayogena / anavarāgraśūnyatāyā anupalambhayogena / anavakāraśūnyatāyā anupalambhayogena / prakṛtiśūnyatāyā anupalambhayogena / sarvvadharmmaśūnyatāyā anupalambhayogena / svalakṣaṇaśūnyatāyā anupalambhayogena / anupalambhaśūnyatāyā anupalambhayogena / abhāvaśūnyatāyā anupalambhayogena / svabhāvaśūnyatāyā anupalambhayogena / abhāvasvabhāvaśūnyatāyā anupalambhayogena /

śatasāhasryāḥ prajñāpāramitāyāḥ pañcamaḥ parivarttaḥ //

(ŚsP_1.5)
Ghosa1913, p. 886

atha ṣaṣṭhaḥ parivarttaḥ /

athāyuṇān subhūtir bhagavantam etad avocat / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāti / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ dhyānapāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo vīryyapāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ kṣāntipāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann eva pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ śīlapāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo dānapāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet / kim ayaṃ māyāpuruṣo 'dhyātmaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ Ghosa1913, p. 887 sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo bahirddhāśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'dhyātmabahirddhāśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ śūnyatāśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo mahāśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ paramārthaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ saṃskṛtaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'saṃskṛtaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann ava pṛcchet kim ayaṃ māyāpuruṣo 'tyantaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ Ghosa1913, p. 888 sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'navarāgraśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'navakāraśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ prakṛtiśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyatīti / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ sarvvadharmmaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ svalakṣaṇaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann avaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'nupalambhaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'bhāvaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ svabhāvaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann Ghosa1913, p. 889 evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'bhāvasvabhāvaśūnyatāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti /

tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ smṛtyupasthāneṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭevyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ samyakprahāṇeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣa ṛddhipādeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣa indriyeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo bodhyaṅgeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann eva pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣa āryyāṣṭāṅgamārge śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣa āryyasatyeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya Ghosa1913, p. 890 bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo dhyāneṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'pramāṇeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣa ārūpyasamāpattiṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'ṣṭāsu vimokṣeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann eva pṛcchet kim ayaṃ māyāpuruṣo navasv anupūrvvavihārasamāpattiṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti /

tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ śūnyatānimittāpraṇihitavimokṣeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'bhijñāsu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ samādhiṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / Ghosa1913, p. 891 sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo dhāraṇīmukheṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann eva pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣas tathāgatabaleṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo vaiśāradyeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣaḥ pratisamvitsu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo mahāmaitryāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo mahākaruṇāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti / tasya bhagavann evaṃ pṛcchataḥ sataḥ kathaṃ nirdeṣṭavyaṃ / yo bhagavann evaṃ pṛcchet kim ayaṃ māyāpuruṣo 'ṣṭādaśāveṇikabuddhadharmmeṣu śikṣitvā sarvvākārajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyatīti /

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / tena hi subhūte tvām evātra pratiprakṣyāmi / yathā te kṣamate tathā vyākuru / Ghosa1913, p. 892 tat kiṃ manyase subhūte 'nyad rūpam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā vedanānyā māyā / āha / no hīdaṃ bhagavan / tat kiṃ manyase subhūte 'nyā saṃjñānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nye saṃskārāḥ / anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyad vijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyac cakṣur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyac chrotram anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyame subhūte 'nyad ghrāṇam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā jihvānyā māyā / āha / no hīdaṃ bhagavan na / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ kāyo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyan manānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyad rūpam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ śabdo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo gandho 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo raso 'nyā māyā / āha / no hīdaṃ bhaganan / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ sparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nye dharmmā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / Ghosa1913, p. 893 tat kiṃ manyase subhūte 'nyac cakṣurvvijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyat* śrotravijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyad ghrvāṇavijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaj jihvāvijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyat kāyavijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyan manovijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaś cakṣuḥsaṃsparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ śrotrasaṃsparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo ghrāṇasaṃsparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo jihvāsaṃsparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ kāyasaṃsparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo manaḥsaṃsparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā cakṣuḥsaṃsparśapratyayavedanānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā śrotrasaṃsparśapratyayavedanā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā ghrāṇasaṃsparśapratyayavedanānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā jihvāsaṃsparśapratyayavedanānyā Ghosa1913, p. 894 māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā kāyasaṃsparśapratyayavedanānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā manaḥsaṃsparśapratyayavedanānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ pṛthivīdhātur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo 'bdhātur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyas tejodhātur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo vāyudhātur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nya ākāśadhātur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo vijñānadhātur anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāvidyānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nye saṃskārā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyad vijñānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyan nāmarūpam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyat* ṣaḍāyatanam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyaḥ sparśo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā vedanānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / Ghosa1913, p. 895 tat kiṃ manyase subhūte 'nyā tṛṣṇānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyad upādānam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo bhavo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā jātir anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyat* jarāmaraṇam anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā dānapāramitānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā śīlapāramitānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā kṣāntipāramitānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā vīryyapāramitānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā dhyānapāramitānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā prajñāpāramitānyā māyā / āha / no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte 'nyādhyātmaśūnyatā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā bahirddhāśūnyatā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyādhyātmabahirddhāśūnyatā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā śūnyatāśūnyatā anyā māyā / āha / no hīdaṃ Ghosa1913, p. 896 bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā mahāśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā paramārthaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā saṃskṛtaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāsaṃskṛtaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā atyantaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyānavarāgraśūnyatā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyānavakāraśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā prakṛtiśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā sarvvadharmmaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā svalakṣaṇaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyānupalambhaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyābhāvaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā svabhāvaśūnyatānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyābhāvasvabhāvaśūnyatānyā māyā / āha / no hīdaṃ bhagavan /

bhagavān āha / tat kiṃ manyase subhūte 'nyāni smṛtyupasthānāni Ghosa1913, p. 897 anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāni samyakprahāṇāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nye ṛddhipādāḥ anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyānīndriyāṇi anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat ki manyase subhūte 'nyāni balāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāni bodhyaṅgāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyo 'ṣṭāṅgamārgo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāny āryyasatyāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāni dhyānāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāny apramāṇāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā ārūpyasamāpattayo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāni śūnyatānimittāpraṇihitavimokṣamukhāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā abhijñā anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nye samādhayo 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāni dhāraṇīmukhāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase Ghosa1913, p. 898 subhūte 'nyāni tathāgatabalāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyāni vaiśāradyāni anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā pratisamvido 'nyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā mahāmaitrī anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā mahākaruṇānyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nye 'ṣṭādaśāveṇikabuddhadharmmāḥ anyā māyā / āha / no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'nyā bodhir anyā māyā / āha / no hīdaṃ bhagavan /

na bhagavann anyad rūpam anyā māyā / rūpam eva māyā māyaiva rūpaṃ / na bhagavann anyā vedanānyā māyā / vedanaiva māyā māyaiva vedanā / na bhagavann anyā saṃjñānyā māyā / saṃjñaiva māyā māyaiva bhagavann saṃjñā / na bhagavann anye saṃskārā anyā māyā / saṃskāra eva māyā māyaiva saṃskārāḥ / na bhagavann anyad vijñānam anyā māyā / vijñānam eva māyā māyaiva vijñānaṃ / na bhagavann anyac cakṣur anyā māyā / cakṣur eva māyā māyaiva cakṣur / na bhagavann anyac chrotram anyā māyā / śrotram eva māyā māyaiva śrotraṃ / na bhagavann anyad ghrāṇam anyā māyā / ghrāṇam eva māyā māyaiva ghrāṇaṃ / na bhagavann anyā jihvānyā māyā / jihvaiva māyā māyaiva jihvā / na bhagavann anyaḥ kāyo 'nyā māyā / kāya eva māyā māyaiva kāyaḥ / na bhagavann anyan mano 'nyā māyā / mana eva māyā māyaiva manaḥ /

na bhagavann anyad rūpam anyā māyā / rūpam eva māyā māyaiva rūpaṃ / Ghosa1913, p. 899 na bhagavann anyaḥ śabdo 'nyā māyā / śabda eva māyā māyaiva śabdaḥ / na bhagavann anyo gandho 'nyā māyā / gandha eva māyā māyaiva gandhaḥ / na bhgavann anyo raso 'nyā māyā / rasa eva māyā māyaiva rasaḥ / na bhagavann anyaḥ sparśo 'nyā māyā / sparśa eva māyā māyaiva sparśaḥ / na bhagavann anye dharmmā anyā māyā / dharmmā eva māyā māyaiva dharmmāḥ / na bhagavann anyac cakṣurvvijñānam anyā māyā / cakṣurvvijñānam eva māyā māyaiva cakṣurvvijñānaṃ / na bhagavann anyat* śrotravijñānam anyā māyā / śrotravijñānam eva māyā māyaiva śrotravijñānaṃ / na bhagavann anyad ghrāṇavijñānam anyā māyā / ghrāṇavijñānam eva māyā māyaiva ghrāṇavijñānaṃ / na bhagavann anyaj jihvāvijñānam anyā māyā / jihvāvijñānam eva māyā māyaiva jihvāvijñānaṃ / na bhagavann anyat kāyavijñānam anyā māyā / kāyavijñānam eva māyā māyaiva kāyavijñānaṃ / na bhagavann anyan manovijñānam anyā māyā / manovijñānam eva māyā māyaiva manovijñānaṃ / na bhagavann anyaś cakṣuḥsaṃsparśo 'nyā māyā / cakṣuḥsaṃsparśa eva māyā māyaiva cakṣuḥsaṃsparśaḥ / na bhagavann anyaḥ śrotrasaṃsparśo 'nyā māyā / śrotrasaṃsparśa eva māyā māyaiva śrotrasaṃsparśaḥ / na bhagavann anyo ghrāṇasaṃsparśo 'nyā māyā / ghrāṇasaṃsparśa eva māyā māyaiva ghrāṇasaṃsparśaḥ / na bhagavann anyo jihvāsaṃsparśo 'nyā māyā / jihvāsaṃsparśa eva māyā māyaiva jihvāsaṃsparśaḥ / na bhagavann anyaḥ kāyasaṃsparśo 'nyā māyā / kāyasaṃsparśa eva māyā māyaiva kāyasaṃsparśaḥ / na bhagavann anyo manaḥsaṃsparśo 'nyā māyā / manaḥsaṃsparśa eva māyā māyaiva manaḥsaṃsparśaḥ / na bhagavann anyā cakṣuḥsaṃsparśapratyayavedanānyā māyā / cakṣuḥsaṃsparśapratyayavedanaiva māyā māyaiva cakṣuḥsaṃsparśapratyayavedanā Ghosa1913, p. 900 / na bhagann anyā śrotrasaṃsparśapratyayavedanānyā māyā / śrotrasaṃsparśapratyavedanaiva māyā māyaiva śrotrasaṃsparśapratyayavedanā / na bhagavann anyo ghrāṇasaṃsparśapratyayavedanānyā māyā / ghrāṇasaṃsparśapratyayavedanaiva māyā māyaiva ghrāṇasaṃsparśapratyayavedanā / na bhagavann anyā jihvāsaṃsparśapratyayavedanānyā māyā / jihvāsaṃsparśapratyayavedanaiva māyā māyaiva jihvāsaṃsparśapratyayavedanā / na bhagavann anyā kāyasaṃsparśapratyayavedanānyā māyā / kāyasaṃsparśapratyayavedanaiva māyā māyaiva kāyasaṃsparśapratyayavedanā / na bhagavann anyā manaḥsaṃsparśapratyayavedanānyā māyā / manaḥsaṃsparśapratyayavedanaiva māyā māyaiva manaḥsaṃsparśapratyayavedanā /

na bhagavann anyaḥ pṛthivīdhātur anyā māyā / pṛthivīdhātur eva māyā māyaiva pṛthivīdhātuḥ / na bhagavann anyo 'bdhātur anyā māyā / abdhātur eva māyā māyaivābdhātuḥ / na bhagavann anyas tejodhātur anyā māyā / tejodhātur eva māyā māyaiva tejodhātuḥ / na bhagavann anyo vāyudhātur anyā māyā / vāyudhātur eva māyā māyaiva vāyudhātuḥ / na bhagavann anya ākāśadhātur anyā māyā / ākāśadhātur eva māyā māyaivākāśadhātuḥ / na bhagavann anyo vijñānadhātur anyā māyā / vijñānadhātur eva māyā māyaivavijñānadhātuḥ / na bhagavann anyāvidyānyā māyā / avidyaiva māyā māyaivāvidyā / na bhagavann anye saṃskārāḥ anyā māyā / saṃskārā eva māyā māyaiva saṃskārāḥ / na bhagavann anyad vijñānam anyā māyā / vijñānam eva māyā māyaiva vijñānaṃ / na bhagavann anyaṃ nāmarūpam anyā māyā / nāmarūpam eva māyā māyaiva nāmarūpaṃ / na bhagavann anyat* ṣaḍāyatanam anyā māyā / ṣaḍādyatanam eva māyā māyaiva ṣaḍhāyatanaṃ / Ghosa1913, p. 901 na bhagavann anyaḥ sparśo 'nyā māyā / sparśa eva māyā māyaiva sparśaḥ / na bhagavann anyā vedanānyā māyā / vedanaiva māyā māyaiva vedanā / na bhagavann anyā tṛṣṇānyā māyā / tṛṣṇaiva māyā māyaiva tṛṣṇā / na bhagavann anyad upādānam anyā māyā / upādāna eva māyā māyaivopādānaṃ / na bhagavann anyo bhavo 'nyā māyā / bhava eva māyā māyaiva bhavaḥ / na bhagavann anyā jātir anyā māyā / jātir eva māyā māyaiva jātiḥ / na bhagavann anyaj jarāmaraṇam anyā māyā / jarāmaraṇam eva māyā māyaiva jarāmaraṇaṃ /

na bhagavann anyā dānapāramitānyā māyā / dānapāramitaiva māyā māyaiva dānapāramitā / na bhagavann anyā śīlapāramitānyā māyā / śīlapāramitaiva māyā māyaiva śīlapāramitā / na bhagavann anyā kṣāntipāramitānyā māyā / kṣāntipāramitaiva māyā māyaiva kṣāntipāramitā / na bhagavann anyā vīryyapāramitānyā māyā / vīryyapāramitaiva māyā māyaiva vīryyapāramitā / na bhagavann anyā dhyānapāramitānyā māyā / dhyānapāramitaiva māyā māyaiva dhyānapāramitā / na bhagavann anyā prajñāpāramitānyā māyā / prajñāpāramitaiva māyā māyaiva prajñāpāramitā /

na bhagavann anyādhyātmaśūnyatānyā māyā / adhyātmaśūnyataiva māyā māyaivādhyātmaśūnyatā / na bhagavann anyā bahirddhāśūnyatānyā māyā / bahirddhāśūnyataiva māyā māyaiva bahirddhāśūnyatā / na bhagavann anyādhyātmabahirddhāśūnyatānyā māyā / adhyātmabahirddhāśūnyataiva māyā māyaivādhyātmabahirddhāśūnyatā / na bhagavann anyā śūnyatāśūnyatānyā māyā / Ghosa1913, p. 902 śūnyatāśūnyataiva māyā māyaiva śūnyatāśūnyatā / na bhagavann anyā mahāśūnyatānyā māyā / mahāśūnyataiva māyā māyaiva mahāśūnyatā / na bhagavann anyā paramārthaśūnyatānyā māyā / paramārthaśūnyataiva māyā māyaiva paramārthaśūnyatā / na bhagavann anyā saṃskṛtaśūnyatānyā māyā / saṃskṛtaśūnyataiva māyā māyaiva saṃskṛtaśūnyatā / na bhagavann anyāsaṃskṛtaśūnyatānyā māyā / asaṃskṛtaśūnyataiva māyā māyaivāsaṃskṛtaśūnyatā / na bhagavann anyātyantaśūnyatānyā māyā / atyantaśūnyataiva māyā māyaivātyantaśūnyatā / na bhagavann anyānavarāgraśūnyatānyā māyā / anavarāgraśūnyataiva māyā māyaivānavarāgraśūnyatā / na bhagavann anyānavakāraśūnyatānyā māyā / anavakāraśūnyataiva māyā māyaivānavakāraśūnyatā / na bhagavann anyā prakṛtiśūnyatānyā māyā / prakṛtiśūnyataiva māyā māyaiva prakṛtiśūnyatā / na bhagavann anyā sarvvadharmmaśūnyatānyā māyā / sarvvadharmmaśūnyataiva māyā māyaiva sarvvadharmmaśūnyatā / na bhagavann anyā svalakṣaṇaśūnyatānyā māyā / svalakṣaṇaśūnyataiva māyā māyaiva svalakṣaṇaśūnyatā / na bhagavann anyānupalambhaśūnyatānyā māyā / anupalambhaśūnyataiva māyā māyaivānupalambhaśūnyatā / na bhagavann anyābhāvaśūnyatānyā māyā / abhāvaśūnyataiva māyā māyaivābhāvaśūnyatā / na bhagavann anyā svabhāvaśūnyatānyā māyā / svabhāvaśūnyataiva māyā māyaiva svabhāvaśūnyatā / na bhagavann anyābhāvasvabhāvaśūnyatānyā māyā / abhāvasvabhāvaśūnyataiva māyā māyaivābhāvasvabhāvaśūnyatā /

na bhagavann anyāni smṛtyupasthānāny anyā māyā / smṛtyupasthānāny eva māyā māyaiva smṛtyupasthānāni / na bhagavann anyāni samyakprahāṇāni Ghosa1913, p. 903 anyā māyā / samyakprahāṇāny eva māyā māyaiva samyakprahāṇāni / na bhagavann anye ṛddhipādā anyā māyā / ṛddhipādā eva māyā māyaiva ṛddhipādāḥ / na bhagavann anyānīndriyāṇy anyā māyā / indriyāṇy eva māyā māyaivendriyāṇi / na bhagavann anyāni balāny anyā māyā / balāny eva māyā māyaiva balāni / na bhagavann anyāni bodhyaṅgāny anyā māyā / bodhyaṅgāny eva māyā māyaiva bodhyaṅgāni / na bhagavann anya āryyāṣṭāṅgamārgo 'nyā māyā / āryyāṣṭāṅgamārga eva māyā māyaivāṣṭāṅgamārgaḥ / na bhagavann anyāny āryyasatyāny anyā māyā / āryyasatyāny eva māyā māyaivāryyasatyāni / na bhagavann anyāni dhyānāny anyā māyā / dhyānāny eva māyā māyaiva dhyānāni / na bhagavann anyāny apramāṇāny anyā māyā / apramāṇāny eva māyā māyaivāpramāṇāni / na bhagavann anyā ārūpyasamāpattayo 'nyā māyā / ārūpyasamāpattaya eva māyā māyaivārūpyasamāpattayaḥ / na bhagavann anye vimokṣā anyā māyā / vimokṣā eva māyā māyaiva vimokṣāḥ / na bhagavann anyā navānupūrvvavihārasamāpattayo 'nyā māyā / navānupūrvvavihārasamāpattaya eva māyā māyaiva navānupūrvvavihārasamāpattayaḥ / na bhagavann anyāni śūnyatānimittāpraṇihitavimokṣamukhāni anyā māyā / śūnyatānimittāpraṇihitavimokṣamukhāny eva māyā māyaiva śūnyatānimittāpraṇihitavimokṣamukhāni / na bhagavann anyābhijñā anyā māyā / abhijñaiva māyā māyaivābhijñā / na bhagavann anye samādhayo 'nyā māyā / samādhaya eva māyā māyaiva samādhayaḥ / na bhagavann anyāni dhāraṇīmukhāny anyā māyā / dhāraṇīmukhāny eva māyā māyaiva dhāraṇīmukhāni / na bhagavann anyāni tathāgatabalāny anyā māyā / Ghosa1913, p. 904 tathāgatabalāny eva māyā māyaiva tathāgatabalāni / na bhagavann anyāni vaiśāradyāni anyā māyā / vaiśāradyāny eva māyā māyaiva vaiśāradyāni / na bhagavann anyāḥ pratisamvido 'nyā māyā / pratisamvida eva māyā māyaiva pratisamvidaḥ / na bhagavann anyā mahāmaitrī anyā māyā / mahāmaitry eva māyā māyaiva mahāmaitrī / na bhagavann anyā mahākaruṇānyā māyā / mahākaruṇaiva māyā māyaiva mahākaruṇā / na bhagavann anyāṣṭādaśāveṇikabuddhadharmmāḥ anyā māyā / aṣṭādaśāveṇikabuddhadharmmā eva māyā māyaivāṣṭādaśāveṇikabuddhadharmmāḥ / na bhagavann anyac chrotaāpattiphalam anyā māyā / śrotaāpattiphalam eva māyā māyaiva śrotaāpattiphalaṃ / na bhagavann anyat sakṛdāgāmiphalam anyā māyā / sakṛdāgāmiphalam eva māyā māyaiva sakṛdāgāmiphalaṃ / na bhagavann anyad anāgāmiphalam anyā māyā / anāgāmiphalam eva māyā māyaivānāgāmiphalaṃ / na bhagavann anyad arhattvam anyā māyā / arhattvam eva māyā māyaivārhattvaṃ / na bhagavann anyā pratyekabodhir anyā māyā / pratyekabodhir eva māyā māyaiva pratyekabodhiḥ / na bhagavann anyā mārgākārajñatānyā māyā / mārgākārajñataiva māyā māyaiva mārgākārajñatā / na bhagavann anyā sarvvākārajñatānyā māyā / sarvvākārajñataiva māyā māyaiva sarvvākārajñatā /

tat kiṃ manyase subhūte 'pi nu māyāyā utpādo vā nirodho vā / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'pi nu māyāyāḥ saṃkleśo vā vyavadānaṃ vā / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte yasya notpādo na nirodho na vyavadānam api sa na prajñāpāramitāyāṃ śikṣiṣyate / sarvvākārajñatāyāṃ Ghosa1913, p. 905 niryāsyati / sarvvākārajñatām anuprāpsyatīti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte 'traiṣā sa saṃjñāsamajñāprajñaptivyavahāraḥ / pañcasūpādānaskandheṣu yad uta bodhisattva iti / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte saṃjñāsamajñāprajñaptivyavahāramātreṇa pañcānām upādānaskandhānām utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vopalabhyate / āha no hīdaṃ bhagavan / bhagavān āha / tat kiṃ manyase subhūte yasya na saṃjñā na samajñā na prajñaptir na vyavahāro na nāma na nāmaprajñaptir na kāyo na kāyakarmma, na vāk* na vākkarmma, na mano na manaḥkarmma notpādo na nirodho na saṃkleśo na vyavadānam api nu sa prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryāsyati sarvvākārajñatām anuprāpsyatīti / āha no hīdaṃ bhagavan /

bhagavān āha / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣitvā sarvvākarajñatāyāṃ niryāsyati / sarvvākārajñatām anuprāpsyaty anupalambhayogena / āha / yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi / prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena māyāpuruṣeṇeva śikṣitavyaṃ / bhavaty anuttarāyāṃ samyaksambodhau / tat kasya hetos tathāhi bhagavan sarvva ete māyāpuruṣā veditavyāḥ / yad uta pañcaskandhāḥ /

bhagavān āha / tat kiṃ manyase subhūte 'pi tv ime pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha / no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvaḥ pañcaskandhāḥ / sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte Ghosa1913, p. 906 svapnopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvaḥ pañcaskandhāḥ / sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte māyopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvāḥ pañcaskandhāḥ sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte pratiśrutkopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvāḥ pratiśrutkāḥ sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte pratibhāsopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvaḥ pratibhāsaḥ sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte udakacandropamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāva udakacandraḥ sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte marīcyupamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvo marīciḥ sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte nirmmitopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvvākārajñatāyāṃ niryānti / Ghosa1913, p. 907 āha no hīdaṃ bhagavan / tat kasya hetos tathā hi bhagavann abhāvasvabhāvo nirmmitaḥ / sa cābhāvasvabhāvo nopalabhyate / bhagavān āha / tat kiṃ manyase subhūte svapnopamaṃ rūpaṃ svapnopamā vedanā svapnopamā saṃjñā svapnopamāḥ saṃskārāḥ svapnopamaṃ vijñānaṃ / tat* ṣaḍindriyaṃ te pañcopādānaskandhāḥ / te cādhyātmaśūnyatayā nopalabhyante bahirddhāśūnyatayā nopalabhyante / adhyātmabahirddhāśūnyatayā nopalabhyante / śūnyatāśūnyatathā nopalabhyante / mahāśūnyatayā nopalabhyante / paramārthaśūnyatayā nopalabhyante / saṃskṛtaśūnyatayā nopalabhyante / asaṃskṛtaśūnyatayā nopalabhyante / atyantaśūnyatayā nopalabhyante / anavarāgraśūnyatayā nopalabhyante / anavakāraśūnyatayā nopalabhyante / prakṛtiśūnyatayā nopalabhyante / sarvvadharmmaśūnyatayā nopalabhyante / svalakṣaṇaśūnyatayā nopalabhyante / anupalambhaśūnyatayā nopalabhyante / abhāvaśūnyatayā nopalabhyante / svabhāvaśūnyatayā nopalabhyante / abhāvasvabhāvaśūnyatayā nopalabhyante /

māyopamaṃ subhūte rūpaṃ māyopamā vedanā māyopamā saṃjñā māyopamāḥ saṃskārāḥ māyopamaṃ vijñānaṃ / yac ca vijñānaṃ tat* ṣaḍindriyaṃ / tat pañcopādānaskandhāḥ / te cādhyātmaśūnyatayā nopalabhyante / bahirddhāśūnyatayā nopalabhyante / adhyātmabahirddhāśūnyatayā nopalabhyante / śūnyatāśūnyatayā nopalabhyante / mahāśūnyatayā nopalabhyante / paramārthaśūnyatayā nopalabhyante / saṃskṛtaśūnyatayā nopalabhyante / asaṃskṛtaśūnyatayā nopalabhyante / atyantaśūnyatayā nopalabhyante / anavarāgraśūnyatayā nopalabhyante / anavakāraśūnyatayā nopalabhyante Ghosa1913, p. 908 / prakṛtiśūnyatayā nopalabhyante / sarvvadharmmaśūnyatayā nopalabhyanta / svalakṣaṇaśūnyatayā nopalabhyante / anupalambhaśūnyatayā nopalabhyante / abhāvaśūnyatayā nopalabhyante / svabhāvaśūnyatayā nopalabhyante / abhāvasvabhāvaśūnyatayā nopalabhyante /

pratiśrutkopamaṃ subhūte rūpaṃ pratiśrutkopamā vedanā pratiśrutkopamā saṃjñā / pratiśrutkopamāḥ saṃskārāḥ / pratiśrutkopamaṃ vijñānaṃ / tat* ṣaḍindriyaṃ tat pañcopādānaskandhās te cādhyātmaśūnyatayā nopalabhyante / bahirddhāśūnyatayā nopalabhyante / adhyātmabahirddhāśūnyatayā nopalabhyante / śūnyatāśūnyatayā nopalabhyante / mahāśūnyatayā nopalabhyante / paramārthaśūnyatayā nopalabhyante / saṃskṛtaśūnyatayā nopalabhyante / asaṃskṛtaśūnyatayā nopalabhyante / atyantaśūnyatayā nopalabhyante / anavarāgraśūnyatayā nopalabhyante / anavakāraśūnyatayā nopalabhyante / prakṛtiśūnyatayā nopalabhyante / sarvvadharmmaśūnyatayā nopalabhyante / svalakṣaṇaśūnyatayā nopalabhyante / anupalambhaśūnyatayā nopalabhyante / abhāvaśūnyatayā nopalabhyante / svabhāvaśūnyatayā nopalabhyante / abhāvasvabhāvaśūnyatayā nopalabhyante /

pratibhāsopamaṃ subhūte rūpaṃ pratibhāsopamā vedanā / pratibhāsopamā saṃjñā / pratibhāsopamāḥ saṃskārāḥ / pratibhāsopamaṃ vijñānaṃ / yac ca vijñānaṃ tat* ṣaḍindriyaṃ tat pañcopādānaskandhāḥ / te cādhyātmaśūnyatayā nopalabhyante / bahirddhāśūnyatayā nopalabhyante / adhyātmabahirddhāśūnyatayā nopalabhyante / śūnyatāśūnyatayā nopalabhyante / mahāśūnyatayā nopalabhyante / paramārthaśūnyatayā nopalabhyante / saṃskṛtaśūnyatayā Ghosa1913, p. 909 nopalabhyante / asaṃskṛtaśūnyatayā nopalabhyante / atyantaśūnyatayā nopalabhyante / anavarāgraśūnyatayā nopalabhyante / anavakāraśūnyatayā nopalabhyante / prakṛtiśūnyatayā nopalabhyante / sarvvadharmmaśūnyatayā nopalabhyante / svalakṣaṇaśūnyatayā nopalabhyante / anupalambhaśūnyatayā nopalabhyante / abhāvaśūnyatayā nopalabhyante / svabhāvaśūnyatayā nopalabhyante / abhāvasvabhāvaśūnyatayā nopalabhyante /

udakacandropamaṃ subhūte rūpaṃ / udakacandropamā vedanā / udakacandropamā saṃjñā / udakacandropamā saṃskārāḥ / udkacandropaṃ vijñānaṃ / yac ca vijñānaṃ tat* ṣaḍindriyaṃ tat pañcopādānaskandhāḥ / te cādhyātmaśūnyatayā nopalabhyante / bahirddhāśūnyatayā nopalabhyante / adhyātmabahirddhāśūnyatayā nopalabhyante / śūnyatāśūnyatayā nopalabhyante / mahāśūnyatayā nopalabhyante / paramārthaśūnyatayā nopalabhyante / saṃskṛtaśūnyatayā nopalabhyante / asaṃskṛtaśūnyatayā nopalabhyante / atyantaśūnyatayā nopalabhyante / anavarāgraśūnyatayā nopalabhyante / anavakāraśūnyatayā nopalabhyante / prakṛtiśūnyatayā nopalabhyante / sarvvadharmmaśūnyatayā nopalabhyante / svalakṣaṇaśūnyatayā nopalabhyante / anupalambhaśūnyatayā nopalabhyante / abhāvaśūnyatayā nopalabhyante / svabhāvaśūnyatayā nopalabhyante / abhāvasvabhāvaśūnyatayā nopalabhyante /

marīcyupamaṃ subhūte rūpaṃ marīcyupamā vedanā / marīcyupamā saṃjñā / marīcyupamāḥ saṃskārāḥ / marīcyupamaṃ vijñānaṃ / yac ca vijñānaṃ tat* ṣaḍindriyaṃ / tat pañcopādānaskandhāḥ / te cādhyātmaśūnyatayā nopalabhyante / bahirddhāśūnyatayā nopalabhyante / nādhyātmabahirddhāśūnyatayā Ghosa1913, p. 910 nopalabhyante / śūnyatāśūnyatayā nopalabhyante / mahāśūnyatayā nopalabhyante / paramārthaśūnyatayā nopalabhyante / saṃskṛtaśūnyatayā nopalabhyante / asaṃskṛtaśūnyatayā nopalabhyante / atyantaśūnyatayā nopalabhyante / anavarāgraśūnyatayā nopalabhyante / anavakāraśūnyatayā nopalabhyante / prakṛtiśūnyatayā nopalabhyante / sarvvadharmmaśūnyatayā nopalabhyante / svalakṣaṇaśūnyatayā nopalabhyante / anupalambhaśūnyatayā nopalabhyante / abhāvaśūnyatayā nopalabhyante / svabhāvaśūnyatayā nopalabhyante / abhāvasvabhāvaśūnyatayā nopalabhyante /

āha / mā haiva bhagavan navayānasaṃprasthito bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvottrasyet santrāsam āpadyeta / bhagavān āha / sacet subhūte navayānasaṃprasthito bodhisattvo mahāsattvo na prajñāpāramitāyām upāyakauśalo bhavet / naiva kalyāṇamitrahastagato bhavet / uttrasyet santrāsam āpadyeta / āha / katamad bhagavan bodhisatvasya mahāsattvasya prajñāpāramitāyām upāyakauśalaṃ / yatra caran bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā nottrasyanti / na santrāsam āpadyeta /

bhagavān āha / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāś caran sarvvākārajñatāpratisaṃyuktena cittena rūpam anityam iti pratyavekṣate / tac ca nopalabhate / vedanām anityeti pratyavekṣate nopalabhate / saṃjñām anityeti pratyavekṣate nopalabhate / saṃskārān anityā iti pratyavekṣate nopalabhate / vijñānam anityam iti pratyavekṣate nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 911 caran sarvvākārajñatāpratisaṃyuktena cittena rūpaṃ duḥkham iti pratyavekṣate tac ca nopalabhate / vedanā duḥkheti saṃjñā duḥkheti saṃskārāḥ duḥkhā iti vijñānaṃ duḥkham iti pratyavekṣate tac ca nopalabhate / idaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpam anātmeti pratyavekṣate tac ca nopalabhate / vedanā anātmeti saṃjñā anātmeti saṃskārā anātmāna iti vijñānam anātmeti pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpaṃ śāntam iti pratyavekṣate tac ca nopalabhate vedanā śānteti saṃjñā śānteti saṃmskārāḥ śāntā iti vijñānaṃ śāntam iti pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpaṃ śūnyam iti vedanā śūnyeti saṃjñā śūnyeti saṃskārāḥ śūnyā iti vijñānaṃ śūnyam iti pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ Ghosa1913, p. 912 prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpam ānimittam iti vedanā ānimitteti saṃjñā ānimitteti saṃskārāḥ ānimittā iti vijñānam ānimittam iti pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāpratisaṃyuktena cittena rūpam apraṇihitam iti pratyavekṣate tac ca nopalabhate / vedanāpraṇihiteti pratyavekṣate tac ca nopalabhate / saṃjñāpraṇihiteti pratyavekṣate tac ca nopalabhate / saṃskārāḥ apraṇihiteti pratyavekṣate tac ca na nopalabhate / vijñānam apraṇihitam iti pratyavekṣate tac ca nopalabhate / idaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpam anabhisaṃskāram iti pratyavekṣate tac ca nopalabhate / vedanānabhisaṃskāreti pratyavekṣate / tac ca nopalabhate / saṃjñānabhisaṃskāreti pratyavekṣate tac ca nopalabhate / saṃskārā anabhisaṃskārā iti pratāvekṣate tac ca nopalabhate / vijñānam anabhisaṃskāram iti pratyavekṣate tac ca nopalabhate / idaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpaṃ viviktam iti pratyavekṣate tac ca nopalabhate / vedanā vivikteti pratyavekṣate tac ca nopalabhate / saṃjñā vivikteti pratyavekṣate tac ca nopalabhate / saṃskārā viviktā iti Ghosa1913, p. 913 pratyavekṣate tāṃś ca nopalabhate / vijñānaṃ viviktam iti pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar api subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpam anityākāreṇa pratyavekṣate tac ca nopalabhate / vedanām anityākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñām anityākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān anityākāreṇa pratyavekṣate tāṃś ca nopahlabhate / vijñānam anityākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpaṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate / vedanāṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñāṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān duḥkhākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānaṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktena cittena rūpam anātmākāreṇa pratyavekṣate tac ca nopalabhate / vedanām anātmākāreṇa pratyavekṣate tac ca nopalasabhate / saṃjñām anātmākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān anātmākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānam anātmākāreṇa Ghosa1913, p. 914 pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ rūpaṃ śāntākāreṇa pratyavekṣate tac ca nopalabhate / vedanāṃ śāntākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñāṃ śāntākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān* śāntākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānaṃ śāntākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ rūpaṃ śūnyākāreṇa pratyavekṣate tac ca nopalabhate / vedanāṃ śūnyākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñāṃ śūnyākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān* śūnyākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānaṃ śūnyākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahābhattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam ānimittam iti pratyavekṣate tac ca nopalabhate / vedanām ānimittākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñām ānimittākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān ānimittākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānam ānimittākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

Ghosa1913, p. 915

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam apraṇihitam iti pratyavekṣate tac ca nopalabhate / vedanām apraṇihitākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñām apraṇihitākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān apraṇihitākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānam apraṇihitākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam anabhisaṃskārākāreṇa pratyavekṣate tac ca nopalabhate / vedanām anabhisaṃskārākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñām anabhisaṃskārākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān anabhisaṃskārākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānam anabhisaṃskārākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ viviktākāreṇa pratyavekṣate tac ca nopalabhate / vedanāṃ viviktākāreṇa pratyavekṣate tac ca nopalabhate / saṃjñāṃ viviktākāreṇa pratyavekṣate tac ca nopalabhate / saṃskārān viviktākāreṇa pratyavekṣate tāṃś ca nopalabhate / vijñānaṃ viviktākāreṇa pratyavekṣate tac ca nopalabhate / idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalaṃ /

Ghosa1913, p. 916

tasya punaḥ subhūte bodhisattvasya mahāsattvasyaivaṃ pratyavekṣamāṇasyaivaṃ bhavaty ahaṃ sarvvasattvebhyo rūpam anityam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpaṃ duḥkham iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpam anātmeti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpaṃ śāntam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpaṃ śūnyam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpam ānimittam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpam apraṇihitam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpam anabhisaṃskāram iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / rūpaṃ viviktam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena /

vedanām anityeti dharmmaṃ deśayiśyāmi tac cānupalambhayogena / vedanāṃ duḥkheti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanām anātmeti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanāṃ śānteti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanāṃ śūnyeti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanām ānimitteti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanām apraṇihiteti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanām anabhisaṃskāreti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vedanāṃ vivikteti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena /

saṃjñām anityeti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃjñāṃ duḥkheti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃjñām anātmeti dharmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃjñāṃ śānteti dharmmaṃ deśayiṣyāmi Ghosa1913, p. 917 tac cānupalambhayogena / saṃjñāṃ śūnyeti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃjñām ānimitteti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃjñām apraṇihiteti dharmmaṃ deśayiṣyāmi tac cānulambhayogena / saṃjñām anabhisaṃṣkāreti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃjñāṃ vivikteti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena /

saṃskārān anityā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān duḥkhā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān ātmāna iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān* śāntā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān* śūnyā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān ānimittā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān apraṇihitā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān anabhisaṃskārā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / saṃskārān viviktā iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena /

vijñānam anityam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vijñānaṃ duḥkham iti dharmmaṃ deśayiṣyāmi tac cānupalabhāyogena / vijñānam anātmeti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vijñānaṃ śāntam iti dharmmaṃ deśayiṣyāmi tac cānupalamāyogena / vijñānaṃ śūnyam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vijñānam ānimittam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vijñānam apraṇihitam Ghosa1913, p. 918 iti dharmmaṃ deśayiṣyāmi / tac cānupalambhayogena / vijñānam anabhisaṃskāram iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena / vijñānaṃ viviktam iti dharmmaṃ deśayiṣyāmi tac cānupalambhayogena /

iyaṃ subhūte bodhisattvasya mahāsattvasya dānapāramitā / yena bodhisattvo mahāsattvo nottrasyati / na santrasyati / na santrāsam āpadyate /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpam anityākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpam anityākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpaṃ śāntākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpaṃ śūnyākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpam ānimittākāreṇa mamasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpam apraṇihitākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpam anabhisaṃskārākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārai rūpaṃ viviktākāreṇa manasikaroti tac cānupalambhayogena /

yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvedanām anityākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvedanāṃ duḥkhākāreṇa manasikaroti tac cānupalambhayogena / Ghosa1913, p. 919 yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanām anātmākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanāṃ śāntākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanāṃ śūnyākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanām ānimittākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanām apraṇihitākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanām anabhisaṃskārākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vedanāṃ viviktākāreṇa manasikaroti tac cānupalambhayogena /

yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñām anityākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñāṃ duḥkhākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñām anātmākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñāṃ śāntākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñāṃ śūnyākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñām ānimittākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñām apraṇihitākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair Ghosa1913, p. 920 manasikāraiḥ saṃjñām anabhisaṃskārākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃjñāṃ viviktākāreṇa manasikaroti tac cānupalambhayogena /

yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān anityākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān duḥkhākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān anātmākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān* śāntākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān* śūnyākāreṇa manasikaroti / tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān ānimittākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān apraṇihitākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān anabhisaṃskārākāreṇa manasikaroti tac cālupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikāraiḥ saṃskārān viviktākāreṇa manasikaroti tac cālupalambhayogena /

yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānam anityākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānaṃ duḥkhākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānam anātmākāreṇa Ghosa1913, p. 921 manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānaṃ śāntākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānaṃ śūnyākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānam ānimittākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānam apraṇihitākāreṇa manasikaroti tac cānupalambhayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānam anabhisaṃskārākāreṇa manasikaroti tac cānupalakṣṇayogena / yan na śrāvakapratyekabuddhapratisaṃyuktair manasikārair vvijñānaṃ viviktākāreṇa manasikaroti tac cānupalambhayogena /

iyaṃ subhūte bodhisāttvasya mahāsattvasyāparāsṛṣṭā śīlapāramitā yena bodhisattvo mahāsattvo nottrasyati na saṃtrasyati na santrāsam āpadyate /

punar aparaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ caranto yeṣāṃ dharmmāṇām anityākāreṇa duḥkhākāreṇānātmākāreṇa śūnyākāreṇānimittākāreṇāpraṇihitākāreṇānabhisaṃskārākāreṇa viviktākāreṇa pratyavekṣate kṣamaṇārocaneyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā yena bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate /

punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam anityam iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ duḥkham iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai Ghosa1913, p. 922 rūpam anātmeti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ śāntam iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ śūnyam iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpam ānimittam iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpam apraṇihitam iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpam anabhisaṃskāram iti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ viviktam iti pratyavekṣate tac cānupalambhayogena /

sarvvākārajñatāpratisaṃyuktair manasikārair vedanānityeti vedanā duḥkheti vedanānātmeti vedanā śānteti vedanā śūnyeti vedanā ānimitteti vedanāpraṇihiteti vedanānabhisaṃskāreti vedanā vivikteti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñānityeti saṃjñā duḥkheti saṃjñā anātmeti saṃjñā śānteti saṃjñā śūnyeti saṃjñā ānimitteti saṃjñāpraṇihiteti saṃjñānabhisaṃskāreti saṃjñā vivikteti pratyavekṣate tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā anityā iti saṃskārā duḥkhā iti saṃskārā anātmāna iti saṃskārāḥ śāntā iti saṃskārāḥ śūnyā iti saṃskārāḥ ānimittā iti saṃskārā apraṇihitā iti saṃskārā anabhisaṃskārā iti saṃskārāḥ viviktā iti pratyavekṣate Ghosa1913, p. 923 tac cānupalambhayogena / sarvvākārajñatāpratisaṃyuktair manasikarair vijñānam anityam iti vijñānaṃ duḥkham iti vijñānam anātmeti vijñānaṃ śāntam iti vijñānaṃ śūnyam iti vijñānam ānimittam iti vijñānam apratiṇihitam iti vijñānam anabhisaṃskāram iti vijñānaṃ viviktam iti pratyavekṣate tac cānupalambhayogena / tasyā yā teṣāṃ sarvvākārajñatāpratisaṃyuktānāṃ manasikārāṇām anutsarjanatā anikṣiptadhuratā iyaṃ bodhisattvasya mahāsattvasya vīryyapāramitā yena bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam anityam iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti / tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ duḥkham iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ rūpam anātmeti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

Ghosa1913, p. 924

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ śāntam iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti na ca tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ śūnyam iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ rūpam ānimittam iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam apraṇihitam iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpam anabhisaṃskāram iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām Ghosa1913, p. 925 avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārai rūpaṃ viviktam iti pratyavekṣate tac cānupalambhayogema / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair vedanām anityeti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair vedanāṃ duḥkheti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair vedanām anātmeti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair vedanāṃ śānteti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇaṃ ye bodheḥ paripanthakarāḥ /

Ghosa1913, p. 926

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñānityeti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñā duḥkheti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti na ca tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñānātmeti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñā śānteti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye yodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñā śūnyeti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

Ghosa1913, p. 927

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñā ānimitetti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñāpraṇihiteti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñānabhisaṃskāreti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃjñā vivikteti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā anityā iti pratyavekṣate tac cānupalambhayogena Ghosa1913, p. 928 / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ saṃjñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā duḥkhā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā anātmāna iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārāḥ śāntā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārāḥ śūnyā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

Ghosa1913, p. 929

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā ānimittā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā apraṇihitā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā anabhisaṃskārā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskārā viviktā iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair vijñānam nityam iti pratyavekṣate tac cānupalambhayogena Ghosa1913, p. 930 / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ /

śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām vijñānaṃ duḥkham iti pratyavekṣate tac cānupalambhayogena / na ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśaṃ dadāti tad anyeṣāñ cākuśalamūlānāṃ dharmmāṇāṃ ye bodheḥ paripanthakarāḥ / iyaṃ subhūte bodhisattvasya mahāsattvasya dhyānapāramitā / yena bodhisattvo mahāsattvo nottrasyati na saṃtrasyati na saṃtrāsam āpadyate /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair evaṃ pratyavekṣate / na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva rūpaṃ / na vedanāśūnyatayā vedanā śūnyā vedanaiva śūnyatā śūnyataiva vedanā / na saṃjñāśūnyatayā saṃjñā śūnyā saṃjñaiva śūnyatā śūnyataiva saṃjñā / na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ / na vijñānaśūnyatayā vijñānaṃ śūnyaṃ / vijñānam eva śūnyatā śūnyataiva vijñānaṃ /

na cakṣuḥśūnyatayā cakṣuḥ śūnyaṃ cakṣur eva śūnyatā śūnyataiva cakṣuḥ / na śrotraśūnyatayā śrotraṃ śūnyaṃ śrotram eva śūnyatā śūnyataiva śrotraṃ / na ghrāṇaśūnyatayā ghrāṇaṃ śūnyaṃ ghrāṇam eva śūnyatā śūnyataiva ghrāṇaṃ / na jihvāśūnyatayā jihvā śūnyā jihvaiva śūnyatā śūnyataiva jihvā / na kāyaśūnyatayā kāyaḥ śūnyaḥ kāya eva śūnyatā śūnyataiva kāyaḥ / na manaḥ śūnyatayā manaḥ śūnyaṃ mana eva śūnyatā śūnyataiva manaḥ /

Ghosa1913, p. 931

na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva rūpaṃ / na śabdaśūnyatayā śabdaḥ śūnyaḥ śabda eva śūnyatā śūnyataiva śabdaḥ / na gandhaśūnyatayā gandhaḥ śūnyaḥ gandha eva śūnyatā śūnyataiva gandhaḥ / na rasaśūnyatayā rasaḥ śūnyaḥ rasa eva śūnyatā śūnyataiva rasaḥ / na sparśaśūnyatayā sparśaḥ śūnyaḥ sparśa eva śūnyatā śūnyataiva sparśaḥ / na dharmmaśūnyatayā dharmmāḥ śūnyāḥ dharmmā eva śūnyatā śūnyataiva dharmmāḥ /

na cakṣurvvijñānaśūnyatayā cakṣurvvijñānaṃ śūnyaṃ cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānaṃ / na śrotravijñānaśūnyatayā śrotravijñānaṃ śūnyaṃ śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānaṃ / na ghrāṇavijñānaśūnyatayā ghrāṇavijñānaṃ śūnyaṃ ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānaṃ / na jihvāvijñānaśūnyatayā jihvāvijñānaṃ śūnyaṃ jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānaṃ / na kāyavijñānaśūnyatayā kāyavijñānaṃ śūnyaṃ kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānaṃ / na manovijñānaśūnyatayā manovijñānaṃ śūnyaṃ manovijñānam eva śūnyatā śūnyataiva manovijñānaṃ /

na cakṣuḥsaṃsparśaśūnyatayā cakṣuḥsaṃsparśaḥ śūnyaḥ cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ / na śrotrasaṃsparśaśūnyatayā śrotrasaṃsparśaḥ śūnyaḥ śrotrasaṃsparśa eva śūnyatā śūnyataiva śrotrasaṃsparśaḥ / na ghrāṇasaṃsparśaśūnyatayā ghrāṇasaṃsparśaḥ śūnyaḥ ghrāṇasaṃsparśa eva śūnyatā śūnyataiva ghrāṇasaṃsparśaḥ / na jihvāsaṃsparśaśūnyatayā jihvāsaṃsparśaḥ śūnyaḥ jihvāsaṃsparśa eva śūnyatā śūnyataiva jihvāsaṃsparśaḥ / na kāyasaṃsparśaśūnyatayā kāyasaṃsparśaḥ śūnyaḥ kāyasaṃsparśa eva śūnyatā śūnyataiva kāyasaṃsparśaḥ / Ghosa1913, p. 932 na manaḥsaṃsparśaśūnyatayā manaḥ saṃsparśaḥ śūnyaḥ manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥ saṃsparśaḥ /

na cakṣuḥsaṃsparśapratyayavedanāśūnyatayā cakṣuḥsaṃsparśapratyayavedanā śūnyā cakṣuḥsaṃsparśapratyayavedanaiva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedanā / na śrotrasaṃsparśapratyayavedanāśūnyatayā śrotrasaṃsparśapratyayavedanā śūnyā śrotrasaṃsparśapratyayavedanaiva śūnyatā śūnyataiva śrotrasaṃsparśapratyayavedanā / na ghrāṇasaṃsparśapratyayavedanāśūnyatayā ghrāṇasaṃsparśapratyayavedanā śūnyā ghrāṇasaṃsparśapratyayavedanaiva śūnyatā śūnyataiva ghrāṇasaṃsparśapratyayavedanā / na jihvāsaṃsparśapratyayavedanāśūnyatayā jihvāsaṃsparśapratyayavedanā śūnyā jihvāsaṃsparśapratyayavedanaiva śūnyatā śūnyataiva jihvāsaṃsparśapratyayavedanā / na kāyasaṃsparśapratyayavedanāśūnyatayā kāyasaṃsparśapratyayavedanā śūnyā kāyasaṃsparśapratyayavvedanaiva śūnyatā śūnyataiva kāyasaṃsparśapratyayavedanā / na manaḥsaṃsparśapratyayavedanāśūnyatayā manaḥsaṃsparśapratyayavedanā śūnyā manaḥsaṃsparśapratyayavedanaiva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedanā /

na pṛthivīdhātuśūnyatayā pṛthivīdhātuḥ śūnyaḥ pṛthivīdhātur eva śūnyatā śūnyataiva pṛthivīdhātuḥ / nābdhātuśūnyatayābdhātuḥ śūnyaḥ abdhātur eva śūnyatā śūnyataivābdhātuḥ / na tejodhātuśūnyatayā tejodhātuḥ śūnyaḥ tejodhātur eva śūnyatā śūnyataiva tejodhātuḥ / na vāyudhātuśūnyatayā vāyudhātuḥ śūnyaḥ vāyudhātur eva śūnyatā śūnyataiva vāyudhātuḥ / nākāśadhātuśūnyatayā ākāśadhātuḥ śūnyaḥ ākāśadhātur eva śūnyatā śūnyataivākāśadhātuḥ / na vijñānadhātuśūnyatayā vijñānadhātuḥ śūnyaḥ vijñānadhātur eva śūnyatā śūnyataiva vijñānadhātuḥ /

Ghosa1913, p. 933

nāvidyāśūnyatayāvidyā śūnyāvidyaiva śūnyatā śūnyataivāvidyā / na samskāraśūnyatayā saṃskārāḥ śūnyāḥ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ / na vijñānaśūnyatayā vijñānaṃ śūnyaṃ vijñānam eva śūnyatā śūnyataiva vijñānaṃ / na nāmarūpaśūnyatayā nāmarūpaṃ śūnyaṃ nāmarūpam eva śūnyatā śūnyataiva nāmarūpaṃ / na ṣaḍāyatanaśūnyatayā ṣaḍāyatanaṃ śūnyaṃ ṣaḍāyatanam eva śūnyatā śūnyataiva ṣaḍāyatanaṃ / na sparśaśūnyatayā sparśaḥ śūnyaṃ sparśa eva śūnyatā śūnyataiva sparśaḥ / na tṛṣṇāśūnyatayā tṛṣṇā śūnyā tṛṣṇaiva śūnyatā śūnyataiva tṛṣṇā / nopādānaśūnyatayā upādānaṃ śūnyaṃ upādānam eva śūnyatā śūnyataivopādānaṃ / na vedanāśūnyatayā vedanā śūnyā vedanaiva śūnyatā śūnyataiva vedanā / na bhavaśūnyatayā bhavaḥ śūnyaḥ bhava eva śūnyatā śūnyataiva bhavaḥ / na jātiśūnyatayā jātiḥ śūnyā jātir eva śūnyatā śūnyataiva jātiḥ / na jarāmaraṇaśūnyatayā jarāmaraṇaṃ śūnyaṃ jarāmaraṇam eva śūnyatā śūnyataiva jarāmaraṇaṃ /

na dānapāramitāśūnyatayā dānapāramitā śūnyā dānapāramitaiva śūnyatā śūnyataiva dānapāramitā / na śīlapāramitāśūnyatayā śīlapāramitā śūnyā śīlapāramitaiva śūnyatā śūnyataiva śīlapāramitā / na kṣāntipāramitāśūnyatayā kṣāntipāramitā śūnyā kṣāntipāramitaiva śūnyatā śūnyataiva kṣāntipāramitā / na vīryyapāramitāśūnyatayā vīryyapāramitā śūnyā vīryyapāramitaiva śūnyatā śūnyataiva vīryyapāramitā / na dhyānapāramitāśūnyatayā dhyānapāramitā śūnyā dhyānapāramitaiva śūnyatā śūnyataiva dhyānapāramitā / na prajñāpāramitāśūnyatayā prajñāpāramitā śūnyā prajñāpāramitaiva śūnyatā śūnyataiva prajñāpāramitā /

Ghosa1913, p. 934

nādhyātmaśūnyatāśūnyatayā adhyātmaśūnyatā śūnyā adhyātmaśūnyataiva śūnyatā śūnyataivādhyātmaśūnyatā / na bahirddhāśūnyatāśūnyatayā bahirddhāśūnyatā śūnyā bahirddhāśūnyataiva śūnyatā śūnyataiva bahirddhāśūnyatā / nādhyātmabahirddhāśūnyatāśūnyatayādhyātmabahirddhāśūnyatā śūnyādhyātmabahirddhāśūnyataiva śūnyatā śūnyataivādhyātmabahirddhāśūnyatā / na śūnyatāśūnyatāśūnyatayā śūnyatāśūnyatā śūnyā śūnyatā śūnyataiva śūnyatāśūnyataiva śūnyatāśūnyatā / na mahāśūnyatāśūnyatayā mahāśūnyatā śūnyā mahāśūnyataiva śūnyatā śūnyataiva mahāśūnyatā / na paramārthaśūnyatāśūnyatayā paramāthaśūnyatā śūnyā paramāthaśūnyataiva śūnyatā śūnyataiva paramārthaśūnyatā / na saṃskṛtaśūnyatāśūnyatayā saṃskṛtaśūnyatā śūnyā saṃskṛtaśūnyataiva śūnyatā śūnyataiva saṃskṛtaśūnyatā / nāsaṃskṛtaśūnyatāśūnyatayāsaṃskṛtaśūnyatā śūnyā asaṃskṛtaśūnyataiva śūnyatā śūnyataivāsaṃskṛtaśūnyatā / nātyantaśūnyatāśūnyatayātyantāśūnyatā śūnyā atyantaśūnyataiva śūnyatā śūnyataivātyantaśūnyatā / nānavarāgraśūnyatāśūnyatayānavarāgraśūnyatā śūnyānavarāgraśūnyataiva śūnyatā śūnyataivānavarāgraśūnyatā / nānavakāraśūnyatāśūnyatayānavakāraśūnyatā śūnyā anavakāraśūnyataiva śūnyatā śūnyataivānavakāraśūnyatā / na prakṛtiśūnyatāśūnyatayā prakṛtiśūnyatā śūnyā prakṛtiśūnyataiva śūnyatā śūnyataiva prakṛtiśūnyatā / na sarvvadharmmaśūnyatāśūnyatayā sarvvadharmmaśūnyatā śūnyā sarvvadharmmaśūnyataiva śūnyatā śūnyataiva sarvvadharmmaśūnyatā / na svalakṣaṇaśūnyatāśūnyatayā svalakṣaṇaśūnyatā śūnyā svalakṣaṇaśūnyataiva śūnyatā śūnyataiva svalakṣaṇaśūnyatā / nānupalambhaśūnyatāśūnyatayānupalambhaśūnyatā śūnyā Ghosa1913, p. 935 anupalambhaśūnyataiva śūnyatā śūnyataivānupalambhaśūnyatā / nābhāvaśūnyatāśūnyatayābhāvaśūnyatā śūnyā abhāvaśūnyataiva śūnyatā śūnyataivābhāvaśūnyatā / na svabhāvaśūnyatāśūnyatayā svabhāvaśūnyatā śūnyā svabhāvaśūnyataiva śūnyatā śūnyataiva svabhāvaśūnyatā / nābhāvasvabhāvaśūnyatāśūnyatayābhāvasvabhāvaśūnyatā śūnyā abhāvasvabhāvaśūnyataiva śūnyatā śūnyataivābhāvasvabhāvaśūnyatā /

na smṛtyupasthānāni śūnyatayā smṛtyupasthānāni śūnyāni smṛtyapasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni / na samyakprahāṇāni śūnyatayā samyakprahāṇāni śūnyāni samyakprahāṇāny eva śūnyatā śūnyataiva samyakprāhāṇāni / narddhipādāśūnyatayā ṛddhipādāḥ śūnyāḥ ṛddhipādā eva śūnyatā śūnyataivarddhipādāḥ / nendriyaśūnyatayā indriyāṇi śūnyāni indriyāṇy eva śūnyatā śūnyataivendriyāṇi / na balāni śūnyatayā balāni śūnyāni balāny eva śūnyatā śūnyataiva balāni / na bodhyaṅgāni śūnyatayā bodhyaṅgāni śūnyāni bodhyaṅgāny eva śūnyatā śūnyataiva bodhyaṅgāni / nāryyāṣṭāṅgamārgaśūnyatayā āryyāṣṭāṅgamārgaḥ śūnyaḥ āryyāṣṭāṅgamārga eva śūnyatā śūnyataivāryyāṣṭāṅgamārgaḥ / nāryyasatyāni śūnyatayā āryyasatyāni śūnyāni āryyasatyāny eva śūnyatā śūnyataivāryyasatyāni / na dhyānaśūnyatayā dhyānāni śūnyāni dhyānāny eva śūnyatā śūnyataiva dhyānāni / nāpramāṇaśūnyatayāpramāṇāni śūnyāni apramāṇāny eva śūnyatā śūnyataivāpramāṇāni / nārūpyasamāpattiśūnyatayā ārūpyasamāpattayaḥ śūnyāḥ ārūpyasamāpattaya eva śūnyatā śūnyataivārūpyasamāpattayaḥ / na vimokṣaśūnyatayā vimokṣāḥ śūnyāḥ vimokṣā Ghosa1913, p. 936 eva śūnyatā śūnyataiva vimokṣāḥ / nānupūrvvavihārasamāpattiśūnyatayānupūrvvavihārasamāpattayaḥ śūnyāḥ anupūrvvavihārasamāpattaya eva śūnyatā śūnyataivānupūrvvavihārasamāpattayaḥ / na śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayā śūnyatānimittāpraṇihitavimokṣamukhāni śūnyāni śūnyatānimittāpraṇihitavimokṣamukhāny eva śūnyatā śūnyataiva śūnyatānimittāpraṇihitavimokṣamukhāni / nābhijñāśūnyatayābhijñāḥ śūnyāḥ abhijñā eva śūnyatā śūnyataivābhijñāḥ / na samādhiśūnyatayā samādhayaḥ śūnyāḥ samādhaya eva śūnyatā śūnyataiva samādhayaḥ / na dhāraṇīmukhaśūnyatayā dhāraṇīmukhāni śūnyāni dhāraṇīmukhāny eva śūnyatā śūnyataiva dhāraṇīmukhāni / na tathāgatabalaśūnyatayā tathāgatabalāni śūnyāni tathāgataiva śūnyaiva śūnyatā śūnyataiva tathāgatabalāni / na vaiśāradyaśūnyatayā vaiśāradyāni śūnyāni vaiśāradyāny eva śūnyatā śūnyataiva vaiśāradyāni / na pratisamvicchūnyatayā pratisamvidaḥ śūnyāḥ pratisamvida eva śūnyatā śūnyataiva pratisamvidaḥ / na mahāmaitrīśūnyatayā mahāmaitrī śūnyā mahāmaitryaiva śūnyatā śūnyataiva mahāmaitrī / na mahākaruṇāśūnyatayā mahākaruṇā śūnyā mahākaruṇaiva śūnyatā śūnyataiva mahākaruṇā / nāveṇikabuddhadharmmaśūnyatayā āveṇikabuddhadharmmāḥ śūnyā āveṇikabuddhadharmmaiva śūnyatā śūnyataivāveṇikabuddhadharmmāḥ / iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā /

idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carann upāyakauśalaṃ / yenopāyakauśalena samanvāgato bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate /

Ghosa1913, p. 937

subhūtir āha / katamāni bhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi / yaiḥ kalyāṇamitraiḥ parigṛhīto bodhisattvo mahāsattvaḥ imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate / bhagavān āha / idaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam anityam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārā anityā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānam anityam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai Ghosa1913, p. 938 rūpaṃ duḥkham iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārāḥ duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānaṃ duḥkham iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam anātmeti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanānātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñānātmeti dharmmaṃ deśayati tac cānupalambhayogega / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārā anātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau Ghosa1913, p. 939 vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānam anātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ śāntam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārāḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānaṃ śāntam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ śūnyam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanā śūnyeti dharmmaṃ deśayati Ghosa1913, p. 940 tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārāḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānaṃ śūnyam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam ānimittam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārāḥ ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānam ānimittam iti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 941 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ sūbhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam apraṇihitam iti dharmmaṃ deśayarti tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃjñāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārā apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānam apraṇihitam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam anabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / Ghosa1913, p. 942 yo 'smai saṃjñānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai saṃskārāḥ anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vijñānam anabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ viviktam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / yo 'smai vedanā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vedanāvivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ / idaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ veditavyaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣur anityam iti śrotram anityam iti ghrāṇam anityam iti jihvānityeti kāyo 'nitya iti mano 'nityam iti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 943 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣur duḥkham iti śrotraṃ duḥkham iti ghrāṇaṃ duḥkham iti jihvā duḥkheti kāyo duḥkha iti mano duḥkham iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāśvattvasya kalyāṇamitraṃ yo 'smai cakṣur anātmeti śrotram anātmeti ghrāṇam anātmeti jihvānātmeti kāyo 'nātmeti mano 'nātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥ śāntam iti śrotraṃ śāntam iti ghrāṇaṃ śāntam iti jihvā śānteti kāyaḥ śānta iti manaḥ śāntam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥ śūnyam iti śrotraṃ śūnyam iti ghrāṇaṃ śūnyam iti jihvā śūnyeti kāyaḥ śūnya iti manaḥ śūnyam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 944

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣur ānimittam iti śrotram ānimittam iti ghrāṇam ānimittam iti jihvā ānimitteti kāya ānimitta iti mana ānimittam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣur apraṇihitam iti śrotram apraṇihitam iti ghrāṇam apraṇihitam iti jihvāpraṇihiteti kāyo 'praṇihita iti mano 'praṇihitam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣur anabhisaṃskāram iti śrotram anabhisaṃskāram iti ghrāṇam anabhisaṃskāram iti jihvānabhisaṃskāreti kāyo 'nabhisaṃskāra iti mano 'nabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣur vviviktam iti śrotraṃ viviktam iti ghrāṇaṃ viviktam iti jihvā vivikteti kāyo vivikta iti mano viviktam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 945

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam anityam iti śabdo 'nitya iti gandho 'nitya iti raso 'nitya iti sparśo 'nitya iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ duḥkham iti śabdo duḥkha iti gandho duḥkha iti raso duḥkha iti sparśo duḥkha iti dharmmā duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam anātmeti śabdo 'nātmeti gandho 'nātmeti raso 'nātmeti sparśo 'nātmeti dharmmā anātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ śāntam iti śabdaḥ śānta iti gandhaḥ śānta iti rasaḥ śānta iti sparśaḥ śānta iti dharmmāḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ śūnyam iti śabdaḥ śūnya iti gandhaḥ śūnya iti rasaḥ śūnya Ghosa1913, p. 946 iti sparśaḥ śūnya iti dharmmāḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam ānimittam iti śabda ānimitta iti gandha ānimitta iti rasa ānimitta iti sparśa ānimitta iti dharmmā ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam apraṇihitam iti śabdo 'praṇihita iti gandho 'praṇihita iti raso 'praṇihita iti sparśo 'praṇihita iti dharmmā apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpam anabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai rūpaṃ viviktam iti śabdo vivikta iti gandho vivikta iti raso vivikta iti sparśo vivikta iti dharmmā viviktā iti dharmmaṃ deśayati Ghosa1913, p. 947 tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvijñānam anityam iti śrotravijñānam anityam iti ghrāṇavijñānam anityam iti kāyavijñānam anityam iti manovijñānam anityam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvanya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvijñānaṃ duḥkham iti śrotravijñānaṃ duḥkham iti ghrāṇavijñānaṃ duḥkham iti jihvāvijñānaṃ duḥkham iti kāyavijñānaṃ duḥkham iti manovijñānaṃ duḥkham iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvvijñānam anātmeti śrotravijñānam anātmeti ghrāṇavijñānam anātmeti jihvāvijñānam anātmeti kāyavijñānam anātmeti manovijñānam anātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvvijñānaṃ śāntam iti śrotravijñānaṃ śāntam iti ghrāṇavijñānaṃ Ghosa1913, p. 948 śāntam iti jihvāvijñānaṃ śāntam iti kāyavijñānaṃ śāntam iti manovijñānaṃ śāntam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvvijñānaṃ śūnyam iti śrotravijñānaṃ śūnyam iti ghrāṇavijñānaṃ śūnyam iti jihvāvijñānaṃ śūnyam iti kāyavijñānaṃ śūnyam iti manovijñānaṃ śūnyam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvijñānam ānimittam iti śrotravijñānam ānimittam iti ghrāṇavijñānam ānimittam iti jihvāvijñānam ānimittam iti kāyavijñānam ānimittam iti manovijñānam ānimittam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvvijñānam apraṇihitam iti śrotravijñānam apraṇihitam iti ghrāṇavijñānam apraṇihitam iti jihvāvijñānam apraṇihitam iti kāyavijñānam apraṇihitam iti manovijñānam apraṇihitam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 949

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvvijñānam anabhisaṃskāram iti śrotravijñānam anabhisaṃskāram iti ghrāṇavijñānam anabhisaṃskāram iti jihvāvijñānam anabhisaṃskāram iti kāyavijñānam anabhisaṃskāram iti manovijñānam anabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyakabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣurvvijñānaṃ viviktam iti śrotravijñānaṃ viviktam iti ghrāṇavijñānaṃ viviktam iti jihvāvijñānaṃ viviktam iti kāyavijñānaṃ viviktam iti manovijñānaṃ viviktam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśam anityam iti śrotrasaṃsparśam anityam iti ghrāṇasaṃsparśam anityam iti jihvāsaṃsparśam anityam iti kāyasaṃsparśam anityam iti manaḥsaṃsparśam anityam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsatvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśaṃ duḥkham iti śrotrasaṃsparśaṃ duḥkham iti ghrāṇasaṃsparśaṃ duḥkham iti jihvāsaṃsparśaṃ duḥkham iti kāyasaṃsparśaṃ duḥkham iti manaḥsaṃsparśaṃ duḥkham iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca Ghosa1913, p. 950 na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśam anātmeti śrotrasaṃsparśam anātmeti ghrāṇasaṃsparśam anātmeti jihvāsaṃsparśam anātmeti kāyasaṃsparśam anātmeti manaḥsaṃsparśam anātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśaṃ śāntam iti śrotrasaṃsparśaṃ śāntam iti ghrāṇasaṃsparśaṃ śāntam iti jihvāsaṃsparśaṃ śāntam iti kāyasaṃsparśaṃ śāntam iti manaḥsaṃsparśaṃ śāntam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśaṃ śūnyam iti śrotrasaṃsparśaṃ śūnyam iti ghrāṇasaṃsparśaṃ śūnyam iti jihvāsaṃsparśaṃ śūnyam iti kāyasaṃsparśaṃ śūnyam iti manaḥsaṃsparśaṃśūnyam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśam ānimittam iti śrotrasaṃsparśam ānimittam iti ghrāṇasaṃsparśam Ghosa1913, p. 951 ānimittam iti jihvāsaṃsparśam ānimittam iti kāyasaṃsparśam ānimittam iti manaḥsaṃsparśam ānimittam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśam apraṇihitam iti śrotrasaṃsparśam apraṇihitam iti ghrāṇasaṃsparśam apraṇihitam iti jihvāsaṃsparśam apraṇihitam iti kāyasaṃsparśam apraṇihitam iti manaḥsaṃsparśam apraṇihitam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśam anabhisaṃskāram iti śrotrasaṃsparśam anabhisaṃskāram iti ghrāṇasaṃsparśam anabhisaṃskāram iti jihvāsaṃsparśam anabhisaṃskāram iti kāyasaṃsparśam anabhisaṃskāram iti manaḥsaṃsparśam anabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśaṃ viviktam iti śrotrasaṃsparśaṃ viviktam iti ghrāṇasaṃsparśaṃ viviktam iti jihvāsaṃsparśaṃ viviktam iti kāyasaṃsparśaṃ viviktam iti manaḥsaṃsparśaṃ viviktam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 952

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanānityeti śrotrasaṃsparśajāvedanānityeti ghrāṇasaṃsparśajāvedanānityeti jihvāsaṃsparśajāvedanānityeti kāyasaṃsparśajāvedanānityeti manaḥsaṃsparśajāvedanānityeti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanā duḥkheti śrotrasaṃsparśajāvedanā duḥkheti ghrāṇasaṃsparśajāvedanā duḥkheti jihvāsaṃsparśajāvedanā duḥkheti kāyasaṃsparśajāvedanā duḥkheti manaḥsaṃsparśajāvedanā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanānātmeti śrotrasaṃsparśajāvedanānātmeti ghrāṇasaṃsparśajāvedanānātmeti jihvāsaṃsparśajāvedanānātmeti kāyasaṃsparśajāvedanānātmeti manaḥsaṃsparaśajāvedanānātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsatvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanā śānteti śrotrasaṃsparśājāvedanā śānteti ghrāṇasaṃsparśajāvedanā śānteti jihvāsaṃsparśajāvedanā śānteti kāyasaṃsparśajāvedanā śānteti manaḥsaṃsparśajāvedanā śānteti dharmmaṃ deśayati / tac cānupalambayogena Ghosa1913, p. 953 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanā śūnyeti dharmmaṃ deśayati / tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śrotrasaṃsparśajāvedanā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ghrāṇasaṃsparśajāvedanā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai jihvāsaṃsparśajñāvedanā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 954

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kāyasaṃsparśajāvedanā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai manaḥsaṃsparśajāvedanā śūnyeti dharmmaṃ deśayati sarvvakuśalamūlāni ca na śrāvakabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūma vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śrotrasaṃsparśajāvedanā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ghrāṇasaṃsparśajāvedanā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai jihvāsaṃsparśajāvedanā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 955 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kāyasaṃsparśajāvedanā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai manaḥsaṃsparśajāvedanā ānimitteti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śrotrasaṃsparśajāvedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ghrāṇasaṃsparśajāvedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 956

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai jihvāsaṃsparśajāvedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kāyasaṃsparśajāvedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai manaḥsaṃsparśajāvedanāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ śubhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śrotrasaṃsparśajāvedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ghrāṇasaṃsparśajāvedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 957 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai jihvāsaṃsparśajāvedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kāyasaṃsparśajāvedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai manaḥsaṃsparśajāvedanānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai cakṣuḥsaṃsparśajāvedanā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śrotrasaṃsparśajāvedanā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyā /

Ghosa1913, p. 958

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ghrāṇasaṃsparśajāvedanā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai jihvāsaṃsparśajāvedanā vivikteti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kāyasaṃsparśajāvedanā vivikteti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai manaḥsaṃsparśajāvedanā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādo 'nitya iti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādo duḥkha iti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 959 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāmasattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādo 'nātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādaḥ śānta iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādaḥ śūnya iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpāda ānimitta iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādo 'praṇihita iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 960

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādo 'nabhisaṃskāra iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratītyasamutpādo vivikta iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitānityeti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitānityeti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 961 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitā duḥkheti dharmmaṃ deśayati tac cānupalambhayoge na / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 962

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 963 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 964

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitā śūnyeti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 965 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitā śūnyeti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitā animitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāṃ /

Ghosa1913, p. 966

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ sabhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 967 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 968

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dānapāramitānabhisaṃskāreti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 969 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvavasya kalyāṇamitraṃ yo 'smai dānapāramitā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śīlapāramitā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai kṣāntipāramitā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vīryyapāramitā vivikteti dharmmaṃ deśayati tac cānupalayāyogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānapāramitā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākāranatāyāḥ /

Ghosa1913, p. 970

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prajñāpāramitā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvākuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni Ghosa1913, p. 971 ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau nā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatānityeti dharmaṃ deśayaṃti tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvākārajñatāyāḥ /

Ghosa1913, p. 972

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni Ghosa1913, p. 973 ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar apare subhūte bodhiesattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 974

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni Ghosa1913, p. 975 ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalayāyogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 976

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatā daḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāthāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatā anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kālyāṇamitraṃ yo 'smai bahirddhāśūnyātā anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 977 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatā anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatā anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasva kalyāṇamitraṃ yo 'smai paramārthaśūnyatā anātmiketi dharmmaṃ deśayati tac cānulambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatā anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 978

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatā anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisatvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 979 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 980

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai adhyātmaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisatvasya mahāsattvasya kalyāṇamitra yo 'smai bahirddhāśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai adhyātmabahirddhāśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai śūnyatāśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai mahāśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai paramārthaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 981 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai saṃskṛtaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai asaṃskṛtaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai atyantaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai anavarāgraśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitra yo 'smai anavakāraśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /+

Ghosa1913, p. 982

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 983 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūbhau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 984

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 985 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 986

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatādyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 987 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇamayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyātā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 988

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 989 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmatyaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatā apraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 990

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 991 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai 'saṃskṛtaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamulāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 992

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 993 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 994

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 995 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 996

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekavuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bahirddhāśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai adhyātmabahirddhāśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyakebuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatāśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 997 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai paramārthaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai saṃskṛtaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai asaṃskṛtaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai atyantaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 998

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavarāgraśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anavakāraśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai prakṛtiśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvadharmmaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svalakṣaṇaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupalambhaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 999 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai svabhāvaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhāvasvabhāvaśūnyatā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1000

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāny anātmānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāni śūnyānīti dharmmaṃ deśayati tac cānupalagbhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 1001 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai smṛtyupasthānāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāny anātmānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1002

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samyakprahāṇabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1003 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān anityā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān anātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān* śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān* śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1004

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhubhmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādān viviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ṛddhipādabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ vo 'smai indriyāṇy anityānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1005 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇi duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇy anātmānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇi śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇi śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇy ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1006

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇy apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasyā kalyāṇamitraṃ yo 'smai indriyāṇy anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyāṇi viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai indriyabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhumau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1007 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāni anātmakānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmathaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1008

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratayekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai balabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāny anātmikānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1009 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāny apraṇihitānīti dharmmaṃ deśayati tac cānupalamāyogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1010

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai bodhyaṅgabhāvanatāyai dharmmaṃ deśayati tac cānupalambhagogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgam anityam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgaṃ duḥkham iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgam anātmeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgaṃ śāntam iti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1011 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgaṃ śūnyam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgam ānimittam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgam apraṇihitam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgam anabhisaṃskāram iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgaṃ viviktam iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1012

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyāṣṭāṅgamārgabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāny anātmikānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1013 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āryyasatyabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1014

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāny anātmikānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni Ghosa1913, p. 1015 ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāny anabhisaṃskārāṇīti dharmmaṃ deśayati tañ cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhyānabhāvanatāyai dharmmaṃ deśayati tac cānupalagbhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1016

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāny anātmikānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1017 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai apramāṇabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr anityā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1018

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr anātmikā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāthāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 1019 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattīr vviviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai ārūpyasamāpattibhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā anityā iti dharmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā anātmānā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1020

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣāḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣāḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣā viviktā iti dharmmaṃ deśayati tac cānupalaṣayogena / Ghosa1913, p. 1021 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vimokṣābhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr anityā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr anātmikā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1022

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattīr vviviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai anupūrvvavihārasamāpattibhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 1023 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyakabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāny anātmikānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1024

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bonnisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai śūnyatānimittāpraṇihitavimokṣamukhabhāvanatāyai dharmmaṃ deśayati Ghosa1913, p. 1025 tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā anityā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā anātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñāḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñāḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca ca śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

Ghosa1913, p. 1026

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñā viviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai abhijñābhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vo pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayo 'nityā iti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1027 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayo duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayaḥ anātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayaḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayaḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayaḥ ānimittā iti dharmmaṃ deśayati tac cānupalamabhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1028

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayo 'praṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayo 'nabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisatvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhayo viviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai samādhibhāvanatāyai dharmmaṃ deśayati tac cānupalamāyogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1029 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇamayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāny anātmānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsatvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1030

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai dhāraṇīmukhāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kantyāṇamitraṃ yo 'smai dhāraṇīmukhāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasva kalyāṇamitraṃ yo 'smai dhāraṇīmukhabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāny anātmānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1031 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1032

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai tathāgatabalabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāny anityānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāni duḥkhānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāny anātmānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśaradyāni śāntānīti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1033 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāni śūnyānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāny ānimittānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāny apraṇihitānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāny anabhisaṃskārāṇīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyāni viviktānīti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1034

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai vaiśāradyabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvido 'nityā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvido duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvaṃkuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇabhitraṃ yo 'smai pratisamvido 'nātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvidaḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvidaḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1035 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvida ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratimamvido 'praṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvido 'nabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvido viviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai pratisamvidbhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1036

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī anityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī anātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī animitteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1037 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyakebuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī apraṇihiteti dharmmaṃ deśayati tac cānupālambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī anabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrī vivikteti dharmmaṃ deśayati tac cānupalaghāyogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahāmaitrībhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo smai mahākaruṇānityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1038

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇā duḥkheti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇānātmiketi dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇā śānteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇā śūnyeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇā ānimitteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇāpraṇihiteti dharmmaṃ deśayati tac cānupalambhayogena / Ghosa1913, p. 1039 sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇānabhisaṃskāreti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇā vivikteti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai mahākaruṇābhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārjñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā anityeti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā duḥkhā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

Ghosa1913, p. 1040

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā anātmāna iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya _mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmāḥ śāntā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punara aparam subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmāḥ śūnyā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisasattvasya mahāsattvasya kaalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā ānimittā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā apraṇihitā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabharma vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā anabhisaṃskārā iti dharmmaṃ deśayati tac cānupalambhayogena Ghosa1913, p. 1041 / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmā viviktā iti dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai āveṇikabuddhadharmmabhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ yo 'smai sarvvākārajñatābhāvanatāyai dharmmaṃ deśayati tac cānupalambhayogena / sarvvakuśalamūlāni ca na śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvvākārajñatāyāḥ /

ayaṃ bodhisattvasya mahāsattvasya kalyāṇamitraṃ veditavyaṃ / yena kalyāṇamitreṇa parigṛhīto bodhisattvo mahāsattva imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na santrasyati na santrāsam āpadyate /

subhūtir āha / kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ pāpamitraṃ hastagato bhavati / kalyāṇamitraparivarjitaś ca bhavati / ya imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na santrasyati na santrāsam āpadyate /

bhagavān āha / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ Ghosa1913, p. 1042 carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ prajñāpāramitāṃ bhāvayaty upalabhate tathā ca prajñāpāramitayā manyate / apagatasarvvākārajñatā pratisaṃyuktamanasikāro dhyānapāramitāṃ bhāvayaty upalabhate / tathā ca dhyānapāramitayā manyate / apagatasarvvākārajñatā pratisaṃyuktamanasikāro vīryyapāramitāṃ bhāvayaty upalabhate / tathā ca vīryyapāramitayā manyate / apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kṣāntipāramitāṃ bhāvayaty upalabhate / tathā ca kṣāntipāramitayā manyate / apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śīlapāramitāṃ bhāvayaty upalabhate / tathā ca śīlapāramitayā manyate / apagatasarvvākārajñatā pratisaṃyuktamanasikāro dānapāramitāṃ bhāvayaty upalabhate / tathā ca dānapāramitayā manyate / evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo veditavyaḥ /

punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate /

Ghosa1913, p. 1043

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnya m upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ saṃskṛtaśūnyam iti manasikoroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1044 rūpam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1045

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1046

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanātyantaśūnyeti dharmmaṃ deśayati / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanānavarāgraśūnyeti manasikaroti / tañ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākāraśatā pratisaṃyuktamanasikāro vedanā prakṛtiśūnyeti dharmmaṃ deśayati / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1047 vedanā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1048

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śunyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1049 saṃjñānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃjñābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāśūnyatām Ghosa1913, p. 1050 upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ adhyātmaśūnyā iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ bahirddhāśūnyā iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ adhyātmabahirddhāśūnyā iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ śūnyatāśūnyā iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ mahāśūnyā iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ paramārthaśūnyā iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1051 saṃskārāḥ saṃskṛtaśūnyā iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ asaṃskṛtaśūnyā iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ atyantaśūnyā iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārā anavarāgraśūnyā iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ anavakāraśūnyā iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ prakṛtiśūnyā iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ sarvvadharmmaśūnyā iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ svalakṣaṇaśūnyā iti manasikaroti / tāñ ca Ghosa1913, p. 1052 svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārā anupalambhaśūnyā iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ abhāvaśūnyā iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ svabhāvaśūnyatā iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskārāḥ abhāvasvabhāvaśūnyā iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalamyogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1053

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1054

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikaro vijñānam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca sa svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1055

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur bbahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1056

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś Ghosa1913, p. 1057 cakṣuḥ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣur abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1058

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnya tām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1059

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1060 śrotram abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotraṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotram abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ghrāṇam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnya tām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1061

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1062

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1063

sa prajñāpāramitāyāñ carann apagapasarvvākārajñatā pratisaṃyuktamanasikāro jihvādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1064

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1065 jihvānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'dhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1066

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'navarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1067

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1068

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyo 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'dhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'dhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1069

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'saṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'tyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'navarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'navakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1070

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'nupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'bhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mano 'bhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1071

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam adhyātyabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyanām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1072

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1073

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rūpam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārmitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'dhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamananikāraḥ śabdaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalaṃbhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1074

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdaḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ caranna pagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca sunyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'navarāgraśūnya iti manasikaroti / tāñ cānavarāyaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamananasikāraḥ Ghosa1913, p. 1075 śabdaḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdaḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śabdo 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'dhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamananasikāro Ghosa1913, p. 1076 gandho bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1077 gandho 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'navarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyutām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1078 gandho 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandhaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro gandho 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'dhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhyagena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃktamanasikāro rasaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1079 raso mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rasaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārañjatā pratisaṃyuktamanasikāro rasaḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāyāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'navarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1080 rasaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rasaḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rasaḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro rasaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro raso 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1081 sparśo 'dhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyūktamanasikāraḥ sparśo 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatayā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1082

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'navarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvakakārajñatā pratisaṃyuktamanasikāraḥ sparśo 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ sarvvadharmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ svalakṣaṇaśūnyū iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1083 sparśo 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śparśaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārimatāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'bhāvasvabhāvaśūnya iti manasikraroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā adhyātmaśūnyā iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāryā carann apagatasarvvākrārajñatā pratisaṃyuktamanasikāro dharmmā bahirddhāśūnyā iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā adhyātmabahirddhāśūnyā iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1084

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmāḥ śūnyatāśūnyā iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā mahāśūnyā iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmāḥ paramārthaśūnyā iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmāḥ saṃskṛtaśūnyā iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā asaṃskṛtaśūnyā iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā atyantaśūnyā iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā anavarāgraśūnyā iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1085

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyaktamanasikāro dharmmā anavakāraśūnyā iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyayate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvakārajñatā pratisaṃyuktamanasikāro dharmmāḥ prakṛtiśūnyā iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmāḥ sarvvadharmmaśūnyā iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmāḥ svalakṣaṇaśūnyā iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dharmmā anupalambhaśūnyā iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃdyuktamanasikāro dharmmā abhāvaśūnyā iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktāmanasikāro dharmmāḥ svabhāvaśūnyā iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1086 dharmmā abhāvasvabhāvaśūnyā iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca te bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1087

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam atyantaśūnyam iti manaskiroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam anavarāgraśūnyam iti manasikārati / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñātā pratisaṃyuktamanasikāraś cakṣurvvijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś Ghosa1913, p. 1088 cakṣurvvijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣurvvijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhātaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārañjatā pratisaṃyuktamanasikāraḥ śrotravijñānam adhyātmaśūnyam iti magasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1089 śrotravijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1090 śrotravijñānam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1091 śrotravijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotravijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1092

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1093 ghrāṇavijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇavijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānam adhyātmaśūnyam iti manasiroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1094 jihvāvijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikrāro jihvāvijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayagana /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1095 jihvāvijñānam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānaṃ anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1096 jihvāvijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāvijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1097

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanaśikāraḥ kāyavijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1098

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānaṃ svalakṣaṇaśūnyam iti manasikraroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārmitāyāṃ carann apagatasarvvākārajñatā pratisaṃyanāmanasikāraḥ kāyavijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyavijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārmitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1099

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārabhitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhatei / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1100

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1101 manovijñānam abhāvaśūnyam iti manasikarīti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manovijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1102

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagātasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś Ghosa1913, p. 1103 cakṣuḥsaṃsparśaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārīmetāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhavaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1104 śrotrasaṃsparśam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1105 śrotrasaṃsparśam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārattatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ svalakṣaṇaśūnyam iti manasikaroti / tāva svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1106 śrotrasaṃsparśam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyūtayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1107

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1108 ghrāṇasaṃsparśam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1109 ghrāṇasaṃmparśam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1110 jihvāsaṃsparśaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam asaṃskṛtaśūnyam iti manasikaroti / tāñ ca jihvāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā prātisaṃyuktamanasikāro jihvāsaṃsparśam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyūtām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1111 jihvāsaṃsparśaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1112 kāyasaṃsparśam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tayā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanakṣikāro kāyasaṃsparśam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1113 kāyasaṃsparśam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1114 kāyasaṃsparśaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro kāyasaṃsparśam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1115 manaḥsaṃsparśaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1116 manaḥsaṃsparśaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ svalakṣaṇaśūnyam iti manasikareti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apaśatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś Ghosa1913, p. 1117 cakṣuḥsaṃsparśapratyayavedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārmitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1118

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1119

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā bhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraś cakṣuḥsaṃsparśapratyayavedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1120

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalmbhanyogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1121

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanānupalambhaśūnyeti manasikaroti / Ghosa1913, p. 1122 tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śrotrasaṃsparśapratyayavedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1123

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1124

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā atyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā svalakṣaṇaśūnyeti manasikaroti / Ghosa1913, p. 1125 tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā anupalambhaśūnyeti manasikaroti / tāñ ca anupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā abhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ghrāṇasaṃsparśapratyayavedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūlatayā manyate upalambhayogena /

Ghosa1913, p. 1126

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā saṃskṛtaśūnyeti manasikaroti / Ghosa1913, p. 1127 tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1128

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyutayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jihvāsaṃsparśapratyayavedanābhāvasvabhāvaśūnyeti manasikaroti / Ghosa1913, p. 1129 tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanādhyātmaśūyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā prattsaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1130

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā paramārthaśūnyeti manasikaroti tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃjuktamanamikāraḥ kāyasaṃsparśapratyayavedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanānavakāraśūnyeti manasikaroti / Ghosa1913, p. 1131 tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1132

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ kāyasaṃsparśapratyayavedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā śūnyatāśūnyeti manasikaroti / Ghosa1913, p. 1133 tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalalambhayogena /

Ghosa1913, p. 1134

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanā svalakṣaṇaśalyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanānupalambhaśūnyeti manasikaroti / Ghosa1913, p. 1135 tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsparśapratyayavedanābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro manaḥsaṃsaṃsparśapratyayavedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamananikāro manaḥsaṃsparśapratyayavedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur adhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1136 pṛthivīdhātur adhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur mahāśūnya iti manasikaroti / tāñ cā mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ paramārthaśūnya iti manasikaroti / tāñ ca sa paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca sahyataśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur atyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1137

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur anavarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ prthivīdhātur anavakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur anupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur abhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1138

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātuḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pṛthivīdhātur abhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur adhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur adhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatā śūnyatāmupalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1139

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann aphagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśunyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur atyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur anavarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhatei / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārajitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur anavakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1140

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur anupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur abhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātuḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bdhātur abhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1141

punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur adhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur adhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātuḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātuḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras Ghosa1913, p. 1142 tejodhātuḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur atyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur anavarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur anavakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātuḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātuḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras Ghosa1913, p. 1143 tejodhātuḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur anupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur abhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātuḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tejodhātur abhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur adhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1144

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur adhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur atyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1145

sa prajñāpāramitāyāṃ carann apagatasarvvākārahātā pratisaṃyuktamanasikāro vāyudhātur anavarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur anavakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur anupalambhaśūnyū iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur abhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1146

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātuḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śutranyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vāyudhātur abhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur adhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur adhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātuḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1147 ākāśadhātur mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpārāmatāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātuḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātuḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur atyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur anavarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur anavakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1148 ākāśadhātuḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātuḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātuḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur anupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur abhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātuḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro ākāśadhātur abhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattva prajñāpāramitāyāñ carann apagatasarvvākārajñatā Ghosa1913, p. 1149 pratisaṃyuktamanasikāro vijñānadhātur adhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur adhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1150

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyktamanasikāro vijñānadhātur asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur atyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur anavarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur anavakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1151 vijñānadhātur anupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātur abhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānadhātuḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānatur abhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyādhyātmaśūnyeti manasikaroti / tāñ cāvidyādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1152

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām tām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā samṣkṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāṃ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1153 'vidyānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāparimatāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāparamitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyāto bahuśūnyeti manasikaroti read 'vidyābhāvaśūnyeti manasikaroti (KW) / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'vidyābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām Ghosa1913, p. 1154 upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'dhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākājñatā pratisaṃyuktamanasikāraḥ saṃskāro bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākājñatā pratisaṃyuktamanasikāraḥ saṃskāro 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ ca ādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākājñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1155

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ asaṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'navāgryaśūnya iti manasikaroti / tāñ cānvāgryaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1156 saṃskāraḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāraḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ saṃskāro 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ vijñānam adhyātmaśūnyam iti manasikaroti / tañ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1157 vijñānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ śūnyatāśūnyam iti manasikaroti / tāñ cāśūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1158 vijñānam anavarāgryaśūnyam read anavarāgraśūnya- (KW) iti manasikaroti / tāñ cānavarāgryaśūnyatām read cānavarāgraśūnya- (KW) upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vijñānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām Ghosa1913, p. 1159 upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro nāmarūpam adhyātmaśūnym iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvākārajñatā pratisaṃyuktamanasikāro nāmarūpaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bāhirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākāravatā pratisaṃyuktamanasikāro nāmarūpam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro nāmarūpaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro nāmarūpaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro nāmarūpaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambayogena /

