Laghuyamasmṛti (Yamasmṛti, 99-verse version)

Header

This file is an html transformation of sa_yamasmRti-99v.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jürgen Neuß

Contribution: Jürgen Neuß

Date of this version: 2020-01-21

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This is another version of the Yamasmṛti, termed Laghuyamasmṛti in the editions (but not in mss.), containing 99 verses.

Based on Smṛtīnāṃ Samuccayaḥ, pp. 112-116.


Text

oṃ tatsadbrahmaṇe namaḥ |
yamasmṛtiḥ |

śrutismṛtyuditaṃ dharmaṃ varṇānām anupūrvaśaḥ /
prābravīd ṛṣibhiḥ pṛṣṭo munīnām agraṇīr yamaḥ // YamS-99v_1

yo bhuñjāno 'śucir vāpi caṇḍālaṃ patitaṃ spṛśet /
krodhād ajñānato vāpi tasya vakṣyāmi niṣkṛtim // YamS-99v_2

ṣaḍrātraṃ vā trirātraṃ vā yathāsaṃkhyaṃ samācaret /
snātvā triṣavaṇaṃ vipraḥ pañcagavyena śudhyati // YamS-99v_3

bhuñjānasya tu viprasya kadācit sravate gudam /
ucchiṣṭatve 'śucitve ca tasya śaucaṃ vinirdiśet // YamS-99v_4

pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścād apa upaspṛśet /
ahorātroṣito bhūtvā pañcagavyena śudhyati // YamS-99v_5

nigiranyadi meheta bhuktvā vā mehane kṛte /
ahorātroṣito bhūtvā juhuyāt sarpiṣāhutīḥ // YamS-99v_6

yadā bhojanakāle syād aśucir brāhmaṇaḥ kvacit /
bhūmau nidhāya tad grāsaṃ snātvā śuddhim avāpnuyāt // YamS-99v_7

bhakṣayitvā tu tad grāsam upavāsena śudhyati /
aśitvā caiva tat sarvaṃ trirātreṇaiva śudhyati // YamS-99v_8

aśnataś ced virekaḥ syād asvasthas triśataṃ japet /
svasthas trīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // YamS-99v_9

caṇḍālaiḥ śvapacaiḥ spṛṣṭo viṇmūtre tu kṛte dvijaḥ /
trirātraṃ tu prakurvīta bhuktvocchiṣṭaḥ ṣaḍ ācaret // YamS-99v_10

udakyāṃ sūtikāṃ vāpi saṃspṛśed antyajo yadi /
trirātreṇa viśuddhiḥ syād iti śātātapo 'bravīt // YamS-99v_11

rajasvalā tu saṃspṛṣṭā śvamātaṅgādivāyasaiḥ /
nirāhārā śucis tiṣṭhet kālasnānena śudhyati // YamS-99v_12

rajasvale yadā nāryāv anyonyaṃ spṛśate(taḥ) kvacit /
śudhyataḥ pañcagavyena brahmakūrcena copari // YamS-99v_13

ucchiṣṭena ca saṃspṛṣṭā kadācit strī rajasvalā /
kṛcchreṇa śuddhim āpnoti śūdrā dānopavāsataḥ // YamS-99v_14

anucchiṣṭena saṃspṛṣṭe snānaṃ yena vidhīyate /
tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // YamS-99v_15

ṛtau tu garbhaśaṅkitvāt snānaṃ maithuninaḥ smṛtam /
anṛtau tu striyaṃ gatvā śaucaṃ mūtrapurīṣavat // YamS-99v_16

ubhāv apy aśucī syātāṃ daṃpatī śayanaṃ gatau /
śayanād utthitā nārī śuciḥ syād aśuciḥ pumān // YamS-99v_17

bhartuḥ śarīraṃ śuśrūṣāṃ daurātmyād aprakurvatī /
daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // YamS-99v_18

tyajanto 'patitān bandhūn daṇḍyā uttamasāhasam /
pitā hi patitaḥ kāmaṃ na tu mātā kadācana // YamS-99v_19

ātmānaṃ ghātayed yas tu rajjvādibhir upakramaiḥ /
mṛto 'medhyena leptavyo jīvato dviśataṃ damaḥ // YamS-99v_20

daṇḍyās tat putramitrāṇi pratyekaṃ paṇikaṃ damam /
prāyaścittaṃ tataḥ kuryur yathā śāstrapracoditam // YamS-99v_21

jalādyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapatanaprāyaśastraghātahatāś ca ye // YamS-99v_22

navaite pratyavasitāḥ sarvalokabahiṣkṛtāḥ /
cāndrāyaṇena śudhyanti taptakṛcchradvayena vā // YamS-99v_23

ubhayāvasitaḥ pāpaḥ śyāmāc chabalakāc cyutaḥ /
cāndrāyaṇābhyāṃ śudhyeta dattvā dhenuṃ tathā vṛṣam // YamS-99v_24