Ghosa1913, p. 1160

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro nāmarūpaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam asaṃskṛtaśūnyam iti manasikroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam atyantaśūnyam iti manasikroti / tāñ cātyantaśūnyataśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam asaṃskṛtaśūnyam iti manasikroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam anavarāgryaśūnyam read anavarāgraśūnya- (KW) iti manasikroti / tāñ cānavarāgryaśūnyatām read cānavarāgraśūnya- (KW) upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam anavakāraśūnyam iti manasikroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpaṃ prakṛtiśūnyam iti manasikroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpaṃ sarvvadharmmaśūnyam iti manasikroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro Ghosa1913, p. 1161 nāmarūpaṃ svalakṣaṇaśūnyam iti manasikroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam anupalambhaśūnyam iti manasikroti / tāñ ca anupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam abhāvaśūnyam iti manasikroti / tāñ ca abhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpaṃ svabhāvaśūnyam iti manasikroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārakhatā pratisaṃyuktamanasikāro nāmarūpam abhāvasvabhāvaśūnyam iti manasikroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1162

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1163

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgryaśūnyatām read cānavarāgraśūnya- (KW) upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam anavakāraśūnyam iti manasikaroti / tāñ cāanavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam anupalambhaśūnyam iti manasikaroti / tāñ ca anupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1164 ṣaḍāyatanaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṣaḍāyatanam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'dhyātmaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cā'dhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1165

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'navarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ Ghosa1913, p. 1166 sparśaḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ sparśaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvākārajñatā pratisaṃyuktamanasikāraḥ sparśo 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1167

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1168

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanānavrāgraśūnyeti manasikaroti / tāñ cānavrāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1169 vedanā bhavaśūnyeti manasikaroti / tāñ ca bhavaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vedanābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇādhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇādhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā Ghosa1913, p. 1170 pratisaṃyuktamanasikāras tṛṣṇā śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇāsaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇātyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇānavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇānavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1171

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇānupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇābhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇā svabhāvaśūnyeti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tṛṣṇābhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā Ghosa1913, p. 1172 pratisaṃyuktamanasikāra upādānam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1173

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam anavāgraśūnyam iti manasikaroti / tāñ cānavāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra Ghosa1913, p. 1174 upādānam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra upādānam abhāvasvabhāvaśūnyam iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisatvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhavo 'dhyātmaśūnya iti manasi karoti / tāñ cādhyātmaśūnyatām aupalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'dhyātmaśūnya iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo bahirddhāśūnya iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'dhyātmabahirddhāśūnya iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā Ghosa1913, p. 1175 pratisaṃyuktamanasikāro bhāvaḥ śūnyatāśūnya iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo mahāśūnya iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvaḥ paramārthaśūnya iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvaḥ saṃskṛtaśūnya iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'saṃskṛtaśūnya iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'tyantaśūnya iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'navarāgraśūnya iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'navakāraśūnya iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1176

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhavaḥ prakṛtiśūnya iti manasikaroti / tāñ ca prakṛtiśūnyatām aupalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvaḥ sarvvadharmmaśūnya iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvaḥ svalakṣaṇaśūnya iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'nupalambhaśūnya iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'bhāvaśūnya iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvaḥ svabhāvaśūnya iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bhāvo 'bhāvasvabhāvaśūnya iti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1177

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir adhyātmaśūnyeti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir bahirddhāśūnyeti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir adhyātmabahirddhāśūnyeti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ śūnyatāśūnyeti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir mahāśūnyeti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ paramārthaśūnyeti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ saṃskṛtaśūnyeti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1178

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir asaṃskṛtaśūnyeti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir atyantaśūnyeti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir anavarāgraśūnyeti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir anavakāraśūnyeti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ prakṛtiśūnyeti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ sarvvadharmmaśūnyeti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ svalakṣaṇaśūnyeti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1179 jātir anupalambhaśūnyeti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir abhāvaśūnyeti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātiḥ svabhāvaśūnyeti manasikaroti / tāñ ca svabhavaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jātir abhāvasvabhāvaśūnyeti manasikaroti / tāñ cābhāvasvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sparśaḥ vedanā tṛṣṇā upādānaṃ bhavaṃ jātiḥ jarāmaraṇaṃ smṛtyupasthānāni bhāvayati / tāni ca smṛtyupasthānāny upalabhate / taiś ca smṛtyupasthānair manyate upalambhayogena / evaṃ, samyakprahaṇāni ṛddhipādān indriyāṇi balāni / bodhyaṅgāni āryyāṣṭāṅgāmārgaṃ āryyasatyāni dhyānāni apramāṇāni ārūpyasamāpattīḥ vimokṣān anupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitavimokṣamukhāni abhijñāḥ samādhīn dhāraṇīmukhāni tathāgatabalāni vaiśāradyāni pratisamvidaḥ mahākaruṇāṃ āveṇikabuddhadharmmān /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam adhyātmaśūnyam iti manasikaroti / tāñ cādhyātmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1180

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ bahirddhāśūnyam iti manasikaroti / tāñ ca bahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam adhyātmabahirddhāśūnyam iti manasikaroti / tāñ cādhyātmabahirddhāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ śūnyatāśūnyam iti manasikaroti / tāñ ca śūnyatāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ mahāśūnyam iti manasikaroti / tāñ ca mahāśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ paramārthaśūnyam iti manasikaroti / tāñ ca paramārthaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ saṃskṛtaśūnyam iti manasikaroti / tāñ ca saṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam asaṃskṛtaśūnyam iti manasikaroti / tāñ cāsaṃskṛtaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

Ghosa1913, p. 1181

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam atyantaśūnyam iti manasikaroti / tāñ cātyantaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam anavarāgraśūnyam iti manasikaroti / tāñ cānavarāgraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam anavakāraśūnyam iti manasikaroti / tāñ cānavakāraśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ prakṛtiśūnyam iti manasikaroti / tāñ ca prakṛtiśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ sarvvadharmmaśūnyam iti manasikaroti / tāñ ca sarvvadharmmaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ svalakṣaṇaśūnyam iti manasikaroti / tāñ ca svalakṣaṇaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam anupalambhaśūnyam iti manasikaroti / tāñ cānupalambhaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1182 jarāmaraṇam abhāvaśūnyam iti manasikaroti / tāñ cābhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇaṃ svabhāvaśūnyam iti manasikaroti / tāñ ca svabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro jarāmaraṇam abhāvaśvabhāvaśūnyam iti manasikaroti / tāñ cābhāvaśvabhāvaśūnyatām upalabhate / tathā ca śūnyatayā manyate upalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ smṛtyupasthānāni bhāvayati / tāni ca smṛtyupasthānāny upalabhate / taiś ca smṛtyupasthānair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ samyakprahāṇāni bhāvayati / tāni ca samyakprahāṇāny upalabhate / taiś ca samyakprahāṇair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ ṛddhipādān bhāvayati / tāni ca ṛddhipādān upalabhate / taiś ca ṛddhipādair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ indriyāṇi bhāvayati / tāni cendriyāṇy upalabhate / taiś cendriyāṇair manyate upalambhayogena /

Ghosa1913, p. 1183

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro balāni bhāvayati / tāni ca balāny upalabhate / taiś ca balair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro bodhyaṅgāni bhāvayati / tāni ca bodhyaṅgāny upalabhate / taiś ca bodhyaṅgair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra āryyāṣṭāṅgamārgaṃ bhāvayati / tāñ ca āryyāṣṭāṅgamārgaṃ upalabhate / tena ca āryyāṣṭāṅgamārgena manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra āryyasatyāni bhāvayati / tāni cāryyasatyāny upalabhate / taiś ca āryyasatyair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dhyānāni bhāvayati / tāni ca dhyānāny upalabhate / taiś ca dhyānair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'pramāṇāni bhāvayati / tāni cāpramāṇy upalabhate / taiś cāpramāṇair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra ārūpyasamāpattīr bhāvayati / tāñ cārūpyasamāpattīr upalabhate / tābhiś cārūpyasamāpattibhir manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro Ghosa1913, p. 1184 vimokṣān bhāvayati / tāñ ca vimokṣān upalabhate / taiś ca vimokṣair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikār 'nupūrvavihārasamāpattīr bhāvayati / tāñ cānupūrvavihārasamāpattīr upalabhate / tābhiś cānupūrvavihārasamāpattibhir manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayati / tāni ca śūnyatānimittāpraṇihitavimokṣamukhāny upalabhate / taiś ca śūnyatānimittāpraṇihitavimokṣamukhair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro 'bhijñāḥ bhāvayati / tāś cābhijñā upalabhate / tābhiś cābhijñābhir manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ samādhīn bhāvayati / tāṃś ca samādhīn upalabhate / taiś ca samādhir manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro dhāraṇīmukhāni bhāvayati / tāni ca dhāraṇīmukhāny upalabhate / taiś ca dhāraṇīmukhair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāras tathāgatabalāni bhāvayati / tāni ca tathāgatabalāny upalabhate / taiś ca tathāgatabalair manyate upalambhayogena /

Ghosa1913, p. 1185

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro vaiśāradyāni bhāvayati / tāni ca vaiśāradyāny upalabhate / taiś ca vaiśāradyair manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāraḥ pratisamvido bhāvayati / tāś ca pratisamvida upalabhate / tābhiś ca pratisamvidbhir manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāro mahākaruṇāṃ bhāvayati / tāñ ca mahākaruṇām upalabhate / tāya ca mahākaruṇāya manyate upalambhayogena /

sa prajñāpāramitāyāñ carann apagatasarvvākārajñatā pratisaṃyuktamanasikāra āveṇikabuddhadharmmān bhāvayati / tāṃś ca buddhadharmmān upalabhate / taiś ca buddhadharmmair manyate upalambhayogena /

evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann upāyakuśala imaṃ prajñāpāramitānirdeśāt* śrutvottrasyati santrasyati santrāsam āpadyate / āha / katham bhagavan bodhisattvo mahāsattvaḥ pāpamitrahastagato bhavati / yena pāpamitreṇa parigṛhīta imaṃ prajñāpāramitānirdeśaṃ śrutvottrasyati santrasyati santrāsam āpadyate / bhagavān āha / iha subhūte bodhisattvasya mahāsattvasya pāpamitraṃ yaḥ prajñāpāramitāyāṃ carantaṃ virecayati vichandayati / dhyānapāramitāyāñ carantaṃ virecayati vichandayati / vīryyapāramitāyāṃ carantaṃ virecayati vichandayati / kṣāntipāramitāyāṃ carantaṃ virecayati vichandayati / śīlapāramitāyāñ carantaṃ virecayati vichandayati / Ghosa1913, p. 1186 dānapāramitāyāñ carantaṃ virecayati vichandayati / nātra śikṣitavyaṃ / naitat tathāgatabhāṣitaṃ naiṣa dharmmo na vinayaḥ / kuvitarkā ete sūtrāntāḥ naite śrotavyāḥ nodgrahītavyāḥ na dhārayitavyāḥ na vācayitavyāḥ na paryyavāptavyāḥ / na yoniśo manasi karttavyāḥ naite parebhyo deśayitavyāḥ / ity ayaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ yo 'smai na mārakarmmāṇy upadiśati / na māradoṣān ācaṣṭe iti / māraḥ pāpīyān buddhaveṣenopasaṃkramya bodhisattvaṃ mahāsattvaṃ ṣaḍbhyaḥ pāramitābhyo virecayati vichandayati / kin te kulaputra prajñāpāramitayā bhāṣitayā / kin te dhyānapāramitayā bhāṣitayā / kin te vīryyapāramitayā bhāṣitayā / kin te kṣāntipāramitayā bhāṣitayā / kin te śīlapāramitayā bhāṣitāyā / kin te dānapāramitayā bhāṣitayā / ity evaṃ bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte māraḥ pāpīyān buddharūpeṇa bodhisattvaṃ mahāsattvam upasaṃkramya śrāvakapratisaṃyuktasūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmmāvadānopadeśaṃ deśayati / vivṛṇoti vibhajate uttānīkaroti samprakāśayati / ya imāny evaṃrūpāṇi mārakarmmāṇi nācaṣṭe na bodhayaty ayaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇa bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ vadati / na te kiñcit kulaputra bodhicittaṃ nāpi Ghosa1913, p. 1187 tvam avaivarttiko na tvaṃ śakyasy anuttarāṃ samyaksambodhim abhisamboddhum / ya imāny evaṃrūpāṇi mārakarmmāṇi nācaṣṭe na bodhayati / ayaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ bodhitavyam /

punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇa bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ vadati / cakṣuḥ kulaputra śūnyam ātmanātmīyena vā / śrotraṃ śūnyam ātmanātmīyena vā / ghrāṇāṃ śūnyam ātmanātmīyena vā / jihvā śūnyātmanātmīyena vā / kāyaḥ śūnya ātmanātmīyena vā / manaḥ śūnyam ātmanātmīyena vā / rūpaṃ śūnyam ātmanātmīyena vā / śabdaḥ śūnya ātmanātmīyena vā / gandhaḥ śūnya ātmanātmīyena vā / rasaḥ śūnya ātmanātmīyena vā / sparśaḥ śūnya ātmanātmīyena vā / dharmmaḥ śūnya ātmanātmīyena vā / cakṣurvvijñānaṃ śūnyam ātmanātmīyena vā / śrotravijñānaṃ śūnyam ātmanātmīyena vā / ghrāṇavijñānaṃ śūnyam ātmanātmīyena vā / jihvāvijñānaṃ śūnyam ātmanātmīyena vā / kāyavijñānaṃ śūnyam ātmanātmīyena vā / manovijñānaṃ śunyam ātmanātmīyena vā / cakṣuḥsaṃsparśaḥ śūnya ātmanātmīyena vā / śrotrasaṃsparśaḥ śūnya ātmanātmīyena vā / ghrāṇasaṃsparśaḥ śūnya ātmanātmīyena vā / jihvāsaṃsparśaḥ śūnya ātmanātmīyena vā / kāyasaṃsparśaḥ śūnya ātmanātmīyena vā / manaḥsaṃsparśaḥ śūnya ātmanātmīyena vā / cakṣuḥsaṃsparśapratyayavedanā śūnyātmanātmīyena vā / śrotrasaṃsparśapratyayavedanā śūnyātmanātmīyena vā / ghrāṇasaṃsparśapratyayavedanā śūnyātmanātmīyena vā / jihvāsaṃsparśapratyayavedanā śūnyātmanātmīyena vā / kāyasaṃsparśapratyayavedanā śūnyātmanātmīyena vā / manaḥsaṃsparśapratyayavedanā śūnyātmanātmīyema vā /

Ghosa1913, p. 1188

pṛthivīdhātuḥ śūnya ātmanātmīyena vā / abdhātuḥ śūnya ātmanātmīyena vā / tejodhātuḥ śūnya ātmanātmīyena vā / vāyudhātuḥ śūnya ātmanātmīyena vā / ākāśadhātuḥ śūnya ātmanātmīyena vā / vijñānadhātuḥ śūnya ātmanātmīyena vā / avidyā śūnyātmanātmīyena vā / saṃskārāḥ śūnyā ātmanātmīyena vā / vijñānaṃ śūnyam ātmanātmīyena vā / nāmarūpaṃ śūnyam ātmanātmīyena vā / ṣaḍāyatanaṃ śūnyam ātmanātmīyena / sparśaḥ śūnya ātmanātmīyena vā / vedanā śūnyātmanātmīyena vā / tṛṣṇā śūnyātmanātmīyena vā / upādānaśūnyam ātmanātmīyena vā / bhavaḥ śūnya ātmanātmīyena vā / jātiḥ śūnyātmanātmīyena vā / jarāmaraṇaṃ śūnyātmanātmīyena vā /

dānapāramitā śūnyātmanātmīyena vā / śīlapāramitā śūnyātmanātmīyena vā / kṣāntipāramitā ātmanātmīyena vā / vīryyapāramitā śūnyātmanātmīyena vā / dhyānapāramitā śūnyātmanātmīyena vā / prajñāpāramitā śūnyātmanātmīyena vā /

adhyātmaśūnyatā śūnyātmanātmīyena vā / barhirddhāśūnyatā śūnyātmanātmīyena vā / adhyātmabahirddhāśūnyatā śūnyātmanātmīyena vā / śūnyatāśūnyatā śūnyātmanātmīyena vā / mahāśūnyatā śūnyātmanātmīyena vā / paramārthaśūnyatā śūnyātmanātmīyena vā / saṃskṛtaśūnyatā śūnyātmanātmīyena vā / asaṃskṛtaśūnyatā śūnyātmanātmīyena vā / atyantaśūnyatā śūnyātmanātmīyena vā / anavarāgraśūnyatā śūnyātmanātmīyena vā / anavakāraśūnyatā śūnyātmanātmīyena vā / prakṛtiśūnyatā śūnyātmanātmīyena Ghosa1913, p. 1189 vā sarvvadharmmaśūnyatā śūnyātmanātmīyena vā / svalakṣaṇaśūnyatā śūnyātmanātmīyena vā / anupalambhaśūnyatā śūnyātmanātmīyena vā / abhāvaśūnyatā śūnyātmanātmīyena vā / svabhāvaśūnyatā śūnyātmanātmīyena vā / abhāvasvabhāvaśūnyatā śūnyātmanātmīyena vā /

smṛtyupasthānāni śūnyāny ātmanātmīyena vā / samyakprahāṇāni śūnyāny ātmanātmīyena vā / ṛddhipādāḥ śūnyā ātmanātmīyena vā / indriyāṇi śūnyāny ātmanātmīyena vā / balāni śūnyāny ātmanātmīyena vā / bodhyaṅgāni śūnyāny ātmanātmīyena vā / āryyāṣṭāṅgamārgaḥ śūnya ātmanātmīyena vā / āryasatyāni śūnyāny ātmanātmīyena vā / dhyānāni śūnyāny ātmanātmīyena vā / apramāṇāni śūnyāny ātmanātmīyena vā / ārūpyasamāpattayaḥ śūnyā ātmanātmīyena vā / vimokṣāḥ śūnyā ātmanātmīyena vā / anupūrvvavihārasamāpattayaḥ śūnyā ātmanātmīyena vā / śūnyatānimittāpraṇihitavimokṣamukhāni śūnyā ātmanātmīyena vā / samādhāyaḥ śūnyā ātmanātmīyena vā / dhāraṇīmukhāni śūnyany ātmanātmīyena vā / tathāgatabalāni śūnyāny ātmanātmīyena vā / vaiśāradyāni śūnyāny ātmamātmīyena vā / pratisamvidaḥ śūnyā ātmanātmīyena vā / mahākaruṇā śūnyātmanātmīyena vā / aveṇikabuddhadharmmāḥ śūnyā ātmanātmīyena vā / kiṃ kariṣyasy anuttarāṃ samyaksambodhim abhisambudhya /

ya imāny evaṃrūpāṇi mārakarmmāṇi nācaṣṭe nopadiśaty ayaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

Ghosa1913, p. 1190

punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vadati / śūnyā kulaputra pūrvvā dig buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca / vātra buddhāḥ na bodhisattvāḥ na śrāvakāḥ / evaṃ śūnyā dakṣiṇā dik paścimā uttarā adhastād upariṣṭāt* yāvat samantād daśadiśaḥ śūnyā buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca / nātra buddhā na bodisattvā na śrāvakāḥ / ya imāny evaṃrūpāṇi mārakarmmāṇi nācaṣṭe nopadiśaty ayaṃ bodhisatvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte māraḥ pāpīyān* śrāvakaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ sarvvākārajñatāpratisaṃyuktamanasikārebhyo virecayati / śrāvakapratyekabuddhapratisaṃyuktamanasikārair avadaty anuśāsti / ya evaṃrūpāṇi mārakarmmāṇi nācaṣṭe nopadiśaty ayaṃ bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte māraḥ pāpīyān upādhyāyācāryyaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ bodhisattvacaryyāyā virecayoḥ sarvvākārajñatāpratisaṃyuktamanasikārebhyo virecayati / smṛtyupasthāneṣu niyojayati / samyakprahāṇeṣu niyojayati / ṛddhipādeṣu niyojayati / baleṣu niyojayati / bodhyaṅgeṣu niyojayati / āryyāṣṭāṅgamārgeṣu niyojayati / āryyasatyeṣu niyojayati / dhyāneṣu niyojayati apramāṇeṣu niyojayati / ārūpyasamāpattiṣu miyojayati / vimokṣeṣu niyojayati / anupūrvvavahārasamāpattiṣu niyojayati / śūnyatānimittāpraṇihitavimokṣamukheṣu niyojayati / evaṃ tvaṃ kulaputremān Ghosa1913, p. 1191 dharmmān bhāṣitvā śrāvakabhūmiṃ sākṣāt kuru kiṃ kariṣyasy anuttarayā samyaksambodhyā / ya evaṃrūpāṇi mārakarmmāṇi nācaṣṭe nopadiśaty ayaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte māraḥ pāpīyān mātāpitṛveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vadati yatra kulaputra śrotaāpattiphalasākṣātkriyā / sakṛdāgāmiphalasākṣātkriyā / anāgāmiphalasākṣātkriyā / arhattvasākṣātkriyā / pratyekabuddhasākṣātkriyā / tatra yogam āpadyata / kin te 'nuttarayā samyaksambodhyābhisambuddhayā / yasyāḥ kṛte 'prameyā saṃkhyeyān kalpān saṃśarann aparimāṇān hastapādaśiracchedān anubhaviṣyasi / ya imāny evaṃrūpāṇi mārakarmmāṇi na bodhayati nācaṣṭe nopadiśaty ayaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam /

punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇo bodhisattvaṃ mahāsattvam upasaṃkramya anātmeti śāntam iti śūnyam iti / animittam iti apraṇihitam ity anabhisaṃskāraṃ iti viviktam ity upalambhayogenopadiśati / vedanānityety anupalambhayogenopadiśati / vedanā duḥkhety anātmeti śānteti śūnyeti animitteti / apraṇihiteti anabhisaṃskāreti vivikteti upalambhayogenopadiśati / saṃjñā anityety upalambhayogenopadiśati Ghosa1913, p. 1192 / saṃjñā duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskāreti vivikteti upalambhayogenopadiśati / saṃskārā anityā iti upalambhayogenopadiśati / saṃskārā duḥkhā iti anātmā na iti śāntā iti śūnyā iti ānimittā iti apraṇihitā iti anabhisaṃskārā iti viviktā ity upalambhayogenopadiśati / vijñānam anityam ity upalambhayogenopadiśati / vijñānaṃ duḥkham ity anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati /

cakṣur anityam iti duḥkham ity anātmeti śāntam iti śūnyam iti anabhijñam iti apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / ghrāṇam anityam iti / athāyuṣmān subhutir bhagavantam etad avocat / bodhisattvo mahāsattva iti bhagavann ucyate / ko 'sya padārthaḥ / evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / apadārthaḥ subhūte bodhisattvapadārthaḥ / tat kasya hetor anutpādā bodhir anutpādaḥ sattvaḥ / na hi subhūte bodhau padam asti na sattve tasmād apadārtho bodhisattvapadārthaḥ / tadyathāpi nāma subhūte ākāśe śakuneḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte svapne padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāyāḥ padaṃ na vidyate evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma marīcyāḥ padaṃ na vidyate evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte Ghosa1913, p. 1193 udakacandrasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma pratiśrutkāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte pratibhāsasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte pratibimbasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatanirmmitasya padaṃ na vidyate / evam eva bodhisattvpadārtho na vidyate / tadyathāpi nāma subhūte bhūtakoṭyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte / tathatāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte avitathatāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte ananyatathatāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte dharmmatāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte dharmmadhātoḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte dharmmasthititāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte dharmmaniyāmatāyāḥ padaṃ na viśvate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya rūpe padaṃ na vidyate / vedanāyāṃ padaṃ na vidyate saṃjñāyāṃ padaṃ na vidyate saṃskāreṣu padaṃ na vidyate vijñāne padaṃ na vidyate saṃskāreṣu padaṃ na vidyate vijñāne padaṃ na vidyate /

Ghosa1913, p. 1194

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya cakṣuṣi padaṃ na vidyate śrotre padaṃ na vidyate ghrāṇe padaṃ na vidyate jihvāyāṃ padaṃ na vidyate kāye padaṃ na vidyate manasi padaṃ na vidyate /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya cakṣurvvijñane padaṃ na vidyate śrotravijñāne padaṃ na vidyate ghrāṇavijñāne padaṃ na vidyate jihvāvijñāne padaṃ na vidyate kāyavijñāne padaṃ na vidyate / manovijñāne padaṃ na vidyate /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya cakṣuḥsaṃsparśe padaṃ na vidyate śrotrasaṃsparśe padaṃ na vidyate / ghrāṇasaṃsparśe padaṃ na vidyate jihvāsaṃsparśe padaṃ na vidyate kāyasaṃsparśe padaṃ na vidyate / manaḥsaṃsparśe padaṃ na vidyate /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya cakṣuḥsaṃsparśapratyayavedayite padaṃ na vidyate śrotrasaṃsparśapratyayavedayite padaṃ na vidyate ghrāṇasaṃsparśapratyayavedayite padaṃ na vidyate jihvāsaṃsparśapratyayavedayite padaṃ na vidyate kāyasaṃsparśapratyayavedayite padaṃ na vidyate / manaḥsaṃsparśapratyayavedayite padaṃ na vidyate /

Ghosa1913, p. 1195

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāvidyāyāṃ padaṃ na vidyate saṃskāreṣu padaṃ na vidyate vijñāne padaṃ na vidyate nāma rūpe padaṃ na vidyate ṣaḍāyatane padaṃ na vidyate sparśe padaṃ na vidyate vedanāyāṃ padaṃ na vidyate tṛṣṇāyāṃ padaṃ na vidyate upādāne padaṃ na vidyate bhave padaṃ na vidyate / jātau padaṃ na vidyate jarāmaraṇe padaṃ na vidyate /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya dānapāramitāyāṃ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya śīlapāramitāyāṃ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya kṣāntipāramitāyāṃ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya vīryyapāramitāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāparuṣasya dhyānapāramitāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya prajñāpāramitāyāñ carataḥ padārtho na vidyete /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāŚ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyādhyātmaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya bahirddhāśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyādhyātmabahirddhāśūnyatāyāñ Ghosa1913, p. 1196 carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya śūnyatāśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya mahāśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya paramārthaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya saṃskṛtaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāsaṃskṛtaśūnyatāyāñ carataḥ padārtho na vidyate / tadyadhāpi nāma subhūte māyāpuruṣasyātyantaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyānavrāgraśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyānavakāraśūnyatāyāñ carata padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya prakṛtiśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya sarvvadharmmaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya svalakṣaṇaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyānupalambhaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyābhāvaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya svabhāvaśūnyatāyāñ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyābhāvasvabhāvaśūnyatāyāñ carataḥ padārtho na vidyate /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya Ghosa1913, p. 1197 smṛtyupasthāneṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya samyakprahāṇeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyarddhipādeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyendriyeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya baleṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya bodhyaṅgeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāryyāṣṭāṅgamārge carataḥ padārtho na vidyate /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāryyasatyeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya dhyāneṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāpramāṇeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyārūpyasamāpattiṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāṣṭasu vimokṣeṣu carataḥ padā duḥkham ity anātmeti śāntam iti śūnyam ity animittam ity apraṇihitam ity anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / jihvānityeti duḥkhety anātmeti śānteti śūnyety animittety apraṇihitety anabhisaṃskāra iti viviktety upalambhayogenopadiśati / kāyo 'nitya iti duḥkha ity anātmeti śānta iti śūnya ity animitta ity apraṇihita ity anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati / mano 'nityam iti duḥkham ity anātmeti śāntam iti Ghosa1913, p. 1198 śūnyam ity animittam ity apraṇihitam ity anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati /

rūpam anityam iti duḥkham ity anātmeti śāntam iti śūnyam ity animittam ity apraṇihitam ity anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / śabdam anityam iti duḥkham ity anātmeti śāntam iti śūnyam ity animittam ity apraṇihitm ity anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / gandho 'nitya iti duḥkha ity anātmeti śānta iti śūnya ity animitta ity apraṇihita ity anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati / raso 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati / sparśo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati / dharmmā anityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā ity upalambhadbhayogenopadiśati /

cakṣurvijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / śrotravijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti / apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati Ghosa1913, p. 1199 / ghrāṇavijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti / anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / jihvāvijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / kāyavijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati / manovijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam ity upalambhayogenopadiśati /

cakṣuḥsaṃsparśo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti / anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati / śrotrasaṃsparśo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti ānimitta iti apraṇihita iti anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati / ghrāṇasaṃsparśo 'nitya iti duḥkha iti / anātmeti śānta iti śūnya iti nimitta iti apraṇihita iti anabhisaṃskāra iti vivikta ity upalambhayogenopadiśati /

jihvāsaṃsparśo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti / vivikta ity upalambhayogenopadiśati / kāyasaṃsparśo 'nitya iti duḥkha iti anātmā iti śānta iti śūnya iti animitta iti Ghosa1913, p. 1200 apraṇihita iti anabhisaṃskāra iti vivikta iti upambhayogenopadiśati / manaḥsaṃsparśo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati /

cakṣuḥsaṃsparśapratyayaveditam anityam iti duḥkham iti amātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati / śrotrasaṃsparśapratyayaveditam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti / animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati / ghrāṇasaṃśapratyayaveditam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti / viviktam iti upalambhayogenopadiśati / jihvāsaṃsparśapratyayaveditam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati /

kāyasaṃsparśapratyayaveditam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati / manaḥsaṃsparśapratyayaveditam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati /

pṛthivīdhātur anitya iti duḥkha iti anātmeti śānta iti Ghosa1913, p. 1201 śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / abdhātur anitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / tejodhātur anitya iti duḥkha iti anātmeti śānta iti śūnya iti ānimitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / vāyudhātur anitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / ākāśadhātur anitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati /

vijñānadhātur anitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / avidyānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskāra iti vivikteti upalambhayogenopadiśati / saṃskārā anityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā ity upalambhayogenopadiśati / vijñānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati Ghosa1913, p. 1202 / nāmarūpam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati / ṣaḍāyatanam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati / sparśo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti / apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / vedanānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / tṛṣṇānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / upādānam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati / bhavo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / jātir anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / jarāmaraṇam anityam iti duḥkham iti anātmeti śāntam iti śūnyam iti animittam iti apraṇihitam iti anabhisaṃskāra iti viviktam iti upalambhayogenopadiśati /

Ghosa1913, p. 1203

dānapāramitānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / śīlapāramitānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / kṣāntipāramitānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / vīryyapāramitānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / dhyānapāramitānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / prajñāpāramitānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati /

adhyātmaśūnyatānityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / bahirddhāśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / adhyātmabahirddhāśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / śūnyatāśūnyatā anityeti duḥkheti anātmeti Ghosa1913, p. 1204 śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / mahāśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / paramārthaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / saṃskrtaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / asaṃskṛtaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / atyantaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / anavarāgraśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / anavakāraśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / prakṛtiśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / sarvadharmmaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti Ghosa1913, p. 1205 vivikteti upalambhayogenopadiśati / svalakṣaṇaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / anupalambhaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / abhāvaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / svabhāvaśūnyatā anityeti duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati / abhāvasvabhāvaśūnyatā anityeti

duḥkheti anātmeti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskārā iti vivikteti upalambhayogenopadiśati /

smṛtyupasthānāni anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārā iti viviktānīti upalambhayogenopadiśati / samyakprahāṇāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārā iti viviktānīti upalambhayogenopadiśati / ṛddhipādā anityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati / indriyāṇy anityānīti Ghosa1913, p. 1206 duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / balāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / bodhyaṅgāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / āryyāṣṭāṅgamārgo 'nitya iti duḥkha iti anātmeti śānta iti śūnya iti animitta iti apraṇihita iti anabhisaṃskāra iti vivikta iti upalambhayogenopadiśati / āryyasatyāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / dhyānāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / apramāṇāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / ārūpyasamāpattayo 'nityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti Ghosa1913, p. 1207 apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati / vimokṣā anityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati / anupūrvvavihārasamāpattayo 'nityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati / śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / abhijñā anityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti

viviktā iti upalambhayogenopadiśati / samādhayo 'nityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati /

dhāraṇīmukhāni anityāni duḥkhāni anātmāni śāntāni śūnyāni animittāni apraṇihitāni anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / tathāgatbalāni anityānīti duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / vaiśāradyāni anityānīti Ghosa1913, p. 1208 duḥkhānīti anātmānīti śāntānīti śūnyānīti animittānīti apraṇihitānīti anabhisaṃskārāṇīti viviktānīti upalambhayogenopadiśati / pratisamvido 'nityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati / mahāmaitrī anityā iti duḥkhā iti anātmāneti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskāreti vivikteti upalambhayogenopadiśati / mahākaruṇā anityeti duḥkheti anātmāneti śānteti śūnyeti animitteti apraṇihiteti anabhisaṃskāreti vivikteti upalambhayogenopadiśati / āveṇikabuddhadharmmā anityā iti duḥkhā iti anātmāna iti śāntā iti śūnyā iti animittā iti apraṇihitā iti anabhisaṃskārā iti viviktā iti upalambhayogenopadiśati / ya ekarūpāṇi mārakarmmāṇi nācaṣṭe nopadiśaty ayaṃ bodhisattvasya mahāsattvasya pāpamitraṃ veditavyaṃ / evaṃ hi subhūte bodhisattvena mahāsattvema pāpamitrāṇi veditavyāni / viditvā ca parivarjjayitavyāni //

śatasāhasryāṃ prajñāpāramitāyāḥ ṣaṣṭhaḥ parivarttaḥ //

(ŚsP_1.6)
Ghosa1913, p. 1209

atha saptamaḥ parivarttaḥ /

athāyuṣmān subhūtir bhagavantam etad avocat / bodhisattvo mahāsattva iti bhagavaty ucyate, ko 'sya padārthaḥ / evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / apadārthaḥ subhūte bodhisattvapadārthaḥ / tat kasya hetor anutpādo bodhir anutpādaḥ sattvaḥ / na hi subhūte bodhau padam asti na vā sattve tasmād apadārtho bodhisattvapadārthaḥ tadyathāpi nāma subhūte ākāśe śakuneḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma svapne padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte marīcyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte udakacandrasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte pratiśrutkāyāḥ padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte pratibhāsasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte bimbasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatanirmmitasya padaṃ na vidyate / evam eva bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte māyāpuruṣasyāryyāṣṭāṅgamārge carataḥ padārtho na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya Ghosa1913, p. 1210 prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāryyasatyeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya dhyāneṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāpramāṇeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyārūpyasamāpattiṣu carataḥ padātho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāṣṭasu vimokṣeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya navasv anupūrvvavihārasamāpattiṣu carataḥ padaṃ na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya śūnyatānimittāpraṇihitavimokṣeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyābhijñāsu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya samādhiṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya dhāraṇīmukheṣu carataḥ padārtho na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte māyāpuruṣasya tathāgatabaleṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya vaiśāradyeṣu carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya pratisamvitsu carataḥ padārtho na vidyate / tadyadhāpi nāma subhūte māyāpuruṣasya mahāmaitryāṃ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasya mahākaruṇāyāṃ carataḥ padārtho na vidyate / tadyathāpi nāma subhūte māyāpuruṣasyāveṇikabuddhadharmmeṣu Ghosa1913, p. 1211 carataḥ padārtho na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya rūpe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya rūpasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vedanāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā vedanāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya saṃjñāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ saṃjñāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya saṃskāreṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ saṃskārāṇāṃ /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya vijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya cakṣuṣi padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya cakṣuṣaḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho Ghosa1913, p. 1212 na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śrotre padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya śrotrasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya ghrāṇe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya ghrāṇasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya jihvāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya jihvāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya kāye padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya kāyasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya manasi padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya manasaḥ /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya rūpe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya rūpasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śabde padaṃ na vidyate / tat kasya hetor avidyamānatvāt Ghosa1913, p. 1213 tasya śabdasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya gandhe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya gandhasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya rase padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya rasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya sparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya sparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya dharmmeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya dharmmāṇāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya cakṣurvvijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya cakṣurvvijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śrotravijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya śrotravijñānasya / evam eva subhūte bodhisattvasya Ghosa1913, p. 1214 mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya ghrāṇavijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya ghrāṇavijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya jihvāvijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya jihvāvijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya kāyavijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya kayavijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya manovijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya manovijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya cakṣuḥsaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya cakṣuḥsaṃsparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śrotrasaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya śrotrasaṃsparśasya / evam eva subhūte bodhisattvasya mahāsattvasya Ghosa1913, p. 1215 prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya ghrāṇasaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya ghrāṇasaṃsparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya jihvāsaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya jihvāsaṃsparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya kāyasaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya kāyasaṃsparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya manaḥsaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya manaḥsaṃsparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya cakṣuḥsaṃsparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya cakṣuḥsaṃsparśapratyayaveditasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śrotrasaṃsparśapratyayavedite padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya śrotrasaṃsparśapratyayaveditasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ Ghosa1913, p. 1216 carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya ghrāṇasaṃsparśapratyayavedite padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya ghrāṇasaṃsparśapratyayaveditasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya jihvāsaṃsparśapratyayavedite padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya jihvāsaṃsparśapratyayaveditasya /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya kāyasaṃsparśapratyayavedite padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya kāyasaṃsparśapratyayaveditasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya manaḥsaṃsparśapratyayavedite padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya manaḥsaṃsparśapratyayaveditasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyāvidyāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya avidyāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya saṃskāreṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt Ghosa1913, p. 1217 teṣāṃ saṃskārāṇām / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vijñāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya vijñānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya nāmarūpe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya nāmarūpasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya ṣaḍāyatane padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya ṣaḍāyatanasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya sparśe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya sparśasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vedanāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā vedanāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya tṛṣṇāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ tṛṣṇāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ Ghosa1913, p. 1218 carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyopādāne padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyopādānasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya bhave padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya bhavasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya jātau padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā jāteḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya jarāmaraṇe padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya jarāmaraṇasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya dānapāramitāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā dānapāramitāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śīlapāramitāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ śīlapāramitāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ Ghosa1913, p. 1219 samyaksambuddhasya kṣāntipāramitāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ kṣāntipāramitāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vīryyapāramitāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā vīryyapāramitāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya dhyānapāramitāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā dhyānapāramitāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya prajñāpāramitāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ prajñāpāramitāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyādhyātmaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā adhyātmaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya bahirddhāśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā bahirddhāśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya Ghosa1913, p. 1220 prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyādhyātmabahirddhāśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā adhyātmabahirddhāśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śūnyatāśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ śūnyatāśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya mahāśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā mahāśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya paramārthaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ paramārthaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya saṃskṛtaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ saṃskṛtaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyāsaṃskṛtaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā asaṃskṛtaśūnyatāyāḥ / Ghosa1913, p. 1221 evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyātyantaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ atyantaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyānavarāgraśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā anavarāgraśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyānavakāraśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā anavakāraśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya prakṛtiśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ prakṛtiśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya sarvvadharmmaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ sarvvadharmmaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya svalakṣaṇaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt Ghosa1913, p. 1222 tasyāḥ svalakṣaṇaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyānupalambhaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā anupalambhaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyābhāvaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ abhāvaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya svabhāvaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyāḥ svabhāvaśūnyatāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyābhāvasvabhāvaśūnyatāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā abhāvasvabhāvaśūnyatāyāḥ /

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya smṛtyupasthāneṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ smṛtyupasthānānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya samyakprahāṇeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ samyakprahāṇānāṃ / evam eva Ghosa1913, p. 1223 subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya ṛddhipādeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣām ṛddhipādānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya indriyeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣām indriyāṇāṃ /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya baleṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ balānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya bodhyaṅgeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ bodhyaṅgānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya mārge padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasya mārgasya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyāryyasatyeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣām āryyasatyānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho Ghosa1913, p. 1224 na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya dhyāneṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ dhyānānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyāpramāṇeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣām apramāṇānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyārūpyasamāpattiṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt tāsām ārūpyasamāpattināṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vimokṣeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ vimokṣāṇāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyānupūrvvavihārasamāpattiṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt tāsām anupūrvvavihārasamāpattīnāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śūnyatānimittāpraṇihitavimokṣeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ śūnyatānimittāpraṇihitavimokṣāṇāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho Ghosa1913, p. 1225 na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyābhijñāsu padaṃ na vidyate / tat kasya hetor avidyamānatvāt tāsām abhijñānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya samādhiṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ samādhīnāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya dhāraṇīmukheṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ dhāraṇīmukhānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya tathāgatabaleṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ tathāgatabalānāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya caturvaiśāradyeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣāṃ vaiśāradyānāṃ /

evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya catasṛṣu pratisamvitsu padaṃ na vidyate / tat kasya hetor avidyamānatvāt tāsāṃ pratisamvidāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho Ghosa1913, p. 1226 na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya mahākaruṇāyāṃ padaṃ na vidyate / tat kasya hetor avidyamānatvāt tasyā mahākaruṇāyāḥ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasyāveṇikabuddhadharmmeṣu padaṃ na vidyate / tat kasya hetor avidyamānatvāt teṣām āveṇikabuddhadharmmāṇāṃ / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte 'saṃskṛtadhātau saṃskṛtadhātu padaṃ na vidyate / saṃskṛtadhātav asaṃskṛtadhātu padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'nutpāde padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'nirodhe padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'saṃkleśāvyapadāne padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'nabhisaṃskāre padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'prādurbhāve padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho Ghosa1913, p. 1227 na vidyate / tadyathāpi nāma subhūte 'nupalambhe padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

āha / kasya bhagavann anutpāde padaṃ na vidyate / kasyānirodhe padaṃ na vidyate / kasyāsaṃkleśāvyavadāne padaṃ na vidyate / kasyāprādurbhāve padaṃ na vidyate / kasyānabhisaṃskāre padaṃ na vidyate / kasyānupalambhe padaṃ na vidyate / bhagavān āha / rūpasya subhūte 'nutpāde padaṃ na vidyate / rūpasyānirodhe padaṃ na vidyate / rūpasyāsaṃkleśāvyavadāne padaṃ na vidyate / rūpasyānabhisaṃskāre padaṃ na vidyate / rūpasyāprādurbhāve padaṃ na vidyate / rūpasyānupalambhe padaṃ na vidyate / vedanāyāḥ subhūte anutpāde padaṃ na vidyate / vedanāyā anirodhe padaṃ na vidyate / vedanāyā asaṃkleśāvyavadāne padaṃ na vidyate / vedanāyā anabhisaṃskāre padaṃ na vidyate / vedanāyā aprādurbhāve padaṃ na vidyate / vedanāyā anupalambhe padaṃ na vidyate / saṃjñāyāḥ subhūte 'nutpāde padaṃ na vidyate / saṃjñāyā anirodhe padaṃ na vidyate / saṃjñāyā asaṃkleśāvyavadāne padaṃ na vidyate / saṃjñāyā anabhisaṃskāre padaṃ na vidyate / saṃjñāyā aprādurbhāve padaṃ na vidyate / saṃjñāyā anupalambhe padaṃ na vidyate / saṃskārāṇāṃ subhūte 'nutpāde padaṃ na vidyate / saṃskārāṇām anirodhe padaṃ na vidyate / saṃskārāṇām asaṃkleśāvyavadāne padaṃ na vidyate / saṃskārāṇām anabhisaṃskāre padaṃ na vidyate / saṃskārāṇām aprādurbhāve padaṃ na vidyate / saṃskārāṇām anupalambhe padaṃ na vidyate / vijñānasya Ghosa1913, p. 1228 subhūte 'nutpāde padaṃ na vidyate / vijñānasyānirodhe padaṃ na vidyate / vijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / vijñānasyānabhisaṃskāre padaṃ na vidyate / vijñānasyāprādurbhāve padaṃ na vidyate / vijñānasyānupalambhe padaṃ na vidyate /

cakṣuṣaḥ subhūte 'nutpāde padaṃ na vidyate / cakṣuṣo 'nirodhe padaṃ na vidyate / cakṣuṣo 'saṃkleśāvyavadāne padaṃ na vidyate / cakṣuṣo 'nabhisaṃskāre padaṃ na vidyate / cakṣuṣo 'prādurbhāve padaṃ na vidyate / cakṣuṣo 'nupalambhe padaṃ na vidyate / śrotrasya subhūte 'nutpāde padaṃ na vidyate / śrotrasyānirodhe padaṃ na vidyate / śrotrasyāsaṃkleśāvyavadāne padaṃ na vidyate / śrotrasyānabhisaṃskāre padaṃ na vidyate / śrotrasyāprādurbhāve padaṃ na vidyate / śrotrasyānupalambhe padaṃ na vidyate / ghrāṇasya subhūte 'nutpāde padaṃ na vidyate / ghrāṇasyānirodhe padaṃ na vidyate / ghrāṇasyāsaṃkleśāvyavadāne padaṃ na vidyate / ghrāṇasyānabhisaṃskāre padaṃ na vidyate / ghrāṇasyāprādurbhāve padaṃ na vidyate / ghrāṇasyānupalambhe padaṃ na vidyate / jihvāyāḥ subhūte 'nutpāde padaṃ na vidyate / jihvāyā anirodhe padaṃ na vidyate / jihvāyā asaṃkleśāvyavadāne padaṃ na vidyate / jihvāyā anabhisaṃskāre padaṃ na vidyate / jihvāyā aprādurbhāve padaṃ na vidyate / jihvāyā anupalambhe padaṃ na vidyate / kāyasya subhūte 'nutpāde padaṃ na vidyate / kāyasyānirodhe padaṃ na vidyate / kāyasyāsaṃkleśāvyavadāne padaṃ na vidyate / kāyasyānabhisaṃskāre padaṃ na vidyate / kāyasyāprādurbhāve padaṃ na vidyate / kāyasyānupalambhe padaṃ na vidyate / manasaḥ Ghosa1913, p. 1229 subhūte 'nutpāde padaṃ na vidyate / manaso 'nirodhe padaṃ na vidyate / manaso 'saṃkleśāvyavadāne padaṃ na vidyate / manaso 'nabhisaṃskāre padaṃ na vidyate / manaso 'prādurbhāve padaṃ na vidyate / manaso 'nupalambhe padaṃ na vidyate /

rūpasya subhūte 'nutpāde padaṃ na vidyate / rūpasyānirodhe padaṃ na vidyate / rūpasyāsaṃkleśāvyavadāne padaṃ na vidyate / rūpasyānabhisaṃskāre padaṃ na vidyate / rūpasyāprādurbhāve padaṃ na vidyate / rūpasyānupalambhe padaṃ na vidyate / śabdasya subhūte 'nutpāde padaṃ na vidyate / śabdasyānirodhe padaṃ na vidyate / śabdasyāsaṃkleśāvyavadāne padaṃ na vidyate / śabdasyānabhisaṃskāre padaṃ na vidyate / śabdasyāprādurbhāve padaṃ na vidyate / śabdasyānupalambhe padaṃ na vidyate / gandhasya subhūte 'nutpāde padaṃ na vidyate / gandhasyānirodhe padaṃ na vidyate / gandhasyāsaṃkleśāvyavadāne padaṃ na vidyate / gandhasyānabhisaṃskāre padaṃ na vidyate / gandhasyāprādurbhāve padaṃ na vidyate / gandhasyānupalambhe padaṃ na vidyate / rasasya subhūte 'nutpāde padaṃ na vidyate / rasasyānirodhe padaṃ na vidyate / rasasyāsaṃkleśāvyavadāne padaṃ na vidyate / rasasyānabhisaṃskāre padaṃ na vidyate / rasasyāprādurbhāve padaṃ na vidyate / rasasyānupalambhe padaṃ na vidyate / sparśasya subhūte 'nutpāde padaṃ na vidyate / sparśasyānirodhe padaṃ na vidyate / sparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / sparśasyānabhisaṃskāre padaṃ na vidyate / sparśasyāprādurbhāve padaṃ na vidyate / sparśasyānupalambhe padaṃ na vidyate / dharmmāṇāṃ subhūte 'nutpāde padaṃ na Ghosa1913, p. 1230 vidyate / dharmmāṇām anirodhe padaṃ na vidyate / dharmmāṇām asaṃkleśāvyavadāne padaṃ na vidyate / dharmmāṇām anabhisaṃskāre padaṃ na vidyate / dharmmāṇām aprādurbhāve padaṃ na vidyate / dharmmāṇām anupalambhe padaṃ na vidyate /

cakṣurvvijñānasya subhūte 'nutpāde padaṃ na vidyate / cakṣurvvijñānasyānirodhe padaṃ na vidyate / cakṣurvvijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / cakṣurvvijñānasyānabhisaṃskāre padaṃ na vidyate / cakṣurvvijñānasyāprādurbhāve padaṃ na vidyate / cakṣurvvijñānasyānupalambhe padaṃ na vidyate / śrotravijñānasya subhūte 'nutpāde padaṃ na vidyate / śrotravijñānasyānirodhe padaṃ na vidyate / śrotravijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / śrotravijñānasyānabhisaṃskāre padaṃ na vidyate / śrotravijñānasyāprādurbhāve padaṃ na vidyate / śrotravijñānasyānupalambhe padaṃ na vidyate / ghrāṇavijñānasya subhūte 'nutpāde padaṃ na vidyate / ghrāṇavijñānasyānirodhe padaṃ na vidyate / ghrāṇavijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / ghrāṇavijñānasyānabhisaṃskāre padaṃ na vidyate / ghrāṇavijñānasyāprādurbhāve padaṃ na vidyate / ghrāṇavijñānasyānupalambhe padaṃ na vidyate / jihvāvijñānasya subhūte 'nutpāde padaṃ na vidyate / jihvāvijñānasyānirodhe padaṃ na vidyate / jihvāvijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / jihvāvijñānasyānabhisaṃskāre padaṃ na vidyate / jihvāvijñānasyāprādurbhāve padaṃ na vidyate / jihvāvijñānasyānupalambhe padaṃ na vidyate / kāyavijñānasya subhūte 'nutpāde padaṃ na vidyate / kāyavijñānasyānirodhe Ghosa1913, p. 1231 padaṃ na vidyate / kāyavijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / kāyavijñānasyānabhisaṃskāre padaṃ na vidyate / kāyavijñānasyāprādurbhāve padaṃ na vidyate / kāyavijñānasyānupalambhe padaṃ na vidyate / manovijñānasya subhūte 'nutpāde padaṃ na vidyate / manovijñānasyānirodhe padaṃ na vidyate / manovijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / manovijñānasyānabhisaṃskāre padaṃ na vidyate / manovijñānasyāprādurbhāve padaṃ na vidyate / manovijñānasyānupalambhe padaṃ na vidyate /

cakṣuḥsaṃsparśasya subhūte 'nutpāde padaṃ na vidyate / cakṣuḥsaṃsparśasyānirodhe padaṃ na vidyate / cakṣuḥsaṃsparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / cakṣuḥsaṃsparśasyānabhisaṃskāre padaṃ na vidyate / cakṣuḥsaṃsparśasyāprādurbhāve padaṃ na vidyate / cakṣuḥsaṃsparśasyānupalambhe padaṃ na vidyate / śrotrasaṃsparśasya subhūte 'nutpāde padaṃ na vidyate / śrotrasaṃsparśasyānirodhe padaṃ na vidyate / śrotrasaṃsparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / śrotrasaṃsparśasyānabhisaṃskāre padaṃ na vidyate / śrotrasaṃsparśasyāprādurbhāve padaṃ na vidyate / śrotrasaṃsparśasyānupalambhe padaṃ na vidyate / ghrāṇasaṃsparśasya subhūte 'nutpāde padaṃ na vidyate / ghrāṇasaṃsparśasyānirodhe padaṃ na vidyate / ghrāṇasaṃsparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / ghrāṇasaṃsparśasyānabhisaṃskāre padaṃ na vidyate / ghrāṇasaṃsparśasyāprādurbhāve padaṃ na vidyate / ghrāṇasaṃsparśasyānupalambhe padaṃ na vidyate / jihvāsaṃsparśasya subhūte 'nutpāde padaṃ na vidyate / jihvāsaṃsparśasyānirodhe padaṃ na vidyate / jihvāsaṃsparśasyāsaṃkleśāvyavadāne Ghosa1913, p. 1232 padaṃ na vidyate / jihvāsaṃsparśasyānabhisaṃskāre padaṃ na vidyate / jihvāsaṃsparśasyāprādurbhāve padaṃ na vidyate / jihvāsaṃsparśasyānupalambhe padaṃ na vidyate /

kāyasaṃsparśasya subhūte 'nutpāde padaṃ na vidyate / kāyasaṃsparśasyānirodhe padaṃ na vidyate / kāyasaṃsparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / kāyasaṃsparśasyānabhisaṃskāre padaṃ na vidyate / kāyasaṃsparśasyāprādurbhāve padaṃ na vidyate / kāyasaṃsparśasyānupalambhe padaṃ na vidyate / manaḥsaṃsparśasya subhūte 'nutpāde padaṃ na vidyate / manaḥsaṃsparśasyānirodhe padaṃ na vidyate / manaḥsaṃsparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / manaḥsaṃsparśasyānabhisaṃskāre padaṃ na vidyate / manaḥsaṃsparśasyāprādurbhāve padaṃ na vidyate / manaḥsaṃsparśasyānupalambhe padaṃ na vidyate /

cakṣuḥsaṃsparśapratyayaveditasya subhūte 'nutpāde padaṃ na vidyate / cakṣuḥsaṃsparśapratyayaveditasyānirodhe padaṃ na vidyate / cakṣuḥsaṃsparśapratyayaveditasyāsaṃkleśāvyavadāne padaṃ na vidyate / cakṣuḥsaṃsparśapratyayaveditasyānabhisaṃskāre padaṃ na vidyate / cakṣuḥsaṃsparśapratyayaveditasyāprādurbhāve padaṃ na vidyate / cakṣuḥsaṃsparśapratyayaveditasyānupalambhe padaṃ na vidyate / śrotrasaṃsparśapratyayaveditasya subhūte 'nutpāde padaṃ na vidyate / śrotrasaṃsparśapratyayaveditasyānirodhe padaṃ na vidyate / śrotrasaṃsparśapratyayaveditasyāsaṃkleśāvyavadāne padaṃ na vidyate / śrotrasaṃsparśapratyayaveditasyānabhisaṃskāre padaṃ na vidyate / śrotrasaṃsparśapratyayaveditasyāprādurbhāve padaṃ na vidyate / śrotrasaṃsparśapratyayaveditasyānupalambhe Ghosa1913, p. 1233 padaṃ na vidyate / ghrāṇasaṃsparśapratyayaveditasya subhūte 'nutpāde padaṃ na vidyate / ghrāṇasaṃsparśapratyayaveditasyānirodhe padaṃ na vidyate / ghrāṇasaṃsparśapratyayaveditasyāsaṃkleśāvyavadāne padaṃ na vidyate / ghrāṇasaṃsparśapratyayaveditasyānabhisaṃskāre padaṃ na vidyate / ghrāṇasaṃsparśapratyayaveditasyāprādurbhāve padaṃ na vidyate / ghrāṇasaṃsparśapratyayaveditasyānupalambhe padaṃ na vidyate / jihvāsaṃsparśapratyayaveditasya subhūte 'nutpāde padaṃ na vidyate / jihvāsaṃsparśapratyayaveditasyānirodhe padaṃ na vidyate / jihvāsaṃsparśapratyayaveditasyāsaṃkleśāvyavadāne padaṃ na vidyate / jihvāsaṃsparśapratyayaveditasyānabhisaṃskāre padaṃ na vidyate / jihvāsaṃsparśapratyayaveditasyāprādurbhāve padaṃ na vidyate / jihvāsaṃsparśapratyayaveditasyānupalambhe padaṃ na vidyate / kāyasaṃsparśapratyayaveditasya subhūte 'nutpāde padaṃ na vidyate / kāyasaṃsparśapratyayaveditasyānirodhe padaṃ na vidyate / kāyasaṃsparśapratyayaveditasyāsaṃkleśāvyavadāne padaṃ na vidyate / kāyasaṃsparśapratyayaveditasyānabhisaṃskāre padaṃ na vidyate / kāyasaṃsparśapratyayaveditasyāprādurbhāve padaṃ na vidyate / kāyasaṃsparśapratyayaveditasyānupalambhe padaṃ na vidyate / manaḥsaṃsparśapratyayaveditasya subhūte 'nutpāde padaṃ na vidyate / manaḥsaṃsparśapratyayaveditasyānirodhe padaṃ na vidyate / manaḥsaṃsparśapratyayaveditasyāsaṃkleśāvyavadāne padaṃ na vidyate / manaḥsaṃsparśapratyayaveditasyānabhisaṃskāre padaṃ na vidyate / manaḥsaṃsparśapratyayaveditasyāprādurbhāve padaṃ na vidyate / manaḥsaṃsparśapratyayaveditasyānupalambhe padaṃ na vidyate /

pṛthivīdhātoḥ subhūte 'nutpāde padaṃ na vidyate / pṛthivīdhātor Ghosa1913, p. 1234 anirodhe padaṃ na vidyate / pṛthivīdhātor asaṃkleśāvyavadāne padaṃ na vidyate / pṛthivīdhātor anabhisaṃskāre padaṃ na vidyate / pṛthivīdhātor aprādurbhāve padaṃ na vidyate / pṛthivīdhātor anupalambhe padaṃ na vidyate / abdhātoḥ subhūte 'nutpāde padaṃ na vidyate / abdhātor anirodhe padaṃ na vidyate / abdhātor asaṃkleśāvyavadāne padaṃ na vidyate / abdhātor anabhisaṃskāre padaṃ na vidyate / abdhātor aprādurbhāve padaṃ na vidyate / abdhātor anupalambhe padaṃ na vidyate / tejodhātoḥ subhūte 'nutpāde padaṃ na vidyate / tejodhātor anirodhe padaṃ na vidyate / tejodhātor asaṃkleśāvyavadāne padaṃ na vidyate / tejodhātor anabhisaṃskāre padaṃ na vidyate / tejodhātor aprādurbhāve padaṃ na vidyate / tejodhātor anupalambhe padaṃ na vidyate / vāyudhātoḥ subhūte 'nutpāde padaṃ na vidyate / vāyudhātor anirodhe padaṃ na vidyate / vāyudhātor asaṃkleśāvyavadāne padaṃ na vidyate / vāyudhātor anabhisaṃskāre padaṃ na vidyate / vāyudhātor aprādurbhāve padaṃ na vidyate / vāyudhātor anupalambhe padaṃ na vidyate / ākāśadhātoḥ subhūte 'nutpāde padaṃ na vidyate / ākāśadhātor anirodhe padaṃ na vidyate / ākāśadhātor asaṃkleśāvyavadāne padaṃ na vidyate / ākāśadhātor anabhisaṃskāre padaṃ na vidyate / ākāśadhātor aprādurbhāve padaṃ na vidyate / ākāśadhātor anupalambhe padaṃ na vidyate /

vijñānadhātoḥ subhūte 'nutpāde padaṃ na vidyate / vijñānadhātor anirodhe padaṃ na vidyate / vijñānadhātor asaṃkleśāvyavadāne padaṃ na vidyate / vijñānadhātor anabhisaṃskāre padaṃ na vidyate / vijñānadhātor aprādurbhāve padaṃ na vidyate / vijñānadhātor anupalambhe padaṃ na Ghosa1913, p. 1235 vidyate / avidyāyāḥ subhūte 'nutpāde padaṃ na vidyate / avidyāyā anirodhe padaṃ na vidyate / avidyāyā asaṃkleśāvyavadāne padaṃ na vidyate / avidyāyā anabhisaṃskāre padaṃ na vidyate / avidyāyā aprādurbhāve padaṃ na vidyate / avidyāyā anupalambhe padaṃ na vidyate / saṃskārāṇāṃ subhūte 'nutpāde padaṃ na vidyate / saṃskārāṇām anirodhe padaṃ na vidyate / saṃskārāṇām asaṃkleśāvyavadāne padaṃ na vidyate / saṃskārāṇām anabhisaṃskāre padaṃ na vidyate / saṃskārāṇām aprādurbhāve padaṃ na vidyate / saṃskārāṇām anupalambhe padaṃ na vidyate / vijñānasya subhūte 'nutpāde padaṃ na vidyate / vijñānasyānirodhe padaṃ na vidyate / vijñānasyāsaṃkleśāvyavadāne padaṃ na vidyate / vijñānasyānabhisaṃskāre padaṃ na vidyate / vijñānasyāprādurbhāve padaṃ na vidyate / vijñānasyānupalambhe padaṃ na vidyate / nāmarūpasya subhūte 'nutpāde padaṃ na vidyate / nāmarūpasyānirodhe padaṃ na vidyate / nāmarūpasyāsaṃkleśāvyavadāne padaṃ na vidyate / nāmarūpasyānabhisaṃskāre padaṃ na vidyate / nāmarūpasyāprādurbhāve padaṃ na vidyate / nāmarūpasyānupalambhe padaṃ na vidyate / ṣaḍāyatanasya subhūte 'nutpāde padaṃ na vidyate / ṣaḍāyatanasyānirodhe padaṃ na vidyate / ṣaḍāyatanasyāsaṃkleśāvyavadāne padaṃ na vidyate / ṣaḍāyatanasyānabhisaṃskāre padaṃ na vidyate / ṣaḍāyatanasyāprādurbhāve padaṃ na vidyate / ṣaḍāyatanasyānupalambhe padaṃ na vidyate / sparśasya subhūte 'nutpāde padaṃ na vidyate / sparśasyānirodhe padaṃ na vidyate / sparśasyāsaṃkleśāvyavadāne padaṃ na vidyate / sparśasyānabhisaṃskāre padaṃ Ghosa1913, p. 1236 na vidyate / sparśasyāprādurbhāve padaṃ na vidyate / sparśasyānupalambhe padaṃ na vidyate / vedanāyāḥ subhūte 'nutpāde padaṃ na vidyate / vedanāyā anirodhe padaṃ na vidyate / vedanāyā asaṃkleśāvyavadāne padaṃ na vidyate / vedanāyā anabhisaṃskāre padaṃ na vidyate / vedanāyā aprādurbhāve padaṃ na vidyate / vedanāyā anupalambhe padaṃ na vidyate / tṛṣṇāyāḥ subhūte 'nutpāde padaṃ na vidyate / tṛṣṇāyā anirodhe padaṃ na vidyate / tṛṣṇāyā asaṃkleśāvyavadāne padaṃ na vidyate / tṛṣṇāyā anabhisaṃskāre padaṃ na vidyate / tṛṣṇāyā aprādurbhāve padaṃ na vidyate / tṛṣṇāyā anupalambhe padaṃ na vidyate / upādānasya subhūte 'nutpāde padaṃ na vidyate / upādānasyānirodhe padaṃ na vidyate / upādānasyāsaṃkleśāvyavadāne padaṃ na vidyate / upādānasyānabhisaṃskāre padaṃ na vidyate / upādānasyāprādurbhāve padaṃ na vidyate / upādānasyānupalambhe padaṃ na vidyate / bhavasya subhūte 'nutpāde padaṃ na vidyate / bhavasyānirodhe padaṃ na vidyate / bhavasyāsaṃkleśāvyavadāne padaṃ na vidyate / bhavasyānabhisaṃskāre padaṃ na vidyate / bhavasyāprādurbhāve padaṃ na vidyate / bhavasyānupalambhe padaṃ na vidyate / jāteḥ subhūte 'nutpāde padaṃ na vidyate / jāter anirodhe padaṃ na vidyate / jāter asaṃkleśāvyavadāne padaṃ na vidyate / jāter anabhisaṃskāre padaṃ na vidyate / jāter aprādurbhāve padaṃ na vidyate / jāter anupalambhe padaṃ na vidyate / jarāmāraṇasya subhūte 'nutpāde padaṃ na vidyate / jarāmāraṇasyānirodhe padaṃ na vidyate / jarāmāraṇasyāsaṃkleśāvyavadāne padaṃ na vidyate / jarāmāraṇasyānabhisaṃskāre Ghosa1913, p. 1237 padaṃ na vidyate / jarāmāraṇasyāprādurbhāve padaṃ na vidyate / jarāmāraṇasyānupalambhe padaṃ na vidyate /

dānapāramitāyāḥ subhūte 'nutpāde padaṃ na vidyate / dānapāramitāyā anirodhe padaṃ na vidyate / dānapāramitāyā asaṃkleśāvyavadāne padaṃ na vidyate / dānapāramitāyā anabhisaṃskāre padaṃ na vidyate / dānapāramitāyā aprādurbhāve padaṃ na vidyate / dānapāramitāyā anupalambhe padaṃ na vidyate / śīlapāramitāyāḥ subhūte 'nutpāde padaṃ na vidyate / śīlapāramitāyā anirodhe padaṃ na vidyate / śīlapāramitāyā asaṃkleśāvyavadāne padaṃ na vidyate / śīlapāramitāyā anabhisaṃskāre padaṃ na vidyate / śīlapāramitāyā aprādurbhāve padaṃ na vidyate / śīlapāramitāyā anupalambhe padaṃ na vidyate / kṣāntipāramitāyāḥ subhūte 'nutpāde padaṃ na vidyate / kṣāntipāramitāyā anirodhe padaṃ na vidyate / kṣāntipāramitāyā asaṃkleśāvyavadāne padaṃ na vidyate / kṣāntipāramitāyā anabhisaṃskāre padaṃ na vidyate / kṣāntipāramitāyā aprādurbhāve padaṃ na vidyate / kṣāntipāramitāyā anupalambhe padaṃ na vidyate / vīryyapāramitāyāḥ subhūte 'nutpāde padaṃ na vidyate / vīryyapāramitāyā anirodhe padaṃ na vidyate / vīryyapāramitāyā asaṃkleśāvyavadāne padaṃ na vidyate / vīryyapāramitāyā anabhisaṃskāre padaṃ na vidyate / vīryyapāramitāyā aprādurbhāve padaṃ na vidyate / vīryyapāramitāyā anupalambhe padaṃ na vidyate / dhyānapāramitāyāḥ subhūte 'nutpāde padaṃ na vidyate / dhyānapāramitāyā Ghosa1913, p. 1238 anirodhe padaṃ na vidyate / dhyānapāramitāyā asaṃkleśāvyavadāne padaṃ na vidyate / dhyānapāramitāyā anabhisaṃskāre padaṃ na vidyate / dhyānapāramitāyā aprādurbhāve padaṃ na vidyate / dhyānapāramitāyā anupalambhe padaṃ na vidyate / prajñāpāramitāyāḥ subhūte 'nutpāde padaṃ na vidyate / prajñāpāramitāyā anirodhe padaṃ na vidyate / prajñāpāramitāyā asaṃkleśāvyavadāne padaṃ na vidyate / prajñāpāramitāyā anabhisaṃskāre padaṃ na vidyate / prajñāpāramitāyā aprādurbhāve padaṃ na vidyate / prajñāpāramitāyā anupalambhe padaṃ na vidyate /

adhyātmaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / adhyātmaśūnyatāyā anirodhe padaṃ na vidyate / adhyātmaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / adhyātmaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / adhyātmaśūnyatāyā aprādurbhāve padaṃ na vidyate / adhyātmaśūnyatāyā anupalambhe padaṃ na vidyate / bahirddhāśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / bahirddhāśūnyatāyā anirodhe padaṃ na vidyate / bahirddhāśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / bahirddhāśūnyatāyā anabhisaṃskāre padaṃ na vidyate / bahirddhāśūnyatāyā aprādurbhāve padaṃ na vidyate / bahirddhāśūnyatāyā anupalambhe padaṃ na vidyate / adhyātmabahirddhāśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / adhyātmabahirddhāśūnyatāyā anirodhe padaṃ na vidyate / adhyātmabahirddhāśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / adhyātmabahirddhāśūnyatāyā anabhisaṃskāre padaṃ na vidyate / adhyātmabahirddhāśūnyatāyā Ghosa1913, p. 1239 aprādurbhāve padaṃ na vidyate / adhyātmabahirddhāśūnyatāyā anupalambhe padaṃ na vidyate / śūnyatāśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / śūnyatāśūnyatāyā anirodhe padaṃ na vidyate / śūnyatāśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / śūnyatāśūnyatāyā anabhisaṃskāre padaṃ na vidyate / śūnyatāśūnyatāyā aprādurbhāve padaṃ na vidyate / śūnyatāśūnyatāyā anupalambhe padaṃ na vidyate / mahāśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / mahāśūnyatāyā anirodhe padaṃ na vidyate / mahāśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / mahāśūnyatāyā anabhisaṃskāre padaṃ na vidyate / mahāśūnyatāyā aprādurbhāve padaṃ na vidyate / mahāśūnyatāyā anupalambhe padaṃ na vidyate / paramārthaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / paramārthaśūnyatāyā anirodhe padaṃ na vidyate / paramārthaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / paramārthaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / paramārthaśūnyatāyā aprādurbhāve padaṃ na vidyate / paramārthaśūnyatāyā anupalambhe padaṃ na vidyate / saṃskṛtaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / saṃskṛtaśūnyatāyā anirodhe padaṃ na vidyate / saṃskṛtaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / saṃskṛtaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / saṃskṛtaśūnyatāyā aprādurbhāve padaṃ na vidyate / saṃskṛtaśūnyatāyā anupalambhe padaṃ na vidyate / asaṃskṛtaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / asaṃskṛtaśūnyatāyā anirodhe padaṃ na vidyate / asaṃskṛtaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / asaṃskṛtaśūnyatāyā Ghosa1913, p. 1240 anabhisaṃskāre padaṃ na vidyate / asaṃskṛtaśūnyatāyā aprādurbhāve padaṃ na vidyate / asaṃskṛtaśūnyatāyā anupalambhe padaṃ na vidyate / atyantaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / atyantaśūnyatāyā anirodhe padaṃ na vidyate / atyantaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / atyantaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / atyantaśūnyatāyā aprādurbhāve padaṃ na vidyate / atyantaśūnyatāyā anupalambhe padaṃ na vidyate / anavarāgraśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / anavarāgraśūnyatāyā anirodhe padaṃ na vidyate / anavarāgraśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / anavarāgraśūnyatāyā anabhisaṃskāre padaṃ na vidyate / anavarāgraśūnyatāyā aprādurbhāve padaṃ na vidyate / anavarāgraśūnyatāyā anupalambhe padaṃ na vidyate / anavakāraśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / anavakāraśūnyatāyā anirodhe padaṃ na vidyate / anavakāraśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / anavakāraśūnyatāyā anabhisaṃskāre padaṃ na vidyate / anavakāraśūnyatāyā aprādurbhāve padaṃ na vidyate / anavakāraśūnyatāyā anupalambhe padaṃ na vidyate / prakṛtiśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / prakṛtiśūnyatāyā anirodhe padaṃ na vidyate / prakṛtiśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / prakṛtiśūnyatāyā anabhisaṃskāre padaṃ na vidyate / prakṛtiśūnyatāyā aprādurbhāve padaṃ na vidyate / prakṛtiśūnyatāyā anupalambhe padaṃ na vidyate / sarvvadharmmaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / sarvvadharmmaśūnyatāyā anirodhe padaṃ na vidyate / sarvvadharmmaśūnyatāyā Ghosa1913, p. 1241 asaṃkleśāvyavadāne padaṃ na vidyate / sarvvadharmmaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / sarvvadharmmaśūnyatāyā aprādurbhāve padaṃ na vidyate / sarvvadharmmaśūnyatāyā anupalambhe padaṃ na vidyate / svalakṣaṇaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / svalakṣaṇaśūnyatāyā anirodhe padaṃ na vidyate / svalakṣaṇaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / svalakṣaṇaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / svalakṣaṇaśūnyatāyā aprādurbhāve padaṃ na vidyate / svalakṣaṇaśūnyatāyā anupalambhe padaṃ na vidyate / anupalambhaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / anupalambhaśūnyatāyā anirodhe padaṃ na vidyate / anupalambhaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / anupalambhaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / anupalambhaśūnyatāyā aprādurbhāve padaṃ na vidyate / anupalambhaśūnyatāyā anupalambhe padaṃ na vidyate / abhāvaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / abhāvaśūnyatāyā anirodhe padaṃ na vidyate / abhāvaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / abhāvaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / abhāvaśūnyatāyā aprādurbhāve padaṃ na vidyate / abhāvaśūnyatāyā anupalambhe padaṃ na vidyate / svabhāvaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / svabhāvaśūnyatāyā anirodhe padaṃ na vidyate / svabhāvaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / svabhāvaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / svabhāvaśūnyatāyā aprādurbhāve padaṃ na vidyate / svabhāvaśūnyatāyā anupalambhe padaṃ na vidyate / abhāvasvabhāvaśūnyatāyāḥ subhūte 'nutpāde padaṃ na vidyate / Ghosa1913, p. 1242 abhāvasvabhāvaśūnyatāyā anirodhe padaṃ na vidyate / abhāvasvabhāvaśūnyatāyā asaṃkleśāvyavadāne padaṃ na vidyate / abhāvasvabhāvaśūnyatāyā anabhisaṃskāre padaṃ na vidyate / abhāvasvabhāvaśūnyatāyā aprādurbhāve padaṃ na vidyate / abhāvasvabhāvaśūnyatāyā anupalambhe padaṃ na vidyate /

smṛtyupasthānānāṃ subhūte 'nutpāde padaṃ na vidyate / smṛtyupasthānānām anirodhe padaṃ na vidyate / smṛtyupasthānānām asaṃkleśāvyavadāne padaṃ na vidyate / smṛtyupasthānānām anabhisaṃskāre padaṃ na vidyate / smṛtyupasthānānām aprādurbhāve padaṃ na vidyate / smṛtyupasthānānām anupalambhe padaṃ na vidyate / samyakprahāṇānāṃ subhūte 'nutpāde padaṃ na vidyate / samyakprahāṇānām anirodhe padaṃ na vidyate / samyakprahāṇānām asaṃkleśāvyavadāne padaṃ na vidyate / samyakprahāṇānām anabhisaṃskāre padaṃ na vidyate / samyakprahāṇānām aprādurbhāve padaṃ na vidyate / samyakprahāṇām anupalambhe padaṃ na vidyate / ṛddhipādānāṃ subhūte 'nutpāde padaṃ na vidyate / ṛddhipādānām anirodhe padaṃ na vidyate / ṛddhipādānām asaṃkleśāvyavadāne padaṃ na vidyate / ṛddhipādānām anabhisaṃskāre padaṃ na vidyate / ṛddhipādānām aprādurbhāve padaṃ na vidyate / ṛddhipādānām anupalambhe padaṃ na vidyate /

indriyāṇāṃ subhūte 'nutpāde padaṃ na vidyate / indriyāṇām anirodhe padaṃ na vidyate / indriyāṇām asaṃkleśāvyavadāne padaṃ na vidyate / indriyāṇām anabhisaṃskāre padaṃ na vidyate / indriyāṇām aprādurbhāve padaṃ na vidyate / indriyāṇām anupalambhe padaṃ na vidyate / balānāṃ subhūte 'nutpāde padaṃ na vidyate / balānām anirodhe padaṃ na vidyate / Ghosa1913, p. 1243 balānām asaṃkleśāvyavadāne padaṃ na vidyate / balānām anabhisaṃskāre padaṃ na vidyate / balānām aprādurbhāve padaṃ na vidyate / balānām anupalambhe padaṃ na vidyate / bodhyaṅgānāṃ subhūte 'nutpāde padaṃ na vidyate / bodhyaṅgānām anirodhe padaṃ na vidyate / bodhyaṅgānām asaṃkleśāvyavadāne padaṃ na vidyate / bodhyaṅgānām anabhisaṃskāre padaṃ na vidyate / bodhyaṅgānām aprādurbhāve padaṃ na vidyate / bodhyaṅgānām anupalambhe padaṃ na vidyate / āryyāṣṭāṅgamārgasya subhūte 'nutpāde padaṃ na vidyate / āryyāṣṭāṅgamārgasyānirodhe padaṃ na vidyate / āryyāṣṭāṅgamārgasyāsaṃkleśāvyavadāne padaṃ na vidyate / āryyāṣṭāṅgamārgasyānabhisaṃskāre padaṃ na vidyate / āryyāṣṭāṅgamārgasyāprādurbhāve padaṃ na vidyate / āryyāṣṭāṅgamārgasyānupalambhe padaṃ na vidyate / āryyasatyānāṃ subhūte 'nutpāde padaṃ na vidyate / āryyasatyānām anirodhe padaṃ na vidyate / āryyasatyānām asaṃkleśāvyavadāne padaṃ na vidyate / āryyasatyānām anabhisaṃskāre padaṃ na vidyate / āryyasatyānām aprādurbhāve padaṃ na vidyate / āryyasatyānām anupalambhe padaṃ na vidyate / dhyānānāṃ subhūte 'nutpāde padaṃ na vidyate / dhyānānām anirodhe padaṃ na vidyate / dhyānānām asaṃkleśāvyavadāne padaṃ na vidyate / dhyānānām anabhisaṃskāre padaṃ na vidyate / dhyānānām aprādurbhāve padaṃ na vidyate / dhyānānām anupalambhe padaṃ na vidyate / apramāṇānāṃ subhūte 'nutpāde padaṃ na vidyate / apramāṇānām anirodhe padaṃ na vidyate / apramāṇānām asaṃkleśāvyavadāne padaṃ na vidyate / apramāṇānām anabhisaṃskāre padaṃ na vidyate / apramāṇānām aprādurbhāve padaṃ na vidyate / apramāṇānām Ghosa1913, p. 1244 anupalambhe padaṃ na vidyate / ārūpyasamāpattīnāṃ subhūte 'nutpāde padaṃ na vidyate / ārūpyasamāpattīnām anirodhe padaṃ na vidyate / ārūpyasamāpattīnām asaṃkleśāvyavadāne padaṃ na vidyate / ārūpyasamāpattīnām anabhisaṃskāre padaṃ na vidyate / ārūpyasamāpattīnām aprādurbhāve padaṃ na vidyate / ārūpyasamāpattīnām anupalambhe padaṃ na vidyate / vimokṣāṇāṃ subhūte 'nutpāde padaṃ na vidyate / vimokṣāṇām anirodhe padaṃ na vidyate / vimokṣāṇām asaṃkleśāvyavadāne padaṃ na vidyate / vimokṣāṇām anabhisaṃskāre padaṃ na vidyate / vimokṣāṇām aprādurbhāve padaṃ na vidyate / vimokṣāṇām anupalambhe padaṃ na vidyate / anupūrvvavihārasamāpattīnāṃ subhūte 'nutpāde padaṃ na vidyate / anupūrvvavihārasamāpattīnām anirodhe padaṃ na vidyate / anupūrvvavihārasamāpattīnām asaṃkleśāvyavadāne padaṃ na vidyate / anupūrvvavihārasamāpattīnām anabhisaṃskāre padaṃ na vidyate / anupūrvvavihārasamāpattīnām aprādurbhāve padaṃ na vidyate / anupūrvvavihārasamāpattīnām anupalambhe padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānāṃ subhūte 'nutpāde padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānām anirodhe padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānām asaṃkleśāvyavadāne padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānām anabhisaṃskāre padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānām aprādurbhāve padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānām anupalambhe padaṃ na vidyate / abhijñānāṃ subhūte 'nutpāde padaṃ na vidyate / abhijñānām anirodhe padaṃ na vidyate / Ghosa1913, p. 1245 abhijñānām asaṃkleśāvyavadāne padaṃ na vidyate / abhijñānām anabhisaṃskāre padaṃ na vidyate / abhijñānām aprādurbhāve padaṃ na vidyate / abhijñānām anupalambhe padaṃ na vidyate / samādhīnāṃ subhūte 'nutpāde padaṃ na vidyate / samādhīnām anirodhe padaṃ na vidyate / samādhīnām asaṃkleśāvyavadāne padaṃ na vidyate / samādhīnām anabhisaṃskāre padaṃ na vidyate / samādhīnām aprādurbhāve padaṃ na vidyate / samādhīnām anupalambhe padaṃ na vidyate / dhāraṇīmukhānāṃ subhūte 'nutpāde padaṃ na vidyate / dhāraṇīmukhānām anirodhe padaṃ na vidyate / dhāraṇīmukhānām asaṃkleśāvyavadāne padaṃ na vidyate / dhāraṇīmukhānām anabhisaṃskāre padaṃ na vidyate / dhāraṇīmukhānām aprādurbhāve padaṃ na vidyate / dhāraṇīmukhānām anupalambhe padaṃ na vidyate / tathāgatabalānāṃ subhūte 'nutpāde padaṃ na vidyate / tathāgatabalānām anirodhe padaṃ na vidyate / tathāgatabalānām asaṃkleśāvyavadāne padaṃ na vidyate / tathāgatabalānām anabhisaṃskāre padaṃ na vidyate / tathāgatabalānām aprādurbhāve padaṃ na vidyate / tathāgatabalānām anupalambhe padaṃ na vidyate / vaiśāradyānāṃ subhūte 'nutpāde padaṃ na vidyate / vaiśāradyānām anirodhe padaṃ na vidyate / vaiśāradyānām asaṃkleśāvyavadāne padaṃ na vidyate / vaiśāradyānām anabhisaṃskāre padaṃ na vidyate / vaiśāradyānām aprādurbhāve padaṃ na vidyate / vaiśāradyānām anupalambhe padaṃ na vidyate / pratisamvidāṃ subhūte 'nutpāde padaṃ na vidyate / pratisamvidām anirodhe padaṃ na vidyate / pratisamvidām asaṃkleśāvyavadāne padaṃ na vidyate / pratisamvidām anabhisaṃskāre padaṃ na vidyate / pratisamvidām aprādurbhāve Ghosa1913, p. 1246 padaṃ na vidyate / pratisamvidām anupalambhe padaṃ na vidyate / mahāmaitryāḥ subhūte 'nutpāde padaṃ na vidyate / mahāmaitryā anirodhe padaṃ na vidyate / mahāmaitryā asaṃkleśāvyavadāne padaṃ na vidyate / mahāmaitryā anabhisaṃskāre padaṃ na vidyate / mahāmaitryā aprādurbhāve padaṃ na vidyate / mahāmaitryā anupalambhe padaṃ na vidyate / mahākaruṇāyāḥ subhūte 'nutpāde padaṃ na vidyate / mahākaruṇāyā anirodhe padaṃ na vidyate / mahākaruṇāyā asaṃkleśāvyavadāne padaṃ na vidyate / mahākaruṇāyā anabhisaṃskāre padaṃ na vidyate / mahākaruṇāyā aprādurbhāve padaṃ na vidyate / mahākaruṇāyā anupalambhe padaṃ na vidyate / āveṇikabuddhadharmmāṇāṃ subhūte 'nutpāde padaṃ na vidyate / āveṇikabuddhadharmmāṇām anirodhe padaṃ na vidyate / āveṇikabuddhadharmmāṇām asaṃkleśāvyavadāne padaṃ na vidyate / āveṇikabuddhadharmmāṇām anabhisaṃskāre padaṃ na vidyate / āveṇikabuddhadharmmāṇām aprādurbhāve padaṃ na vidyate / āveṇikabuddhadharmmāṇām anupalambhe padaṃ na vidyate /

tadyathāpi nāma subhūte rūpasyātyantaviśuddhau nimitte padaṃ na vidyate / vedanāyā atyantaviśuddhau mimitte padaṃ na vidyate / saṃjñāyā atyantaviśuddhau nimitte padaṃ na vidyate / saṃskārāṇām atyantaviśuddhau nimitte padaṃ na vidyate / vijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvasya padārtho na vidyate /

tadyathāpi nāma subhūte cakṣuṣo 'tyantaviśuddhau nimitte padaṃ na vidyate / śrotrasyātyantaviśuddhau nimitte padaṃ na vidyate / ghrāṇasyātyantaviśuddhau Ghosa1913, p. 1247 nimitte padaṃ na vidyate / jihvāyā atyantaviśuddhau nimitte padaṃ na vidyate / kāyasyātyantaviśuddhau nimitte padaṃ na vidyate / manaso 'tyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte rūpasyātyantaviśuddhau nimitte padaṃ na vidyate / śabdasyātyantaviśuddhau nimitte padaṃ na vidyate / gandhasyātyantaviśuddhau nimitte padaṃ na vidyate / rasasyātyantaviśuddhau nimitte padaṃ na vidyate / sparśasyātyantaviśuddhau nimitte padaṃ na vidyate / dharmmāṇām atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte cakṣurvijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / śrotravijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / ghrāṇavijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / jihvāvijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / kāyavijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / manovijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte cakṣuḥsaṃsparśasyātyantaviśuddhau nimitte padaṃ na vidyate / śrotrasaṃsparśasyātyantaviśuddhau padaṃ na vidyate / ghrāṇasaṃsparśasyātyantaviśuddhau padaṃ na vidyate / jihvāsaṃsparśavijñānasyātyantaviśuddhau Ghosa1913, p. 1248 padaṃ na vidyate / kāyasaṃsparśavijñānasyātyantaviśuddhau padaṃ na vidyate / manaḥsaṃsparśasyātyantaviśuddhau padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte cakṣuḥsaṃsparśapratyayavedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / śrotrasaṃsparśapratyayavedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / ghrāṇasaṃsparśapratyayavedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / jihvāsaṃsparśapratyayavedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / kāyasaṃsparśapratyayavedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / manaḥsaṃsparśapratyayavedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte pṛthivīdhātor atyantaviśuddhau nimitte padaṃ na vidyate / abdhātor atyantaviśuddhau nimitte padaṃ na vidyate / tejodhātor atyantaviśuddhau nimitte padaṃ na vidyate / vāyudhātor atyantaviśuddhau nimitte padaṃ na vidyate / ākāśadhātor atyantaviśuddhau nimitte padaṃ na vidyate / vijñānadhātor atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte avidyāyā atyantaviśuddhau nimitte padaṃ na vidyate / saṃskārāṇām atyantaviśuddhau nimitte padaṃ na vidyate / vijñānasyātyantaviśuddhau nimitte padaṃ na vidyate / nāmarūpasyātyantaviśuddhau Ghosa1913, p. 1249 nimitte padaṃ na vidyate / ṣaḍāyatanasyātyantaviśuddhau nimitte padaṃ na vidyate / sparśasyātyantaviśuddhau nimitte padaṃ na vidyate / vedanāyā atyantaviśuddhau nimitte padaṃ na vidyate / tṛṣṇāyā atyantaviśuddhau nimitte padaṃ na vidyate / upādānasyātyantaviśuddhau nimitte padaṃ na vidyate / bhavasyātyantaviśuddhau nimitte padaṃ na vidyate / jāter atyantaviśuddhau nimitte padaṃ na vidyate / jārāmaraṇasyātyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte dānapāramitāyā atyantaviśuddhau nimitte padaṃ na vidyate / śīlapāramitāyā atyantaviśuddhau nimitte padaṃ na vidyate / kṣāntipāramitāyā nimitte padaṃ na vidyate / vīryyapāramitāyā atyantaviśuddhau nimitte padaṃ na vidyate / dhyānapāramitāyā atyantaviśuddhau nimitte padaṃ na vidyate / prajñāpāramitāyā atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte adhyātmaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / bahirddhāśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / adhyātmabahirddhāśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / śūnyatāśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / mahāśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / paramārthaśūnyatāyā atyantaviśuddhau nimitte padaṃ Ghosa1913, p. 1250 na vidyate / saṃskṛtaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / asaṃskṛtaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / atyantaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / anavarāgraśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / anavakāraśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / prakṛtiśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / sarvvadharmmaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / svalakṣaṇaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / anupalambhaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / abhāvaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / svabhāvaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / abhāvasvabhāvaśūnyatāyā atyantaviśuddhau nimitte padaṃ na vidyate / / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte smṛtyupasthānānām atyantaviśuddhau nimitte padaṃ na vidyate / samyakprahāṇānām atyantaviśuddhau nimitte padaṃ na vidyate / ṛddhipadānām atyantaviśuddhau nimitte padaṃ na vidyate / indriyāṇām atyantaviśuddhau nimitte padaṃ na vidyate / balānām atyantaviśuddhau nimitte padaṃ na vidyate / bodhyaṅgānām atyantaviśuddhau nimitte padaṃ na vidyate / āryyāṣṭāṅgamārgānām atyantaviśuddhau nimitte padaṃ na vidyate / bodhyaṅgānām atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

Ghosa1913, p. 1251

tadyathāpi nāma subhūte āryyasatyānām atyantaviśuddhau nimitte padaṃ na vidyate / dhyānānām atyantaviśuddhau nimitte padaṃ na vidyate / apramāṇānām atyantaviśuddhau nimitte padaṃ na vidyate / ārūpyasamāpattīnām atyantaviśuddhau nimitte padaṃ na vidyate / vimokṣāṇām atyantaviśuddhau nimitte padaṃ na vidyate / anupūrvvavihārasamāpattīnām atyantaviśuddhau nimitte padaṃ na vidyate / śūnyatānimittāpraṇihitavimokṣamukhānām atyantaviśuddhau nimitte padaṃ na vidyate / abhijñānām atyantaviśuddhau nimitte padaṃ na vidyate / samādhīnām atyantaviśuddhau nimitte padaṃ na vidyate / dhāraṇīmukhānām atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte tathāgatabalānām atyantaviśuddhau nimitte padaṃ na vidyate / vaiśāradyānām atyantaviśuddhau nimitte padaṃ na vidyate / pratisamvidām atyantaviśuddhau nimitte padaṃ na vidyate / mahāmaitryā atyantaviśuddhau nimitte padaṃ na vidyate / mahākaruṇāyā atyantaviśuddhau nimitte padaṃ na vidyate / āveṇikabuddhadharmmāṇām atyantaviśuddhau nimitte padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte ātmātyantaviśuddhau padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte sattvātyantaviśuddhau Ghosa1913, p. 1252 padaṃ na vidyate / sattvāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte jīvātyantaviśuddhau padaṃ na vidyate / jīvāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte poṣātyantaviśuddhau padaṃ na vidyate / poṣāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte puruṣātyantaviśuddhau padaṃ na vidyate / puruṣāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte pudgalātyantaviśuddhau padaṃ na vidyate / pudgalāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte manujātyantaviśuddhau padaṃ na vidyate / manujāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte mānavātyantaviśuddhau padaṃ na vidyate / mānavāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte karakātyantaviśuddhau padaṃ na vidyate / karakāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte Ghosa1913, p. 1253 vedakātyantaviśuddhau padaṃ na vidyate / vedakāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte jānakātyantaviśuddhau padaṃ na vidyate / jānakāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte paśyakātyantaviśuddhau padaṃ na vidyate / paśyakāsattām upādāya / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte sūryyamaṇḍale 'bhyudāgacchati andhakāre padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte kanyodvāhe PvsP I-2: 22.32 kalpoddāhe (KW) varttamāne sarvvasaṃskāragatānāṃ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya śīladauḥsīle padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya samādhau vimokṣe padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya prajñāyāṃ dauṣprajñe padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ Ghosa1913, p. 1254 samyaksambuddhasya vimuktau padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksambuddhasya vimuktijñānadarśane padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte sūryyacandramasoḥ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte grahamaṇiratnavidyujjyotiṣāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte cāturmahārājakāyikānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte trayastriṃśānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte yāmānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tuṣitānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte nirmmāṇaratīnāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya Ghosa1913, p. 1255 mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte paranirmmitavaśavarttināṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte brahmakāyikānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte brahmapurohitānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte brahmapārṣadyānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte mahābrahmāṇāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte ābhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte parīttābhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte apramāṇāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na Ghosa1913, p. 1256 vidyate / tadyathāpi nāma subhūte abhāsvarāṇāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte śubhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte parīttaśubhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'pramāṇaśubhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte śubhakṛtsnānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte bṛhāṇāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte parīttabṛhāṇāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte 'pramāṇabṛhāṇāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte bṛhatphālānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte Ghosa1913, p. 1257 bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte śuddhāvāsakāyikānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate /

tadyathāpi nāma subhūte bodhisattvasya mahāsattvasya prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tadyathāpi nāma subhūte tathāgatānām arhatām samyaksambuddhānāṃ prabhāyāḥ padaṃ na vidyate / evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato bodhisattvapadārtho na vidyate / tat kasya hetoḥ tathā hi yā ca bodhir yaś ca bodhisattvā yaś ca bodhisattvāpadārthaḥ sarvvatra te dharmmā na saṃyuktāḥ parisaṃyuktāḥ arūpiṇo 'nidarśanā apratighātvakalakṣaṇā read apratighā ekalakṣaṇā (KW) / yad utālakṣaṇāḥ / sarvvadharmmāṇāṃ subhūte bodhisattvena mahāsattvenāsadbhūtatāyāṃ śikṣitavyaṃ / sarvvadharmmāś ca bodhisattvena mahāsattvenāvaboddhavyāḥ / āha / katame bhagavan sarvadharmmāḥ / kathaṃ bhagavan bodhisattvena mahāsattvenāsadbhūtatāyāṃ śikṣitavyaṃ / kathañ ca bodhisattvena mahāsattvena sarvadharmmā avaboddhavyāḥ / bhagavān āha / sarvadharmmāḥ subhūte ucyante kuśalāś cākuśalāś cākṛtā vyākṛtāś ca laukikāś ca lokottarāś ca sāśravāś cānāśravāś ca / saṃskṛtāś cāsaṃskṛtāś ca sāvadyāś cānāvadyāś ca / sādhāraṇāś cāsādhāraṇāś ca / ime subhūte ucyante kuśalā dharmmāḥ / eṣāṃ bodhisattvena mahāsattvena sarvadharmmāṇām asattāyāṃ śikṣitavyaṃ / ime subhūte bodhisattvena mahāsattvena sarvadharmmā avaboddhavyāḥ /

Ghosa1913, p. 1258

āha katame bhagavan kuśalā dharmmā laukikāḥ / bhagavān āha / kuśalāḥ subhūte laukikā dharmmā ucyante mātṛjñatā pitṛjñatā śrāmaṇyatā brāhmaṇyatā kulajyeṣṭhānupālitā / dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu, bhāvanāmayaṃ puṇyakriyāvastu vaidyāvṛttasahagatam auṣadhikaṃ daśakuśalāḥ karmmapathāḥ laukikā navasaṃjñāḥ / yad uta vyāghatikasaṃjñā, niruttamakasaṃjñā, vipūtikasaṃjñā / vilohitakasaṃjñā, vilīnakasaṃjñā, vivādikasaṃjñā, vikṣiptakasaṃjñā, asmisaṃjñā, vidagnakasaṃjñā, laukikāni catvāri dhyānāni / catvāryy apramāṇāni / catasra ārūpyasamāpattayaḥ / pañcābhijñāḥ laukikā daśānusmṛtayaḥ / yad uta buddhānusmṛtiḥ, dharmānusmṛtiḥ, saṃghānusmṛtiḥ, śilānusmṛtiḥ, tyāgānusmṛtiḥ, ānāpānānusmṛtiḥ / kāyagatānusmṛtiḥ / udvegānusmṛtiḥ / maraṇānusmṛtiḥ / ime ucyate subhūte kuśalā laukikā dharmmāḥ / āha / katame bhagavann akuśalā laukikā dharmmāḥ / bhagavān āha / daśākuśalāḥ karmmapathāḥ / yad uta prāṇātipātaḥ subhūte 'kuśalo laukiko dharmmaḥ / adattādānaṃ subhūte 'kuśalo laukiko dharmmaḥ / kāmamithyāvādaḥ subhūte 'kuśalo laukiko dharmaḥ / mṛṣāvādaḥ subhūte 'kuśalo laukiko dharmaḥ / pāruṣyaṃ subhūte 'kuśalo laukiko dharmaḥ / abhidhyā subhūte 'kuśalo laukiko dharmaḥ / vyāpādaṃ subhūte 'kuśalo laukiko dharmaḥ / mithyādṛṣṭiḥ subhūte 'kuśalo laukiko dharmaḥ / krodha upanāho pradyaḥ pradośo vihiṃsā īrṣyā mātsaryyaṃ mado mithyāmānaḥ / ime ucyante subhūte 'kuśalā laukikā dharmmāḥ / āha katame bhagavann avyākṛtā dharmmāḥ / bhagavān āha / Ghosa1913, p. 1259 avyākṛtaṃ kāyakarma, avyākṛtaṃ vākkarma / avyākṛtaṃ manaskarma / avyākṛtāni catvāri mahābhūtāni / avyākṛtāni pañcendriyāṇi / avyākṛtaṃ ṣaḍāyatanaṃ / avyākṛtāś catasra ārūpyasamāpattayaḥ / avyākṛtāḥ skandhāḥ / avyākṛtā dhātavaḥ / avyākṛtāny āyatanāni / avyākṛtaḥ sarvvo vipākaḥ / ime ucyante avyākṛtā dharmmāḥ / āha / katame bhagavan laukikā dharmmāḥ / bhagavān āha / laukikā dharmmāḥ subhūte ucyante / pañca skandhā dvādaśāyatanāni / aṣṭādaśa dhātavaḥ / daśa kuśalāḥ karmapathāḥ / catvāri dhyānāni / catvāryy apramāṇāni / catasra ārūpyasamāpattayaḥ / pañcābhijñāḥ / lokottarāś ca dharmmān sthāpayitvā ye tadanye dharmmāḥ / ime ucyante laukikā dharmmāḥ / āha / katame bhagavan lokottarā dharmmāḥ / bhagavān āha / lokottarā dharmmāḥ subhūte ucyante catvāri smṛtyupasthānāni / catvāryy apramāṇāni / catvāra ṛddhipādāḥ / pañcendriyāṇi / pañca rasāni sapta bodhyaṅgāni / āryyāṣṭāṅgo mārgaḥ / śūnyatavimokṣamukhatvānimittavimokṣamukham apraṇihitavimokṣamukhaṃ / anājñātamājñāsyāmītīndriyaṃ / ājñendriyaṃ / ājñātāvīndriyaṃ / savicāraḥ samādhiḥ / savitarkaḥ savicāraḥ samādhiḥ / avitarko 'vicāraḥ samādhiḥ / vidyāvimuktisaṃprajanyaṃ yoniśomanasikāraḥ / aṣṭau vimokṣāḥ / katame 'ṣṭau rūpī rūpāṇi paśyaty ayaṃ prathamo vimokṣaḥ / adhyātmarūpaṃ saṃjñī bahirddhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ / śubhatvacāvimukto bhavaty ayaṃ tṛtīyo vimokṣaḥ / sa sarvvaśo rūpasaṃjñānāṃ samatikramān pratipadyasaṃjñānām antaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasampadya viharaty ayaṃ caturtho Ghosa1913, p. 1260 vimokṣaḥ / sa sarvvaśa ākāśānantyāyanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharatīty ayaṃ pañcamo vimokṣaḥ / sa sarvvaśo vijñānānantyāyatanasamabhikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharatīty ayaṃ ṣaṣṭho vimokṣaḥ / sa sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharatīty ayaṃ saptamo vimokṣaḥ / sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitan nirodham upasampadya viharatīty ayam aṣṭamo vimokṣaḥ / ime 'ṣṭau vimokṣāḥ /

navānupūrvvavihārasamāpattayaḥ / katamā nava / sa viviktaṃ kāmaiḥ viviktaṃ pāpakair akuśalair dharmaiḥ / sa vitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasampadya viharati / sa vitarkasavicārāṇāṃ vyutpaśamād adhyātmasampramādāś cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasampadya viharati / sa prīter virāgād upekṣako viharati / smṛtimān saṃprajānaḥ sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate / upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvvam eva ca saumanasya daurmanasyānām astaṅgamād aduḥkhāsukham upekṣā smṛtipariśuddhiś caturthaṃ dhyānam upasampadya viharati / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantākāśam ity ākāśānantyāyatanam upasampadya viharati / sa sarvvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān Ghosa1913, p. 1261 nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / sa sarvvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasampadya viharati / etā navānupūrvvavihāra samāpattayaḥ /

adhyātmaśūnyatā bahirddhāśūnyatā adhyātmabahirddhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā / daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisamvido 'ṣṭādaśāveṇikā buddhadharmmāḥ ime ucyante lokottarāḥ dharmmāḥ /

bhagavān āha / sāśravā dharmmā iti subhūte yad uta pañca skandhāḥ dvādaśāyatanāni / aṣṭādaśa dhātavaḥ / catvāri dhyānāni / catvāryy apramāṇāni / catasra ārūpyasamāpattayaḥ / pañcābhijñāḥ / ime ucyante sāśravā dharmmāḥ / bhagavān āha / catvāri smṛtyupasthānāni / catvāri samyakprahāṇāni / catvāra ṛddhipādāḥ / pañcendriyāṇi / pañca rasāni / sapta bodhyaṅgāni / āryyāṣṭāṅgamārgaḥ / catvāryy āryyasatyāni / catvāri dhyānāni / aṣṭau vimokṣāḥ / navānupūrvvavihārasamāpattayaḥ / śūnyatānimittāpraṇihitavimokṣamukhāmi / daśa tathāgatabalāni / catvāri vaiśāradyāmi / catasraḥ pratisamvidaḥ / mahāmaitrī / mahākaruṇā / aṣṭādaśāveṇikā buddhadharmmāḥ / ime ucyante Ghosa1913, p. 1262 anāśravā dharmmāḥ / āha / katame bhagavan saṃskṛtā dharmmāḥ / bhagavān āha / saṃskṛtā dharmmāḥ subhūte ucyante kāmadhātū rūpadhātur ārūpyadhātuḥ / ye 'pi tad anye kecit saṃskṛtadhātuparyyāpannā dharmmāḥ / yāny api catvāri smṛtyapasthānāni / catvāri samyakprahāṇāni / catvāra ṛddhipādā / pañcendriyāṇi / pañca balāni / sapta bodhyaṅgāni / āryyāṣṭāṅgamārgaḥ / catvāryy āryyasatyāni / catvāri dhyānāni / catvāryy apramāṇāni / catasra ārūpyasamāpattayaḥ / aṣṭau vimokṣāḥ / navānupūrvvavihārasamāpattayaḥ / śūnyatānimittāpraṇihitavimokṣamukhāni / pañcābhijñāḥ / ṣaṭpāramitāḥ / sarvvaśūnyatāḥ / sarvvasamādhayaḥ / sarvvadhāraṇīmukhāni / daśa tathāgatabālāni / catvāri vaiśāradyāni / catasraḥ pratisamvidaḥ / mahāmaitrī / mahākaruṇā / aṣṭādaśāveṇikā buddhadharmmā / ime ucyante saṃskṛtā dharmmāḥ /

āha / katame bhagavann asaṃskṛtā dharmmāḥ / bhagavān āha / asaṃskṛtā dharmmā ucyante / yasya notpādo na vyāyā na sthiter anyathātvaṃ rāgakṣayo dveṣakṣayo mohakṣayaḥ / tathatā vitathatānanyatathatā dharmmatā / dharmadhātuḥ / dharmmasthititā / dharmmaniyāmatā / acintyadhātur bhūtakoṭir ayam ucyate 'saṃskṛto dharmmaḥ / āha / katame bhagavan sādhāraṇā dharmmāḥ / bhagavān āha / catvāryy apramāṇāni / catasra ārūpyasamāpattayaḥ / pañcābhijñāḥ / ime ucyante sādhāraṇā dharmāḥ pṛthagjanaiḥ /

āha / katame bhagavann asādhāraṇāḥ / bhagavān āha / catvāri smṛtyupasthānāni / catvāri samyakprahāṇāni / catvāra ṛddhipādāḥ / pañcendriyāṇi / pañca balāni / sapta bodhyaṅgāni / āryyāṣṭāṅgo mārgaḥ / Ghosa1913, p. 1263 catvāry āryyasatyāni / aṣṭau vimokṣāḥ / navānupūrvvavihārasamāpattayaḥ / śūnyatā animittam apraṇihitaṃ sarvvasamādhayaḥ / sarvvadhāraṇīmukhāni / daśa tathāgatabalāni / catvāri vaiśāradyāni / catasraḥ pratisamvidaḥ / mahāmaitrī / mahākaruṇā / aṣṭādaśāveṇikā buddhadharmmāḥ / ime ucyante asādhāraṇā dharmmāḥ /

tatra bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā svalakṣaṇaśūnyatānusarvvadharmmeṣu na sajjitavyam akalpanatayā sarvvadharmmāṇām advayayogena sarvvadharmmā avaboddhavyāḥ / akalpanāvikalpanātām upādāya / athāyuṣmān subhūtir bhagavantam etad avocat / yat punar idaṃ bhagavann ucyate bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ity ucyate / bhagavān āha / mahataḥ subhūte sattvarāśer ṇiyatasyāgratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ity ucyate / āha / karttaśa bhagavan mahāsattvarāśiniyataḥ / yasya bodhisattvo mahāsattvo 'śrutāṃ kārayiṣyate / bhagavān āha / mahāsattvarāśir iti subhūte gotrabhūr aṣṭamakaḥ śrotaāpannaḥ sakṛdāgāmy arhan pratyekabuddhaḥ prathamacittotpādiko bodhisattvo mahāsattvo yāvad avaivarttyabhūmisthito bodhisattvo mahāsattvo 'yam ucyate subhūte mahāsattvarāśiniyataḥ / yasya bodhisattvo mahāsattvo 'śrutāṃ kārayiṣyati / yatra bodhisattvena mahāsattvena vajropamacittam utpādya mahataḥ sattvarāśer ṇiyatasyāśrutāṃ kārayitavyā / āha / katamo bhagavan vajropamaś cittotpādaḥ / bhagavān āha / iha subhūte bodhisattvo mahāsattvo evaṃ cittam utpādaya / aparimite mayā saṃsāre sannāhaḥ sambaddhavyaḥ / sarvvasattvānāṃ Ghosa1913, p. 1264 kṛte sarvvasvatyāpinā mayā bhavitavyaṃ / sarvvasattvānām antike mayā samacittam utpādayitavyaṃ / sarvvasattvā mayā tribhir yāṇaiḥ parinirvvāpayitavyāḥ / sarvvasattvān api parinirvvāpya na kaścit sattvaḥ parinirvvāpito bhavaty anutpādo nirodho mayā sarvvadharmmāṇām avavoddhavyaḥ / avyakīrṇena mayā sarvvākārajñatā cittena ṣaṭpāramitāsu caritavyaṃ / sarvvatrānugatāyāṃ dharmmaprativedhaniṣpattyāṃ mayā śikṣitavyaṃ / ekaniyatanirhāro mayā dharmmāṇāṃ pratiboddhavyaḥ / yāvad aparimitanirhārapratibodhāya mayā dharmmāṇāṃ śikṣitavyaṃ / ayaṃ subhūte bodhisattvasya mahāsattvasya vajropamaś cittotpādaḥ / yatra sthitvā bodhisattvo mahāsattvo mahataḥ satvarāśer niyatasyāśrutāṃ kārayiṣyati / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ ekacittam utpādayati / yāvantaḥ sattvā nairayikā vā tairyyagyonikā vā yāmalaukikā vā duḥkhavedanāṃ vedayanti / teṣām arthāyāhaṃ tāṃ duḥkhavedanāṃ vedayeyaṃ / tatra bodhisattvena mahāsattvenāttaryavaṃ cittam utpādayitavyaṃ / ekaikasyāhaṃ sattvasya kṛte kalpakoṭīniyutaśatasahasrāṇi ttan nairayikaduḥkham anubhaveyaṃ / yāvan na sattvo 'nupariśeṣanirvvāṇadhātau parinirvvāpito bhavet / evam evopāyena sarvvasattvānāṃ kṛte tan nirayikaṃ duḥkham anubhaveyaṃ / yāvan na sarvvasattvā anupaviśeṣe mirvvāṇadhātau parinirvvāpayitā bhaveyuḥ / paścād aham ātmanaḥ kṛte kuśalamūlāny avaropya kalpakoṭīniyutaśatasahasrair anekān bodhisaṃskārān sambhṛtyānuttarāṃ Ghosa1913, p. 1265 samyaksambodhim abhisambudhyeyaṃ / ayaṃ subhūte bodhisattvasya mahāsattvasya vajropamaś cittotpādaḥ / yatra sthitvā bodhisattvo mahāsattvo mahataḥ sattvarāśer niyatasyāgratāṃ kārayiṣyati / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvena mahāsattvena satatasamitam udāracittena bhavitavyaṃ / yenodāracittena sarvvasattvānām agryatāṃ kārayiṣyati / tatreyaṃ bodhisattvasya mahāsattvasyodāracittatā / yat pūrvam acittotpādāya / na rāgacittam utpādayati / na dveṣacittam utpādayati / na mohacittam utpādayati / na vihiṃsācittam utpādayati / na hiṃsācittam utpādayati / na śrāvakacittam utpādyati / na pratyekabuddhacittam utpādayati / iyaṃ bodhisattvasya mahāsattvasyodāracittatā / yayā sarvasattvānām agryatāṃ kārayitavyā / tayā codāracittatayā na mantavyaṃ /

punar aparaṃ subhūte bodhisattvena mahāsattvenāprakampyacitena bhavitavya / tatreyaṃ bodhisattvasya mahāsattvasyāprakampyacittatā / yo 'yaṃ sarvākārajñatāpratisaṃyuktamanasikāras tena cāmanatā / iyaṃ bodhisattvasya mahāsattvasyāprakampyacittatā / yayā sarvasattvānām agryatāṃ kārayiṣyati / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvena mahāsattvena sarvasattvānām antike hitasukhacittatotpādayitavyā / tatreyaṃ bodhisattvasya mahāsattvasya hitasukhacittatā / yā sarvasattvānāṃ trāṇatā sarvvasattvānāṃ parityāgitā tayā cāmanatā / iyaṃ subhūte bodhisattvasya mahāsattvasya hitasukhacittatā yayā sarvvasattvānām agryatāṃ kārayiṣyati / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvena mahāsattvena satatasamitadharmmakāmena Ghosa1913, p. 1266 bhavitavyaṃ / dharmmaratena dharmmarāmeṇa dharmmarāmatāyogānuyuktena bhavitavyaṃ / tatra katamo dharmmo yaḥ sarvvadharmmāṇām asakambhadaḥ / ayam ucyate dharmmaḥ / tatra katamā dharmmakāmatā yā dharmmecchābhilāṣaḥ / iyam ucyate dharmmakāmatā / tatra katamā dharmmaratiḥ / yātra dharmme ratir abhiratir ayam ucyate dharmmaratiḥ / tatra katamā dharmmārāmatā yad dharmmaguṇānuśaṃsādarśanam iyam ucyate dharmmārāmatā / tatra katamā dharmmārāmatāyogam anuyuktatā / yasyaiva dharmmasya bhāvanatā bahulīkaraṇatā iyam ucyate dharmmārāmatāyogam anuyuktatā / evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā mahataḥ sattvarāśer agryatā kārayitavyā / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratādhyātmaśūnyatāyāṃ sthitvā bahirddhāśūnyatāyāṃ sthitvā adhyātmabahirddhāśūnyatāyāṃ sthitvā śūnyatāśūnyatāyāṃ sthitvā mahāśūnyatāyāṃ sthitvā paramārthaśūnyatāyāṃ sthitvā saṃskṛtaśūnyatāyāṃ sthitvā asaṃskṛtaśūnyatāyāṃ sthitvā atyantaśūnyatāyāṃ sthitvā anavarāgraśūnyatāyāṃ sthitvā anavakāraśūnyatāyāṃ sthitvā prakṛtiśūnyatāyāṃ sthitvā sarvvadharmmaśūnyatāyāṃ sthitvā svalakṣaṇaśūnyatāyāṃ sthitvā anupalambhaśūnyatāyāṃ sthitvā abhāvaśūnyatāyāṃ sthitvā svabhāvaśūnyatāyāṃ sthitvā abhāvasvabhāvaśūnyatāyāṃ sthitvā mahataḥ sattvarāśer niyatasyāgryatā kārayitavyā /

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā smṛtyupasthāneṣu sthitvā samyakprahāṇeṣu sthitvā ṛddhipādeṣu Ghosa1913, p. 1267 sthitvā indriyeṣu sthitvā baleṣu sthitvā bodhyaṅgeṣu sthitvā āryyāṣṭāṅgamārge sthitvā anyasatyeṣu sthitvā read āryasatyeṣu sthitvā (KW) dhyāneṣu sthitvā apramāṇeṣu sthitvā ārūpyasamāpattiṣu sthitvā vimokṣeṣu sthitvā anupūrvavihārasamāpattiṣu sthitvā śūnyatānimittāpraṇihitavimokṣamukheṣu sthitvā samādhiṣu sthitvā dhāraṇīmukheṣu sthitvā tathāgatabaleṣu sthitvā vaiśāradyeṣu sthitvā pratisamvitsu sthitvā mahāmaitryāṃ sthitvā mahākaruṇāyāṃ sthitvā aṣṭādaśāveṇikabuddhadharmmeṣu sthitvā mahataḥ sattvarāśer niyatasyāgryatā kārayitavyā / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā śūraṅgamasamādhau sthitvā ratnamudrāyāṃ samādhau sthitvā siṃhavikrīḍite samādhau sthitvā sucandrasamādhau sthitvā candradhvajasamādhau sthitvā sarvadharmmodgate samādhau sthitvā sarvadharmmamudrāyāṃ samādhau sthitvā vilokitamūrddhni samādhau sthitvā dharmmadhātuniyate samādhau sthitvā niyatadhvajaketau samādhau sthitvā vajropame samādhau sthitvā sarvadharmmapraveśamudrāyāṃ samādhau sthitvā samādhirājasupratiṣṭhite samādhau sthitvā balavyūhasamādhau sthitvā samudgate samādhau sthitvā niruktiniyatapraveśe samādhau sthitvā adhivacanasaṃpraveśe samādhau sthitvā digvilokite samādhau sthitvā ādhāramudrāyāṃ samādhau sthitvā asampramoṣe samādhau sthitvā sarvvadharmmasamavasaraṇasāgaramudrāyāṃ samādhau sthitvā ākāśasphuraṇe samādhau sthitvā vajramaṇḍale samādhau sthitvā dhvajāgrakeyūre samādhau sthitvā indraketusamādhau sthitvā śroto'nugate samādhau sthitvā siṃhavikrīḍite samādhau sthitvā vyaktyante samādhau sthitvā Ghosa1913, p. 1268 raṇaṃjahe samādhau sthitvā vairocane samādhau sthitvā animeṣasamādhau sthitvā aniketasthite samādhau sthitvā niścete samādhau sthitvā vimalapradīpe samādhau sthitvā anantaprabhe samādhau sthitvā prabhākare samādhau sthitvā samantāvabhāse samādhau sthitvā śuddhāvabhāse samādhau sthitvā vimalaprabhe samādhau sthitvā ratikare samādhau sthitvā vidyutpradīpe samādhau sthitvā akṣaye samādhau sthitvā ajaye samādhau sthitvā tejoratyāṃ samādhau sthitvā kṣayādyagatasamādhau sthitvā anindye samādhau sthitvā vivarṇe samādhau sthitvā sūryyapradīpe samādhau sthitvā candravimale samādhau sthitvā prajñāpradīpe samādhau sthitvā śuddhāpratibhāse samādhau sthitvā ālokakare samādhau sthitvā kārākāre samādhau sthitvā jñānaketusamādhau sthitvā vajropame samādhau sthitvā cittasthitisamādhau sthitvā samantāloke samādhau sthitvā supratiṣṭhite samādhau sthitvā ratnakoṭisamādhau sthitvā varadharmmamudrāyāṃ samādhau sthitvā sarvadharmmasabhāyāṃ samādhau sthitvā ratiñjahesamādhau sthitvā dharmmodgate samādhau sthitvā vikiraṇe samādhau sthitvā sarvardharmmapadaprabhede samādhau sthitvā samākṣarāvakāre samādhau sthitvā akṣarāpagate samādhau sthitvā āvaraṇacchedane samādhau sthitvā avikāre samādhau sthitvā aprakāre samādhau sthitvā nāmaniyatapraveśe samādhau sthitvā aniketacāriṇi samādhau sthitvā timirāpagate samādhau sthitvā cāritravatisamādhau sthitvā avale read acale (KW) samādhau sthitvā viṣayatīrṇe samādhau sthitvā sarvvaguṇasañcayagate samādhau sthitvā sthitaniścittasamādhau sthitvā śubhapuṣpitaśuddhisamādhau sthitvā bodhyaṅgavatyāṃ Ghosa1913, p. 1269 sthitvā anantapratibhāne samādhau sthitvā asamasamasamādhau sthitvā sarvvadharmmātikramaṇe samādhau sthitvā paricchedakare samādhau sthitvā vimativikaraṇe samādhau sthitvā niradhikṣe samādhau sthitvā ekavyūhe samādhau sthitvā ākārābhinirhāre samādhau sthitvā ekākāre samādhau sthitvā ākārānavakāre samādhau sthitvā nairvyedhisarvvabhavavalāpagate samādhau sthitvā saṅketarutapraveśe samādhau sthitvā gīrghoṣākṣare samādhau sthitvā jvalanolkāsamādhau sthitvā lakṣaṇapariśodhane samādhau sthitvā anabhilakṣite samādhau sthitvā sarvvākāravaropete samādhau sthitvā sarvvasukhaduḥkhanirabhinandisamādhau sthitvā akṣakaraṇḍe samādhau sthitvā dhāraṇīmatisamādhau sthitvā samyaktvamithyātvasaṃgrasanasamādhau sthitvā sarvaroṣanirodhasaṃpraśamanasamādhau sthitvā anurodhāpratirodhe samādhau sthitvā sāravatisamādhau sthitvā paripūrṇacandravimalaprabhe samādhau sthitvā vidyutprabhe samādhau sthitvā mahāvyūhasamādhau sthitvā sarvvākāraprabhākārasamādhau sthitvā samādhisamatāsamādhau sthitvā arajovirajonayayuktau samādhau sthitvā araṇasarvasamarasaraṇe samādhau sthitvā anilambhaniketanirate samādhau sthitvā tathatāsthitaniścinte samādhau sthitvā kāyakalisampramathanasamādhau sthitvā vākkalividhvaṃsanagagaṇakalpe samādhau sthitvā ākāśāsaṅgavimuktinirupalepasamādhau sthitvā mahataḥ sattvarāśer niyatasyāgryatāṃ kārayitavyā / tac cānupalambhayogena /

iha subhūte dharmmeṣu sthitvā bodhisattvo Ghosa1913, p. 1270 mahāsattvaḥ prajñāpāramitāyāñ caran mahataḥ sattvarāśer niyatasyāgryatāṃ kārayiṣyati / tena bodhisattvo mahāsattva ity ucyate /

athāyuṣmāñ chāradvatīputro bhagavantam etad avocat / mamāpi bhagavan pratibhāti / yenārthena bodhisattvo mahāsattva ity ucyate / bhagavān āha / pratibhātu te śāradvatīputra yenārthena bodhisattvo mahāsattva ity ucyate / śāradvatīputra āha / ātmadṛṣṭer bhagavan prahāṇāya sattvebhyo dharmmaṃ deśayati / sattvadṛṣṭeḥ prahāṇāya / jīvadṛṣṭeḥ prahāṇāya / poṣadṛṣṭeḥ prahāṇāya / pudgaladṛṣṭeḥ prahāṇāya / puruṣadṛṣṭeḥ prahāṇāya / manujadṛṣṭeḥ prahāṇāya / mānavadṛṣṭeḥ prahāṇāya / kārakadṛṣṭeḥ prahāṇāya / kārāpakadṛṣṭeḥ prahāṇāya / utthāpakadṛṣṭeḥ prahāṇāya / samutthāpakadṛṣṭeḥ prahāṇāya / vedakadṛṣṭeḥ prahāṇāya / vedayitukadṛṣṭeḥ prahāṇāya / jñānakadṛṣṭeḥ prahāṇāya / paśyakadṛṣṭeḥ prahāṇāya / ucchedadṛṣṭeḥ prahāṇāya / śāsvatadṛṣṭeḥ prahāṇāya / astidṛṣṭeḥ prahāṇāya / nāstidṛṣṭeḥ prahāṇāya / skandhadṛṣṭeḥ prahāṇāya / dhātudṛṣṭeḥ prahāṇāya / āyatanadṛṣṭeḥ prahāṇāya / pratītyasamutpādanadṛṣṭeḥ prahāṇāya / satyadṛṣṭeḥ prahāṇāya / pāramitādṛṣṭeḥ prahāṇāya / śūnyatādṛṣṭeḥ prahāṇāya / smṛtyupasthānadṛṣṭeḥ prahāṇāya / samyakprahāṇadṛṣṭeḥ prahāṇāya / ṛddhipādadṛṣṭeḥ prahāṇāya / indriyadṛṣṭeḥ prahāṇāya / baladṛṣṭeḥ prahāṇāya / bodhyaṅgadṛṣṭeḥ prahāṇāya / āryyāṣṭāṅgamārgadṛṣṭeḥ prahāṇāya / āryyasatyadṛṣṭeḥ prahāṇāya / dhyānadṛṣṭeḥ prahāṇāya / apramāṇadṛṣṭeḥ prahāṇāya / ārūpyasamāpattidṛṣṭeḥ prahāṇāya / vimokṣadṛṣṭeḥ prahāṇāya / anupūrvavihārasamāpattidṛṣṭeḥ prahāṇāya / śūnyatānimittāpraṇihitavimokṣamukhadṛṣṭeḥ Ghosa1913, p. 1271 prahāṇāya / samādhidṛṣṭeḥ prahāṇāya / dhāraṇīmukhadṛṣṭeḥ prahāṇāya / tathāgatabaladṛṣṭeḥ prahāṇāya / vaiśāradyadṛṣṭeḥ prahāṇāya / pratisamviddṛṣṭeḥ prahāṇāya / mahāmaitrīdṛṣṭeḥ prahāṇāya / mahākaruṇādṛṣṭeḥ prahāṇāya / āveṇikabuddhadharmmadṛṣṭeḥ sattvaparipākadṛṣṭeḥ prahāṇāya / buddhakṣetrapariśodhanadṛṣṭeḥ prahāṇāya / bodhidṛṣṭeḥ prahāṇāya / buddhadṛṣṭeḥ prahāṇāya / dharmmacakrapravarttanadṛṣṭeḥ prahāṇāya / parinirvvāṇadṛṣṭeḥ prahāṇāya / sattvebhyo dharmmaṃ deśayaty anupalambhayogena / tenārthena bodhisattvo mahāsattva ity ucyate /

athāyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat / kena kāraṇenāyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya rūpadṛṣṭir bhavati / vedanādṛṣṭir bhavati / saṃjñādṛṣṭir bhavati / saṃskāradṛṣṭir bhavati / vijñānadṛṣṭir bhavati / cakṣurdṛṣṭir bhavati / śrotradṛṣṭir bhavati / ghrāṇadṛṣṭir bhavati / jihvādṛṣṭir bhavati / kāyadṛṣṭir bhavati / manodṛṣṭir bhavati / rūpadṛṣṭir bhavati / śabdadṛṣṭir bhavati / gandhadṛṣṭir bhavati / rasadṛṣṭir bhavati / sparśadṛṣṭir bhavati / dharmmadṛṣṭir bhavati / cakṣurvijñānadṛṣṭir bhavati / śrotravijñānadṛṣṭir bhavati / ghrāṇavijñānadṛṣṭir bhavati / jihvāvijñānadṛṣṭir bhavati / kāyavijñānadṛṣṭir bhavati / manovijñānadṛṣṭir bhavati / cakṣuḥsaṃsparśadṛṣṭir bhavati / śrotrasaṃsparśadṛṣṭir bhavati / ghrāṇasaṃsparśadṛṣṭir bhavati / jihvāsaṃsparśadṛṣṭir bhavati / kāyasaṃsparśadṛṣṭir bhavati / manaḥsaṃsparśadṛṣṭir bhavati / cakṣuḥsaṃsparśapratyayavedanādṛṣṭir bhavati / śrotrasaṃsparśapratyayavedanādṛṣṭir bhavati / ghrāṇasaṃsparśapratyayavedanādṛṣṭir bhavati / jihvāsaṃsparśapratyayavedanādṛṣṭir bhavati / kāyasaṃsparśapratyayavedanādṛṣṭir Ghosa1913, p. 1272 bhavati / manaḥsaṃsparśapratyayavedanādṛṣṭir bhavati / pṛthivīdhātudṛṣṭir bhavati / abdhātudṛṣṭir bhavati / tejodhātudṛṣṭir bhavati / vāyudhātudṛṣṭir bhavati / ākāśadhātudṛṣṭir bhavati / vijñānadhātudṛṣṭir bhavati / avidyādṛṣṭir bhatati / saṃskāradṛṣṭir bhavati / vijñānadṛṣṭir bhavati / nāmarūpadṛṣṭir bhavati / ṣaḍāyatanadṛṣṭir bhavati / sparśadṛṣṭir bhavati / vedanādṛṣṭir bhavati / tṛṣṇādṛṣṭir bhavati / upādānadṛṣṭir bhavati / bhavadṛṣṭir bhavati / jātidṛṣṭir bhavati / jarāmaraṇadṛṣṭir bhavati /

dānapāramitādṛṣṭir bhavati / śīlapāramitādṛṣṭir bhavati / kṣāntipāramitādṛṣṭir bhavati / vīryyapāramitādṛṣṭir bhavati / dhyānapāramitādṛṣṭir bhavati / prajñāpāramitādṛṣṭir bhavati / adhyātmaśūnyatādṛṣṭir bhavati / bahirddhāśūnyatādṛṣṭir bhavati / adhyātmabahirddhāśūnyatādṛṣṭir bhavati / śūnyatāśūnyatādṛṣṭir bhavati / mahāśūnyatādṛṣṭir bhavati / paramārthaśūnyatādṛṣṭir bhavati / saṃskṛtaśūnyatādṛṣṭir bhavati / asaṃskṛtaśūnyatādṛṣṭir bhavati / atyantaśūnyatādṛṣṭir bhavati / anavarāgraśūnyatādṛṣṭir bhavati / anavakāraśūnyatādṛṣṭir bhavati / prakṛtiśūnyatādṛṣṭir bhavati / sarvvadharmmaśūnyatādṛṣṭir bhavati / svalakṣaṇaśūnyatādṛṣṭir bhavati / abhāvaśūnyatādṛṣṭir bhavati / svabhāvaśūnyatādṛṣṭir bhavati / abhāvasvabhāvaśūnyatādṛṣṭir bhavati /

smṛtyupasthānadṛṣṭir bhavati / samyakprahāṇadṛṣṭir bhavati / ṛddhipādadṛṣṭir bhavati / indriyadṛṣṭir bhavati / baladṛṣṭir bhavati / bodhyaṅgadṛṣṭir bhavati / āryyāṣṭāṅgamārgadṛṣṭir bhavati / āryyasatyadṛṣṭir bhavati / Ghosa1913, p. 1273 dhyānadṛṣṭir bhavati / apramāṇadṛṣṭir bhavati / ārūpyasamāpattidṛṣṭir bhavati / vimokṣadṛṣṭir bhavati / anupūrvvavihārasamāpattidṛṣṭir bhavati / śūnyatānimittāpraṇihitavimokṣamukhadṛṣṭir bhavati / abhijñādṛṣṭir bhavati / samādhidṛṣṭir bhavati / dhāraṇīmukhadṛṣṭir bhavati / tathāgatabaladṛṣṭir bhavati / vaiśāradyadṛṣṭir bhavati / pratisaṃviddṛṣṭir bhavati / mahāmaitrīdṛṣṭir bhavati / mahākaruṇādṛṣṭir bhavati / āveṇikabuddhadharmmadṛṣṭir bhavati / buddhakṣetraśodhanadṛṣṭir bhavati / bodhidṛṣṭir bhavati / buddhadṛṣṭir bhavati / dharmadṛṣṭir bhavati / dharmacakrapravarttanadṛṣṭir bhavati / parinirvvāṇadṛṣṭir bhavati /

āha / ihāyuṣmān subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann anupāya kauśalyena rūpam upalabhya dṛṣṭim utpādayaty upalambhayogena / vedanām upalabhya dṛṣṭim utpādayaty upalambhayogana / saṃjñām upalabhya dṛṣṭim utpādayaty upalambhayogena / saṃskārān upalabhya dṛṣṭim utpādayaty upalambhayogena / vijñānam upalabhya dṛṣṭim utpādayaty upalambhayogena / cakṣur upalabhya dṛṣṭim utpādayaty upalambhayogena / śrotram upalabhya dṛṣṭim utpādayaty upalambhayogena / ghrāṇam upalabhya dṛṣṭim utpādayaty upalambhayogena / jihvām upalabhya dṛṣṭim utpādayaty upalambhayogena / kāyam upalabhya dṛṣṭim utpādayaty upalambhayogena / mana upalabhya dṛṣṭim utpādayaty upalambhayogena / rūpam upalabhya dṛṣṭim utpādayaty upalambhayogena / śabdam upalabhya dṣṭim utpādayaty upalambhayogena / gandham upalabhya dṛṣṭim utpādayaty upalambhayogena / rasam upalabhya dṛṣṭim utpādayaty upalambhayogena / sparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / dharmmān upalabhya dṛṣṭim utpādayaty upalambhayogena Ghosa1913, p. 1274 / cakṣurvvijñānam upalabhya dṛṣṭim utpādayaty upalambhayogena / śrotravijñānam upalabhya dṛṣṭim utpādayaty upalambhayogena / ghrāṇavijñāmam upalabhya dṛṣṭim utpādayaty upalambhayogena / jihvāvijñānam upalabhya dṛṣṭim utpādayaty upalambhayogema / kāyavijñānam upalabhya dṛṣṭim utpādayaty upalambayogena / mamovijñānam upalabhya dṛṣṭim utpādayaty upalambhayogema / cakṣuḥsaṃsparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / śrotrasaṃsparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / ghrāṇasaṃsparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / jihvāsaṃsparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / kāyasaṃsparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / manaḥsaṃsparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / pṛthivīdhātum upalabhya dṛṣṭim utpādayaty upalambhayogena / abdhātum upalabhya dṛṣṭim utpādayaty upalambhayogena / tejodhātum upalabhya dṛṣṭim utpādayaty upalambhayogena / vāyudhātum upalabhya dṛṣṭim utpādayaty upakambhayogena / ākāśadhātum upalabhya dṛṣṭim utpādayaty upalambhayogena / vijñānadhātum upalabhya dṛṣṭim utpādayaty upalambhayogena / avidyām upalabhya dṛṣṭim utpādayaty upalambhayogena / saṃskārān upalabhya dṛṣṭim utpādayaty upalambhayogena / vijñānam upalabhya dṛṣṭim utpādayaty upalambhayogena / nāmarūpam upalabhya dṛṣṭim utpādayaty upalambhayogena / ṣaḍāyatanam upalabhya dṛṣṭim utpādayaty upalambhayogena / sparśam upalabhya dṛṣṭim utpādayaty upalambhayogena / vedanām upalabhya dṛṣṭim utpādayaty upalambhayogena / tṛṣṇām upalabhya dṛṣṭim utpādayaty upalambhayogena / upādānam upalabhya dṛṣṭim utpādayaty upalambhayogema / bhavam upalabhya dṛṣṭim utpādayaty upalambhayogena / jātim upalabhya dṛṣṭim utpādayaty upalambhayogena / jarāmaraṇam upalabhya dṛṣṭim utpādayaty upalambhayogena /

Ghosa1913, p. 1275

dānapāramitām upalabhya dṛṣṭim utpādayaty upalambhayogena / śīlapāramitām upalabhya dṛṣṭim utpādayaty upalambhayogena / kṣāntipāramitām upalabhya dṛṣṭim utpādayaty upalambhayogena / vīryyapāramitām upalabhya dṛṣṭim utpādayaty upalambhayogena / dhyānapāramitām upalabhya dṛṣṭim utpādayaty upalambhayogena / prajñāpāramitām upalabhya dṛṣṭim utpādayaty upalambhayogena /

adhyātmaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / bahirddhāśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / ahyātmabahirddhāśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / śūnyatāśūnyatām upalabhya dṛṣṭim utpādayaty

upalambhayogena / mahāśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / paramārthaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / saṃskṛtaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / asaṃskṛtaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / atyantaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / anavarāgraśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / anavakāraśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / prakṛtiśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / sarvvadharmmaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / svalakṣaṇaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / anupalambhaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / abhāvaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / svabhāvaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena / abhāvasvabhāvaśūnyatām upalabhya dṛṣṭim utpādayaty upalambhayogena /

smṛtyupasthānāny upalabhya dṛṣṭim utpādayaty upalambhayogena / samyakprahāṇāny upalabhya dṛṣṭim utpādayaty upalambhayogena / ṛddhipādān upalabhya dṛṣṭim Ghosa1913, p. 1276 utpādayaty upalambhayogena / indriyāny upalabhya dṛṣṭim utpādayaty upalambhayogena / balāny upalabhya dṛṣṭim utpādayaty upalambhayogena / bodhyaṅgāny upalabhya dṛṣṭim utpādayaty upalambhayogena / āryyāṣṭāṅgamārgam upalabhya dṛṣṭim utpādayaty upalambhayogema / āryyasatyāny upalabhya dṛṣṭim utpādayaty upalambhayogena / dhyānāny upalabhya dṛṣṭim utpādayaty upalambhayogena / apramāṇāny upalabhya dṛṣṭim utpādayaty upalambhayogena / ārūpyasamāpattīr upalabhya dṛṣṭim utpādayaty upalambhayogena / vimokṣān upalabhya dṛṣṭim utpādayaty upalambhayogena / anupūrvvavihārasamāpattīr upalabhya dṛṣṭim utpādayatyi anupalambhayogena / śūnyatānimittāpraṇhitavimokṣamukhāny upalabhya dṛṣṭim utpādayaty upalambhayogena / abhijñā upalabhya dṛṣṭim utpādayaty upalambhayogena / samādhīn upalabhya dṛṣṭim utpādayaty upalambhayogena / dhāraṇīmukhāny upalabhya dṛṣṭim utpādayaty upalambhayogena / tathāgatabalāny upalabhya dṛṣṭim utpādayaty upalambhayogena / vaiśāradyāny upalabhya dṛṣṭim utpādayaty upalambhayogena / pratisamvida upalabhya dṛṣṭim utpādayaty upalambhayogena / mahāmaitrīm upalabhya dṛṣṭim utpādayaty upasambhayogena / mahākaruṇām upalabhya dṛṣṭim utpādayaty upalambhayogena / āveṇikabuddhadharmmān upalabhya dṛṣṭim utpādayaty upalambhayogema / sattvaparipākam upalabhya dṛṣṭim utpādayaty upalambhayogena / buddhakṣetrapariśodhanam upalabhya dṛṣṭim utpādayaty upalambhayogena / bodhim upalabhya dṛṣṭim utpādayaty upalambhayogena / buddham upalabhya dṛṣṭim utpādayaty upalambhayogena / dharmmam upalabhya dṛṣṭim utpādayaty upalambhayogena / dharmmacakrapravarttanam upalabhya dṛṣṭim utpādayaty upalambhayogena / parinirvvāṇam upalabhya dṛṣṭim utpādayaty upalambhayogena /

Ghosa1913, p. 1277

anena kāraṇenāyuśman subhūte bodhisattvasya mahāsattvasya rūpadṛṣṭir bhavati / vedanādṛṣṭir bhavati / saṃjñādṛṣṭir bhavati / saṃskāradṛṣṭir bhavati / vijñānadṛṣṭir bhavati / anena kāraṇena cakṣurdṛṣṭir bhavati / śrotradṛṣṭir bhavati / ghrāṇadṛṣṭir bhavati / jihvādṛṣṭir bhavati / kāyadṛṣṭir bhavati / manodṛṣṭir bhavati / anena kāraṇena surūpadṛṣṭir bhavati / śabdadṛṣṭir bhavati / gandhadṛṣṭir bhavati / rasadṛṣṭir bhavati / sparśadṛṣṭir bhavati / dharmmadṛṣṭir bhavati / anena kāraṇena cakṣurvvijñānadṛṣṭir bhavati / śrotravijñānadṛṣṭir bhavati / ghrāṇavijñānadṛṣṭir bhavati / jihvāvijñānadṛṣṭir bhavati / kāyavijñānadṛṣṭir bhavati / manovijñānadṛṣṭir bhavati / anena kāraṇena cakṣuḥsaṃsparśadṛṣṭir bhavati / śrotrasaṃsparśadṛṣṭir ghrāṇasaṃsparśadṛṣṭir jihvāsaṃsparśadṛṣṭiḥ kāyasaṃsparśadṛṣṭir manaḥsaṃsparśadṛṣṭir bhavati / anena kāraṇena cakṣuḥsaṃsparśapratyayavedanādṛṣṭir bhavati / śrotrasaṃsparśapratyayavedanādṛṣṭir ghrāṇasaṃsparśapratyayavedanādṛṣṭir jihvāsaṃsparśapratyayavedanādṛṣṭiḥ kāyasaṃsparśapratyayavedanādṛṣṭir manaḥsaṃsparśapratyayavedanādṛṣṭir bhavati /

anena kāraṇena pṛthivīdhātudṛṣṭir bhavati / abdhātudṛṣṭis tejodhātudṛṣṭir vvāyudhātudṛṣṭir ākāśadhātudṛṣṭir vvijñānadhātudṛṣṭir bhavati / anena kāraṇenāvidyādṛṣṭir bhavati / saṃskāradṛṣṭir vvijñānadṛṣṭir nāmarūpadṛṣṭiḥ ṣaḍāyatanadṛṣṭiḥ sparśadṛṣṭir vvedanādṛṣṭis tṛṣṇādṛṣṭir upādānadṛṣṭir bhavadṛṣṭir jātidṛṣṭir jarāmaraṇadṛṣṭir bhavati / anena kāraṇena dānapāramitādṛṣṭir bhavati / śīlapāramitādṛṣṭiḥ kṣāntipāramitādṛṣṭir vīryyapāramitādṛṣṭir dhyānapāramitādṛṣṭiḥ prajñāpāramitādṛṣṭir bhavati /

anena kāraṇenādhyātmaśūnyatādṛṣṭir bhavati / bahirddhāśūnyatādṛṣṭir Ghosa1913, p. 1278 adhyātmabahirddhāśūnyatādṛṣṭiḥ śūnyatāśūnyatādṛṣṭir mahāśūnyatādṛṣṭiḥ paramārthaśūnyatādṛṣṭiḥ saṃskṛtaśūnyatādṛṣṭir asaṃskṛtaśūnyatādṛṣṭir atyantaśūnyatādṛṣṭir anavarāgraśūnyatādṛṣṭir anavakāraśūnyatādṛṣṭiḥ prakṛtiśūnyatādṛṣṭiḥ sarvvadharmmaśūnyatādṛṣṭiḥ svalakṣaṇaśūnyatādṛiṣṭir anupalambhaśūnyatādṛṣṭir abhāvaśūnyatādṛṣṭiḥ svabhāvaśūnyatādṛiṣṭir abhāvasvabhāvaśūnyatādṛṣṭir bhavati /

anena kāraṇena smṛtyupasthānadṛṣṭir bhavati / samyakprahāṇadṛṣṭir ṛddhipādadṛṣṭir indriyadṛṣṭir baladṛṣṭir bodhyaṅgadṛṣṭir āryyāṣṭāṅgamārgadṛṣṭir āryyasatyadṛṣṭir dhyānadṛṣṭir apramāṇadṛṣṭir ārūpyasamāpattidṛṣṭir vvimokṣadṛṣṭir anupūrvvavihāradṛṣṭiḥ śūnyatānimittāpraṇihitavimokṣamukhadṛṣṭir abhijñādṛṣṭiḥ samādhidṛṣṭir dhāraṇīmukhadṛṣṭis tathāgatabaladṛṣṭir vaiśāradyadṛṣṭiḥ pratisamviddṛṣṭiḥ mahāmaitrīdṛṣṭir mahākraruṇādṛṣṭir āveṇikabuddhadharmmadṛṣṭiḥ sattvaparipākadṛṣṭir buddhakṣetrapariśodhanadṛṣṭir bodhidṛṣṭir buddhadṛṣṭir dharmmadṛṣṭir dharmmacakrapravarttanadṛṣṭiḥ parinirvvāṇadṛṣṭir bhavati /

tatra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalenaiṣāṃ dṛṣṭigatānāṃ prahāṇāya dharmmaṃ deśayaty anupalambhayogena / athāyuṣmān subhūtir bhagavantam etad avocat / mamāpi bhagavān tat pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate / bhagavān āha / pratibhātu te subhūte / subhūtir āha / yad api bhagavān bodhicittam asamacittam asādhāraṇacittaṃ sarvvaśrāvakapratyekabuddhais tatrāpi citte 'saktas tenārthena bodhisattvo mahāsattva ity ucyate / tat kasya hetoḥ / tathā hi tat sarvvajñatācittam anāśravam aparyyāpannaṃ yad api tat sarvvajñatācittam anāśravam aparyyāpannaṃ Ghosa1913, p. 1279 traidhātuke tatrāpi citte 'saktaḥ prakṛtiśūnyatām upādāya / tasmād bodhisattvo mahāsattva iti saṃkhyāṃ gacchati /

athāyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat / katamas tad āyuṣman subhūte bodhisattvasya mahāsattvasyāsamacittam asādhāraṇacittaṃ sarvvaśrāvakapratyekabuddhaiḥ / subhūtir āha / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya / na kasyacid dharmmasyotpādaṃ na nirodhaṃ samanupaśyati / na hāniṃ na vṛddhiṃ na gatiṃ nāgatiṃ na saṃkleśaṃ na vyavadānaṃ / yatra cāyuṣman* śāradvatīputra notpādo na nirodho na hānir na vṛddhir na gatir nāgatir na saṃkleśo na vyavadānaṃ tatra na śrāvakacittaṃ na pratyekacittaṃ na pratyekabuddhacittaṃ na bodhicittaṃ na samyaksambuddhacittam idam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyāsamacittam asādhāraṇacittaṃ sarvvaśrāvakapratyekabuddhaiḥ / āha / yad āyuṣman subhūte evaṃ vadasi / yad api tat sarvvajñatācittam anāśravam aparyyāpannaṃ tatrāpi cittena sakta iti / na hy āyuṣman subhūte rūpam apy asaktaṃ vedanāpi saṃjñāpi saṃskārā api vijñānam apy asaktaṃ cakṣur apy asaktaṃ śrotram apy asaktaṃ ghrāṇam apy asaktaṃ jihvāpy asaktā kāyo 'py asaktaḥ mano 'py asaktaṃ / rūpam apy asaktaṃ śabdo 'py asakto gandho 'py asakto raso 'py asaktaḥ sparśo 'py asaktaḥ dharmmo 'py asaktaḥ / cakṣurvvijñānam apy asaktaṃ śrotravijñānam apy asaktaṃ ghrāṇavijñānam apy asaktaṃ jihvāvijñānam apy asaktaṃ kāyavijñānam apy asaktaṃ manovijñānam apy asaktaṃ / cakṣuḥsaṃsparśo 'py asaktaḥ śrotrasaṃsparśo 'py asaktaḥ ghrāṇasaṃsparśo 'py asaktaḥ jihvāsaṃsparśo 'py asaktaḥ / kāyasaṃsparśo 'py asaktaḥ manaḥsaṃsparśo 'py asaktaḥ / cakṣuḥsaṃsparśapratyayavedanāpy asaktā śrotrasaṃsparśapratyayavedanāpy asaktā Ghosa1913, p. 1280 / ghrāṇasaṃsparśapratyayavedanāpy asaktā / jihvāsaṃsparśapratyayavedanāpy asaktā / kāyasaṃsparśapratyayavedanāpy asaktā / manaḥsaṃsparśapratyayavedanāpy asaktā /

pṛthivīdhātur apy asaktaḥ / abdhātur apy asaktaḥ / tejodhātur apy asaktaḥ / vāyudhātur apy asaktaḥ / ākāśadhātur apy asaktaḥ / vijñānadhātur apy asaktaḥ / avidyāpy asaktā saṃskārāpy asaktāḥ / vijñānam apy asaktaṃ / nāmarūpam apy asaktaṃ / ṣaḍāyatanam apy asaktaṃ / sparśo 'py asaktaḥ / vedanāpy asaktā / tṛṣṇāpy asaktā / upādānam apy asaktaṃ / bhāvo 'py asaktaḥ / jātir apy asaktā / jarāmaraṇam apy asaktaṃ /

dānapāramitāpy asaktā / śīlapāramitāpy asakā / kṣāntipāramitāpy asaktā / vīryyapāramitāpy asaktā / dhyānapāramitāpy asaktā / prajñāpāramitāpy asaktā /

adhyātmaśūnyatāpy asaktā / bahirddhāśūnyatāpy asaktā / adhyātmabahirddhāśūnyatāpy asaktā / śūnyatāśūnyatāpy asaktā / mahāśūnyatāpy asaktā / paramārthaśūnyatāpy asaktā / saṃskṛtaśūnyatāpy asaktā / asaṃskṛtaśūnyatāpy asaktā / atyantaśūnyatāpy asaktā / anavarāgraśūnyatāpy asaktā / anavakāraśūnyatāpy asaktā / prakṛtiśūnyatāpy asaktā / sarvvadharmmaśūnyatāpy asaktā / svalakṣaṇaśūnyatāpy asaktā / anupalambhaśūnyatāpy asaktā / abhāvaśūnyatāpy asaktā / svabhāvaśūnyatāpy asaktā / abhāvasvabhāvaśūnyatāpy asaktā /

smṛtyupasthānāny apy asaktāni / samyakprahāṇāny apy asaktāni / ṛddhipādā apy asaktāḥ / indriyāny apy asaktāni / balāny apy asaktāni / bodhyaṅgāny apy asaktāni / āryyāṣṭāṅgamārgo 'py asaktaḥ / āryyasatyāny apy asaktāni / Ghosa1913, p. 1281 dhyānāny apy asaktāni / apramāṇāny apy asaktāni / ārūpyasamāpattayo 'py asaktāḥ / vimokṣā apy asaktāḥ / anupūrvvavihārasamāpattayo 'py asaktāḥ / śūnyatānimittāpraṇihitavimokṣamukhāny apy asaktāni / abhijñā apy asaktāḥ / samādhayo 'py asaktā / dhāraṇīmukhāny apy asaktāni / tathāgatabalāny apy asaktāni / vaiśāradyāny apy asaktāni / pratisamvido 'py asaktāḥ / mahāmaitry apy asaktā / mahākaruṇāpy asaktā / āveṇikabuddhadharmmā apy asaktāḥ / sarvvajñatāpy asaktā / mārgākārajñātāpy asaktā / sarvvākārajñatāpy asaktā /

subhūtir āha / evam etad āyusmañ chāradvatīputra rūpam apy asaktaṃ / vedanāpy asaktā / saṃjñāpy asaktā / saṃskārā apy asaktāḥ / vijñānam apy asaktaṃ / cakṣur apy asaktaṃ / śrotram apy asaktaṃ / ghrāṇam asaktaṃ / jihvāpy asaktā / kāyo 'py asaktaḥ / mano 'py asaktaṃ / rūpam apy asaktaṃ / śabdo 'py asaktaḥ / gandho 'py asaktaḥ / raso 'py asaktaḥ / sparśo 'py asaktaḥ / dharmmā apy asaktāḥ / cakṣurvvijñānam apy asaktaṃ / śrotravijñānam apy asaktaṃ / ghrāṇavijñānam apy asaktaṃ / jihvāvijñānam apy asaktaṃ / kāyavijñānam apy asaktaṃ / manovijñānam apy asaktaṃ / cakṣuḥsaṃsparśo 'py asaktaḥ / śrotrasaṃsparśo 'py asaktaḥ / ghrāṇasaṃsparśo 'py asaktaḥ / jihvāsaṃsparśo 'py asaktaḥ / kāyasaṃsparśo 'py asaktaḥ / manaḥsaṃsparśo 'py asaktaḥ / cakṣuḥsaṃsparśapratyayavedanāpy asaktā / śrotrasaṃsparśapratyayavedanāpy asaktā / ghrāṇasaṃsparśapratyayavedanāpy asaktā / jihvāsaṃsparśapratyayavedanāpy asaktā / kāyasaṃsparśapratyayavedanāpy asaktā / manaḥsaṃsparśapratyayavedanāpy asaktā /

pṛthivīdhātur apy asaktaḥ / abdhātur apy asaktaḥ / tejodhātur apy asaktaḥ / vāyudhātur apy asaktaḥ / ākāśadhātur apy asaktaḥ / vijñānadhātur apy asaktaḥ / avidyāpy asaktā / saṃskārā apy asaktāḥ / vijñānam apy asaktaṃ / nāmarūpam Ghosa1913, p. 1282 apy asaktaṃ / ṣaḍāyatanam apy asaktaṃ / sparśo 'py asaktaḥ / vedanāpy asaktā / tṛṣṇāpy asaktā / upādānam apy asaktaṃ / bhavo 'py asaktaḥ / jātir apy asaktā / jarāmaraṇam apy asaktaṃ /

dānapāramitāpy asaktā / śīlapāramitāpy asaktā / kṣāntipāramitāpy asaktā / vīryyapāramitāpy asaktā / dhyānapāramitāpy asaktā / prajñāpāramitāpy asaktā /

adhyātmaśūnyatāpy asaktā / bahirddhāśūnyatāpy asaktā / adhyātmabahirddhāśūnyatāpy asaktā / śūnyatāśūnyatāpy asaktā / mahāśūnyatāpy asaktā / paramārthaśūnyatāpy asaktā / saṃskṛtaśūnyatāpy asaktā / asaṃskṛtaśūnyatāpya saktā / atyantaśūnyatāpy asaktā / anavarāgraśūnyatāpy asaktā / anavakāraśūnyatāpy asaktā / prakṛtiśūnyatāpy asaktā / sarvvadharmmaśūnyatāpy asaktā / svalakṣaṇaśūnyatāpy asaktā / anupalambhaśūnyatāpy asaktā / abhāvaśūnyatāpy asaktā / svabhāvaśūnyatāpy asaktā / abhāvasvabhāvaśūnyatāpy asaktā /

smṛtyupasthānāny apy asaktāni / samyakprahāṇāny apy asaktāni / ṛddhipādā apy asaktāḥ / indriyāny apy asaktāni / balāny apy asaktāni / bodhyaṅgāny apy asaktāni / āryyāṣṭāṅgamārgo 'py asaktaḥ / āryyasatyāny apy asaktāni / dhyānāny apy asaktāni / apramāṇāny apy asaktāni / ārūpyasamāpattayo 'py asaktāḥ / vimokṣā apy asaktāḥ / anupūrvvavihārasamāpattayo 'py asaktāḥ / śūnyatānimittāpraṇihitavimokṣamukhāny apy asaktāni / abhijñā apy asaktāḥ / samādhayo 'py asaktāḥ / dhāraṇīmukhāny apy asaktāni / tathāgatabalāny apy asaktāni / vaiśāradyāny apy asaktāni / pratisamvido 'py asaktāḥ / mahāmaitry apy asaktā / mahākaruṇāpy asaktā / āveṇikabuddhadharmmā Ghosa1913, p. 1283 apy asaktāḥ / sarvvajñatāpy asaktā / mārgākārajñatāpy asaktā / sarvvākārajñatāpy asaktā /

āha / yad apy āyuṣmān subhūtir evam āha / tad api sarvvajñatācittam anāśravam aparyyāpannam iti / tatra āyuṣman subhūte bālapṛthagjanānām api cittam anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śrāvakapratyekabuddhānām api buddhānām api bhagavatām api cittam anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / subhūtir āha / āyuṣman* śāradvatīputra bālapṛthagjanānām api cittam anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śrāvakānām api cittam anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / pratyekabuddhānām api cittam anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / buddhānām api bhagavatāṃ cittam anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / nanv āyuṣman subhūte rūpam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃjñāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃskārā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / vijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / cakṣur apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śrotram apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / ghrāṇam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / jihvāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / kāyo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / mano 'py anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / rūpam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śabdo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām Ghosa1913, p. 1284 upādāya / gandho 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / raso 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / sparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / dharmmā apy anaśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / cakṣurvvijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śrotravijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / ghrāṇavijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / jihvāvijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / kāyavijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / manovijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / cakṣuḥsaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / śrotrasaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / ghrāṇasaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / jihvāsaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / kāyasaṃsparśo 'py anāśravo 'py aparyyāpannaḥ prakṛtiśūnyatām upādāya / manaḥsaṃsparśo 'py anāśravo aparyyāpannaḥ prakṛtiśūnyatām upādāya / cakṣuḥsaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / śrotrasaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / ghrāṇasaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / jihvāsaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / kāyasaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / manaḥsaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

pṛthivīdhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / Ghosa1913, p. 1285 abdhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / tejodhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / vāyudhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / ākāśadhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / vijñānadhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / avidyāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃskārā apy anāśravāḥ aparyyāpannā prakṛtiśūnyatām upādāya / vijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / nāmarūpam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / ṣaḍāyatanam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / sparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / vedanā py anāśravāparyyāpannā prakṛtiśūnyatām upādāya / tṛṣṇāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / upādānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / bhāvo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / jātir apy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / jarāmaraṇam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya /

dānapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / śīlapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / kṣāntipāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / vīryyapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / dhyānapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / prajñāpāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

adhyātmaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / Ghosa1913, p. 1286 bahirddhāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / adhyātmabahirddhāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / śūnyatāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / mahāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / paramārthaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃskṛtaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / asaṃskṛtaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / atyantaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / anavarāgraśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / anavakāraśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / prakṛtiśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / svalakṣaṇaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / anupalambhaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / abhāvaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / svabhāvaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / abhāvasvabhāvaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

smṛtyupasthānāny apy anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / samyakprahāṇāny apy anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / ṛddhipādā apy anāśrāvā aparyyāpannāḥ prakṛtiśūnyatām upādāya / indriyāny apy anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / balāny apy anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / bodhyaṅgāny apy Ghosa1913, p. 1287 anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / mārgo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / āryyasatyāny apy anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / dhyānāny apy anāśravāny aparyyāpannāni prakṛtiśūnyatām upādāya / apramāṇāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / ārūpyasamāpattayo apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / vimokṣā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / anupūrvvavihārasamāpattayo 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / śūnyatānimittāpraṇihitavimokṣamukhāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / abhijñā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / samādhayo 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / dhāraṇīmukhāny anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / tathāgatabalāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / vaiśāradyāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / pratisamvido 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / mahāmaitry apy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / mahākaruṇāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / āveṇikabuddhadharmmā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / sarvvajñatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / mārgākārajñatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / sarvvākārajñatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

subhūtir āha / evam etad āyuṣman* śāradvatīputra yathā vadasi / Ghosa1913, p. 1288 rūpam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃjñāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃskārā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / vijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya /

cakṣur apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śrotram apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / ghrāṇam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / jihvāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / kāyo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / mano 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / rūpam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śabdo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / gandho 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / raso 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / sparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / dharmmā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya /

cakṣurvvijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / śrotravijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / ghrāṇavijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / jihvāvijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / kāyavijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / manovijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / cakṣuḥsaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / śrotrasaṃsparśo 'py anāśravo 'paryyāpannaḥ Ghosa1913, p. 1289 prakṛtiśūnyatām upādāya / ghrāṇasaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / jihvāsaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / kāyasaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / manaḥsaṃsparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / cakṣuḥsaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / śrotrasaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / ghrāṇasaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / jihvāsaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / kāyasaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / manaḥsaṃsparśajā vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

pṛthivīdhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādādya / abdhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādādya / tejodhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / vāyudhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / ākāśadhātur apy anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / avidyāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃskārā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / vijñānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / nāmarūpam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / ṣaḍāyatanam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya / sparśo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / vedanāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / tṛṣṇāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / upādānam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām Ghosa1913, p. 1290 upādāya / bhavo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / jātir apy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / jarāmaraṇam apy anāśravam aparyyāpannaṃ prakṛtiśūnyatām upādāya /

dānapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / śīlapāramitāpy anāśravāryyāpannā prakṛtiśūnyatām upādāya / kṣāntipāramitāpy anāśravāryyāpannā prakṛtiśūnyatām upādāya / vīryyapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / dhyānapāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / prajñāpāramitāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

adhyātmaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / bahirddhāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / adhyātmabahirddhāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / śūnyatāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / mahāśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / paramārthaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / saṃskṛtaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / asaṃskṛtaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / atyantaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / anavarāgraśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / anavakāraśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / prakṛtiśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / sarvvadharmmaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / svalakṣaṇaśūnyatāpy anāśravāparyyāpannā Ghosa1913, p. 1291 prakṛtiśūnyatām upādāya / anupalambhaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / abhāvaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / svabhāvaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / abhāvasvabhāvaśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

smṛtyupasthānāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / samyakprahāṇāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / ṛddhipādā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / indriyāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / balāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / bodhyaṅgāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / āryyāṣṭāṅgamārgo 'py anāśravo 'paryyāpannaḥ prakṛtiśūnyatām upādāya / āryyasatyāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / dhyānāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / apramāṇāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / ārūpyasamāpattayo 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / vimokṣā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / anupūrvvavihārasamāpattayo 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / śūnyatānimittāpraṇihitavimokṣamukhāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / abhijñā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / samādhayo 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / dhāraṇīmukhāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / tathāgatabalāny apy Ghosa1913, p. 1292 anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / vaiśāradyāny apy anāśravāṇy aparyyāpannāni prakṛtiśūnyatām upādāya / pratisamvido 'py anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / mahāmaitry apy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / mahākaruṇāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / āveṇikabuddharmmā apy anāśravā aparyyāpannāḥ prakṛtiśūnyatām upādāya / sarvvajñatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / mārgākārajñatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya / sarvvākāraśūnyatāpy anāśravāparyyāpannā prakṛtiśūnyatām upādāya /

āha / yad apy āyuṣmān subhūtir evam āha / acittatvāt tatrāpi citte 'sakta iti / na tv āyuṣman subhūte rūpam api rūpe 'saktaṃ / avedanāpi vedanāyām asaktā / asaṃjñāpi saṃjñāyām asaktā / asaṃskārā api saṃskāreṣv asaktāḥ / avijñānam api vijñāne 'saktaṃ / acakṣur api cakṣuṣy asaktaṃ / aśrotram api śrotre 'saktaṃ / aghrāṇam api ghrāṇe 'saktaṃ / ajihvāpi jihvāyām asaktā / akāyo 'pi kāye 'saktaḥ / amano 'pi manasy asaktaṃ / arūpam api rūpe 'saktaṃ / aśabdo 'pi śabde 'saktaḥ / agandho 'pi gandhe 'saktaḥ / araso 'pi rase 'saktaḥ / asparśo 'pi sparśe 'saktaḥ / adharmmā api dharmmeṣv asaktāḥ / acakṣurvvijñānam api cakṣurvvijñāne 'saktaṃ / aśrotravijñānam api śrotravijñāne 'saktaṃ / aghrāṇavijñānam api ghrāṇavijñāne 'saktaṃ / ajihvāvijñānam api jihvāvijñāne 'saktaṃ / akāyavijñānam api kāyavijñāne 'saktaṃ / amanovijñānam api mamovijñāne 'saktaṃ / acakṣuḥsaṃsparśo 'pi cakṣuḥsaṃsparśe 'saktaḥ / aśrotrasaṃsparśo 'pi śrotrasaṃsparśe 'saktaḥ / aghrāṇasaṃsparśo 'pi ghrāṇasaṃsparśe 'saktaḥ / ajihvāsaṃsparśo 'pi jihvāsaṃsparśe Ghosa1913, p. 1293 'saktaḥ / akāyasaṃsparśo 'pi kāyasaṃsparśe 'saktaḥ / amanaḥsaṃsparśo 'pi manaḥsaṃsparśe 'saktaḥ / acakṣuḥsaṃsparśajā vedanāpi cakṣuḥsaṃsparśajāvedanāyām asaktā / aśrotrasaṃsparśajāpi vedanā śrotrasaṃsparśajāvedanāyām asaktā / aghrāṇasaṃsparśajāpi vedanā ghrāṇasaṃsparśajāvedanāyām asaktā / ajihvāsaṃsparśajāpi vedanā jihvāsaṃsparśajāvedanāyām asaktā / akāyasaṃsparśajāpi vedanā kāyasaṃsparśajāvedanāyām asaktā / amanaḥsaṃsparśajāpi vedanā manaḥsaṃsparśajā vedanāyām asaktā /

apṛthivīdhātur api pṛthivīdhātāv asaktaḥ / anabdhātur api abdhātāv asaktaḥ / atejodhātur api tejodhātāv asaktaḥ / avāyudhātur api vāyudhātāv asaktaḥ / anākāśadhātur api ākāśadhātāv asaktaḥ / avijñānadhātur api vijñānadhātāv asaktaḥ / anavidyāpy avidyāyām asaktā / asaṃskārā api saṃskāreṣv asaktāḥ / avijñānam api vijñāne 'saktaṃ / anāmarūpam api nāmarūpe 'saktaṃ / aṣaḍāyatanam api ṣaḍāyatane 'saktaṃ / asparśo 'pi sparśe 'saktaḥ / avedanāpi vedanāyām asaktā / atṛṣṇāpi tṛṣṇāyām asaktā / anupādānam apy upādāne 'saktaṃ / abhavo 'pi bhave 'saktaḥ / ajātir api jātāv asaktā / ajarāmaraṇam api jarāmaraṇe 'saktaṃ /

adānapāramitāpi dānapāramitāyām asaktā / aśīlapāramitāpi śīlapāramitāyām asaktā / akṣāntipāramitāpi kṣāntipāramitāyām asaktā / avīryyapāramitāpi vīryyapāramitāyām asaktā / adhyānapāramitāpi dhyānapāramitāyām asaktā / aprajñāpāramitāpi prajñāpāramitāyām asaktā /

Ghosa1913, p. 1294

anadhyātmaśūnyatāpy adhyātmaśūnyatāyām asaktā / abahirddhāśūnyatāpy bahirddhāśūnyatāyām asaktā / anadhyātmabahirddhāśūnyatāpi adhyātmabahirddhāśūnyatāyām asaktā / aśūnyatāśūnyatāpi śūnyatāśūnyatāyām asaktā / amahāśūnyatāpi mahāśūnyatāyām asaktā / aparamārthaśūnyatāpi paramārthaśūnyatāyām asaktā / asaṃskṛtaśūnyatāpi saṃskṛtaśūnyatāyām asaktā / anasaṃskṛtaśūnyatāpi asaṃskṛtaśūnyatāyām asaktā / anatyantaśūnyatāpy atyantaśūnyatāyām asaktā / ananavarāgraśūnyatāpy anavarāgraśūnyatāyām asaktā / ananavakāraśūnyatāpy anavakāraśūnyatāyām asaktā / aprakṛtiśūnyatāpi prakṛtiśūnyatāyām asaktā / asarvvadharmmaśūnyatāpi sarvvadharmmaśūnyatāyām asaktā / asvalakṣaṇaśūnyatāpi svalakṣaṇaśūnyatāyām asaktā / ananupalambhaśūnyatāpy anupalambhaśūnyatāyām asaktā / anabhāvaśūnyatāpy abhāvaśūnyatāyām asaktā / asvabhāvaśūnyatāpi svabhāvaśūnyatāyām asaktā / anabhāvasvabhāvaśūnyatāpy abhāvasvabhāvaśūnyatāyām asaktā /

asmṛtyupasthānāny api smṛtyupasthāneṣv asaktāni / asamyakprahāṇāny api samyakprahāṇeṣv asaktaṃ / anṛddhipādā api ṛddhipādeṣv asaktāḥ / anindriyāny apīndriyeṣv asaktāni / abalāny api baleṣv asaktāni / abodhyaṅgāny api bodhyaṅgeṣv asaktāni / anāryyāṣṭāṅgamārgo 'py āryyāṣṭāṅgamārge 'saktaḥ / anāryyasatyāny apy āryyasatyeṣv asaktāni / adhyānāny api dhyāneṣv asaktāni / anapramāṇāny apy apramāṇeṣv asaktāni / anārūpyasamāpattayo 'py ārūpyasamāpattiṣv asaktāḥ / avimokṣā api vimokṣeṣv asaktāḥ / ananupūrvvavihārasamāpattayo 'py anupūrvvavihārasamāpattiṣv asaktāḥ / aśūnyatānimittāpraṇihitavimokṣamukhāny Ghosa1913, p. 1295 api śūnyatānimittāpraṇihitavimokṣamukheṣv asaktāni / anabhijñā apy abhijñāsv asaktāḥ / asamādhayor api samādhiṣv asaktāḥ / adhāraṇīmukhāny api dhāraṇīmukheṣv asaktāni / atathāgatabalāny api tathāgatabaleṣv asaktāni / avaiśāradyāny api vaiśāradyaṣv asaktāni / apratisamvido 'pi pratisamvitsv asaktāḥ / amahāmaitry api mahāmaitryām asaktā / amahākaruṇāpi mahākaruṇāyām asaktā / anāveṇikabuddhadharmmā apy āveṇikabuddhadharmmeṣv asaktāḥ / asarvvajñatāpi sarvvajñatāyām asaktā / amārgākārajñatāpi mārgākārajñatāyām asaktā / asarvvākārajñatāpi sarvvākārajñatāyām asaktā /

āha / evam etad āyuṣmañ chāradvatīputra / arūpam api rūpe 'saktaṃ / avedanāpi vedanāyām asaktā / asaṃjñāpi saṃjñāyām asaktā / asaṃskārā api saṃskāreṣv asaktāḥ / avijñānam api vijñāne 'saktaṃ / acakṣur api cakṣuṣy asaktaṃ / aśrotram api śrotre 'saktaṃ / aghrāṇam api ghrāṇe 'saktaṃ / ajihvāpi jihvāyām asaktā / akāyo 'pi kāye 'saktaḥ / amano 'pi manasy asaktaṃ / arūpam api rūpe 'saktaṃ / aśabdo 'pi śabde 'saktaḥ / agandho 'pi gandhe 'saktaḥ / araso 'pi rase 'saktaḥ / asparśo 'pi sparśe 'saktaḥ / adharmmā api dharmmeṣv asaktāḥ / acakṣurvvijñānam api cakṣurvvijñāne 'saktaṃ / aśrotravijñānam api śrotravijñāne 'saktaṃ / aghrāṇavijñānam api ghrāṇavijñāne 'saktaṃ / ajihvāvijñānam api jihvāvijñāne 'saktaṃ / akāyavijñānam api kāyavijñāne 'saktaṃ / amanovijñānam api manovijñāne 'saktaṃ / acakṣuḥsaṃsparśo 'pi cakṣuḥsaṃsparśe 'saktaḥ / aśrotrasaṃsparśo 'pi śrotrasaṃsparśe 'saktaḥ / aghrāṇasaṃsparśo 'pi ghrāṇasaṃsparśe 'saktaḥ / Ghosa1913, p. 1296 ajihvāsaṃsparśo 'pi jihvāsaṃsparśe 'saktaḥ / akāyasaṃsparśo 'pi kāyasaṃsparśe 'saktaḥ / amanaḥsaṃsparśo 'pi manaḥsaṃsparśe 'saktaḥ / acakṣuḥsaṃsparśajā vedanāpi cakṣuḥsaṃsparśajāvedanāyām asaktā / aśrotrasaṃsparśajā vedanāpi śrotrasaṃsparśajāvedanāyām asaktā / aghrāṇasaṃsparśajā vedanāpi ghrāṇasaṃsparśajāvedanāyām aśaktā / ajihvāsaṃsparśajā vedanāpi jihvāsaṃsparśajāvedanāyām asaktā / akāyasaṃsparśajā vedenāpi kāyasaṃsparśajāvedanāyām asaktā / amanaḥsaṃsparśajā vedanāpi manaḥsaṃsparśajāvedanāyām asaktā /

apṛthivīdhātur api pṛthivīdhātāv asaktaḥ / anabdhātur apy abdhātāv asaktaḥ / atejodhātur api tejodhātāv asaktaḥ / avāyudhātur api vāyudhātāv asaktaḥ / anākāśadhātur apy ākāśadhātāv asaktaḥ / avijñānadhātur api vijñānadhātāv asaktaḥ / anavidyāpy avidyāyām asaktā / asaṃskārā api saṃskāreṣv asaktāḥ / avijñānam api vijñāne 'saktaṃ / anāmarūpam api nāmarūpe 'saktaṃ / aṣaḍāyatanam api ṣaḍāyatane 'saktaṃ / asparśo 'pi sparśe 'saktaḥ / avedanāpi vedanāyām asaktā / atṛṣṇāpi tṛṣṇāyām asaktā / anupādānam apy upādāne 'saktaṃ / abhavo 'pi bhave 'saktaḥ / ajātir api jātāv asaktaḥ / ajarāmaranam api jarāmaraṇe 'śaktaṃ /

adānapāramitāpi dānapāramitāyām asaktā / aśīlapāramitāpi śīlapāramitāyām asaktā / akṣāntipāramitāpi kṣāntipāramitāyām asaktā / avīryyapāramitāpi vīryyapāramitāyām asaktā / adhyānapāramitāpi dhyānapāramitāyām asaktā / aprajñāpāramitāpi prajñāpāramitāyām asaktā / anadhyātmaśūnyatāpi adhyātmaśūnyatāyām Ghosa1913, p. 1297 asaktā / abahirddhāśūnyatāpi bahirddhāśūnyatāyām asaktā / anadhyātmabahirddhāśūnyatāpi adhyātmabahirddhāśūnyatāyām asaktā / aśūnyatāśūnyatāpi śūnyatāśūnyatāyām asaktā / amahāśūnyatāpi mahāśūnyatāyām asaktā / aparamārthaśūnyatāpi paramārthaśūnyatāyām asaktā / asaṃskṛtaśūnyatāpi saṃskṛtaśūnyatāyām asaktā / anasaṃskṛtaśūnyatāpi asaṃskṛtaśūnyatāyām asaktā / anatyantaśūnyatāpi atyantaśūnyatāyām asaktā / ananavarāgraśūnyatāpy anavarāgraśūnyatāyām asaktā / ananavakāraśūnyatāpy anavakāraśūnyatāyām asaktā / aprakṛtiśūnyatāpi prakṛtiśūnyatāyām asaktā / asarvvadharmmaśūnyatāpi sarvvadharmmaśūnyatāyām asaktā / asvalakṣaṇaśūnyatāpi svalakṣaṇaśūnyatāyām asaktā / ananupalambhaśūnyatāpy anupalambhaśūnyatāyām asaktā / anabhāvaśūnyatāpy abhāvaśūnyatāyām asaktā / asvabhāvaśūnyatāpi svabhāvaśūnyatāyām asaktā / anabhāvasvabhāvaśūnyatāpy abhāvasvabhāvaśūnyatāyām asaktā /

asmṛtyupasthānāny api smṛtyupasthāneṣv asaktāni / asamyakprahāṇāny api samyakprahāṇeṣv asaktāni / anṛddhipādā apy ṛddhipādeṣv asaktāḥ / anindriyāny apīndriyeṣv asaktāni / abalāny api baleṣv asaktāni / abodhyaṅgāny api bodhyaṅgeṣv asaktāni / anāryyāṣṭāṅgamārgo 'py āryyāṣṭāṅgamārge 'saktaḥ / anāryyasatyāny apy āryyasatyeṣv asaktāni / adhyānāny api dhyāneṣv asaktāni / anapramāṇāny apy apramāṇeṣv asaktāni / anārūpyasamāpattayo 'py ārūpyasamāpattiṣv asaktāḥ / avimokṣā api vimokṣeṣv asaktāḥ / ananupūrvvavihārasamāpattayo 'py anupūrvvavihārasamāpattiṣv asaktāḥ / aśūnyatānimittāpraṇihitavimokṣamukhāny api śūnyatānimittāpraṇihitavimokṣamukheṣv Ghosa1913, p. 1298 asaktāni / anabhijñā apy abhijñāsv asaktāḥ / asamādhayo 'pi samādhiṣv asaktāḥ / adhāraṇīmukhāny api dhāraṇīmukheṣv asaktāni / atathāgatabalāny api tathāgatabaleṣv asaktāni / avaiśāradyāny api vaiśāradyeṣv asaktāni / apratisamvido 'pi pratisamvitsv asaktāḥ / amahāmaitry api mahāmaitryām asaktāḥ / amahākaruṇāpi mahākaruṇāyām asaktā / anāveṇikabuddhadharmmā apy āveṇikabuddhadharmmeṣv asaktāḥ / asarvajñatāpi sarvvajñatāyām asaktā / amārgākārajñatāpi mārgākārajñatāyām asaktā / asarvvakārajñatāpi sarvvākārajñatāyām asaktā /

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran tenāpi bodhicittenāsamasamacittena sarvvaśrāvakapratyekabuddhair na manyate nābhiniviśate / anupalambhayogena sarvvadharmmāṇāṃ tena bodhisattvo mahāsattva ity ucyate / athāyuṣmān pūrṇo maitrāyaṇīputro bhagavantam etad avocat / mamāpi bhagavan pratibhāti yenāryena bodhisattvo mahāsattva ity ucyate / bhagavān āha / pratibhātu te pūrṇa / pūrṇa āha / mahāsattvānusambandho vata bhagavan sa sattvo mahāyānasaṃprasthitaḥ sa sattvo mahāyānasamārūḍho bhagavan sa sattvaḥ / tena bodhisattvo mahāsattva ity ucyate / athāyuṣmān* śāradvatīputra āyuṣmantaṃ pūrṇaṃ maitrāyaṇīputram avocat / kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāsattvānusambandha ity ucyate / pūrṇa āha / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvo na prādeśikānāṃ sattvānāṃ kṛte dānapāramitāyāṃ sthitvā dānaṃ dadāty api tu sarvvasattvānāṃ kṛte dānapāramitāyāṃ caran dānaṃ dadāti / na prādeśikānāṃ sattvānāṃ Ghosa1913, p. 1299 kṛte śīlapāramitāyāṃ sthitvā śīlaṃ rakṣati / api tu sarvvasattvānāṃ kṛte śīlapāramitāyāṃ caran* śīlaṃ rakṣati / na prādeśikānāṃ sattvānāṃ kṛte kṣāntipāramitāyāṃ sthitvā kṣāntiṃ bhāvayati / api tu sarvvasattvānāṃ kṛte kṣāntipāramitāyāṃ caran kṣāntiṃ bhāvayati / na prādeśikānāṃ sattvānāṃ kṛte vīryyapāramitāyāṃ sthitvā vīryyam ārabhate / api tu sarvvasattvānāṃ kṛte vīryyapāramitāyāṃ caran vīryyam ārabhate / na prādeśikānāṃ sattvānāṃ kṛte dhyānapāramitāyāṃ sthitvā dhyānāny utpādayati / api tu sarvvasattvānāṃ kṛte dhyānapāramitāyāṃ caran dhyānāny utpādayati / na prādeśikānāṃ sattvānāṃ kṛte prajñāpāramitāyāṃ sthitvā prajñām bhāvayati / api tu sarvvasattvānāṃ kṛte prajñāpāramitāyāṃ caran prajñām bhāvayati /

na sattvaparicchedena bodhisattvo mahāsattvaḥ sannāhaṃ sannahyati / iyataḥ sattvān nirupadhiśeṣe nirvvāṇadhātau parinirvvāpayiṣyāmi / iyataḥ sattvān na parinirvvāpayiṣyāmi / iyataḥ sattvān bodhau pratiṣṭhāpayiṣyāmi / iyataḥ sattvān na pratiṣṭhāpayiṣyāmi / api tu khalu punar bodhisattvo mahāsattvaḥ sarvvasattvānāṃ kṛte mahāsannāhaṃ sannahyati / evañ cāsya bhavaty ātmanā ca dānapāramitāṃ paripūrayiṣyāmi / sarvvasattvāṃś ca dānapāramitāyāṃ niyojayiṣyāmi / ātmanā ca śīlapāramitām paripūrayiṣyāmi / sarvvasattvāṃś ca śīlapāramitāyāṃ niyojayiṣyāmi / ātmanā ca kṣāntipāramitām paripūrayiṣyāmi / sarvvasattvāṃś ca kṣāntipāramitāyāṃ niyojayiṣyāmi / ātmanā ca Ghosa1913, p. 1300 vīryyapāramitām paripūrayiṣyāmi / sarvvasattvāṃś ca vīryyapāramitāyāṃ niyojayiṣyāmi / ātmanā ca dhyānapāramitām paripūrayiṣyāmi / sarvvasattvāṃś ca dhyānapāramitāyāṃ niyojayiṣyāmi / ātmanā ca prajñāpāramitām paripūrayiṣyāmi / sarvvasattvāṃś ca prajñāpāramitāyāṃ niyojayiṣyāmi /

ātmanā cādhyātmaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cādhyātmaśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca bahirddhāśūnyatā paripūrayiṣyāmi / sarvvasattvāṃś ca bahirddhāśūnyatāyāṃ niyojayiṣyāmi / ātmanā cādhyātmabahirddhāśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cādhyātmabahirddhāśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca śūnyatāśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś ca śūnyatāśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca mahāśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś mahāśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca paramārthaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś ca paramārthaśūnyatāyāṃ niyojayiṣyāmi / ātmanā saṃskṛtaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś ca saṃskṛtaśūnyatāyāṃ niyojayiṣyāmi / ātmanā cāsaṃskṛtaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cāsaṃskṛtaśūnyatāyāṃ niyojayiṣyāmi / ātmanā cātyantaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cātyantaśūnyatāyāṃ niyojayiṣyāmi / ātmanā cānavarāgraśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cānavarāgraśūnyatāyāṃ niyojayiṣyāmi / ātmanā cānavakāraśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cānavakāraśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca prakṛtiśūnyatām Ghosa1913, p. 1301 paripūrayiṣyāmi / sarvvasattvāṃś ca prakṛtiśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca sarvvadharmmaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś ca sarvvadharmmaśūnyatāyāṃ niyojayiṣyāmi / ātmanā ca svalakṣaṇaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś ca svalakṣaṇaśūnyatāyāṃ niyojayiṣyāmi / ātmanā cānupalambhaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cānupalambhaśūnyatāyāṃ niyojayiṣyāmi / ātmanā cābhāvaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cābhāvaśūnyatāyāṃ niyojayivyāmi / ātmanā ca svabhāvaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś ca svabhāvaśūnyatāyāṃ niyojayiṣyāmi / ātmanā cābhāvasvabhāvaśūnyatām paripūrayiṣyāmi / sarvvasattvāṃś cābhāvasvabhāvaśūnyatāyāṃ niyojayiṣyāmi /

ātmanā ca caturṣu smṛtyupasthāneṣu sthāsyāmi / parāṃś ca caturṣu smṛtyupasthāneṣu niyojayiṣyāmi / ātmanā ca caturṣu samyakprahāṇeṣu sthāsyāmi / parāṃś ca caturṣu smṛtyupasthāneṣu niyojayiṣyāmi / ātmanā ca caturṣu ṛddhipādeṣu sthāsyāmi / parāṃś ca caturṣu ṛddhipādeṣu niyojayiṣyāmi / ātmanā ca pañcendriyeṣu sthāsyāmi / parāṃś ca pañcendriyeṣu niyojayiṣyāmi / ātmanā ca pañcasu baleṣu sthāsyāmi / parāṃś ca pañcasu baleṣu niyojayiṣyāmi / ātmanā ca saptasu bodhyaṅgeṣu sthāsyāmi / parāṃś ca saptasu bodhyaṅgeṣu niyojayiṣyāmi / ātmanā cāryyāṣṭāṅgamārge sthāsyāmi / parāṃś cāryyāṣṭāṅgamārge niyojayiṣyāmi / ātmanā cāryyasatyeṣu sthāsyāmi / parāṃś cāryyasatyeṣu niyojayiṣyāmi / ātmanā ca dhyāneṣu sthāsyāmi / parāṃś ca dhyāneṣu Ghosa1913, p. 1302 niyojayiṣyāmi / ātmanā cāpramāṇeṣu sthāsyāmi / parāṃś cāpramāṇeṣu niyojayiṣyāmi / ātmanā cārūpyasamāpattiṣu sthāsyāmi / parāṃś cārūpyasamāpattiṣu niyojayiṣyāmi / ātmanā cāṣṭāsu vimokṣeṣu sthāsyāmi / parāṃś cāṣṭāsu vimokṣeṣu niyojayiṣyāmi / ātmanā ca navasv anupūrvvavihārasamāpattiṣu sthāsyāmi / parāṃś ca navasv anupūrvvavihārasamāpattiṣu niyojayiṣyāmi / ātmanā ca śūnyatānimittāprāṇihitavimokṣamukheṣu sthāsyāmi / parāṃś ca śūnyatānimittāpraṇihitavimokṣamukheṣu niyojayiṣyāmi / ātmanā cābhijñāsu sthāsyāmi / parāṃś cābhijñāsu niyojayiṣyāmi / ātmanā ca samādhiṣu sthāsyāmi / parāṃś ca samādhiṣu niyojayiṣyāmi / ātmanā ca dhāraṇīmukheṣu sthāsyāmi / parāṃś ca dhāraṇīmukheṣu niyojayiṣyāmi / ātmanā ca tathāgatabaleṣu sthāsyāmi / parāṃś ca tathāgatabaleṣu niyojayiṣyāmi / ātmanā ca vaiśāradyeṣu sthāsyāmi / parāṃś ca vaiśāradyeṣu niyojayiṣyāmi / ātmanā ca pratisamvitsu sthāsyāmi / parāṃś ca pratisamvitsu niyojayiṣyāmi / ātmanā ca mahāmaitryāṃ sthāsyāmi / parāṃś ca mahāmaitryāṃ niyojayiṣyāmi / ātmanā ca mahākaruṇāyāṃ sthāsyāmi / parāṃś ca mahākaruṇāyāṃ niyojayiṣyāmi / ātmanā cāṣṭādaśāveṇikabuddhadharmmeṣu sthāsyāmi / aṣṭādaśāveṇikabuddhadharmmeṣu niyojayiṣyāmi /

iyatāyuṣmañ chāradvatīputra bodhisattvo mahāsattvo mahāsannāhasambandha ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran yad dānaṃ dadāti / tat sarvvākārajñatāpratisaṃyuktamanasikārair Ghosa1913, p. 1303 na śrāvakapratyekabuddhaiḥ pratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayaty ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitāsannāhaḥ / punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dānaṃ dadat sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair bhūmau pariṇāmayaty ayaṃ bodhisattvasya mahāsattvasya prajñāparamitāyāṃ carato dānaṃ dadataḥ śīlapāramitāsannāhaḥ / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya dānaṃ dadataḥ sarvvākārajñatāpratisaṃyuktair manasikārair yā teṣāṃ dharmmāṇāṃ kṣamaṇatā rocanatādhivāsanatā / ayaṃ bodhitattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ kṣāntipāramitāsannāhaḥ / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya dānaṃ dadataḥ sarvvākārajñatāpratisaṃyuktair manasikārair vīryyāgraṃsanatā read vīryyāsraṃsanatā (KW) / ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato vīryyapāramitāsannāhaḥ / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya dānaṃ dadato yā cittaikāgratā yad uta sarvvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhāpratisaṃyuktānāñ ca cittotpādanām anavakāśadānaṃ tad ekālambanatām upādāya / ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato dhyānapāramitāsannāhaḥ / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvvākārajñatāpratisaṃyuktair manasikārair mānāvakṛtasaṃjñepyatā cf. below p. 1307.18; PvsP I-2: 35.19 yā māyākṛtasaṃjñopasthitā (KW) bhavati / sa na ca dānam upalabhate / na dāyakaṃ na pratigrāhakam upalabhate Ghosa1913, p. 1304 / ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ prajñāpāramitāsannāhaḥ / yad āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārais tāḥ pāramitā na nimittīkaroti nopalabhate / evaṃ khalu bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasambandho bodhitavyaḥ /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran sarvvākārajñatāpratisaṃyuktair manasikārair dānaṃ dadāti tac ca sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayaty ayam anupalambhayogena / ayaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya sarvvākārajñatāpratisaṃyuktair manasikāraiḥ śīlapāramitāyāṃ carato yā śrāvakapratyekabuddhabhūmyaspṛhānatāḥ prāg eva pṛthagjanabhūmayaḥ / iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ śīlapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair yā teṣāṃ dharmmāṇāṃ kṣamaṇatārocanatādhivāsanatā / iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ kṣāntipāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair yā vīryyāsraṃsanatānavalīnavīryyatā / iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato vīryyapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair Ghosa1913, p. 1305 manasikārair vviharato yā śrāvakapratyekabuddhacittānām anavakāraśadānaṃ tasya ca kuśalamūlasya sarvvasattvasādhāraṇīkṛtasyānuttarāyāṃ samyaksambodhau pariṇāmayati / iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dhyānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekapratisaṃyuktair yā sarvvadharmmeṣu māyākṛtasaṃjñā pratyupasthitā bhavati / tena ca śīlena na manyate na tac chīlam upalabhate prakṛtiśūnyatām upādāya / tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayati / iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ prajñāpāramitā / evaṃ khalv āyuṣman* śāradvatīputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran ṣaṭpāramitāḥ parigṛhṇāti / tena mahāsannāhasannaddha ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattva kṣāntipāramitāyāṃ caran yad dānaṃ dadāti tat sarvvakārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayati / iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carato dānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattva kṣāntipāramitāyāñ caran yac chīlaṃ rakṣati tat sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais Ghosa1913, p. 1306 tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ śīlapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carato yā sarvvākārajñatāpratisaṃyuktānāṃ manasikārāṇāṃ kṣamaṇatārocanatādhivāsanatā / iyaṃ kṣāntipāramitāyāṃ carataḥ kṣāntipāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair yā cittasyaikāgratā iyaṃ kṣāntipāramitāyāṃ carato dhyānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktaiḥ sarvvasattveṣu māyākṛtasaṃjñā pratyupasthitā bhavati / tathā ca kṣāntyā sa manyate / na ca tāṃ kṣāntim upalabhate / iyaṃ kṣāntipāramitāyāṃ carataḥ prajñāpāramitā / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran sarvvāḥ ṣaṭpāramitāḥ parigṛhṇāti / tena mahāsannāhasannaddha ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo vīryyapāramitāyāṃ caran yad dānaṃ dadāti / tat sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya vīryyapāramitāyāṃ carato dānapāramitā / punar Ghosa1913, p. 1307 aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo vīryyapāramitāyāṃ caran* śīlaṃ rakṣati sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ vīryyapāramitāyāṃ carataḥ śīlapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya vīryyapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair yā teṣāṃ dharmmāṇāṃ kṣamaṇatārocanatādhivāsanatā / iyaṃ vīryyapāramitāyāṃ carataḥ kṣāntipāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya vīryyapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktaiḥ sarvvasattvārthaṃ yā vīryyāsraṃsanatāgrahaṇatā, iyaṃ vīryyapāramitāyāṃ carato vīryyapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya vīryyapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair iyaṃ vīryyapāramitāyāṃ carato dhyānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsatvasya vīryyaprajñāpāramitāyāṃ carato yā cittasyaikāgratā sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair yā sarvvadharmmeṣu māyākṛtasaṃjñāpratyupasthito bhavati / tena ca vīryyeṇa na manyate na tad vīryyam upalabhate / tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ vīryyapāramitāyāṃ carataḥ prajñāpāramitā / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo vīryyapāramitāyāṃ caran Ghosa1913, p. 1308 sarvvāḥ ṣaṭpāramitāḥ parigṛhṇāti / tena mahāsannāhasannaddha ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dhyānapāranitāyāṃ caran yad dānaṃ dadāti tat sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca sarvvakuśalam sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carato dānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran yac chīlaṃ rakṣati tat sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ dhyānapāramitāyāṃ carataḥ śīlapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran kṣāntiṃ bhāvayati / sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ dhyānapāramitāyāṃ carataḥ kṣāntipāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair yā vīryyāsraṃsanatā tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ dhyānapāramitāyāṃ carato vīryyapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carato yā sarvvākārajñatāpratisaṃyukteṣu Ghosa1913, p. 1309 manasikāreṣu cittasyaikāgratā śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām avakāśadānaṃ tad ekālambanatām upādāya / tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ dhyānapārayitāyāṃ carato dhyānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ sarvvadharmmeṣu māyākṛtasaṃjñā pratyupasthitā bhavati / tena ca dhyānena na manyate / na ca dhyānam upalabhate / tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ dhyānapāramitāyāṃ carataḥ prajñāpāramitā / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran sarvvāḥ ṣaṭpāramitāḥ parigṛhṇāti tena mahāsannāhasannaddha ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caratas trimaṇḍalapariśuddhaṃ dānaṃ dadāti sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ śīlaṃ rakṣataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tasya ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvā tasyānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ prajñāpāramitāyāṃ carataḥ śīlapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yā Ghosa1913, p. 1310 teṣāṃ dharmmāṇāṃ kṣamaṇatārocanatādhivāsanatā / sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tasya ca kuśalamūlasya sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhauṃ pariṇāmayatīyaṃ prajñāpāramitāyāṃ carataḥ kṣāntipāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair yā vīryyāsraṃsanatā / tasya ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ prajñāpāramitāyāṃ carato vīryyapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yā cittasyaikāgratā sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ prajñāpāramitāyāṃ carato dhyānapāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvvadharmmeṣu māyākṛtasaṃjñā pratyupasthitā bhavati / sarvvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktais tac ca kuśalamūlaṃ sarvvasattvasādhāraṇaṃ kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīyaṃ prajñāpāramitāyāṃ carataḥ prajñāpāramitā / yadāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ sarvvākarajñatāpratisaṃyuktena cittenaitāḥ pāramitā na sattvān na bodhiṃ nimittīkaroti / nopalabhate / ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ṣaṭpāramitā mahāsannāhaḥ /