śvaśṛgālaplavaṅgādyair mānuṣaiś ca ratiṃ vinā /
daṣṭaḥ snātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // YamS-99v_25

ajñānād brāhmaṇo bhuktvā caṇḍālānnaṃ kadācana /
gomūtrayāvakāhāro māsārdhena viśudhyati // YamS-99v_26

gobrāhmaṇagṛhaṃ dagdhā mṛtaṃ codbandhanādinā /
pāśāṃś chittvā tathā tasya kṛcchram ekaṃ cared dvijaḥ // YamS-99v_27

caṇḍālapukkasānāṃ ca bhuktvā gatvā ca yoṣitam /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YamS-99v_28

kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YamS-99v_29

agamyāgamane vipro madyagomāṃsabhaksaṇe /
taptakṛcchraparikṣipto mauñjī homena śudhyati // YamS-99v_30

mahāpātakakartāraś catvāro 'py aviśeṣataḥ /
agniṃ praviśya śudhyanti sthitvā vā mahati kratau // YamS-99v_31

rahasyakaraṇe 'py evaṃ māsam abhyasya pūruṣaḥ /
aghamarṣaṇasūktaṃ vā śudhyed antarjale sthitaḥ // YamS-99v_32

rajakaś carmakāraś ca naṭo buruḍa eva ca /
kaivartamedabhillāś ca saptaite antyajāḥ smṛtāḥ // YamS-99v_33

bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YamS-99v_34

mātaraṃ gurupatnīṃ ca svasṛduhitarau snuṣām /
gatvaitāḥ praviśed agniṃ nānyā śuddhir vidhīyate // YamS-99v_35

rājñāṃ pravrajitāṃ dhātrīṃ tathā varṇottamām api /
kṛcchradvayaṃ prakurvīta sa gotrām abhigamya ca // YamS-99v_36

anyāsu pitṛgotrāsu mātṛgotragatāsv api /
paradāreṣu sarveṣu kṛcchraṃ sāṃtapanaṃ caret // YamS-99v_37

veśyābhigamane pāpaṃ vyapohanti dvijātayaḥ /
pītvā sakṛt sutaptaṃ ca pañcarātraṃ kuśodakam // YamS-99v_38

gurutalpavrataṃ kecit kecid brahmahaṇo vratam /
goghnasya kecid icchanti kecic caivāvakīrṇinaḥ // YamS-99v_39

daṇḍād ūrdhvaprahāreṇa yas tu gāṃ vinipātayet /
dviguṇaṃ go vrataṃ tasya prāyaścittaṃ vinirdiśet // YamS-99v_40

aṅguṣṭhamātrasthūlas tu bāhumātrapramāṇakaḥ /
sārdraś ca sa palāśaś ca godaṇḍaḥ parikīrtitaḥ // YamS-99v_41

gavāṃ nipātane caiva garbho 'pi saṃpated yadi /
ekaikaśaś caret kṛcchraṃ yathā pūrvaṃ tathā punaḥ // YamS-99v_42

pādam utpannamātre tu dvau pādau gātrasaṃbhave /
pādonaṃ kṛcchram ācaṣṭe hatvā garbham acetanam // YamS-99v_43

aṅgapratyaṅgasaṃpūrṇe garbhe retaḥ samanvite /
ekaikaśaś caret kṛcchram eṣā goghnasya niṣkṛtiḥ // YamS-99v_44

bandhane rodhane caiva pāṣāṇe vā gavāṃ rujā /
saṃpadyate cen maraṇaṃ nimittī naiva lipyate // YamS-99v_45

mūrchitaḥ patito vāpi daṇḍenābhihatas tathā /
utthāya ṣaṭpadaṃ gacchet sapta pañca daśāpi vā // YamS-99v_46

grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
pūrvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate // YamS-99v_47

kāṣṭhaloṣṭāśmabhir gāvaḥ śastrair vā nihatā yadi /
prāyaścittaṃ kathaṃ tatra śāstre śāstre nigadyate // YamS-99v_48

kāṣṭhe sāṃtapanaṃ kuryāt prājāpatyaṃ tu loṣṭake /
taptakṛcchraṃ tu pāṣāṇe śastre cāpy atikṛcchrakam // YamS-99v_49

auṣadhaṃ sneham āhāraṃ dadad gobrāhmaṇeṣu tu /
dīyamāne vipattiḥ syāt prāyaścittaṃ na vidyate // YamS-99v_50

tailabhaiṣajyapāne ca bheṣajānāṃ ca bhakṣaṇe /
niḥśalyakaraṇe caiva prāyaścittaṃ na vidyate // YamS-99v_51

vatsānāṃ kaṇṭhabandhena kriyayā bheṣajena tu /
sāyaṃ saṃgopanārthaṃ ca na doṣo rodha bandhayoḥ // YamS-99v_52

pāde caivāsya romāṇi dvi pāde śmaśrukevalam /
tripāde tu śikhāvarjaṃ mūle sarvaṃ samācaret // YamS-99v_53

sarvān keśān samuddhṛtya cchedayed aṅguladvayam /
evam eva hi nārīṇāṃ muṇḍamuṇḍāpanaṃ smṛtam // YamS-99v_54

na striyā vapanaṃ kāryaṃ na ca vīrāsanaṃ tathā /
na ca goṣṭhe nivāsaṃ ca na gacchantīm anuvrajet // YamS-99v_55