Ghosa1913, p. 1311

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattva ekaikasyāṃ pāramitāyāṃ sthitvā sarvvā ṣaṭpāramitāḥ paripūrayati /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dhyānāni cāpramāṇāni cārūpyaṃ samāpattīn na samāpadyate / na ca dhyānāpramāṇārūpyasamāpattīr ācchādayati / na ca tair dhyānair apramāṇair ārūpyasamāpattibhiś ca saṃhriyate / na ca dhyānāpramāṇārūpyasamāpattivaśenopapadyate / iyam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasyopāyakauśalasahagatā prajñāpāramitā / punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dhyānāni cāpramāṇāni cārūpyasamāpattīś ca vivekadarśanena ca śūnyatānimittāpraṇihitadarśanena ca samāpadyate / na ca teṣāṃ vaśenopapadyate / na ca bhūtakoṭiṃ sākṣātkaroti / sarvvaśrāvakapratyekabuddhāṃś ca / bhavaty ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalamahāsannāhaḥ / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate / evaṃ sannāhasannaddhasyāyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca kīrttayanti śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca pācayati buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin Ghosa1913, p. 1312 lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ / sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayati / eṣo 'muṣin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam Ghosa1913, p. 1313 udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mattāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati / upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta udānam udānayanti / nāmadheyañ ca parikīrttayanti / śabdam udīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / ṛddhyā ca vikrīḍati /

āha / kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasaṃprasthita ity ucyate / katamac ca bodhisattvasya mahāsattvasya mahāyānaṃ / pūrṇa āha / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ ṣaṭpāramitā anucarati / sa dānapāramitāyāṃ caran viviktaṃ kāmair Ghosa1913, p. 1314 viviktaṃ pāpakair akuśalair dharmmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasampadya viharati / sa vitarkasavicārāṇāṃ vyupaśamād adhyātmasamprasādāś cetasa ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasampadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃjānan sukhañ ca kāyena prativedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārau niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sasukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva ca saumanasya daurmanasyayor asaṅgamād aduḥkhāsukham upekṣasmṛtipariśuddhiṃ caturthadhyānam upasampadya viharati / sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatrena paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatrena paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / samuditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatrena paripūrṇena subhāvitena dharmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsampatrena paripūrṇena subhāvitena dharmadhātuparame loke ākāśadhātuparyyavasāme daśadiśaḥ sphuritvā viharati / anupalambhayogena / sa sarvvaśo rūpasaṃjñānām atikramānan Ghosa1913, p. 1315 pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantam ākāśānantyāyatanam upasampadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantavijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / anupalambhayogena / idaṃ bodhisattvasya mahāsattvasya dhyānaṃ / yadā bodhisattvo mahāsattva etāni dhyānāny etāny apramāṇāny etāni cārūpyāṇy ākāśākāraliṅganimittaiḥ samāpadyamāno vyuttiṣṭhaṃ sa sarvvākārjñatāyāṃ pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya dānapāramitā /

sa śīlapāramitāyāṃ caran viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkasavicārajaṃ prītisukhaṃ prathamaṃ dhyānam upasampadya viharati / sa savitarkasavicārāṇāṃ vyupaśamād adhyātmasamprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasampadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva ca saumanasya daurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasampadya viharati / sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatrena paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne Ghosa1913, p. 1316 daśadiśaḥ sphuritvādhimucya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / samuditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / anupalambhayogena / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṃgamān nānātvasaṃjñānām* manasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo rūpavijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśaḥ ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / idaṃ bodhisattvasya mahāsattvasya dhyānaṃ /

yadā bodhisattvo mahāsattva etāni ca dhyānāny etāni cāpramāṇāny etāni cārūpyāṇy ākāśākāraliṅgānimittaiḥ samāpadyamāno vyuttiṣṭhaṃś ca sarvvākārajñatāyāṃ pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya śīlapāramitā /

Ghosa1913, p. 1317

sa kṣāntipāramitāyāṃś caran viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / savitarkasavicārāṇāṃ vyupaśamād adhyātmasamprasādāc cetasa ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārī / niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva ca saumanasya daurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati / sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa muditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya Ghosa1913, p. 1318 viharati / upalambhayogena / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantākāśam ity ākāśānantyāyatanam upasampadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśaḥ ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / idaṃ bodhisattvasya mahāsattvasya dhyānaṃ /

yadā bodhisattvo mahāsattva etāni ca dhyānāny etāni cāpramāṇāny etāni cārūpyāṇy ākāśākāraliṅgānimittaiḥ samāpadyamāno vyuttiṣṭhaṃś ca sarvvākārajñatāyāṃ pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā /

sa vīryyapāramitāyāṃ caran viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / savitarkasavicārāṇāṃ vyupaśamād adhyātmasaṃprasādāc cetasa ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva saumanasya daurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati / sa maitrīsahagatena cittena vipulena Ghosa1913, p. 1319 mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa muditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / upalambhayogena / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantākāśam ity ākāśānantyāyatanam upasampadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśaḥ ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / idaṃ bodhisattvasya mahāsattvasya dhyānaṃ /

yadā bodhisattvo mahāsattva etāni ca dhyānāny etāni cāpramāṇāny etāni cārūpyāṇy ākāśākāraliṅgānimittaiḥ samāpadyamāno Ghosa1913, p. 1320 vyuttiṣṭhaṃś ca sarvvākārajñatāyāṃ pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya vīryyapāramitā /

sa dhyānapāramitāyāṃ caran viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / savitarkasavicārāṇāṃ vyupaśamād adhyātmasamprasādāc cetasa ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva saumanasya daurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasampadya viharati / sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa muditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa Ghosa1913, p. 1321 paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / upalambhayogena / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantākāśam ity ākāśānantyāyatanam upasampadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśaḥ ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / idaṃ bodhisattvasya mahāsattvasya dhyānaṃ /

yadā bodhisattvo mahāsattva etāni ca dhyānāny etāni cāpramāṇāny etāni cārūpyāṇy ākāśākāraliṅgānimittaiḥ samāpadyamāno vyuttiṣṭhaṃś ca sarvvākārajñatāyāṃ pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā /

sa prajñāpāramitāyāṃ caran viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / savitarkasavicārāṇāṃ vyupaśamād adhyātmasamprasādāc cetasa ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārīti niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca Ghosa1913, p. 1322 prahāṇāt pūrvvam eva saumanasya daurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati / sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa muditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / upalambhayogena / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantākāśam ity ākāśānantyāyatanam upasampadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśaḥ ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / idaṃ bodhisattvasya mahāsattvasya dhyānaṃ /

yadā bodhisattvo mahāsattva etāni ca dhyānāny etāni cāpramāṇāny etāni cārūpyāṇy ākāśākāraliṅgānimittaiḥ Ghosa1913, p. 1323 samāpadyamāno vyuttiṣṭhaṃś ca sarvvākārajñatāyāṃ pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā / evaṃ khaly āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo mahāyānasaṃprasthita ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa mahākaruṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / muditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāvyāvadhyenāsapatreṇa paripūrṇena subhāvitena dharmmadhātuparame loke ākāśadhātuparyyavasāne daśadiśaḥ sphuritvādhimucya viharati / sa viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasampadya viharati / savitarkasavicārāṇāṃ vyupaśamād adhyātmasamprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasampadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārīti niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya Ghosa1913, p. 1324 viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva saumanasya daurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasampadya viharati / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratipadya saṃjñānām astaṅgamān nānātvasaṃjñānām* manasikārād anantākāśam ity ākāśānantyāyatanam upasampadya viharati / sa sarvvaśaḥ ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / ayaṃ bodhisattvasya mahāsattvasya samādhi /

sa khalu punar bodhisattvo mahāsattvaḥ sarvvākārajñatā pratisaṃyuktena cittena mahākaruṇāpūrvvaṅgamena kleśaprahāṇāya dhyānāpramāṇārūpya samāpattīḥ parebhya ācaṣṭe deśayati / prakāśayati / visarjayati / uttānīkaroti / vivañcatā samāmnādañ cādīnavañ ca niḥsaraṇañ copadiśati / iyaṃ bodhisattvasya mahāsattvasya dānapāramitā / yad bodhisattvo mahāsattvas tair eva sarvvākārajñatāpratisaṃyuktair manasikārair dhyānāpramāṇārūpyasamāpattīḥ samāpadyamāno vyuttiṣṭhaṃś ca nānyeṣāṃ cittotpādānām avakāśaṃ dadāti / yad uta śrāvakacittānāṃ vā pratyekabuddhacittānāṃ vā / iyaṃ bodhisattvasya mahāsattvasya parāmṛṣṭā śīlapārapāramitā / yad bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārair dhyānāpramāṇārūpyasamāpattibhir viharata evaṃ bhavati / Ghosa1913, p. 1325 sarvvasattvānāṃ kleśakṣayāya dharmmaṃ deśayiṣyāmīti / yā teṣāṃ manasikārāṇāṃ kṣamatā, rocanatā, vyupaparīkṣaṇatā avabodhanatā / uparidhyāyatanatā / iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā / yadā bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārair dhyānāpramāṇārūpyasamāpattibhir vviharati / sarvvasattvārthañ ca sarvvākārajñatāyāṃ vīryyaṃ na sraṃsayatīyaṃ bodhisattvasya mahāsattvasya vīryyapāramitā / yadā bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ sarvvajñatā dhyānavimokṣasamāpattīḥ samāpadyate ca vyuttiṣṭhate ca na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayatīyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā / yadā bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārais tāni prathamadhyānāṅgāni dvitīyadhyānāṅgāni tṛtīyadhyānāṅgāni caturthadhyānāṅgāni / maitrīkaruṇāmuditopekṣākāśānantyāyatanaṃ vijñānānantyāyatanākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam anityākāreṇa duḥkhākāreṇānātmākāreṇāśāntākāreṇa śūnyatākāreṇānimittākāreṇāpraṇihitākāreṇāpratyavekṣamāṇas tā dhyānāpramāṇarūpyasamāpattīr nopalabhate / tābhiś ca na manyate / iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā /

iyam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato mahāyānaṃ /

punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ / yat sarvvākāraiḥ catvāri smṛtyupasthānāni bhāvayati / sarvvākāraiś catvāri samyakprahāṇāni bhāvayati / sarvvākāraiś catura Ghosa1913, p. 1326 ṛddhipādān bhāvayati / sarvvākāraiḥ pañcendriyāṇi bhāvayati / sarvvākāraiḥ pañca balāni bhāvayati / sarvvākāraiḥ sapta bodhyaṅgāni bhāvayati / sarvvākārair āryyāṣṭāṅgamārgaṃ bhāvayati / sarvvākārair āryyasatyāni bhāvayati / sarvvākārair dhyānāni bhāvayati / sarvvākārair apramāṇāni bhāvayati / sarvvākārair ārūpyasamāpattīr bhāvayati / sarvvākārair vvimokṣān bhāvayati / sarvvākārair anupūrvvavihārasamāpattīr bhāvayati / sarvvākāraiḥ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayati / sarvvākārair abhijñā bhāvayati / sarvvākāraiḥ samādhiṃ bhāvayati / sarvvākārair dhāraṇīmukhāni bhāvayati / sarvvākārais tathāgatabalāni bhāvayati / sarvvākārair viśāradyāni bhāvayati / sarvvākāraiḥ pratisamvido bhāvayati / sarvvākārair mahāmaitrīṃ bhāvayati / sarvvākārair mahākaruṇā bhāvayati / sarvvākārair āveṇikabuddhadharmmān bhāvayati / sarvvākāraiḥ sarvvajñatāṃ bhāvayati / sarvvākārair mārgākārajñatāṃ bhāvayati / sarvvākāraiḥ sarvvākārajñatāṃ bhāvayati / idam āyuṣmāñ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo maitrīṃ samādhiṃ samāpadyate / mayā sarvvasattvās trātavyāḥ ity atināmayati karuṇāñ ca samādhiṃ sampadyate / kṛpākaruṇyatāñ ca sattveṣu nirṇamayati / muditāñ ca samādhiṃ samāpadyate / aham evaṃ samādhāyiṣyāmīti sattveṣu nirṇamayati / upekṣāñ ca samādhiṃ samāpadyate / āsravakṣayaṇatāñ ca sattveṣu nirṇayatīyaṃ bodhisattvasya mahāsattvasya pramāṇesu Ghosa1913, p. 1327 carato dānapāramitā / yadā bodhisattvo mahāsattvo dhyānāpramāṇākāraliṅganimittāni samāpadyate ca vyūttiṣṭhate ca / na ca śrāvakapratyekabuddhabhūmau pariṇāmayaty anyatra sarvvākārajñatāyāḥ / iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā śīlapāramitā / yadā bodhisattvo mahāsattvas tābhir dhyānāpramāṇārūpyasamāpattibhir avyavakīrṇo viharati / ābhyāñ ca dvābhyāṃ bhūmibhyāṃ śrāvakabhūmaye vā pratyekabuddhabhūmaye vā na spṛhet / sarvvākārajñataivāsya kṣamate rocate ceyaṃ bodhisattvasya mahāsattvasya pramāṇeṣu carataḥ kṣāntipāramitā /

yadā bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktaiś cittotpādair anikṣiptadhuro viharaty akuśaladharmmaprahāṇāya kuśaladharmmāya sampadair iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato vīryyapāramitā / yadā bodhisattvo mahāsattva etāni ca dhyānāny etāś cāpramāṇārūpyasamāpattīñ ca samāpadyate / na ca dhyānāpramāṇārūpyasamāpattivaśenopapadyate / na ca tā āsvādayati / na ca tābhiḥ saṃhriyate / iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato vīryyapāramitā / yadā bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārais tā dhyānāpramāṇārūpyasamāpattīḥ samāpadyate ca vyuttiṣṭhate ca tāś cānityākāreṇa duḥkhākāreṇānātmākāreṇāśāntākāreṇāśūnyatākāreṇānimittākāreṇāpraṇihitākāreṇa pratyavekṣate / na ca śrāvakāṇām vā pratyekabuddhānām vāvakrāmati / iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā / idam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānam /

Ghosa1913, p. 1328

punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ / yad adhyātmaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad bahirddhāśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad adhyātmabahirddhāśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yac chūnyatāśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yan mahāśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yat paramārthaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yat saṃskṛtaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad asaṃskṛtaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad atyantaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad anavarāgraśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad anavakāraśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yat prakṛtiśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yat sarvvadharmmaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yat svalakṣaṇaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad anupalambhaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad abhāvaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yat svabhāvaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / yad abhāvasvabhāvaśūnyatāyāṃ jñānaṃ na cānupalambhayogena / idaṃ bodhisattvasya mahāsattvasya mahāyānam /

punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ / yat sarvvadharmmeṣu na viśeṣyate cittaṃ samāhitam iti jñānam idaṃ bodhisattvasya mahāsattvasya mahayānaṃ /

yan na nityam iti jñānaṃ pravarttate / nānityam iti jñānaṃ pravarttate / na sukham iti jñānaṃ pravarttate / na duḥkham iti jñānaṃ pravarttate / nātmeti jñānaṃ pravarttate / nānātmeti jñānaṃ pravarttate / na śubham iti Ghosa1913, p. 1329 jñānaṃ pravarttate / nāśubham iti jñānaṃ pravarttate / idaṃ bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ / yad atīte 'dhvani jñānaṃ pravarttate / anāgate 'dhvani pravarttate / pratyutpanne 'dhvani pravarttate / na cāsya triṣv adhvasu jñānam idaṃ bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ / yan na kāmadhātau jñānaṃ pravarttate / na rūpadhātau / nārūpyadhātau jñānaṃ pravarttate / na cāsya kāmarūpārūpyadhātuṣu jñānam idam api bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena / punar aparam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ / yan naiva laukikeṣu jñānaṃ pravarttate / na lokottareṣu na sāśraveṣu nānāśraveṣu na saṃskṛteṣu dharmmeṣu jñānaṃ pravarttate / nāsaṃskṛteṣu / na cāsya laukikalokottareṣu dharmmeṣu na sāśravānāśraveṣu na saṃskṛtāsaṃskṛteṣu dharmmeṣu jñānam idam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya mahāyānaṃ tac cānupalambhayogena / āha /

kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate / pūrṇa āha / idam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ samārohati / sa naiva dānam upalabhate / na dānapāramitāṃ na bodhisattvaṃ na pratigrāhakaṃ na tān manasikārān upalabhate / evaṃ khalu bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate / anupalambhayogena / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran* śīlapāramitāṃ Ghosa1913, p. 1330 samārohati / sa naiva śīlam upalabhate na śīlapāramitāṃ na bodhisattvaṃ na tān manasikārān upalabhate / evaṃ khalu bodhisattvo mahāsattvaḥ śīlapāramitāsamārūḍha ity ucyate / anupalambhayogena / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kṣāntipāramitāṃ samārohati / sa naiva kṣāntim upalabhate na kṣāntipāramitāṃ na bodhisattvaṃ na tān manasikārān upalabhate / evaṃ khalu bodhisattvo mahāsattvaḥ kṣāntipāramitāsamārūḍha ity ucyate / anupalambhayogena / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vīryyapāramitāṃ samārohati / sa naiva vīryyam upalabhate na vīryyapāramitāṃ na bodhisattvaṃ na tān manasikārān upalabhate / evaṃ khalu bodhisattvo mahāsattvo vīryyapāramitāsamārūḍha ity ucyate / anupalambhayogena / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāṃ samārohati / sa naiva dhyānam upalabhate na dhyānapāramitāṃ na bodhisattvaṃ na tān manasikārān upalabhate / evaṃ khalu bodhisattvo mahāsattvo dhyānapāramitāsamārūḍha ity ucyate 'nupalambhayogena / ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāṃ samārohati / sa naiva kuśaladharmmam upalabhate / nākuśalaṃ na laukikaṃ na lokottaraṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na sāśravaṃ nānāśravaṃ dharmmam upalabhate / nāpi prajñāṃ na prajñāpāramitām upalabhate na bodhisattvaṃ na tān manasikārān upalabhate / evaṃ khalu bodhisattvo mahāsattvaḥ prajñapāramitāsamārūḍha ity ucyate / anupalambhayogena /

Ghosa1913, p. 1331

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo 'vyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair adhyātmaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair bahirddhāśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair adhyātmabahirddhāśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ śūnyatāśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tañ cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair mahāśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ paramārthaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ saṃskṛtaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair asaṃskṛtaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair atyantaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair anavarāgraśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair anavakāraśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair Ghosa1913, p. 1332 manasikāraiḥ prakṛtiśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / anyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ sarvvadharmmaśūnyatāṃ bhāvayati / bhavanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ svalakṣaṇaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair anupalambhaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair abhāvaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ svabhāvaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair abhāvasvabhāvaśūnyatāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo 'vyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś catvāri smṛtyupasthānāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ catvāri samyakprahāṇāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś catura ṛddhipādān bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ pañcendriyāṇi bhāvayati / bhāvanāvibhāvanārthena Ghosa1913, p. 1333 / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ pañca balāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ sapta bodhyaṅgāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair āryyāṣṭāṅgamārgaṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaḥ sarvvākārajñatāpratisaṃyuktair manasikārair āryyasatyāni bhāvayati / bhāvanāvibhāvanarthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś catvāri dhyānāni bhāvayati / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś catvāryy apramāṇāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś catasra ārūpyasamāpattīr bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair aṣṭau vimokṣān bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair navānupūrvvavihārasamāpattīr bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaḥ sarvvākārajñatāpratisaṃyuktair manasikārair abhijñā bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiḥ Ghosa1913, p. 1334 samādhīn bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair dhāraṇīmukhāni bhāvayati / bhāvanāvibhāvamārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārais tathāgatabalāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś catvāri vaiśāradyāni bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaḥ sarvvākārajñatāpratisaṃyuktair manasikāraiś cataśraḥ pratisamvido bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaḥ sarvvākārajñatāpratisaṃyuktair manasikārair mahāmaitrīṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaiḥ sarvvākārajñatāpratisaṃyuktair manasikārair mahākaruṇāṃ bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / avyavakīrṇaḥ sarvvākārajñatāpratisaṃyuktair manasikārair aṣṭādaśāveṇikabuddhadharmmān bhāvayati / bhāvanāvibhāvanārthena / tac cānupalambhayogena / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate /

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattva evaṃ jānāti / vyavahāramātram etad yad uta bodhisattva iti bodhisattvānupalabdhitām upādāya / nāmamātram etad yad uta rūpaṃ rūpānupalabdhitām upādāya / nāmamātram etad yad uta vedanā vedanānupalabdhitām upādāya / nāmamātram etad yad uta saṃjñā saṃjñānupalabdhitām upādāya / nāmamātram etad yad uta saṃskārāḥ saṃskārānupalabdhitām upādāya / nāmamātram etad yad uta vijñānaṃ vijñānānupalabdhitām Ghosa1913, p. 1335 upādāya / nāmamātram etad yad uta cakṣuś cakṣuranupalabdhitām upādāya / nāmamātram etad yad uta śrotraṃ śrotrānupalabdhitām upādāya / nāmamātram etad yad uta ghrāṇaṃ ghrāṇānupalabdhitām upādāya / nāmamātram etad yad uta jihvā jihvānupalabdhitām upādāya / nāmamātram etad yad uta kāyaḥ kāyānupalabdhitām upādāya / nāmamātram etad yad uta manaḥ manonupalabdhitām upādāya / nāmamātram etad yad uta rūpaṃ rūpānupalabdhitām upādāya / nāmamatram etad yad uta śabdaḥ śabdānupalabdhitām upādāya / nāmamātram etad yad uta gandho gandhānupalabdhitām upādāya / nāmamātram etad yad uta raso rasānupalabdhitām upādāya / nāmamātram etad yad uta sparśaḥ sparśānupalabdhitām upādāya / nāmamātram etad yad uta dharmmāḥ dharmmānupalabdhitām upādāya /

nāmamātram etad yad uta cakṣurvvijñānaṃ cakṣurvvijñānānupalabdhitām upādāya / nāmamātram etad yad uta śrotravijñanaṃ śrotravijñānānupalabdhitām upādāya / nāmamātram etad yad uta ghrāṇavijñānaṃ ghrāṇavijñānānupalabdhitām upādāya / nāmamātram etad yad uta jihvāvijñānaṃ jihvāvijñānānupalabdhitām upādāya / nāmamātram etad yad uta kāyavijñānaṃ kāyavijñānānupalabdhitām upādāya / nāmamātram etad yad uta manovijñānaṃ manovijñānānupalabdhitām upādāya / nāmamātram etad yad uta cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśānupalabdhitām upādāya / nāmamātram etad yad uta śrotrasaṃsparśaḥ śrotrasaṃsparśānupalabdhitām upādāya / nāmamātram etad yad uta ghrāṇasaṃsparśaḥ ghrāṇasaṃsparśānupalabdhitām upādāya / nāmamātram etad yad uta jihvāsaṃsparśaḥ jihvāsaṃsparśānupalabdhitām upādāya / nāmamātram etad yad uta kāyasaṃsparśaḥ Ghosa1913, p. 1336 kāyasaṃsparśānupalabdhitām upādāya / nāmamātram etad yad uta manaḥsaṃsparśo manaḥsaṃsparśānupalabdhitām upādāya / nāmamātram etad yad uta cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanānupalabdhitām upādāya / nāmamātram etad yad uta śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanānupalabdhitām upādāya / nāmamātram etad yad uta ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanānupalabdhitām upādāya / nāmamātram etad yad uata jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanānupalabdhitām upādāya / nāmamātram etad yad uta kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanānupalabdhitām upādāya / nāmamātram etad yad uta manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanānupalabdhitām upādāya /

nāmamātram etad yad uta pṛthivīdhātuḥ pṛthivīdhātvanupalabdhitām upādāya / nāmamātram etad yad utābdhātur abdhātvanupalabdhitām upādāya / nāmamātram etad yad uta tejodhātus tejodhātvanupalabdhitām upādāya / nāmamātram etad yad uta vāyudhātur vvāyudhātvanupalabdhitām upādāya / nāmamātram etad yad utākāśadhātur ākāśadhātvanupalabdhitām upādāya / nāmamātram etad yad uta vijñānadhātur vvijñānadhātvanupalabdhitām upādāya / nāmamātram etad yad utāvidyā avidyānupalabdhitām upādāya / nāmamātram etad yad uta saṃskarāḥ saṃskārānupalabdhitām upādāya / nāmamātram etad yad uta vijñānaṃ vijñānānupalabdhitām upādāya / nāmamātram etad yad uta nāmarūpaṃ nāmarūpānupalabdhitām upādāya / nāmamātram etad yad uta ṣaḍāyatanaṃ ṣaḍāyatanānupalabdhitām upādāya / nāmamātram etad yad uta sparśaḥ sparśānupalabdhitām upādāya / nāmamātram etad yad uta vedanā vedanānupalabdhitām upādāya / nāmamātram etad yad uta tṛṣṇā tṛṣṇānupalabdhitām upādāya / Ghosa1913, p. 1337 nāmamātram etad yad utopādānam upādānānupalabdhitām upādāya / nāmamātram etad yad uta bhavo bhavānupalabdhitām upādāya / nāmamātram etad yad uta jātir jātyanupalabdhitām upādāya / nāmamātram etad yad uta jarāmaraṇaṃ jarāmaraṇānupalabdhitām upādāya /

nāmamātram etad yad uta dānapāramitā dānapāramitānupalabdhitām upādāya / nāmamātram etad yad uta śīlapāramitā śīlapāramitānupalabdhitām upādāya / nāmamātram etad yad uta kṣāntipāramitā kṣāntipāramitānupalabdhitām upādāya / nāmamātram etad yad uta vīryyapāramitā vīryyapāramitānupalabdhitām upādāya / nāmamātram etad yad uta dhyānapāramitā dhyānapāramitānupalabdhitām upādāya / nāmamātram etad yad uta prajñāpāramitā prajñāpāramitānupalabdhitām upādāya /

nāmamātram etad yad utādhyātmaśūnyatādhyātmaśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta bahirddhāśūnyatā bahirddhāśūnyatānupalabdhitām upādāya / nāmamātram etad yad utādhyātmabahirddhāśūnyatādhyātmabahirddhāśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta śūnyatāśūnyatāśūnyatāśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta mahāśūnyatā mahāśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta paramārthaśūnyatā paramārthaśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta saṃskṛtaśūnyatā saṃskṛtaśūnyatānupalabdhitām upādāya / nāmamātram etad yad utāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānupalabdhitām upādāya / nāmamātram etad yad utātyantaśūnyatātyantaśūnyatānupalabdhitām upādāya / nāmamātram etad yad utānavarāgraśūnyatānavarāgraśūnyatānupalabdhitām upādāya Ghosa1913, p. 1338 / nāmamātram etad yad utānavakāraśūnyatānavakāraśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta prakṛtiśūnyatā prakṛtiśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta sarvvadharmmaśūnyatā sarvvadharmmaśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta svalakṣaṇaśūnyatā svalakṣaṇaśūnyatānupalabdhitām upādāya / nāmamātram etad yad utānupalambhaśūnyatānupalambhaśūnyatānupalabdhitām upādāya / nāmamātram etad yad utābhāvaśūnyatābhāvaśūnyatānupalabdhitām upādāya / nāmamātram etad yad uta svabhāvaśūnyatā svabhāvaśūnyatānupalabdhitām upādāya / nāmamātram etad yad utābhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatānupalabdhitām upādāya /

nāmamātram etad yad uta catvāri smṛtyupasthānāni catvāri smṛtyasthānānupalabdhitām upādāya / nāmamātram etad yad uta catvāri samyakprahāṇāni catvāri samyakprahāṇānupalabdhitām upādāya / nāmamātram etad yad uta catvāra ṛddhipādāḥ catvāri ṛddhipādānupalabdhitām upādāya / nāmamātram etad yad uta pañcendriyāṇīndriyānupalabdhitām upādāya / nāmamātram etad yad uta pañcabalāni balānupalabdhitām upādāya / nāmamātram etad yad uta saptabodhyaṅgāni bodhyaṅgānupalabdhitām upādāya / nāmātram etad yad utāryyāṣṭāṅgamārga āryyāṣṭāṅgamārgānupalabdhitām upādāya / nāmamātram etad yad utāryyasatyāni āryyasatyānupalabdhitām upādāya / nāmamātram etad yad uta dhyānāni dhyānānupalabdhitām upādāya / nāmamātram etad yad utāpramāṇāny apramāṇānupalabdhitām upādāya / nāmamātram etad yad utārūpyasamāpattaya ārūpyasamāpattyanupalabdhitām upādāya / nāmamātram etad yad utāṣṭau vimokṣā vimokṣānupalabdhitām upādāya / nāmamātram etad yad utānupūrvvavihārasamāpattayo Ghosa1913, p. 1339 'nupūrvvavihārasamāpattyanupalabdhitām upādāya nāmamātram etad yad uta śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhānupalabdhitām upādāya / nāmamātram etad yad utābhijñābhijñānupalabdhitām upādāya / nāmamātram etad yad uta samādhayaḥ samādhyanupalabdhitām upādāya / nāmamātram etad yad uta dhāraṇīmukhāni dhāraṇīmukhānupalabdhitām upādāya / nāmamātram etad yad uta daśa tathāgatabalāni tathāgatabalānupalabdhitām upādāya / nāmamātram etad yad uta catvāri vaiśāradyāni vaiśāradyānupalabdhitām upādāya / nāmamātram etad yad uta catasraḥ pratisamvidaḥ pratisamvidanupalabdhitām upādāyaḥ / nāmamātram etad yad uta mahāmaitrī mahāmaitryanupalabdhitām upādāya / nāmamātram etad yad uta mahākaruṇā mahākaruṇānupalabdhitām upādāya / nāmamātram etad yad utāṣṭādaśāveṇikā buddhadharmmāḥ āveṇikabuddhadharmmānupalabdhitām upādāya / nāmamātram etad yad uta tathatā tathatānupalabdhitām upādāya / nāmamātram etad yad utāvitathatāvitathatānupalabdhitām upādāya / nāmamātram etad yad uta dharmmatā dharmmatānupalabdhitām upādāya / nāmamātram etad yad uta dharmmadhātur dharmmadhātvanupalabdhitām upādāya / nāmamātram etad yad uta dharmmasthititā dharmmasthititānupalabdhitām upādāya / nāmamātram etad yad uta dharmmaniyāmatā dharmmaniyāmatānupalabdhitām upādāya / nāmamātram etad yad uta bhūtakoṭir bhūtakoṭyanupalabdhitām upādāya / nāmamātram etad yad uta bodhir vvodhyanupalabdhitām upādāya / nāmamātram etad yad uta buddho buddhānupalabdhitām upādāya / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate /

Ghosa1913, p. 1340

punar aparam āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya bodhisattvaḥ sarvvābhijñāṃ paripūryya sattvān paripācayati / buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati / buddhānāṃ bhagavatāṃ satkāraṇatāyai gurukaraṇatāyai mānanatāyai pūjanatāyai yo 'yaṃ jāpayikas teṣāṃ buddhānāṃ bhagavatāṃ pūjāsatkāraṇavidhis teṣāṃ buddhānāṃ bhagavatām antikād dharmmaṃ śṛṇoti / yad uta evam eva bodhisattvayānaṃ / sa tad bodhisattvayānam abhiruhya buddhakṣetreṇa buddhakṣetraṃ saṃkrāman buddhakṣetrañ ca pariśodhayati / sattvāṃś ca paripācayati / na cāsya buddhakṣetrasaṃjñā pravarttate / so 'dvayabhūmau sthitvā yādṛśenātmabhāvena śaknoti martyānām arthaṃ karttuṃ tādṛśam ātmabhāvaṃ sañcintya parigṛhṇati / sa na jātu tena yānena virahito bhavati / yāvat sarvvākārajñatām anuprāpnoti / sa sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati apravarttanīyaṃ śrāvakapratyekabuddhaiḥ / sarvvadevanāgayakṣagandharvvāsuragaruḍhakinnaramahoragamanuṣyāmanuṣyeṇa lokena / tasyānuttarāṃ samyaksambodhim abhisambuddhasya pūrvvasyāṃ diśiṃ gaṅgānadīvālukopameṣu lokadhātuhṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / dakṣiṇasya diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ Ghosa1913, p. 1341 pravarttayati / paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahasattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayanti / paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopameṣu Ghosa1913, p. 1342 lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīryanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti ghoṣam anuśrāvayanti / eṣo 'muśin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākājñatām anuprāptaḥ / sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyānam anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante yaśa udgīrayanti / ghoṣam anuśrāvayanti / eṣo 'muṣmin lokadhātau bodhisattvo mahāsattvo mahāyām anuttarayānaṃ pravarayānam abhiruhya sarvvākārajñatām anuprāptaḥ sarvvākārajñatām anuprāpya dharmmacakraṃ pravarttayati / evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo mahāyānasamāruḍha ity ucyate /

athāyuṣmān subhūtir bhagavantam etad avocat / mahāsannāhasannahyo mahāsannāhasannahya iti bhagavann ucyate / kiyatā bhagavan bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate / evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / iha subhūte bodhisattvo mahāsattvo mahāyānasannāhasannahyaḥ / yad uta dānapāramitāsannāhaṃ sannahya śīlapāramitāsannāhaṃ sannahya kṣāntipāramitāsannāhaṃ sannahya vīryyapāramitāsannāhaṃ sannahya dhyānapāramitāsannāhaṃ sannahya prajñāpāramitāsannāhaṃ Ghosa1913, p. 1343 sannahya / adhyātmaśūnyatāsannāhaṃ sannahya bahirddhāśūnyatāsannāhaṃ sannahya / adhyātmabahirddhāśūnyatāsannāhaṃ sannahya śūnyatāśūnyatāsannāhaṃ sannahya mahāśūnyatāsannāhaṃ sannahya paramārthaśūnyatāsannāhaṃ sannahya saṃskṛtaśūnyatāsannāhaṃ sannahya asaṃskṛtaśūnyatāsannāhaṃ sannahya atyantaśūnyatāsannāhaṃ sannahya anavarāgraśūnyatāsannāhaṃ sannahya anavakāraśūnyatāsannāhaṃ sannahya prakṛtiśūnyatāsannāhaṃ sannahya sarvvadharmmaśūnyatāsannāhaṃ sannahya svalakṣaṇaśūnyatāsannāhaṃ sannahya anupalambhaśūnyatāsannāhaṃ sannahya abhāvaśūnyatāsannāhaṃ sannahya svabhāvaśūnyatāsannāhaṃ sannahya svabhāvaśūnyatāsannāhaṃ sannahya abhāvasvabhāśūnyatāsannāhaṃ sannahya / smṛtyupasthānasannāhaṃ sannahya samyakprahāṇasannāhaṃ sannahya ṛddhipādasannāhaṃ sannahya indriyasannāhaṃ sannahya balasannāhaṃ sannahya bodhyaṅgasannāhaṃ sannahya āryyāṣṭāṅgamārgasannāhaṃ sannahya āryyasatyasannāhaṃ sannahya dhyānasannāhaṃ sannahya apramāṇasannāhaṃ sannahya ārūpyasamāpattisannāhaṃ sannahya vimokṣasannāhaṃ sannahya anupūrvvavihārasamāpattisannāhaṃ sannahya śūnyatānimittāpraṇihitavimokṣamukhasannāhaṃ sannahya samādhisannāhaṃ sannahya abhijñāsannāhaṃ sannahya dhāraṇīmukhasannāhaṃ sannahya tathāgatabalasannāhaṃ sannahya vaiśāradyasannāhaṃ sannahya pratisamvitsannāhaṃ sannahya mahāmaitrīsannāhaṃ sannahya mahākaruṇāsannāhaṃ sannahya aṣṭādaśāveṇikabuddhadharmmasannāhaṃ sannahya sarvvākārajñatāsannāhaṃ sannahya buddhavigrahasannāhaṃ sannahya / iyaṃ trisāhasraṃ lokadhātūn ābhayā sphuritvā / pūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / paścimāyāṃ diśi gaṅgānadīvālukopamān Ghosa1913, p. 1344 lokadhātūn ābhayā sphurati / uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvalukopamān lokadhātūn ābhayā sphurati / paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / adhastād diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn ābhayā sphurati / imaṃ trisāhasramahāsāhasralokadhātuṃ ṣaḍvikāraṃ prakampya pūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ṣaḍvikārān prakampayati / pūrvvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / uttarapūrvvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / adhastād diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati / upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn ṣaḍvikārān prakampayati /

Ghosa1913, p. 1345

so 'smin trisāhasramahāsāhasralokadhātau yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā nairayikāḥ sattvās taṃ buddhaśabdasukhasaumanasyaṃ pratilabhante / te tena sukhasaumanasyena tato nirayebhyo vyuttiṣṭhante / te ca tato nirayebhyo vyutthāya yatra yatra lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / te tatra tatropapadyante / so 'smiṃs trisāhasramahāsāhasre lokadhātau tiryyagyonikānāṃ sattvānāṃ tiryyagyoniduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tairyyagyonikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / te tena sukhasaumanasyena tatas tiryyagyonibhyo vyuttiṣṭhante / te tatas tiryyagyonebhyo vyutthāya yatra yatra buddhakṣetre buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / tato 'smiṃs trisāhasramahāsāhasre lokadhātau yāmalaukikānāṃ sattvānāṃ yamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti / śabdam udīrayati / ghoṣam anuśrāvayati / tato yāmalaukikāḥ sattvās tañ ca buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / te tena sukhasaumanasyena tato yamalokād vyuttiṣṭhante / tato yamalokād vyutthāya yatra yatra buddhakṣatreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa pūrvvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ Ghosa1913, p. 1346 nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / te tena sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anubhāvayati / tadā te nairayikaḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / te tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / dharmmañ ca deśayanti / tatra tatropapadyante / sa paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ Ghosa1913, p. 1347 pratilabhante / tena sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante na yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa dakṣiṇaṃ pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniṣkandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣatreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / dharmmañ ca deśayanti / tatra tatropapadyante / sa dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / dharmmañ ca deśayanti / tatra tatropapadyante / sa paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante tena ca sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti / dharmmañ ca Ghosa1913, p. 1348 deśayanti tatra tatropadyante / sa pūrvvottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / so 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa upariṣṭhād diśi gaṅgānadīvālukopameṣu lokadhātuṣu yo nairayiko 'gniskandhas taṃ sarvvaṃ nirvvāpya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te nairayikāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tato narakebhyo vyuttiṣṭhante / tato narakebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante /

sa pūrvvasyān diśi gaṅgānadīvālukopameṣu kokadhātuṣu Ghosa1913, p. 1349 tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / te tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣatreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / te tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti Ghosa1913, p. 1350 dharmmañ ca deśayanti / tatra tatropapadyante / sa uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyonilokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena ca sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / te tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhānāṃ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / te tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ satvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo Ghosa1913, p. 1351 vyuttiṣṭhante te tebhyas tiryagyoniyamalokebhyo vyutthāya yatra yatra buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / paścimottarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa uttarapūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryayoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / te tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / so 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryagyoniyamalokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokaduḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ Ghosa1913, p. 1352 buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhakṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmmañ ca deśayanti / tatra tatropapadyante / sa upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tiryyagyoniyamalokopapaddhānāṃ sattvānāṃ tiryyagyoniyamalokadaḥkhaṃ praśamayya namas tasmai tathāgatāyārhate samyaksambuddhāyeti śabdam udīrayati / ghoṣam anuśrāvayati / tadā te tiryyagyoniyamalokopapaddhāḥ sattvās taṃ buddhaśabdaṃ śrutvā sukhasaumanasyaṃ pratilabhante / tena sukhasaumanasyena tebhyas tiryyagyoniyamalokebhyo vyuttiṣṭhante / tebhyas tiryyagyoniyamalokebhyo vyutthāya yatra yatra buddhā bhagavantas tiṣṭhante dhriyante yāpayanti / tatra tatropapadyante /

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntavāsī vā caturmahāpathe mahato jananikārasya purato narakās tiryyagyoniyamalokāś cābhinirmāya teṣāṃ māyikānāṃ sattvānāṃ buddhaśabdam udghoṣayed dharmmaśabdam udghoṣayet saṃghaśabdam udghoṣayed atra te 'bhinirmmitās tena buddhaśabdena dharmmaśabdena saṃghaśabdena tato narakebhyas tiryagyoniyamalokebhyo vyuttiṣṭheraṃs tat kiṃ manyase subhūte 'pi tu tena māyākāreṇa māyākārāntevāsinā vā kaścit sattvo narakebhyas tiryyagyoniyamalokād vyutthito bhavet / āha no hīdaṃ bhagavan / bhagavān āha / evam eva subhūte bodhisattvena mahāsattvena daśasu dikṣu aprameyāsaṃkhyeyeṣu lokadhātuṣu sattvās tiryyagyonibhyo durgatibhyaḥ parimoceran narakādvi sattvaḥ parimocito Ghosa1913, p. 1353 bhavati / tat kasya hetoḥ / dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / eka khalu subhūte bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā mahāsannāhasannaddhas trisāhasramahāmāhasralokadhātuṃ vaidūryyam ayam abhinirmimīte vaidūryyam ayam abhinirmmāya cakravarttivyūham abhinirmimīte / cakravarttivyūham abhinirmāya asannārthikebhyo dadāti / pānaṃ pānārthikebhyo dadāti / yānaṃ yānārthikebhyo dadāti / vastraṃ vastrārthikebhyo dadāti / puṣpaṃ puṣpārthikebhyo dadāti / mālyaṃ mālyārthikebhyo dadāti / gandhaṃ gandhārthikebhyo dadāti / vilepanaṃ vilepanārthikebhyo dadāti / śayanam āsanaṃ śayanāsanārthikebhyo dadāti / upāśrayam upāśrayārthikebhyo dadāti / prājīvikaṃ prājīvikārthikebhyo dadāti / upakaranam upakaranārthikebhyo dadāti / glānapratyayabhaiṣayapariṣkāraṃ glānapratyayabhaiṣajyapariṣkārārthikebhyo dadāti / maṇimukhāvaidūryyaśaṅkhaśilāpravālarajatajātarūpārthikebhyo maṇimuktāvaidūryyaśaṅkhaśilāpravālarajatajātarūpāṇi dadāti / yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadāti / so 'namanārthikebhyo dattvā pānaṃ pānārthikebhyo dattvā yānaṃ yānārthikebhyo dattvā vastraṃ vastrārthikebhyaḥ puṣpaṃ puṣpārthikebhyaḥ / mālyaṃ mālyārthikebhyaḥ gandhaṃ gandhārthikebhyaḥ vilepanaṃ vilepanārhikebhyaḥ śayanam āsanaṃ śayanāsanārthikebhyaḥ upāśrayam upāśrayārthikebhyaḥ prājīvikaṃ prājīvikārthikebhyaḥ upakaranam upakaranārthikebhyaḥ glānapratyayabhaiṣajyapariṣkaṃ Ghosa1913, p. 1354 glānapratyayabhaiṣajyapariṣkārārthikebhyaḥ maṇimuktāvaidūryyaśaṅkhaśilāpravālarajatajātarūpāṇi muktāvaidūryyaśaṅkhaśilāpravālarajatajātarūpārthikebhyaḥ dattvā yāvad anyatarānyatarān mānuṣyakān pariṣkārān dattvā tebhyaḥ sattvebhyo dharmmaṃ deśayati / yad utemām eva ṣaṭpāramitāpratisaṃyuktaṃ dharmmadeśanāṃ / te ca khalu punaḥ sattvās tāṃ dharmmadeśanāṃ śrutvā na jātu ṣaḍbhiḥ pāramitābhir vvirahito bhavati / yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato jananikāyasyāgre mahāntaṃ jananikāyam abhinirmāyānnam annārthikebhyo dadyāt pānaṃ pānārthikebhyo dadyāt* vastraṃ vastrārthikebhyo dadyāt puṣpaṃ puṣpārthikebhyo dadyāt* mālyaṃ mālyārthikebhyo dadyāt* gandhaṃ gandhārthikebhyo dadyāt* vilepanaṃ vilepanārthikebhyo dadyāt* śayanam āsanaṃ śayanāsanārthikebhyo dadyāt* upāśrayam upāśrayārthikebhyo dadyāt prājīvikaṃ prājīvikārthikebhyo dadyāt* upakaraṇam upakaraṇārthikebhyo dadyāt* glānapratyayabhaiṣajyapariṣkārān glānapratyayabhaiṣajyapariṣkārārthikebhyo dadyāt* maṇimuktāvaidūryyaśaṅkhaśilāpravāharajatajātarūpāṇi maṇimuktāvaidūryyaśaṅkhaśilāpravālarajatajātarūpārthikebhyo dadyāt* yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadyāt / tat kiṃ manyase subhūte 'pi tu tena māyākāreṇa māyākārāntevāsinā vā kasmaicit sattvāya kiñcid dattaṃ bhavet / āha no hīdaṃ bhagavan / bhagavān āha / evam eva subhūte bodhisattvena mahāsattvena yāvac cakravarttivyūham abhinirmmāyānnam annārthikebhyo dadatā pānaṃ Ghosa1913, p. 1355 pānārthikebhyo dadatā yānaṃ yānārthikebhyo dadatā vastraṃ vastrārthikebhyo dadatā puṣpaṃ puṣpārthikebhyo dadatā mālyaṃ mālyārthikebhyo dadatā gandhaṃ gandhārthikebhyo dadatā vilepanaṃ vilepanārthikebhyo dadatā śayanāsanaṃ śayanāsanārthikebhyo dadatā upāśrayam upāśrayārthikebhyo dadatā prājīvikaṃ prājīvikārthikebhyo dadatā upakaraṇam upakaraṇārthikebhyo dadatā glānapratyayabhaiṣajyapariṣkārān glānapratyayabhaiṣajyapariṣkārārthikebhyo dadatā maṇimuktāvaidūryyaśaṅkhaśilāpravālarajatajātarūpāṇi maṇimuktāvaidūryyaśaṅkhaśilāpravālarajatajātarūpārthikebhyo dadatā yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadatā na kasmaicit satvāya kiñcid dattaṃ bhavati / tat kasya hetoḥ dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāsannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitvā sañcintyopapattiparigraheṇa cakravarttikule pratyājāyate / sa tatra cakravarttiś caryye sthitvā sattvān daśakuśaleṣu karmmapatheṣu pratiṣṭhāpayati / sa caturṣu dhyāneṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣu buddhapādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu / āryyāṣṭāṅgamārge śūnyatānimittāpraṇihitavimokṣamukheṣu navasv anupūrvvavihārasamāpattiṣu caturṣv āryyasattveṣu sarvvasamādhiṣu sarvvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisamvitsu mahāmaitryāṃ mahākaruṇāyāṃ aṣṭādaśāsv āveṇikabuddhadharmmeṣu pratiṣṭhāpayati / te Ghosa1913, p. 1356 satvā na jātu virahito bhavati / tathā dharmmadeśanayā yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā catuḥpathe mahato jananikāyasya purato mahāntaṃ jananikāyam abhinirmmāya sattvān daśakuśaleṣu karmmapatheṣu pratiṣṭhāpayet / caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu / pañcasv abhijñāsu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcendriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryyāṣṭāṅgamārge śūnyatānimittāpraṇihitavimokṣamukheṣu navasv anupūrvvavihārasamāpattiṣu caturṣv āryyasatyeṣu sarvvasamādhiṣu sarvvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisamvitsu mahāmaitryāṃ mahākaruṇāyāṃ aṣṭādaśasv āveṇikabuddhadharmmeṣu pratiṣṭhāpayet / tat kiṃ manyase subhūte 'pi gatena māyākāreṇa māyākārāntevāsinā kaścit sattvo daśakuśaleṣu karmapatheṣu pratiṣṭhāpito bhavet / caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptabodhyaṅgeṣu aryyāṣṭāṅgamārge śūnyatānimittāpraṇihitavimokṣamukheṣu / navasv anupūrvvavihārasamāpattiṣu caturṣv āryyasatyeṣu sarvvasamādhiṣu sarvvadhāraṇīmukheṣu daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisamvitsu mahāmaitryāṃ mahākaruṇāyāṃ aṣṭādaśāveṇikabuddhadharmmeṣu pratiṣṭhāpito bhavati / āha / no hīdaṃ bhagavan / evam eva subhūte bodhisattvena mahāsattvenāprameyāsaṃkhyeyān api sattvān daśakuśaleṣu karmmapatheua pratiṣṭhāpya Ghosa1913, p. 1357 caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu aryyāṣṭāṅgamārge śūnyatānimittāpraṇihitavimokṣamukheṣu aṣṭāsu vimokṣeṣu navasv anupūrvvavihārasamāpattiṣu caturṣv āryyasatyeṣu sarvvasamādhiṣu sarvvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisamvitsu mahāmaitryāṃ mahākaruṇāyāṃ aṣṭādaśāveṇikabuddhadharmmeṣu na kaścit sattvaḥ pratiṣṭhāpito bhavati / tat kasya hetoḥ / dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sarvvasattvān kṣāntipāramitāyāṃ niyojayati pratiṣṭhāpayati / kathañ ca subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sarvvasattvān kṣāntipāramitāyāṃ niyojayati pratiṣṭhāpayati / iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yaiva sannāhaṃ sannahyati / sacet sarvvasattvā me loṣṭradaṇḍaśastraprahārān dadyus tatra mayaikam api kṣobhasahagataṃ cittaṃ notpādayitavyaṃ / sarvvasattvāṃś caivaṃ rūpāyāṃ kṣāntau pratiṣṭhāpayati /

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato jananikāyasya purato mahāntaṃ jananikāyam abhinirmāya kṣāntipāramitāyāṃ niyojayet pratiṣṭhāpayet kiṃ manyase subhūte 'pi nu tena māyākāreṇa māyākārāntevāsinā vā Ghosa1913, p. 1358 kaścit sattvaḥ kṣāntipāramitāyāṃ pratiṣṭhāpito bhavet* āha / no hīdaṃ bhagavan / bhagavān āha / evam eva subhūte bodhisattvena mahāsattvenāprameyāsaṃkhyeyān sattvān kṣāntipāramitāyāṃ pratiṣṭhāpya na kaścit sattvaḥ kṣāntipāramitāyāṃ pratiṣṭhāpito bhavati / tat kasya hetoḥ / dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvo vīryyapāramitāyāṃ sthitvā sattvān vīryyapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / kathañ ca subhūte bodhisattvo mahāsattvo vīryyapāramitāyāṃ sthitvā sarvvasattvān vīryyapāramitāyāṃ samādāpayati / niveśayati pratiṣṭhāpayati / iha subhūte bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyukte na cittotpādena sarvvasattvān kāyikacetasikavīryye samādāpayati niveśayati pratiṣṭhāpayati / tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato jananikāyasya purato mahāntaṃ jananikāyam abhinirmmāya kāyikacetasikavīryye pratiṣṭhāpayet tat kiṃ manyase subhūte 'pi nu tena māyākāreṇa vā māyākārāntevāsinā vā caturmahāpathe mahato jananikāyasya purato mahānte jananikāyam abhinirmime kāyikacetasikavīryye pratiṣṭhāpayet / tat kiṃ manyase subhūte 'pi nu tena māyākāreṇa vā māyākārāntevāsinā vā kaścit sattvaḥ kāyikacetasikavīryye pratiṣṭhāpito bhavet / āha / no hīdaṃ bhagavan / evam eva subhūte bodhisattvena mahāsattvenāprameyāsaṃkhyeyān Ghosa1913, p. 1459 sattvām kāyikacetamikavīryye pratiṣṭhāpya na kaścit sattvaḥ kāyikacetasikavīryye pratiṣṭhāpito bhavati / tat kasya hetoḥ dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / evaṃ khalu bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / kathañ ca subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / iha subhūte bodhisattvo mahāsattvaḥ sarvvadharmmasamatāyāṃ sthitvā yatra kasyacid dharmmasya vikṣepaṃ vā samanupaśyaty evaṃ dhyānapāramitāyāṃ sthito bhavati / sa tathaiva sattvān dhyānapāramitāyāṃ samādāpayati / niveśayati / pratiṣṭhāpayati / te ca samādāpitā na jātu virahitā bhavanti dhyānapāramitāyāḥ yāvad anuttarāṃ samyaksambodhim abhisambudhyate / tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato jananikāyasya purato mahāntaṃ jananikāyam abhinirmmāya dhyānapāramitāyāṃ pratiṣṭhāpayati / tat kiṃ manyase subhūte 'pi nu tena māyākāreṇa vā māyākārāntavāsinā vā kaścit sattvo dhyānapāramitāyāṃ pratiṣṭhāpito bhavet / āha / no hīdaṃ bhagavan / bhagavān āha / evam eva subhūte bodhisattvena mahāsattvena sarvvasattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścit sattvo dhyānapāramitāyāṃ pratiṣṭhāpito bhavati / tat kasya hetoḥ / dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya Ghosa1913, p. 1360 / eva khalu subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / kathañ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / āha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran yat kasyacid dharmmasyotpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā āraṃ vā pāraṃ vopalabhate / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati / sa tathaiva sarvvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato jananikāyasya purato mahāntaṃ jananikāyam abhinirmāya prajñāpārmitāyāṃ samādāpayet niveśayet pratiṣṭhāpayet / tat kiṃ manyase subhūte 'pi nu tena māyākāreṇa vā māyākārāntevāsinā vā kaścit sattvaḥ prajñāpāramitāyāṃ samādāpito niveśitaḥ pratiṣṭhāpito bhavet / āha / no hīdaṃ bhagavan / bhagavān āha / evam eva subhūte bodhisattvena mahāsattvena sarvvasattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścit sattvaḥ prajñāpāramitāyāṃ pratiṣṭhāpito bhavet / tat kasya hetoḥ dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate /

Ghosa1913, p. 1361

punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya pūrvvasyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā athaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati / niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yad uta yā eva ṣaṭpāramitās te sattvās taṃ dharmmaṃ śrutvā na jātu virahito bhavati ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati miveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra Ghosa1913, p. 1362 lokadhātuṣu ye sattvās tām sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmaṃ deśayati yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

paścimāyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmamā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyā tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ Ghosa1913, p. 1363 samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmaṃ deśayati yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyanti /

uttarasyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati / niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati Ghosa1913, p. 1364 yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti / ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

pūrvvadakṣiṇasyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

dakṣiṇapaścimāyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu Ghosa1913, p. 1365 ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāryā tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati / yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

paścimottarasyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati miveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / Ghosa1913, p. 1366 tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāyati niveśati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

uttarapūrvvasyān diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati / yathaivātmanā dhyāmapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān Ghosa1913, p. 1367 dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvān sarvvān prajñāpāramitāyāṃ samādāpayati / niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati yad uta yā eva ṣaṭparāmitāḥ te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

adhastād diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyā tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti Ghosa1913, p. 1368 ṣaḍbhiḥ pāramitābhiḥ / yāvad annuttarāṃ samyaksambodhim abhisambudhyante /

upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn gatvā yathaivātmanā dānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dānapāramitāyāṃ samādāpati niveśayati pratiṣṭhāpadyati / yathaivātmanā śīlapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān* śīlapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā kṣāntipāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān kṣāntipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati yathaivātmanā vīryyapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān vīryyapāramitāyāṃ samādāpadyati niveśayati pratiṣṭhāpayati / yathaivātmanā dhyānapāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / yathaivātmanā prajñāpāramitāyāṃ tiṣṭhati / tathaiva tatra lokadhātuṣu ye sattvās tān sarvvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati / dharmmañ ca deśayati yad uta yā eva ṣaṭpāramitāḥ / te sattvās taṃ dharmmaṃ śrutvā na jātu virahitā bhavanti ṣaḍbhiḥ pāramitābhiḥ / yāvad anuttarāṃ samyaksambodhim abhisambudhyante /

tadyathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam Ghosa1913, p. 1369 abhinirmmāya ṣaṭsu pāramitāsu samādāpayen niveśayet pratiṣṭhāpayet / tat kiṃ manyase subhūte 'pi nu tena māyākāreṇa vā māyākārāntevāsinā vā kaścit sattvaḥ ṣaṭsu pāramitāsu samādāpito niveśitaḥ pratiṣṭhāpito vā bhavet / āha no hīdaṃ bhagavan / bhagavān āha / evam eva bodhisattvena mahāsattvena pūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu / dakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu / paścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu / uttarasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu uttarapūrvvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu / pūrvadakṣiṇasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu / dakṣiṇapaścimāyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu / paścimottarasyān diśi gaṅgānadīvalukopameṣu lokadhātuṣu / adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu / upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye sattvās te sarvve ṣaṭsu pāramitāsu pratiṣṭhāpitā bhavanti / tat kasya hetoḥ / dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām upādāya / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate /

punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya sarvvākārajñatāpratisaṃyuktena cittena viharan nānyeṣāṃ cittotpādānām avakāśaṃ dadāti / iyanto mayā sattvāḥ dānapāramitāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā śīlapāramitāyāṃ pratiṣṭhāpitavyāḥ / iyanto na pratiṣṭhāpitavyāḥ / Ghosa1913, p. 1370 iyanto mayā sattvāḥ kṣāntipāramitāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ vīryyapāramitāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ dhyānapāramitāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ prajñāpāramitāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ /

iyanto mayā sattvāḥ adhyātmaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvā bahirddhāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ adhyātmabahirddhāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ śūnyatāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ mahāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ paramārthaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ saṃskṛtaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ asaṃskṛtaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyā / iyanto mayā sattvāḥ atyantaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ anavarāgraśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ anavakāraśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ prakṛtiśūnyatāyāṃ Ghosa1913, p. 1371 pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā satvāḥ sarvvadharmmaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ svalakṣaṇaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ anupalambhaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ abhāvaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ svabhāvaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ abhāvasvabhāvaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ /

iyanto mayā satvāś caturṣu smṛtyupasthāneṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāś caturṣu samyakprahāṇeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāś caturṣu ṛddhipādeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ pañcasv indriyeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvo pañcasu baleṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ saptasu bodhyaṅgeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ āryyāṣṭāṅgamārge pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ āryyasatyeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāś caturṣu dhyāneṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ Ghosa1913, p. 1372 / iyanto mayā sattvāś caturṣv apramāṇeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ vimokṣeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvā navasv anupūrvvavihārasamāpattiṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ śūnyatānimittāpraṇihitavimokṣeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvā pañcasv abhijñāsu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvā sarvvasamādhiṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ sarvvadhāraṇīmukheṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ daśasu tathāgatabaleṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāś caturṣu vaiśāradyeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāś catasṛṣu pratisamvitsu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvā mahāmaitryāṃ pratiṣṭhāpayitavyāḥ / iyanto na prataṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ mahākaruṇāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ aṣṭādaśasv āveṇikabuddhadharmmeṣu pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpahitavyāḥ / iyanto mayā sattvāḥ śrotaāpattiphale pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ sakṛdāgāmiphale pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ anāgāmiphale pratiṣṭhāpayitavyā / Ghosa1913, p. 1373 iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ arhatve pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ pratyekabodhau pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ mārgākārajñatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayitavyāḥ / iyanto mayā sattvāḥ sarvvākārajñatāyāṃ pratiṣṭhāpayitavyāḥ / iyanto na pratiṣṭhāpayivyāḥ /

api tu punar asyaivaṃ bhavaty aprameyāsaṃkhyeyā mayā sattvā dānapāramitāyāṃ pratiṣṭhāpayitavyāḥ / śīlapāramitāyāṃ pratiṣṭhāpayitavyāḥ / kṣāntipāramitāyāṃ pratiṣṭhāpayitavyāḥ / vīryyapāramitāyāṃ pratiṣṭhāpayitavyāḥ / dhyānapāramitāyāṃ pratiṣṭhāpayitavyāḥ / prajñāpāramitāyāṃ pratiṣṭhāpayitavyāḥ / adhyātmaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / bahirddhāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / adhyātmabahirddhāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / śūnyatāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / mahāśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / paramārthaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / saṃskṛtaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / asaṃskṛtaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / atyantaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / anavarāgraśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / anavakāraśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / prakṛtiśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / sarvvadharmmaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / svalakṣaṇaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / anupalambhaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / abhāvaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / svabhāvaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / abhāvasvabhāvaśūnyatāyāṃ pratiṣṭhāpayitavyāḥ / caturṣu smṛtyupasthāneṣu pratiṣṭhāpayitavyāḥ / caturṣu Ghosa1913, p. 1374 samyakprahāṇeṣu pratiṣṭhāpayitavyāḥ / caturṣu ṛddhipādeṣu pratiṣṭhāpayitavyāḥ / pañcasv indriyeṣu pratiṣṭhāpathitavyāḥ / pañcasu baleṣu pratiṣṭhāpayitavyāḥ / saptasu bodhyaṅgeṣu pratiṣṭhāpayitavyāḥ / āryyāṣṭāṅgamārge pratiṣṭhāpayitavyāḥ / caturṣv āryyasatyeṣu pratiṣṭhāpayitavyāḥ / caturṣu dhyāneṣu pratiṣṭhāpayitavyāḥ / caturṣv apramāṇeṣu pratiṣṭhāpayitavyāḥ / catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayitavyāḥ / aṣṭāsu vimokṣeṣu pratiṣṭhāpayitavyāḥ / navasv anupūrvvavihārasamāpattiṣu pratiṣṭhāpayitavyāḥ / śūnyatānimittāpraṇihitavimokṣamukheṣu pratiṣṭhāpayitavyāḥ / pañcasv abhijñāsu pratiṣṭhāpayitavyāḥ / sarvvasamādhiṣu pratiṣṭhāpayitavyāḥ / sarvvadhāraṇīmukheṣu pratiṣṭhāpayitavyāḥ / daśasu tathāgatabaleṣu pratiṣṭhāpayitavyāḥ / caturṣu vaiśāradyeṣu pratiṣṭhāpayitavyāḥ / catasṛṣu pratisamvitsu pratiṣṭhāpayitavyāḥ / mahāmaitryāṃ pratiṣṭhāpayitavyāḥ / mahākaruṇāyāṃ pratiṣṭhāpayitavyāḥ / aṣṭādaśāveṇikabuddhadharmmeṣu pratiṣṭhāpayitavyāḥ / śrotaāpattiphale pratiṣṭhāpayitavyāḥ / sakṛdāgāmiphale pratiṣṭhāpayitavyāḥ / anāgāmiphale pratiṣṭhāpayitavyāḥ / arhattve pratiṣṭhāpayitavyāḥ / pratyekabodhau pratiṣṭhāpayitavyāḥ / mārgākārajñatāyāṃ pratiṣṭhāpayitavyāḥ / sarvvākārajñatāyāṃ pratiṣṭhāpayitavyāḥ /

tadyathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāyaivaṃ cittam utpādayet ete mayā aprameyāsaṃkhyeyāḥ sattvāḥ ṣaṭsu pāramitāsu pratiṣṭhāpayitavyāḥ / aṣṭādaśasu śūnyatāsu pratiṣṭhāpayitavyāḥ Ghosa1913, p. 1375 / caturṣu smṛtyupasthāneṣu pratiṣṭhāpayitavyāḥ / caturṣu samyakprahāṇeṣu pratiṣṭhāpayitavyāḥ / caturṣu ṛddhipādeṣu pratiṣṭhāpayitavyāḥ / pañcasv indriyeṣu pratiṣṭhāpathitavyāḥ / pañcasu baleṣu pratiṣṭhāpayitavyāḥ / saptasu bodhyaṅgeṣu pratiṣṭhāpayitavyāḥ / āryyāṣṭāṅgamārge pratiṣṭhāpayitavyāḥ / caturṣv āryyasatyeṣu pratiṣṭhāpayitavyāḥ / caturṣu dhyāneṣu pratiṣṭhāpayitavyāḥ / caturṣv apramāṇeṣu pratiṣṭhāpayitavyāḥ / catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayitavyāḥ / aṣṭāsu vimokṣeṣu pratiṣṭhāpayitavyāḥ / navasv anupūrvvavihārasamāpattiṣu pratiṣṭhāpayitavyāḥ / śūnyatānimittāpraṇihitavimokṣamukheṣu pratiṣṭhāpayitavyāḥ / pañcasv abhijñāsu pratiṣṭhāpayitavyāḥ / sarvvasamādhiṣu pratiṣṭhāpayitavyāḥ / sarvvadhāraṇīmukheṣu pratiṣṭhāpayitavyāḥ / daśasu tathāgatabaleṣu pratiṣṭhāpayitavyāḥ / caturṣu vaiśāradyeṣu pratiṣṭhāpayitavyāḥ / catasṛṣu pratisamvitsu pratiṣṭhāpayitavyāḥ / mahāmaitryāṃ pratiṣṭhāpayitavyāḥ / mahākaruṇāyāṃ pratiṣṭhāpayitavyāḥ / aṣṭādaśasv āveṇikabuddhadharmmeṣu pratiṣṭhāpayitavyāḥ / śrotaāpattiphale pratiṣṭhāpayitavyāḥ / sakṛdāgāmiphale pratiṣṭhāpayitavyāḥ / anāgāmiphale pratiṣṭhāpayitavyāḥ / arhattve pratiṣṭhāpayitavyāḥ / pratyekabodhau pratiṣṭhāpayitavyāḥ / mārgākārajñatāyāṃ pratiṣṭhāpayitavyāḥ / sarvvākārajñatāyāṃ pratiṣṭhāpayitavyāḥ /

tat kiṃ manyase subhūte 'pi nu tena māyākāreṇa vā māyākārāntevāsinā vā kaścit satvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavet / aṣṭādaśasu śūnyatāsu pratiṣṭhāpito bhavet / caturṣu smṛtyupasthāneṣu Ghosa1913, p. 1376 pratiṣṭhāpito bhavet / caturṣu samyakprahāṇeṣu pratiṣṭhāpito bhavet / caturṣu ṛddhipādeṣu pratiṣṭhāpito bhavet / pañcasv indriyeṣu pratiṣṭhāpito bhavet / pañcasu baleṣu pratiṣṭhāpito bhavet / saptasu bodhyāṅgeṣu pratiṣṭhāpito bhavet / āryyāṣṭāṅgāmārge pratiṣṭhāpito bhavet / caturṣv āryyasatyeṣu pratiṣṭhāpito bhavet / caturṣu dhyāneṣu pratiṣṭhāpito bhavet / caturṣv apramāṇeṣu pratiṣṭhāpito bhavet / catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpito bhavet / aṣṭāsu vimokṣeṣu pratiṣṭhāpito bhavet / navasv anupūrvvavihārasamāpattiṣu pratiṣṭhāpito bhavet / śūnyatānimittāpraṇihitavimokṣamukheṣu pratiṣṭhāpito bhavet / pañcasv abhijñāsu pratiṣṭhāpito bhavet / sarvvasamādhiṣu pratiṣṭhāpito bhavet / sarvvadhāraṇīmukheṣu pratiṣṭhāpito bhavet / daśatathāgatabaleṣu pratiṣṭhāpito bhavet / caturṣu vaiśāradyeṣu pratiṣṭhāpito bhavet / catasṛṣu pratisamvitsu pratiṣṭhāpito bhavet / mahāmaitryāṃ pratiṣṭhāpito bhavet / mahākaruṇāyāṃ pratiṣṭhāpito bhavet / aṣṭādaśasv āveṇikabuddhadharmmeṣu pratiṣṭhāpito bhavet / śrotaāpattiphale pratiṣṭhāpito bhavet / sakṛdāgāmiphale pratiṣṭhāpito bhavet / anāgāmiphale pratiṣṭhāpito bhavet / arhatve pratiṣṭhāpito bhavet / pratyekabodhau pratiṣṭhāpito bhavet / mārgākārajñatāyāṃ pratiṣṭhāpito bhavet / sarvvākārajñatāyāṃ pratiṣṭhāpito bhavet /

āha / no hīdaṃ bhagavan / bhagavān āha / evam eva subhūte bodhisattvena mahāsattvenāprameyāsaṃkhyeyānāṃ sattvānāṃ ṣaṭsu pāramitāsu pratiṣṭhāpanāya cittam utpādya / aṣṭādaśasu śūnyatāsu pratiṣṭhāpanāya Ghosa1913, p. 1377 cittam utpādya / caturṣu smṛtyupasthāneṣu pratiṣṭhāpanāya cittam utpādya / caturṣu samyakprahāṇeṣu pratiṣṭhāpanāya cittam utpādya / caturṣv ṛddhipādeṣu pratiṣṭhāpanāya cittam utpādya / pañcasv indriyeṣu pratiṣṭhāpanāya cittam utpādya / pañcasu baleṣu pratiṣṭhāpanāya cittam utpādya / saptasu bodhyaṅgeṣu pratiṣṭhāpanāya cittam utpādya / āryyāṣṭāṅgamārge pratiṣṭhāpanāya cittam utpādya / āryyasatyeṣu pratiṣṭhāpanāya cittam utpādya / caturṣu dhyāneṣu pratiṣṭhāpanāya cittam utpādya / caturṣv apramāṇeṣu pratiṣṭhāpanāya cittam utpādya / ārūpyasamāpattiṣu pratiṣṭhāpanāya cittam utpādya / aṣṭāsu vimokṣeṣu pratiṣṭhāpanāya cittam utpādya / navasv anupūrvvavihārasamāpattiṣu pratiṣṭhāpanāya cittam utpādya / śūnyatānimittāpraṇihitavimokṣamukheṣu pratiṣṭhāpanāya cittam utpādya / pañcasv abhijñāsu pratiṣṭhāpanāya cittam utpādya / sarvvasamādhiṣu pratiṣṭhāpanāya cittam utpādya / sarvvadhāraṇīmukheṣu pratiṣṭhāpanāya cittam utpādya / daśatathāgatabaleṣu pratiṣṭhāpanāya cittam utpādya / caturṣu vaiśāradyeṣu pratiṣṭhāpanāya cittam utpādya / catasṛṣu pratisamvitsu pratiṣṭhāpanāya cittam utpādya / mahāmaitryāṃ pratiṣṭhāpanāya cittam utpādya / mahākaruṇāyāṃ pratiṣṭhāpanāya cittam utpādya / aṣṭādaśasv āveṇikeṣu buddhadharmmeṣu pratiṣṭhāpanāya cittam utpādya / śrotraāpattiphale pratiṣṭhāpanāya cittam utpādya / sakṛdāgāmiphale pratiṣṭhāpanāya cittam utpādya / anāgāmiphale pratiṣṭhāpanāya cittam utpādya / arhattve pratiṣṭhāpanāya cittam utpādya / pratyekabodhau pratiṣṭhāpanāya cittam utpādya / mārgākārajñatāyāṃ pratiṣṭhāpanāya cittam utpādya / sarvvākārajñatāyāṃ pratiṣṭhāpanāya cittam utpādya / Ghosa1913, p. 1378 na kasyacit sattvasyārthāya cittam utpādito bhavati / tat kasya hetoḥ / dharmmataiṣā subhūte dharmmāṇāṃ māyādharmmatām utpādāya / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāhasannahya ity ucyate /

subhūtir āha / yathāhaṃ bhagavan bhavato bhāvitasyārtham ājānāmi / asannāhasannahyo batāyaṃ bodhisattvo mahāsattvo veditavyaḥ / svalakṣaṇaśūnyatām upādāya / tat kasya hetos tathā hi / rūpaṃ bhagavan rūpeṇa śūnyaṃ / vedanā vedanayā śūnyā / saṃjñā saṃjñayā śūnyā / saṃskāraḥ saṃskāraiḥ śūnyāḥ / vijñānaṃ vijñānena śūnyaṃ / cakṣuś cakṣuṣā śūnyaṃ / śrotraṃ śrotreṇa śūnyaṃ / ghrāṇaṃ ghrāṇena śūnyaṃ / jihvā jihvayā śūnyā / kāyaḥ kāyena śūnyaḥ / mano manasā śūnyaṃ / rūpaṃ rūpeṇa śūnyaṃ / śabdaḥ śabdena śūnyaḥ / gandho gandhena śūnyaḥ / raso rasena śūnyaḥ / sparśaḥ sparśena śūnyaḥ / dharmmā dharmmaiḥ śūnyāḥ / cakṣurvvijñānaṃ cakṣurvvijñānena śūnyaṃ / śrotravijñānaṃ śrotravijñānena śūnyaṃ / ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ / jihvāvijñānaṃ jihvāvijñānena śūnyaṃ / kāyavijñānaṃ kāyavijñānena śūnyaṃ / manovijñānaṃ manovijñānena śūnyaṃ / cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ / śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ / ghrāṇasaṃsparśaḥ ghrāṇasaṃsparśena śūnyaḥ / jihvāsaṃsparśaḥ jihvāsaṃsparśena śūnyaḥ / kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ / manaḥsaṃsparśaḥ manasaṃsparśena śūnyaḥ / cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanayā śūnyā / śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanayā śūnyā / ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanayā śūnyā / kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanayā śūnyā / manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanayā śūnyā /

Ghosa1913, p. 1379

pṛthivīdhātuḥ pṛthivīdhātunā śūnyā / abdhātur abdhātunā śūnyā / tejodhātus tejodhātunā śūnyā / vāyudhātur vāyudhātunā śūnyā / ākāśadhātur ākāśadhātunā śūnyā / vijñānadhātur vijñānadhātunā vijñānadhātunā śūnyā / avidyā avidyayā śūnyā / saṃskārāḥ saṃskāraiḥ śūnyāḥ / vijñānaṃ vijñānena śūnyaṃ / nāmarūpaṃ nāmarūpeṇa śūnyaṃ / ṣaḍāyatanaṃ ṣaḍāyatanena śūnyaṃ / sparśaḥ sparśena śūnyaḥ / vedanā vedanayā śūnyā / tṛṣṇā tṛṣṇayā śūnyā / upādānam upādānena śūnyaṃ / bhavo bhavena śūnyaḥ / jātir jātyā śūnyā / jarāmaraṇo jarāmaraṇena śūnyaṃ /

dānapāramitā dānapāramitayā śūnyā / śīlapāramitā śīlapāramitayā śūnyā / kṣāntipāramitā kṣāntipāramitayā śūnyā / vīryyapāramitā vīryyapāramitayā śūnyā / dhyānapāramitā dhyānapāramitayā śūnyā / prajñāpāramitā prajñāpāramitayā śūnyā /

adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā / bahirddhāśūnyatā bahirddhāśūnyatayā śūnyā / adhyātmabahirddhāśūnyatā adhyātmabahirddhāśūnyatayā śūnyā / śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā / mahāśūnyatā mahāśūnyatayā śūnyā / paramārthaśūnyatā paramārthaśūnyatayā śūnyā / saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā / asaṃskṛtaśūnyatā asaṃskṛtaśūnyatayā śūnyā / atyantaśūnyatā atyantaśūnyatayā śūnyā / anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā / anavakāraśūnyatā anavakāraśūnyatayā śūnyā / prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā / sarvvadharmmaśūnyatā sarvvadharmmaśūnyatayā śūnyā / svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā / anupalambhaśūnyatā anupalambhaśūnyatayā śūnyā / abhāvaśūnyatā abhāvaśūnyatayā Ghosa1913, p. 1380 śūnyā / svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā / abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā /

smṛtyupasthānāni smṛtyupasthānaṃ śūnyāni / samyakprahāṇāni samyakprahāṇaiḥ śūnyāni / ṛddhipādā ṛddhipādaiḥ śūnyāḥ / indriyāṇīndriyaiḥ śūnyāni / balāni balaiḥ śūnyāni / bodhyaṅgāni bodhyaṅgaiḥ śūnyāni / āryyāṣṭāṅgamārga āryyāṣṭāṅgaḥmārgaiḥ śūnyaḥ / āryyasatyāni āryyasatyaiḥ śūnyāni / dhyānāni dhyānaiḥ śūnyāni / apramāṇāni apramāṇaiḥ śūnyāni / ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ / vimokṣā vimokṣaiḥ śūnyāḥ / anupūrvvavihārasamāpattayo 'nupūrvvavihārasamāpattibhiḥ śūnyāḥ / śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitāvamokṣamukhaiḥ śūnyāni / abhijñā abhijñābhiḥ śūnyāḥ / samādhayaḥ samādhibhiḥ śūnyāḥ / dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni / tathāgatabalāni tathāgatabalaiḥ śūnyāni / vaiśāradyāni vaiśāradyaiḥ śūnyāni / pratisamvidaḥ pratisamvidbhiḥ śūnyāni / mahāmaitrī mahāmaitryā śūnyā / mahākaruṇā mahākaruṇayā śūnyā / āveṇikabuddhadharmmā āveṇikabuddhadharmmaiḥ śūnyāḥ / bodhisattvo bodhisattvena śūnyāḥ / mahāsannāho mahāsannāhena śūnyaḥ / anena bhagavan paryyāyena sannāhasannaddho bodhisattvo mahāsattvo veditavyaḥ / bhagavān āha / evam eva subhūte evam etat tathā yathā vadasi / tat kasya hetoḥ / akṛtā hi subhūte sarvvākārajñatā / avikṛtā anabhisaṃskṛtā / yeṣāṃ kṛte bodhisattvena mahāsattvena mahāmannāhaḥ sannaddhaḥ / āha kena kāraṇena bhagavan sarvvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā Ghosa1913, p. 1381 yeṣāṃ kṛte bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ / bhagavān āha / kārakānupalabdhitām upādāya subhūte sarvvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā / te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ kṛte bodhisattvena mahāsattvena mahāsannāḥ sannaddhaḥ / tat kasya hetoḥ / tathā hi subhūte rūpaṃ na karoti na vikaroti / nābhisaṃskaroti / vedanā na karoti na vikaroti nābhisaṃskaroti / saṃjñā na karoti na vikaroti nābhisaṃskaroti / saṃskārā na kurvvanti na vikurvvanti nābhisaṃskurvvanti / vijñānaṃ na karoti na vikaroti nābhisaṃskaroti / cakṣuḥ subhūte na karoti na vikaroti nābhisaṃskaroti / śrotraṃ na karoti na vikaroti nābhisaṃskaroti / ghrāṇaṃ na karoti na vikaroti nābhisaṃskaroti / jihvā na karoti na vikaroti nābhisaṃskaroti / kāyo na karoti na vikaroti nābhisaṃskaroti / mano na karoti na vikaroti nābhisaṃskaroti / rūpaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / śabdo na karoti na vikaroti nābhisaṃskaroti / gandho na karoti na vikaroti nābhisaṃskaroti / raso na karoti na vikaroti nābhisaṃskaroti / sparśo na karoti na vikaroti nābhisaṃskaroti / dharmmā na kurvvanti na vikurvvanti nābhisaṃskurvvanti / cakṣurvvijñānaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / śrotravijñānaṃ na karoti na vikaroti nābhisaṃskaroti / ghrāṇavijñānaṃ na karoti na vikaroti nābhisaṃskaroti / jihvāvijñānaṃ na Ghosa1913, p. 1382 karoti na vikaroti nābhisaṃskaroti / kāyavijñānaṃ na karoti na vikaroti nābhisaṃskaroti / manovijñānaṃ na karoti na vikaroti nābhisaṃskaroti / cakṣuḥsaṃsparśo na karoti na vikaroti nābhisaṃskaroti / śrotrasaṃsparśo na karoti na vikaroti nābhisaṃskaroti / ghrāṇasaṃsparśo na karoti na vikaroti nābhisaṃskaroti / jihvāsaṃsparśo na karoti na vikaroti nābhisaṃskaroti / kāyasaṃsparśo na karoti na vikaroti nābhisaṃskaroti / manaḥsaṃsparśo na karoti na vikaroti nābhisaṃskaroti / cakṣuḥsaṃsparśapratyayavedanā na karoti na vikaroti nābhisaṃskaroti / śrotrasaṃsparśapratyayavedanā na karoti na vikaroti nābhisaṃskaroti / ghrāṇasaṃsparśapratyayavedanā na karoti na vikaroti nābhisaṃskaroti / jihvāsaṃsparśapratyayavedanā na karoti na vikaroti nābhisaṃskaroti / kāyasaṃsparśapratyayavedanā na karoti na vikaroti nābhisaṃskaroti / manaḥsaṃsparśapratyayavedanā na karoti na vikaroti nābhisaṃskaroti /

ātmā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / jīvaḥ sattvaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetoḥ / tathā hi so 'tyantatayā nopalabhyate / jīvaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetoḥ / tathā hi so 'tyantatayā nopalabhyate / jantuḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetoḥ / tathā hi so 'tyantatayā Ghosa1913, p. 1383 nopalabhyate / poṣaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / puruṣaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / pudgalaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetoḥ / tathā hi so 'tyantatayā nopalabhyate / manujaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / mānavaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / kārakaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / vedakaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / jānakaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / paśyakaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / svapnaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / māyā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / pratiśrutkā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / pratibhāsaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā Ghosa1913, p. 1384 nopalabhyate / pratibimbaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / marīcikā subhūte na karoti na vikaroti nābhisamṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / nirmmitaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / avidyā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / saṃskārāḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi te 'tyantatayā nopalabhyante / vijñānaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / nāmarūpaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / ṣaḍāyatanaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / sparśaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / vedanā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / tṛṣṇā subhūte na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi / sātyantatayā Ghosa1913, p. 1385 nopalabhyate / upādānaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / bhavaḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / jātiḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / jarāmaraṇaṃ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate /

dānapāramitā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / śīlapāramitā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / kṣāntipāramitā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / vīryyapāramitā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / dhyānapāramitā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / prajñāpāramitā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate /

Ghosa1913, p. 1386

adhyātmaśūnyatā subhūte na karoti na vikaroti nābhisaṃskasyeti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / bahirddhāśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / adhyātmabahirddhāśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / śūnyatāśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / mahāśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / paramārthaśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / saṃskṛtaśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / asaṃskṛtaśūnyatā na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / atyantaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / anavarāgraśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / anavakāraśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / prakṛtiśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / sarvvadharmmaśūnyatā subhūte na karoti na vikaroti Ghosa1913, p. 1387 nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / svalakṣaṇasaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / anupalambhaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / abhāvaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / svabhāvaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / abhāvasvabhāvaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate /

smṛtyupasthānāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / samyakprahāṇāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / ṛddhipādā subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi te 'tyantatayā nopalabhyante / indriyāṇi subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / balāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / bodhyaṅgāni na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / āryyāṣṭāṅgamārgaḥ subhūte Ghosa1913, p. 1388 na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā na vidyate / āryyasatyāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / dhyānāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / apramāṇāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / ārūpyasamāpattayaḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tā atyantatayā nopalabhyante / vimokṣāḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi te 'tyantatayā nopalabhyante / anupūrvvavihārasamāpattayaḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tā atyantatayā nopalabhyante / śūnyatānimittāpraṇihitavimokṣamukhāni na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny antyantatayā nopalabhyante / abhijñāḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tā atyantatayā nopalabhyante / sarvasamādhayaḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi te 'tyantatayā nopalabhyante / sarvadhāraṇīmukhāni na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / tathāgatabalāni subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / Ghosa1913, p. 1389 vaiśāradyāni subhūte na kurvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tāny atyantatayā nopalabhyante / pratisamvidaḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi tā atyantatayā nopalabhyante / mahāmaitrī subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / mahākaruṇā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / āveṇikabuddhadharmmāḥ subhūte na kurvvanti na vikurvvanti nābhisaṃskurvvanti / tat kasya hetos tathā hi te 'tyantatayā nopalabhyante / tathatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / avitathatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyante / ananyatathatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / dharmmatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / dharmmadhātuḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / dharmmāsthitā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / dharmmaniyāmatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / bhūtakoṭiḥ subhūte na karoti na vikaroti nābhisaṃskaroti Ghosa1913, p. 1390 / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / acintyadhātuḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi so 'tyantatayā nopalabhyate / bodhiḥ subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / sarvvajñatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / sarvvākārajñatā subhūte na karoti na vikaroti nābhisaṃskaroti / tat kasya hetos tathā hi sātyantatayā nopalabhyate / tad anena subhūte paryyāvaiṇikaṃ veditavyaṃ yathā akṛtā sarvvakārajñatā avikṛtā anabhisaṃskṛtā / te 'pi sattvā akṛtā avikṛtā anabhisaṃskrtā / yeṣāṃ kṛte bodhisatvena mahāsattvena mahāsannāhaḥ sannaddhaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate /

āha / yathāhaṃ bhagavan bhagavatā bhāvitasyārtham ājānāmi / rūpaṃ bhagavann abaddham amuktaṃ / vedanā abaddhā amuktā / saṃjā abaddhā amuktā / saṃskārā abaddhā amuktāḥ / vijñānam abaddham amuktaṃ /

athāyuṣmān pūrṇo maitrāyaṇīputro āyuṣmantaṃ subhūtim etad avocat / rūpam āyuṣman subhūte abaddham amuktaṃ / vedanā abaddhā amuktā / saṃjñā abaddhā amuktā / saṃskarā abaddhā amuktāḥ / vijñānam abaddham amuktaṃ / āhaivam etad āyuṣman pūrṇaivam etat / rūpam āyuṣman pūrṇābaddham amuktaṃ / vedanābaddhāmuktā / saṃjñābaddhāmuktā / saṃskārā abaddhā amuktāḥ / vijñānam abaddham amuktaṃ / pūrṇa āha / Ghosa1913, p. 1391 katamat tāvad āyuṣman subhūte yad abaddham amuktaṃ / katamā sā vedanā yābaddhāmuktā / katamā sā saṃjñā yābaddhāmuktā / katame te saṃskārā ye abaddhāmuktāḥ / katamat tad vijñānaṃ yad abaddham amuktaṃ / āha yad etad āyuṣman pūrṇa svapnopamaṃ rūpaṃ tad abaddham amuktaṃ / yeyaṃ svapnopamā vedanā sābaddhāmuktā / yeyaṃ svapnopamā saṃjñā sābaddhāmuktā / ya ime svapnopamāḥ saṃskārāḥ te 'baddhā amuktāḥ / yad etat svapnopamaṃ vijñānaṃ tad abaddham amuktaṃ / yad etan māyopamaṃ rūpaṃ tad baddham amuktaṃ / yeyaṃ māyopamā vedanā sābaddhāmuktā / yeyaṃ māyopamā saṃjñā sābaddhāmuktā / ya ime māyopamāḥ saṃskārāḥ te 'baddhā amuktāḥ / yad idaṃ māyopamaṃ vijñānaṃ tad baddham amuktaṃ /

yad etat pratiśrutkopamaṃ rūpaṃ tad abaddham amuktaṃ / yeyaṃ pratiśrutkopamā vedanā sābaddhāmuktā / yeyaṃ pratiśrutkopamā saṃjñā sābaddhāmuktā / ya ime pratiśrutkopamāḥ saṃskārās te 'baddhā amuktāḥ / yad etat pratiśrutakopamaṃ vijñānaṃ tad abaddham amuktaṃ / yad etat pratibhāsopamaṃ rūpaṃ tad abaddham amuktaṃ / yeyaṃ pratibhāsopamā vedanā sābaddhāmuktā / yeyaṃ pratibhāsopamā saṃjñā sābaddhāmuktā / ya ime pratibhāsopamāḥ saṃskārās te 'baddhā amuktāḥ / yad etat pratibhāsopamaṃ vijñānaṃ tad abaddham amuktaṃ / yad etat pratibimbopamaṃ rūpaṃ tad abaddham amuktaṃ / yeyaṃ pratibimbopamā vedanā sābaddhāmuktā / yeyaṃ pratibimbopamā saṃjñā sābaddhāmuktā / ya ime pratibimbopamāḥ saṃskārās te 'baddhā amuktāḥ / yad etat pratibimbopamaṃ vijñānaṃ tad abaddham amuktaṃ / yad etan marīcyupamaṃ rūpaṃ tad abaddham amuktaṃ / yeyaṃ marīcyupamā vedanā sābaddhāmuktā / yeyaṃ Ghosa1913, p. 1392 marīcyupamā saṃjñā sābaddhāmuktā / ya ime marīcyapamāḥ saṃskārās te 'baddhā amuktā / yad etan marīcyupamaṃ vijñānaṃ tad abaddham amuktaṃ / yad etan nirmmitopamaṃ rūpaṃ tad abaddham amuktaṃ / yeyaṃ nirmmitopamā vedanā na sābaddhāmuktā / yeyaṃ nirmmitopamā saṃjñā sābaddhāmuktā / ya ime nirmmitopamāḥ saṃskārās te 'baddhā amuktāḥ / yad etan nirmmitopamaṃ vijñānaṃ tad abaddham amukta /

atītam āyuṣman pūrṇa rūpam abaddham amuktaṃ / atītā vedanābaddhāmuktā / atītā saṃjñābaddhāmuktā / atītāḥ saṃskārāḥ abaddhā amuktāḥ / atītaṃ vijñānam abaddham amuktaṃ / pratyutpannam āyuṣman pūrṇa rūpam abaddham amuktaṃ / pratyutpannā vedanābaddhāmuktā / pratyutpannā saṃjñābaddhāmuktā / pratyutpannāḥ saṃskārā abaddhā amuktāḥ / pratyutpannaṃ vijñānam abaddham amuktaṃ / tat kasya hetos tathā hi / asattvād āyuṣman pūrṇa rūpasya rūpam abaddham amukta / asattvād vedanāyā vedanābaddhāmuktā / asatvāt saṃjñāyāḥ saṃjñābaddhāmuktā / asattvāt saṃskārāṇāṃ saṃskārā abaddhā amuktāḥ / asattvād vijñānasya vijñānam abaddham amuktaṃ / viviktatvād rūpasya rūpam abaddham amuktaṃ / viviktatvāt saṃjñāyāḥ saṃjñābaddhāmuktā / viviktatvāt saṃskārāṇāṃ saṃskārā abaddhā amuktāḥ / viviktatvād vijñānasya vijñānam abaddham amuktaṃ / anutpannatvād rūpasya rūpam abaddham amuktaṃ / anutpannatvād vedanāyā vedanābaddhāmuktā / anutpannatvāt saṃjñāyāḥ saṃjñābaddhāmuktā / anutpannatvāt saṃskārānāṃ saṃskārā abaddhā amuktāḥ / anutpannatvād vijñānasya vijñānam abaddham amuktaṃ /

kuśalam āyuṣman pūrṇa rūpam abaddham amuktaṃ / kuśalā vedanābaddhāmuktā / Ghosa1913, p. 1393 kuśalā saṃjñābaddhāmuktā / kuśalāḥ saṃskārā abaddhā amuktā / kuśalaṃ vijñānam abaddham amuktaṃ / akuśalam āyuṣman pūrṇa rūpam abaddham amuktaṃ / akuśalaṃ vedanābaddhāmuktā / akuśalā saṃjñā abaddhā amuktā / akuśalāḥ saṃskārā abaddhā amuktāḥ / akuśalaṃ vijñānam abaddham amuktaṃ / avyākṛtam āyuṣman pūrṇa rūpam abaddham amuktaṃ / avyākṛtā vedanābaddhāmuktā / avyākṛtā saṃjñābaddhāmuktā / avyākṛtāḥ saṃskārāḥ abaddhā amuktāḥ / avyākṛtaṃ vijñānam abaddham amuktaṃ / laukikam āyuṣman pūrṇa rūpam abaddham amuktaṃ / laukikā vedanābaddhāmuktā / laukikā saṃjñā abaddhā amuktā / laukikāḥ saṃskārā abaddhā amuktāḥ / laukikaṃ vijñānam abaddham amuktaṃ / lokottaram āyuṣman pūrṇa rūpam abaddham amuktaṃ / lokottarā vedanābaddhāmuktā / lokottarā saṃjñābaddhāmuktā / lokottarāḥ saṃskārā abaddhā amuktāḥ / lokottaraṃ vijñānam abaddham amuktaṃ / sāśravam āyuṣman pūrṇa rūpam abaddham amuktaṃ / sāśravā vedanābaddhāmuktā / sāśravā saṃjñābaddhāmuktā / sāśravāḥ saṃskārāḥ abaddhā amuktāḥ / sāśravaṃ vijñānam abaddham amuktaṃ / anāśravam āyuṣman pūrṇa rūpam abaddham amuktaṃ / anāśravā vedanābaddhāmuktā / anāśravā saṃjñābaddhāmuktā / anāśravāḥ saṃskārā abaddhā amuktāḥ / anāśravaṃ vijñānam abaddham amuktaṃ / tat kasya hetoḥ / asattvād rūpasya rūpam abaddham amuktaṃ / asattvād vedanāyāḥ vedanābaddhāmuktā / asattvāt saṃjñāyāḥ saṃjñābaddhāmuktā / asattvāt saṃskārāṇāṃ saṃskārā abaddhā amuktāḥ / asattvād vijñānasya vijñānam abaddham amuktaṃ / viviktattvād rūpasya rūpam abaddham amuktaṃ / viviktatvād vedanāyāḥ vedanābaddhāmuktā / viviktatvāt saṃjñāyā Ghosa1913, p. 1394 saṃjñābaddhāmuktā / viviktatvāt saṃskārāṇāṃ saṃskārā abaddhā amuktāḥ / viviktatvād vijñānasya vijñānam abaddham amuktaṃ / anutpannatvād rūpasya rūpam abaddham amuktaṃ / anutpannatvād vedanāyāḥ vedanābaddhāmuktā / anutpannatvāt saṃjñāyāḥ saṃjñābaddhāmuktā / anutpannatvāt saṃskārāṇāṃ saṃskārā abaddhā amuktāḥ / anutpannatvād vijñānasya vijñānam abaddham amuktaṃ /

sarvve dharmmā apy āyuṣman pūrṇa abaddhā amuktāḥ / asattvād abaddhā amuktāḥ / viviktatvād abaddhā amuktāḥ / anutpannatvād abaddhā amuktāḥ / dānapāramitāpy āyuṣman pūrṇa abaddhāmuktāḥ / śīlapāramitābaddhā amuktā / kṣāntipāramitābaddhāmuktā / vīryyapāramitābaddhāmuktā / dhyānapāramitābaddhāmuktā / prajñāpāramitābaddhāmuktā / asattvād dānapāramitābaddhāmuktā / viviktatvād dānapāramitābaddhāmuktā / anutpannatvād dānapāramitābaddhāmuktā / asattvāc chīlapāramitābaddhāmuktā / viviktatvāc chīlapāramitābaddhāmuktā / anutpannatvāc chīlapāramitābaddhāmuktā / asattvāt kṣāntipāramitābaddhāmuktā / viviktatvāt kṣāntipāramitābaddhāmuktā / anutpannatvāt kṣāntipāramitābaddhāmuktā / asattvād vīryyapāramitābaddhāmuktā / viviktatvāt* vīryyapāramitābaddhāmuktā / anutpannatvāt vīryyapāramitābaddhāmuktā / asattvāt dhyānapāramitābaddhāmuktā / viviktatvāt* dhyānapāramitābaddhāmuktā / anutpannatvāt* dhyānapāramitābaddhāmuktā / asattvāt prajñāpāramitābaddhāmuktā / viviktatvāt prajñāpāramitābaddhāmuktā / anutpannatvāt prajñāpāramitābaddhāmuktā /

Ghosa1913, p. 1395

adhyātmaśūnyatāpy abaddhāmuktā / bahirddhāśūnyatāpy abaddhāmuktā / adhyātmabahirddhāśūnyatāpy abaddhāmuktā / śūnyatāśūnyatāpy abaddhāmuktā / mahāśūnyatāpy abaddhāmuktā / paramārthaśūnyatāpy abaddhāmuktā / saṃskṛtaśūnyatāpy abaddhāmuktā / asaṃskṛtaśūnyatāpy abaddhāmuktā / atyantaśūnyatāpy abaddhāmuktā / anavarāgraśūnyatāpy abaddhāmuktā / anavakāraśūnyatāpy abaddhāmuktā / prakṛtiśūnyatāpy abaddhāmuktā / sarvvadharmmaśūnyatāpy abaddhāmuktā / svalakṣaṇaśūnyatāpy abaddhāmuktā / anupalambhaśūnyatāpy abaddhāmuktā / abhāvaśūnyatāpy abaddhāmuktā / svabhāvaśūnyatāpy abaddhāmuktā / abhāvasvabhāvaśūnyatāpy abaddhāmuktā /

asattvād adhyātmaśūnyatābaddhāmuktā / viviktatvād adhyātmaśūnyatābaddhāmuktā / anutpannatvād adhyātmaśūnyatābaddhāmuktā / asattvād bahirddhāśūnyatābaddhāmuktā / viviktatvād bahirddhāśūnyatābaddhāmuktā / anutpannatvād bahirddhāśūnyatābaddhāmuktā / asattvād adhyātmabahirddhāśūnyatābaddhāmuktā / viviktatvād adhyātmabahirddhāśūnyatābaddhāmuktā / anutpannatvād adhyātmabahirddhāśūnyatābaddhāmuktā / asattvāc chūnyatāśūnyatābaddhāmuktā / viviktatvāc chūnyatāśūnyatābaddhāmuktā / anutpannatvāc chūnyatāśūnyatābaddhāmuktā / asattvān mahāśūnyatābaddhāmuktā / viviktatvān mahāśūnyatābaddhāmuktā / anutpannatvān mahāśūnyatābaddhāmuktā / asattvāt paramārthaśūnyatābaddhāmuktā / viviktatvāt paramārthaśūnyatābaddhāmuktā / anutpannatvāt paramārthaśūnyatābaddhāmuktā / asattvāt saṃskṛtaśūnyatābaddhāmuktā / viviktatvāt saṃskṛtaśūnyatābaddhāmuktā / anutpannatvāt saṃskṛtaśūnyatābaddhāmuktā / asattvād asaṃskṛtaśūnyatābaddhāmuktā Ghosa1913, p. 1396 / viviktatvād asaṃskṛtaśūnyatābaddhāmuktā / anutpannatvād asaṃskṛtaśūnyatābaddhāmuktā / asattvād atyantaśūnyatābaddhāmuktā / viviktatvād atyantaśūnyatābaddhāmuktā / anutpannatvād atyantaśūnyatābaddhāmuktā / asattvād anavarāgraśūnyatābaddhāmuktā / viviktatvād anavarāgraśūnyatābaddhāmuktā / anutpannatvād anavarāgraśūnyatābaddhāmuktā / asattvād anavakāraśūnyatābaddhāmuktā / viviktatvād anavakāraśūnyatābaddhāmuktā / anutpannatvād anavakāraśūnyatābaddhāmuktā / asattvāt prakṛtiśūnyatābaddhāmuktā / viviktatvāt prakṛtiśūnyatābaddhāmuktā / anutpannatvāt prakṛtiśūnyatābaddhāmuktā / asattvāt sarvvadharmmaśūnyatābaddhāmuktā / viviktatvāt sarvvadharmmaśūnyatābaddhāmuktā / anutpannatvāt sarvvadharmmaśūnyatābaddhāmuktā / asattvāt svalakṣaṇaśūnyatābaddhāmuktā / viviktatvāt svalakṣaṇaśūnyatābaddhāmuktā / anutpannatvāt svalakṣaṇaśūnyatābaddhāmuktā / asattvād anupalambhaśūnyatābaddhāmuktā / viviktatvād anupalambhaśūnyatābaddhāmuktā / anutpannatvād anupalambhaśūnyatābaddhāmuktā / asattvād abhāvaśūnyatābaddhāmuktā / viviktatvād abhāvaśūnyatābaddhāmuktā / anutpannatvād abhāvaśūnyatābaddhāmuktā / asattvāt svabhāvaśūnyatābaddhāmuktā / viviktatvāt svabhāvaśūnyatābaddhāmuktā / anutpannatvāt svabhāvaśūnyatābaddhāmuktā / asatvād abhāvasvabhāvaśūnyatābaddhāmuktā / viviktatvād abhāvasvabhāvaśūnyatābaddhāmuktā / anutpannatvād abhāvasvabhāvaśūnyatābaddhāmuktā /

smṛtyupasthānāny āyuṣman pūrṇābaddhāny amuktāni / samyakprahāṇāny apy Ghosa1913, p. 1397 āyuṣman parṇābaddhāny amuktāni / ṛddhipādā apy āyuṣman pūrṇābaddhā amuktāḥ / indriyāṇy apy āyuṣman pūrṇābaddhāny amuktāni / balāny apy āyuṣman pūrṇābaddhāny amuktāni / bodhyaṅgāny apy āyuṣman pūrṇābaddhāny amuktāni / āryyāṣṭāṅgamārgo 'py āyuṣman pūrṇābaddho 'muktaḥ /

asattvāt smṛtyupasthānāny abaddhāny amuktāni / viviktatvāt smṛtyupasthānāny abaddhāny amuktāni / anutpannatvāt smṛtyupasthānāny abaddhāny amuktāni / asattvāt samyakprahāṇāny abaddhāny amuktāni / viviktatvāt samyakprahāṇāny abaddhāny amuktāni / anutpannatvāt samyakprahāṇāny abaddhāny amuktāni / asattvād ṛddhipādā abaddhā amuktāḥ / viviktatvād ṛddhipādā abaddhā amuktāḥ / anutpannatvād ṛddhipādā abaddhā amuktāḥ / asattvād indriyāṇy abaddhāny amuktāni / viviktatvād indriyāṇy abaddhāny amuktāni / anutpannatvād indriyāṇy abaddhāny amuktāni / asattvād balāny abaddhāny amuktāni / viviktatvād balāny abaddhāny amuktāni / anutpannatvād balāny abaddhāny amuktāni / asattvād bodhyaṅgāny abaddhāny amuktāni / viviktatvād bodhyaṅgāny abaddhāny amuktāni / anutpannatvād bodhyaṅgāny abaddhāny amuktāni / asattvād āryyāṣṭāṅgāmārgo 'baddho 'muktaḥ / viviktatvād āryyāṣṭāṅgāmārgo 'baddho 'muktaḥ / anutpannatvād āryyāṣṭāṅgāmārgo 'baddho 'muktaḥ /

āryyasatyāny apy āyuṣman pūrṇābaddhāny amuktāni / dhyānāny apy āyuṣman pūrṇābaddhāny amuktāni / apramāṇāny āyuṣman pūrṇābaddhāny amuktāni / ārūpyasamāpattayo 'py āyuṣman pūrṇābaddhā amuktāḥ / vimokṣā apy āyuṣman pūrṇābaddhā amuktāḥ / anupūrvvavihārasamāpattayo 'py āyuṣman pūrṇābaddhā amuktāḥ / śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣman Ghosa1913, p. 1398 pūrṇābaddhāny amuktāni / abhijñā apy āyuṣman pūrṇābaddhā amuktāḥ / sarvvasamādhayo 'py āyuṣman pūrṇābaddhā amuktāḥ / sarvvadhāraṇīmukhāny apy āyuṣman pūrṇābaddhāny amuktāni /

tat kasya hetoḥ / asattvād āyuṣman pūrṇāryyasatyāny abaddhāny amuktāni / viviktatvād āryyasatyāny abaddhāny amuktāni / anutpannatvād āryyasatyāny abaddhāny amuktāni / asattvād āyuṣman pūrṇa dhyānāny abaddhāny amuktāni / viviktatvāt* dhyānāny abaddhāny amuktāni / anutpannatvāt* dhyānāny abaddhāny amuktāni / asattvād āyuṣman pūrṇāpramāṇāny abaddhāny amuktāni / viviktatvād apramāṇāny abaddhāny amuktāni / anutpannatvād apramāṇāny abaddhāny amuktāni / asattvād āyuṣman pūrṇārūpyasamāpattayo 'baddhā amuktāḥ / viviktatvād ārūpyasamāpattayo 'baddhā amuktāḥ / anutpannatvād ārūpyasamāpattayo 'baddhā amuktāḥ / asattvād āyuṣman pūrṇa vimokṣā abaddhā amuktāḥ / viviktatvād vimokṣā abaddhā amuktāḥ / anutpannatvād vimokṣā abaddhā amuktāḥ / asattvād āyuṣman pūrṇa navānupūrvavihārasamāpattayo 'baddhā amuktā / viviktatvān navānupūrvvavihārasamāpattayo 'baddhā amuktāḥ / anutpannatvān navānupūrvvavihārasamāpattayo 'baddhā amuktāḥ / asattvād āyuṣman pūrṇa śūnyatānimittāpraṇihitavimokṣamukhāny abaddhāny amuktāni / viviktatvāc chūnyatānimittāpraṇihitavimokṣamukhāny abaddhāny amuktāni / anutpannatvāc chūnyatānimittāpraṇihitavimokṣamukhāny abaddhāny amuktāni / asattvād āyuṣman pūrṇābhijñā abaddhā amuktāḥ / viviktatvād abhijñā abaddhā amuktāḥ / anutpannatvād abhijñā abaddhā amuktāḥ / asattvad āyuṣman pūrṇa samādhayo 'baddhā amuktāḥ / viviktatvāt Ghosa1913, p. 1399 samādhayo 'baddhā amuktāḥ / anutpannatvāt samādhayo 'baddhā amuktāḥ asattvād āyuṣman pūrṇa dhāraṇīmukhāny abaddhāny amuktāni / viviktatvād dhāraṇīmukhāny abaddhāny amuktāni / anutpannatvād dhāraṇīmukhāny abaddhāny amuktāni /

tathāgatabalāny apy āyuṣman pūrṇābaddhāny amuktāni / vaiśāradyāny apy āyuṣman pūrṇābaddhāny amuktāni / pratisamvido 'py āyuṣman pūrṇābaddhā amuktāḥ / mahāmaitry āyuṣman pūrṇābaddhāmuktā / mahākaruṇāpy āyuṣman pūrṇābaddhāmuktā / āveṇikabuddhadharmmā apy āyuṣman pūrṇābaddhā amuktāḥ / tat kasya hetoḥ / asattvād āyuṣman pūrṇa tathāgatabalāny abaddhāny amuktāni / viviktatvāt tathāgatabalāny abaddhāny amuktāni / anutpannatvāt tathāgatabalāny abaddhāny amuktāni / asattvād vaiśāradyāny abaddhāny amuktāni / viviktatvād vaiśāradyāny abaddhāny amuktāni / asattvād vaiśāradyāny abaddhāny amuktāni / asattvāt pratisamvido 'baddhā amuktāḥ / viviktatvāt pratisamvido 'baddhā amuktāḥ / anutpannatvāt pratisamvido 'baddhā amuktāḥ / asattvān mahāmaitrī abaddhāmuktā / viviktatvān mahāmaitrī abaddhāmuktā / anutpannatvān mahāmaitrī abaddhāmuktā / asattvān mahākaruṇābaddhāmuktā / viviktatvān mahākaruṇābaddhāmuktā / anutpannatvān mahākaruṇābaddhāmuktā / asattvād āveṇikabuddhadharmmā abaddhā amuktāḥ / viviktatvād āveṇikabuddhadharmmā abaddhā amuktāḥ / anutpannatvād āveṇikabuddhadharmmā abaddhā amuktāḥ / sarvvajñatāpy āyuṣman pūrṇābaddhāmuktā / mārgākārajñatāpy āyuṣman pūrṇābaddhāmuktā / sarvvākārajñatāpy āyuṣman pūrṇābaddhāmuktā Ghosa1913, p. 1400 asattām upādāya sarvvajñatābaddhāmuktā / viviktatām upādāya sarvvajñatābaddhāmuktā / anutpannatām upādāya sarvvajñatābaddhāmuktā / asattām upādāya mārgākārajñatābaddhāmuktā / viviktatām upādāya mārgākārajñatābaddhāmuktā / anutpannatām upādāya mārgākārajñatābaddhāmuktā / asattām upādāya sarvvākārajñatābaddhāmuktā / viviktatām upādāya sarvvākārajñatābaddhāmuktā / anutpannatām upādāya sarvvākārajñatābaddhāmuktā / bodhisattvo 'py āyuṣman pūrṇābaddho 'muktaḥ / buddho 'py abaddho 'muktaḥ / asattām upādāya bodhisattvo 'baddho 'muktaḥ / viviktatām upādāya bodhisattvo 'baddho 'muktaḥ / anutpannatām upādāya bodhisattvo 'baddho 'muktaḥ / asattām upādāya buddho 'baddho 'muktaḥ / viviktatām upādāya buddho 'baddho 'muktaḥ / anutpannatām upādāya buddho 'baddho 'muktaḥ / tathatāpy āyuṣman pūrṇābaddhāmuktā / avitathatāpy abaddhāmuktā / ananyatathatāpy abaddhāmuktā / dharmmatāpy abaddhāmuktā / dharmmadhātur apy abaddho 'muktaḥ / dharmmaniyāmatāpy abaddhāmuktaḥ / bhūtakoṭir apy abaddhāmuktaḥ / asattām upādāya tathatābaddhāmuktā / viviktatām upādāya tathatābaddhāmuktā / anutpannatām upādāya tathatābaddhāmuktā / asattām upādāya avitathatābaddhāmuktā / viviktatām upādāyāvitathatābaddhāmuktā / anutpannatām upādāyāvitathatābaddhāmuktā / asattām upādāyānanyatathatābaddhāmuktā / viviktatām upādāyānanyatathatābaddhāmuktā / anutpannatām upādāyānanyatathatābaddhāmuktā / asattām upādāya dharmmatābaddhāmuktā / viviktatām upādāya dharmmatābaddhāmuktā / anutpannatām upādāya dharmmatābaddhāmuktā / Ghosa1913, p. 1401 asattām upādāya dharmmadhātur abaddho 'muktaḥ / viviktatām upādāya dharmmadhātur abaddho 'muktaḥ / anutpannatām upādāya dharmmadhātur abaddho 'muktaḥ / asattām upādāya dharmmasthititābaddhāmuktā / viviktatām upādāya dharmmasthititābaddhāmuktā / anutpannatām upādāya dharmmasthititābaddhāmuktā / asattām upādāya dharmmaniyāmatābaddhāmuktā / viviktatām upādāya dharmmaniyāmatābaddhāmuktā / anutpannatām upādāya dharmmaniyāmatābaddhāmuktā / asattām upādāya bhūtakoṭir abaddho 'muktaḥ / viviktatām upādāya bhūtakoṭir abaddho 'muktaḥ / anutpannatām upādāya bhūtakoṭir abaddho 'muktaḥ / asaṃskṛtam apy āyuṣman pūrṇābaddham amuktaṃ / asattām upādāya 'saṃskṛtam abaddham amuktaṃ / viviktatām upādāyāsaṃskṛtam adbaddham amuktaṃ / anutpannatām upādāyāsaṃskṛtam abaddham amuktaṃ / idam āyuṣman pūrṇa bodhisattvānāṃ mahāsattvānām āmaḥ / abaddham amuktaṃ nāmadharmmamukhaṃ /

yad dānapāramitābaddhāmuktā / śīlapāramitābaddhāmuktā / kṣāntipāramitābaddhāmuktā / vīryyapāramitābaddhāmuktā / dhyānapāramitābaddhāmuktā / prajñāpāramitābaddhāmuktā / adhyātmaśūnyatābaddhāmuktā / bahirddhāśūnyatābaddhāmuktā / adhyātmabahirddhāśūnyatābaddhāmuktā / śūnyatāśūnyatābaddhāmuktā / mahāśūnyatābaddhāmuktā / paramārthaśūnyatābaddhāmuktā / saṃskṛtaśūnyatābaddhāmuktā / asaṃskṛtaśūnyatābaddhāmuktā / atyantaśūnyatābaddhāmuktā / anavarāgraśūnyatābaddhāmuktā / anavakāraśūnyatābaddhāmuktā / prakṛtiśūnyatābaddhāmuktā / sarvvadharmmaśūnyatābaddhāmktā / svalakṣaṇaśūnyatābaddhāmuktā Ghosa1913, p. 1402 / anupalambhaśūnyatābaddhāmuktā / abhāvaśūnyatābaddhāmuktā / svabhāvaśūnyatābaddhāmuktā / abhāvasvabhāvaśūnyatābaddhāmuktā /

smṛtyupasthānāny abaddhāny amuktāni / samyakprahāṇāny abaddhāny amuktāni / ṛddhipādā abaddhā amuktāḥ / indriyāṇy abaddhāny amuktāni / balāny abaddhāny amuktāni / bodhyaṅgāny abaddhāny amuktāni / āryyāṣṭāṅgamārgo 'baddho 'muktaḥ / āryyasatyāny abaddhāny amuktāni / dhyānāny abaddhāny amuktāni / apramāṇāny abaddhāny amuktāni / ārūpyasamāpattayo 'baddhā amuktāḥ / vimokṣā abaddhā amuktāḥ / anupūrvvavihārasamāpattayo 'baddhā amuktāḥ / śūnyatānimittāpraṇihitavimokṣamukhāny abaddhāny amuktāni / abhijñā abaddhāmuktā / samādhayo 'baddhā amuktāḥ / dhāraṇīmukhāny abaddhāny amuktāni / tathāgatabalāny abaddhāny amuktāni / vaiśāradyāny abaddhāny amuktāni / pratisamvido 'baddhā amuktāḥ / mahāmaitry abaddhāmuktā / mahākaruṇābaddhāmuktā / āveṇikabuddhadharmmā abaddhā amuktāḥ / bodhir abaddhāmuktā / sarvvajñatābaddhāmuktā / mārgākārajñatābaddhāmuktā / sarvvākārajñatābaddhāmuktā / bodhisattvo 'baddho 'muktaḥ / buddho 'baddho 'muktaḥ / tathatābaddhāmuktā / avitathatābaddhāmuktā / ananyatathatābaddhāmuktā / dharmmatābaddhāmuktā / dharmmadhātur abaddho 'muktaḥ / dharmmasthititābaddhāmuktā / dharmmaniyāmatābaddhāmuktā / bhūtakoṭir abaddho 'muktaḥ / asaṃskṛtatābaddhāmuktā /

so 'baddhāmuktāyāṃ dānapāramitāyāṃ sthitvā / abaddhāmuktāyāṃ śīlapāramitāyāṃ sthitvā / abaddhāmuktāyāṃ kṣāntipāramitāyāṃ sthitvā / abaddhāmuktāyāṃ vīryyapāramitāyāṃ sthitvā / abaddhāmuktāyāṃ Ghosa1913, p. 1403 dhyānapāramitāyāṃ sthitvā / abaddhāmuktāyāṃ prajñāpāramitāyāṃ sthitvā / abaddhāmuktāyām adhyātmaśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ bahirddhāśūnyatāyāṃ sthitvā / abaddhāmuktāyām adhyātmabahirddhāśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ śūnyatāśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ mahāśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ paramāthaśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ saṃskṛtaśūnyatāyāṃ sthitvā / abaddhāmuktāyām asaṃskṛtaśūnyatāyāṃ sthitvā / abaddhāmuktāyām atyantaśūnyatāyāṃ sthitvā / abaddhāmuktāyām anavarāgraśūnyatāyāṃ sthitvā / abaddhāmuktāyām anavakāraśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ prakṛtiśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ sarvvadharmmaśūnyatāyāṃ sthitvā / abaddhāmuktāyā svalakṣaṇaśūnyatāyāṃ sthitvā / abaddhāmuktāyām anupalambhaśūnyatāyāṃ sthitvā / abaddhāmuktāyām abhāvaśūnyatāyāṃ sthitvā / abaddhāmuktāyāṃ svabhāvaśūnyatāyāṃ sthitvā / abaddhāmuktāyām abhāvasvabhāvaśūnyatāyāṃ sthitvā / abaddhāmukteṣu caturṣu smṛtyupasthāneṣu sthitvā / abaddhāmukteṣu caturṣu samyakprahāṇeṣu sthitvā / abaddhāmukteṣu caturṣu ṛddhipādeṣu sthitvā / abaddhāmukteṣu pañcasv indriyeṣu sthitvā / abaddhāmukteṣu pañcasu baleṣu sthitvā / abaddhāmukteṣu saptasu bodhyaṅgeṣu sthitvā / abaddhāmukte āryyāṣṭāṅgamārge sthitvā / abaddhāmukteṣv āryyasatyeṣu sthitvā / abaddhāmukteṣu caturṣu dhyāneṣu sthitvā / abaddhāmukteṣu caturṣv apramāṇeṣu sthitvā / abaddhāmuktāsu caturṣv ārūpyasamāpattiṣu sthitvā / abaddhāmukteṣu aṣṭāsu vimokṣeṣu sthitvā / abaddhāmuktāsu navasv anupūrvvavihārasamāpattiṣu sthitvā / abaddhāmukteṣu śūnyatānimittāpraṇihitavimokṣamukheṣu sthitvā / abaddhāmuktāsv ābhijñāsu Ghosa1913, p. 1404 sthitvā / abaddhāmukteṣu samādhiṣu sthitvā / abaddhāmukteṣu dhāraṇīmukheṣu sthitvā / abaddhāmukteṣu daśasu tathāgatabaleṣu sthitvā / abaddhāmukteṣu caturṣu vaiśāradyeṣu sthitvā / abaddhāmuktāsu catasṛṣu pratisamvitsu sthitvā / abaddhāmuktāyāṃ mahāmaitryāṃ sthitvā / abaddhāmuktāyāṃ mahākaruṇāyāṃ sthitvā / abaddhāmukteṣv āveṇikabuddhadharmmeṣu sthitvā / abaddhāmuktāyāṃ bodhau sthitvā / abaddhāmuktāyāṃ sarvvajñatāyāṃ sthitvā / abaddhāmuktāyāṃ mārgākārajñatāyāṃ sthitvā / abaddhāmuktāyāṃ sarvvākārajñatāyāṃ sthitvā / abaddhāmuktāyāṃ tathatāyāṃ sthitvā / abaddhāmuktāyām avitathatāyāṃ sthitvā / abaddhākuktāyām ananyatathatāyāṃ sthitvā / abaddhāmuktāyāṃ dharmmatāyāṃ sthitvā / abaddhāmukte dharmmadhātau sthitvā / abaddhāmuktāyāṃ dharmmasthititāyāṃ sthitvā / abaddhāmuktāyāṃ dharmmaniyāmatāyāṃ sthitvā / abaddhāmuktāyāṃ bhūtakoṭau sthitvā / abaddhāmukte 'saṃskṛte sthitvā / abaddhāmukte 'baddhāmuktān sattvān parimocayiṣyati /

abaddhāmukto 'baddhāmuktaṃ buddhakṣetraṃ pariśodhayiṣyati / abaddhāmukto 'baddhāmuktān buddhān bhagavataḥ paryyupāsiṣyata / abaddhāmukto 'baddhāmuktān dharmmān* śroṣyati / abaddhāmukto 'baddhāmuktair buddhair bhagavadbhir na jātu virahito bhaviṣyati / abaddhākukto 'baddhāmuktābhir abhijñābhir na jātu virahito bhaviṣyati / abaddhāmukto 'baddhāmuktaiḥ pañcabhiś cakṣurbhir na jātu virahito bhavati / abaddhāmukto 'baddhāmuktābhir dhāraṇībhir na jātu virahito bhaviṣyati / abaddhāmukto 'baddhāmuktaiḥ samābhir na jātu virahito bhaviṣyati / abaddhāmukto 'baddhāmuktāṃ mārgākārajñatām utpādayiṣyati / abaddhāmukto 'ddhāmuktāṃ sarvvajñatāṃ sarvvākārajñatām Ghosa1913, p. 1405 abhisambhotsyate / abaddhāmukto 'baddhāmuktaṃ dharmmacakraṃ pravarttayiṣyati / abaddhāmukto 'baddhāmuktān sattvāṃs triṣu yāneṣu niyojayiṣyati / evaṃ khalv āyuṣman pūrṇa bodhisattvo mahāsattvo 'baddhāmukto 'baddhāmuktābhiḥ ṣaḍbhiḥ pāramitābhiḥ sarvvadharmmā nanu bhotsyate / asattām upādāya viviktatām upādāya / anutpannatām upādāya /

evaṃ khalv āyuṣman pūrṇa bodhisattvo mahāsattvo 'baddhāmukto mahāyānasannāhasannaddha iti veditavyaḥ /

athāyuṣman subhūtir bhagavantam etad avocat / katamad bhagavan bodhisattvasya mahāsattvasya mahāyānaṃ / kiyanto bhagavan bodhisattvo mahāsattvo mahāyānasaṃprasthitā veditavyāḥ / kutas tad yānaṃ niryāsyati / kva vā tad yānaṃ sthāsyati / ko vā tena yānena niryāsyati / evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / yat subhūte evaṃ vadasi / katamad bodhisattvasya mahāsattvasya mahāyānaṃ / ṣaṭpāramitā subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / katame ṣaṭ / dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryyapāramitā, dhyānapāramitā, prajñāpāramitā /

iha subhūte bodhisattvo mahāsattvaḥ sarvvākārajñatāpranisaṃyuktair manasikārair dānam arthibhyo dadāti yad utādhyātmikabāhyāni vastuni tac ca sarvvasattvaiḥ sārddhaṃ sādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksambodhau pariṇāmayaty anupalambhayogena / iyaṃ bodhisattvasya mahāsattvasya dānapāramitā / āha / katamā bhagavan bodhisattvasya mahāsattvasya śīlapāramitā / bhagavān āha / iha subhūte bodhisattvo mahāsattvaḥ Ghosa1913, p. 1406 sarvvākārajñatāpratisaṃyuktaiś cittotpādair ātmanā ca daśakuśalān karmmapathān samādāya varttate / parāṃś ca daśakuśaleṣu karmmapatheṣu samādāpayati niveśayati pratiṣṭhāpayati anupalambhayogena / iyaṃ bodhisattvasya mahāsattvasya parāmṛṣṭā śīlapāramitā / āha / katamā bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā / bhagavān āha / iha subhūte bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārair ātmanā ca kṣāntisampanno bhavati / parāṃś ca kṣāntau samādāpayanty anupalambhayogena / iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā / āha / katamā bhagavan bodhisattvasya mahāsattvasya vīryyapāramitā / bhagavān āha / iha subhūte bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktair manasikārair ātmanā ca pañcasu pāramitāsv anikṣiptadhuro bhavati / parāṃś ca pañcasu pāramitāsu niyojayaty anupalambhayogena / iyaṃ bodhisattvasya mahāsattvasya vīryyapāramitā / āha / katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā / bhagavān āha / iha subhūte bodhisattvo mahāsattvaḥ sarvvākārajñatā pratisaṃyuktair manasikārair upāyakauśalena dhyānāni samāpadyate / parāṃś ca dhyāneṣu samādāpayaty anupalambhayogena / iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā / āha / katamā bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā / bhagavān āha / iha subhūte bodhisattvasya mahāsattvasya sarvvākārajñatāpratisaṃyuktaiś cittotpādair ātmanā ca sarvvadharmmān nābhiniviśate / sarvvadharmmāṇāñ ca prakṛtiṃ pratyavekṣate anupalambhayogena / sarvvadharmmān anabhiniviśya sarvvadharmmaprakṛtipratyavekṣaṇatāyāṃ Ghosa1913, p. 1407 sattvān samādāpayati niveśayati pratiṣṭhāpayati anupalambhayogena / iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā / idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad utādhyātmaśūnyatā, bahirddhāśūnyatā, adhyātmabahirddhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā / atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvvadharmmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā /

tatra katamādhyātmaśūnyatā, adhyātmikā dharmmā ucyante / cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ / tatra cakṣuś cakṣuṣā śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / śrotraṃ śrotreṇa śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / ghrāṇaṃ ghrāṇena śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / jihvā jihvayā śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / kāyaḥ kāyena śūnyo 'kūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / mano manasā śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'dhyātmaśūnyatā /

tatra katamā bahirddhāśūnyatā, bāhyādharmmā ucyante rūpaśabdagandharasasaṃsparśadharmmā / tatra rūpaṃ rūpeṇa śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / śabdaḥ śabdena śūnyo 'kūṭasthāvināśitām Ghosa1913, p. 1408 upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / gandho gandhena śūnyo 'kūṭasthāvināśitām upadāya / tat kasya hetoḥ prakṛtir asyaiṣā / raso rasena śūnyo 'kūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / sparśaḥ sparśena śūnyo 'kūṭasthāvināśitām upadāya / tat kasya hetoḥ prakṛtir asyaiṣā / dharmmā dharmmaiḥ śūnyā akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate bahirddhāśūnyatā /

tatra katamādhyātmabahirddhāśūnyatā, ṣaḍādhyātmikāny āyatanāni, ime ucyante ādhyātmikabāhyadharmmāḥ / tatrādhyātmikādharmmā bāhyadharmmaiḥ śūnyāḥ akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / ime bāhyā dharmmāḥ ādhyātmikair dharmmaiḥ śūnyāḥ akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate adhyātmabahirddhāśūnyatā / tatra katamā śūnyatāśūnyatā / yā sarvvadharmmāṇāṃ śūnyatā tayā śūnyatayā śūnyā śūnyatākūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate śūnyatāśūnyatā / tatra katamā mahāśūnyatā, pūrvvā dik pūrvvayā diśā śūnyā, dakṣiṇā dig dakṣiṇayā diśā śūnyā / paścimā dik paścimayā diśā śūnyā / uttarā dig uttarayā diśā śūnyā / adhastād dig adhastād diśā śūnyā / upariṣṭād dig upariṣṭād diśā śūnyā / evaṃ vidiśo vidigbhiḥ śūnyā / akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir eṣām iyaṃ / iyam ucyate mahāśūnyatā / tatra katamā paramāthaśūnyatā / paramārthā ucyante ye nirvvānti / tac ca nirvvāṇaṃ nirvvāṇena śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir eṣām iyaṃ / Ghosa1913, p. 1409 iyam ucyate paramārthaśūnyatā / tatra katamā saṃskṛtaśūnyatā / saṃskṛtam ucyate / kāmadhātuḥ rūpadhātuḥ ārūpyadhātuḥ tatra kāmadhātuḥ kāmadhātunā śūnyaḥ / rūpadhātū rūpadhātunā śūnyaḥ / ārūpyadhātur ārūpyadhātunā śūnyaḥ akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir eṣām iyaṃ / iyam ucyate saṃskṛtaśūnyatā / tatra katamāsaṃskṛtaśūnyatā / asaṃskṛtam ucyate yasya notpādo na nirodho na sthiter anyathātvam idam ucyate / saṃskṛtaṃ / tac cāsaṃskṛtam asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'saṃskṛtaśūnyatā / tatra katamātyantaśūnyatā yasyānto nopalabhyate tad atyantaṃ / atyantam atyantena śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'tyantaśūnyatā / tatra katamānavarāgraśūnyatā / yasyāvaraṃ nopalabhyate / nāgraṃ tasyāgatir nopalabhyate nogatiḥ / anavarāgram anavarāgreṇa śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'navarāgraśūnyatā / tatra katamānavakāraśūnyatā / yatra na kasyacid dharmmasya cchoraṇam asti, anavakāro 'navakāreṇa śūnyo 'kūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'navakāraśūnyatā / tatra katamā prakṛtiśūnyatā, yā sarvvadharmmāṇāṃ prakṛtiḥ saṃskṛtānāṃ vāsaṃskṛtānāṃ vā, sā na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ na bodhisattvair mahāsattvair na tathāgatair arhadbhiḥ samyaksambuddhaiḥ kṛtā prakṛtiḥ prakṛtyāśūnyākūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyā iyaṃ / iyam ucyate prakṛtiśūnyatā / tatra katamā sarvvadharmmaśūnyatā / Ghosa1913, p. 1410 sarvvadharmmā ucyante / rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ / rūpaṃ śabdo gandho rasaḥ sparśo dharmmāḥ / cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ / cakṣuḥsaṃsparśaḥ śrotrasaṃsparśaḥ ghrāṇasaṃsparśaḥ jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaḥ / cakṣuḥsaṃsparśajā vedanā, śrotrasaṃsparśajā vedanā, ghrāṇasaṃsparśajā vedanā, jihvāsaṃsparśajā vedanā, kāyasaṃsparśajā vedanā, manaḥsaṃsparśajā vedanā / rūpiṇo dharmmāḥ / arūpiṇo dharmmāḥ / saṃskṛtā dharmmā, asaṃskṛtā dharmmāḥ / ime ucyante sarvvadharmmāḥ / sarvvadharmmāḥ sarvvadharmmaiḥ śūnyāḥ akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir eṣām iyaṃ / iyam ucyate sarvvadharmmaśūnyatā / tatra katamā svalakṣaṇaśūnyatā / rūpalakṣaṇaṃ rūpam anupalambhanām alakṣaṇā vedanā / udgrahaṇalakṣaṇā saṃjñā / abhijñāsaṃskāralakṣaṇāḥ saṃskārāḥ / vijñānalakṣaṇaṃ vijñānaṃ / duḥkhalakṣaṇāḥ skandhāḥ / āśīviṣalakṣaṇā dhātavaḥ / āpaddvāralakṣaṇāny āyatanāni / sāmagrīlakṣaṇaḥ / pratītyasamutpādaḥ / parityāgalakṣaṇā dānapāramitā / anudvāhalakṣaṇā śīlapāramitā / akopanālakṣaṇā kṣāntipāramitā / anavasadyalakṣaṇā vīryyapāramitā / saṃgrahalakṣaṇā dhyānapāramitā / asaṅgalakṣahā prajñāpāramitā / akopanālakṣaṇāni catvāri dhyānāni, catvāryy apramāṇāni catasra ārūpyasamāpattayaḥ / nairyānikalakṣaṇāḥ saptatriṃśad bodhipakṣā dharmmāḥ / viviktalakṣaṇaṃ śūnyatāvimokṣamukhaṃ / śāntalakṣaṇam ānimittavimokṣamukhaṃ / duḥkhāmohalakṣaṇam apraṇihitavimokṣamukhaṃ / vimocanālakṣaṇā vimokṣāḥ / sunicitalakṣaṇāni balāni / supratiṣṭhitalakṣaṇāni vaiśāradyāni / anācchedyalakṣaṇāḥ Ghosa1913, p. 1411 pratisamvidaḥ / hitopasaṃhāralakṣaṇā mahāmaitrī / ghrāṇalakṣaṇā mahākaruṇā / prāmodyalakṣaṇā mahāmuditā / asaṃkīrṇalakṣaṇā mahopekṣā / asaṃhāryyalakṣaṇā aṣṭādaśāveṇikā buddhadharmmāḥ / pratyakṣālakṣaṇā sarvvākārajñatājñānaṃ / yac ca saṃskṛtānāṃ dharmmāṇāṃ lakṣaṇaṃ yac cāsaṃskṛtānāṃ dharmmāṇāṃ lakṣaṇaṃ / svenasvena lakṣaṇena sarvva ete dharmmāḥ śūnyāḥ akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir eṣām iyaṃ / iyam ucyate svalakṣaṇaśūnyatā / tatra katamā anupalambhaśūnyatā / yatrātītaṃ nopalabhyate / anāgataṃ nopalabhyate / pratyutpannasya sthitir nopalabhyate / anupalambho 'nupalambhena śūnyo 'kūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'nupalambhaśūnyatā / tatra katamābhāvasvabhāvaśūnyatā / nāsti sāṃyogikaḥ svabhāvaḥ pratītyasamupannatvāt sarvvadharmmāṇāṃ / saṃyogaḥ saṃyogena śūnyo 'kūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣā / iyam ucyate 'bhāvasvabhāvaśūnyatā / punar aparaṃ subhūte bhāvo bhāvena śūnyaḥ / abhāvo 'bhāvena śūnyaḥ / svabhāvaḥ svabhāvena śūnyaḥ / parabhāvaḥ parabhāvena śūnyaḥ / tatra katamābhāvaḥ / bhāva ucyate pañca skandhāḥ / pañca skandhāḥ pañcaskandhaiḥ śūnyāḥ / evaṃ bhāvo bhāvena śūnyaḥ / katama abhāvaḥ svabhāvena śūnyaḥ / abhāva ucyate 'saṃskṛtaṃ / tac cāsaṃskṛtam asaṃskṛtena śūnyaṃ / abhāvo 'bhāvena śūnyaḥ / svabhāvaḥ svabhāvena śūnyaḥ / parabhāvaḥ parabhāvena śūnyaḥ / svabhāva ucyate prakṛtir aviparītaṃ / tatra yā śūnyatā Ghosa1913, p. 1412 sā na jñānena kṛtā na darśanena / iyam ucyate svabhāvaśūnyatā / tatra katamā parabhāvaḥ śūnyatā / yā utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitair eṣa dharmasthititā, dharmmatā dharmmadhātu dharmmaniyāmatā / tathatā avitathatā, ananyatathatā, bhūtakoṭiḥ / iti hi yeṣāṃ dharmmāṇāṃ pareṇa śūnyatā / iyam ucyate parabhāvaśūnyatā / idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta śūraṅgamo nāma samādhiḥ / ratnamudrā nāma samādhiḥ / siṃhavikrīḍito nāma samādhiḥ / sucandro nāma samādhiḥ / candradhvajaketur nāma samādhiḥ / sarvvadharmmodgato nāma samādhiḥ / adhivacanasaṃpraveśo nāma samādhiḥ / vilokitamūrddho nāma samādhiḥ / dharmmadhātuniyato nāma samādhiḥ / niyatadhvajaketur nāma samādhiḥ / vajro nāma samādhiḥ / sarvvadharmmapraveśamudro nāma samādhiḥ / samādhirājasupratiṣṭhito nāma samādhiḥ / raśmipramukto nāma samādhiḥ / balavyūho nāma samādhiḥ / samudgato nāma samādhiḥ / niruktāniyatapraveśo nāma samādhiḥ / adhivacanasaṃpraveśo nāma samādhiḥ / digvilokito nāma samādhiḥ / ādhāramudro nāma samādhiḥ / asampramoṣo nāma samādhiḥ / sarvvadharmmasamavasaraṇasāgarasamudro nāma samādhiḥ / ākāśasphuraṇo nāma samādhiḥ / vajramaṇḍalo nāma samādhiḥ / dhvajāgrakeyūro nāma samādhiḥ / indraketur nāma samādhiḥ / śrotonugato nāma samādhiḥ / siṃhavijṛmbhito nāma samādhiḥ / vyastasto nāma samādhiḥ / raṇañjaho nāma samādhiḥ / vairocano nāma samādhiḥ / anadyo nāma samādhiḥ / Ghosa1913, p. 1413 aniketasthito nāma samādhiḥ / niścitto nāma samādhiḥ / vimalapradīpo nāma samādhiḥ / anantaprabho nāma samādhiḥ / prabhākaro nāma samādhiḥ / samantāvabhāso nāma samādhiḥ / śuddhasāro nāma samādhiḥ / vimalaprabho nāma samādhiḥ / ratiṅkaro nāma samādhiḥ / vidyutpradīpo nāma samādhiḥ / akṣayo nāma samādhiḥ / ajeyo nāma samādhiḥ / tejovatī nāma samādhiḥ / kṣayāpagato nāma samādhiḥ / aniñjo nāma samādhiḥ / avivartto nāma samādhiḥ / sūryyapradīpo nāma samādhiḥ / candravimalo nāma samādhiḥ / prajñāpradīpo nāma samādhiḥ / śuddhapratibhāso nāma samādhiḥ / ālokakaro nāma samādhiḥ / kārākāro nāma samādhiḥ / jñānaketur nāma samādhiḥ / vajropamo nāma samādhiḥ / cittasthitir nāma samādhiḥ / samantāloko nāma samādhiḥ / supratiṣṭhito nāma samādhiḥ / ratnakoṭir nāma samādhiḥ / varadharmmamudro nāma samādhiḥ / sarvvadharmmasamatā nāma samādhiḥ / ratijaho nāma samādhiḥ / dharmmodgato nāma samādhiḥ / vikiraṇo nāma samādhiḥ / sarvadharmmapadaprabhedo nāma samādhiḥ / samākṣarāvakāro nāma samādhiḥ / akṣarāpagato nāma samādhiḥ / arambaraṇacchedano nāma samādhiḥ / avikāro nāma samādhiḥ / prabhākaro nāma samādhiḥ / nāmaniyatapraveśo nāma samādhiḥ / aniketacārī nāma samādhiḥ / timirāpagato nāma samādhiḥ / cāritravatī nāma samādhiḥ / abalo nāma samādhiḥ / viṣayatīrṇo nāma samādhiḥ / sarvaguṇasañcayo nāma samādhiḥ / sthitaniścitto nāma samādhiḥ / śubhapuṣpitaśuddhir nāma samādhiḥ / bodhyaṅgavatī nāma samādhiḥ / anantapratibhāvo nāma samādhiḥ / asamamamo Ghosa1913, p. 1414 sarvadharmmātikramaṇo nāma samādhiḥ / paricchedakaro nāma samādhiḥ / vimativikiraṇo nāma samādhiḥ / niradhiṣṭhāno nāma samādhiḥ / ekavyūho nāma samādhiḥ / ākārābhinirhāro nāma samādhiḥ / ekākāro nāma samādhiḥ / sarvasukhaduḥkhanirabhinandī nāma samādhiḥ / sarvvākāravaropeto nāma samādhiḥ / ākārānavakāro nāma samādhiḥ / nairvedhikasarvabhavatalāpagato nāma samādhiḥ / saṃketarutapraveśo nāma samādhiḥ / gīrghoṣākṣaravimukto nāma samādhiḥ / jvalanolko nāma samādhiḥ / lakṣaṇapariśodhano nāma samādhiḥ / anabhilakṣito nāma samādhiḥ / sarvvākāravaropeto nāma samādhiḥ / sarvvasukhaduḥkhanirabhinandī nāma samādhiḥ / akṣayakaraṇḍo nāma samādhiḥ / dhāraṇīmatir nāma samādhiḥ / samyaktvamithyātvasaṃpraśamo nāma samādhiḥ / sarvarodhanirodhasaṃpraśamano nāma samādhiḥ / anurodhāpratirodho nāma samādhiḥ / visaraprabho nāma samādhiḥ / sāravatī nāma samādhiḥ / paripūrṇacandravimalo nāma samādhiḥ / vidyutprabho nāma samādhiḥ / mahāvyūho nāma samādhiḥ / sarvalokaprabhākaro nāma samādhiḥ / samādhisamatā nāma samādhiḥ / arajovirajonayukto nāma samādhiḥ / araṇamaraṇasamavasaraṇo nāma samādhiḥ / araṇamaraṇasarvasamavasaraṇo nāma samādhiḥ / anilambāniketanirato nāma samādhiḥ / tathatāsthitaniścitto nāma samādhiḥ / kāyakalisaṃpramathano nāma samādhiḥ / vakkalividhvaṃsanagagaṇakalpo nāma samādhiḥ / ākāśāsaṅgavimuktinirupalepo nāma samādhi //

śatasāhasryāḥ prajñāpāramitāyāḥ saptamaḥ parivarttaḥ //

(ŚsP_1.7)
Ghosa1913, p. 1415

atha aṣṭamaḥ parivarttaḥ /

tatra katamaḥ śūraṅgamo nāma samādhiḥ / yaḥ samādhiḥ sarvvasamādhīnāṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ / tatra katamā ratnamudro nāma samādhiḥ / yena samādhinā sarvve samādhayo mudritā bhavanti / ayam ucyate ratnamudro nāma samādhiḥ / tatra katamaḥ siṃhavikrīḍito nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhibhir vvikrīḍayaty ayam ucyate siṃhavikrīḍito nāma samādhiḥ /

tatra katamaḥ sucandro nāma samādhi / yatra samādhau sthitvā sarvvasamādhīn avabhāsayati / ayam ucyate sucandro nāma samādhiḥ / tatra katamaś candradhvajaketur nāma samādhiḥ / yaḥ samādhiḥ sarvvasamādhīnāṃ dhvajaṃ dhārayati / ayam ucyate candradhvajaketur nāma samādhiḥ / tatra katamaḥ sarvvadharmmodgato nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhibhir abhyudgacchati / ayam ucyate sarvadharmmodgato nāma samādhiḥ / tatra katamo vilokitamūrddho nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ mūrddhānaṃ vilokayati / ayam ucyate vilokitamūrddho nāma samādhiḥ / tatra katamo dharmmadhātuniyato nāma samādhiḥ / yatra samādhau sthitvā dharmmadhātau niścayaṃ gacchati / ayam ucyate dharmmadhātuniyato nāma samādhiḥ / tatra katamo niyatadhvajaketur samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ niyataṃ dhvajaṃ dhārayati / ayam ucyate niyatadhvajaketur nāma samādhiḥ / tatra katamo Ghosa1913, p. 1416 vajro nāma samādhiḥ / yatra samādhau niyatvā na bhidyate / ayam ucyate vajro nāma samādhiḥ / tatra katamaḥ sarvvadharmmapraveśamudro nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ mudrāṃ praviśaty ayam ucyate sarvvadharmmapraveśamudro nāma samādhiḥ / tatra katamaḥ samādhirājasupratiṣṭhito nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhiṣu rājasupratiṣṭhānena pratitiṣṭhati / ayam ucyate samādhirājasupratiṣṭhito nāma samādhiḥ / tatra katamo raśmipramukto nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ raśmīn avasṛjati / ayam ucyate raśmipramukto nāma samādhiḥ / tatra katamo balavyūho nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ balavyūhatāṃ kārayati / ayam ucyate balavyūho nāma samādhiḥ / tatra katamaḥ samudgato nāma samādhiḥ / yatra samādhau sthitasya sarvve samādhayaḥ samudgacchanti / ayam ucyate samudgato nāma samādhiḥ / tatra katamo niruktiniyatapraveśo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ niruktinirdeśān praveśayati / ayam ucyate niruktiniyatapraveśo nāma samādhiḥ / tatra katamo vacanasaṃpraveśo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ adhivacanāni praveśayati / ayam ucyate 'dhivacanasaṃpraveśo nāma samādhiḥ / tatra katamo digvilokito nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ diśo vilokayati ayam ucyate digvilokito nāma samādhiḥ / tatra katama ādhāramudro nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ mudrādhārayati / ayam ucyate ādhāramudro nāma samādhiḥ / tatra katamo 'saṃpramoṣo nāma Ghosa1913, p. 1417 samādhiḥ / yatra samādhau sthitvā tasya samādhayo na muhyanti / ayam ucyate 'saṃpramoṣo nāma samādhiḥ / tatra katamaḥ sarvvadharmmasamavaśaraṇasāgaramudrā nāma samādhiḥ / yatra samādhau sthitasya sarve samādhayaḥ saṃgrahaṃ samavaśaraṇaṃ gacchanti / ayam ucyate sarvadharmmasamavaśaraṇasāgaramudrā nāma samādhiḥ / tatra katama ākāśasphuraṇo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnām ākāśasphuraṇatayā sphurati / ayam ucyate ākāśasphuraṇo nāma samādhiḥ / tatra katamo vajramaṇḍalo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ maṇḍalāni dhārayati / ayam ucyate vajramaṇḍalo nāma samādhiḥ / tatra katamo raṇajaho nāma samādhiḥ / yatra samādhau sthitvā sarvakleśamalān* śoṣayati / ayam ucyate raṇajaho nāma samādhiḥ / tatra katamo vairocano nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīn avabhāsayati tapati virocate / ayam ucyate vairocano nāma samādhiḥ / tatra katamo 'neṣo nāma samādhiḥ / yatra samādhau sthitvā na kañcid dharmmam eṣate / ayam ucyate 'neṣo nāma samādhiḥ / tatra katamo 'niketasthito nāma samādhiḥ / yatra samādhau sthitvā na kañcid dharmmaṃ niketasthitaṃ samanupaśyati / ayam ucyate 'niketasthito nāma samādhiḥ / tatra katamo niścitto nāma samādhiḥ / yatra samādhau sthitasya na cittaṃ na cetasikā dharmmā pravarttante / ayam ucyate niścitto nāma samādhiḥ / tatra katamo vimalapradīpo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ vimalapradīpaṃ karoti / ayam ucyate vimalapradīpo nāma samādhiḥ / tatra katamo 'nantaprabho nāma samādhiḥ / Ghosa1913, p. 1418 yatra samādhau sthitvānantāṃ prabhāṃ karoti / ayam ucyate 'nantaprabho nāma samādhiḥ / tatra katamaḥ prabhākaro nāma samādhiḥ / yasya samādheḥ sahapratilambhāt sarvasamādhīnāṃ prabhāṃ karoti / ayam ucyate prabhākaro nāma samādhiḥ / tatra katamaḥ samantāvabhāso nāma samādhiḥ / yasya samādheḥ sahapratilambhāt sarvasamādhimukhāny avabhāsayati / ayam ucyate samantāvabhāso nāma samādhiḥ / tatra katamaḥ śuddhasāro nāma samādhiḥ / yatra samādhau sthitvā samādhīnāṃ śuddhasamantām anuprāpnoti / ayam ucyate śuddhasāro nāma samādhiḥ / tatra katamo vimalaprabho nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ malam apakarṣati / sarvasamādhīṃś ca pratibhāsayati / ayam ucyate vimalaprabho nāma samādhiḥ / tatra katamo ratikaro nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ ratim anubhavati / ayam ucyate ratikaro nāma samādhiḥ / tatra katamo vidyutpradīpo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ karoti / ayam ucyate vidyutpradīpo nāma samādhiḥ / tatra katamo 'kṣayo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ naiva kṣayaṃ nākṣayaṃ samanupaśyati / ayam ucyate 'kṣayo nāma samādhiḥ / tatra katamas tejovatī nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīṃs tejasā śriyā ca jvalayati / ayam ucyate tejovatī nāma samādhiḥ / tatra katamaḥ kṣayāpagato nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīn na kṣayān samanupaśyati / tathā ca paśyati yathāṇv api na samanupaśyati / ayam ucyate kṣayāpagato nāma samādhiḥ / tatra katamo 'niñjo nāma Ghosa1913, p. 1419 samādhiḥ / yatra samādhau sthitvā sarvasamādhīn niñjate na manyate na syandate na prapañcayati te nocyate 'niñjo nāma samādhiḥ / tatra katamo 'vivartto nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ vivarttanaṃ na samanupaśyati / ayam ucyate 'vivartto nāma samādhiḥ / tatra katamaḥ sūryyapradīpo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ mukham avabhāsayati / ayam ucyate sūryyapradīpo nāma samādhiḥ / tatra katamaś candravimalo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnām anandhākāraṃ karoti / ayam ucyate candravimalo nāma samādhiḥ / tatra katamaḥ śuddhapratibhāso nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ catasraḥ pratisamvidaḥ pratilabhate 'yam ucyate śuddhapratibhāso nāma samādhiḥ / tatra katama ālokakaro nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhimukhānām ālokaṃ karoti / ayam ucyate ālokakaro nāma samādhiḥ / tatra katamaḥ kārākāro nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ kāragatāṃ kriyāṃ karoti / ayam ucyate kārākāro nāma samādhiḥ / tatra katamo jñānaketur nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ jñānaketuṃ samanupaśyati / ayam ucyate jñānaketur nāma samādhiḥ / tatra katamo vajropamo nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ nirvvedhikaṃ karoti / yat samādhim api na samanupaśyati / ayam ucyate vajropamo nāma samādhiḥ / tatra katamaś cittasthitir nāma samādhiḥ / yatra samādhau

sthitvāsya cittaṃ na vicalati / na vivarttate na paritrasyati na Ghosa1913, p. 1420 vighātam āpadyate / na vāsyaivaṃ bhavati cittam idam iti / ayam ucyate cittasthitir nāma samādhiḥ / tatra katamaḥ samantāloko nāma samādhiḥ / yatra samādhau sthitvā samantād ālokaṃ samanupaśyati / ayam ucyate samantāloko nāma samādhiḥ / tatra katamaḥ supratiṣṭhito nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhiṣu supratiṣṭhito bhavati / ayam ucyate supratiṣṭhito nāma samādhiḥ / tatra katamo ratnakoṭir nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhayaḥ samantād ratnakoṭir iva saṃdṛśyate / ayam ucyate ratnakoṭir nāma samādhiḥ / tatra katamo varadharmmamudro nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhayo mudritā bhavanti / amudrākoṭimudritatām upādāya / ayam ucyate varadharmmamudro nāma samādhiḥ / tatra katamā sarvvadharmmasamatā nāma samādhiḥ / yatra samādhau sthitvā na kañcid dharmmaṃ samatānirmuktaṃ samanupaśyati / ayam ucyate sarvvadharmmasamatā nāma samādhiḥ / tatra katamo ratiñjaho nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ sarvvadharmmāṇāñ ca ratiñ jahāti / ayam ucyate ratiñjaho nāma samādhiḥ / tatra katamo dharmodgato nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ tamovidharmmāt sarvvasamādhibhiś codgacchati / ayam ucyate dharmodgato nāma samādhiḥ / tatra katamo vikiraṇo nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhibhiḥ sarvvadharmmān vikirayati / ayam ucyate vikiraṇo nāma samādhiḥ / tatra katamaḥ sarvvadharmmapadaprabhedo nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ sarvvadharmmāṇāñ ca padāni prabhinatti / ayam ucyate sarvvadharmmapadaprabhedo Ghosa1913, p. 1421 nāma samādhiḥ / tatra katamaḥ samākṣarākāro nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ samākṣaratāṃ pratilabhate / ayam ucyate samākṣarākāro nāma samādhiḥ / tatra katamo 'kṣarāpagato nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnām ekākṣaram api nopalabhate / ayam ucyate 'kṣarāpagato nāma samādhiḥ / tatra katama ārambaṇacchedano nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnām ārambacchedo bhavati / ayam ucyate ārambaṇacchadano nāma samādhiḥ / tatra katamaḥ avikāro nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ vikārān nopalabhate / ayam ucyate avikāro nāma samādhiḥ / tatra katamo 'prakāro nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ prakāram api nopalabhate / ayam ucyate 'prakāro nāma samādhiḥ / tatra katamaḥ aniketacārī nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ niketaṃ nopalabhate / ayam ucyate aniketacārī nāma samādhiḥ / tatra katamas timirāpagato nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ timiraṃ viśodhayati / ayam ucyate timirāpagato nāma samādhiḥ / tatra katamaś cāritravatī nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāñ carantaṃ samanupaśyati / ayam ucyate cāritravatī nāma samādhiḥ / tatra katamaḥ acalo nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīn na calān samanupaśyati / ayam ucyate acalo nāma samādhiḥ / tatra katamo viṣayatīrṇo nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ viṣayaṃ samatikrāmati / ayam ucyate Ghosa1913, p. 1422 viṣayatīrṇo nāma samādhiḥ / tatra katamaḥ sarvvaguṇasañcayagato nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ sarvvasamādhīnāñ ca guṇasañcayam anuprāpnoti / ayam ucyate sarvvaguṇasañcayagato nāma samādhiḥ / tatra katamaḥ sthitaniścitto nāma samādhiḥ / yatra samādhau sthitasya sarvvasamādhiṣu cittaṃ na pravarttate / ayam ucyate sthitaniścitto nāma samādhiḥ / tatra katamaḥ śubhapuṣpitaśuddhir nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ śubhapuṣpitaśuddhiṃ pratilabhate 'yam ucyate śubhapuṣpitaśuddhir nāma samādhiḥ / tatra katamo bodhyaṅgavatī nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ sapta bodhyaṅgāni pratilabhate / ayam ucyate bodhyaṅgavatī nāma samādhiḥ / tatra katamo 'nantapratibhāno nāma samādhiḥ / yatra samādhau sthitvā samādhiṣv anantaṃ pratilabhate / ayam ucyate anantapratibhāno nāma samādhiḥ / tatra katamo 'samasamo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhiṣv asamasamatāṃ pratilabhate / ayam ucyate asamasamo nāma samādhiḥ / tatra katamaḥ sarvadharmmātikramaṇo nāma samādhiḥ / yatra samādhau sthitvā sarvatraidhātukaṃ samati krāmati / ayam ucyate sarvadharmmātikramaṇo nāma samādhiḥ / tatra katamaḥ paricchedakaro nāma samādhiḥ / yatra samādhau sthitvā sarvadharmmāṇāṃ sarvasamādhīnāñ ca paricchedaṃ paśyati / ayam ucyate paricchedakaro nāma samādhiḥ / tatra katamo vimativikiraṇo nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnāṃ sarvvadharmmāṇāñ ca vimativikiraṇatām anuprāpnoti / ayam ucyate vimativikiraṇo Ghosa1913, p. 1423 nāma samādhiḥ / tatra katamo niradhiṣṭhāno nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ sthānaṃ na samanupaśyati / ayam ucyate niradhiṣṭhāno nāma samādhiḥ / tatra katama ekavyūho nāma samādhiḥ / yatra samādhau sthitvā na kasyacid dharmmasya dvayatāṃ samanupaśyati / ayam ucyate ekavyūho nāma samādhiḥ / tatra katama ākārābhinirhāro nāma samādhiḥ / yatra samādhau sthitvā sarvvadharmmāṇāṃ sarvasamādhīnāñ cākārābhinirhāraṃ samanupaśyati / ayam ucyate ākārābhinirhāro nāma samādhiḥ / tatra katama ekākāro nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnām ākāraṃ na samanupaśyati / ayam ucyate ekākāro nāma samādhiḥ / tatra katama ākārānavakāro nāma samādhiḥ / yatra samādhau sthitvā sarvvasamādhīnām advayatāṃ samanupaśyati / ayam ucyate ākārānavakāro nāma samādhiḥ / tatra katamo nairvedhikasarvabhavatalavigato nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ nairvedhikajñānam anupraviśati / yasyānupraveśān na kiñcin na pratividhyati / ayam ucyate nairvedhikasarvabhavatalavigato nāma samādhiḥ / tatra katamaḥ saṅketarutapraveśo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ saṅketarutāni praveśayati / ayam ucyate saṅketarutapraveśo nāma samādhiḥ / tatra katamo gīrghoṣākṣaravimukto nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ gīrghoṣākṣaravimuktān samanupaśyati / ayam ucyate gīrghoṣākṣaravimukto nāma samādhiḥ / tatra katamo jvalanolkā nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīṃs tejasāvabhāsayati Ghosa1913, p. 1424 / ayam ucyate jvalanolkā nāma samādhiḥ / tatra katamo lakṣaṇapariśodhano nāma samādhiḥ / yatra samādhau sthitasya sarvasamādhīnāṃ lakṣaṇāni pariśudhyante / ayam ucyate lakṣaṇapariśodhano nāma samādhiḥ / tatra katamo 'nabhilakṣito nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīn abhilakṣitān samanupaśyati / ayam ucyate anabhilakṣito nāma samādhiḥ / tatra katamaḥ sarvākāravaropeto nāma samādhiḥ / yatra samādhau sthitasya sarvvasamādhayaḥ sarvvākāravaropetā bhavanti / ayam ucyate sarvākāravaropeto nāma samādhiḥ / tatra katamaḥ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ sukhaduḥkhāni nānupaśyati / ayam ucyate sarvasukhaduḥkhanirabhinandī nāma samādhiḥ / tatra katamo 'kṣayakaraṇḍo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ na samanupaśyati / ayam ucyate 'kṣayakarāṇḍo nāma samādhiḥ / tatra katamā dhāraṇīmatir nāma samādhiḥ / yatra samādhau sthitvā sarvvadhāraṇīn dhārayati / ayam ucyate dhāraṇīmatir nāma samādhiḥ / tatra katamaḥ samyaktvamithyātvasarvvasaṃgrasano nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ samyaktvamithyātvaṃ na samanupaśyati / ayam ucyate samyaktvamithyātvasarvasaṃgrasano nāma samādhiḥ / tatra katamaḥ sarvarodhapratirodhapraśamano nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ rodhaṃ virodhaṃ samanupaśyati / ayam ucyate sarvarodhavirodhapraśamano nāma samādhiḥ / tatra katamo 'nurodhāpratirodho nāma samādhiḥ / yatra samādhau sthitvā sarvadharmmāṇāṃ sarvasamādhīnāñ Ghosa1913, p. 1425 cānurodhāpratirodhaṃ na samanupaśyati / ayam ucyate 'nurodhāpratirodho nāma samādhiḥ / tatra katamo vimalaprabho nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ prabhāmaṇḍalaṃ nopalabhate / ayam ucyate vimalaprabho nāma samādhiḥ / tatra katamaḥ sāravatī nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ sāraṃ samanupaśyati / ayam ucyate sāravatī nāma samādhiḥ / tatra katamaḥ pāripūrṇacandrābhavimalo nāma samādhiḥ / yatra samādhau sthitasya sarvasamādhayaḥ paripūrṇā bhavanti / tadyathāpi nāma paurṇamāsyāṃ candramaṇḍalaṃ / ayam ucyate paripūrṇacandrābhavimalo nāma samādhiḥ / tatra katamo mahāvyūho nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhimahāvyūhasamanvāgato bhavati / ayam ucyate mahāvyūho nāma samādhiḥ / tatra katamaḥ sarvvākāraprabhākaro nāma samādhiḥ / yatra samādhau athitvā sarvasamādhīn sarvadharmmāṃś cāvabhāsayati / ayam ucyate sarvvākāraprabhākaro nāma samādhiḥ / tatra katamaḥ samādhisamatā nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnām anuvikṣepam ekāgratām upalabhate / ayam ucyate samādhisamatā nāma samādhiḥ / tatra katamo 'raṇasaraṇasamavasaraṇo nāna samādhiḥ / yatra samādhau sthitasya sarvasamādhayo na raṇanti / ayam ucyate 'raṇasaraṇasamavasaraṇo nāma samādhiḥ / tatra katamo 'raṇasaraṇasarvasamavasaraṇo nāma samādhiḥ / yatra samādhau sthitvā araṇasaraṇasarvasamavaśaraṇatām anuprāpnoti / ayam ucyate araṇasaraṇsarvasamavaśaraṇo nāma samādhiḥ / tatra katamo 'nilambhaniketanirato nāma samādhiḥ Ghosa1913, p. 1426 yatra samādhau sthitvā sarvasamādhīnām ālayaṃ nopaiti / ayam ucyate anilambhaniketanirato nāma samādhiḥ / tatra katamaḥ tathatāsthitaniścitto nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhitathatāyā na vivarddhate / ayam ucyate tathatāsthitaniścitto nāma samādhiḥ / tatra katamaḥ kāyakalisaṃpramathano nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhikāyaṃ nopalabhate / ayam ucyate kāyakalisaṃpramathano nāma samādhiḥ / tatra katamo vākkalividhvaṃsanagagaṇakalpo nāma samādhiḥ / yatra samādhau sthitvā sarvasamādhīnāṃ vākkarmma nopalabhate / ayam ucyate vākkalividhvaṃsanagagaṇakalpo nāma samādhiḥ / tatra katama ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ / yatra samādhau sthitvā sarvadharmmāṇām ākāśāsaṅganirupalepatām anuprāpnoti / ayam ucyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ / idaṃ subhūte bodhasattvasya mahāsattvasya prajñāpāramitāyāṃ carato mahāyānṃ //

śatasāhasryāḥ prajñāpāramitāyā aṣṭamaḥ parivarttaḥ //

(ŚsP_1.8)
Ghosa1913, p. 1427

atha navamaḥ parivarttaḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / catvāri smṛtyupasthānāni / katamāni catvāri / kāyasmṛtyupasthānaṃ / vedanāsmṛtyupasthānaṃ / cittasmṛtyupasthānaṃ / dharmmasmṛtyupasthānaṃ / tatra katamaṃ kāyasmṛtyupasthānaṃ / iha subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānudarśī viharati / na ca kāyasahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmmanasye tac cānupalambhayogena / bahirddhākāye kāyānudarśī viharati / na ca kāyasahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmmanasye tac cānupalambhayogena / adhyātmabahirddhā kāye kāyānudarśī viharati / na ca kāyasahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmmanasye tac cānupalambhayogena /

adhyātmavedanāsu vedanānudarśī viharati / na ca vedanāsahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmmanasye tac cānupalambhayogena / bahirddhāvedanāsu vedanānudarśī viharati / na ca vedanāsahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmmanasye tac cānupalambhayogena / adhyātmabahirddhāvedanāsu vedanānudarśī viharati / na ca vedanāsahagatān vitarkān vitarkayaty ātāpī saṃprajānan Ghosa1913, p. 1428 smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmacitte cittānudarśī viharati / na ca cittasahagatān vitarkān vitarkayaty ātāpī saṃprajñānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayomena / bahirddhācitte cittānudarśī viharati / na ca cittasahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmabahirddhācitte cittānudarśī viharati / na ca cittasahagatān vitarkān vitarkayaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

adhyātmadharmeṣu dharmānudarśī viharati / na ca dharmasahagatān vitarkān vitarkyaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

kayaṃ subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānudarśī viharati / iha subhūte bodhisattvo mahāsattvaś caraṃś carāmīti prajānāti sthitaḥ sthito 'smīti prajānāti / niṣaṇṇo niṣaṇṇo 'smīti prajānāti / śayānaḥ śayito 'smīti prajānāti / yathā yathā khalu punar asya kāyaḥ sthito bhavati praṇītaṃ vāpraṇītaṃ vā tathāgatañ ca na prajānāti / evaṃ khalu subhute bodhisattvo mahāsattvo 'dhyātmakāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānudarśī viharati / so 'bhikrāmaṃ na vā pratikrāmaṃ na vā saṃprajānacārī bhavaty Ghosa1913, p. 1429 lokite viloke saṃprajānacārī ca bhavati / sammiñjite prasārite saṃprajānacārī bhavati / saṃghāṭīyātracīvaradhāraṇe saṃprajānacārī bhavati / aśitapītasvāditāsvāditān saṃprajānacārī bhavati / śayitanidrāklamaprativinodite saṃprajānacārī bhavati / āgatagata saṃprajānacārī bhavati / sthite niṣadyāyāṃ saṃprajānacārī bhavati / svapnajāgarite saṃprajānacārī bhavati / bhāṣite tūṣṇīṃbhāve saṃprajānacārī bhavati / pratisaṃlayane saṃprajānacārī bhavati / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmakāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhihyādaurmanasye tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran smṛta āśvasan smṛta āśvasimīti prajānāti / smṛta praśvasan smṛtaḥ praśvasimīti prajānāti / dīrgham āśvasan dīrgham āśvasimīti prajānāti / dīrghaṃ praśvasan dīrghaṃ praśvasimīti prajānāti / hrasvam āśvasan hrasvam āśvasimīti prajānāti / hrasvaṃ praśvasan hrasvaṃ praśvasimīti prajānāti / tadyathāpi nāma subhūte dakṣo bhramacakravarttī bhramacakravarttyantevāsī vā dīrgham āvidhyāmīti prajānāti / hrasvaṃ pravidhyāmīti prajānāti / evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran smṛta āśvasan smṛta āśvasimīti prajānāti / smṛtaḥ praśvasan smṛtaḥ praśvasimīti prajānāti / dīrgham āśvasan dīrgham āśvasimīti prajānāti / dīrghaṃ praśvasan dīrghaṃ praśvasimīti prajānāti / hrasvam āśvasan hrasvam āśvasimīti prajānāmiti / Ghosa1913, p. 1430 hrasvaṃ praśvasan hrasvaṃ praśvasimīti prajānāti / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmakāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyadhātuṃ yathābhūtaṃ pratyavekṣate / asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vvāyudhātuḥ / tadyathāpi nāma subhūte dakṣo goghātako vā goghātakāntevāsī vā tīkṣṇena śastreṇa gāṃ hatvā catvāri phalakāni kuryyāt* catvāri phalakāni kṛtvā pratyavekṣate sthito vātha niṣaṇṇaḥ / evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyadhātuṃ sa yathābhūtaṃ pratyavekṣate / asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vvāyudhātuḥ / eva khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthito vā niṣaṇṇo 'dhyātmakāye kāyānupaśyī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyam ūrddhva pādatalād adhaḥ keśamastakān nakhalomatvakparyyantaṃ pūrṇaṃ nānāvidhasyāśucer yathābhūtaṃ pratyavekṣate / santy asmin kāye keśā lomāni nakhā dantās tvak carma māṃsā snāyu rudhiram asthi majjā vṛkkaṃ hṛdayaṃ yakṛt klomakaṃ plīhā phusphuṣamātrām āntraguṇā udarayantraṃ mūtraṃ purīṣam aśrusvedo madaḥ kheṭaḥ siṃhāṇakaṃ pūyaṃ pittaṃ śleśā vasā Ghosa1913, p. 1431 lasīkā malā mastakaṃ mastakagañjām read mastakaluṅgam? (KW) akṣipṛthakaṃ read akṣigūthakaṃ (KW) / tadyathāpi nāma subhūte kārṣakasya mṛtotriḥ pūrṇā nānādhānyajātānāṃ tilānāṃ sarṣapāṇāṃ mudgānāṃ māṣāṇāṃ masūrāṇāṃ yavānāṃ godhūmānāṃ śālīnāṃ vrīhīṇāṃ, tām enāṃ cakṣūmān puruṣā muktvā pratyavekṣamāṇaḥ evaṃ jānīyād ime tilāḥ ime sarṣapāḥ ime mudgāḥ ime māṣāḥ ime masūrāḥ ima yavāḥ ime godhūmāḥ ime śālayaḥ ime vrīhayaḥ / evam eva subhūte bodhisattvo mahāsattvaḥ imam eva kāyam ūrddhvaṃ pādatalād adhaḥ keśamastakān nakhalomatvakparyyantaṃ pūrṇaṃ nānāvidhasyāśuce / santy asmin kāye keśā lomāni nakhā dantās tvak carma māṃsasnāyu rudhiram asthi majjā vṛkkaṃ hṛdayaṃ yakṛt klomakaṃ plīhā phusphuṣamātrām āntraguṇā udīrayakaṃ mūtraṃ purīṣam aśrusvedo madaḥ kheṭaḥ siṃhāṇakaṃ pūyaṃ pittaṃ śleśā vasā lasīkā malā mastakaṃ mastakaśaṅgām read mastakaluṅgam? (KW) akṣigūthakaṃ karṇagūthakaṃ / evaṃ khalu subhūte bodhisatvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmakāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā śmaśānagataḥ paśyati / nānārūpāṇi śivapathikāyām apaviddhāni śavaśayana udrītāny ekāhamṛtāni vā dvyahamasṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā vyādhmātakāni vā vinīlakāni vā vipūtikāni vā vikhāditakāni vā vilohitakāni vā vikṣiptakāni vā / sa imam eva kāyan tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmatām adhyativṛttaḥ / Ghosa1913, p. 1432 evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye, tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām udrītāni mṛtaśarīrāṇi ṣaḍrātramṛtāni vā sapta rātramṛtāni vā kākair vā khādyamānāni kaṅkair vā kurarair vā gṛdhrair vā vāstāsair vāa śṛgālair vā śvabhir vā tad anyair vā nānāvidhaiḥ prāṇakajātaiḥ khādyamānāni / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsatvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām udrītāni mṛtaśarīrāṇi vikhāditāny aśucīni pūtīni durgandhāni / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām asthiśakalān māṃsarudhirakṣitān snāyu vinibaddhān sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva Ghosa1913, p. 1433 etāṃ dharmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yathā śivapathikāyām asthisakalān apagatamāṃsarudhirasnāyubandhanān* śaṅkanibhān paśyati / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāyaṃ evaṃdharmmā evaṃsvabhāva etāṃ dharmmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke abhidhyādaurmanasye / tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati / śivapathikāyām asthisakalābandhanavipramuktā yathāśaṅkhāḥ pṛthivyāṃ vikṣiptāḥ / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapavikāyām asthīni pṛthivyāṃ digvidiśo vikṣiptāny eva pādāsthīny anyena jaṅgāsthīny anyena norvvasthīny anyena śroṇīkaṭāham anyena pṛṣṭhavaṃśāsthīny anyena pārśvakāsthīny anyena bāhvasthīny anyena grīvāsthīny Ghosa1913, p. 1434 anyena śiraḥkapālāsthīni / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kayānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām asthīny anekavārṣikāni cātapaparitāpitāni PvsP I-2: 79.28 vātātapaparītāni (KW) śvetāni śaṅkhanibhāni / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmmatām adhyativṛttaḥ / eva khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām asthīny anekavārṣikāni tirobhūtāni nīlāni kapotavarṇāni pūtīni cūrṇajātāni pṛthivyāṃ pāṃśunā samasamībhūtāni / sa imam eva kāyaṃ tatropasaṃharaty ayam api kāya evaṃdharmmā evaṃsvabhāva etāṃ dharmmatām adhyativṛttaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmakāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalammayogena /

bahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

Ghosa1913, p. 1435

adhyātmabahirddhākāye kāyānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena /

adhyātmavedanāsu vedanānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / bahirddhāvedanāsu vedanānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmabahirddhāvedanāsu vedanānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmacitte cittānudarśī viharaty ātāpī saṃprajānan smṛtiman vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / bahirddhācitte cittānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmabahirddhācitte cittānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmadharmeṣu dharmmānudarśī viharaty ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / bahirddhādharmmeṣu dharmmānudarśī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / adhyātmabahirddhādharmmeṣu dharmmānudarśī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta catvāri samyakprahāṇāni / katamāni / idaṃ subhūte bodhisattvo Ghosa1913, p. 1436 mahāsattvaḥ prajñāpāramitāyāṃ carann anutpannānāṃ pāpakānām akuśaladharmmāṇām anutpādāya chandaṃ janayati / vyāyacchate / vīryyam ārabhate / cittaṃ pragrhṇāti / samyak pradadhāti / utpannānāṃ pāpakānām akuśaladharmmāṇāṃ prahāṇāya chandaṃ janayati / vyāyacchate vīryyam ārabhate cittaṃ pragrhṇāti / samyak pradadhāti / anutpannānāṃ kuśaladharmmāṇām utpādāya chandaṃ janayati, vyāyacchate vīryyam ārabhate cittaṃ pragṛhṇāti samyak pradadhāti / utpannānāṃ kuśalānāṃ dharmmāṇāṃ sthitaye bhūyobhāvanatāyai asaṃtoṣāya paripūraye chandaṃ janayati / vyāyacchate vīryyam ārabhate cittaṃ pragṛhṇāti samyak pradadhāti / tac cānupalambhayogena / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta catvāra ṛddhipādāḥ / katame catvāraḥ iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran chandasamādhiprahāṇāsaṃskārasamanvāgataṃ ṛddhipādān bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / vīryasamādhiprahāṇāṃ samanvāgataṃ ṛddhipādān bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ cittaṃ samādhiprahāṇāsaṃskārasamanvāgatam ṛddhipādān bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ / nirodhaniḥśritaṃ vyavasargapariṇataṃ / samādhiprahāṇasaṃskāraṃ samanvāgatam ṛddhipādān bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

Ghosa1913, p. 1437

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta pañcendriyāṇi / katamāni pañca / śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta pañca balāni / katamāni pañca / śraddhābalaṃ vīryyabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ tac cānupalambhayogena / punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta sapta bodhyaṅgāni / katamāni saptasmṛtisambodhyaṅgaṃ dharmmapravicayasambodhyaṅgaṃ vīryyasambodhyaṅgaṃ prītisambodhyaṅgaṃ ṛddhisambodhyaṅgaṃ samādhisambodhyaṅgaṃ upekṣāsambodhyaṅgaṃ / tatra katamat smṛtisambodhyaṅgaṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran smṛtisampratyaṅgaṃ bhāvayati vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamad dharmmapravicayasambodhyaṅgaṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmmapravicayasambodhyaṅgaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamad vīryyasambodhyaṅgaṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vīryyasambodhyaṅgaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / tatra katamat prītisambodhyaṅgaṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prītisambodhyaṅgaṃ bhāvayati / Ghosa1913, p. 1438 vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / tatra katamat prasraddhisambodhyaṅgaṃ /

iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prasraddhisambodhyaṅgaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / tatra katamat samādhisambodhyaṅgaṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samādhisambodhyaṅgaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ tac cānupalambhoyogena / tatra katamad upekṣāsambodhyaṅgaṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upekṣāsambodhyaṅgaṃ bhāvayati vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ tac cānupalambhayogena / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad utāryyāṣṭāṅgo mārgaḥ / samyagdṛṣṭiḥ / samyaksaṅkalpaḥ / samyagvāk / samyakkarmmāntaḥ / samyagājīvaḥ / samyagvyāyāmaḥ / samyaksmṛtiḥ / samyaksamādhiḥ / tatra katamā samyagdṛṣṭiṃ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samyagdṛṣṭiṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ tac cānupalambhayogena / tatra katamaḥ samyaksaṅkalpaḥ / iha subhūte bodhisattvo mahāsattvaḥ pajñāpāramitāyāṃ caran samyaksaṅkalpaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamā samyagvāk / iha Ghosa1913, p. 1439 subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samyagvācaṃ bhāvayati vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamaḥ samyakkarmmāntaḥ / iha subhūte bodhisattvo mattāsattvaḥ prajñāpāramitāyāṃ caran samyakkarmmāntaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamaḥ samyagājīvaḥ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samyagājīvaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamaḥ samyagvyāyāmaḥ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samyagvyāyāmaṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyapasargapariṇataṃ / tac cānupalambhayogena / katamā samyaksmṛtiḥ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samyaksmṛtir bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / katamaḥ samyaksamādhiḥ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran samyaksamādhiṃ bhāvayati / vivekaniḥśritaṃ virāganiḥśritaṃ nirodhaniḥśritaṃ vyavasargapariṇataṃ / tac cānupalambhayogena / idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta trayaḥ samādhayaḥ / katame samādhayas trayaḥ / śūnyatāsamādhir ānimittasamādhir apraṇihitasamādhiḥ / tatra katamaḥ śūnyatāsamādhiḥ Ghosa1913, p. 1440 svalakṣaṇaśūnyān sarvvadharmmān pratyavekṣamāṇasya yā cittasya sthitiḥ śūnyatāvimokṣamukham ayam ucyate śūnyatāsamādhiḥ / tatra katama ānimittasamādhiḥ / ānimittān sarvvadharmmān pratyavekṣamāṇasya yā cittasya sthitir ānimittavimokṣamukham ayam ucyate ānimittaḥ samādhiḥ / tatra katamo 'praṇihitasamādhiḥ / sarvvadharmmā anabhisaṃskārā ity anabhisaṃskurvvato yā cittasya sthitir apraṇihitavimokṣam ayam ucyate 'praṇihitaḥ samādhiḥ / imā vimokṣamukheṣu smṛtayaḥ karttavyāḥ / ajahrīyamāṇena / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad utaikādaśa jñānāni / katamāny ekādaśa / duḥkhajñānaṃ samudayajñāna nirodhajñānaṃ mārgajñānaṃ kṣayajñānam anutpādajñānaṃ dharmsaṃjñānam anvayajñānaṃ saṃvṛttijñānaṃ paricayajñānaṃ yathārutajñānaṃ / tatra katamad duḥkhajñānaṃ yad duḥkhasyānutpādajñānaṃ / tatra katamat samudayajñānaṃ yat samudasya prahāṇajñānaṃ / tatra kataman nirodhajñānaṃ yad duḥkhanirodhajñānaṃ / tatra katamat* mārgajñānaṃ yad āryyāṣṭāṅgamārgajñānaṃ / tatra katamat kṣayajñānaṃ yad rāgadoṣamohakṣayajñānaṃ / tatra katamad anutpādajñānaṃ yad bhagavaty anutpādajñānaṃ / tatra katamad dharmmajñānaṃ yat pañcānāṃ skandhānām aparikṣatim aparicchedajñānaṃ / tatra katamad anvayajñānaṃ yac cakṣur anityam iti jñānaṃ śrotram anityam iti jñānaṃ ghrāṇam anityam iti jñānaṃ jihvānityeti jñānaṃ kāyo 'nitya iti jñānaṃ mano 'nityam iti jñānaṃ / rūpam anityam iti jñānaṃ śabdo 'nitya iti jñānaṃ gandho 'nitya iti jñānaṃ Ghosa1913, p. 1441 raso 'nitya iti jñānaṃ sparśo 'nitya iti jñānaṃ dharmmā anityā iti jñānaṃ / cakṣurdhātur anityaṃ iti jñānaṃ / rūpadhātur anitya iti jñānaṃ cakṣurvvijñānadhātur anitya iti jñānaṃ / śrotradhātur anitya iti jñānaṃ / śabdadhātur anitya iti jñānaṃ / śrotravijñānadhātur anitya iti jñānaṃ / ghrāṇadhātur anitya iti jñānaṃ / gandhadhātur anitya iti jñānaṃ / ghrāṇavijñānadhātur anitya iti jñānaṃ / jihvādhātur anitya iti jñānaṃ / rasadhātur anitya iti jñānaṃ / jihvāvijñānadhātur anitya iti jñānaṃ / kāyadhātur anitya iti jñānaṃ / sparśadhātur anitya iti jñānaṃ / kāyavijñānadhātur anitya iti jñānaṃ / manodhātur anitya iti dharmmadhātur anitya iti jñānaṃ / manovijñānadhātur anitya iti jñānaṃ / pṛthivīdhātur anitya iti jñānaṃ / abdhātur anitya iti jñānaṃ / tejodhātur anitya iti jñānaṃ / vāyudhātur anitya iti jñānaṃ / ākāśadhātur anitya iti jñānaṃ / vijñānadhātur anitya iti jñānaṃ / avidyānityeti jñānaṃ / saṃskārā anityā iti jñānaṃ / vijñānam anityam iti jñānaṃ / nāmarūpam anityam iti jñānaṃ / ṣaḍāyatanam anityam iti jñānaṃ / sparśo 'nitya iti jñānaṃ / vedanānityeti jñānaṃ / tṛṣṇānityeti jñānaṃ / upādānam anityam iti jñānaṃ / bhavo 'nitya iti jñānaṃ / jātir anityeti jñānaṃ / jarāmaraṇam anityam iti jñānaṃ /

tatra katamat samvṛttijñānaṃ yat parasattvānāṃ parapudgalānāṃ cetasaiva cetojñānaṃ / tatra katamat paricayajñānaṃ / yat pratipakṣajñānaṃ / tatra katamad yathākatajñānaṃ / yat tathāgatasya sarvvākārajñatājñānaṃ / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

Ghosa1913, p. 1442

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta trīṇīndriyāṇi / katamāni trīṇi / ajñātamājñāsyāmītīndriyam ājñendriyam ājñātāvīndriyaṃ / tatra katamad ajñātamājñāsyāmītīndriyaṃ / yac chaikṣāṇāṃ pudgalānām anabhisamitā vināmitā sampadavinayaṃ śraddhendriyaṃ vīryyendrayaṃ smṛtīndriyaṃ samādhīndriyaṃ prājñendriyam idam ucyate 'nājñātamājñāsyāmītīndriyaṃ / tatra katamad ājñendriyaṃ / yac chaikṣāṇāṃ pudgalānām ājñātavatā śraddhendriyaṃ vīryyendrayaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate ājñendriyaṃ / tatra katamad ājñātāvīndriyaṃ / yac chaikṣāṇāṃ pudgalānām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ tathāgatānāṃ śraddhendriyaṃ vīryyendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate ājñātāvīndriyaṃ / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogema /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta trayaḥ samādhayaḥ / katame trayaḥ savitarkaḥ savicāraḥ samādhir avitarko 'vicāramātraḥ samādhir avitarko 'vicāraḥ samādhiḥ / tatra katamaḥ savitarkaḥ savicāraḥ samādhiḥ / iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkaṃ savicāraṃ vivekajaprītisukhaṃ prathamaṃ dhyānam upasampadya viharati / ayam ucyate savitarkaḥ savicāraḥ samādhiḥ / tatra katamo 'vitarko 'vicāramātraḥ samādhiḥ / yā prathamasya dhyānasya dvitīyasya dhyānasyāntarikā / ayam ucyate 'vitarko 'vicāramātraḥ samādhiḥ / tatra katamo 'vicāraḥ samādhiḥ / yat dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturthaṃ dhyāmaṃ ākāśānantyāyatanasamāpattiḥ Ghosa1913, p. 1443 / vijñānānantyāyatanasamāpattir ākiñcanyāyatanasamāpattir naivasaṃjñānāsaṃjñāyatanasamāpattiḥ saṃjñāvedayitanirodhasamāpattir ayam ucyate avitarkaḥ avicāraḥ samādhiḥ / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta daśānusmṛtayaḥ / katamā daśa, buddhānusmṛti dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtiḥ tyāgānusmṛtiḥ devatānusmṛtiḥ / ānāpānusmṛtir udvegānusmṛtir maraṇānusmṛtiḥ kāyagatānusmṛtiḥ / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta catvāri dhyānāni / catvāryy apramāṇāni catasra ārūpyasamāpattayaḥ / aṣṭau vimokṣāḥ / navānupūrvvavihārasamāpattayaḥ / tatra katamāni catvāri dhyānāni / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viviktaṃ kāmair vviviktaṃ pāpakair akuśalair dharmmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasapadya viharati / savitarkasavicārāṇāṃ vyutpannād adhyātmasamprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasampadya viharati / sa prīter vvirāgād upekṣako viharati / smṛtimān samprajānan sukhañ ca kāyena pratisamvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva Ghosa1913, p. 1444 ca saumanasyadaurmmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasampadya viharati / tac cānupalambhayogena / imāni catvāri dhyānāmi / tatra katamāni catvāryy apramāṇāni iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenāvyāvadhyena dharmmadhātu parame loke ākāśadhātuparyyavasāne daśa diśaḥ sphuritvādhimucyopasampadya viharati / sa karuṇāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenāvyāvadhyena dharmmadhātuparame loka ākāśadhātuparyyavasāne daśa diśaḥ sphuritvādhimucyopasampadya viharati / sa muditāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenāvyāvadhena dharmmadhātuparame loka ākāśadhātuparyyavasāne daśa diśaḥ sphuritvādhimucyopasampadya viharati / sa upekṣāsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenāvyāvadhyena dharmmadhātuparame loka ākāśadhātuparyyavasāne daśa diśaḥ sphuritvādhimucyopasampadya viharati / anupalambhayogena / imāni catvāryy apramāṇāni /

katamāś catasra ārūpyasamāpattayaḥ / iha subhūte bodhisattvo mahāsattaḥ prajñāpāramitāyāṃ caran sarvvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgāmān nānātvasaṃjñānām amanasikārād anantam ākāśam ityā kāśānantyāyatanam upasampadya viharati / sarvvaśa ākāśānantyāyatanasamakramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti Ghosa1913, p. 1445 kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati / sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati / tac cānupalambhayogena / imāś catasra ārūpyasamāpattayaḥ / tatra katame 'ṣṭau vimokṣāḥ / rūparūpāṇi paśyaty ayaṃ prathamo vimokṣāḥ / adhyātmarūpasaṃjñī bahirddhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣāḥ / śūnyatāyā adhimukto bhavaty ayaṃ tṛtīyo vimokṣāḥ / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasampadya viharati / ayaṃ caturtho vimokṣaḥ / sa sarvvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / ayaṃ pañcamo vimokṣaḥ / sa sarvvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasampadya viharati / ayaṃ ṣaṣṭho vimokṣaḥ / sa sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / ayaṃ saptamo vimokṣaḥ / sa sarvvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasampadya viharati / ayam aṣṭamo vimokṣāḥ / tac cānupalambhayogena / ime 'ṣṭau vimokṣāḥ /

tatra katamā navānupūrvvāvihārasamāpattayaḥ / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmmaiḥ, sa vitarkaḥ sa vicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasampadya viharati / sa vitarkam avicārāṇāṃ vyupasamād adhyātmasamprasādac cetasa ekotībhāvād avitarkam avicāraṃ Ghosa1913, p. 1446 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasampadya viharati / sa prīter virāgād upekṣako viharati / smṛtimān saṃprajānan sukhañ ca kāyena pratisamvedayati / yat tadāryyā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasampadya viharati / sa sukhasya ca prahāṇāt* duḥkhasya ca prahāṇāt pūrvvam eva saumamasyadaurmmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasampadya viharati / sa sarvvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamān nānātvasaṃjñānām amanasikārād anantam ākāśam anityākāśānantyāyatanam upasampadya viharati / sa sarvvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasampadya viharati / sa sarvvaśo vijñānānantyāyatanasamatikramān nākiñcid ity ākiñcanyāyatanam upasampadya viharati / sa sarvvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasampadya viharati / sa sarvvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasampadya viharati / imān vānupūrvvavihārasamāpattayaḥ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta daśa tathāgatabalāni / katamāni daśa / iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthānañ ca sthānataḥ / asthānañ cāsthānato yathābhūtaṃ prajānāti / atītānāgatapratyutpannānāṃ dharmmāṇāṃ karmmasamādānānāñ ca sthānaśo hetuśaḥ karmmavipākaṃ yathābhūtaṃ prajānāti / nānādhātuloke 'nekadhātur loke 'nekadhātuloka iti / yathābhūtaṃ prajānāti / parasatvānāṃ parapudgalānām anekādhimuktikānāṃ Ghosa1913, p. 1447 nānādhimuktikānāṃ yathābhūtaṃ prajānāti / parasatvānāṃ parapudgalānām indriyaparāparajñatānāṃ yathābhūtaṃ prajānāti / sarvvatra gāminīṃ pratipadaṃ yathābhūtaṃ prajānāti / indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānasthānaṃ yathābhūtaṃ prajānāti / so 'nekavidhaṃ pūrvvanivāsam anusmarati / ekam api jātim anusmarati / yāvaj jātiśatam api sahasram api daśasahasram api jātikoṭim api jātikoṭiśatam api jātikoṭisahasram api jātikoṭiśatasahasram api jātikoṭiniyutaśatasahasram apy anusmarati / ekam api kalpam anusmarati / yāvat kalpaśatam api kalpasahasram api kalpaśatasahasram api yāvad anekāny api kalpakoṭiniyutaśatasahasrāṇy anusmarati / atrāham āsam evaṃnāmaivaṃgotra evaṃjātiḥ / evamāhāraḥ evaṃcirasthitikā evamāyuṣmantaḥ / so 'haṃ tataś cyutaḥ sann amutropapanno yāvat tataś cyutaḥ ihopanna iti / yāvat sākāraṃ soddeśaṃ sanirdeśam anekavidhaṃ pūrvvānivāsam anusmarati / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvān paśyati / cyavamānān utpadyamānān upapannān api suvarṇān durvarṇān hīnān praṇītān sugatān durgatān yāvad yathākarmmopagān satvān prajānāti / amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatāḥ vāgduścaritena samanvāgatāḥ / manoduścaritena samanvāgatāḥ / āryyāṇām apavādakā mithyādṛṣṭayas taddhetos tatpratyayaṃ kāyasya bhedād apāyadurgativinipātaṃ narakeṣūpapadyante / amī punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatāḥ vāksucaritena samanvāgatāḥ manaḥsucaritena samanvāgatāḥ / āryyāṇām anapavādakāḥ samyagadṛṣṭayas taddhetos Ghosa1913, p. 1448 tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante iti / āśravāṇāṃ kṣayād anāśravacetovimuktiṃ prajñāvimukti svayam abhijñāya sākṣākṛtvopasampadya viharanti / kṣīṇā me jātir uṣitaṃ brahmacaryyaṃ kṛtaṃ karaṇīyaṃ / nāparam iṣṭam iti prajānāti / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta catvāri vaiśāradyāni / katamāni catvāri / samyaksambuddhasya ca me pratijānatai / ime dharmmā anabhisambuddhā iti / atra vata me śramaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā kenacid vā punar loke sahadharmmeṇa codayed iti / nimittaṃ na samanupaśyāmy atra cāhaṃ nimittam asamanupaśyan kṣemaṃ prāpto viharāmy abhayaṃ prāpto vaiśāradyaprāptaḥ / udāram ārṣabhaṃ sthānaṃ prajānāmi / pariṣadgataḥ samyak siṃhanādaṃ nadāmi / brāhmaṃ cakraṃ pravarttayāmy apravarttanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmmeṇa kṣīṇāśravasya vata me pratijānataḥ / ime āśravāḥ aparikṣīṇāḥ iti / atra vata me śramaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā kenacid vā punar loke sahadharmeṇa codayati / nimittam eva na samanupaśyāmy atra cāhaṃ mimittam asamanupaśyan kṣemaprāpto viharāmy abhayaprāpto vaiśāradyaprāptaḥ / udāram ārṣabhaṃ sthānaṃ prajānāmi / pariṣadgataḥ samyak siṃhanādaṃ nadāmi / brāhmaṃ cakraṃ pravarttayāmy apravarttanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmmeṇa / ye khalu punar mayāntarāyikā dharmmā ākhyātā / tān Ghosa1913, p. 1449 pratiṣevato nālam antarāyeti nedaṃ sthānaṃ vidyate / atra vata me śramaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā kenacid vā punar loke sahadharmmeṇa codayed iti / nimittam eva na samanupyaśyāmy atra cāhaṃ nimittam asamanupaśyan kṣemaprāpto viharāmy abhayaprāpto vaiśāradyaprāptaḥ / udāram ārṣabhaṃ sthānaṃ pratijānāmi / parṣadgataḥ samyak siṃhanādaṃ nadāmi / brāhmaṃ cakraṃ pravarttayāmy apravarttanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmmeṇa / yāś ca mayā pratipada ākhyātāḥ / āryyanairyyāṇikā nairvedhikās tatkarasya samyagduḥkhakṣayāya tāḥ pratipadyamāno na niryāyāsamyagduḥkhakṣayāyeti nedaṃ sthānaṃ vidyate / atra vata me śramaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā kenacid vā loke sahadharmmeṇa codayati / mimittam eva na samanupaśyāmy atra cāhaṃ nimittam asamanupaśyan kṣemaprāpto viharāmy abhayaprāpto vaiśāradyaprāptaḥ / udāram ārṣabhaṃ sthānaṃ prajānāmi / pariṣadgataḥ samyak siṃhanādaṃ nadāmi / brāhmaṃ cakraṃ pravarttayāmy apravarttanīyaḥ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmmeṇa / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ tac cānupalambhayogema /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta catasraḥ pratisamvidaḥ / katamāś catasraḥ / arthapratisamvid dharmmapratisamvin niruktipratisambit prabhānapratisamvit / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad utāṣṭādaśāveṇikā buddhadharmmāḥ Ghosa1913, p. 1450 / katame 'ṣṭādaśa / yāñ ca rātriṃ tathāgato 'nuttarāṃ samyaksambodhim abhisambuddho yāñ ca rātriṃ sa devakaṃ lokaṃ samārakaṃ sabrahmākaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣāsurāṃ duḥkhakṣayāya gāmino mārgeśānuśāśiṣyānupadhiśeṣe nirvvāṇadhātau parinirvvāpyānyatra atrāntarā nāsti tathāgatasya skhalitaṃ nāsti caritaṃ nāsti muṣitasmṛtitā nāsti nānātvasaṃjñā nāsty asamāhitaṃ cittaṃ nāsti apratisaṃkhyāyopekṣā nāsti chandaparihānir nāsti vīryyaparihānir nāsti smṛtiparihānir nāsti samādhiparihānir nāsti prajñāparihānir nāsti vimuktiparihānir nāsti vimuktijñānadarśanaparihāniḥ / sarvvaṃ kāyakarmma jñānapūrvvaṅgamaṃ jñānānuparivartti / sarvvaṃ vākkarma jñānapūrvvaṅgamaṃ jñānānupaparivartti / sarvvaṃ manaḥkarmma jñānapūrvvaṅgamaṃ jñānānuparivartti / atīte 'dhvani apratihatam asaṅgaṃ jñānaṃ darśanaṃ pravarttate / anāgate 'dhvany apratihatam asaṃjñānadarśanaṃ pravarttate / pratyutpanne 'dhvāny apratihatam asaṃjñānadarśanaṃ pravarttate / idam api subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta dhāraṇīmukhāni / katamāni dhāraṇīmukhāni / akṣarasamatā bhāṣyasamatā akṣaramukham akṣarapraveśaḥ / tatra katamad akṣaramukhākṣarapraveśaḥ / akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt / rakāro mukhaṃ sarvvadharmmāṇāṃ rajopagatatvāt / yakāro mukhaṃ sarvvadharmmāṇāṃ paramārthanirdeśatvāt / cakāro mukhaṃ sarvvadharmmāṇāṃ cyavanopapattyanupalabdhitvāt / sarvvadharmmā na cyavante nopapadyante / nakāro mukhaṃ sarvvadharmmāṇāṃ nāmāpagatatvāt / Ghosa1913, p. 1451 nāmaprakṛtyānalabdhaṃ na naṣṭaṃ / lakāro mukhaṃ sarvvadharmmāṇāṃ lokottīrṇatvāt tṛṣṇālatāhetupratyayasamutsāditatvāt / dakāro mukhaṃ sarvvadharmmāṇāṃ dāntadamathaparicchinnatvāt / vakāro mukhaṃ sarvvadharmmāṇāṃ baddhanavigatatvāt / ukāro mukhaṃ sarvvadharmmāṇāṃ ubhayagatatvāt / sakāro mukhaṃ sarvvadharmmāṇāṃ saṅgānupalabdhitvāt / na sajyate na badhyate / vakāro mukhaṃ sarvvadharmmāṇāṃ vācyaśeṣa samucchinnatvāt / takāro mukhaṃ sarvvadharmmāṇāṃ tathatāvicalitatvāt / yakāro mukhaṃ sarvvadharmmāṇāṃ yāvad anupalabdhitvāt / stakāro mukhaṃ sarvvadharmmāṇāṃ stambhānupalabdhitvāt / kākāro mukhaṃ sarvvadharmmāṇāṃ kārakānupalabdhitvāt / sakāro mukhaṃ sarvvadharmmāṇāṃ samatānupalabdhitvāt / samantān na vyativarttate / makāro mukhaṃ sarvvadharmmāṇāṃ makārānupalabdhitām upādāya / gakāro mukhaṃ sarvvadharmmāṇāṃ gamamānupalabdhitvāt / makāro mukhaṃ sarvvadharmmāṇāṃ sthānānupalabdhitvāt / jakāro mukhaṃ sarvvadharmmāṇāṃ jātyanupalabdhitvāt / śvakāro mukhaṃ sarvvadharmmāṇāṃ śvāsānupalabdhitvāt / dhakāro mukhaṃ sarvvadharmmāṇāṃ dharmmadhātvanupalabdhitvāt / śakāro mukhaṃ sarvvadharmmāṇāṃ śamathānupalabdhitvāt / khakāro mukhaṃ sarvvadharmmāṇāṃ khasamatānupalabdhitvāt / kṣakāro mukhaṃ sarvvadharmmāṇāṃ kṣayānupalabdhitvāt / stakāro mukhaṃ sarvvadharmmāṇāṃ stavānupalabdhitvāt / jñakāro mukhaṃ sarvvadharmmāṇāṃ jñānānupalabdhitvāt / takāro mukhaṃ sarvvadharmmāṇāṃ māsānupalabdhitvāt / hakāro mukhaṃ sarvvadharmmāṇāṃ hetvanupalabdhitvāt / bhakāro mukhaṃ sarvvadharmmāṇāṃ bhaṅgānupalabdhitaḥ / chakāro mukhaṃ sarvvadharmmāṇāṃ chedanānupalabdhitaḥ / smakāro mukhaṃ sarvvadharmmāṇāṃ smaraṇānupalabdhitaḥ / Ghosa1913, p. 1452 hvakāro mukhaṃ sarvvadharmmāṇām āhvānānupalabdhtaḥ / akāro mukhaṃ sarvvadharmmāṇām utsāhānupalabdhitaḥ / dhakāro mukhaṃ sarvvadharmmāṇāṃ dhanānupalabdhitaḥ / ṭhakāro mukhaṃ sarvvadharmmāṇāṃ viṭhayānupalabdhitaḥ / ṇakāro mukhaṃ sarvvadharmmāṇāṃ raṇavigatatvāt / na kaścid gacchati nāgacchati na tiṣṭhati nānisīditi na śayyaṃ kalpayati na vikalpayati / lakāro mukhaṃ sarvvadharmmāṇāṃ phalānupalabdhitvāt / skakāro mukhaṃ sarvvadharmmāṇāṃ skandhānupalabdhitvāt / psakāro mukhaṃ sarvvadharmmāṇāṃ psakārānupalabdhitvāt / ścakāro mukhaṃ sarvvadharmmāṇāṃ caryyānupalabdhitvāt / ḍhakāro mukhaṃ sarvvadharmmāṇāṃ ḍhakārānupalabdhitvāt / hakāro mukhaṃ sarvvadharmmāṇāṃ hakārānupalabdhitvāt / paryyantaniṣṭhāsyānena cyavantenopadyante / nāsty ata uttaryy akṣaravyavahāraḥ / tat kasya hetos tathā hi na kasyacit kiñcid anyan nāma vyavahriyate yenābhilapyeta / yena nindiṣyate yal likhyeta dṛśyeta vācyeta / tadyathāpi nāma subhūte ākāśam eva sarvvadharmmā anugantavyāḥ / ayam ucyate dhāraṇīmukhapraveśaḥ / akārādyakṣaranirdeśapraveśaḥ / yo hi kaścit subhūte bodhisattvo mahāsattvaḥ idam akārādyakṣarakauśalyaṃ jñāsyati / sa na kvacid rute saṃkṣati / sarvvadharmmasamatāyā saṃsādhayiṣyati / rutajñānakauśalyañ ca pratilapsyate / yo hi kaścit subhūte bodhisattvo mahāsattvaḥ / idam akārādyakṣarapraveśamudrām akārādyakṣarapraveśamudrāpadāni śroṣyati / śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryyavāpsyati / parebhyaś ca deśayiṣyati na ya pratītayā buddhyā tasya viṃśatir anuśaṃsāḥ pratikāṅkṣitavyāḥ / katame viṃśatiḥ / tad uta smṛtimāṃś ca bhaviṣyati / Ghosa1913, p. 1453 matimāṃś ca buddhimāṃś ca dhṛtimāṃś ca hrīmāś ca prajñāvāṃś ca pratibhānavāṃś ca / idañ ca dhāraṇīmukham alpakṛcchreṇa pratilapsyate / na kathaṃ kathībhaviṣyati / dhimatiś cāsya na bhaviṣyati / na ca parasyāntikāc chūkṣāṃ vācaṃ śrutvānuneṣyate / na paruṣāṃ vācaṃ śrutvā pratihaṃsyate / nonnato bhaviṣyati nāvanataḥ / yathāsthita eva bhaviṣyati / rutakuśalaś ca bhaviṣyati / skandhakuśalaś ca bhaviṣyati / dhātukuśalaś ca bhaviṣyati / āyatanakuśalaś ca bhaviṣyati / satyakuśalaḥ / pratītyasamutpādakuśalaḥ / hetukuśalaḥ pratyayakuśalaḥ / dharmmatākuśalaḥ / indriyaparāparajñānakuśalaḥ / cyutopapattikuśalaḥ / divyaśrotrajñānakuśalaḥ / paracittajñānakuśalaḥ / pūrvvanivāsānusmṛtijñānakuśalaḥ / ṛddhividhijñānakuśalaḥ / āśravakṣayajñānakuśalaḥ / sthānāsthānanirdeśakuśalaḥ / atikramaṇakuśalaḥ / pratikramaṇakuśalaḥ / īrṣyāpathakuśalaḥ / kṣayatrāyyakauśalañ cānuprāpsyati / idam api subhūte dhāraṇīmukham akārādyakṣarapraveśo bodhisattvasya mahāsattvasya mahāyānaṃ / tac cānupalambhayogena //

śatasāhasryāṃ prajñāpāramitāyāṃ navamaḥ parivarttaḥ /

(ŚsP_1.9)
Ghosa1913, p. 1454

atha daśamaḥ parivarttaḥ /

yad api subhūtir evam āha / kathaṃ bodhibhattvo mahāsattvo mahāyānasaṃprasthito bhavatīti / iha subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bhūmer bhūmiṃ saṃkrāmati / kathañ ca subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bhūmer bhūmiṃ saṃkrāmati / yad uta saṃkrāntyā sarvvadharmmāṇāṃ na hi kaścid dharmma āgacchati vā gacchati vā saṃkrāmati vā apasaṃkrāmati vā / api tu yā sarvvadharmmāṇāṃ bhūmis tāṃ sa na manyate / na cintayati / na bhūmiparikarmma ca karoti / na ca tāṃ bhūmiṃ samanupaśyati / tatra katamad bodhisattvasya mahāsattvasya bhūmiparikarma / prathamāyāṃ subhūte bhūmau varttamānena bodhisattvena mahāsattvena daśaparikarmmāṇi karaṇīyāni / katamāni daśa / adhyāśayādiparikarmmānupalambhayogena hitavastutāparikarmma nimittānupalabdhitām upādādya / sarvvasattvasamacittatāparikarmma sattvānupalabdhitām upādāya / tyāgaparikarmma dānadāyakaparigrāhakānupalabdhitām upādāya / kalyāṇamitrasevanāparikarmmatair amaṇyatām upādāya / dharmmaparyyeṣṭiparikarmma sarvvadharmmānupalabdhitām upādāya / abhīkṣṇanaiṣkramyaparikarmma gṛhānupalabdhitām upādāya / buddhakāyaspṛhāparikarmma lakṣaṇānuvyañjananimittānupalabdhitām upādāya / dharmmavivaraṇaparikarmma bhedānupalabdhitām upādāya / mānastambhananirghātanaparikarmmam adbhūtatānupalabitām Ghosa1913, p. 1455 upādāya / satyavacanaparikarmma vacanānupalabdhitām upādāya / imāni subhūte bodhisattvena mahāsattvena prathamāyāṃ bhūmau varttamānena daśaparikarmmāṇi karaṇīyāni /

punar aparaṃ subhūte bodhisattvena mahāsattvena dvitīyāyāṃ bhūmau varttamānenāṣṭau dharmmā abhīkṣṇaṃ mānasikarttavyā / tatra ca pratipattavyaṃ / katame 'ṣṭau / yad uta śīlapariśuddhiḥ kṛtajñatākṛtaveditā / kṣāntibalapratisthānaṃ / prāmodyaṃ / prītyanubhavanatā / sarvvasattvaparityāgitā / mahākaruṇāyā āmukhībhāvaḥ / guruśuśrūṣā / śraddhāgauravatā / pāramitāsūdyogaparyyeṣṭiḥ / ime subhūte bodhisattvena mahāsattvena dvitīyāyāṃ bhūmau varttamānenāṣṭau dharmmāḥ abhīkṣṇaṃ manasikarttavyas tatra ca pratipattavyam /

punar aparaṃ subhūte bodhisattvena mahāsattvena tṛtīyāyāṃ bhūmau varttamānena pañcasu dharmmeṣu sthātavya / katameṣu pañcasu / yad uta bahuśrutyātṛptatāyāṃ / tatra cākṣarānabhiniveśena nirāmiḍadharmmavicaraṇatāyāṃ / tathā cāmanyanatayā buddhakṣetre pariśodhanakuśalamūlāvaropaṇapariṇāmanatāyāṃ / tathā cāmanyanatayā aparimitasaṃsārāparikhedatāyāṃ / tathā cāmananyatayā hryapatrāpyasthānatāyāṃ / tathā cāmananyatayā eṣu subhūte pañcasu dharmmeṣu bodhisattvena mahāsattvena tṛtīyāyāṃ bhūmau varttamānena sthātavyam /

punar aparaṃ subhūte bodhisattvena mahāsattvena ca caturthyāṃ bhūmau varttamānena daśadharmmān samādāya varttitavyaṃ / tena ca parityaktavyāḥ / katame daśa / araṇyavāsaṃ / alpecchatayā santuṣṭitā / dhutaguṇasaṃlekhānuvarjanatā Ghosa1913, p. 1456 / śikṣāyā aparityāgitā / kāmaguṇajugupsanatā / nirvṛte sahagatacittotpādaḥ / sarvvasattvaparityāgitā / anavalīnacittatā / sarvvavastvanapekṣaṇatā / ime subhūte daśa dharmmāḥ bodhisattvena mahāsattvena caturthyāṃ bhūmau varttamānema na parityaktavyāḥ / samādāya ca varttitavyam /

punar aparaṃ subhūte bodhisattvena mahāsattvena pañcamyāṃ bhūmau varttamānena ṣaḍ dharmmāḥ parivarjayitavyāḥ / katame ṣaṭ* yad uta gṛhisaṃstavaḥ parivarjayitavyaḥ / bhikṣuṇīsaṃstavaḥ / kulamātsaryyaṃ / saṃgaṇikāsthānaṃ / ātmotkarṣaṇatā parapaṃsanatā / ime ṣaṭ* dharmmāḥ parivarjayitavyāḥ / punar aṣṭādaśa dharmmāḥ parivarjayitavyāḥ / yad uta daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ / mānastambhaviparyyāsā, vicikitsā, rāgadveṣamohādhivāsanatā, ime 'ṣṭādaśa dharmmā bodhisattvena mahāsattvena pañcamyāṃ bhūmau varttamānena parivarjayitavyāḥ /

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṣṭhyāṃ bhūmau varttamānena ṣaḍ dharmmāḥ paripūrayitavyāḥ / yad uta ṣaṭpāramitāḥ / apare ṣaḍ dharmmāḥ parivarjayitavyāḥ / katame ṣaṭśrāvakacittaṃ parivarjayitavyaṃ / pratyekabuddhacittaṃ parivarjayitavyaṃ / paritarṣaṇacittaṃ parivarjayitavyaṃ / yācanakaṃ dṛṣṭvānavalīnaparivarjayitavyaṃ / nāvalīyitavyaṃ / sarvvavastuni parityajya durmanaskatāparivarjayitavyāḥ / sa durmmanaskena bhavitavyaṃ / yācanakaṃ dṛṣṭvā vikṣepacittaṃ parivarjayitavyaṃ / na yācanakaṃ vikṣepaḥ karttavyaḥ / ime subhūte bodhisattvena mahāsattvena ṣaṣṭhyāṃ bhūmau varttamānena ṣaḍ* dharmmāḥ parivarjayitavyāḥ /

Ghosa1913, p. 1457

punar aparaṃ subhūte bodhisattvena mahāsattvena saptamyāṃ bhūmau varttamānena viṃśati dharmmā na karttavyāḥ / katame viṃśatiḥ / yad uta ātmagrāho na karttavyaḥ / satyagrāho na karttavyaḥ / jīvagrāho na karttavyaḥ / pudgalagrāho na karttavyaḥ / ucchedagrāho na karttavyaḥ / śāśvatagrāho na karttavyaḥ / nimittasaṃjñā na karttavyā / hetudṛṣṭiḥ skandhābhiniveśo dhātvabhiniveśaḥ / āyatanābhiniveśaḥ / traidhātukābhiniveśaḥ / traidhātukādhyavasānaṃ / traidhātukālayaḥ / buddhaniśrayadṛṣṭyabhiniveśaḥ dharmmaniśrayadṛṣṭyabhiniveśaḥ / saṃghaniśrayadṛṣṭyabhiniveśaḥ / śīlaniśrayadṛṣṭyabhiniveśaḥ / śūnyā dharmmā iti viṣādaḥ / śūnyā nirodhāś ca / ime subhūte viṃśatir dharmmā na karttavyāḥ / tena viṃśatir eva dharmmāḥ paripūrayitavyāḥ / katame viṃśatiḥ / yad uta śūnyatāpratiṣedhaḥ / ānimittasākṣātkriyā / apraṇihitajñānaṃ / trimaṇḍalapariśuddhiḥ / kṛpākāruṇyatāsarvvasattveṣu / te ca sattvā nāvamantavyāḥ / sarvvadharmmasamatādarśanaṃ / tatra cānabhiniveśaḥ / bhūtanayaprativedhaḥ / tena cāmanatā / anutpādakṣāntiḥ / anutpādajñānaṃ / ekanayanirdeśaḥ / sarvvadharmmāṇāṃ kalpanāsamudghātaḥ / saṃjñāvivarttaḥ / dṛṣṭivivarttaḥ / kleśavivarttaḥ / śamatvaparipaśyanābhūtiḥ / dāntacittatā / apratihatajñānatā / anūnatā / avasarajñatā / yatrecchākṣetragamanatā / ime subhūte bodhisattvena mahāsattvena saptamyāṃ bhūmau varttamānena viṃśati dharmmāḥ paripūrayitavyāḥ /

punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau varttamānena catvāro dharmmāḥ paripūrayitavyāḥ / katame catvāraḥ / yad uta Ghosa1913, p. 1458 sarvvasattvacittānupraveśaḥ / abhijñāvikrīḍanatā / buddhakṣetradarśanatā / teṣāṃ buddhakṣetrāṇāṃ yathā dṛṣṭānāṃ pariniṣpādanatā / buddhaparyyupāsanatā / buddhakāyayathābhūtapratyavekṣaṇatā / ime subhūte catvāro dharhāḥ paripūrayitavyāḥ / punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau varttamānena catvāro dharmmāḥ paripūrayitayāḥ / yad utendriyaparāparajñānatā / buddhakṣetrapariśodhanatā / māyopamasamādher abhīkṣṇasamāpadyanatā / yathā yathā sattvānāṃ kuśalamūlāni pariniṣpadyanta / tathā tathātmabhāvapariniṣpādanatā / saṃcintyabhavopādānatā / ime subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau varttamānena catvāro dharmmāḥ paripūrayitavyāḥ /

punar aparaṃ subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau varttamānena dvādaśa dharmmāḥ paripūrayitavyāḥ / katame dvādaśa / yad uta anantapraṇidhānaparigrahaḥ / sa yathāyathā praṇidadhāti tathātathāsya samṛdhyati / devanāgayakṣagandharvvāsuragaruḍakinnaramahoragarutajñānaṃ / paripūrṇapraṇidhānanirdeśajñāmaṃ / garbhavikrāntisaṃpat / gotrasampat / parivārasampat / janmasampat / bodhivṛkṣavyūhasampat / sarvvaguṇaparipūrisampat / ime subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau varttamānena dvādaśa dharmmāḥ paripūrayitavyāḥ /

daśamyāṃ punaḥ subhūte bhūmau varttamāne bodhisattvo na mahāsattvas tathāgata eva vaktavyaḥ / evam ukta āyuṣmān subhūtir bhagavantam etad avocat / katamad bhagavan bodhisattvasya mahāsattvasyādhyāśayādiparikarmma / bhagavān āha / yaḥ subhūte bodhisattvo mahāsattvaḥ sarvvākārajñatāpratisaṃyuktaiś Ghosa1913, p. 1459 cittotpādaiḥ kuśalamūlāni samudānayati / idaṃ subhūte bodhisattvasya mahāsattvasyādhyāśayādiparikarmma / tatra katamad bodhittvasya mahāsattvasya sarvvasattvasamacittatāparikarmma / sarvvākārajñatāpratisaṃyuktaiś cittotpādaiś ca āryyapramāṇāny abhinirharati / maitrīkaruṇāmuditopekṣam idam ucyate bodhisattvasya mahāsattvasya sarvvasattvasamacittatāparikarmma / tatra katamad bodhisattvasya mahāsattvasya tyāgaparikarmma / yat sarvvasattvebhyo 'vikalpataṃ tad dānaṃ dadātīdam ucyate bodhisattvasya mahāsattvasya tyāgaparikarmma / tatra katamad bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarmma / yad uta tāni bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny eva sarvvākārajñatāyāṃ samādāpayanti / niveśayanti / pratiṣṭhāpayanti / teṣāṃ kalyāṇamitrāṇāṃ yā sevanā bhajanā paryyupāsanā guruśuśrūṣaṇatā / iyam ucyate bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarmma / tatra katamad bodhisattvasya mahāsattvasya dharmmaparyyeṣṭiparikarmma / yat sarvvākārajñatāpratisaṃyuktaiś cittotpādair dharmmaṃ paryyeṣate / na śrāvakapratyekabuddhabhūmau patatīdaṃ bodhisattvasya mahāsattvasya dharmmaparyeṣṭiparikarmma / tatra katamad bodhisattvasya mahāsattvasyābhīkṣṇaṃ naiṣkramyaparikarmma / yat sarvvasattvajātāv avyavakīrṇo niṣkramati / tathāgataśāsane pravrajati / na cāsya kaścid antarāyaṃ karotīdaṃ bodhisattvasya mahāsattvasyābhīkṣṇaṃ naiṣkramyaparikarmma / tatra katamad bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarmma / yad buddhavigrahaṃ dṛṣṭvā na kadācid buddhamanasikāreṇa virahito bhavati yāvat sarvvakārajñatām anuprāpnotīdaṃ bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma / Ghosa1913, p. 1460 tatra katamad bodhisattvasya mahāsattvasya dharmmavivaraṇaparikarmma / yad bodhisattvo mahāsattvaḥ saṃmukhībhūtatathāgataparinirvṛttaṃ sattvebhyo dharmmaṃ deśayati / ādau kalyāṇaṃ madhye kalyāṇaṃ paryyavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryyavadātaṃ brahmacaryyaṃ samprakāśayati / yad uta sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmmāvadānopadeśād idaṃ bodhisattvasya mahāsattvasya dharmmavivaraṇaparikarmma / tatra katamad bodhisattvasya mahāsattvasya mānastambhanirghātanaparikarmma / yena mānastambhanirghātena na jātu nīcakuleṣūpapadyate / idaṃ bodhisattvasya mahāsattvasya mānastambhanirghātanaparikarmma / tatra katamad bodhisattvasya mahāsattvasya satyavacanaparikarmma / yad uta yathā vāditā tathā kāritā / idaṃ subhūte bodhisattvasya mahāsattvasya satyavacanaparikarmma / imāni subhūte bodhisattvasya mahāsattvasya prathamāyāṃ bhūmau varttamānasya daśa parikarmmāṇi / tatra katamad bodhisattvasya mahāsattvasya śīlapariśuddhiḥ / yad uta śrāvakapratyekabuddhacittānām amanasikāraḥ / ye 'pi tad anyadauḥśīlyakarāḥ / bodhiparipanthakarāḥ dharmmāḥ teṣām apy amanasikāraḥ / iyaṃ bodhisattvasya mahāsattvasya śīlapariśuddhiḥ / tatra katamā bodhisattvasya mahāsattvasya kṛtajñatā kṛtakāritā / yad bodhisattvo mahāsattvo bodhisatvacaryyāṃ carann anyam api kṛtam ī saṃsārān na nāsayati / prāg eva iyaṃ bodhisattvasya mahāsattvasya kṛtajñatā kṛtakāritā / tatra katamad bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānaṃ / yat sarvvasattvānām antike vyāpāda avihiṃsācintatā / iḍaṃ bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānaṃ Ghosa1913, p. 1461 / tatra katamad bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā / yad uta sarvvasattvaparipācanatā triṣu yāneṣu / iyaṃ bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā / tatra katamad bodhisattvasya mahāsattvasya sarvvasattvāparityāgitā / yad uta sarvvasattvānāṃ paritrāṇatā / idaṃ bodhisattvasya mahāsattvasya sarvvasattyāparityāgitā / tatra katamo bodhisattvasya mahāsattvasya mahākaruṇayā āmukhībhāvaḥ / yad bodhisattvasya mahāsattvasya bodhisattvacārikāñ carata evaṃ bhavati / ekaikasyāhaṃ sattvasyārthāya gaṅgānadīvālukopamān kalpān nirayeṣu vasan tatra chedanabhedanakuṇḍanasnedanapacanāny anubhaveyaṃ yāvan na sattvā buddhajñānapratiṣṭhāpitā bhavet / evaṃ yāvat sarvvasattvānāṃ kṛte yāty utsahanatā aparikhedaḥ / ayam ucyate bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ / tatra katamā bodhisattvasya mahāsattvasya guruśuśrūṣāśraddhāgauravatā / yad uta guruṇām antike śāstṛsaṃjñā / iyam ucyate bodhisattvasya mahāsattvasya guruśuśrūṣāśraddhāgauravatā / tatra katamā bodhisattvasya mahāsattvasya pāramitāsūdyogaparyyeṣṭiḥ / yad utānanyakṛtakarmmatayā pāramitānāṃ paryyeṣaṇatā sarvvasattvaparipācanatāyai / iyaṃ bodhisattvasya mahāsattvasya pāramitāsūdyogaparyyeṣṭiḥ / tatra katamā bodhisattvasya mahāsattvasya bahuśrutyātṛptatā / yat kiñcid buddhair bhagavadbhir bhāṣitam iha lokadhātau samantād daśasu dikṣu lokadhātuṣu tat sarvvam ādhārayiṣyāmīti yāty atṛptatā / iyaṃ bodhisattvasya mahāsattvasya bahuśrutyātṛptatā / tatra katamā bodhisattvasya mahāsattvasya nirāmiṣadharmmadānavivaraṇatā / yad bodhisattvo Ghosa1913, p. 1462 mahāsattvo dharmmaṃ deśayas tena dharmmadānenāntaśo bodhim api na pratikāṅkṣati / iyaṃ bodhisattvasya mahāsattvasya nirāmiṣadharmmadānavivaraṇatā / tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapāriśodhanakuśalamūlāvaropaṇatā / yaiḥ kuśalamūlair buddhakṣetraṃ pariśodhayan nāmaparacittakṣetraṃ pariśodhayati / teṣāṃ kuśalmūlānāṃ pariṇāmanā / iyaṃ bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlāvaropaṇapariṇāmagatā / tatra katamā bodhisattvasya mahāsattvasyāparimitasaṃsārāparikhedanatā / yad uta kuśalamūlopastambhanatāyai kuśalamūlair upastabdhaḥ sattvāṃś ca paripācayati / buddhakṣetrañ ca pariśodhayati / na ca kadācit khedanopapadyate / yāvat sarvvakārajñatāṃ paripūrayati / iyaṃ bodhisattvasya mahāsattvasyāparimitasaṃsārāparikhedanatā / tatra katamā bodhisattvasya mahāsattvasya hryapatrāpyasthāmaṃ / yad uta śrāvakapratyekabuddhacittajugupsanatā / idaṃ bodhisattvasya mahāsattvasya hryapatrāpyasthānaṃ / tatra katamā bodhisattvasya mahāsattvasyāraṇyavāsāparityāgitā / yā śrāvakapratyekabuddhabhūmer atikramaṇatā / iyaṃ bodhisattvasya mahāsattvasyāraṇyavāsāparityāgitā / tatra katamā bodhisattvasya mahāsattvasyālpecchatā / yad bodhisattvo mahāsattvo bodhim api necchatītīyaṃ bodhisattvasya mahāsattvasyālpecchatā / tatra katamā bodhisattvasya mahāsattvasya santuṣṭitā / yat sarvvākārajñatā pratilambhenāpi na labhyate / iyaṃ bodhisattvasya mahāsattvasya santuṣṭitā / katamā bodhisattvasya mahāsatvasya dhutaguṇasaṃlekhe 'nuvarttanatā / yad uta gambhīreṣu dharmmeṣu niryāṇakṣāntir iyaṃ bodhisattvasya mahāsattvasya Ghosa1913, p. 1463 dhutaguṇasaṃlekhānuvarttanatā / tatra katamā bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā / yatra sarvvaśikṣāṇām apracāraḥ / iyaṃ bodhisattvasya mahāsattvasya śikṣāyā

aparityāgitā / tatra katamā bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā / kāmacittasyānutpādaḥ / iyaṃ bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā / tatra katamā bodhisattvasya mahāsattvasya nivṛttisahagataś cittotpādaḥ / yad uta sarvvadharmmāṇām anabhisaṃskāraḥ / ayaṃ subhūte bodhisattvasya mahāsattvasya nivṛttisahagataś cittotpādaḥ / tatra katamā bodhisattvasya mahāsattvasya sarvvasvaparityāgitā / yā dhyātmikavāhānāṃ dharmmāṇām agrahaṇatā / iyaṃ bodhisattvasya mahāsattvasya sarvvasvaparityāgitā / tatra katamā bodhisattvasya mahāsattvasyāvalīnacittatā / yad vijñānaccitis tasya cittaṃ na tiṣṭhati PvsP I-2: 95.7f. yā yad vijñānasthitiṣv asya cittaṃ nāvalīyate (KW) / iyaṃ bodhisattvasya mahāsattvasyāvalīnacittatā / tatra katamā bodhisattvasya mahāsattvasya sarvvavastunirapekṣatā / yaḥ sarvvavastūnām amanasikāraḥ / iyaṃ bodhisattvasya mahāsattvasya sarvvavastunirapekṣatā / tatra katamā bodhittvasya mahāsattvasya gṛhasaṃstavaparivarjanatā / yad uta buddhakṣetreṇa buddhakṣetrasaṃkramaṇatā / upapādukatā / prādurbhāvamaṇḍakā vāyuprāvaraṇatā / iyaṃ bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā / tatra katamā bodhisattvasya mahāsattvasya bhikṣuṇīsaṃstavaparivarjanatā / yad bhikṣuṇyā sārddham acchasaṃghātamātraṃ na tiṣṭhati / na ca tannidānaṃ paritarṣaṇācittam utpādayati / sa ca tannidānaṃ cīvaram upādayati / iyaṃ bodhisattvasya mahāsayasya bhikṣuṇīsaṃstavaparivarjanatā / tatra katamā Ghosa1913, p. 1464 bodhisattvasya mahāsattvasya kuleṣu mātsaryyaparivarjanatā / iha subhūte bodhisattvena mahāsattvenaikacittam utpādayitavyam / tan mayā sarvvasattvānāṃ sukhopadhānaṃ karttavyam / tad ete sattvāḥ svapuṇyair eva sukhitā nātra mayā mātsaryyacittam utpādyam / evaṃ bodhisattvena mahāsattvena kulamātsaryyaṃ parivarjayitavyam / tatra kathaṃ bodhisattvena mahāsattvena saṃgaṇikāsthānaṃ parivarjayitavyam / yatra bodhisattvasya mahāsattvasya saṃgaṇikāsthānasthitasya śrāvakapratyekabuddhā bhaveyuḥ / tat pratisaṃyuktāḥ kayā bhaveyuḥ / tat pratisaṃyuktāvādacittotpādā utpadyeram / tatra bodhisattvena mahāsattvena na sthātavyam / iyaṃ bodhisattvasya mahāsatvasya saṃgaṇisthānaparivarjanatā / tatra katamā bodhisattvasya mahāsattvasyotkarṣaṇaparivarjanatā / tatra kathaṃ bodhisattvena mahāsattvena vyāpādaḥ parivarjayitavyaḥ / yad vyāpādavicikitsācittānām avakāśaṃ na dadāti / kalahacittasya vigrahacittasya vāvakāśaṃ na dadātītīyaṃ bodhisattvasya mahāsattvasya vyāpādaparivarjanatā / yā ātmikānāṃ dharmmāṇām asamanupaśyanatā / iyaṃ bodhisattvasya mahāsattvasyotkarṣaṇaparivarjanatā / tatra katamā bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā / yad uta bāhyānāṃ dharmmāṇām asamanupaśyanatā / itīyaṃ bodhisattvasya mahāsattvasya parapaṃsanatāparivarjanatā / tatra kathaṃ bodhisattvena mahāsattvena daśākuśalāḥ karmmapathāḥ parivarjayitavyāḥ / tathā hy ete sugater apy antarāyakarāḥ prāg evāryyamārgasya prāg evānuttarāyāṃ sambodheḥ / evaṃ bodhisattvena mahāsattvena daśākuśalāḥ karmmapathāḥ parivarjayitavyā / tatra kathaṃ bodhisattvena mahāsattvenādhimānaḥ Ghosa1913, p. 1465 parivarjayitavyaḥ / samaṃ samanupaśyati kutaḥ punar adhikaṃ yenādhimanyeta evam adhimānaḥ parivarjayitavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ / tathā hi sa tad vastu na samanupaśyati / yatrāsya stambha utpadyeta / eva bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena viparyyāsāḥ parivarjayitavyāḥ / vastvanupalabdhitām upādāya / evaṃ bodhisattvena mahāsattvena viparyyāsāḥ parivarjayitavyāḥ / tatra kathaṃ bodhisattvena mahāsattvena rāgadveṣamohānādhivāsayitavyāḥ / tathā hi sarāgadveṣamohānāṃ vastu na samanupaśyati / evaṃ bodhisattvena mahāsattvena rāgadveṣamohānādhivāsayitavyāḥ /

tatra katame ṣaṣṭhyāṃ bhūmau ṣaṭ* dharmmāḥ paripūrayitavyāḥ / yad uta ṣaṭpāramitāḥ / dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryyapāramitā, dhyānapāramitā, prajñāpāramitā, paripūrayitavyāḥ / tathā hy āsu ṣaṭsu pāramitāsu, sthitvā buddhā bhagavantaḥ śrāvakapratyekabuddhāś ca pañcavidhasya jñeyārṇavasya pāraṅgatā gacchanti gamiṣyanti ca / katamasya pañcavidhasya / yad utātītasyānāgatasya pratyutpannasyāvaktavyasyāsaṃskṛtasya / evaṃ bodhisattvena mahāsattvena ṣaṭ* dharmmāḥ paripūrayitavyāḥ / tatra kathaṃ bodhisattvena mahāsattvena śrāvakacittaṃ parivarjayitavyam / tathā hi naiṣa mārgo bodhaye / pratyekabuddhacittaṃ parivarjayitavyam / tathā hi naiṣa mārgo bodhaye / paritarṣaṇacittaṃ notpādayitavyam / tathā hi naiṣa mārgo bodhaye / yācanakaṃ dṛṣṭvā bodhaye / nāvalīnacittam utpādayitavyam / tat kasya hetos tathā hi naiṣa mārgo Ghosa1913, p. 1466 bodhaye / sarvvavastuni paritjyajyatā / na durmmanaskena bhavitavyam / tat kasya hetos tathā hi / naiṣa mārgo bodhaye / prathamacittotpādam upādāya / nityaṃ dānaṃ dātavyam / na saktacitte na bhavitavyam / tatra kathaṃ bodhisattvena mahāsattvenātmagraho na karttavyaḥ / tathā hi atyantatayā ātmā na saṃvidyate / jīvagraho na karttavyaḥ / tathā hy atyantatayā jīvo na saṃvidyate / pudgalagraho na karttavyas tathā hy atyantatayā pudgalo na vidyate / tatra kathaṃ bodhisattvena mahāsattvena nocchedagraho na karttavyaḥ tathā hi na kaścid dharmma ucchidyate 'tyantānupalambhāt sarvvadharmmāṇāṃ / tatra kathaṃ bodhisattvena mahāsattvena śāśvatagraho na karttavyaḥ / tat kasya hetos tathā hi dharmmā notpadyante na śāśvato bhavati nocchedaḥ / tatra kathaṃ bodhisattvena mahāsattvena nimittasaṃjñā na karttavyā / tathā hy atyantatayā saṃkleśo na saṃvidyate / tatra kathaṃ bodhisattvena mahāsattvena hetudṛṣṭir na karttavyā / tathā hi tāṃ dṛṣṭiṃ na samanupaśyati / tatra kathaṃ bodhisattvena mahāsattvena nāmarūpābhiniveśo na karttavyaḥ / tathā hi sa tad vastu na samanupaśyati / tatra katha bodhisattvena mahāsattvena skandhābhiniveśo na karttavyaḥ / tathā hy atyantatayā skandho na saṃvidyate / evaṃ skandhābhiniveśo na karttvyaḥ / tatra kathaṃ bodhisattvena mahāsattvena dhātvabhiniveśo na karttavyaḥ / tathā hy atyantatayā dhātavo na saṃvidyante / evaṃ dhātvabhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvenāyatanābhiniveśo na karttavyaḥ / tathā hy atyantatayā āyatanāni na saṃvidyante / evam āyatanābhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvema mahāsattvena Ghosa1913, p. 1467 traidhātukābhiniveśo na karttavyaḥ / tathā hy asya svabhāvena saṃvidyate / evaṃ bodhisattvena mahāsattvena traidhātukābhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena traidhātukādhyavasānaṃ na karttavyam / tathā hi tad vastu na saṃvidyate nopalabhyate / evaṃ bodhisattvena mahāsattvena traidhātukādhyavasānaṃ na karttavyam / tatra kathaṃ bohisattvena mahāsattvena traidhātukālayo na karttavyaḥ / tathā hi tasya vastu na saṃvidyate evaṃ traidhātukālayo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena traidhātukaniśrayo na karttavyaḥ / tathā hi tasya tad vastu na saṃvidyate / evaṃ bodhisattvena mahāsattvena traidhātukaniśrayo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena buddhaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tathā hi na buddhadṛṣṭiniśrayo buddhadarśanam / evaṃ bodhisattvena mahāsattvena buddhaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena dharmmaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tathā hi na dharmmadṛṣṭiniśrayād dharmmadarśanam / evaṃ bodhisattvena mahāsattvena dharmmamiśrayadṛṣṭyabhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena saṅghaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tathā hi na saṅghadṛṣṭiniśrayāt saṅghadarśanam / evaṃ bodhisattvena mahāsattvena saṅghaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena śīlaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tathā hi na śīladṛṣṭiniśrayāc chīlapariśuddhir evaṃ bodhisattvena mahāsattvena śīlaniśrayadṛṣṭyabhiniveśo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvena śūnyā dharmmā iti viṣādo na karttavyaḥ / tathā hi sarvvadharmmā Ghosa1913, p. 1468 svalakṣaṇena śūnyāḥ na śūnyatayā / evaṃ bodhisattvena mahāsattvena śūnyatāyāṃ viṣādo na karttavyaḥ / tatra kathaṃ bodhisattvena mahāsattvenāvarodhayitavyā / tathā hi sarvvadharmmāḥ śūnyā na śūnyatāśūnyatāṃ virodhayati / evaṃ bodhisattvena mahāsattvena śūnyatā na virodhayitavyā / tatra kathaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā / svalakṣaṇaśūnyatā paripūrir bodhisattvasya mahāsattvasya śūnyatā paripūriḥ / tatra katamā bodhisattvasya mahāsattvasyānimittasākṣātkriyā / yad uta sarvvanimittānām amanasikāraḥ / tatra katamad bodhisattvasya mahāsattvasyāpraṇihitajñānaṃ yat sa traidhātukacittaṃ na pravarttate / tatra katamā bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ / yad uta daśa kuśalakarmmapathaparipūriḥ / tatra katamā bodhisattvasya mahāsattvasya sattveṣu kṛpākaruṇatāparipūriḥ / yad uta mahākaruṇāpratilambhaḥ / tatra kathaṃ bodhisattvena mahāsattvena sattvā nāvagantavyāḥ / yad uta maitrīparipūryyā / tatra katamad bodhisattvasya mahāsattvasya sarvvadharmmāṇāṃ samatādarśanam / yad utānukṣepo prakṣayaḥ / sarvvadharmmāṇāṃ / tatra katamo bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ / yaḥ sarvvadharmmāṇām ekanayaprativedhaḥ / aprativedhaḥ / tatra katamā bodhisattvasya mahāsattvasyānutpādakṣāntiḥ / yā sarvvadharmmāṇām anutpādāyānirodhayo 'nabhisaṃskārāya kṣāntiḥ / tatra katamad bodhisattvasya mahāsattvasyānutpādajñānaṃ / yan nāmarūpānutpādajñānaṃ / idaṃ bodhisattvasya mahāsattvasyānutpādajñānaṃ / tatra katamā bodhisattvasya mahāsattvasyaikanayanirdeśaḥ / yayā asamudācāratā / ayaṃ bodhisattvasya mahāsattvasyaikanayanirdeśaḥ Ghosa1913, p. 1469 / tatra katamā bodhisattvasya mahāsattvasya kalyatāsamudghātaḥ / yā sarvvadharmmāṇām avikalpanatā / tatra katamo bodhisattvasya mahāsattvasya dṛṣṭivivarttaḥ / yā śrāvakabhūmeḥ pratyekabuddhabhūmeś ca dṛṣṭivivarttanatā / tatra katamo bodhisattvasya mahāsattvasya kleśavivarttaḥ / yaḥ sarvvavāsanānusandhikleśakṣayaḥ / tatra katamā bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ / yad uta sarvvākārajñatājñānaṃ / tatra katamā bodhisattvasya mahāsattvasya dāntacittatā / yan na traidhātukair ativindati / tatra katamā bodhisattvasya mahāsattvasya śāntacittatā / yā ṣaṇṇām indriyāṇāṃ pratisaṃharaṇatā / tatra katamad bodhisattvasya mahāsattvasyāpratihatajñānaṃ / yad uta buddhacakṣuḥ pratilambhaḥ / tatra katamā bodhisattvasya mahāsattvasyānūnayā ca sarvvajñatayā ṣaḍ āyatanāpekṣā / tatra katamad bodhisattvasya mahāsattvasya yatrecchākṣetragamanaṃ / yatra tatra parṣanmaṇḍala ātmabhāvadarśanaṃ / tatra katamā bodhisattvasya mahāsattvasya sarvvasattvacittānupraveśaḥ / yad ekacittena sarvvasattvānāṃ cittacaitasikāni pratijānāti / tatra katamā bodhisattvasya mahāsattvasyābhijñāvikrīḍatā / yābhir abhijñābhir vvikrīḍan buddhakṣetrād buddhakṣetraṃ saṃkrāmati / buddhadarśanāya na cāsya buddhasaṃjñā bhavati / tatra katamad bodhisattvasya mahāsattvasya buddhakṣetradarśanaṃ / yad ekasminn eva buddhakṣetre sthitvāparimāṇāni buddhakṣetrāṇi paśyati / na cāsya buddhakṣetrasaṃjñā bhavati / tatra katamā bodhisattvasya mahāsattvasya

yathādṛṣṭibuddhakṣetrapariniṣpādanatā / yas trisāhasramahāsāhasralokadhātvīśvaracakravarttibhūmau sthitvā trisāhasramahāsāhasralokadhātoḥ parityajanaṃ tena Ghosa1913, p. 1470 cāsanatā / tatra katamā bodhisattvasya mahāsattvasya buddhaparyyupāsanatā / yā dharmmaparyyupāsanatā sarvvasattvānugrahaṃ prati / tatra katamā bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṣaṇatā / yā dharmmakāyayathābhūtapratyavekṣaṇatā / tatra katamā bodhisattvasya mahāsattvasyendriyaparāparajñānatā / yā daśa kuśaleṣu sthitvā sarvvasattvānām indriyaparipūriprajānanatā / tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā / yā sattvacittapariśodhanatānupalambhayogena / tatra katamo bodhisattvasya mahāsattvasya māyopamaḥ samādhiḥ / yatra samādhau sthitvā bodhisattvo mahāsattvaḥ sarvvāḥ kriyāḥ karoti / na cāsya cittaṃ kvacid dharmme pravarttate / tatra katamo bodhisattvasya mahāsattvasyābhīkṣṇaṃ samāpadyanatā / yad bodhisattvasya mahāsattvasya vipākajaḥ samādhiḥ / tatra kathaṃ bodhisattvo mahāsattvo yathāyathā saṃjñānāṃ kuśalamūlapariniṣpattir bhavati / tathātathātmabhāvaṃ pariniṣpādayati / iha bodhisattvo mahāsattvaḥ sañcintyātmabhāvaṃ parigṛhṇāti / yathāyathā sattvaparipāko bhavati / tatra kathaṃ bodhisattvo mahāsattvaḥ sañcintyātmabhāvam upādatte / yad uta sarvvasattvaparipākaḥ / tatra kathaṃ bodhisattvo mahāsattvo yathāyathā praṇidadhāti / tathātathāsya samṛdhyati / idaṃ bodhisattvo mahāsattvaḥ ṣaṇṇāṃ pāramitānāṃ paripūrṇatvād yathāyathā praṇidadhāti tathātathā samṛdhyati /

tatra kathaṃ bodhisatvo mahāsattvo devanāgayakṣagandharvvāsuragaruḍakinnaramahoragarutajñānaṃ pratividhyati / yad uta niruktipratisaṃvidā / tatra kathaṃ bodhisattvo mahāsattvaḥ paripūrṇapratibhānirdeśajñānaṃ pratividhyati / Ghosa1913, p. 1471 yad uta pratibhānasaṃvidā / tatra katamā bodhisattvasya mahāsattvasya garbbhāvakrāntisaṃpat / iha subhūte bodhisattvo mahāsattvaḥ sarvvāsu jātiṣūpapāduka upapadyate / iha bodhisattvasya mahāsattvasya garbbhāvakrāntisaṃpat / tatra katamā bodhisattvasya mahāsattvasya kulasampat / yad bodhisattvo mahāsattvo mahākuleṣu pratyājāyate / iyaṃ bodhisattvasya mahāsattvasya kulasampat / tatra katamā bodhisattvasya mahāsattvasya jātisampat / yad bodhisattvo mahāsattvaḥ kṣatriyamahāsālakuleṣu vā brāhmaṇamahāsālakuleṣu vā pratyājāyate / iyaṃ bodhisattvasya mahāsattvasya jātisampat / tatra katamā bodhisattvasya mahāsattvasya gotrasampat / yad bodhisattvo mahāsattvo yato gotrāt paurvvakā bodhisattvo abhūvan / tatra gotre pratyājāyate / iyaṃ bodhisattvasya mahāsattvasya gotrasampat / tatra katamā bodhisattvasya māhasattvasya paricārasampat / yad bodhisattvo mahāsattvo bodhau sattvān pratiṣṭhāpya bodhisattvaparicāra eva bhavati / iyaṃ bodhisattvasya mahāsattvasya paricārasampat / tatra katamā bodhisattvasya mahāsattvasya janmasampat / yad bodhisattvo mahāsattvo jātamātra evāsaṃkhyeyalokadhātūn avabhāsena sphurati / tāṃś ca ṣaḍ vikāraṃ prakampayati / iyaṃ bodhisattvasya mahāsattvasya janmasampat / tatra katamā bodhisattvasya mahāsattvasyābhiniṣkramaṇasampat / yad bodhisattvo mahāsattvaḥ pravrajyāyai niṣkrāmati / anekaiḥ sattvakoṭīniyutaśatasahasraiḥ sārddhaṃ te ca sattvā niyatā bhavanti / triṣu yāneṣu / iyaṃ bodhisattvasya mahāsattvasyābhiniṣkramaṇasampat / tatra katamā bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasampat / yad bodhisattvo mahāsattvo Ghosa1913, p. 1472 bodhivṛkṣamūlaṃ suvarṇamayaṃ bhavati / skandho vaidūryyamayaḥ / saptaratnamayyaḥ śākhāḥ sarvvaratnamayāni patrapuṣpāṇi yasya vṛkṣasya puṇyo gandho 'vabhāsāś cānantālokadhātūn sphurati / imaṃ bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasampat / tatra katamā bodhisattvasya mahāsattvasya sarvvaguṇaparipūrisampat / yā bodhisattvasya mahāsattvasya sattvaparipākaviśuddhiś ca buddhakṣetrapariśuddhiś ca / iyaṃ bodhisattvasya mahāsattvasya sarvvaguṇaparipūrisampat / tatra kathaṃ bodhisattvo mahāsattvo daśamyāṃ bhūmau sthitas tathāgata eva vaktavyaḥ / yasya bodhisattvasya mahāsattvasya sarvvapāramitāḥ paripūrṇāṃ bhavanti / daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisamvidaḥ / aṣṭādaśāveṇikā buddhadharmmāḥ / sarvvākārajñatājñānaṃ sarvvavāsanānusandhikleśaprahāṇaṃ / mahākaruṇā / sarvvabuddhadharmmāś ca paripūrṇā bhavanti / evaṃ khalu subhūte bodhisattvo mahāsattvo daśamyāṃ bhūmau sthitas tathāgata eva vaktavyaḥ / tatra katamā subhūte bodhisattvasya mahāsattvasya daśa bhūmayaḥ / iha subhūte bodhisattvo mahāsattva upāyakauśalena dānapāramitāyāṃ caran* śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryyapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ caran / adhyātmaśūnyatāyāṃ caran bahirddhāśūnyatāyāṃ caran adhyātmabahirddhāśūnyatāyāṃ caran* śūnyatāśūnyatāyāṃ caran mahāśūnyatāyāṃ caran parmārthaśūnyatāyāṃ caran saṃskṛtaśūnyatāyāṃ caran* asaṃskṛtaśūnyatāyāṃ caran* atyantaśūnyatāyāṃ caran* anavarāgraśūnyatāyāṃ caran* anavakāraśūnyatāyāṃ caran prakṛtiśūnyatāyāṃ caran Ghosa1913, p. 1473 sarvvadharmmaśūnyatāyāṃ caran svalakṣaṇaśūnyatāyāṃ caran anupalambhaśūnyatāyāṃ caran* abhāvaśūnyatāyāṃ caran svabhāvaśūnyatāyāṃ caran* abhāvasvabhāvaśūnyatāyāṃ caran smṛtyūpasthāneṣu caran samyakprahāṇeṣu caran* ṛddhipādeṣu caran* indriyeṣu caran baleṣu caran bodhyaṅgeṣu caran* āryyāṣṭāṅgamārge caran* āryyasatyeṣu caran dhyāneṣu caran* apramāṇeṣu caran* ārūpyasamāpattiṣu caran vimokṣeṣu caran* anupūrvvavihārasamāpattiṣu caran* śūnyatānimittāpraṇihitavimokṣeṣu caran* abhijñāsu caran dhāraṇīmukheṣu caran samādhiṣu caran tathāgatabaleṣu caran* caturṣu vaiśāradyeṣu caran* catuḥpratisamvitsu caran mahāmaitrye caran mahākaruṇāyāṃ caran* aṣṭādaśasv āveṇikabuddhadharmmeṣu caran* śuklavipaśyanābhūmim atikrāmati / gotrabhūmiṃ samatikrāmati / aṣṭamakabhūmiṃ samatikrāmati / darśanabhūmiṃ samatikrāmati / tanubhūmiṃ samatikrāmati / vītarāgabhūmiṃ samatikrāmati / kṛtāvibhūmiṃ samatikrāmati / pratyekabuddhabhūmiṃ samatikrāmati / bodhisattvabhūmiṃ samatikrāmati / iha subhūte bodhisattvo mahāsattvo navabhūmim atikrāmati / buddhabhūmau tiṣṭhati / iha subhūte bodhisattvasya mahāsattvasya daśa bhūmayaḥ / evaṃ khalu subhūte bodhisattvo mahāsattvo mahāyānaṃ saṃprasthito veditavyaḥ /

yat punaḥ subhūtir evam āha / kutas tad yānaṃ niryāsyatīti / traidhātukān niryyāsyati / yena sarvvākārajñatā tena sthāsyati / tat punar advayayogena / tat kasya hetos tathā hi subhūte yac ca mahāyānaṃ yā ca sarvvākārajñatā ubhāv etau dharmmau na visaṃyuktau saṃyuktāv arūpiṇāv Ghosa1913, p. 1474 anidarśanāv apratidhātaikalakṣaṇau / tat kasya hetoḥ / na hi subhūte alakṣaṇā dharmā niryānti vā niryāsyati vā niryātā vā dharmmadhātoḥ / sa subhūte niryāṇam icched yaḥ alakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tathatāyāḥ sa subhūte niryāṇam icched yo 'vitathatāyāḥ subhūte niryāṇam icchet / bhūtakoṭeḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / acintyadhātoḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ākāśadhātoḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / rāgakṣayadhātoḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / prahāṇadhātoḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / virāgadhātoḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / nirodhadhātoḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / rūpaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmaṇāṃ niryāṇam icchet / vedanāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / saṃjñāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / saṃskāraśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / vijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte rūpaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na vedanāśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / sa saṃjñāśūnyatā traidhātukān niryāti / na Ghosa1913, p. 1475 sarvvākārajñatāyāṃ tiṣṭhati / na saṃskāraśūnyatā traidhātukān niryāti / na sarvvākārajñatāyā tiṣṭhati / na vijñānaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi / sa subhūte rūpaṃ rūpeṇa śūnyaṃ / vedanā vedanayā śūnyā / saṃjñā saṃjñayā śūnyā / saṃskārāḥ saṃskāraiḥ śūnyā / vijñānaṃ vijñānena śūnyaṃ / cakṣuḥśūnyatāyāḥ sa subhūte niryātām icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet / śrotraśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ghrāṇaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / jihvāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / kāyaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / manaḥśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte cakṣuḥśūnyatā traidhātukān niryāti / na sarvvākārajñātāyāṃ tiṣṭhati / na śrotraśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na prāṇaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na jihvāśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na kāyaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na manaḥśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte cakṣuś cakṣuṣā śūnyaṃ / śrotraṃ śrotreṇa śūnyaṃ / ghrāṇaṃ ghrāṇena śūnyaṃ / jihvā jihvayā śūnyā / kāyaḥ kāyena śūnyaḥ / mano manasā śūnyaṃ /

Ghosa1913, p. 1476

rūpaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śabdaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / gandhaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / rasaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇāmāṃ dharmmāṇāṃ niryāṇam icchet / sparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / dharmmaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte rūpaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na śabdaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na gandhaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na rasaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na sparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na dharmmaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyaḥ gandho gandhena śūnyaḥ raso rasena śūnyaḥ sparśaḥ sparśena śūnyaḥ dharmmāḥ dharmmaiḥ śūnyāḥ /

cakṣurvvijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śrotravijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ghrāṇavijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / jihvāvijñānaśūnyatāyāḥ sa subhūte niryāṇam icched Ghosa1913, p. 1477 yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / kāyavijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / manovijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte cakṣurvvijñānaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na śrotravijñānaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na ghrāṇavijñānaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na jihvāvijñānaśūnyatā traidhātukān niryāti / sarvvākārajñatāyāṃ tiṣṭhati / na kāyavijñānaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na manovijñānaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte cakṣurvvijñānaṃ cakṣurvvijñānena śūnyaṃ / śrotravijñānaṃ śrotravijñānena śūnyaṃ / ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ / jihvāvijñānaṃ jihvāvijñānena śūnyaṃ / kāyavijñānaṃ kāyavijñānena śūnyaṃ /

cakṣuḥsaṃsparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śrotrasaṃsparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ghrāṇasaṃsparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / jihvāsaṃsparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / kāyasaṃsparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / Ghosa1913, p. 1478 manaḥsaṃsparśaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte cakṣuḥsaṃsparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na śrotrasaṃsparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na ghrāṇāsaṃsparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na jihvāsaṃsparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na kāyasaṃsparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na manaḥsaṃsparśaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ / śrotrasamparśaḥ śrotrasaṃsparśena śūnyaḥ / ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ / jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ / kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ / manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ /

cakṣuḥsaṃsparśapratyayavedanāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śrotrasaṃsparśapratyayavedanāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ghrāṇasaṃsparśapratyayavedanāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / jihvāsaṃsparśapratyayavedanāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / kāyasaṃsparśapratyayavedanāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / manaḥsaṃsparśapratyayavedanāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi Ghosa1913, p. 1479 cakṣuḥsaṃsparśapratyayavedanā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na śrotrasaṃsparśapratyayavedanā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na ghrāṇasaṃsparśapratyayavedanā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na jihvāsaṃsparśapratyayavedanā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na kāyasaṃsparśapratyayavedanā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na manaḥsaṃsparśapratyayavedanā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanayā śūnyā / śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanayā śūnyā / ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanayā śūnyā / jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanayā śūnyā / kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanayā śūnyā / manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanayā śūnyā /

svapnasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / māyāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / marīcyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / pratiśrutkāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / pratibhāsasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tathāgatanirmmitasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte svapnasya svabhāvas traidhātukān Ghosa1913, p. 1480 niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na māyāyāḥ svabhāvas traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na marīcyāḥ svabhāvas traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na pratiśrutkāyāḥ svabhāvas traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na pratibhāsasya svabhāvas traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na tathāgatanirmmitasya svabhāvas traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte svapnasvabhāvaḥ svapnasvabhāvena śūnyaḥ / māyāsvabhāvo māyāsvabhāvena śūnyaḥ / marīcisvabhāvo marīcisvabhāvena śūnyaḥ / pratiśrutkāsvabhāvaḥ pratiśrutkāsvabhāvena śūnyaḥ / pratibhāsasvabhāvaḥ pratibhāsasvabhāvena śūnyaḥ / tathāgatanirmmitasvabhāvas tathāgatanirmmitasvabhāvena śūnyaḥ /

dānapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śīlapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / kṣāntipāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / vīryyapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / dhyānapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / prajñāpāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte dānapāramitāyāḥ svabhāvo na traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ śīlapāramitāyāḥ svabhāvo na sa traidhātukān niryāti / yaḥ kṣāntipāramitāyāḥ svabhāvo na sa traidhātukān Ghosa1913, p. 1481 niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo vīryyapāramitāyāḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo dhyānapāramitāyāḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ prajñāpāramitāyāḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte dānapāramitāyāḥ svabhāvo dānapāramitāsvabhāvena śūnyaḥ / śīlapāramitāyāḥ svabhāvaḥ śīlapāramitāsvabhāvena śūnyaḥ / kṣāntipāramitāyāḥ svabhāvaḥ kṣāntipāramitāsvabhāvena śūnyaḥ / vīryyapāramitāyāḥ svabhāvo vīryyapāramitāsvabhāvena śūnyaḥ / dhyānapāramitāyāḥ svabhāvo dhyānapāramitāsvabhāvena śūnyaḥ / prajñāpāramitāyāḥ svabhāvaḥ prajñāpāramitāsvabhāvena śūnyaḥ /

adhyātmaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / bahirddhāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / adhyātmabahirddhāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śūnyatāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / mahāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / paramārthaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / saṃskṛtaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / asaṃskṛtaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / atyantaśūnyatāyāḥ sa subhūte Ghosa1913, p. 1482 niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / anavarāgraśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / anavakāraśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / prakṛtiśūnyatāyāḥ sa subhūte niryyāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / sarvvadharmmaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / svalakṣaṇaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / anupalambhaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / abhāvaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmaṇāṃ niryāṇam icchet / svabhāvaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / abhāvasvabhāvaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetor na hi subhūte 'dhyātmaśūnyatā traidhātūkān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na bahirddhāśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / nādhyātmabahirddhāśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na śūnyatāśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na mahāśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na paramārthaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na saṃskṛtaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / nāsaṃskṛtaśūnyatā traidhātukān niryāti / Ghosa1913, p. 1483 na sarvvākārajñatāyāṃ tiṣṭhati / nātyantaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / nānavarāgraśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / nānavakāraśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na prakṛtiśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na sarvvadharmmaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na svalakṣaṇaśūnyatā traidhātukān niryāti na sarvvākārajñatāyāṃ tiṣṭhati / nānupalambhaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / nābhāvaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / na svabhāvaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / nābhāvasvabhāvaśūnyatā traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati /

tat kasya hetos tathā hi subhūte 'dhyātmaśūnyatādhyātmaśūnyatayā śūnyā / bahirddhāśūnyatā bahirddhāśūnyatayā śūnyā / adhyātmabahirddhāśūnyatādhyātmabahirddhāśūnyatayā śūnyā / śūnyatāśūnyatā śūnyatayā śūnyā / mahāśūnyatā mahāśūnyatayā śūnyā / paramārthaśūnyatā paramārthaśūnyatayā śūnyā / saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā / asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā / atyantaśūnyatā atyantaśūnyatayā śūnyā / anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā / anavakāraśūnyatā anavakāraśūnyatayā śūnyā / prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā / sarvvadharmmaśūnyatā sarvvadharmmaśūnyatayā śūnyā / Ghosa1913, p. 1484 svalakṣaṇaśūnyatā svalakṣaṇaśūnyātayā śūnyā / anupalambhaśūnyatā anupalambhaśūnyatayā śūnyā / abhāvaśūnyatā abhāvaśūnyatayā śūnyā / svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā / abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā /

smṛtyupasthānānāṃ subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / samyakprahāṇānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ṛddhipādānāṃ ca subhūte niryāṇam icched yo 'lakṣaṇānāṃ niryāṇam icchet / indriyāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / balānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / bodhyaṅgānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / āryyāṣṭāṅgamārgasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte yaḥ smṛtyupasthānānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ samyakprahāṇānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāḥ tiṣṭhati / ya ṛddhipādānāṃ svabhāvo na sa traidhātūkān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ indriyāṇāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo balānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo bodhyaṅgānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo mārgasya svabhāvo na sa traidhātukān niryāti / na Ghosa1913, p. 1485 sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi / smṛtyupasthānasvabhāvaḥ smṛtyupasthānasvabhāvena śūnyaṃ_ / samyakprahāṇasvabhāvaḥ samyakprahāṇasvabhāvena śūnyaḥ / ṛddhipādasvabhāva ṛddhipādasvabhāvena śūnyaḥ / indriyasvabhāvaḥ indriyasvabhāvena śūnyaḥ / balasvabhāvo balasvabhāvena śūnyaḥ / bodhyaṅgasvabhāvo bodhyaṅgasvabhāvena śūnyaḥ / mārgasvabhāvo mārgasvabhāvena śūnyaḥ /

āryyasatyānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / dhyānānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / apramāṇānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ārūpyasamāpattīnāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / vimokṣāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / navānupūrvvavihārasamāpattīnāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / śūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / ānimittasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / apraṇihitasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte ya āryyasatyānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo dhyānānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'pramāṇānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / ya ārūpyasamāpattīnāṃ Ghosa1913, p. 1486 svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'ṣṭānāṃ vimokṣāṇāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo navānupūrvvavihārasamāpattīnāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ śūnyatāyāḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'pramāṇahitasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte āryyasatyasya svabhāva āryyasatyasvabhāvena śūnyaḥ / dhyānasvabhāvo dhyānasvabhāvena śūnyaḥ / apramāṇasvabhāvo 'pramāṇasvabhāvena śūnyaḥ / ārūpyasamāpattisvabhāva ārūpyasamāpattisvabhāvena śūnyaḥ / vimokṣasvabhāvo vimokṣasvabhāvena śūnyaḥ / navānupūrvvavihārasvabhāvo navānupūrvvavihārasvabhāvena śūnyaḥ / śūnyatāsvabhāvaḥ śūnyatāsvabhāvena śūnyaḥ / ānimittasvabhāva ānimittasvabhāvena śūnyaḥ / apraṇihitasvabhāvo 'praṇihitasvabhāvena śūnyaḥ /

abhijñānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / samādhīnāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / dhāraṇīmukhānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte yo 'bhijñānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ samādhīnāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo dhāraṇīmukhānāṃ Ghosa1913, p. 1487 svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte abhijñāsvabhāvo 'bhijñāsvabhāvena śūnyaḥ / samādhisvabhāvaḥ samādhisvabhāvena śūnyaḥ / dhāraṇīmukhasvabhāvo dhāraṇīmukhasvabhāvena śūnyaḥ /

daśānāṃ tathāgatabalānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / caturṇāṃ vaiśāradyānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / catasṛṇāṃ pratisamvidāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / aṣṭādaśānām āveṇikabuddhadharmmāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte yo daśānāṃ tathāgatabalānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaś caturṇāṃ vaiśāradyānāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaś catasṛṇāṃ pratisamvidāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'ṣṭādaśānām āveṇikabuddhadharmmāṇāṃ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi / subhūte tathāgatabalasvabhāvas tathāgatabalasvabhāvena śūnyaḥ / vaiśāradyasvabhāvo vaiśāradyasvabhāvena śūnyaḥ / pratisamvitsvabhāvaḥ pratisamvitsvabhāvena śūnyaḥ / āveṇikabuddhadharmmasvabhāva āveṇikabuddhadharmmasvabhāvena śūnyaḥ /

arhataḥ subhūte kṣīṇāśravasyotpattim icched yo 'lakṣaṇānāṃ dharmmāṇāṃ Ghosa1913, p. 1488 niryāṇam icchet / pratyekabuddhasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / bodhisattvasya mahāsattvasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tathāgatasyārhataḥ samyaksambuddhasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte yo 'rhataḥ samyaksambuddhasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ pratyekabuddhasya svabhāvo na ca traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo bodhisattvasya mahāsattvasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yas tathāgatasyārhataḥ samyaksambuddhasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte arhatsvabhāvo 'rhatsvabhāvena śūnyaḥ / pratyekabuddhasvabhāvaḥ pratyekabuddhasvabhāvena śūnyaḥ / bodhisattvasvabhāvo bodhisattvasvabhāvena śūnyaḥ / tathāgatasvabhāvas tathāgatasvabhāvena śūnyaḥ /

śrotaāpattiphalasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / sakṛdāgāmiphalasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / anāgāmiphalasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet* arhatvasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / pratyekabodheḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / margākārajñatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / sarvvākārajñatāyāḥ Ghosa1913, p. 1489 sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi subhūte yaḥ śrotaāpattiphalasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ sakṛdāgāmiphalasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'nāgāmiphalasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'rhatvasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ pratyekabodheḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo mārgākārajñatāyāḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ sarvvākārajñatāyāḥ svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi subhūte śrotaāpattiphalasvabhāvaḥ śrotaāpattiphalasvabhāvena śūnyaḥ / sakṛdāgāmiphalasvabhāvaḥ sakṛdāgāmiphalasvabhāvena śūnyaḥ / anāgāmiphalasvabhāvo 'nāgāmiphalasvabhāvena śūnyaḥ / arhatvasvabhāvo 'rhatvasvabhāvema śūnyaḥ / pratyekabodhisvabhāvaḥ pratyekabodhisvabhāvena śūnyaḥ / mārgākārajñatāsvabhāvo mārgākārajñatāsvabhāvena śūnyaḥ / sarvvākārajñatāsvabhāvaḥ sarvvākārajñatāsvabhāvena śūnyaḥ /

śabdaḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / nimittasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ miryāṇam icchet / saṅketasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / vyavahārasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / prajñapteḥ sa Ghosa1913, p. 1490 subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi nāmaśūnyatā nāmaśūnyatāsvabhāvena śūnyā / nimittaśūnyatā nimittaśūnyatāsvabhāvena śūnyā / saṅketaśūnyatā saṅketaśūnyatāsvabhāvena śūnyā / vyavadānaśūnyatā vyavadānaśūnyatāsvabhāvena śūnyā / prajñaptiśūnyatā prajñaptiśūnyatāsvabhāvena śūnyā /

anutpādasya subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / anirodhasya subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / saṃkleśasya subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / vyavadānasya subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / anabhisaṃskārasya subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmmāṇāṃ niryāṇam icchet / tat kasya hetos tathā hi yo 'nutpādasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'nirodhasvabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yaḥ saṃkleśasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo vyavadānasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / yo 'nabhisaṃskārasya svabhāvo na sa traidhātukān niryāti / na sarvvākārajñatāyāṃ tiṣṭhati / tat kasya hetos tathā hi / anutpādasvabhāvo 'nutpādasvabhāvena śūnyaḥ / nirodhasvabhāvo nirodhasvabhāvena śūnyaḥ / saṃkleśasvabhāvaḥ saṃkleśasvabhāvena śūnyaḥ / vyavadānasvabhāvo vyavadānasvabhāvena śūnyaḥ / anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ /

Ghosa1913, p. 1491

tad anenāpi te subhūte paryyāyeṇaivaṃ veditavyam / mahāyānaṃ traidhātukān niryāti / yena sarvvākārajñatā tena yāsyaty acālya tat sthānaṃ / yat punaḥ subhūtir evam āha / kva tad yānaṃ sthāsyatīti / na kvacit tad yānaṃ sthāsyati / tat kasya hetos tathā hy asthitāḥ sarvvadharmmāḥ pratiṣṭhānupalabdhitaḥ / api tu khalu punaḥ subhūte asthānasthānayogena tad yānaṃ sthāsyati / tadyathāpi nāma subhūte dharmmadhātur na sthito nāsthitaḥ / evam eva subhūte tad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte tathatā na sthitā nāsthitā / evam eva subhūte tad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte bhūtakoṭir na sthitā nāsthitā / evam eva tad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'cintyadhātur na sthito nāsthitaḥ / evam eva tad yānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte dharmmadhātusvabhāvaḥ sthito vāsthito vā / na tathatāyāḥ svabhāvaḥ sthito vāsthito vā / na bhūtakoṭeḥ svabhāvaḥ sthito vāsthito vā / nācintyadhātusvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi subhūte / dharmmadhātusvabhāvo dharmmadhātusvabhāvena śūnyaḥ / tathatāsvabhāvas tathatāsvabhāvena śūnyaḥ / bhūtakoṭeḥ svabhāvo bhūtakoṭisvabhāvena śūnyaḥ / acintyadhātusvabhāvo 'cintyadhātusvabhāvena śūnyaḥ / tadyathāpi nāma subhūte ākāśadhātur na sthito nāsthitaḥ / evam eva subhūte tad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte rāgakṣayadhātur na sthito nāsthitaḥ / evam eva subhūte tad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte prahāṇadhātur na sthito nāsthitaḥ / evam eva subhūte Ghosa1913, p. 1492 tad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte virāgadhātur na sthito nāsthitaḥ / evam eva subhūte yad yānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte nirodhadhātur na sthito nāsthitaḥ / evam eva subhūte tad yānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte / ākāśadhātuḥ sthito vāsthito vā / na rāgakṣayadhātusvabhāvaḥ sthito vāsthito vā / na prahāṇadhātusvabhāvaḥ sthito vāsthito vā / na virāgadhātusvabhāvaḥ sthito vāsthito vā / na nirodhadhātusvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi subhūte / ākāśadhātusvabhāva ākāśadhātusvabhāvena śūnyāḥ / rāgakṣayadhātusvabhāvo rāgakṣayadhātusvabhāvena śūnyaḥ / prahāṇadhātusvabhāvaḥ prahāṇadhātusvabhāvena śūnyaḥ / virāgadhātusvabhāvo virāgadhātusvabhāvena śūnyaḥ / nirodhadhātusvabhāvo nirodhadhātusvabhāvena śūnyaḥ /

tadyathāpi nāma subhūte rūpaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte vedanāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte saṃjñāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ / na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte saṃskāraśūnyatā na sthitā nāstitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte vijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetos tathā hi subhūte na rūpasvabhāvaḥ sthito vāsthito vā / na vedanāsvabhāvaḥ sthito Ghosa1913, p. 1493 vāsthito vā / na saṃjñāsvabhāvaḥ sthito vāsthito vā / na saṃskārasvabhāvaḥ sthito vāsthito vā / na vijñānasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi / rūpaṃ rūpeṇa śūnyaṃ vedanā vedanayā śūnyā / saṃjñā saṃjñayā śūnyā / saṃskārāḥ saṃskāraiḥ śūnyāḥ / vijñānaṃ vijñānena śūnyā /

tadyathāpi nāma subhūte cakṣuḥśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śrotraśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte ghrāṇaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte jihvāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte kāyaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte manaḥśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte cakṣuḥsvabhāvaḥ sthito vāsthito vā / na śrotrasvabhāvaḥ sthito vāsthito vā / na ghrāṇasvabhāvaḥ sthito vāsthito vā / na jihvāsvabhāvaḥ sthito vāsthito vā / kāyasvabhāvaḥ sthito vāsthito vā / manaḥsvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi cakṣuś cakṣuṣā śūnyaṃ śrotraṃ śrotreṇa śūnyaṃ / ghrāṇaṃ ghrāṇena śūnyaṃ / jihvā jihvayā śūnyā kāyaḥ kāyena śūnyaḥ / mano manasā śūnyaṃ /

Ghosa1913, p. 1494

tadyathāpi nāma subhūte rūpaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śabdaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte gandhaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte rasaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte sparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte dharmmaśūnyatā na sthithā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte rūpasvabhāvaḥ sthito vāsthito vā / na śabdasvabhāvaḥ sthito vāsthito vā / na gandhasvabhāvaḥ sthito vāsthito vā / na rasasvabhāvaḥ sthito vāsthito vā / na sparśasvabhāvaḥ sthito vāsthito vā / na dharmmasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi rūpaṃ rūpeṇa śūnyaṃ / śabdo śabdena śūnyaḥ / gandho gandhena śūnyaḥ / raso rasena śūnyaḥ / sparśaḥ sparśena śūnyaḥ / dharmmaḥ dharmmaiḥ śūnyāḥ /

tadyathāpi nāma subhūte cakṣurvvijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śrotravijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte ghrāṇavijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte Ghosa1913, p. 1495 tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte jihvāvijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte kāyavijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte manovijñānaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte cakṣurvvijñānasvabhāvaḥ sthito vāsthito vā / na śrotravijñānasvabhāvaḥ sthito vāsthito vā / na ghrāṇavijñānasvabhāvaḥ sthito vāsthito vā / na jihvāvijñānasvabhāvaḥ sthito vāsthito vā / na kāyavijñānasvabhāvaḥ sthito vāsthito vā / manovijñānasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi cakṣurvijñānaṃ cakṣurvvijñānena śūnyaṃ / śrotravijñānaṃ śrotravijñānena śūnyaṃ / ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ / jihvāvijñānaṃ jihvāvijñānena śūnyaṃ / kāyavijñānaṃ kāyavijñānena śūnyaṃ / manovijñānaṃ manovijñānena śūnyam /

tadyathāpi nāma subhūte cakṣuḥsaṃsparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śrotrasaṃsparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte ghrāṇasaṃsparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte jihvāsaṃsparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ Ghosa1913, p. 1496 nāsthitaṃ / tadyathāpi nāma subhūte kāyasaṃsparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathā nāma subhūte manaḥsaṃsparśaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi cakṣuḥsaṃsparśasvabhāvaḥ sthito vāsthito vā / na ghrāṇasaṃsparśasvabhāvaḥ sthito vāsthito vā / na jihvāsaṃsparśasvabhāvaḥ sthito vāsthito vā / na kāyasaṃsparśasvabhāvaḥ sthito vāsthito vā / na manaḥsaṃsparśasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi subhūte cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ / śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ / ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ / jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ / kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ / manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ /

tadyathāpi nāma subhūte cakṣuḥsaṃsparśapratyayaveditaśūnyatā na sthitā nāsthtitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śrotrasaṃsparśapratyayaveditaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte ghrāṇasaṃsparśapratyayaveditaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte jihvāsaṃsparśapratyayaveditaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte kāyasaṃsparśapratyayaveditaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / Ghosa1913, p. 1497 tadyathāpi nāma subhūte manaḥsaṃsparśapratyayaveditaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte cakṣuḥsaṃsparśapratyayaveditasvabhāvaḥ sthito vāsthito vā / na śrotrasaṃsparśapratyayaveditasvabhāvaḥ sthito vāsthito vā / na ghrāṇasaṃsparśapratyayaveditasvabhāvaḥ sthito vāsthito vā / na jihvāsaṃsparśapratyayaveditasvabhāvaḥ sthito vāsthito vā / na kāyasaṃsparśapratyayaveditasvabhāvaḥ sthito vāsthito vā / na manaḥsaṃsparśapratyayaveditasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi cakṣuḥsaṃsparśapratyayaveditaṃ cakṣuḥsaṃsparśapratyayaveditena śūnyaṃ / śrotrasaṃsparśapratyayaveditaṃ śrotrasaṃsparśapratyayaveditena śūnyaṃ / ghrāṇasaṃsparśapratyayaveditaṃ ghāṇasaṃsparśapratyayaveditena śūnyaṃ / jihvāsaṃsparśapratyayaveditaṃ jihvāsaṃsparśapratyayaveditena śūnyaṃ / kāyasaṃsparśapratyayaveditaṃ kāyasaṃsparśapratyayaveditena śūnyaṃ / manaḥsaṃsparśapratyayaveditaṃ manaḥsaṃsparśapratyayaveditena śūnyam /

tadyathāpi nāma subhūte svapno na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte māyā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte marīcir na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte pratiśrutkā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte pratibhāso na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / Ghosa1913, p. 1498 tadyathāpi nāma subhūte tathāgatanirmmito na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi svapnasvabhāvaḥ sthito vāsthito vā / na māyāsvabhāvaḥ sthito vāsthito vā / na marīcisvabhāvaḥ sthito vāsthito vā / sa pratiśrutkasvabhāvaḥ sthito vāsthito vā / na pratibhāsasvabhāvaḥ sthito vāsthito vā / na tathāgatanirmmitasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi svapnaḥ svapnena śūnyaḥ / māyā māyayā śūnyā / marīcir marīcyā śūnyā / pratiśrutkā pratiśrutkayā śūnyā / pratibhāsaḥ pratibhāsena śūnyaḥ / tathāgatanirmmitas tathāgatanirmmitena śūnyaḥ /

tadyathāpi nāma subhūte dānapāramitā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śīlapāramitā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte kṣāntipāramitā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte vīryyapāramitā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte dhyānapāramitā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte prajñāpāramitā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte dānapāramitāsvabhāvaḥ sthito vāsthito vā / na Ghosa1913, p. 1499 śīlapāramitāsvabhāvaḥ sthito vāsthito vā / na kṣāntipāramitāsvabhāvaḥ sthito vāsthito vā / na vīryyapāramitāsvabhāvaḥ sthito vāsthito vā / na dhyānapāramitāsvabhāvaḥ sthito vāsthito vā / na prajñāpāramitāsvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi dānapāramitā dānapāramitāyā śūnyā / śīlapāramitā śīlapāramitāyā śūnyā / kṣāntipāramitā kṣāntipāramitāyā śūnyā / vīryyapāramitā vīryyapāramitāyā śūnyā / dhyānapāramitā dhyānapāramitāyā śūnyā / prajñāpāramitā prajñāpāramitāyā śūnyā /

tadyathāpi nāma subhūte adhyātmaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte bahirddhāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte adhyātmabahirddhāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śūnyatāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte mahāśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte paramārthaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte saṃskṛtaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'saṃskṛtaśūnyatā na sthitā nāsthitā / evam eva subhūte Ghosa1913, p. 1500 tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte atyantaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'navarāgraśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'navakāraśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte prakṛtiśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte sarvvadharmmaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahayānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte svalakṣaṇaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'nupalambhaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'bhāvaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte svabhāvaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte abhāvasvabhāvaśūnyatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitam /

tat kasya hetor na hi subhūte 'dhyātmaśūnyatāsvabhāvaḥ sthito vāsthito vā / na bahirddhāśūnyatāsvabhāvaḥ sthito vāsthito vā / nādhyātmabahirddhāśūnyatāsvabhāvaḥ sthito vāsthito vā / na śūnyatāśūnyatāsvabhāvaḥ Ghosa1913, p. 1501 sthito vāsthito vā / na mahāśūnyatāsvabhāvaḥ sthito vāsthito vā / na paramārthaśūnyatāsvabhāvaḥ sthito vāsthito vā / na saṃskṛtaśūnyatāsvabhāvaḥ sthito vāsthito vā / nāsaṃskṛtaśūnyatāsvabhāvaḥ sthito vāsthito vā / nātyantaśūnyatāsvabhāvaḥ sthito vāsthito vā / nānavarāgraśūnyatāsvabhāvaḥ sthito vāsthito vā / nānavakāraśūnyatāsvabhāvaḥ sthito vāsthito vā / na prakṛtiśūnyatāsvabhāvaḥ sthito vāsthito vā / na sarvvadharmmaśūnyatāsvabhāvaḥ sthito vāsthito vā / na svalakṣaṇaśūnyatāsvabhāvaḥ sthito vāsthito vā / nānupalambhaśūnyatāsvabhāvaḥ sthito vāsthito vā / nābhāvaśūnyatāsvabhāvaḥ sthito vāsthito vā / na svabhāvaśūnyatāsvabhāvaḥ sthito vāsthito vā / nābhāvasvabhāvaśūnyatāsvabhāvaḥ sthito vāsthito vā /

tat kasya hetos tathā hy adhyātmaśūnyatādhyātmaśūnyatayā śūnyā / bahirddhāśūnyatā bahirddhāśūnyatayā śūnyā / adhyātmabahirddhāśūnyatādhyātmabahirddhāśūnyatayā śūnyā / śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā / mahāśūnyatā mahāśūnyatayā śūnyā / paramārthaśūnyatā paramārthaśūnyatayā śūnyā / saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā / asaṃskṛtaśūnyatā asaṃskṛtaśūnyatayā śūnyā / atyantaśūnyatā atyantaśūnyatayā śūnyā / anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā / anavakāraśūnyatānavakāraśūnyatayā śūnyā / prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā / sarvvadharmmaśūnyatā sarvvadharmmaśūnyatayā śūnyā / svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā / anupalambhaśūnyatānupalambhaśūnyatayā Ghosa1913, p. 1502 śūnyā / abhāvaśūnyatā abhāvaśūnyatayā śūnyā / svabhāvaśūnyatayā svabhāvaśūnyatā śūnyā / abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā /

tadyathāpi nāma subhūte smṛtyupasthānāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte samyakprahāṇāni na sthitāni nāsthitāni / evam api subhūte tan mahāyānaṃ nasthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte ṛddhipādāḥ na sthitā nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte indriyāṇi na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma śubhūte balāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte bodhyaṅgāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte āryyāṣṭāṅgāmārgo na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte smṛtyupasthānasvabhāvaḥ sthito vāsthito vā / na samyakprahāṇasvabhāvaḥ sthito vāsthito vā / nārddhipādasvabhāvaḥ sthito vāsthito vā / nendriyasvabhāvaḥ sthito vāsthito vā / na balasvabhāvaḥ sthito vāsthito vā / na bodhyaṅgasvabhāvaḥ sthito vāsthito vā / nāryyāṣṭāṅgamārgasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni / samyakprahāṇāni samyakprahāṇaiḥ śūnyāni / ṛddhipādāḥ Ghosa1913, p. 1503 ṛddhipādaiḥ śūnyāḥ / indriyāṇīndriyaiḥ śūnyāni / bālāni balaiḥ śūnyāni / bodhyaṅgāni bodhyaṅgaiḥ śūnyāni / mārgo mārgeṇa śūnyaḥ /

tadyathāpi nāma subhūte āryyasatyāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte dhyānāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte apramāṇāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte ārūpyasamāpattayo na sthitā nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'ṣṭau vimokṣāḥ na sthitā nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte anupūrvvavihārasamāpattayo na sthitāḥ nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte śūnyatānimittāpraṇihitavimokṣamukhāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte abhijñā na sthitā nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte samādhayo na sthitā nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte dhāraṇīmukhāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte āryyasatyasvabhāvaḥ sthito vāsthito vā / na dhyānasvabhāvaḥ sthito vāsthito vā / nāpramāṇasvabhāvaḥ Ghosa1913, p. 1504 sthito vāsthito vā / nārūpyasamāpattisvabhāvaḥ sthito vāsthito vā / nāṣṭavimokṣasvabhāvaḥ sthito vāsthito vā / nānupūrvvavihārasamāpattisvabhāvaḥ sthito vāsthito vā / na śūnyatānimittāpraṇihitavimokṣasvabhāvaḥ sthito vāsthito vā nābhijñāsvabhāvaḥ sthito vāsthito vā / na samādhisvabhāvaḥ sthito vāsthito vā / na dhāraṇīmukhasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hy āryyasatyāny āryyasatyaiḥ śūnyāni / dhyānāni dhyānaiḥ śūnyāni / apramāṇāny apramāṇaiḥ śūnyāni / ārūpyasamāpattayaḥ ārūpyasamāpattibhiḥ śūnyāḥ / vimokṣāḥ vimokṣaiḥ śūnyāḥ / anupūrvvavihārasamāpattayo 'nupūrvvavihārasamāpattibhiḥ śūnyāḥ / śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyāni / abhijñāḥ abhijñābhiḥ śūnyāḥ / samādhayaḥ samādhibhiḥ śūnyāḥ / dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni /

tadyathāpi nāma subhūte daśa tathāgatabalāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte catvāri vaiśāradyāni na sthitāni nāsthitāni / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte catasraḥ pratisamvido na sthitāḥ nāsthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte mahākaruṇā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte aṣṭādaśāveṇikabuddhadharmmā na sthitāḥ nasthitāḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / Ghosa1913, p. 1505 tat kasya hetor na hi subhūte daśatathāgatabalāsvabhāvaḥ sthito vāsthito vā / na vaiśāradyasvabhāvaḥ sthito vāsthito vā / na pratisamvitsvabhāvaḥ sthito vāsthito vā / na mahākaruṇāsvabhāvaḥ sthito vāsthito vā / nāveṇikabuddhadharmmasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi daśatathāgatabalāni balaiḥ śūnyāni / catvāri vaiśāradyāni vaiśāradyaiḥ śūnyāni / catasraḥ pratisamvidaḥ pratisamvitsvabhāvaiḥ śūnyāḥ / mahākaruṇā mahākaruṇayā śūnyā / aṣṭādaśāveṇikabubuddhadharmmāḥ āveṇikabuddhadharmmaiḥ śūnyāḥ /

tadyathāpi nāma subhūte 'rhatkṣīṇāśrayā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte pratyekabuddho na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte 'rhatkṣīṇāśravasvabhāvaḥ sthito vāsthito vā / na pratyekabuddhasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi arhatsvabhāvo 'rhatsvabhāvena śūnyaḥ / pratyekabuddhasvabhāvaḥ pratyekabuddhasvabhāvena śūnyaḥ /

tadyathāpi nāma subhūte bodhisattvo na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte tathāgato 'rhat samyaksambuddho na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte bodhisattvasvabhāvaḥ sthito vāsthito vā / na tathāgatasvabhāvaḥ sthito vāsthito / tat kasya hetos tathā hi bodhisattvasvabhāvo bodhisattvasvabhāvena śūnyaḥ / tathāgatasvabhāvas tathāgatasvabhāvena śūnyaḥ /

Ghosa1913, p. 1506

tadyathāpi nāma subhūte śrotaāpattiphalaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte sakṛdāgāmiphalaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte anāgāmiphalaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'rhatvaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte pratyekabodhir na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte śrotaāpattiphalasvabhāvaḥ sthito vāsthito vā / na sakṛdāgāmiphalasvabhāvaḥ sthito vāsthito vā / nānāgāmiphalasvabhāvaḥ sthito vāsthito vā / nārhattvasvabhāvaḥ sthito vāsthito vā / na pratyekabodhisvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi śrotaāpattiphalasvabhāvaḥ śrotaāpattiphalasvabhāvena śūnyaḥ / sakṛdāgāmiphalasvabhāvaḥ sakṛdāgāmiphalasvabhāvena śūnyaḥ / anāgāmiphalasvabhāvo 'nāgāmiphalasvabhāvena śūnyaḥ / arhattvasvabhāvo 'rhattvasvabhāvena śūnyaḥ / pratyekabodhisvabhāvaḥ pratyekabodhisvabhāvena śūnyaḥ /

tadyathāpi nāma subhūte mārgākārajñatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte sarvvākārajñatā na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na subhūte mārgākārajñatāsvabhāvaḥ sthito vāsthito vā / na sarvvākārajñatāsvabhāvaḥ Ghosa1913, p. 1507 sthito vāsthito vā / tat kasya hetos tathā hi mārgākārajñatāsvabhāvo mārgākārajñatāsvabhāvena śūnyaḥ / sarvvākārajñatāsvabhāvaḥ sarvvākārajñatāsvabhāvena śūnyaḥ /

tadyathāpi nāma subhūte nāma svabhāvaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte nimittaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte saṅketo na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte vyavahāro na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte prajñaptir na sthitā nāsthitā / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte nāma svabhāvaḥ sthito vāsthito vā / na nāma nimittasvabhāvaḥ sthito vāsthito vā / na saṅketasvabhāvaḥ sthito vāsthito vā / na vyavahārasvabhāvaḥ sthito vāsthito vā / na prajñaptisvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi nāma svabhāvo nāma svabhāvena śūnyaḥ / nimittasvabhāvo nimittasvabhāvena śūnyaḥ / saṅketasvabhāvaḥ saṅketsvabhāvena śūnyaḥ / vyavahārasvabhāvo vyavahārasvabhāvena śūnyaḥ / prajñaptisvabhāvaḥ prajñaptisvabhāvena śūnyaḥ /

tadyathāpi nāma subhūte 'nutpādo na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'nirodho na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ Ghosa1913, p. 1508 na sthitaṃ nāsthitaṃ / tadyathāpi na subhūte 'saṃkleśo na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tadyathāpi nāma subhūte 'vyavadānaṃ na sthitaṃ nāsthitaṃ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte 'nutpādasvabhāvaḥ sthito vāsthito vā / na nirodhasvabhāvaḥ sthito vāsthito vā / nāsaṃkleśasvabhāvaḥ sthito vāsthito vā / nāvyavadānasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi anutpādasvabhāvo 'nutpādasvabhāvena śūnyaḥ / anirodhasvabhāvo 'nirodhasvabhāvena śūnyaḥ / asaṃkleśasvabhāvo 'saṃkleśasvabhāvena śūnyaḥ / avyavadānasvabhāvo 'vyavadānasvabhāvena śūnyaḥ /

tadyathāpi nāma subhūte 'nabhisaṃskāro na sthito nāsthitaḥ / evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ / tat kasya hetor na hi subhūte 'nabhisaṃskārasvabhāvaḥ sthito vāsthito vā / tat kasya hetos tathā hi anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ / anena paryyāyeṇa tad yānaṃ na kvacit sthāsyaty asthitasthānayogena /

yat punaḥ subhūtir evam āha kas tena yānena niryāsyatīti / na kaścit tena yānena niryāsyatīti / na kaścit tena yānena niryāti / tat kasya hetos tathā hi subhūte yac ca tad yānaṃ yaś ca niryāyād yena ca niryāyād yataś ca niryāyāt / sarvvatra te dharmmā na saṃvidyante nopalabhyante / evam asamvidyamāneṣv anupalabhyamāneṣu sarvvadharmmeṣu katamo dharmmaḥ katamena dharmmeṇa niryāsyati / tat kasya hetos tathā hi subhūte 'tyantatathātmā nopalabhyate / sattvo nopalabhyate / jīvo nopalabhyate / jantur nopalabhyate / Ghosa1913, p. 1509 poṣo nopalabhyate / puruṣo nopalabhyate / pudgalo nopalabhyate / manujo nopalabhyate / mānavo nopalabhyate / kārako nopalabhyate / vedako nopalabhyate / jānako nopalabhyate / paśyako nopalabhyate / atyantaviśuddhitām upādāya / ātmano 'tyantaviśuddhitām upādāya / sattvasyātyantaviśuddhitām upādāya / jīvasyātyantaviśuddhitām upādāya / jantor atyantaviśuddhitām upādāya / poṣasyātyantaviśuddhitām upādāya / puruṣasyātyantaviśuddhitām upādāya / pudgalasyātyantaviśuddhitām upādāya / manujasyātyantaviśuddhitām upādāya / mānavasyātyantaviśuddhitām upādāya / kārakasyātyantaviśuddhitām upādāya / vedakasyātyantaviśuddhitām upādāya / jānakasyātyantaviśuddhitām upādāya / paśyakasyātyantaviśuddhitām upādāya / dharmmadhātur nopalabhyate 'tyantaviśuddhitām upādāya / tathatā nopalabhyate 'tyantaviśuddhitām upādāya / bhūtakoṭir nopalabhyate 'tyantaviśuddhitām upādāya / acintyadhātur nopalabhyate 'tyantaviśuddhitām upādāya / skandhā nopalabhyante 'tyantaviśuddhitām upādāya / dhātavo nopalabhyante 'tyantaviśuddhitām upādāya / āyatanāni nopalabhyante 'tyantaviśuddhitām upādāya / pratītyasamutpādo nopalabhyate 'tyantaviśuddhitām upādāya / dānapāramitā nopalabhyate 'tyantaviśuddhitām upādāya / śīlapāramitā nopalabhyate 'tyantaviśuddhitām upādāya / kṣāntipāramitā nopalabhyate 'tyantaviśuddhitām upādāya / vīryyapāramitā nopalabhyate 'tyantaviśuddhitām upādāya / dhyānapāramitā nopalabhyate 'tyantaviśuddhitām upādāya / prajñāpāramitā nopalabhyate 'tyantaviśuddhitām upādāya /

Ghosa1913, p. 1510

adhyātmaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / bahirddhāśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / adhyātmabahirddhāśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / śūnyatāśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / mahāśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / paramārthaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / saṃskṛtaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / asaṃskṛtaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / atyantaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / anavarāgraśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / anavakāraśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / prakṛtiśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / sarvvadharmmaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / svalakṣaṇaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / anupalambhaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / abhāvaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / svabhāvaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya / abhāvasvabhāvaśūnyatā nopalabhyate 'tyantaviśuddhitām upādāya /

smṛtyupasthānāni nopalabhyante 'tyantaviśuddhitām upādāya / samyakprahāṇāni nopalabhyante 'tyantaviśuddhitām upādāyā / ṛddhipādā nopalabhyante 'tyantaviśuddhitām upādāya / indriyāṇi nopalabhyante 'tyantaviśuddhitām upādāya / balāni nopalabhyante 'tyantaviśuddhitām upādāya / bodhyaṅgāni nopalabhyante 'tyantaviśuddhitām upādāya / āryyāṣṭāṅgamārgo nopalabhyante 'tyantaviśuddhitām upādāya / āryyasatyāni Ghosa1913, p. 1511 nopalabhyante 'tyantaviśuddhitām upādāya / dhyānāni nopalabhyante 'tyantaviśuddhitām upādāya / apramāṇāni nopalabhyante 'tyantaviśuddhitām upādāya / ārūpyasamāpattayo nopalabhyante 'tyantaviśuddhitām upādāya / aṣṭau vimokṣā nopalabhyante 'tyantaviśuddhitām upādāya / anupūrvvavihārasamāpattayo nopalabhyante 'nyantaviśuddhitām upādāya / śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhyante 'tyantaviśuddhitām upādāya / abhijñā nopalabhyante 'tyantaviśuddhitām upādāya / samādhayo nopalabhyante 'tyantaviśuddhitām upādāya / dhāraṇīmukhāni nopalabhyante 'tyantaviśuddhitām upādāya / tathāgatabalāni nopalabhyante 'tyantaviśuddhitām upādāya / vaiśāradyāni nopalabhyante 'tyantaviśuddhitām upādāya / pratisamvido nopalabhyante 'tyantaviśuddhitām upādāya / mahākaruṇā nopalabhyante 'tyantaviśuddhitām upādāya / āveṇikabuddhadharmmā nopalabhyante 'tyantaviśuddhitām upādāya / śrotaāpattī nopalabhyate atyantaviśuddhitām upādāya / sakṛdāgāmino nopalabhyante 'tyantaviśuddhitām upādāya / anāgāmino nopalabhyante 'tyantaviśuddhitām upādāya / arhanto nopalabhyante 'tyantaviśuddhitām upādāya / pratyekabuddhā nopalabhyante 'tyantaviśuddhitām upādāya / bodhisattvā nopalabhyante 'tyantaviśuddhitām upādāya / tathāgato 'rhan samyaksambuddho nopalabhyate 'tyantaviśuddhitām upādāya / śrotaāpattiphalaṃ nopalabhyate 'tyantaviśuddhitām upādāya / sakṛdāgāmiphalaṃ nopalabhyate 'tyantaviśuddhitām upādāya / anāgāmiphalaṃ nopalabhyate 'tyantaviśuddhitām upādāya / arhatvaṃ nopalabhyate 'tyantaviśuddhitām Ghosa1913, p. 1512 upādāya / pratyekabodhir nopalabhyate 'tyantaviśuddhitām upādāya / mārgākārajñatā nopalabhyate 'tyantaviśuddhitām upādāya / sarvvākārajñatā nopalabhyate 'tyantaviśuddhitām upādāya / anutpādo nopalabhyate 'tyantaviśuddhitām upādāya / anirodho nopalabhyate 'tyantaviśuddhitām upādāya / asaṃkleśo nopalabhyate 'tyantaviśuddhitām upādāya / avyavadānaṃ nopalabhyate 'tyantaviśuddhitām upādāya / anabhisaṃskāro nopalabhyate 'tyantaviśuddhitām upādāya / pūrvvānto nopalabhyate 'tyantaviśuddhitām upādāya / aparānto nopalabhyate 'tyantaviśuddhitām upādāya / pratyutpannaṃ nopalabhyate 'tyantaviśuddhitām upādāya / āgāmi nopalabhyate 'tyantaviśuddhitām upādāya / gatir nopalabhyate 'tyantaviśuddhitām upādāya / sthitir nopalabhyate 'tyantaviśuddhitām upādāya / cyutir nopalabhyate 'tyantaviśuddhitām upādāya / upapattir nopalabhyate 'tyantaviśuddhitām upādāya / hānir nopalabhyate 'tyantaviśuddhitām upādāya / vṛddhir nopalabhyate 'tyantaviśuddhitām upādāya / kasyānupalabdhyā sarvvaṃ nopalabhyate /

dharmmadhātvanupalabdhyā nopalabhyate dharmmadhātus tat kasya hetor na hi subhūte dharmmadhātvanupalabdhir upalabhyate nopalabhyate / tathatānupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte tathatānupalabdhir upalabhyate na nopalabhyate / bhūtakoṭyanupalabdhyā nopalabhyate bhūtakoṭis tat kasya hetor na hi subhūte bhūtakoṭyanupalabdhir upalabhyate nopalabhyate / acintyadhātvanupalabdhyā nopalabhyate / acintyadhātus tat kasya hetor na hi subhūte 'cintyadhātvanupalabdhir upalabhyate na nopalabhyate / skandhadhātvāyatanānupalabdhyā nopalabhyate skandhadhātvāyatanāni / tat kasya hetor na hi Ghosa1913, p. 1513 subhūte skandhadhātvāyatanānupalabdhir upalabhyate na nopalabhyate / pratītyasamutpādānupalabdhyā nopalabhyate pratītyam utpādaḥ / tat kasya hetor na hi subhūte pratītyasamutpādānupalabdhir upalabhyate na nopalabhyate /

dānapāramitānupalabdhyā nopalabhyate dānapāramitā / tat kasya hetor na hi subhūte dānapāramitānupalabdhir upalabhyate na nopalabhyate / śīlapāramitānupalabdhyā nopalabhyate śīlapāramitā / tat kasya hetor na hi subhūte śīlapāramitānupalabdhir upalabhyate na nopalabhyate / kṣāntipāramitānupalabdhyā nopalabhyate kṣāntipāramitā / tat kasya hetor na hi subhūte kṣāntipāramitānupalabdhir upalabhyate na nopalabhyate / vīryyapāramitānupalabdhyā nopalabhyate vīryyapāramitā / tat kasya hetor na hi subhūte vīryyapāramitānupalabdhir upalabhyate na nopalabhyate / dhyānapāramitānupalabdhyā nopalabhyate dhyānapāramitā / tat kasya hetor na hi subhūte dhyānapāramitānupalabdhir upalabhyate na nopalabhyate / prajñāpāramitānupalabdhyā nopalabhyate prajñāpāramitā / tat kasya hetor na hi subhūte prajñāpāramitānupalabdhir upalabhyate na nopalabhyate /

adhyātmaśūnyatānupalabdhyā nopalabhyate adhyātmaśūnyatā / tat kasya hetor na hi subhūte adhyātmaśūnyatānupalabdhir upalabhyate na nopalabhyate / bahirddhāśūnyatānupalabdhyā nopalabhyate bahirddhāśūnyatā / tat kasya hetor na hi subhūte bahirddhāśūnyatānupalabdhir upalabhyate na nopalabhyate / adhyātmabahirddhāśūnyatānupalabdhyā nopalabhyate adhyātmabahirddhāśūnyatā / tat kasya hetor na hi subhūte adhyātmabahirddhāśūnyatānupalabdhir Ghosa1913, p. 1514 upalabhyate na nopalabhyate / śūnyatāśūnyatānupalabdhyā nopalabhyate śūnyatāśūnyatā / tat kasya hetor na hi subhūte śūnyatāśūnyatānupalabdhir upalabhyate na nopalabhyate / mahāśūnyatānupalabdhyā nopalabhyate mahāśūnyatā / tat kasya hetor na hi subhūte mahāśūnyatānupalabdhir upalabhyate na nopalabhyate / paramārthaśūnyatānupalabdhyā nopalabhyate paramārthaśūnyatā / tat kasya hetor na hi subhūte paramārthaśūnyatānupalabdhir upalabhyate na nopalabhyate / saṃskṛtaśūnyatānupalabdhyā nopalabhyate saṃskṛtaśūnyatā / tat kasya hetor na hi subhūte saṃskṛtaśūnyatānupalabdhir upalabhyate na nopalabhyate / asaṃskṛtaśūnyatānupalabdhyā nopalabhyate 'saṃskṛtaśūnyatā / tat kasya hetor na hi subhūte 'saṃskṛtaśūnyatānupalabdhir upalabhyate na nopalabhyate / atyantaśūnyatānupalabdhyā nopalabhyate 'tyantaśūnyatā / tat kasya hetor na hi subhūte 'tyantaśūnyatānupalabdhir upalabhyate na nopalabhyate / anavarāgraśūnyatānupalabdhyā nopalabhyate 'navarāgraśūnyatā / tat kasya hetor na hi subhūte anavarāgraśūnyatānupalabdhir upalabhyate na nopalabhyate / anavakāraśūnyatānupalabdhyā nopalabhyate 'navakāraśūnyatā / tat kasya hetor na hi subhūte 'navakāraśūnyatānupalabdhir upalabhyate na nopalabhyate / prakṛtiśūnyatānupalabdhyā nopalabhyate prakṛtiśūnyatā / tat kasya hetor na hi subhūte prakṛtiśūnyatānupalabdhir upalabhyate na nopalabhyate / sarvvadharmmaśūnyatānupalabdhyā nopalabhyate sarvvadharmmaśūnyatā / tat kasya hetor na hi subhūte sarvvadharmmaraśūnyatānupalabdhir upalabhyate na nopalabhyate / svalakṣaṇaśūnyatānupalabdhyā nopalabhyate svalakṣaṇaśūnyatā / tat kasya Ghosa1913, p. 1515 hetor na hi subhūte svalakṣaṇaśūnyatānupalabdhir upalabhyate na nopalabhyate / anupalambhaśūnyatānupalabdhyā nopalabhyate 'nupalambhaśūnyatā / tat kasya hetor na hi subhūte 'nupalambhaśūnyatānupalabdhir upalabhyate na nopalabhyate / abhāvaśūnyatānupalabdhyā nopalabhyate abhāvaśūnyatā / tat kasya hetor na hi subhūte 'bhāvaśūnyatānupalabdhir upalabhyate na nopalabhyate / svabhāvaśūnyatānupalabdhyā nopalabhyate svabhāvaśūnyatā / tat kasya hetor na hi subhūte svabhāvaśūnyatānupalabdhir upalabhyate na nopalabhyate / abhāvasvabhāvaśūnyatānupalabdhyā nopalabhyate 'bhāvasvabhāvaśūnyatā / tat kasya hetor na hi subhūte abhāvasvabhāvaśūnyatānupalabdhir upalabhyate na nopalabhyate /

smṛtyupasthānānupalabdhyā nopalabhyante smṛtyupasthānāni / tat kasya hetor na hi subhūte smṛtyupasthānānupalabdhir upalabhyate na nopalabhyate / samyakprahāṇānupalabdhyā nopalabhyante samyakprahāṇāni / tat kasya hetor na hi subhūte samyakprahāṇānupalabdhir upalabhyate na nopalabhyate / ṛddhipādānupalabdhyā nopalabhyante ṛddhipādāḥ / tat kasya hetor na hi subhūte ṛddhipādānupalabdhir upalabhyate na nopalabhyate / indriyānupalabdhyā nopalabhyante indriyāṇi / tat kasya hetor na hi subhūte indriyānupalabdhir upalabhyate na nopalabhyate / balānupalabdhyā nopalabhyante balāni / tat kasya hetor na hi subhūte balānupalabdhir upalabhyate na nopalabhyate / bodhyaṅgānupalabdhyā nopalabhyante bodhyaṅgāni / tat kasya hetor na hi subhūte bodhyaṅgānupalabdhir upalabhyate na nopalabhyate / mārgānupalabdhyā nopalabhyate mārgaḥ / tat kasya hetor na hi Ghosa1913, p. 1516 subhūte mārgānupalabdhir upalabhyate na nopalabhyate / āryyasatyānupalabdhyā nopalabhyante āryyasatyāni / tat kasya hetor na hi subhūte āryyasatyānupalabdhir upalabhyate na nopalabhyate / dhyānānupalabdhyā nopalabhyante dhyānāni / tat kasya hetor na hi subhūte dhyānānupalabdhir upalabhyate na nopalabhyate / apramāṇānupalabdhyā nopalabhyante 'pramāṇāni / tat kasya hetor na hi subhūte 'pramāṇānupalabdhir upalabhyate na nopalabhyate / ārūpyasamāpattyanupalabdhyā nopalabhyante ārūpyasamāpattayaḥ / tat kasya hetor na hi subhūte ārūpyasamāpattyanupalabdhir upalabhyate na nopalabhyate / vimokṣānupalabdhyā nopalabhyante vimokṣāḥ / tat kasya hetor na hi subhūte vimokṣānupalabdhir upalabhyate na nopalabhyate / anupūrvvavihārasamāpattyanupalabdhyā nopalabhyante 'nupūrvvavihārasamāpattayaḥ / tat kasya hetor na hi subhūte anupūrvvavihārasamāpattyanupalabdhir upalabhyate na nopalabhyate / śūnyatānimittāpraṇihitavimokṣamukhānupalabdhyā nopalabhyante śūnyatānimittāpraṇihitavimokṣamukhāni / tat kasya hetor na hi subhūte śūnyatānimittāpraṇihitavimokṣamukhānupalabdhir upalabhyate na nopalabhyate / abhijñānupalabdhyā nopalabhyate 'bhijñā / tat kasya hetor na hi subhūte 'bhijñānupalabdhir upalabhyate na nopalabhyate / samādhyanupalabdhyā nopalabhyante samādhayaḥ / tat kasya hetor na hi subhūte samādhyanupalabdhir upalabhyate na nopalabhyate / dhāraṇīmukhānupalabdhyā nopalabhyante dhāraṇīmukhāni / tat kasya hetor na hi subhūte dhāraṇīmukhānupalabdhir upalabhyate na nopalabhyate / tathāgatabalānupalabdhyā nopalabhyante Ghosa1913, p. 1517 tathāgatabalāni / tat kasya hetor na hi subhūte tathāgatabalānupalabdhir upalabhyate na nopalabhyate / vaiśāradyānupalabdhyā nopalabhyante vaiśāradyāni / tat kasya hetor na hi subhūte vaiśāradyānupalabdhir upalabhyate na nopalabhyate / pratisamvidanupalabdhyā nopalabhyante pratisamvidaḥ / tat kasya hetor na hi subhūte pratisamvidanupalabdhir upalabhyate na nopalabhyate / mahākaruṇānupalabdhyā nopalabhyate mahākaruṇā / tat kasya hetor na hi subhūte mahākaruṇānupalabdhir upalabhyate na nopalabhyate / aṣṭādaśaveṇikabuddhadharmmānupalabdhyā nopalabhyante aṣṭādaśaveṇikabuddhadharmmāḥ / tat kasya hetor na hi subhūte aṣṭādaśaveṇikabuddhadharmmānupalabdhir upalabhate na nopalabhyate /

śrotaāpannānupalabdhyā nopalabhyate śrotaāpannaḥ / tat kasya hetor na hi subhūte śrotaāpannānulabdhir upalabhyate na nopalabhyate / sakṛdāgāmyanupalabdhyā nopalabhyate sakṛdāgāmi / tat kasya hetor na hi subhūte sakṛdāgāmyanupalabdhir upalabhyate na nopalabhyate / anāgāmyanupalabdhyā nopalabhyate 'nāgāmi / tat kasya hetor na hi subhūte anāgāmyanupalabdhir upalabhyate na nopalabhyate / arhattvānupalabdhyā nopalabhyate 'rhan / tat kasya hetor na hi subhūte 'rhattvānulabdhir upalabhyate na nopalabhyate / pratyekabuddhānupalabdhyā nopalabhyate pratyekabuddhaḥ / tat kasya hetor na hi subhūte pratyekabuddhānupalabdhir upalabhyate na nopalabhyate / bodhisattvānupalabdhyā nopalabhyate bodhisattvaḥ / tat kasya hetor na hi subhūte bodhisattvānupalabdhir upalabhyate na nopalabhyate / tathāgatānupalabdhyā nopalabhyate tathāgataḥ / tat kasya hetor na hi Ghosa1913, p. 1518 subhūte tathāgatānupalabdhir upalabhyate na nopalabhyate / śrotaāpattiphalānupalabdhyā nopalabhyate śrotaāpattiphalaṃ / tat kasya hetor na hi subhūte śrotaāpattiphalānupalabdhir upalabhyate na nopalabhate / sakṛdāgāmiphalānupalabdhyā nopalabhyate sakṛdāgāmiphalaṃ / tat kasya hetor na hi subhūte sakṛdāgāmiphalānupalabdhir upalabhyate na nopalabhyate / anāgāmiphalānupalabdhyā nopalabhyate 'nāgāmiphalaṃ / tat kasya hetor na hi subhūte anāgāmiphalānupalabdhir upalabhyate na nopalabhyate / arhattvānupalabdhyā nopalabhyate arhattvaṃ / tat kasya hetor na hi subhūte arhattvānupalabdhir upalabhyate na nopalabhyate / pratyekabodhyanupalabdhyā nopalabhyate pratyekabodhiḥ / tat kasya hetor na hi subhūte pratyekabodhyanupalabdhir upalabhyate na nopalabhyate / mārgākārajñatānupalabdhyā nopalabhyate mārgākārajñatā / tat kasya hetor na hi subhūte mārgākārajñatānupalabdhir upalabhyate na nopalabhyate / sarvvākārajñatānupalabdhyā nopalabhyate sarvvākārajñatā / tat kasya hetor na hi subhūte sarvvākārajñatānupalabdhir upalabhyate na nopalabhyate / anutpādānupalabdhyā nopalabhyate 'nutpādaḥ / tat kasya hetor na hi subhūte anutpādānupalabdhir upalabhyate na nopalabhyate / anirodhānupalabdhyā nopalabhyate 'nirodhaḥ / tat kasya hetor na hi subhūte anirodhānupalabdhir upalabhyate na nopalabhyate / asaṃkleśānupalabdhyā nopalabhyate asaṃkleśaḥ / tat kasya hetor na hi subhūte asaṃkleśānupalabdhir upalabhyate na nopalabhyate / avyavadānānupalabdhyā nopalabhyate 'vyavadānaṃ / tat kasya hetor na hi subhūte avyavadānānupalabdhir Ghosa1913, p. 1519 upalabhyate na nopalabhyate / anabhisaṃskārānupalabdhyā nopalabhyate 'nabhisaṃskāraḥ / tat kasya hetor na subhūte 'nabhisaṃskārānupalabdhir upalabhyate na nopalabhyate / pūrvvāntānupalabdhyā nopalabhyate pūrvvāntaḥ / tat kasya hetor na hi subhūte pūrvvāntānupalabdhir upalabhyate na nopalabhyate / aparāntānupalabdhyā nopalabhyate 'parāntaḥ / tat kasya hetor na hi subhūte aparāntānupalabdhir upalabhyate na nopalabhyate / pratyutpannānupalabdhyā nopalabhyate pratyutpannaḥ / tat kasya hetor na hi subhūte pratyutpannānupalabdhir upalabhyate na nopalabhyate / āgatyanupalabdhyā nopalabhyate āgatiḥ / tat kasya hetor na hi subhūte āgatyanupalabdhir upalabhyate na nopalabhyate / gatyanupalabdhyā nopalabhyate gatiḥ / tat kasya hetor na hi subhūte gatyanupalabdhir upalabhyate na nopalabhyate / sthityanupalabdhyā nopalabhyate sthitiḥ / tat kasya hetor na hi subhūte sthityanupalabdhir upalabhyate na nopalabhyate / cyutyanupalabdhyā nopalabhyate cyutiḥ / tat kasya hetor na hi subhūte cyutyanupalabdhir upalabhyate na nopalabhyate / upapattyanupalabdhyā nopalabhyate upapattiḥ / tat kasya hetor na hi subhūte upapattyanupalabdhir upalabhyate na nopalabhyate / hānyanupalabdhyā nopalabhyate hāniḥ / tat kasya hetor na hi subhūte hānyanupalabdhir upalabhyate na nopalabhyate / vṛddhyanupalabdhyā nopalabhyate vṛddhiḥ / tat kasya hetor na hi subhūte vṛddhyanupalabdhir upalabhyate na nopalabhyate /

prathamā bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte prathamabhūmyanupaladbhir upalabhyate na nopalabhyate / dvitīyā Ghosa1913, p. 1520 bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte dvitīyabhūmyanupalabdhir upalabhyate / tṛtīyā bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte tṛtīyabhūmyanupalabdhir upalabhyate na nopalabhyate / caturtho bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte caturthabhūmyanupalabdhir upalabhyate na nopalabhyate / paścamī bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte pañcamabhūmyanupalabdhir upalabhyate na nopalabhyate / ṣaṣṭhā bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte ṣaṣṭhabhūmyanupalabdhir upalabhyate na nopalabhyate / saptamī bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte saptamabhūmyanupalabdhir upalabhyate na nopalabhyate / aṣṭamī bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte aṣṭamabhūmyanupalabdhir upalabhyate na nopalabhyate / navamī bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte navamabhūmyanupalabdhir upalabhyate na nopalabhyate / daśamī bhūmir bhūmyanupalabdhyā nopalabhyate / tat kasya hetor na hi subhūte daśamabhūmyanupalabdhir upalabhyate na nopalabhyate /

katamā prathamā bhūmiḥ katamā dvitīyā bhūmiḥ katamā tṛtīyā bhūmiḥ katamā caturthī bhūmiḥ katamā pañcamī bhūmiḥ katamā ṣaṣṭhī bhūmiḥ katamā saptamī bhūmiḥ katamā aṣṭamī bhūmiḥ katamā navamī bhūmiḥ katamā daśamī bhūmiḥ / yad uta śuklavidarśanābhūmir gotrabhūmir aṣṭamakabhūminirdarśamabhūmiḥ stanabhūmir vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmir buddhabhūmiḥ /

Ghosa1913, p. 1521

adhyātmaśūnyatāyāḥ prathamā bhūmir nopalabhyate / bahirddhāśūnyatāyāḥ prathamā bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyāḥ prathamā bhūmir nopalabhyate / śūnyatāśūnyatāyāḥ prathamā bhūmir nopalabhyate / mahāśūnyatāyāḥ prathamā bhūmir nopalabhyate / paramārthaśūnyatāyāḥ prathamā bhūmir nopalabhyate / saṃskṛtaśūnyatāyāḥ prathamā bhūmir nopalabhyate / asaṃskṛtaśūnyatāyāḥ prathamā bhūmir nopalabhyate / atyantaśūnyatāyāḥ prathamā bhūmir nopalabhyate / anavarāgraśūnyatāyāḥ prathamā bhūmir nopalabhyate / anavakāraśūnyatāyāḥ prathamā bhūmir nopalabhyate / prakṛtiśūnyatāyāḥ prathamā bhūmir nopalabhyate / sarvvadharmmaśūnyatāyāḥ prathamā bhūmir nopalabhyate / svalakṣaṇaśūnyatāyāḥ prathamā bhūmir nopalabhyate / anupalambhaśūnyatāyāḥ prathamā bhūmir nopalabhyate / abhāvaśūnyatāyāḥ prathamā bhūmir nopalabhyate / svabhāvaśūnyatāyāḥ prathamā bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyāḥ prathamā bhūmir nopalabhyate /

adhyātmaśūnyatāyā dvitīyā bhūmir nopalabhyate / bahirddhāśūnyatāyā dvitīyā bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyā dvitīyā bhūmir nopalabhyate / śūnyatāśūnyatāyā dvitīyā bhūmir nopalabhyate / mahāśūnyatāyā dvitīyā bhūmir nopalabhyate / paramārthaśūnyatāyā dvitīyā bhūmir nopalabhyate / saṃskṛtaśūnyatāyā dvitīyā bhūmir nopalabhyate / asaṃskṛtaśūnyatāyā dvitīyā bhūmir nopalabhyate / atyantaśūnyatāyā dvitīyā bhūmir nopalabhyate / anavarāgraśūnyatāyā dvitīyā bhūmir nopalabhyate / anavakāraśūnyatāyā dvitīyā bhūmir nopalabhyate / prakṛtiśūnyatāyā dvitīyā bhūmir nopalabhyate / sarvvadharmmaśūnyatāyā dvitīyā bhūmir nopalabhyate / Ghosa1913, p. 1522 svalakṣaṇaśūnyatāyā dvitīyā bhūmir nopalabhyate / anupalambhaśūnyatāyā dvitīyā bhūmir nopalabhate / abhāvaśūnyatāyā dvitīyā bhūmir nopalabhyate / svabhāvaśūnyatāyā dvitīyā bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyā dvitīyā bhūmir nopalabhyate /

adhyātmaśūnyatāyās tṛtīyā bhūmir nopalabhyate / bahirddhāśūnyatāyās tṛtīyā bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyās tṛtīyābhūmir nopalabhyate / śūnyatāśūnyatāyās tṛtīyā bhūmir nopalabhyate / mahāśūnyatāyās tṛtīyā bhūmir nopalabhyate / paramārthaśūnyatāyās tṛtīyā bhūmir nopalabhyate / saṃskṛtaśūnyatāyās tṛtīyā bhūmir nopalabhyate / asaṃskṛtaśūnyatāyās tṛtīyā bhūmir nopalabhyate / atyantaśūnyatāyās tṛtīyā bhūmir noplabhyate / anavarāgraśūnyatāyās tṛtīyā bhūmir nopalabhyate / anavakāraśūnyatāyās tṛtīyā bhūmir nopalabhyate / prakṛtiśūnyatāyās tṛtīyā bhūmir nopalabhyate / sarvvadharmmaśūnyatāyās tṛtīyā bhūmir nopalabhyate / svalakṣaṇaśūnyatāyās tṛtīyā bhūmir nopalabhyate / anupalambhaśūnyatāyās tṛtīyā bhūmir nopalabhyate / abhāvaśūnyatāyās tṛtīyā bhūmir nopalabhyate / svabhāvaśūnyatāyās tṛtīyā bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyās tṛtīyā bhūmir nopalabhyate /

adhyātmaśūnyatāyāś caturthī bhūmir nopalabhyate / bahirddhāśūnyatāyāś caturthī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāś caturthī bhūmir nopalabhyate / śūnyatāśūnyatāyāś caturthī bhūmir nopalabhyate / mahāśūnyatāyāś caturthī bhūmir nopalabhyate / paramārthaśūnyatāyāś caturthī bhūmir nopalabhyate / saṃskṛtaśūnyatāyāś caturthī bhūmir nopalabhyate / asaṃskṛtaśūnyatāyāś caturthī Ghosa1913, p. 1523 bhūmir nopalabhyate / atyantaśūnyatāyāś caturthī bhūmir nopalabhyate / anavarāgraśūnyatāyāś caturthī bhūmir nopalabhyate / anavakāraśūnyatāyāś caturthī bhūmir nopalabhyate / prakṛtiśūnyatāyāś caturthī bhūmir nopalabhyate / sarvvadharmmaśūnyatāyāś caturthī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyāś caturthī bhūmir nopalabhyate / anupalambhaśūnyatāyāś caturthī bhūmir nopalabhyate / abhāvaśūnyatāyāś caturthī bhūmir nopalabhyate / svabhāvaśūnatāyāś caturthī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyāś caturthī bhūmir nopalabhyate /

adhyātmaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / bahirddhāśūnyatāyāḥ pañcamī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyāḥ pañcamī bhūmir nopalabhyate / śūnyatāśūnyatāyāḥ pañcamī bhūmir nopalabhyate / mahāśūnyatāyāḥ pañcamī bhūmir nopalabhyate / paramārthaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / saṃskṛtaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / asaṃskṛtaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / atyantaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / anavarāgraśūnyatāyāḥ pañcamī bhūmir nopalabhyate / anavakāraśūnyatāyāḥ pañcamī bhūmir nopalabhyate / prakṛtiśūnyatāyāḥ pañcamī bhūmir nopalabhyate / sarvvadharmmaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / anupalambhaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / abhāvaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / svabhāvaśūnyatāyāḥ pañcamī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyāḥ pañcamī bhūmir nopalabhyate /

adhyātmaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / bahirddhāśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate Ghosa1913, p. 1524 / śūnyatāśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / mahāśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / paramārthaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / saṃskṛtaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / asaṃskṛtaraśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / atyantaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / anavarāgraśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / anavakāraśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / prakṛtiśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / / sarvvadharmmaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / anupalambhaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / abhāvaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / svabhāvaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyāḥ ṣaṣṭhī bhūmir nopalabhyate /

adhyātmaśūnyatāyāḥ saptamī bhūmir nopalabhyate / bahirddhāśūnyatāyāḥ saptamī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyāḥ saptamī bhūmir nopalabhyate / śūnyatāśūnyatāyāḥ saptamī bhūmir nopalabhyate / mahāśūnyatāyāḥ saptamī bhūmir nopalabhyate / paramārthaśūnyatāyāḥ saptamī bhūmir nopalabhyate / saṃskṛtaśūnyatāyāḥ saptamī bhūmir nopalabhyate / asaṃskṛtaśūnyatāyāḥ saptamī bhūmir nopalabhyate / atyantaśūnyatāyāḥ saptamī bhūmir nopalabhyate / anavarāgraśūnyatāyāḥ saptamī bhūmir nopalabhyate / anavakāraśūnyatāyāḥ saptamī bhūmir nopalabhyate / prakṛtiśūnyatāyāḥ saptamī bhūmir nopalabhyate / sarvvadharmmaśūnyatāyāḥ saptamī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyāḥ saptamī bhūmir nopalabhyate / anupalambhaśūnyatāyāḥ saptamī bhūmir nopalabhyate / abhāvaśūnyatāyāḥ saptamī bhūmir nopalabhyate / Ghosa1913, p. 1525 svabhāvaśūnyatāyāḥ saptamī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyāḥ saptamī bhūmir nopalabhyate /

adhyātmaśūnyatāyā aṣṭamī bhūmir nopalabhyate / bahirddhāśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / śūnyatāśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / mahāśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / paramārthaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / saṃskṛtaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / asaṃskṛtaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / atyantaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / anavarāgraśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / anavakāraśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / prakṛtiśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / sarvvadharmmaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / anupalambhaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / abhāvaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / svabhāvaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyāḥ aṣṭamī bhūmir nopalabhyate /

adhyātmaśūnyatāyā navamī bhūmir nopalabhyate / bahirddhāśūnyatāyā navamī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyā navamī bhūmir nopalabhyate / śūnyatāśūnyatāyā navamī bhūmir nopalabhyate / mahāśūnyatāyā navamī bhūmir nopalabhyate / paramārthaśūnyatāyā navamī bhūmir nopalabhyate / saṃskṛtaśūnyatāyā navamī bhūmir nopalabhyate / asaṃskṛtaśūnyatāyā navamī bhūmir mopalabhyate / atyantaśūnyatāyā navamī bhūmir nopalabhyate / anavarāgraśūnyatāyā navamī bhūmir nopalabhyate / anavakāraśūnyatāyā Ghosa1913, p. 1526 navamī bhūmir nopalabhyate / prakṛtiśūnyatāyā navamī bhūmir nopalabhyate / sarvvadharmmaśūnyatāyā navamī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyā navamī bhūmir nopalabhyate / anupalambhaśūnyatāyā navamī bhūmir nopalabhyate / abhāvaśūnyatāyā navamī bhūmir nopalabhyate / svabhāvaśūnyatāyā navamī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyā navamī bhūmir nopalabhyate /

adhyātmaśūnyatāyā daśamī bhūmir nopalabhyate / bahirddhāśūnyatāyā daśamī bhūmir nopalabhyate / adhyātmabahirddhāśūnyatāyā daśamī bhūmir nopalabhyate / śūnyatāśūnyatāyā daśamī bhūmir nopalabhyate / mahāśūnyatāyā daśamī bhūmir nopalabhyate / paramārthaśūnyatāyā daśamī bhūmir nopalabhyate / saṃskṛtaśūnyatāyā daśamī bhūmir nopalabhyate / asaṃskṛtaśūnyatāyā daśamī bhūmir nopalabhyate / atyantaśūnyatāyā daśamī bhūmir nopalabhyate / anavarāgraśūnyatāyā daśamī bhūmir nopalabhyate / anavakāraśūnyatāyā daśamī bhūmir nopalabhyate / prakṛtiśūnyatāyā daśamī bhūmir nopalabhyate / sarvvadharmmaśūnyatāyā daśamī bhūmir nopalabhyate / svalakṣaṇaśūnyatāyā daśamī bhūmir nopalabhyate / anupalambhaśūnyatāyā daśamī bhūmir nopalabhyate / abhāvaśūnyatāyā daśamī bhūmir nopalabhyate / svabhāvaśūnyatāyā daśamī bhūmir nopalabhyate / abhāvasvabhāvaśūnyatāyā daśamī bhūmir nopalabhyate /

tat kasya hetor na hi subhūte prathamā bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na dvitīyā bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na tṛtīyā bhūmyanupalabdhir Ghosa1913, p. 1527 upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na caturthī bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na pañcamī bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na ṣaṣṭhī bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na saptamī bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / nāṣṭamī bhūmyanupalabdhir upalabhyate na nopalabhyate 'tyantaviśuddhitām upādāya / na navamī bhūmyanupalabdhir upalabhyate na nopalabhyate 'nyantaviśuddhitām upādāya / na daśamī bhūmyanupalabdhir upalabhyate na nopalābhyate 'tyantaviśuddhitām upādāya /

adhyātmaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / bahirddhāśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / adhyātmabahirddhāśūnyatayā sattvaparipāko nopalabhya 'tyantaśuddhitām upadaya / śūnyatāśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / mahāśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / paramārthaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / saṃskṛtaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / asaṃskṛtaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / atyantaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / anavarāgraśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / anavakāraśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / prakṛtiśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām Ghosa1913, p. 1528 upādāya / sarvvadharmmaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / svalakṣaṇaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / anupalambhaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / abhāvaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya / svabhāvaśūnyatayā sattvaparipāko nopalabhyate 'tyantavisūddhitām upādāya / abhāvasvabhāvaśūnyatayā sattvaparipāko nopalabhyate 'tyantaviśuddhitām upādāya /

adhyātmaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / bahirddhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / adhyātmabahirddhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / śūnyatāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / mahāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / paramārthaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / saṃskṛtaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / asaṃskṛtaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / atyantaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / anavarāgraśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / anavakāraśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / prakṛtiśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / sarvvadharmmaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / Ghosa1913, p. 1529 svalakṣaṇaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / anupalambhaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / abhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / svabhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya / abhāvasvabhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate 'tyantaviśuddhitām upādāya /

adhyātmaśūnyatayā pañca cakṣūṃṣi nopalabhyante / bahirddhāśūnyatayā pañca cakṣūṃṣi nopalabhyante / adhyātmabahirddhāśūnyatayā pañca cakṣūmṣi nopalabhyante / śūnyatāśūnyatayā pañca cakṣūṃṣi nopalabhyante / mahāśūnyatayā pañca cakṣūṃṣi nopalabhyante / paramārthaśūnyatayā pañca cakṣūṃṣi nopalabhyante / saṃskṛtaśūnyatayā pañca cakṣūṃṣi nopalabhyante / asaṃskṛtaśūnyatayā pañca cakṣūṃṣī nopalabhyante / atyantaśūnyatayā pañca cakṣūṃṣi nopalabhyante / anavarāgraśūnyatayā pañca cakṣūṃṣi nopalabhyante / anavakāraśūnyatayā pañca cakṣūṃṣi nopalabhyante / prakṛtiśūnyatayā pañca cakṣūṃṣi nopalabhyante / sarvvadharmmaśūnyatayā pañca cakṣūṃṣI nopalabhyante / svalakṣaṇaśūnyatayā pañca cakṣūṃṣi nopalabhyante / anupalambhaśūnyatayā pañca cakṣūṃṣi nopalabhyante / abhāvaśūnyatayā pañca cakṣūṃṣi nopalabhyante / svabhāvaśūnyatayā pañca cakṣūṃṣi nopalabhyante / abhāvasvabhāvaśūnyatayā pañca cakṣūṃṣi nopalabhyante / atyantaviśuddhitām upādāya /

evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupalambhayogena sarvvadharmmāṇāṃ mahāyānena sarvvākārajñatāyāṃ sthāsyati //

śatasāhasryāṃ prajñāpāramitāyāṃ daśamaḥ parivarttaḥ //

(ŚsP_1.10)
Ghosa1913, p. 1530

atha ekādaśaḥ parivarttaḥ /

athāyuṣmān subhūtir bhagavantam etad avocat / mahāyānaṃ mahāyānam iti bhagavann ucyate sadevāsuramānuṣaṃ lokam abhibhūya niryāsyati tenocyate mahāyānam iti / ākāśasamaṃ bhagavaṃs tan mahāyānaṃ / yathākāśe aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / evam eva bhagavann asmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / anena bhagavan paryyāyeṇa mahāyānam idaṃ bodhisattvānāṃ mahāsattvānāṃ / na cāsya mahāyānasyāṅgamo vā nirgamo vā sthānaṃ vā dṛśyate / nāpi pūrvvānto nāparānto na madhyaḥ / tadyathāpi nāma bhagavann ākāśasya naivāgamo vā dṛśyate na nirgamo vā dṛśyate / na sthānaṃ dṛśyate / evam eva bhagavann asya mahāyānasya naivāgama upalabhyate na nirgama upalabhyate nāsthānam upalabhyate / tadyathāpi nāma bhagavann ākāśasya naiva pūrvvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate / tryadhvasamatām upādāya / evam eva bhagavann asya mahāyānasya naiva pūrvvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate / tryadhvasamatāyānam idaṃ bhagavan yad uta mahāyānaṃ / tasmān mahāyānaṃ mahāyānam ity ucyate /

bhagavān āha / evam etat subhūte evam etan mahāyānam idaṃ bodhisattvasya mahāsattvasya ṣaṭpāramitāḥ / dānapāramitā śīlapāramitā kṣāntipāramitā vīryyapāramitā dhyānapāramitā prajñāpāramitā / Ghosa1913, p. 1531 idam ucyate bodhisattvasya mahāsattvasya mahāyānaṃ / punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta sarvvadhāraṇīmukhāni sarvvasamādhimukhāni / śūraṅgamasamādhiḥ / ratnamudrāsamādhiḥ / siṃhavikrīḍitasamādhiḥ / sucandrasamādhiḥ / candradhvajaketusamādhiḥ / sarvvadharmmodgamasamādhiḥ / vilokitamūrddhasamādhiḥ / dharmmadhātuniyataḥ samādhiḥ / niyatadhvajaketuḥ samādhiḥ / vajraḥ samādhiḥ / sarvvadharmmapraveśamudrā samādhiḥ / samādhirājasupratiṣṭhitaḥ samādhiḥ / raśmipramuktaḥ samādhiḥ / balavyūhaḥ samādhiḥ / samudgataḥ samādhiḥ / niruktiniyatapraveśaḥ samādhiḥ / adhivacanasaṃpraveśaḥ samādhiḥ / digvilokitaḥ samādhiḥ / sādhāraṇamudrā samādhiḥ / asampramoṣaḥ samādhiḥ / sarvvadharmmasamavasaraṇasāgaramudrā samādhiḥ / ākāśasphuraṇaḥ samādhiḥ / vajramaṇḍalaḥ samādhiḥ / dhvajāgrakeyūraḥ samādhiḥ / indraketuḥ samādhiḥ / śrotonugataḥ samādhiḥ / siṃhaviklambhitaḥ samādhiḥ / vyabhyastaḥ samādhiḥ / raṇajahaḥ samādhiḥ / vairocanaḥ samādhiḥ / aśeṣaḥ samādhiḥ / aniketasthitaḥ samādhiḥ / niścittaḥ samādhiḥ / vimalapradīpaḥ samādhiḥ / anantaprabhaḥ samādhiḥ / prabhākaraḥ samādhiḥ / samantāvabhāsaḥ samādhiḥ / śuddhasāraḥ samādhiḥ / vimalaprabhaḥ samādhiḥ / ratikaraḥ samādhiḥ / vidyutpradīpaḥ samādhiḥ / akṣayaḥ samādhiḥ / ajeyaḥ samādhiḥ / tejovatī samādhiḥ / kṣayāpagataḥ samādhiḥ / aniñjaḥ samādhiḥ / avitarkaḥ samādhiḥ / sūryyapradīpaḥ samādhiḥ / candravimalaḥ samādhiḥ / prajñāpradīpaḥ samādhiḥ / śuddhapratibhāsaḥ samādhiḥ / ālokakaraḥ samādhiḥ / kārākāraḥ samādhiḥ / Ghosa1913, p. 1532 jñānaketuḥ samādhiḥ / vajropamaḥ samādhiḥ / cittasthitiḥ samādhiḥ / samantālokaḥ samādhiḥ / supratiṣṭhitaḥ samādhiḥ / ratnakoṭiḥ samādhiḥ / varadharmmamudrā samādhiḥ / sarvvadharmmasamatā samādhiḥ / ratijahaḥ samādhiḥ / dharmmodgataḥ samādhiḥ / avikiraṇaḥ samādhiḥ / sarvvadharmmapadaprabhedaḥ samādhiḥ / samākṣarāvakāraḥ samādhiḥ / akṣarāpagataḥ samādhiḥ / ārambaṇacchedanaḥ samādhiḥ / avikāraḥ samādhiḥ / aprakāraḥ samādhiḥ / nāmaniyatapraveśaḥ samādhiḥ / aniketacārī samādhiḥ / timirāpagataḥ samādhiḥ / cāritravatī samādhiḥ / acalaḥ samādhiḥ / viṣavatīrṇaḥ samādhiḥ / sarvvaguṇasañcayagataḥ samādhiḥ / sthitaniścittaḥ samādhiḥ / śubhapuṣpitaśuddhiḥ samādhiḥ / anantapratibhānaḥ samādhiḥ / asamasamaḥ samādhiḥ / sarvvadharmmātikramaṇaḥ samādhiḥ / paricchedakaraḥ samādhiḥ / vimativikiraṇaḥ samādhiḥ / niradhiṣṭhānaḥ samādhiḥ / ekavyūhaḥ samādhiḥ / ākāśābhinirhāraḥ samādhiḥ / ekākāraḥ samādhiḥ / ākārānavakāraḥ samādhiḥ / nairvedhikasarvvabhavatalāpagataḥ samādhiḥ / saṅketarutapraveśaḥ samādhiḥ / girighoṣākṣaravimuktaḥ samādhiḥ / jvalanolkā samādhiḥ / lakṣaṇapariśodhanaḥ samādhiḥ / anabhilakṣitaḥ samādhiḥ / sarvvākāravaropetaḥ samādhiḥ / sarvvaduḥkhanirabhinandī samādhiḥ / akṣayakaraṇḍaḥ samādhiḥ / dhāraṇīmatiḥ samādhiḥ / samyaktvamithyātvasaṃgrasanaḥ samādhiḥ / sarvvarodhavirodhāsaṃpraśamanaḥ samādhiḥ / vimalaprabhaḥ samādhiḥ / sāravatī samādhiḥ / paripūrṇacandravimalaprabhaḥ samādhiḥ / vidyutprabhaḥ samādhiḥ / mahāvyūhaḥ samādhiḥ / sarvvākāraprabhākaraḥ samādhiḥ / Ghosa1913, p. 1533 samādhisamatā samādhiḥ / arajodhirajonayayuktaḥ samādhiḥ / araṇasamavasaraṇaḥ samādhiḥ / araṇasaraṇasarvvasamavasaraṇaḥ samādhiḥ / anilambhaniketanirataḥ samādhiḥ / tathatāsthitaniścittaḥ samādhiḥ / kāyakalisaṃpramathanaḥ samādhiḥ / vākkalividhvaṃsanagaganakalpaḥ samādhiḥ / ākāśāsaṅgavimuktinirupalepaḥ samādhiḥ Ed. °nirupaṇopaḥ samādhiḥ (KW) / idam ucyate bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad utādhyātmaśūnyatā / bahirddhāśūnyatā / adhyātmabahirddhāśūnyatā / śūnyatāśūnyatā / mahāśūnyatā / paramāthaśūnyatā / saṃskṛtaśūnyatā / asaṃskṛtaśūnyatā / atyantaśūnyatā / anavarāgraśūnyatā / anavakāraśūnyatā / prakṛtiśūnyatā / sarvvadharmmaśūnyatā / svalakṣaṇaśūnyatā / anupalambhaśūnyatā / abhāvaśūnyatā / svabhāvaśūnyatā / abhāvasvabhāvaśūnyatā / idam ucyate bodhisattvasya mahāsattvasya mahāyānaṃ /

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ / yad uta catvāri smṛtyupasthānāni / catvāri samyakprahāṇāni / catvāra ṛddhipādāḥ / pañcendriyāṇi / pañca balāni / sapta bodhyaṅgāni / āryyāṣṭāṅgamārgaḥ / āryyasatyāni / dhyānāni / apramāṇāni / ārūpyasamāpattayaḥ / aṣṭau vimokṣāḥ / navānupūrvvavihārasamāpattayaḥ / śūnyatānimittāpraṇihitavimokṣamukhāni / abhijñāḥ samādhayaḥ / dhāraṇīmukhāni / daśa tathāgatabalāni / catvāri vaiśāradyāni / catasraḥ pratisamvidaḥ / mahākaruṇā / aṣṭādaśāveṇikabuddhadharmmāḥ / idam ucyate bodhisattvasya mahasattvasya mahāyānaṃ / yat punaḥ subhūtir Ghosa1913, p. 1534 evam āha / sadevamānuṣāsuraṃ lokam abhibhūya tan mahāyānaṃ niryāsyatīti / katamaś ca sadevamānuṣāsuralokaḥ / yad uta kāmadhātuḥ / rūpadhātuḥ / ārūpyadhātuḥ sacet subhūte kāmadhātus tathatābhaviṣyad avitathatā ananyatathatāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvataḥ / avipariṇāmadharmmābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte kāmadhātuḥ kalpito viṭhayitaḥ sandarbhitaḥ / anityo 'dhruvo 'śāśvato vipariṇāmadharmmā abhāvaḥ / tasmāt tan mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati / sacet subhūte rūpadhātus tathatābhaviṣyat* avitathatā ananyatathatā viparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvataḥ avipariṇāmadharmmābhāvo 'bhaviṣyat / nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte rūpadhātuḥ kalpito viṭhayitaḥ sandarbhitaḥ / anityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati / sacet subhūte ārūpyadhātus tathatābhaviṣyat / avitathatā ananyatathatāviparitaṃ bhūtaṃ satyaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmābhāvo 'bhaviṣyat / nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat / tasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhayitaṃ sandarbhitaṃ / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmma abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati / sacet subhūte vedanā tathatābhaviṣyad avitathatānanyatathatā aviparītā bhūtā satyā yathāvan nityā dhruvā śāśvatā avipariṇāmadharmmiṇī Ghosa1913, p. 1535 na khalv abhāvo 'bhaviṣyat* nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vedanā kalpitā viṭhayitā sandarbhitā / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte saṃjñā tathatābhaviṣyad avitathatānanyatathatāviparītā bhūtā satyā yathāvan nityā dhruvā śāśvatāvipariṇāmadharmmiṇī na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte saṃjñā kalpitā viṭhayitā sandarbhitā / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte saṃskārās tathābhaviṣyan na vitathā ananyatathā aviparibhūtā satyā yathāvan nityā dhruvāḥ śāśvatā avipariṇāmadharmmāṇaḥ / na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte saṃskārāḥ kalpitā viṭhayitāḥ sandarbhitāḥ / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vijñānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvam aśāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitaṃ idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

Ghosa1913, p. 1536

sacet subhūte cakṣus tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam apariṇāmadharmma / na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte cakṣuḥ kalpitaṃ viṭhayitaṃ sandarbhitaṃ / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhiniryāti / sacet subhūte śrotraṃ tathābhaviṣyad vitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvābhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śrotraṃ kalpitaṃ viṭhayitaṃ sandarbhitaṃ / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ghrāṇas tathābhaviṣyad avitathānanyatathāviparitaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat / yasmāt tarhi subhūte ghrāṇaṃ kalpitaṃ viṭhayitaṃ sandarbhitaṃ / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmāt sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte jihvā tathābhaviṣyad avitathānanyatathāviparītā bhūtā satyā yathāvan nityā dhruvā śāśvatāvipariṇāmadharmmiṇī na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / tasmāt tarhi subhūte jihvā kalpitā viṭhayitā sandarbhitā / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ Ghosa1913, p. 1537 lokam abhibhūya niryāti / sacet subhūte kāyas tathābhaviṣyad avitathānanyatathāviparītā bhūtaḥ satyā yathāvan nityā dhruvaḥ śāśvato 'vipariṇāmadharmmā khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / tasmāt tarhi subhūte kāyaḥ kalpito viṭhayitaḥ sandarbhitaḥ / idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte manas tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmmaṃ na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / tasmāt tarhi subhūte manaḥ kalpitaṃ viṭhayitaṃ sandarbhitam idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte rūpan tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam apariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhayitaṃ sandarbhitam idaṃ sarvvam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śabdas tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaḥ satyaḥ yathāvan nityā dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śabdaḥ kalpito viṭhayitaḥ sandarbhitaḥ idaṃ sarvvam anityam adhruvam aśāśvataṃ Ghosa1913, p. 1538 vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte gandhas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyaḥ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte gandhaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte rasas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte rasaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt khalv eva subhūte sparśaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruva 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsaraṃ lokam abhibhūya niryāti / sacet subhūte dharmmās tathābhaviṣyad avitathānanyatathāviparītāḥ satyā yathāvan nityā dhruvāḥ śāśvatā avipariṇāmadharmmāḥ na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte cakṣurvvijñānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ Ghosa1913, p. 1539 bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte cakṣurvvijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ / vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śrotravijñānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śrotravijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ghrāṇavijñānan tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ghrāṇavijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte jihvāvijñānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte jihvāvijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte kāyavijñānaṃ Ghosa1913, p. 1540 tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyāt / yasmāt tarhi subhūte kāyavijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte manovijñānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūti manovijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte cakṣuḥsaṃsparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte cakṣuḥsaṃsparśaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śrotrasaṃsparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śrotrasaṃsparśaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya Ghosa1913, p. 1541 niryāti / sacet subhūte ghrāṇasaṃsparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ghrāṇasaṃsparśaḥ kalpito viṭhayitaḥ sandarbhito nityo dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte jihvāsaṃsparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte jihvāsaṃsparśaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte kāyasaṃsparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte kāyasaṃsparśaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte manaḥsaṃsparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte manaḥsaṃsparśaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / Ghosa1913, p. 1542 sacet subhūte cakṣuḥsaṃsparśapratyayaveditaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte cakṣuḥsaṃsparśapratyayaveditaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śrotrasaṃsparśapratyayaveditaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śrotrasaṃsparśapratyayaveditaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ghrāṇasaṃsparśapratyayaveditaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ghrāṇasaṃsparśapratyayaveditaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte jihvāsaṃsparśapratyayaveditaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte jihvāsaṃsparśapratyayaveditaṃ kalpitaṃ Ghosa1913, p. 1543 viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte kāyasaṃsparśapratyayaveditaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte kāyasaṃsparśapratyayaveditaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte manaḥsaṃsparśapratyayaveditaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte manaḥsaṃsparśapratyayaveditaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte pṛthivīdhātus tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte pṛthivīdhātuḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte 'bdhātus tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan Ghosa1913, p. 1544 nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte 'bdhātuḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte tejodhātus tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte tejodhātuḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vāyudhātus tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vāyudhātuḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ākāśadhātus tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ākāśadhātuḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte vijñānadhātus tathābhaviṣyad avitathānanyatathāviparīto Ghosa1913, p. 1545 bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vijñānadhātuḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte avidyā tathābhaviṣyad avitathānanyatathāviparītā bhūtā satyā yathāvan nityā dhruvā śāśvatāvipariṇāmadharmmiṇī na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte avidyā kalpitā viṭhayitā sandarbhitānityādhruvāśāśvatā vipariṇāmadharmmiṇī abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte saṃskārās tathābhaviṣyad avitathānanyatathāviparītā bhūtāḥ satyā yathāvan nityā dhruvāḥ śāśvatā avipariṇāmadharmmāṇo na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte saṃskārāḥ kalpitā viṭhayitāḥ sandarbhitāḥ anityā adhruvā aśāśvatā vipariṇāmadharmmaṇo abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vijñānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vijñānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet Ghosa1913, p. 1546 subhūte nāmarūpaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte nāmarūpaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ṣaḍāyatanaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ṣaḍāyatanaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte sparśaḥ kalpito viṭhayito sandarbhito 'nityo 'dhruvo 'śāśvato 'vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vedanā tathābhaviṣyad avitathānanyatathāviparītā bhūtā satyā yathāvan nityā dhruvā śāśvatāvipariṇāmadharmiṇī na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vedanā kalpitā viṭhayitā sandarbhitānityādhruvāśāśvatāvipariṇāmadharmmiṇī abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte tṛṣṇā tathābhaviṣyad avitathānanyatathāviparītā Ghosa1913, p. 1547 bhūtā satyā yathāvan nityā dhruvā śāśvatāvipariṇāmadharmiṇī na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte tṛṣṇā kalpitā viṭhayitā sandarbhitānityādhruvāśāśvatāvipariṇāmadharmmiṇī abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte upādānaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte upādānaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sparśas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte sparśaḥ kalpito viṭhayito sandarbhito 'nityo 'dhruvo 'śāśvato 'vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bhavas tathābhaviṣyad avitathānanyatathāviparīto bhūtaḥ satyo yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmmā na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte bhavaḥ kalpito viṭhayitaḥ sandarbhito 'nityo 'dhruvo 'śāśvato vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte jātis tathābhaviṣyad avitathānanyatathāviparītā bhūtā satyā yathāvan nityā dhruvā śāśvatāvipariṇāmadharmmiṇī na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte

jātiḥ kalpitā viṭhayitā sandarbhitānityādhruvāśāśvatā vipariṇāmadharmmiṇī abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte jarāmaraṇaṃ tathābhaviṣyad avitathānanyatathāviparītaṃ Ghosa1913, p. 1548 bhūtaṃ satyaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmma na khalv abhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte jarāmaraṇaṃ kalpitaṃ viṭhayitaṃ sandarbhitam anityam adhruvam aśāśvataṃ vipariṇāmadharmmābhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte dānapāramitābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte dānapāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śīlapāramitābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śīlapāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte kṣāntipāramitābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte kṣāntipāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vīryyapāramitābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vīryyapāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte dhyānapāramitābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte dhyānapāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte prajñāpāramitābhāvo Ghosa1913, p. 1549 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte prajñāpāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte adhyātmaśūnyatābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte adhyātmaśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bahirddhāśūnyatābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte bahirddhāśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte adhyātmabahirddhāśūnyatābhāvo 'bhaviṣyan nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte adhyātmabahirddhāśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śūnyatāśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śūnyatāśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte mahāśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte mahāśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte paramārthaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte paramārthaśūnyatābhāvo Ghosa1913, p. 1550 na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte saṃskṛtaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte asaṃskṛtaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte asaṃskṛtaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte 'tyantaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte atyantaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte anavarāgraśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte anavarāgraśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte anavakāraśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte anavakāraśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte prakṛtiśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte prakṛtiśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sarvadharmmaśūnyatābhāvo Ghosa1913, p. 1551 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte sarvadharmmaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte svalakṣaṇaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte svalakṣaṇaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte anupalambhaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte anupalambhaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte 'bhāvaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte abhāvaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte svabhāvaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte svabhāvaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte abhāvasvabhāvaśūnyatābhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte abhāvasvabhāvaśūnyatā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte catvāri smṛtyupasthānāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi Ghosa1913, p. 1552 subhūte smṛtyupasthānāni abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte samyakprahāṇāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte samyakprahāṇāni abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ṛddhipādā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ṛddhipādā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte indriyāṇi bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte indriyāṇy abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte balāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte balāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bodhyaṅgāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte bodhyaṅgāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte mārgo 'bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte mārgo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte āryyasatyāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ Ghosa1913, p. 1553 lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte āryyasatyāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte dhyānāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte dhyānāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte apramāṇāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte apramāṇāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte ārūpyasamāpattayo bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte ārūpyasamāpattayo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vimokṣā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vimokṣā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte anupūrvvavihārasamāpattayo bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte 'nupūrvvavihārasamāpattayo abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte śūnyatānimittāpraṇihitavimokṣamukhāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śūnyatānimittāpraṇihitavimokṣamukhāny Ghosa1913, p. 1554 abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte 'bhijñā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte abhijñā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte samādhayo bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte samādhayo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte dhāraṇīmukhāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte dhāraṇīmukhāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte tathāgatabalāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte tathāgatabalāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte vaiśāradyāni bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte vaiśāradyāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte pratisamvido bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte pratisamvido 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte mahākāruṇā Ghosa1913, p. 1555 bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte mahākāruṇābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte aṣṭādaśāveṇikā buddhadharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte aṣṭādaśāveṇikā buddhadharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte gotrabhūdharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte gotrabhūdharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte aṣṭamakadharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte aṣṭamakadharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte āpannadharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte āpannadharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sakṛdāgāmidharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte sakṛdāgāmidharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte anāgāmidharmmā bhāvo 'bhaviṣyan nābhāvo Ghosa1913, p. 1556 nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte anāgāmidharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte arhaddharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte arhaddharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte pratyekabuddhadharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte pratyekabuddhadharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bodhisattvadharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte bodhisattvadharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte buddhadharmmā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte buddhadharmmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte gotrabhūr bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte gotrabhūr abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte 'ṣṭamako bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte 'ṣṭamako 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ Ghosa1913, p. 1557 lokam abhibhūya niryāti / sacet subhūte śrotaāpanno bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte śrotaāpanno 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sakṛdāgāmī bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte sakṛdāgāmī abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte anāgāmī bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte anāgāmī abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte 'rhan* bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte 'rhann abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte pratyekabuddho bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte pratyekabuddho 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bodhisattvo bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte bodhisattvo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte tathāgato 'rhan samyaksambuddho bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ Ghosa1913, p. 1558 lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte tathāgato 'rhan samyaksambuddho 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte dharmmadhātur bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte dharmmadhātur abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte tathatā bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte tathatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bhūtakoṭir bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte bhūtakoṭir abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte acintyadhātur bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte acintyadhātur abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte sadevamānuṣāsuro loko bhāvo 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tarhi subhūte sadevamānuṣāsuro loko 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāti /

sacet subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍa etasminn antare ye cittotpādās te bhāvo Ghosa1913, p. 1559 'bhaviṣyan nābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati / yasmāt tarhi subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍa etasminn antare ye cittotpādās te 'bhāvo na bhāvas tasmān mahāyānaṃ sa devamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānaṃ bhāvo 'bhaviṣyan nābhāvo nedaṃ bodhisattvo mahāsattvaḥ sarvvavāsanānusandhikleśa na bhāvaṃ viditvā sarvākārajñatām anuprāpsyat / sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat / yasmāt tahi subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānam abhāvo na bhāvas tasmād bodhisattvo mahāsattvaḥ sarvvavāsanānusandhikleśam abhāvaṃ viditvā sarvvākārajñatām anuprāpnoti / sa devamānuṣāsuraṃ lokam abhibhūya niryāti / sacet subhūte tathāgatasyārhataḥ samyaksambuddhasya dvātriṃśan mahāpuruṣalakṣaṇāni bhāvo 'bhaviṣyan nābhāvo nedaṃ tathāgato 'rhan samyaksambuddhaḥ sadevamānuṣāsuraṃ lokam abhibhūya tejasā śriyā cābhāviṣyatā tapsyat* rājiṣyat / tasmāt tarhi subhūte tathāgatasyārhataḥ samyaksambuddhasya dvātriṃśan mahāpuruṣalakṣaṇāny abhāvo na bhāvas tasmāt tathāgato 'rhan samyakmambuddhaḥ sadevamānuṣāsuraṃ lokam abhibhūya tejasā śriyā ca bhāsate tapati virājate / sacet subhūte tathāgatasyārhataḥ samyaksambuddhasya bhāvo 'bhaviṣyan nābhāvo nedaṃ tathāgato 'rhan samyaksambuddho gaṅgānadīvālukopamān lokadhātunābhayāsphuriṣyat / yasmāt tarhi subhūte tathāgatasyārhataḥ samyaksambuddhasyābhāvo na bhāvas tasmāt tathāgato 'rhan samyaksambuddho gaṅgānadīvālukopamān Ghosa1913, p. 1560 lokadhātunābhayāsphurati / sacet subhūte tathāgatasyārhataḥ samyaksambuddhasya ṣaṣṭyaṅgopetaḥ svaro bhāvo 'bhaviṣyan nābhāvo nedaṃ tathāgato 'rhan samyaksambuddho daśasu dikṣu aprameyāsaṃkhyeyān lokadhātūn svareṇābhivyajñapayiṣyat / yasmāt tarhi subhūte tathāgatasyārhataḥ samyaksambuddhasya ṣaṣṭyaṅgopetaḥ svaro 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksambuddho daśasu dikṣu aprameyāsaṃkhyeyān lokadhātūn svareṇābhivyajñapayati / sacet subhūte tathāgatasyārhataḥ samyaksambuddhasya dharmmacakraṃ bhāvo 'bhaviṣyan nābhāvo nedaṃ tathāgato 'rhan samyaksambuddho dharmmacakraṃ prāvarttayiṣyat / apravarttanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmmeṇa / yasmāt tahi subhūte tathāgatasyārhataḥ samyaksambuddhasya dharmmacakram abhāvo na bhāvas tasmāt tathāgato 'rhan samyaksambuddho dharmmacakraṃ pravarttayaty apravarttanīyaṃ śramaṇena vā brāhmaṇena vā devena māreṇa vā kenacid vā punar loke sahadharmmeṇa / sacet subhūte sattvābhāvo 'bhaviṣyan nābhāvo yeṣāṃ kṛte tathāgatenārhatā samyaksambuddhena dharmmacakraṃ pravarttitaṃ neha te sattvā anupadhiśeṣe nirvvāṇadhātau pariṇiravāpayiṣyat / yasmāt tarhi subhūte sattvā abhāvo na bhāva vā yeṣāṃ kṛte tathāgatenārhatā samyaksambuddhena dharmmacakraṃ pravarttitaṃ / tasmāt sattvā anupadhiśeṣe nirvvāṇadhātau parinirvṛtāś ca parinivvānti ca parinirvvāsyati ca /

yat punaḥ subhūtir evam āha / ākāśasamaṃ tad yānam iti / evam etat subhūte evam etat* ākāśasamaṃ tad yānaṃ tadyathāpi nāma subhūte Ghosa1913, p. 1561 ākāśasya na pūrvvā dik prajñāyate na dakṣiṇā na paścimā nottarā norddhā nādho nānuvidiśaḥ prajñāyante / evam eva subhūte tasya mahāyānasya na pūrvvā dik prajñāyate na dakṣiṇā na paścimā nottarā nānuvidiśaḥ prajñāyante / tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ nāñjiṣṭhaṃ na sphaṭikarajatavarṇam evam eva subhūte tan mahāyānaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ nāñjiṣṭhaṃ na sphaṭikarajatavarṇaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ nātītaṃ nānāgataṃ na pratyutpannam evam eva subhūte tan mahāyānaṃ nātītaṃ nānāgātaṃ na pratyutpannaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśasya na hānir na vṛddhir na parihāṇiḥ evam eva tasya mahāyānasya na hānir na vṛddhir na parihāṇis tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśasya na saṃkleśo na vyavadānam evam eva subhūte tasya mahāyānasya na saṃkleśo na vyavadānaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśasya notpādo na virodho na sthitir na viṣṭhiti na sthiter anyathātvaṃ prajñāyate / evam eva subhūte tasya mahāyānasya notpādo na nirodho na sthitir na viṣṭhitir na sthiter anyathātvaṃ prajñāyate / tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na kuśalaṃ nākuśalaṃ na vyākṛtam evam eva subhūte tan mahāyānaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātam evam eva subhūte tan mahāyānaṃ Ghosa1913, p. 1562 na dṛṣṭaṃ tad yānaṃ / na śrutaṃ sa mataṃ na vijñātaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na jñeyaṃ nājñeyaṃ na vijñeyaṃ na parijñeyaṃ na sākṣātkarttavyaṃ na prahātavyaṃ na bhāvayitavyam evam eva subhūte tan mahāyānaṃ na jñeyaṃ nājñeyaṃ na vijñeyaṃ na parijñeyaṃ na sākṣātkarttavyaṃ na prahātavyaṃ na bhāvayitavyaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na vipāko na vipākadharmma evam eva subhūte tan mahāyānaṃ na vipāko na vipākadharmma tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na kāmadhātuparyyāpannaṃ na rūpadhātuparyyāpannaṃ nārūpyadhātuparyyāpannam evam eva subhūte tan mahāyānaṃ na kāmadhātuparyyāpannaṃ na rūpadhātuparyyāpannaṃ nārūpyadhātuparyyāpannaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na sarāgaṃ na virāgaṃ na sadveṣaṃ na vigatadveṣaṃ na samohaṃ na vigatamohaṃ / evam eva subhūte tan mahāyānaṃ na sarāgaṃ na virāgaṃ na sadveṣaṃ na vigatadveṣaṃ na samohaṃ na vigatamohaṃ / tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśe na prathamaś cittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ / evam eva subhūte tatra mahāyāne na prathamaś cittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ / tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśe na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanubhūmir na vītarāgabhūmir na kṛtāvibhūmir evam eva subhūte tatra Ghosa1913, p. 1563 mahāyāne na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanubhūmir na kṛtāvibhūmis tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśe na śrotāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvam evam eva subhūte tatra mahāyāne na śrotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśe na śrāvakabhūmir na pratyekabuddhabhūmir na bodhisattvabhūmir na samyaksambuddhabhūmir evam eva subhūte tatra mahāyāne na śrāvakabhūmir na pratyekabuddhabhūmir na bodhisattvabhūmir na samyaksambuddhabhūmis tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na pratighaṃ nāpratighaṃ na saṃyuktaṃ na viyuktam evam eva subhūte tan mahāyānaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na pratighaṃ nāpratighaṃ na saṃyuktaṃ na viyuktaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śubhaṃ nāśubhaṃ / evam eva subhūte tan mahāyānaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śubhaṃ nāśubhaṃ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitam evam eva tan mahāyānaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitaṃ tenocyate ākāśamama tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na śāntaṃ nāśāntaṃ na viviktaṃ nāviviktaṃ / evam eva subhūte tan mahāyānaṃ na śāntaṃ nāśāntaṃ na viviktaṃ nāviviktaṃ Ghosa1913, p. 1564 tenocyate ākāśasamaṃ tad yānaṃ tadyathāpi nāma subhūte ākāśaṃ nāloko na tamaḥ evam eva subhūte tan mahāyānaṃ nāloko na tamaḥ tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ nopalabhyate / evam eva tan mahāyānaṃ nopalabhyate / tenocyate ākāśasamaṃ tad yānaṃ / tadyathāpi nāma subhūte ākāśaṃ na pravyāhāro nāpravyāhāraḥ / evam eva subhūte tan mahāyānaṃ na pravyāhāro nāpravyāhāraḥ / tenocyate ākāśasamaṃ tad yānaṃ / anena subhūte paryyāyeṇākāśasamaṃ tad yānaṃ yad uta mahāyānam /

yad api subhūtir evam āha / yathākāśe 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśa iti / evam etat subhūte evam etat yathākāśe 'prameyāṇām asaṃkhyeyānāṃ satvānām avakāśaḥ / evam etasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ satvānām avakāśaḥ / tat kasya hetoḥ sattvāsattayā hi subhūte ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / anenāpi paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ tattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ sarvvaṃ tan nopalabhyate / punar aparaṃ subhūte sattvāpramāṇatayā ākāśapramāṇatā veditavyā / ākāśapramāṇatayā mahāyānapramāṇatā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ sarvva tan nopalabhyate / punar aparaṃ subhūte sattvāparimāṇatayā ākāśāparimāṇatā Ghosa1913, p. 1565 veditā / ākāśāparimāṇatayā mahāyānāparimāṇatā veditā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte ye ca yac cākāśaṃ yac ca mahāyānaṃ sarvvam etan nopalabhyate / punar aparaṃ subhūte sattvāsattayā dharmmadhātvasattā veditavyā / dharmmadhātvasattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyayāsattayāparimāṇāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte ye ca sattvā yaś ca dharmmadhātur yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ sarvvam etan nopalabhyate / punar aparaṃ subhūte sattvāsattayā tathatāsattā veditavyā / tathatāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayāparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmim mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattānām avakāśaḥ / tat kasya hetos tathā hi subhūte ye ca sattvā yaś ca dharmmadhātur yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ sarvvam etan nopalabhyate / punar aparaṃ subhūte sattāsattayā tathatāsattā veditavyā / tathatāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā Ghosa1913, p. 1566 veditavyā / asaṃkhyeyāsattayāparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte ye ca sattvā yā ca tathatā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmasattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā bhūtakoṭyasattā veditavyā / bhūtakoṭyasattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkheyāsattayāparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalaḥ / yaś ca manujo yaś ca mānavo / yaś ca kārako 'kārako yaś ca jānako yaś ca Ghosa1913, p. 1567 paśyako yā ca bhūtakoṭi yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ sarvvam etan nopalabhyate / punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayācintyadhātvasattā veditavyā / acintyadhātvasattayā rūpāsattā veditavyā / rūpāsattayā vedanāsattā veditavyā / vedanāsattayā saṃjñāsattā veditavyā / saṃjñāsattayā saṃskārāsattā veditavyā / saṃskārāsattayā vijñānāsattā veditavyā / vijñānāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayāparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yac ca paśyako yaś cācintyadhātur yac ca rūpaṃ yā ca vedanā yā ca saṃjñā Ghosa1913, p. 1568 ye ca saṃskārā yac ca vijñānaṃ yac cākāśaṃ yac ca mahāyānaṃ yathāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ sarvvam etan nopalabhyate / punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā cakṣurasattā veditavyā / cakṣurasattayā śrotrāsattā veditavyā / śrotrāsattayā ghrāṇāsattā veditavyā / ghrāṇāsattayā jihvāsattā veditavyā / jihvāsattayā kāyāsattā veditavyā / kāyāsattayā manosattā veditavyā / manosattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyasattayāparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yat* cakṣur yac ca śrotraṃ yac ca ghrāṇaṃ yac ca jihvā yaś ca kāyaḥ yac ca manaḥ Ghosa1913, p. 1569 yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / tat sarvvaṃ nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā rūpāsattā veditavyā / rūpāsattayā śabdāsattā veditavyā / śabdāsattayā gandhāsattā veditavyā / gandhāsattayā rasāsattā veditavyā / rasāsattayā sparśāsattā veditavyā / sparśāsattayā dharmmāsattā veditavyā / dharmmāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyasattayāparimāṇāsattā veditavyā / aparimāṇasattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyāṇāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yac ca rūpaṃ yaś ca śabdaḥ yaś ca gandho yaś ca raso yaś ca sparśaḥ ye ca dharmmāḥ yac cākāśaṃ yac ca Ghosa1913, p. 1570 mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā cakṣurvvijñānāsattā veditavyā / cakṣurvvijñānāsattayā śrotravijñānāsattā veditavyā / śrotravijñānāsattayā ghrāṇavijñānāsattā veditavyā / ghrāṇavijñānāsattayā jihvāvijñānāsattā veditavyā / jihvāvijñānāsattayā kāyavijñānāsattā veditavyā / kāyavijñānāsattayā manovijñānāsattā veditavyā / manovijñānāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayāparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa mahāyāne 'prameyāṇām asaṃkhyeyāṇāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako Ghosa1913, p. 1571 yac ca cakṣurvvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā cakṣuḥsaṃsparśāsattā veditavyā / cakṣuḥsaṃsparśāsattayā śrotrasaṃsparśāsattā veditavyā / śrotrasaṃsparśāsattayā ghrāṇasaṃsparśāsattā veditavyā / ghrāṇasaṃsparśāsattayā jihvāsaṃsparśāsattā veditavyā / jihvāsaṃsparśāsattayā kāyasaṃsparśāsattā veditavyā / kāyasaṃsparśāsattayā manaḥsaṃsparśāsattā veditavyā / manaḥsaṃsparśāsattayā ākāśāsattā veditavyā / ākāśasattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyāṇāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi yaś cātmā yaś ca sattvo yaś ca Ghosa1913, p. 1572 jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā cakṣuḥsaṃsparśajāvedanāsattā veditavyā / cakṣuḥsaṃsparśajāvedanāsattayā śrotrasaṃsparśajāvedanāsattā veditavyā / śrotrasaṃsparśajāvedanāsattayā ghrāṇasaṃsparśajāvedanāsattā veditavyā / ghrāṇasaṃsparśajāvedanāsattayā jihvāsaṃsparśajāvedanāsattā veditavyā / jihvāsaṃsparśajāvedanāsattayā kāyasaṃsparśajāvedanāsattā veditavyā / kāyasaṃsparśajāvedanāsattayā manaḥsaṃsparśajāvedanāsattā veditavyā / manaḥsaṃsparśajāvedanāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayā asaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā Ghosa1913, p. 1573 sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyāṇāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yā ca cakṣuḥsaṃsparśajāvedanā yā ca śrotrasaṃsparśajāvedanā yā ca ghrāṇasaṃsparśajāvedanā yā ca jihvāsaṃsparśajāvedanā yā ca kāyasaṃsparśajāvedanā yā ca manaḥsaṃsparśajāvedanā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattyā pṛthivīdhātvasattā veditavyā / pṛthivīdhātvasattayā abdhātvasattā veditavyā / abdhātvasattayā tejodhātvasattā veditavyā / tejodhātvasattayā vāyudhātvasattā veditavyā / vāyadhātvasattayā ākāśadhātvasattā veditavyā / ākāśadhātvasattayā vijñānadhātvasattā veditavyā / vijñānadhātvasattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā Ghosa1913, p. 1574 aprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yaś ca pṛthivīdhātur yaś cābdhātur yaś ca tejodhātur yaś ca vāyudhātur yaś cākāśadhātur yaś ca vijñānadhātur yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ / yac cāsaṃkhyeya yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā avidyāsattā veditavyā / avidyāsattayā saṃskārāsattā veditavyā / saṃskārāsattayā vijñānāsattā veditavyā / vijñānāsattayā nāmarūpāsattā veditavyā / nāmarūpāsattayā ṣaḍāyatanāsattā veditavyā / ṣaḍāyatanāsattayā sparśāsattā veditavyā / sparśāsattayā vedanāsattā veditatyā / vedanāsattayā Ghosa1913, p. 1575 tṛṣṇāsattā veditavyā / tṛṣṇāsattayā upādānāsattā veditavyā / upādānāsattayā bhavāsattā veditavyā / bhavāsattayā jātyasattā veditavyā / jātyasattayā jarāmaraṇāsattā veditavyā / jarāmaraṇāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yā cāvidyā ye ca saṃskārā yac ca vijñānaṃ yac ca nāmarūpaṃ yac ca ṣaḍāyatanaṃ yaś ca sparśo yā ca vedanā yā ca tṛṣṇā yac copādānaṃ yaś ca bhavo yā ca jātir yac ca jarāmaraṇaṃ yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāmattayā Ghosa1913, p. 1576 paśyakāsattā veditavyā / paśyakāsattayā dānapāramitāsattā veditavyā / dānapāramitāsattayā śīlapāramitāsattā veditavyā / śīlapāramitāsattayā kṣāntipāramitāsattā veditavyā / kṣāntipāramitāsattayā vīryyapāramitāsattā veditavyā / vīryyapāramitāsattayā dhyānapāramitāsattā veditavyā / dhyānapāramitāsattayā prajñāpāramitāsattā veditavyā / prajñāpāramitāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi / yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yac ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryyapāramitā yā ca dhyānapāramitā yā ca prajñāpāramitā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalasattā veditavyā / pudgalāsattayā Ghosa1913, p. 1577 manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā adhyātmaśūnyatāsattā veditavyā / adhyātmaśūnyatāsattayā bahirddhāśūnyatāsattā veditavyā / bahirddhāśūnyatāsattayā adhyātmabahirddhāśūnyatāsattā veditavyā / adhyātmabahirddhāśūnyatāsattayā śūnyatāśūnyatāsattā veditavyā / śūnyatāśūnyatāsattayā mahāśūnyatāsattā veditavyā / mahāśūnyatāsattayā paramārthaśūnyatāsattā veditavyā / paramārthaśūnyatāsattayā saṃskṛtaraśūnyatāsattā veditavyā / saṃskṛtaśūnyatāsattayāsaṃskṛtaśūnyatāsattā veditavyā / asaṃskṛtaśūnyatāsattayā atyantaśūnyatāsattā veditavyā / atyantaśūnyatāsattayā anavarāgraśūnyatāsattā veditavyā / anavarāgraśūnyatāsattayā anavakāraśūnyatāsattā veditavyā / anavakāraśūnyatāsattayā prakṛtiśūnyatāsattā veditavyā / prakṛtiśūnyatāsattayā sarvvadharmmaśūnyatāsattā veditavyā / sarvvadharmmaśūnyatāsattayā svalakṣaṇaśūnyatā veditavyā / svalakṣaṇaśūnyatāsattayā anupalambhaśūnyatāsattā veditavyā / anupalambhaśūnyatāsattayā abhāvaśūnyatāsattā veditavyā / abhāvaśūnyatāsattayā svabhāvaśūnyatāsattā veditavyā / svabhāvaśūnyatāsattayā abhāvasvabhāvaśūnyatāsattā veditavyā / abhāvasvabhāvaśūnyatāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / Ghosa1913, p. 1578 anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujā yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yā cādhyātmaśūnyatā yā ca bahirddhāśūnyatā yā cādhyātmabahirddhāśūnyatā yā ca śūnyatāśūnyatā yā ca mahāśūnyatā yā ca paramāthaśūnyatā yā ca saṃskṛtaśūnyatā yā cāsaṃskṛtaśūnyatā yā cātyantaśūnyatā yā cānavarāgraśūnyatā yā cānavakāraśūnyatā yā ca prakṛtiśūnyatā yā ca sarvvadharmmaśūnyatā yā ca svalakṣaṇaśūnyatā yā cānupalambhaśūnyatā yā cābhāvaśūnyatā yā ca svabhāvaśūnyatā yā cābhāvasvabhāvaśūnyatā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvasattā veditavyā / jīvasattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā smṛtyupasthānāsattā veditavyā / smṛtyupasthānāsattayā samyakprahāṇāsattā veditavyā / samyakprahāṇāsattayā ṛddhipādāsattā veditavyā / ṛddhipādāsattayā indriyāsattā Ghosa1913, p. 1579 veditavyā / indriyāsattayā balāsattā veditavyā / balāsattayā bodhyaṅgāsattā veditavyā / bodhyaṅgāsattayā āryyāṣṭāṅgamārgāsattā veditavyā / āryyāṣṭāṅgamārgāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayāprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yāni smṛtyupasthānāni yāni samyakprahāṇāni ye carddhipādāḥ yānīndriyāṇi yāni balāni yāni bodhyaṅgāni yaś cāryyāṣṭāmārgo yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmasattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā āryyasatyāsattā veditavyā Ghosa1913, p. 1580 āryyasatyāsattayā dhyānāsattā veditavyā / dhyānāsattayā apramāṇāsattā veditavyā / apramāṇāsattayā ārūpyasamāpattyasattā veditavyā / ārūpyasamāpattyasattayā vimokṣāsattā veditavyā / vimokṣāsattayā anupūrvvavihārasamāpattyasattā veditavyā / anupūrvvavihārasamāpattyasattayā śūnyatānimittāpraṇihitavimokṣamukhāsattā veditavyā / śūnyatānimittāpraṇihitavimokṣamukhāsattayā abhijñāsattā veditavyā / abhijñāsattayā samādhyasattā veditavyā / samādhyasattayā dhāraṇīmukhāsattā veditavyā / dhāraṇīmukhāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yāni cāryyasatyāni yāni cāpramāṇāni yāś cārūpyasamāpattayo ye ca vimokṣā yāś cānupūrvvavihārasamāpattayo yāni ca śūnyatānimittāpraṇihitavimokṣamukhāni yāś cābhijñāḥ ye ca samādhayo yāni ca dhāraṇīmukhāni yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattayā veditavyā / sattvāsattayā Ghosa1913, p. 1581 jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā tathāgatabalāsattā veditavyā / tathāgatabalāsattayā vaiśāradyāsattā veditavyā / vaiśāradyāsattayā pratisamvidasattā veditavyā / pratisamvidasattayā mahākaruṇāsattā veditavyā / mahākaruṇāsattayā āveṇikabuddhadharmmāsattā veditavyā / āveṇikabuddhadharmmāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayāparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yāni ca tathāgatabalāni yāni ca vaiśāradyāni yāś ca pratisamvido yā ca mahākaruṇā ye cāveṇikabuddhadharmmāḥ yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

Ghosa1913, p. 1582

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā gotrabhūdharmmāsattā veditavyā / gotrabhūdharmmāsattayā aṣṭāmakadharmmāsattā veditavyā / aṣṭāmakadharmmāsattayā darśanakabhūmyasattā veditavyā / darśanakabhūmyasattayā tanubhūmyasattā veditavyā / tanubhūmyasattayā vītarāgabhūmyasattā veditavyā / vītarāgabhūmyasattayā kṛtāvibhūmyasattā veditavyā / kṛtāvibhūmyasattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayā asaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaṃ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako ye ca gotrabhūdharmmāḥ ye cāṣṭāmakadharmmāḥ ye ca darśanakabhūmidharmmāḥ ye ca tanubhūmidharmmāḥ ye ca vītarāgabhūmidharmmāḥ ye ca kṛtāvidharmmāḥ Ghosa1913, p. 1583 yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditatyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā śrotaāpannāsattā veditavyā / śrotaāpannāsattayā sakṛdāgāmyasattā veditavyā / sakṛdāgāmyasattayā anāgāmyasattā veditavyā / anāgāmyasattayā arhadasattā veditavyā / arhadasattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayā asaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yaś ca śrotaāpanno yaś ca sakṛdāgāmī yaś cānāgāmī yaś cārhan yac cākāśaṃ yac ca mahāyānaṃ Ghosa1913, p. 1584 yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvāsattā veditavyā / sattvāsattayā jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā vedtityā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā pratyekabuddhāsattā veditavyā / pratyekabuddhāsattayā samyaksambuddhāsattā veditavyā / samyaksambuddhāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayāsaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yaś ca pratyekabuddho yaś ca samyaksambuddho yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

punar aparaṃ subhūte ātmāsattayā sattvasattā veditavyā / sattvāsattayā Ghosa1913, p. 1585 jīvāsattā veditavyā / jīvāsattayā jantvasattā veditavyā / jantvasattayā poṣāsattā veditavyā / poṣāsattayā puruṣāsattā veditavyā / puruṣāsattayā pudgalāsattā veditavyā / pudgalāsattayā manujāsattā veditavyā / manujāsattayā mānavāsattā veditavyā / mānavāsattayā kārakāsattā veditavyā / kārakāsattayā vedakāsattā veditavyā / vedakāsattayā jānakāsattā veditavyā / jānakāsattayā paśyakāsattā veditavyā / paśyakāsattayā śrāvakayānāsattā veditavyā / śrāvakayānāsattayā pratyekabuddhayānāsattā veditavyā / pratyekabuddhayānāsattayā buddhayānāsattā veditavyā / buddhayānāsattayā sarvvākārajñatāsattā veditavyā / sarvvākārajñatāsattayā ākāśāsattā veditavyā / ākāśāsattayā mahāyānāsattā veditavyā / mahāyānāsattayā aprameyāsattā veditavyā / aprameyāsattayā asaṃkhyeyāsattā veditavyā / asaṃkhyeyāsattayā aparimāṇāsattā veditavyā / aparimāṇāsattayā sarvvadharmmāsattā veditavyā / anenāpi subhūte paryyāyeṇa tasmin mahāyāne aprameyāṇām asaṃkhyeyānāṃ sattvānām avakāśaḥ / tat kasya hetos tathā hi subhūte yaś cātmā yaś ca sattvo yaś ca jīvo yaś ca jantur yaś ca poṣo yaś ca puruṣo yaś ca pudgalo yaś ca manujo yaś ca mānavo yaś ca kārako yaś ca vedako yaś ca jānako yaś ca paśyako yac ca śrāvakayānaṃ yac ca pratyekabuddhayānaṃ yac ca buddhayānaṃ yā ca sarvvākārajñatā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvvadharmmāḥ / sarvvam etan nopalabhyate /

tadyathāpi nāma subhūte nirvvāṇadhātāv aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ / evam eva tammin mahāyāne Ghosa1913, p. 1586 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ / anenāpi subhūte paryyāyeṇa yathākāśe aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ / evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyāṇām aparimāṇānāṃ sattvānām avakāśaḥ / yad api subhūtir evam āha nāpi tasya mahāyānasya gatir dṛśyate nāgatir dṛśyate na sthānaṃ dṛśyate iti / evam etat subhūte evam etat / na tasya mahāyānasyāgatir vvā gatir vvā dṛśyate / tat kasya hetor acalā hi subhūte sarvvadharmmāḥ / tena kutaścid āgacchanti na kvacid gacchanti na kvacit tiṣṭhanti / tat kasya hetos tathā hi subhūte rūpaṃ na kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / tat kasya hetor na hi subhūte rūpasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na rūpasya tathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na rūpasya svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na rūpasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na vedanā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vedanāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na vedanāyās tathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na vedanāyāḥ svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na vedanāyā lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na saṃjñā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte saṃjñāyāḥ prakṛtiḥ kutaścid āgacchati Ghosa1913, p. 1587 / na kvacid gacchati na kvacit tiṣṭhati / na saṃjñāyās tathatā kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na saṃjñāyāḥ svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na saṃjñāyā lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāḥ kutaścid āgacchanti / na kvacid gacchanti na kvacit tiṣṭhanti / tat kasya hetor na hi subhūte saṃskārāṇāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāṇāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāṇāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāṇāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na vijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na cakṣuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte cakṣuṣaḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na cakṣuṣas tathatā kutaścid āgacchati / na kvaścid gacchati / na kvacit tiṣṭhati / na cakṣuṣaḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / Ghosa1913, p. 1588 na cakṣuṣo lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na śrotraṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śrotrasya prakṛtiḥ kutaścid āgacchati / na kvacit tiṣṭhati / na śrotrasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / śrotrasya svabhāvo na kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / śrotrasya lakṣaṇaṃ na kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ghrāṇasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na ghrāṇasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte jihvāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte kāyasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / Ghosa1913, p. 1589 na kāyasya tathatā na kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte manasaḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manasas tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manasaḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaso lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na rūpaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte rūpasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na rūpasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na rūpasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na rūpasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na śabdaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śabdasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śabdasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śabdasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śabdasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na gandhaḥ Ghosa1913, p. 1590 kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte gandhasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na gandhasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na gandhasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na gandhasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na rasaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte rasasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na rasasya tathatā kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na rasasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na rasasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte sparśasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmāḥ kutaścid āgacchanti / na kvacid gacchanti na kvacit tiṣṭhanti / tat kasya hetor na hi subhūte dharmmāṇāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmāṇāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmāṇāṃ Ghosa1913, p. 1591 svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmāṇāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na cakṣurvvijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte cakṣurvvijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣurvvijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣurvvijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣurvvijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotravijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śrotravijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotravijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotravijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotravijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇavijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ghrāṇavijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇavijñānasya tathatā na kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇavijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇavijñānasya Ghosa1913, p. 1592 lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāvijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte jihvāvijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāvijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāvijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāvijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyavijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte kāyavijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyavijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyavijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyavijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manovijñānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte manovijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manovijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manovijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manovijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

Ghosa1913, p. 1593

na cakṣuḥsaṃsparśaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte cakṣuḥsaṃsparśasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kacit tiṣṭhati / na cakṣuḥsaṃsparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣuḥsaṃsparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣuḥsaṃsparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śrotrasaṃsparśasya kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ghrāṇasaṃsparśasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte jihvāsaṃsparśasya prakṛtiḥ Ghosa1913, p. 1594 kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśaḥ kutaścid āgacchati / na kaścid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte kāyasaṃsparśasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥsaṃsparśaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte manaḥsaṃsparśasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥsaṃsparśasya tathatā kutaścid āgacchati na kvacid gacchati / na kvacit tiṣṭhati / na manaḥsaṃsparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥsaṃsparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣuḥsaṃsparśajāvedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetos tathā hi subhūte cakṣuḥsaṃsparśajāvedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na cakṣuḥsaṃsparśajāvedanāyās tathatā kutaścid āgacchati / Ghosa1913, p. 1595 na kvacid gacchati na kvacit tiṣṭhati / na cakṣuḥsaṃsparśajāvedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na cakṣuḥsaṃsparśajāvedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśajāvedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetos tathā hi subhūte śrotrasaṃsparśajāvedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśajāvedanāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śrotrasaṃsparśajāvedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na śrotrasaṃsparśajāvedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśajāvedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ghrāṇasaṃsparśajāvedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśajāvedanāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ghrāṇasaṃsparśajāvedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na ghrāṇasaṃsparśajāvedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśajāvedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte jihvāsaṃsparśajāvedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśajāvedanāyās tathatā Ghosa1913, p. 1596 kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jihvāsaṃsparśajāvedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na jihvāsaṃsparśajāvedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśajāvedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte kāyasaṃsparśajāvedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśajāvedanāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kāyasaṃsparśajāvedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na kāyasaṃsparśajāvedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥsaṃsparśajāvedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte manaḥsaṃsparśajāvedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥsaṃsparśajāvedanāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na manaḥsaṃsparśajāvedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati / na kvacit tiṣṭhati / na manaḥsaṃsparśajāvedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na pṛthivīdhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte pṛthivīdhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na pṛthivīdhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na pṛthivīdhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid Ghosa1913, p. 1597 gacchati na kvacit tiṣṭhati / na pṛthivīdhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābdhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte 'bdhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābdhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābdhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābdhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tejodhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte tejodhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tejodhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tejodhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tejodhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vāyudhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vāyudhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vāyudhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vāyudhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vāyudhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nākāśadhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi Ghosa1913, p. 1598 subhūte ākāśadhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nākāśadhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nākāśadhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nākāśadhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na vijñānadhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vijñānadhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānadhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānadhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānadhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāvidyā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte avidyāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāvidyāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāvidyāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāvidyāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāḥ kutaścid āgacchanti / na kvacid gacchanti / na kvacit tiṣṭhanti / tat kasya hetor na hi subhūte saṃskārāṇāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāṇāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāṇāṃ Ghosa1913, p. 1599 svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskārāṇāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na vijñānaṃ subhūte kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vijñānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vijñānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na nāmarūpaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte nāmarūpasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na nāmarūpasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na nāmarūpasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na nāmarūpasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ṣaḍāyatanaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ṣaḍāyatanasya prakṛṭiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ṣaḍāyatanasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na ṣaḍāyatanasya svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati / na ṣaḍāyatanasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśaḥ kutaścid āgacchati / na kvacid gacchati na kvacit Ghosa1913, p. 1600 tiṣṭhati / tat kasya hetor na hi subhūte sparśasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sparśasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vedanā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vedanāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vedanāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vedanāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vedanāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tṛṣṇā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte tṛṣṇāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tṛṣṇāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tṛṣṇāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tṛṣṇāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid

gacchati na kvacit tiṣṭhati / nopādānaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte upādānasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nopādānasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nopādānasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati Ghosa1913, p. 1601 na kvacit tiṣṭhati / nopādānasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhavaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte bhavasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhavasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhavasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhavasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jātiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte jāteḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jātes tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jāteḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jāter lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jarāmaraṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte jarāmaraṇasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jarāmaraṇasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jarāmaraṇasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na jarāmaraṇasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na dānapāramitā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte dānapāramitāyāḥ Ghosa1913, p. 1602 prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dānapāramitāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dānapāramitāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dānapāramitāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śīlapāramitā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śīlapāramitāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śīlapāramitāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śīlapāramitāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śīlapāramitāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kṣāntipāramitā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte kṣāntipāramitāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kṣāntipāramitāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kṣāntipāramitāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na kṣāntipāramitāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vīryapāramitā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vīryapāramitāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vīryapāramitāyās Ghosa1913, p. 1603 tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vīryapāramitāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vīryapāramitāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānapāramitā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte dhyānapāramitāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānapāramitāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānapāramitāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānapāramitāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prajñāpāramitā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte prajñāpāramitāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prajñāpāramitāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prajñāpāramitāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prajñāpāramitāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

nādhyātmaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte adhyātmaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nādhyātmaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na Ghosa1913, p. 1604 kvacit tiṣṭhati / nādhyātmaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nādhyātmaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bahirddhāśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte bahirddhāśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bahirddhāśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bahirddhāśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bahirddhāśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nādhyātmabahirddhāśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte adhyātmabahirddhāśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nādhyātmabahirddhāśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nādhyātmabahirddhāśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nādhyātmabahirddhāśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatāśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śūnyatāśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatāśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatāśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na Ghosa1913, p. 1605 kvacid gacchati na kvacit tiṣṭhati / na śūnyatāśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahāśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte mahāśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahāśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahāśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahāśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na paramārthaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte paramārthaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na paramārthaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na paramārthaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na paramārthaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte saṃskṛtaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / Ghosa1913, p. 1606 / nāsaṃskṛtaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte asaṃskṛtaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāsaṃskṛtaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāsaṃskṛtaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāsaṃskṛtaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nātyantaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte atyantaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nātyantaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nātyantaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nātyantaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit

tiṣṭhati / nānavarāgraśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte anavarāgraśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavarāgraśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavarāgraśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavarāgraśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavakāraśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte anavakāraśūnyatāyāḥ Ghosa1913, p. 1607 prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavakāraśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavakāraśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānavakāraśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prakṛtiśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte prakṛtiśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prakṛtiśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prakṛtiśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na prakṛtiśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sarvvadharmmaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte sarvvadharmmaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sarvvadharmmaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sarvvadharmmaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na sarvvadharmmaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svalakṣaṇaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte svalakṣaṇaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svalakṣaṇaśūnyatāyās tathatā kutaścid Ghosa1913, p. 1608 āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svalakṣaṇaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svalakṣaṇaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānupalambhaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte anupalambhaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānupalambhaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānupalambhaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānupalambhaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte abhāvaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svabhāvaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte svabhāvaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svabhāvaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na svabhāvaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / Ghosa1913, p. 1609 na kvacid gacchati na kvacit tiṣṭhati / na svabhāvaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvasvabhāvaśūnyatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte abhāvasvabhāvaśūnyatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvasvabhāvaśūnyatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvasvabhāvaśūnyatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhāvasvabhāvaśūnyatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na smṛtyupasthānāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte smṛtyupasthānānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na smṛtyupasthānānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na smṛtyupasthānānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na smṛtyupasthānānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samyakprahāṇāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte samyakprahāṇānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samyakprahāṇānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samyakprahāṇānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samyakprahāṇānāṃ Ghosa1913, p. 1610 lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / narddhipādāḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ṛddhipādānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / narddhipādānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / narddhipādānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / narddhipādānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nendriyāṇi kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte indriyāṇāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nendriyāṇāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nendriyāṇāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nendriyāṇāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na balāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte balānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na balānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na balānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na balānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodhyaṅgāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte bodhyaṅgānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodhyaṅgānāṃ Ghosa1913, p. 1611 tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodhyaṅgānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodhyaṅgānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mārgaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte mārgasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mārgasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mārgasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mārgasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāryyasatyāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte āryyasatyānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāryyasatyānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāryyasatyānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāryyasatyānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte dhyānānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhyānānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / Ghosa1913, p. 1612 / nāpramāṇāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte apramāṇānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāpramāṇānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāpramāṇānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāpramāṇānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nārūpyasamāpattayaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte ārūpyasamāpattīnāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nārūpyasamāpattīnāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nārūpyasamāpattīnāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nārūpyasamāpattīnāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vimokṣāḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vimokṣāṇāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vimokṣāṇāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vimokṣāṇāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vimokṣāṇāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nānupūrvvavihārasamāpattayaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte navānupūrvvavihārasamāpattīnāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na navānupūrvvavihārasamāpattīnāṃ tathatā kutaścid āgacchati / na Ghosa1913, p. 1613 kvacid gacchati na kvacit tiṣṭhati / na navānupūrvvavihārasamāpattīnāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na

navānupūrvvavihārasamāpattīnāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatānimittāpraṇihitavimokṣamukhāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte śūnyatānimittāpraṇihitavimokṣamukhānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatānimittāpraṇihitavimokṣamukhānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatānimittāpraṇihitavimokṣamukhānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na śūnyatānimittāpraṇihitavimokṣamukhānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhijñāḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte abhijñānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhijñānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhijñānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nābhijñānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samādhayaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte samādhīnāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samādhīnāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samādhīnāṃ svabhāvaḥ Ghosa1913, p. 1614 kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na samādhīnāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhāraṇīmukhāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte dhāraṇīmukhānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhāraṇīmukhānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhāraṇīmukhānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dhāraṇīmukhānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na daśa tathāgatabalāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte daśānāṃ tathāgatabalānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na daśānāṃ tathāgatabalānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na daśānāṃ tathāgatabalānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na daśānāṃ tathāgatabalānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na catvāri vaiśāradyāni kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte vaiśāradyānāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vaiśāradyānāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vaiśāradyānāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na vaiśāradyānāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na Ghosa1913, p. 1615 kvacit tiṣṭhati / na catasraḥ pratisamvidaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte catasṛṇāṃ pratisamvidāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na catasṛṇāṃ pratisamvidāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na catasṛṇāṃ pratisamvidāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na catasṛṇāṃ pratisamvidāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahākaruṇā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte mahākaruṇāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahākaruṇāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahākaruṇāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na mahākaruṇāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāṣṭādaśāveṇikā buddhadharmmāḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte āveṇikabuddhadharmmāṇāṃ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāveṇikabuddhadharmmāṇāṃ tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāveṇikabuddhadharmmāṇāṃ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāveṇikabuddhadharmmāṇāṃ lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati /

na subhūte dharmmadhātuḥ kutaścid āgacchati / na kvacid gacchati na Ghosa1913, p. 1616 kvacit tiṣṭhati / tat kasya hetor na hi subhūte dharmmadhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmadhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmadhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na dharmmadhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na subhūte tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte tathatāyāḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tathatāyās tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tathatāyāḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na tathatāyā lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhūtakoṭiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte bhūtakoṭeḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhūtakoṭes tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhūtakoṭeḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bhūtakoṭer lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na subhūte acintyadhātuḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte 'cintyadhātoḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nācintyadhātos tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / Ghosa1913, p. 1617 nācintyadhātoḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nācintyadhātor lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na subhūte bodhiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte bodheḥ prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodhes tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodheḥ svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na bodher lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na subhūte buddhaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte buddhasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na buddhasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na buddhasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na buddhasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na subhūte saṃskṛtaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte saṃskṛtasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtasya tathatā kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na saṃskṛtasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / na subhūte 'saṃskṛtaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / tat kasya hetor na hi subhūte 'saṃskṛtasya prakṛtiḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāsaṃskṛtasya tathatā kutaścid āgacchati Ghosa1913, p. 1618 / na kvacid gacchati na kvacit tiṣṭhati / nāsaṃskṛtasya svabhāvaḥ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / nāsaṃskṛtasya lakṣaṇaṃ kutaścid āgacchati / na kvacid gacchati na kvacit tiṣṭhati / evaṃ tasya mahāyānasya nāgatir dṛśyate na gatir dṛśyate na sthānaṃ dṛśyate /

yad api subhūtir evam āha / nāpy asya yānasya pūrvvānta upalabhyate / nāparānta upalabhyate / na madhya upalabhyate / adhvasamatānām idaṃ yānaṃ mahāyānaṃ / tasmān mahāyānam ity ucyate / iti / evam etat subhūte evam etat / nāpy asya yānasya pūrvvānta upalabhyate / nāparānta upalabhyate / na madhya upalabhyate / tryadhvasamatānām idaṃ yānaṃ tasmān mahāyānam ity ucyate / tat kasya hetos tathā hi subhūte atīto 'dhvātītena śūnyaḥ / anāgato 'dhvānāgatena śūnyaḥ / pratyutpanno 'dhvāpratyutpannena śūnyaḥ / tryadhvasamatā tryadhvasamatayā śūnyaḥ / mahāyānaṃ mahāyānena śūnyaḥ / bodhisattvo bodhisattvena śūnyaḥ / na subhūte śūnyatā ekā na dve na tisraḥ na catasraḥ na pañca na ṣaṭ* na sapta nāṣṭau na nava na daśa na pṛthak tasmāt tryadhvasamatāyānam idaṃ bodhisattvānāṃ mahāsattvānāṃ naivātra samatopalabhyate / na viṣamatā / naivātra rāga upalabhyate / na virāgaḥ / na dveṣa upalabhyate nādveṣaḥ / na moha upalabhyate nāmohaḥ / na nāmopalabhyate nānāma / na saṃskṛta upalabhyate nāsaṃskṛtaḥ / na kuśalam upalabhyate nākuśalaṃ / na sāvadyam upalabhyate nānavadyaṃ / na sāśravam upalabhyate nānāśravaṃ / na saṃkleśam upalabhyate na niḥkleśaṃ / na laukikam upalabhyate na lokottaraṃ / notpādya upalabhyate na nirodhaṃ / na saṃkleśam upalabhyate na vyavadānaṃ / naivātra nityam upalabhyate Ghosa1913, p. 1619 nānityaṃ / na sukham upalabhyate na duḥkhaṃ / nātmopalabhyate nānātmā / na śāntam upalabhyate nāśāntaṃ / na kāmadhātur upalabhyate na kāmadhātusamatikramaḥ / na rūpadhātur upalabhyate na rūpadhātusamatikramaḥ / nārūpyadhātur upalabhyate nārūpyadhātusamatikramaḥ / na saṃsāra upalabhyate na nirvvāṇaṃ / tat kasya hetos tathā hy asya svabhāvo nopalabhyate /

vyatītaṃ subhūte rūpam atītena rūpeṇa śūnyaṃ tat kasya hetor na hi śūnyatāyām atītaṃ rūpam upalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate kutaḥ punaḥ śūnyatāyām atītaṃ rūpam upalabhyate / atītā vedanā atītayā vedanāyā śūnyā / tat kasya hetor na hi śūnyatāyām atītā vedanopalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate kutaḥ punaḥ śūnyatāyām atītā vedanopalabhyate / atītā saṃjñā atītayā saṃjñayā śūnyā / tat kasya hetor na hi śūnyatāyām atītā saṃjñopalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām atītā saṃjñopalabhyate / atītāḥ saṃskārāḥ atītaiḥ saṃskāraiḥ śūnyā tat kasya hetor na hi subhūte śūnyatāyām atītāḥ saṃskārā upalabhyante / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām atītāḥ saṃskārā upalabhyante / atītaṃ vijñānam atītena vijñānena śūnyaṃ / tat kasya hetor na hi śūnyatāyām atītaṃ vijñānam upalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām atītaṃ vijñānam upalabhyate /

anāgataṃ subhūte rūpam anāgatena rūpeṇa śūnyaṃ / tat kasya hetor na hi śūnyatāyām anāgataṃ rūpam upalabhyate / śūnyataiva tāvac chūnyāśūnyatayopalabhyate Ghosa1913, p. 1620 / kutaḥ punaḥ śūnyatāyām anāgataṃ rūpam upalabhyate / anāgatā vedanā anāgatayā vedanāyā śūnyā / tat kasya hetor na hi śūnyatāyām anāgatā vedanopalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām anāgatā vedanopalabhyate / anāgatā saṃjñā anāgatayā saṃjñayā śūnyā / tat kasya hetor na hi subhūte anāgatā saṃjñopalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām anāgatā saṃjñopalabhyate / anāgatāḥ saṃskārāḥ anāgataiḥ saṃskāraiḥ śūnyāḥ / tat kasya hetor na hi subhūte śūnyatāyām anāgatāḥ saṃskārāḥ upalabhyante / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām anāgatāḥ saṃskārā upalabhyante / anāgataṃ vijñānam anāgate na vijñānena śūnyaṃ / tat kasya hetor na subhūte śūnyatāyām anāgataṃ vijñānam upalabhyate śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyām anāgataṃ vijñānam upalabhyate /

pratyutpannaṃ subhūte rūpaṃ pratyutpannena rūpeṇa śūnyaṃ / tat kasya hetor na hi subhūte śūnyatāyāṃ pratyutpannaṃ rūpam upalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ rūpam upalabhyate / pratyutpannā vedanā pratyutpannayā vedanāyā śūnyā / tat kasya hetor na hi subhūte śūnyatāyāṃ pratyutpannā vedanopalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyāṃ pratyutpannā vedanopalabhyate / pratyutpannā saṃjñā pratyutpannayā saṃjñayā śūnyā / tat kasya hetor na hi śūnyatāyāṃ pratyutpannā saṃjñopalabhyate / śūnyataiva Ghosa1913, p. 1621 tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃjñopalabhyate / pratyutpannāḥ saṃskārāḥ pratyutpannaiḥ saṃskāraiḥ śūnyāḥ / tat kasya hetor na hi subhūte śūnyatāyāṃ pratyutpannāḥ saṃskārāḥ upalabhyante / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyāṃ pratyutpannāḥ saṃskārāḥ upalabhyante / pratyutpannaṃ vijñānaṃ pratyutpannena vijñānena śūnyaṃ / tat kasya hetor na hi subhūte śūnyatāyāṃ pratyutpannaṃ vijñānam upalabhyate / śūnyataiva tāvac chūnyāśūnyatayā nopalabhyate / kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ vijñānam upalabhyate /

pūrvvāntataḥ subhūte dānapāramitā nopalabhyate / aparāntato dānapāramitā nopalabhyate / pratyutpannato danāpāramitā nopalabhyate / tryadhvasamatāyāṃ dānapāramitā nopalabhyate / na subhūte samatāyām atītādhvopalabhyate / na samatāyām anāgatādhvopalabhyate / na samatāyāṃ pratyutpannādhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atītādhvopalabhyate / kuto 'nāgatodhvopalabhyate / kutaḥ punaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ śīlapāramitā nopalabhyate / aparāntataḥ śīlapāramitā nopalabhyate / pratyutpannataḥ śīlapāramitā nopalabhyate / tryadhvasamatāyāṃ śīlapāramitā nopalabhyate / tat kasya hetor na hi subhūte samatāyām atīto 'dhvopalabhyate / na samatāyām anāgato 'dhvopalabhyate / na samatāyāṃ pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ kṣāntipāramitā nopalabhyate / Ghosa1913, p. 1622 aparāntataḥ kṣāntipāramitā nopalabhyate / pratyutpannataḥ kṣāntipāramitā nopalabhyate / tryadhvasamatāyāṃ kṣāntipāramitā nopalabhyate / tat kasya hetor na hi subhūte samatāyām atīto 'dhvopalabhyate / na samatāyām anāgato 'dhvopalabhyate / na samatāyāṃ pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā upalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntato vīryyapāramitā nopalabhyate / aparāntato vīryyapāramitā nopalabhyate / pratyutpannato vīryyapāramitā nopalabhyate / tryadhvasamatāyāṃ vīryyapāramitā nopalabhyate / tat kasya hetor na hi subhūte samatāyām atīto 'dhvopalabhyate / na samatāyām anāgato 'dhvopalabhyate / na samatāyāṃ pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntato dhyānapāramitā nopalabhyate / aparāntato dhyānapāramitā nopalabhyate / pratyutpannato dhyānapāramitā nopalabhyate / tryadhvasamatāyāṃ dhyānapāramitā nopalabhyate / tat kasya hetor na hi subhūte samatāyām atīto 'dhvopalabhyate / na samatāyām anāgato 'dhvopalabhyate / na samatāyāṃ pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte prajñāpāramitā nopalabhyate / aparāntataḥ prajñāpāramitā nopalabhyate / pratyutpannataḥ prajñāpāramitā nopalabhyate / tryadhvasamatāyāṃ prajñāpāramitā nopalabhyate / tat kasya Ghosa1913, p. 1623 hetor na hi subhūte samatāyām atīto 'dhvopalabhyate / na samatāyām anāgato 'dhvopalabhyate na samatāyāṃ pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate /

pūrvvāntataḥ subhūte adhyātmaśūnyatā nopalabhyate / aparāntatādhyātmaśūnyatā nopalabhyate / pratyutpannato 'dhyātmaśūnyatā nopalabhyate / tryadhvasamatāyām adhyātmaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvopalabhyate / na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte bahirddhāśūnyatā nopalabhyate / aparāntato bahirddhāśūnyatā nopalabhyate / pratyutpannato bahirddhāśūnyatā nopalabhyate / tryadhvasamatāyāṃ bahirddhāśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvopalabhyate / na pratyutpanno 'dhvopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte 'dhyātmabahirddhāśūnyatā nopalabhyate / aparāntato 'dhyātmabahirddhāśūnyatā nopalabhyate / pratyutpannato 'dhyātmabahirddhāśūnyatā nopalabhyate / tryadhvasamatāyām adhyātmabahirddhāśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvopalabhyate / na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ Ghosa1913, p. 1624 nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvopalabhyate / kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte śūnyatāśūnyatā nopalabhyate / aparāntataḥ śūnyatāśūnyatā nopalabhyate / pratyutpannataḥ śūnyatāśūnyatā nopalabhyate / tryadhvasamatāyāṃ śūnyatāśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte mahāśūnyatā nopalabhyate / aparāntato mahāśūnyatā nopalabhyate / pratyutpannato mahāśūnyatā nopalabhyate / tryadhvasamatāyāṃ mahāśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'napagato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte paramārthaśūnyatā nopalabhyate / aparāntataḥ paramārthaśūnyatā nopalabhyate / pratyutpannataḥ paramārthaśūnyatā nopalabhyate / tryadhvasamatāyāṃ paramārthaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte saṃskṛtaśūnyatā nopalabhyate / aparāntataḥ saṃskṛtaśūnyatā nopalabhyate / pratyutpannataḥ saṃskṛtaśūnyatā nopalabhyate / tryadhvasamatāyāṃ saṃskṛtaśūnyatā nopalabhyate / na subhūte Ghosa1913, p. 1625 samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte 'saṃskṛtaśūnyatā nopalabhyate / aparāntato 'saṃskṛtaśūnyatā nopalabhyate / pratyutpannato 'saṃskṛtaśūnyatā nopalabhyate / tryadhvasamatāyām asaṃskṛtaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte atyantaśūnyatā nopalabhyate / aparāntato 'tyantaśūnyatā nopalabhyate / pratyutpannato 'tyantaśūnyatā nopalabhyate / tryadhvasamatāyām atyantaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte 'navarāgraśūnyatā nopalabhyate / aparāntato 'navarāgraśūnyatā nopalabhyate / pratyutpannato 'navarāgraśūnyatā nopalabhyate / tryadhvasamatāyām anavarāgraśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte 'navakāraśūnyatā nopalabhyate / aparāntato 'navakāraśūnyatā Ghosa1913, p. 1626 nopalabhyate / pratyutpannato 'navakāraśūnyatā nopalabhyate / tryadhvasamatāyām anavakāraśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte prakṛtiśūnyatā nopalabhyate / aparāntataḥ prakṛtiśūnyatā nopalabhyate / pratyutpannataḥ prakṛtiśūnyatā nopalabhyate / tryadhvasamatāyāṃ prakṛtiśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte sarvvadharmmaśūnyatā nopalabhyate / aparāntataḥ sarvvadharmmaśūnyatā nopalabhyate / pratyutpannataḥ sarvvadharmmaśūnyatā nopalabhyate / tryadhvasamatāyāṃ sarvvadharmmaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte svalakṣaṇaśūnyatā nopalabhyate / aparāntataḥ svalakṣaṇaśūnyatā nopalabhyate / pratyutpannataḥ svalakṣaṇaśūnyatā nopalabhyate / tryadhvasamatāyāṃ svalakṣaṇaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / Ghosa1913, p. 1627 kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte 'nupalambhaśūnyatā nopalabhyate / aparāntato 'nupalambhaśūnyatā nopalabhyate / pratyutpannato 'nupalambhaśūnyatā nopalabhyate / tryadhvasamatāyām anupalambhaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte abhāvaśūnyatā nopalabhyate / aparāntato 'bhāvaśūnyatā nopalabhyate / pratyutpannato 'bhāvaśūnyatā nopalabhyate / tryadhvasamatāyām abhāvaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte svabhāvaśūnyatā nopalabhyate / aparāntataḥ svabhāvaśūnyatā nopalabhyate / pratyutpannataḥ svabhāvaśūnyatā nopalabhyate / tryadhvasamatāyāṃ svabhāvaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate /

samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte 'bhāvasvabhāvaśūnyatā nopalabhyate / aparāntato 'bhāvasvabhāvaśūnyatā nopalabhyate / pratyutpannato 'bhāvasvabhāvaśūnyatā nopalabhyate / tryadhvasamatāyām abhāvasvabhāvaśūnyatā nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā Ghosa1913, p. 1628 na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate /

pūrvvāntataḥ subhūte smṛtyupasthānāni nopalabhyante / aparāntataḥ smṛtyupasthānāni nopalabhyante / pratyutpannataḥ smṛtyupasthānāni nopalabhyante / tryadhvasamatāyāṃ smṛtyupasthānāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte samyakprahāṇāni nopalabhyante / aparāntataḥ samyakprahāṇāni nopalabhyante / pratyutpannataḥ samyakprahāṇāni nopalabhyante / tryadhvasamatāyāṃ samyakprahāṇāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte ṛddhipādā nopalabhyante / aparāntataḥ ṛddhipādā nopalabhyante / pratyutpannataḥ ṛddhipādā nopalabhyante / tryadhvasamatāyām ṛddhipādā nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte indriyāṇi nopalabhyante / aparāntataḥ indriyāṇi nopalabhyante / pratyutpannata indriyāṇi nopalabhyante / tryadhvasamatāyām Ghosa1913, p. 1629 indriyāṇi nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte balāni nopalabhyate / aparāntato balāni nopalabhyate / pratyutpannato balāni nopalabhyate / tryadhvasamatāyāṃ balāni nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte bodhyaṅgāni nopalabhyante / aparāntato bodhyaṅgāni nopalabhyante / pratyutpannato bodhyaṅgāni nopalabhyante / tryadhvasamatāyāṃ bodhyaṅgāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte āryyāṣṭāṅgamārgo nopalabhyate / aparāntataḥ āryyāṣṭāṅgamārgo nopalabhyate / pratyutpannata āryyāṣṭāṅgamārgo nopalabhyate / tryadhvasamatāyām āryyāṣṭāṅgamārgo nopalabhyate / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte āryyasatyāni nopalabhyante / aparāntata āryyasatyāni nopalabhyante / Ghosa1913, p. 1630 pratyutpannata āryyasatyāni nopalabhyante / tryadhvasamatāyām āryyasatyāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte dhyānāni nopalabhyante / aparāntato dhyānāni nopalabhyante / pratyutpannato dhyānāni nopalabhyante / tryadhvasamatāyāṃ dhyānāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte apramāṇāni nopalabhyante / aparāntato 'pramāṇāni nopalabhyante / pratyutpannato 'pramāṇāni nopalabhyante / tryadhvasamatāyām apramāṇāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte ārūpyasamāpattayo nopalabhyante / aparāntata ārūpyasamāpattayo nopalabhyante / pratyutpannata ārūpyasamāpattayo nopalabhyante / tryadhvasamatāyām ārūpyasamāpattayo nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / Ghosa1913, p. 1631 pūrvvāntataḥ subhūte aṣṭau vimokṣā nopalabhyante / aparāntato 'ṣṭau vimokṣā nopalabhyante / pratyutpannato 'ṣṭau vimokṣā nopalabhyante / tryadhvasamatāyām aṣṭau vimokṣā nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte navānupūrvvavihārasamāpattayo nopalabhyante / aparāntato navānupūrvvavihārasamāpattayo nopalabhyante / pratyutpannato navānupūrvvavihārasamāpattayo nopalabhyante / tryadhvasamatāyāṃ navānupūrvvavihārasamāpattayo nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhyante / aparāntataḥ śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhyante / pratyutpannataḥ śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhyante / tryadhvasamatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte abhijñā nopalabhyate / aparāntato 'bhijñā nopalabhyate / pratyutpannato 'bhijñā nopalabhyate / tryadhvasamatāyām abhijñā Ghosa1913, p. 1632 nopalabhyate / na subhūte samatāyām atīto

'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte samādhayo nopalabhyante / aparāntataḥ samādhayo nopalabhyante / pratyutpannataḥ samādhayo nopalabhyante / tryadhvasamatāyāṃ samādhayo nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte dhāraṇīmukhāni nopalabhyante / aparāntataḥ dhāraṇīmukhāni nopalabhyante / pratyutpannataḥ dhāraṇīmukhāni nopalabhyante / tryadhvasamatāyāṃ dhāraṇīmukhāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte daśa tathāgatabalāni nopalabhyante / aparāntato daśa tathāgatabalāni nopalabhyante / pratyutpannato daśa tathāgatabalāni nopalabhyante / tryadhvasamatāyāṃ daśa tathāgatabalāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte catvāri vaiśāradyāni nopalabhyante / Ghosa1913, p. 1633 aparāntataś catvāri vaiśāradyāni nopalabhyante / pratyutpannataś catvāri vaiśāradyāni nopalabhyante / tryadhvasamatāyāṃ catvāri vaiśāradyāni nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte catasraḥ pratisamvido nopalabhyante / aparāntataś catasraḥ pratisamvido nopalabhyante / pratyutpannataś catasraḥ pratisamvido nopalabhyante / tryadhvasamatāyāṃ catasraḥ pratisamvido nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte mahākaruṇā nopalabhyate / aparāntato mahākaruṇā nopalabhyate / pratyutpannato mahākaruṇā nopalabhyate / tryadhvasamatāyāṃ mahākaruṇā nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate / pūrvvāntataḥ subhūte aṣṭādaśāveṇikā buddhadharmmā nopalabhyante / aparāntato 'ṣṭādaśāveṇikā buddhadharmmā nopalabhyante / pratyutpannato 'ṣṭādaśāveṇikā buddhadharmmā nopalabhyante / tryadhvasamatāyām aṣṭādaśāveṇikā buddhadharmmā nopalabhyante / na subhūte samatāyām atīto 'dhvopalabhyate / nānāgato 'dhvā na pratyutpanno 'dhvopalabhyate / Ghosa1913, p. 1634 samataiva tāvat samatāyāṃ nopalabhyate / kutaḥ punaḥ samatāyām atīto 'dhvopalabhyate / kuto 'nāgato 'dhvā kutaḥ pratyutpanno 'dhvopalabhyate /

punar aparaṃ subhūte pūrvvāntataḥ pṛthagjano nopalabhyate / aparāntataḥ pṛthagjano nopalabhyate / pratyutpannataḥ pṛthagjano nopalabhyate / tryadhvasamatāyāṃ pṛthagjano nopalabhyate / tat kasya hetoḥ sattvānupalabdhitām upādāya / punar aparaṃ subhūte pūrvvāntataḥ śrāvako nopalabhyate / aparāntataḥ śrāvako nopalabhyate / pratyutpannataḥ śrāvako nopalabhyate / tryadhvasamatāyāṃ śrāvako nopalabhyate / tat kasya hetoḥ sattvānupalabdhitām upādāya / punar aparaṃ subhūte pūrvvāntataḥ pratyekabuddho nopalabhyate / aparāntataḥ pratyekabuddho nopalabhyate / pratyutpannataḥ pratyekabuddho nopalabhyate / tryadhvasamatāyāṃ pratyekabuddho nopalabhyate / tat kasya hetoḥ sattvānupalabdhitām upādāya / punar aparaṃ subhūte pūrvvāntato bodhisattvo nopalabhyate / aparāntato bodhisattvo nopalabhyate / pratyutpannato bodhisattvo nopalabhyate / tryadhvasamatāyāṃ bodhisattvo nopalabhyate / tat kasya hetoḥ sattvānupalabdhitām upādāya / punar aparaṃ subhūte pūrvvāntatas tathāgato nopalabhyate / aparāntatas tathāgato nopalabhyate / pratyutpannatas tathāgato nopalabhyate / tryadhvasamatāyāṃ tathāgato nopalabhyate / tat kasya hetoḥ sattvānupalabdhitām upādāya / evaṃ khalu bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā triṣv adhvasu śikṣitvā sarvvākārajñatā paripūrayitavyā / idaṃ subhūte bodhisattvasya mahāsattvasya tryadhvasamatānāmamahāyānaṃ Ghosa1913, p. 1635 / yatra sthitvā bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokam abhibhūya sarvvākārajñatāyāṃ niryāti /

atha khalv āyuṣmān subhūtir bhagavantam etad avocat / sādhu sādhu bhagavan yāvat subhāṣitam idaṃ bhagavatā bodhisattvānāṃ mahāsattvānāṃ tryadhvasamatānāmamahayānaṃ / atra bhagavan mahāyāne śikṣitvātītair api bodhisattvair mmahāsattvaiḥ sarvākārajñatā samanuprāptā / anāgatā api bhagavan bodhisattvā mahāsattvā atraiva mahāyāne śikṣitvā sarvākārajñatām anuprāpsyanti / ye 'pi te bhagavann etarhi daśasu dikṣu aprameyāsaṃkhyeyeṣu lokadhātuṣv aparimāṇā bodhisattvā mahāsattvās te 'py atra mahāyāne śikṣitvā sarvvākārajñatām anuprāpnuvanti / tasmāt tarhi bhagavan mahāyānam idaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta tryadhvasamatānāma / evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat / evam etat subhūte evam etat / atra mahāyāne śikṣitvātītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksambuddhaiḥ sarvvākārajñatānuprāptā cānuprāpsyate cānuprāpyate ca //

śatasāhasryāḥ prajñāpāramitāyāḥ ekādaśa parivarttaḥ //

(ŚsP_1.11)
Ghosa1913, p. 1636

atha dvādaśaḥ parivarttaḥ /

atha khalu pūrṇo maitrāyaṇīputro bhagavantam etad avocat / ayaṃ bhagavan subhūtiḥ sthaviras tathāgatenārhatā samyaksambuddhena prajñāpāramitāyāḥ kṛte adhyeṣitaḥ sa mahāyānam upadeṣṭavyaṃ manyate / athāyuṣmān subhūtir bhagavantam etad avocat / mā haivāhaṃ bhagavan prajñāpāramitām atikramya mahāyānam upadiśāmi / bhagavān āha / no hīdaṃ subhūte 'nulomaṃ tvaṃ subhūte prajñāpāramitāyā mahāyānam upadiśyasi / tat kasya hetos tathā hi subhūte ye kecit kuśalā dharmmāḥ śrāvakadharmmā vā pratyekabuddhadharmmā vā bodhisattvadharmmā vā buddhadharmmā vā sarvve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti / subhūtir āha / katame bhagavan kuśalā dharmmā bodhipakṣāḥ vā ke dharmmāś ca pratyekabuddhadharmmāś ca bodhisattvadharmmāś ca buddhadharmmāś ca ye prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti / bhagavān āha / tadyathā catvāri smṛtyupasthānāni / catvāri samyakprahāṇāni / catvāra ṛddhipādāḥ / pañcendriyāṇi / pañca balāni / sapta bodhyaṅgāni / āryyāṣṭāṅgamārgaḥ / catvāryy āryasatyāni / śūnyatānimittāpraṇihitavimokṣamukhāni / catvāri dhyānāni / catvāryy apramāṇāni / catasra ārūpyasamāpattayaḥ / ṣaḍ abhijñāḥ / dānapāramitā / śīlapāramitā / kṣāntipāramitā / vīryyapāramitā / dhyānapāramitā / prajñāpāramitā / adhyātmaśūnyatā / bahirddhāśūnyatā / adhyātmabahirddhāśūnyatā / śūnyatāśūnyatā Ghosa1913, p. 1637 / mahāśūnyatā / paramārthaśūnyatā / saṃskṛtaśūnyatā / asaṃskṛtaśūnyatā / atyantaśūnyatā / anavarāgraśūnyatā / anavakāraśūnyatā / prakṛtiśūnyatā / sarvvadharmmaśūnyatā / svalakṣaṇaśūnyatā / anupalambhaśūnyatā / abhāvaśūnyatā / svabhāvaśūnyatā / abhāvasvabhāvaśūnyatā / sarvvasamādhayaḥ / sarvvadhāraṇīmukhāni / daśa tathāgatabalāni / catvāri vaiśāradyāni / catasraḥ pratisamviḍaḥ / mahāmaitrī / mahākaruṇā / mahāmuditā / mahopekṣā / aṣṭādaśāveṇikā buddhadharmmāḥ / asaṃprameyadharmmatā / mahopekṣāvihāritā / ime subhūte kuśalā dharmmā bodhipakṣāḥ / śrāvakadharmmāś ca pratyekabuddhadharmmāś ca bodhisattvadharmmāś ca buddhadharmmāś ca ye prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti / yac ca subhūte mahāyānaṃ yac ca prajñāpāramitā dhyānapāramitā vīryyapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā / yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārāḥ yac ca vijñānaṃ yac ca cakṣuḥ yac ca rūpaṃ yac ca cakṣurvvijñānaṃ yaś ca cakṣuḥsaṃsparśo yā ca cakṣuḥsaṃsparśapratyayavedanā / yac ca śrotraṃ yaś ca śabdo yac ca śrotravijñānaṃ yaś ca śrotrasaṃsparśo yā ca śrotrasaṃsparśapratyayavedanā / yac ca ghrāṇaṃ yaś ca gandho yac ca ghrāṇavijñānaṃ yaś ca ghrāṇasaṃsparśo yā ca ghrāṇasaṃsparśapratyayavedanā / yā ca jihvā yaś ca raso yac ca jihvāvijñānaṃ yaś ca jihvāsaṃsparśo yā ca jihvāsaṃsparśapratyayavedanā / yaś ca kāyo yaś ca sparśo yac ca kāyavijñānaṃ yaś ca kāyasaṃsparśo yā ca kāyasaṃsparśapratyayavedanā / yac ca mano ye ca dharmmā yac ca manovijñānaṃ yaś ca manaḥsaṃsparśo yā ca manaḥsaṃsparśapratyayavedanā / yā cāvidyā ye ca saṃskārā yac ca vijñāna yac ca Ghosa1913, p. 1638 nāmarūpaṃ yac ca ṣaḍāyatanaṃ yaś ca sparśo yā ca vedanā yā ca tṛṣṇā yac copādānaṃ yaś ca bhavo yā ca jātir yac ca jarāmaraṇaṃ / yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryyapāramitā yā ca dhyānapāramitā yā ca prajñāpāramitā / yā cādhyātmaśūnyatā yā ca bahirddhāśūnyatā yā cādhyātmabahirddhāśūnyatā yā ca śūnyatāśūnyatā yā ca mahāśūnyatā yā ca paramārthaśūnyatā yā ca saṃskṛtaśūnyatā yā cāsaṃskṛtaśūnyatā yā cātyantaśūnyatā yā cānavarāgraśūnyatā yā cānavakāraśūnyatā yā ca prakṛtiśūnyatā yā ca sarvvadharmmaśūnyatā yā ca svalakṣaṇaśūnyatā yā cānupalambhaśūnyatā yā cābhāvaśūnyatā yā ca svabhāvaśūnyatā yā cābhāvasvabhāvaśūnyatā / yāni ca smṛtyupasthānāni yāni ca samyakprahāṇāni / ye carddhipādāḥ / yāni cendriyāṇi yāni ca balāni yāni ca bodhyaṅgāni yaś cāryyāṣṭāṅgamārgaḥ / yāni cāryyāsatyāni yāni ca dhyānāni yāni cāpramāṇāni yāś cārūpyasamāpattayo yāś ca ṣaḍ abhijñāḥ / yāni cāṣṭābhidhyāyatanāni / yāni daśa kṛtsnāyatanāni / ye cāṣṭau vimokṣāḥ / yāś ca navānupūrvvavihārasamāpattayaḥ / yac ca duḥkhaṃ yaś ca samudayo yaś ca nirodho yaś ca mārgaḥ / yāni ca śūnyatānimittāpraṇihitavimokṣamukhāni / ye ca samādhayo yāni ca dhāraṇīmukhāni yāni ca daśa tathāgatabalāni / yāni ca catvāri vaiśāradyāni / yāś ca catasraḥ pratisamvido yā ca mahākaruṇā ye cāṣṭādaśāveṇikā buddhadharmmāḥ / yaś ca kāmadhātur yaś cārūpyadhātur ye ca kuśaladharmmāḥ ye ca sāśravā dharmmāḥ ye cānāśravā dharmmāḥ ye ca laukikā dharmmāḥ Ghosa1913, p. 1639 ye ca lokottarā dharmmāḥ ye ca saṃskṛtadharmmāḥ ye cāsaṃskṛtadharmmāḥ yaś ca tathāgatadharmaḥ / yaś ca tathāgatena praveśito dharmmavinayo yaś ca dharmmadhātur yā ca tathatā yā ca bhūtakoṭi yaś cācintyadhātur yaś ca nirvvāṇadhātuḥ sarvvatra ete dharmmāḥ na saṃyuktā na visaṃyuktāḥ / arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ / anena tvaṃ subhūte paryyāyeṇa prajñāpāramitāyā anulomaṃ mahāyānam upadiśāmi / tat kasya hetor na hi subhūte 'nyan mahāyānam anyā prajñāpāramitā / iti hi mahāyānañ ca prajñāpāramitā cādvayam etad adhvaidhīkāraṃ / nānyan mahāyānam anyā dhyānapāramitā / iti hi mahāyānañ ca prajñāpāramitā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā vīryapāramitā / iti hi mahāyānañ ca vīryyapāramitā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā kṣāntipāramitā / iti hi mahāyānañ ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā śīlapāramitā / iti hi mahāyānañ ca śīlapāramitā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā dānapāramitā / iti hi mahāyānañ ca dānapāramitā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyādhyātmaśūnyatā / iti hi mahāyānañ cādhyātmaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā bahirddhāśūnyatā / iti hi mahāyānañ ca bahirddhāśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyādhyātmabahirddhāśūnyatā / iti hi mahāyānañ cādhyātmabahirddhāśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā śūnyatāśūnyatā / iti hi mahāyānañ ca śūnyatāśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam Ghosa1913, p. 1640 anyā mahāśūnyatā / iti hi mahāyānañ ca mahāśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānaṃ nānyā paramārthaśūnyatā / iti hi mahāyānañ ca paramārthaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā saṃskṛtaśūnyatā / iti hi mahāyānañ ca saṃskṛtaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāsaṃskṛtaśūnyatā / iti hi mahāyānañ cāsaṃskṛtaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyātyantaśūnyatā / iti hi mahāyānañ cātyantaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyānavarāgraśūnyatā / iti hi mahāyānañ cānavarāgraśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyānavakāraśūnyatā / iti hi mahāyānañ cānavakāraśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā prakṛtiśūnyatā / iti hi mahāyānañ ca prakṛtiśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā sarvvadharmmaśūnyatā / iti hi mahāyānañ ca sarvvadharmmaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā svalakṣaṇaśūnyatā / iti hi mahāyānañ ca svalakṣaṇaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyānupalambhaśūnyatā / iti hi mahāyānañ cānupalambhaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyābhāvaśūnyatā / iti hi mahāyānañ cābhāvaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā svabhāvaśūnyatā / iti hi mahāyānañ ca svabhāvaśūnyatā cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyābhāvasvabhāvaśūnyatā / iti hi mahāyānañ cābhāvasvabhāvaśūnyatā cādvayam etad advaidhīkāraṃ /

nānyan mahāyānam anyāni smṛtyupasthānāni / iti hi mahāyānañ ca Ghosa1913, p. 1641 smṛtyupasthānāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni samyakprahāṇāni / iti hi mahāyānañ ca samyakprahāṇāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anye ṛddhipādāḥ / iti hi mahāyānañ carddhipādāś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyānīndriyāṇi / iti hi mahāyānañ cendriyāṇi cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni balāni / iti hi mahāyānañ ca balāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni bodhyaṅgāni / iti hi mahāyānañ ca bodhyaṅgāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anya āryyāṣṭāṅgamārgaḥ / iti hi mahāyānañ cāryyāṣṭāṅgamārgaś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāny āryyasatyāni / iti hi mahāyānañ cāryyasatyāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni dhyānāni / iti hi mahāyānañ ca dhyānāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāny apramāṇāni / iti hi mahāyānañ cāpramāṇāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā ārūpyasamāpattayaḥ / iti hi mahāyānañ cārūpyasamāpattayaś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anye 'ṣṭau vimokṣāḥ / iti hi mahāyānañ ca vimokṣāś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā navānupūrvvavihārasamāpattayaḥ / iti hi mahāyānañ cānupūrvvavihārasamāpattayaś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni śūnyatānimittāpraṇihitavimokṣamukhāni / iti hi mahāyānañ ca śūnyatānimittāpraṇihitavimokṣamukhāni cādvayam etad dvaidhīkāraṃ / nānyan mahāyānam anyā abhijñā / iti hi mahāyānañ cābhijñāś cādvayam etad Ghosa1913, p. 1642 advaidhīkāraṃ / nānyan mahāyānam anye samādhayaḥ / iti hi mahāyānañ ca samādhayaś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni dhāraṇīmukhāni / iti hi mahāyānañ ca dhāraṇīmukhāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni daśa tathāgatabalāni / iti hi mahāyānañ ca tathāgatabalāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāni vaiśāradyāni / iti hi mahāyānañ ca vaiśāradyāni cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyāś catasraḥ pratisamvidaḥ / iti hi mahāyānañ ca pratisamvidaś cādvayam etad advaidhīkāraṃ / nānyan mahāyānam anyā mahākaruṇā / iti hi mahāyānañ ca mahākaruṇā cādvayam etad advaidhīkāraṃ / nānyan māhāyānam anye 'ṣṭādaśāveṇikā buddhadharmmāḥ / iti hi mahāyānañ cāveṇikabuddhadharmmāś cādvayam etad advaidhīkāraṃ /

anena subhūte paryyāyeṇa mahāyānam upadiśya prajñāpāramitopadiṣṭā bhavati / prajñāpāramitām upadiśya mahāyānam upadiṣṭaṃ bhavati / athāyuṣmān subhūtir bhagavantam etad avocat / api tu khalu punar bhagavan pūrvvāntato bodhisattvo nopalabhyate / aparāntato bodhisattvo nopalabhyate / madhyato 'pi bodhisattvo nopalabhyate / rūpāparyyantatayā bodhisattvāparyyantatā veditavyā / vedanāparyyantatayā bodhisattvāparyyantatā veditavyā / saṃjñāparyyantatayā bodhisattvāparyyantatā veditavyā / saṃskārāparyyantatayā bodhisattvāparyyantatā veditavyā / vijñānāparyyantatayā bodhisattvāparyyantatā veditavyā / rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate / vedanā bodhisattva ity evam api Ghosa1913, p. 1643 na saṃvidyate nopalabhyate / saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyate / saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyate / vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate / evam ahaṃ bhagavan sarvveṇa sarvvaṃ sarvvathā sarvvaṃ bodhisattvam asamanupaśyann anupalambhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ pajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / bodhisattvam eva tāvat sakalaṃ na samanupaśyāmi nopalabhe / tat katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / bodhisattvo mahāsattva iti bhagavann ucyate nāmamātram etat / yathā ātmeti bhagavann acyate 'tyantānabhinirvṛttaś cātmā / evam eva bhagavan bodhisattvo mahāsattva ity ucyate 'tyantānabhinirvṛttaś ca bodhisattvaḥ / evam abhāvasvabhāvānāṃ dharmmāṇāṃ katamat tad rūpaṃ yad anabhinirvṛttaṃ / katamā sā vedanāyānabhinivṛttā / katamā sā saṃjñā yānabhinirvṛttā / katame te saṃskārā ye 'nabhinirvṛttāḥ / katamat tad vijñānaṃ yad anabhinirvṛttaṃ / yac ca bhagavann anabhinirvṛttaṃ / na tad rūpaṃ yā cānabhinirvṛttā na sā vedanā / yā cānabhinirvṛttā na sā saṃjñā / ye cānabhinirvṛttā na te saṃskārāḥ / yad anabhinirvṛttaṃ na tad vijñānaṃ / tat kim anabhinirvṛttam anabhinirvṛttāyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / na cānyatrānabhinirvṛtter bodhisattvo mahāsattva upalabhyate / yo bodhāya caret / saced ekanirdiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpādyate / caraty ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ /

Ghosa1913, p. 1644

athāyuṣmān* śāradvatīputra āyuṣmantaṃ subhūtim etad avocat / kena kāraṇenāyuṣman subhūte pūrvvāntato bodhisattvo nopaiti / aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti / kena kāraṇenāyuṣman subhūte rūpāparyyantatayā bodhisattvāparyyantatā veditavyā / vedanāparyyantatayā bodhisattvāparyyantatā veditavyā / saṃjñāparyyantatayā bodhisattvāparyyantatā veditavyā / saṃskārāparyyantatayā bodhisattvāparyyantatā veditavyā / vijñānāparyyantatayā bodhisattvāparyyantatā veditavyā / kena kāraṇenāyuṣman subhūte rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate / vedanā bodhisattva ity evam api na saṃvidyate nopalabhyate / saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyate / vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate / kena kāraṇenāyuṣman subhūte evaṃ vadasy evam ahaṃ sarvveṇa sarvvaṃ sarvvathā sarvvaṃ bodhisattvam asamanupaśyann anupalabhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / kena kāraṇenāyuṣman subhūte evaṃ vadasi bodhisattvam eva tāvat sakalaṃ na samanupaśyāmi nopalabhe / katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avadiṣyāmy anuśāsiṣyāmi / kena kāraṇenāyuṣman subhūte evaṃ vadasi bodhisattvo bodhisattva iti bhagavann ucyate / yāvad eva nāmamātram etat / kena kāraṇenāyuṣman subhūte evaṃ vadasi yathā ātmety ucyate atyantānabhinirvṛttaś cātmā / evam eva bhagavan bodhisattvo mahāsattva ity ucyate atyantānabhinirvṛttaś ca bodhisattvaḥ / evam abhāvasvabhāvānāṃ sarvvadharmmāṇāṃ katamat tad rūpaṃ yad anabhinirvṛttaṃ / katamā sā vedanā Ghosa1913, p. 1645 yānabhinirvṛttā / katamā sā saṃjñā yānabhinirvṛttā / katame te saṃskārā ye 'nabhinirvṛttā / katamaṃ tad vijñānaṃ yad anabhinirvṛttaṃ / yad anabhinirvṛttaṃ na tad rūpaṃ / yānabhinirvṛttā na sā vedanā / yānabhinivṛttā na sā saṃjñā / ye 'nabhinirvṛttā na te saṃskārāḥ / yad anabhinirvṛttaṃ na tad vijñānaṃ / kena kāraṇena subhūte evaṃ vadasi tat kim anabhinirvṛttam anabhinirvṛttāyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi / kena kāraṇena subhūte evaṃ nānyatrānabhinirvṛttair bodhisattva upalabhyate yo bodhāya caret / kena kāraṇena subhūte evaṃ vadasi saced evaṃ nirdeśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate caraty ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām iti / evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat / sattvāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / sattvaviviktatayā pūrvvāntato bodhisattvo nopaiti / sattvāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / sattvāsattayāparāntato bodhisattvo nopaiti / sattvāśūnyatayā sattvaviviktatayā sattvāsvabhāvatayā aparāntato bodhisattvo nopaiti / sattvāsattayā madhyato bodhisattvo nopaiti / sattvaśūnyatayā sattvaviviktatayā sattvāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra sattvāsattayo sattvaśūnyatāyāṃ sattvaviviktatāyāṃ sattvāsvabhāvatāyāṃ pūrvvānta upalabhyate nāparānto na madhya upalabhyate / na cānyāsattvāsattānyā sattvaśūnyatānyā sattvaviviktatānyā Ghosa1913, p. 1646 sattvāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyo madhya iti hy āyuṣmañ chāradvatīputra yā ca sattvāsattā yā ca sattvaśūnyatā yā ca sattvaviviktatā yā ca sattvasvabhāvatā yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ / rūpāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / rūpaśūnyatayā pūrvvāntato bodhisattvo nopaiti / rūpaviviktatayā pūrvāntato bodhisattvo nopaiti / rūpāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / rūpāsattayāparāntato bodhisattvo nopaiti / rūpaśūnyatayāparāntato bodhisattvo nopaiti / rūpaviviktatayāparāntato bodhisattvo nopaiti / rūpāsvabhāvatayāparāntato bodhisattvo nopaiti / rūpāsattayā madhyato bodhisattvo nopaiti / rūpaśūnyatayā madhyato bodhisattvo nopaiti / rūpaviviktatayā madhyato bodhisattvo nopaiti / rūpāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra rūpāsattayo rūpaśūnyatāyāṃ rūpaviviktatāyāṃ rūpāsvabhāvatāyāṃ pūrvvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate / na cānyārūpāsattānyā rūpaśūnyatānyā rūpaviviktatānyā rūpāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyo madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca rūpāsattā yā ca rūpaśūnyatā yā ca rūpaviviktatā yā ca rūpāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

vedanāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / Ghosa1913, p. 1647 vedanāśūnyatayā pūrvvāntato bodhisattvo nopaiti / vedanāviviktatayā pūrvvantato bodhisattvo nopaiti / vedanāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / vedanāsattayāparāntato bodhisattvo nopaiti / vedanāśūnyatayāparāntato bodhisattvo nopaiti / vedanāviviktatayāparāntato bodhisattvo nopaiti / vedanāsvabhāvatayāparāntato bodhisattvo nopaiti / vedanāsattayā madhyato bodhisattvo nopaiti / vedanāśūnyatayā madhyato bodhisattvo nopaiti / vedanāviviktatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra vedanāsattayā vedanāśūnyatāyāṃ vedanāviviktatāyāṃ vedanāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyaṃ upalabhyate / na cānyā vedanāsattānyā vedanāśūnyatānyā vedanāviviktatānyā vedanāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuśmañ chāradvatīputra yā ca vedanāsattā yā ca vedanāśūnyatā yā ca vedanāviviktato yā ca vedanāsvabhāvatāyaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

saṃjñāsattāyāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / saṃjñāśūnyatayā pūrvvāntato bodhisatvo nopaiti / saṃjñāviviktatayā pūrvvāntato bodhisattvo nopaiti / saṃjñāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / saṃjñāsattayāparāntato bodhisattvo nopaiti / saṃjñāśūnyatayāparāntato bodhisattvo nopaiti / saṃjñāviviktatayāparāntato bodhisattvo nopaiti / saṃjñāsvabhāvatayāparāntato Ghosa1913, p. 1648 bodhisattvo nopaiti / saṃjñāsattayā madhyato bodhisattvo nopaiti / saṃjñāśūnyatayā madhyato bodhisattvo nopaiti / saṃjñāviviktatayā madhyato bodhisattvo nopaiti / saṃjñāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra saṃjñāsattāyāṃ saṃjñāśūnyatāyāṃ saṃjñāviviktatāyāṃ saṃjñāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā saṃjñāsattānyā saṃjñāśūnyatānyā saṃjñāviviktatānyā saṃjñāsvabhāvatā / anyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyā madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca saṃjñāsattā yā ca saṃjñāśūnyatā yā ca saṃjñāviviktatā yā ca saṃjñāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

saṃskārāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / saṃskāraśūnyatayā pūrvvantato bodhisattvo nopaiti / saṃskāraviviktatayā pūrvvantato bodhisattvo nopaiti / saṃskārāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / saṃskārāsattayāparāntato bodhisattvo nopaiti / saṃskāraśūnyatayāparāntato bodhisattvo nopaiti / saṃskāraviviktatayāparāntato bodhisattvo nopaiti / saṃskārāsvabhāvatayāparāntato bodhisattvā nopaiti / saṃskārāsattayā madhyato bodhisattvo nopaiti / saṃskāraśūnyatayā madhyato bodhisattvo nopaiti / saṃskāraviviktatayā madhyato bodhisattvo nopaiti / saṃskārāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradatīputra saṃskārāsattayāṃ saṃskāraśūnyatāyāṃ Ghosa1913, p. 1649 saṃskāraviviktatāyāṃ saṃskārāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā saṃskārāsattānyā saṃskāraśūnyatānyā saṃskāraviviktatānyā saṃskārāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra / yā ca saṃskārāsattā yā ca saṃskāraśūnyatā yā ca saṃskāraviviktatā yā ca saṃskārāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

vijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / vijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / vijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / vijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / vijñānāsattayāparāntato bodhisattvo nopaiti / vijñānaśūnyatayāparāntato bodhisattvo nopaiti / vijñānaviviktatayāparāntato bodhisattvo nopaiti / vijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / vijñānāsattayā madhyato bodhisattvo nopaiti / vijñānaśūnyatayā madhyato bodhisattvo nopaiti / vijñānaviviktatayā madhyato bodhisattvo nopaiti / vijñānāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra vijñānāsattāyāṃ vijñānaśūnyatāyāṃ vijñānaviviktatāyāṃ vijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā vijñānāsattānyā vijñānaśūnyatānyā vijñānaviviktato 'nyā Ghosa1913, p. 1650 vijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca vijñānāsattā yā ca vijñānaśūnyatā yā ca vijñānaviviktatā yā ca vijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

cakṣurasattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / cakṣuḥśūnyatayā pūrvvāntato bodhisattvo nopaiti / cakṣurviviktatayā pūrvvāntato bodhisattvo nopaiti / cakṣurasvabhāvatayā pūrvvāntato bodhisattvo nopaiti / cakṣurasattayāparāntato bodhisattvo nopaiti / cakṣuḥśūnyatayāparāntato bodhisattvo nopaiti / cakṣurviviktatayāparāntato bodhisattvo nopaiti / cakṣurasvabhāvatayāparāntato bodhisattvo nopaiti / cakṣurasattayā madhyato bodhisattvo nopaiti / cakṣuḥśūnyatayā madhyato bodhisattvo nopaiti / cakṣurviviktatayā madhyato bodhisattvo nopaiti / cakṣurasvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra cakṣurasattāyāṃ cakṣuḥśūnyatāyāṃ cakṣurviviktatāyāṃ cakṣurasvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate na cānyā cakṣurasattānyā cakṣuḥśūnyatānyā cakṣurviviktato 'nyā cakṣurasvabhāvatānyā bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca cakṣurasattā yā ca cakṣuḥśūnyatā yā ca cakṣurviviktatā yā ca cakṣurasvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

Ghosa1913, p. 1651

śrotrāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / śrotraśūnyatayā pūrvvāntato bodhisattvo nopaiti / śrotraviviktatayā pūrvvāntato bodhisattvo nopaiti / śrotrāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / śrotrāsattayāparāntato bodhisattvo nopaiti / śrotraśūnyatayāparāntato bodhisattvo nopaiti / śrotraviviktatayāparāntato bodhisattvo nopaiti / śrotrāsvabhāvatayāparāntato bodhisattvo nopaiti / śrotrāsattayā madhyato bodhisattvo nopaiti / śrotraśūnyatayā madhyato bodhisattvo nopaiti / śrotraviviktatayā madhyato bodhisattvo nopaiti / śrotrāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra śrotrāsattāyāṃ śrotraśūnyatāyāṃ śrotraviviktatāyāṃ śrotrāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā śrotrāsattānyā śrotraśūnyatānyā śrotraviviktatānyā śrotrāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca śrotrāsattā yā ca śrotraśūnyatā yā ca śrotraviviktatā yā ca śrotrasvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

ghrāṇāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / ghrāṇaśūnyatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇaviviktatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇāsattayāparāntato bodhisattvo nopaiti / ghrāṇaśūnyatayāparāntato bodhisattvo nopaiti / ghrāṇaviviktatayāparāntato Ghosa1913, p. 1652 bodhisattvo nopaiti / ghrāṇāsvabhāvatayāparāntato bodhisattvo nopaiti / ghrāṇāsattayā madhyato bodhisattvo nopaiti / ghrāṇaśūnyatayā madhyato bodhisattvo nopaiti / ghrāṇaviviktatayā madhyato bodhisattvo nopaiti / ghrāṇāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra ghrāṇāsattāyāṃ ghrāṇaśūnyatāyāṃ ghrāṇaviviktatāyāṃ ghrāṇāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā ghrāṇāsattānyā ghrāṇaśūnyatānyā ghrāṇaviviktatānyā ghrāṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca ghrāṇāsattā yā ca ghrāṇaśūnyatā yā ca ghrāṇaviviktatā yā ca ghrāṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

jihvāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / jihvāśūnyatayā pūrvvāntato bodhisattvo nopaiti / jihvāviviktatayā pūrvvāntato bodhisattvo nopaiti / jihvāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / jihvāsattayāparāntato bodhisattvo nopaiti / jihvāśūnyatayāparāntato bodhisattvo nopaiti / jihvāviviktatayāparāntato bodhisattvo nopaiti / jihvāsvabhāvatayāparāntato bodhisattvo nopaiti / jihvāsattayā madhyato bodhisattvo nopaiti / jihvāśūnyatayā madhyato bodhisattvo nopaiti / jihvāviviktatayā madhyato bodhisattvo nopaiti / jihvāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra jihvāsattāyāṃ Ghosa1913, p. 1653 jihvāśūnyatāyāṃ jihvāviviktatāyāṃ jihvāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā jihvāsattānyā jihvāśūnyatānyā jihvāviviktatānyā jihvāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca jihvāsattā yā ca jihvāśūnyatā yā ca jihvāviviktatā yā ca jihvāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

kāyāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / kāyaśūnyatayā pūrvvāntato bodhisattvo nopaiti / kāyaviviktatayā pūrvvāntato bodhisattvo nopaiti / kāyāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / kāyāsattayāparāntato bodhisattvo nopaiti / kāyaśūnyatayāparāntato bodhisattvo nopaiti / kāyaviviktatayāparāntato bodhisattvo nopaiti / kāyāsvabhāvatayāparāntato bodhisattvo nopaiti / kāyāsattayā madhyato bodhisattvo nopaiti / kāyaśūnyatayā madhyato bodhisattvo nopaiti / kāyaviviktatayā madhyato bodhisattvo nopaiti / kāyāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra kāyāsattāyāṃ kāyaśūnyatāyāṃ kāyaviviktatāyāṃ kāyāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā kāyāsattānyā kāyaśūnyatānyā kāyaviviktatānyā kāyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti Ghosa1913, p. 1654 hy āyuṣmañ chāradvatīputra yā ca kāyāsattā yā ca kāyaśūnyatā yā ca kāyaviviktatā yā ca kāyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

manosattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / manaḥśūnyatayā pūrvvāntato bodhisattvo nopaiti / manoviviktatayā pūrvvāntato bodhisattvo nopaiti / manosvabhāvatayā pūrvvāntato bodhisattvo nopaiti / manosattayāparāntato bodhisattvo nopaiti / manaḥśūnyatayāparāntato bodhisattvo nopaiti / manoviviktatayāparāntato bodhisattvo nopaiti / manosvabhāvatayāparāntato bodhisattvo nopaiti / manosattayā madhyato bodhisattvo nopaiti / manaḥśūnyatayā madhyato bodhisattvo nopaiti / manoviviktatayā madhyato bodhisattvo nopaiti / manosvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra manosattāyāṃ manaḥśūnyatāyāṃ manoviviktatāyāṃ manosvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā manosattānyā manaḥśūnyatānyā manoviviktatānyā manosvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca manosattā yā ca manaḥśūnyatā yā ca manoviviktatā yā ca manosvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

rūpāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / rūpaśūnyatayā pūrvvāntato bodhisattvo nopaiti / rūpaviviktatayā Ghosa1913, p. 1655 pūrvvāntato bodhisattvo nopaiti / rūpāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / rūpāsattayāparāntato bodhisattvo nopaiti / rūpaśūnyatayāparāntato bodhisattvo nopaiti / rūpaviviktatayāparāntato bodhisattvo nopaiti / rūpāsvabhāvatayāparāntato bodhisattvo nopaiti / rūpāsattayā madhyato bodhisattvo nopaiti / rūpaśūnyatayā madhyato bodhisattvo nopaiti / rūpaviviktatayā madhyato bodhisattvo nopaiti / rūpāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra rūpāsattāyāṃ rūpaśūnyatāyāṃ rūpaviviktatāyāṃ rūpāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā rūpāsattānyā rūpaśūnyatānyā rūpaviviktatānyā rūpāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca rūpāsattā yā ca rūpaśūnyatā yā ca rūpaviviktatā yā ca rūpāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

śabdāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / śabdaśūnyatayā pūrvvāntato bodhisattvo nopaiti / śabdaviviktatayā pūrvvāntato bodhisattvo nopaiti / śabdāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / śabdāsattayāparāntato bodhisattvo nopaiti / śabdaśūnyatayāparāntato bodhisattvo nopaiti / śabdaviviktatayāparāntato bodhisattvo nopaiti / śabdāsvabhāvatayāparāntato bodhisattvo nopaiti / śabdāsattayā madhyato bodhisattvo Ghosa1913, p. 1656 nopaiti / śabdaśūnyatayā madhyato bodhisattvo nopaiti / śabdaviviktatayā madhyato bodhisattvo nopaiti / śabdāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra śabdāsattāyāṃ śabdaśūnyatāyāṃ śabdaviviktatāyāṃ śabdāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā śabdāsattānyā śabdaśūnyatānyā śabdaviviktatānyā śabdāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca śabdāsattā yā ca śabdaśūnyatā yā ca śabdaviviktatā yā ca śabdāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

gandhāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / gandhaśūnyatayā pūrvvāntato bodhisattvo nopaiti / gandhaviviktatayā pūrvvāntato bodhisattvo nopaiti / gandhāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / gandhāsattayāparāntato bodhisattvo nopaiti / gandhaśūnyatayāparāntato bodhisattvo nopaiti / gandhaviviktatayāparāntato bodhisattvo nopaiti / gandhāsvabhāvatayāparāntato bodhisattvo nopaiti / gandhāsattayā madhyato bodhisattvo nopaiti / gandhaśūnyatayā madhyato bodhisattvo nopaiti / gandhaviviktatayā madhyato bodhisattvo nopaiti / gandhāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra gandhāsattāyāṃ gandhaśūnyatāyāṃ gandhaviviktatāyāṃ gandhāsvabhāvatāyāṃ pūrvvānta Ghosa1913, p. 1657 upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā gandhāsattānyā gandhaśūnyatānyā gandhaviviktatānyā gandhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca gandhāsattā yā ca gandhaśūnyatā yā ca gandhaviviktatā yā ca gandhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

rasāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / rasaśūnyatayā pūrvvāntato bodhisattvo nopaiti / rasaviviktatayā pūrvvāntato bodhisattvo nopaiti / rasāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / rasāsattayāparāntato bodhisattvo nopaiti / rasaśūnyatayāparāntato bodhisattvo nopaiti / rasaviviktatayāparāntato bodhisattvo nopaiti / rasāsvabhāvatayāparāntato bodhisattvo nopaiti / rasāsattayā madhyato bodhisattvo nopaiti / rasaśūnyatayā madhyato bodhisattvo nopaiti / rasaviviktatayā madhyato bodhisattvo nopaiti / rasāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra rasāsattāyāṃ rasaśūnyatāyāṃ rasaviviktatāyāṃ rasāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā rasāsattānyā rasaśūnyatānyā rasaviviktatānyā rasāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca rasāsattā yā ca rasaśūnyatā yā ca rasaviviktatā yā ca rasāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

Ghosa1913, p. 1658

sparśāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / sparśaśūnyatayā pūrvvāntato bodhisattvo nopaiti / sparśaviviktatayā pūrvvāntato bodhisattvo nopaiti / sparśāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / sparśāsattayāparāntato bodhisattvo nopaiti / sparśaśūnyatayāparāntato bodhisattvo nopaiti / sparśaviviktatayāparāntato bodhisattvo nopaiti / sparśāsvabhāvatayāparāntato bodhisattvo nopaiti / sparśāsattayā madhyato bodhisattvo nopaiti / sparśaśūnyatayā madhyato bodhisattvo nopaiti / sparśaviviktatayā madhyato bodhisattvo nopaiti / sparśāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra sparśāsattāyāṃ sparśaśūnyatāyāṃ sparśaviviktatāyāṃ sparśāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā sparśāsattānyā sparśaśūnyatānyā sparśaviviktatānyā sparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca sparśāsattā yā ca sparśaśūnyatā yā ca sparśaviviktatā yā ca sparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

dharmmāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / dharmmaśūnyatayā pūrvvāntato bodhisattvo nopaiti / dharmmaviviktatayā pūrvvāntato bodhisattvo nopaiti / dharmmāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / dharmmāsattayāparāntato bodhisattvo nopaiti / dharmmaśūnyatayāparāntato bodhisattvo nopaiti / dharmmaviviktatayāparāntato Ghosa1913, p. 1659 bodhisattvo nopaiti / dharmmāsvabhāvatayāparāntato bodhisattvo nopaiti / dharmmāsattayā madhyato bodhisattvo nopaiti / dharmmaśūnyatayā madhyato bodhisattvo nopaiti / dharmmaviviktatayā madhyato bodhisattvo nopaiti / dharmmāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra dharmmāsattāyāṃ dharmmaśūnyatāyāṃ dharmmaviviktatāyāṃ dharmmāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā dharmmāsattānyā dharmmaśūnyatānyā dharmmaviviktatānyā dharmmāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca dharmmāsattā yā ca dharmmaśūnyatā yā ca dharmmaviviktatā yā ca dharmmāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

cakṣurvijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / cakṣurvijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / cakṣurvijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / cakṣurvijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / cakṣurvijñānāsattayāparāntato bodhisattvo nopaiti / cakṣurvijñānaśūnyatayāparāntato bodhisattvo nopaiti / cakṣurvijñānaviviktatayāparāntato bodhisattvo nopaiti / cakṣurvijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / cakṣurvijñānāsattayā madhyato bodhisattvo nopaiti / cakṣurvijñānaśūnyatayā madhyato bodhisattvo nopaiti / cakṣurvijñānaviviktatayā madhyato bodhisattvo nopaiti / cakṣurvijñānāsvabhāvatayā madhyato bodhisattvo Ghosa1913, p. 1660 nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra cakṣurvijñānāsattāyāṃ cakṣurvijñānaśūnyatāyāṃ cakṣurvijñānaviviktatāyāṃ cakṣurvijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā cakṣurvijñānāsattānyā cakṣurvijñānaśūnyatānyā cakṣurvijñānaviviktatānyā cakṣurvijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca cakṣurvijñānāsattā yā ca cakṣurvijñānaśūnyatā yā ca cakṣurvijñānaviviktatā yā ca cakṣurvijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

śrotravijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / śrotravijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / śrotravijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / śrotravijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / śrotravijñānāsattayāparāntato bodhisattvo nopaiti / śrotravijñānaśūnyatayāparāntato bodhisattvo nopaiti / śrotravijñānaviviktatayāparāntato bodhisattvo nopaiti / śrotravijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / śrotravijñānāsattayā madhyato bodhisattvo nopaiti / śrotravijñānaśūnyatayā madhyato bodhisattvo nopaiti / śrotravijñānaviviktatayā madhyato bodhisattvo nopaiti / śrotravijñānāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra śrotravijñānāsattāyāṃ śrotravijñānaśūnyatāyāṃ śrotravijñānaviviktatāyāṃ śrotravijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta Ghosa1913, p. 1661 upalabhyate / na madhyam upalabhyate / na cānyā śrotravijñānāsattānyā śrotravijñānaśūnyatānyā śrotravijñānaviviktatānyā śrotravijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca śrotravijñānāsattā yā ca śrotravijñānaśūnyatā yā ca śrotravijñānaviviktatā yā ca śrotravijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

ghrāṇavijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / ghrāṇavijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇavijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇavijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇavijñānāsattayāparāntato bodhisattvo nopaiti / ghrāṇavijñānaśūnyatayāparāntato bodhisattvo nopaiti / ghrāṇavijñānaviviktatayāparāntato bodhisattvo nopaiti / ghrāṇavijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / ghrāṇavijñānāsattayā madhyato bodhisattvo nopaiti / ghrāṇavijñānaśūnyatayā madhyato bodhisattvo nopaiti / ghrāṇavijñānaviviktatayā madhyato bodhisattvo nopaiti / ghrāṇavijñānāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra ghrāṇavijñānāsattāyāṃ ghrāṇavijñānaśūnyatāyāṃ ghrāṇavijñānaviviktatāyāṃ ghrāṇavijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā ghrāṇavijñānāsattānyā ghrāṇavijñānaśūnyatānyā ghrāṇavijñānaviviktatānyā ghrāṇavijñānāsvabhāvatānyo Ghosa1913, p. 1662 bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca ghrāṇavijñānāsattā yā ca ghrāṇavijñānaśūnyatā yā ca ghrāṇavijñānaviviktatā yā ca ghrāṇavijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

jihvāvijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / jihvāvijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / jihvāvijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / jihvāvijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / jihvāvijñānāsattayāparāntato bodhisattvo nopaiti / jihvāvijñānaśūnyatayāparāntato bodhisattvo nopaiti / jihvāvijñānaviviktatayāparāntato bodhisattvo nopaiti / jihvāvijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / jihvāvijñānāsattayā madhyato bodhisattvo nopaiti / jihvāvijñānaśūnyatayā madhyato bodhisattvo nopaiti / jihvāvijñānaviviktatayā madhyato bodhisattvo nopaiti / jihvāvijñānāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra jihvāvijñānāsattāyāṃ jihvāvijñānaśūnyatāyāṃ jihvāvijñānaviviktatāyāṃ jihvāvijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā jihvāvijñānāsattānyā jihvāvijñānaśūnyatānyā jihvāvijñānaviviktatānyā jihvāvijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca jihvāvijñānāsattā Ghosa1913, p. 1663 yā ca jihvāvijñānaśūnyatā yā ca jihvāvijñānaviviktatā yā ca jihvāvijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

kāyavijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / kāyavijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / kāyavijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / kāyavijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / kāyavijñānāsattayāparāntato bodhisattvo nopaiti / kāyavijñānaśūnyatayāparāntato bodhisattvo nopaiti / kāyavijñānaviviktatayāparāntato bodhisattvo nopaiti / kāyavijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / kāyavijñānāsattayā madhyato bodhisattvo nopaiti / kāyavijñānaśūnyatayā madhyato bodhisattvo nopaiti / kāyavijñānaviviktatayā madhyato bodhisattvo nopaiti / kāyavijñānāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra kāyavijñānāsattāyāṃ kāyavijñānaśūnyatāyāṃ kāyavijñānaviviktatāyāṃ kāyavijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā kāyavijñānāsattānyā kāyavijñānaśūnyatānyā kāyavijñānaviviktatānyā kāyavijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca kāyavijñānāsattā yā ca kāyavijñānaśūnyatā yā ca kāyavijñānaviviktatā yā ca kāyavijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

Ghosa1913, p. 1664

manovijñānāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / manovijñānaśūnyatayā pūrvvāntato bodhisattvo nopaiti / manovijñānaviviktatayā pūrvvāntato bodhisattvo nopaiti / manovijñānāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / manovijñānāsattayāparāntato bodhisattvo nopaiti / manovijñānaśūnyatayāparāntato bodhisattvo nopaiti / manovijñānaviviktatayāparāntato bodhisattvo nopaiti / manovijñānāsvabhāvatayāparāntato bodhisattvo nopaiti / manovijñānāsattayā madhyato bodhisattvo nopaiti / manovijñānaśūnyatayā madhyato bodhisattvo nopaiti / manovijñānaviviktatayā madhyato bodhisattvo nopaiti / manovijñānāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra manovijñānāsattāyāṃ manovijñānaśūnyatāyāṃ manovijñānaviviktatāyāṃ manovijñānāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā manovijñānāsattānyā manovijñānaśūnyatānyā manovijñānaviviktatānyā manovijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca manovijñānāsattā yā ca manovijñānaśūnyatā yā ca manovijñānaviviktatā yā ca manovijñānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

cakṣuḥsaṃsparśāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśaśūnyatayā pūrvvāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśaviviktatayā Ghosa1913, p. 1665 pūrvvāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśāsattayāparāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśaśūnyatayāparāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśaviviktatayāparāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśāsvabhāvatayāparāntato bodhisattvo nopaiti / cakṣuḥsaṃsparśāsattayā madhyato bodhisattvo nopaiti / cakṣuḥsaṃsparśaśūnyatayā madhyato bodhisattvo nopaiti / cakṣuḥsaṃsparśaviviktatayā madhyato bodhisattvo nopaiti / cakṣuḥsaṃsparśāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra cakṣuḥsaṃsparśāsattāyāṃ cakṣuḥsaṃsparśaśūnyatāyāṃ cakṣuḥsaṃsparśaviviktatāyāṃ cakṣuḥsaṃsparśāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā cakṣuḥsaṃsparśāsattānyā cakṣuḥsaṃsparśaśūnyatānyā cakṣuḥsaṃsparśaviviktatānyā cakṣuḥsaṃsparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca cakṣuḥsaṃsparśāsattā yā ca cakṣuḥsaṃsparśaśūnyatā yā ca cakṣuḥsaṃsparśaviviktatā yā ca cakṣuḥsaṃsparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

śrotrasaṃsparśāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / śrotrasaṃsparśaśūnyatayā pūrvvāntato bodhisattvo nopaiti / śrotrasaṃsparśaviviktatayā pūrvvāntato bodhisattvo nopaiti / śrotrasaṃsparśāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / śrotrasaṃsparśāsattayāparāntato bodhisattvo nopaiti / śrotrasaṃsparśaśūnyatayāparāntato Ghosa1913, p. 1666 bodhisattvo nopaiti / śrotrasaṃsparśaviviktatayāparāntato bodhisattvo nopaiti / śrotrasaṃsparśāsvabhāvatayāparāntato bodhisattvo nopaiti / śrotrasaṃsparśāsattayā madhyato bodhisattvo nopaiti / śrotrasaṃsparśaśūnyatayā madhyato bodhisattvo nopaiti / śrotrasaṃsparśaviviktatayā madhyato bodhisattvo nopaiti / śrotrasaṃsparśāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra śrotrasaṃsparśāsattāyāṃ śrotrasaṃsparśaśūnyatāyāṃ śrotrasaṃsparśaviviktatāyāṃ śrotrasaṃsparśāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā śrotrasaṃsparśāsattānyā śrotrasaṃsparśaśūnyatānyā śrotrasaṃsparśaviviktatānyā śrotrasaṃsparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca śrotrasaṃsparśāsattā yā ca śrotrasaṃsparśaśūnyatā yā ca śrotrasaṃsparśaviviktatā yā ca śrotrasaṃsparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

ghrāṇasaṃsparśāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / ghrāṇasaṃsparśaśūnyatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇasaṃsparśaviviktatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇasaṃsparśāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / ghrāṇasaṃsparśāsattayāparāntato bodhisattvo nopaiti / ghrāṇasaṃsparśaśūnyatayāparāntato bodhisattvo nopaiti / ghrāṇasaṃsparśaviviktatayāparāntato bodhisattvo nopaiti / ghrāṇasaṃsparśāsvabhāvatayāparāntato bodhisattvo nopaiti / ghrāṇasaṃsparśāsattayā Ghosa1913, p. 1667 madhyato bodhisattvo nopaiti / ghrāṇasaṃsparśaśūnyatayā madhyato bodhisattvo nopaiti / ghrāṇasaṃsparśaviviktatayā madhyato bodhisattvo nopaiti / ghrāṇasaṃsparśāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra ghrāṇasaṃsparśāsattāyāṃ ghrāṇasaṃsparśaśūnyatāyāṃ ghrāṇasaṃsparśaviviktatāyāṃ ghrāṇasaṃsparśāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā ghrāṇasaṃsparśāsattānyā ghrāṇasaṃsparśaśūnyatānyā ghrāṇasaṃsparśaviviktatānyā ghrāṇasaṃsparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca ghrāṇasaṃsparśāsattā yā ca ghrāṇasaṃsparśaśūnyatā yā ca ghrāṇasaṃsparśaviviktatā yā ca ghrāṇasaṃsparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

jihvāsaṃsparśāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / jihvāsaṃsparśaśūnyatayā pūrvvāntato bodhisattvo nopaiti / jihvāsaṃsparśaviviktatayā pūrvvāntato bodhisattvo nopaiti / jihvāsaṃsparśāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / jihvāsaṃsparśāsattayāparāntato bodhisattvo nopaiti / jihvāsaṃsparśaśūnyatayāparāntato bodhisattvo nopaiti / jihvāsaṃsparśaviviktatayāparāntato bodhisattvo nopaiti / jihvāsaṃsparśāsvabhāvatayāparāntato bodhisattvo nopaiti / jihvāsaṃsparśāsattayā madhyato bodhisattvo nopaiti / jihvāsaṃsparśaśūnyatayā madhyato bodhisattvo nopaiti / jihvāsaṃsparśaviviktatayā madhyato bodhisattvo nopaiti / jihvāsaṃsparśāsvabhāvatayā Ghosa1913, p. 1668 madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra jihvāsaṃsparśāsattāyāṃ jihvāsaṃsparśaśūnyatāyāṃ jihvāsaṃsparśaviviktatāyāṃ jihvāsaṃsparśāsvabhāvatāyāṃ pūrvvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā jihvāsaṃsparśāsattānyā jihvāsaṃsparśaśūnyatānyā jihvāsaṃsparśaviviktatānyā jihvāsaṃsparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca jihvāsaṃsparśāsattā yā ca jihvāsaṃsparśaśūnyatā yā ca jihvāsaṃsparśaviviktatā yā ca jihvāsaṃsparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvvānto yaś cāparānto yac ca madhyaṃ sarvvam etad advayam advaidhīkāraṃ /

kāyasaṃsparśāsattayāyuṣmañ chāradvatīputra pūrvvāntato bodhisattvo nopaiti / kāyasaṃsparśaśūnyatayā pūrvvāntato bodhisattvo nopaiti / kāyasaṃsparśaviviktatayā pūrvvāntato bodhisattvo nopaiti / kāyasaṃsparśāsvabhāvatayā pūrvvāntato bodhisattvo nopaiti / kāyasaṃsparśāsattayāparāntato bodhisattvo nopaiti / kāyasaṃsparśaśūnyatayāparāntato bodhisattvo nopaiti / kāyasaṃsparśaviviktatayāparāntato bodhisattvo nopaiti / kāyasaṃsparśāsvabhāvatayāparāntato bodhisattvo nopaiti / kāyasaṃsparśāsattayā madhyato bodhisattvo nopaiti / kāyasaṃsparśaśūnyatayā madhyato bodhisattvo nopaiti / kāyasaṃsparśaviviktatayā madhyato bodhisattvo nopaiti / kāyasaṃsparśāsvabhāvatayā madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra kāyasaṃsparśapratyayavedanāsattāyāṃ kāyasaṃsparśapratyayavedanāśūnyatāyāṃ kāyasaṃsparśapratyayavedanāviviktatāyāṃ kāyasaṃsparśapratyayavedanāsvabhāvatāyāṃ pūrvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā kāyasaṃsparśapratyayavedanāsattānyā kāyasaṃsparśapratyayavedanāśūnyatānyā kāyasaṃsparśapratyayavedanāviviktatānyā kāyasaṃsparśapratyayavedanāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca kāyasaṃsparśapratyayavedanāsattā yā ca kāyasaṃsparśapratyayavedanāśūnyatā yā ca kāyasaṃsparśapratyayavedanāviviktatā yā ca kāyasaṃsparśapratyayavedanāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāraṃ /

manaḥsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāśūnyatayā pūrvāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāviviktatayā pūrvāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāsvabhāvatayā pūrvāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāsattayāparāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāśūnyatayāparāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāviviktatayāparāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāsvabhāvatayāparāntato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāsattayā madhyato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāśūnyatayā madhyato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāviviktatayā madhyato bodhisattvo nopaiti / manaḥsaṃsparśapratyayavedanāsvabhāvatayā Ghosa1913, p. 1676 madhyato bodhisattvo nopaiti / tat kasya hetor na hy āyuṣmañ chāradvatīputra manaḥsaṃsparśapratyayavedanāsattāyāṃ manaḥsaṃsparśapratyayavedanāśūnyatāyāṃ manaḥsaṃsparśapratyayavedanāviviktatāyāṃ manaḥsaṃsparśapratyayavedanāsvabhāvatāyāṃ pūrvānta upalabhyate / nāparānta upalabhyate / na madhyam upalabhyate / na cānyā manaḥsaṃsparśapratyayavedanāsattānyā manaḥsaṃsparśapratyayavedanāśūnyatānyā manaḥsaṃsparśapratyayavedanāviviktatānyā manaḥsaṃsparśapratyayavedanāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyaṃ / iti hy āyuṣmañ chāradvatīputra yā ca manaḥsaṃsparśapratyayavedanāsattā yā ca manaḥsaṃsparśapratyayavedanāśūnyatā yā ca manaḥsaṃsparśapratyayavedanāviviktatā yā ca manaḥsaṃsparśapratyayavedanāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyam / sarvam etad advayam advaidhīkāraṃ /

śatasāhasryāḥ prajñāpāramitāyāḥ dvādaśaḥ parivartaḥ //

(ŚsP_1.12)

iti prathamakhaṇḍaḥ samāptaḥ //

(ŚsP_1)