rājā vā rāja putro vā brāhmaṇo vā bahuśrutaḥ /
akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirdiśet // YamS-99v_56

keśānāṃ rakṣaṇārthaṃ ca dviguṇaṃ vratam ādiśet /
dviguṇe tu vrate cīrṇe dviguṇaiva tu dakṣiṇā // YamS-99v_57

dviguṇaṃ cen na dattaṃ ca keśāṃś ca parirakṣayet /
pāpaṃ na kṣīyate hantur dātā ca narakaṃ vrajet // YamS-99v_58

aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye /
tān dharmavighnakartṝṃś ca rājā daṇḍena pīḍayet // YamS-99v_59

na cet tān pīḍayed rājā kathañcit kāmamohitaḥ /
tat pāpaṃ śatadhā bhūtvā tam eva parisarpati // YamS-99v_60

prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
viṃśatiṃ gāvṛṣaṃ caiva dadyāt teṣāṃ ca dakṣiṇām // YamS-99v_61

kṛmibhir vraṇasaṃbhūtair makṣikābhiś ca pātitaiḥ /
kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāc ca dakṣiṇām // YamS-99v_62

prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān /
suvarṇam āṣakaṃ dadyāt tataḥ śuddhir vidhīyate // YamS-99v_63

caṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate /
na vaset tatra rātrau tu sadyaḥ snānena śudhyati // YamS-99v_64

atha vased yadā rātrāv ajñānād avicakṣaṇaḥ /
tadā tasya tu tat pāpaṃ śatadhā parivartate // YamS-99v_65

udgacchanti hi nakṣatrāṇy upariṣṭāc ca ye grahāḥ /
saṃspṛṣṭe raśmibhis teṣām udake snānam ācaret // YamS-99v_66

kuḍyāntarjalavalmīkamūṣikotkaravartmasu /
śmaśāne śaucaśeṣe ca na grāhyāḥ sapta mṛttikāḥ // YamS-99v_67

iṣṭāpūrtaṃ tu kartavyaṃ brāhmaṇena prayatnataḥ /
iṣṭena labhate svargaṃ pūrte mokṣaṃ samaśnute // YamS-99v_68

vittāpekṣaṃ bhaved iṣṭaṃ taḍāgaṃ pūrtam ucyate /
ārāmaś ca viśeṣeṇa devadroṇyas tathaiva ca // YamS-99v_69

vāpī kūpataḍāgāni devatāyatanāni ca /
patitāny uddhared yas tu sa pūrtaphalam aśnute // YamS-99v_70

śuklāyā mūtraṃ gṛhṇīyāt kṛṣṇāyā goḥ śakṛt tathā /
tāmrāyāś ca payo grāhyaṃ śvetāyā dadhi cocyate // YamS-99v_71

kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam /
sarvatīrthe nadī toye kuśair dravyaṃ pṛthak pṛthak // YamS-99v_72

āhṛtya praṇavenaiva hy utthāpya praṇavena ca /
praṇavena samāloḍya praṇavena tu saṃpibet // YamS-99v_73

pālāśe madhyame parṇe bhāṇḍe tāmramaye tathā /
pibet puṣkaraparṇe vā tāmre vā mṛnmaye śubhe // YamS-99v_74

sūtake tu samutpanne dvitīye samupasthite /
dvitīye nāsti doṣas tu prathamenaiva śudhyati // YamS-99v_75

jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā /
garbhasaṃsravaṇe māse trīṇy ahāni vinirdiśet // YamS-99v_76

rātribhir māsatulyābhir garbhasrāve viśudhyati /
rajasy uparate sādhvī snānena strī rajasvalā // YamS-99v_77

svagotrād bhraśyate nārī vivāhāt saptame pade /
svāmigotreṇa kartavyās tasyāḥ piṇḍodakaṃ kriyāḥ // YamS-99v_78

dve pituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe dvināmatā /
ṣaṇṇāṃ deyās trayaḥ piṇḍā evaṃ dātā na muhyati // YamS-99v_79

svena bhartrā saha śrāddhaṃ mātā bhuktvā sa daivatam /
pitāmahy api svenaiva svenaiva prapitāmahī // YamS-99v_80

varṣe varṣe tu kurvīta mātāpitros tu satkṛtim /
adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ tu nirvapet // YamS-99v_81

nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddham athāparam /
pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // YamS-99v_82

grahoparāge saṃkrāntau parvotsavamahālaye /
nirvapet trīn naraḥ piṇḍān ekam eva mṛte 'hani // YamS-99v_83

anūḍhā na pṛthak kanyā piṇḍe gotre ca sūtake /
pāṇigrahaṇamantrābhyāṃ svagotrād bhraśyate tataḥ // YamS-99v_84

yena yena tu varṇena yā kanyā pariṇīyate /
tat samaṃ sūtakaṃ yāti tathā piṇḍodake 'pi ca // YamS-99v_85

vivāhe caiva saṃvṛtte caturthe 'hani rātriṣu /
ekatvaṃ sā vrajed bhartuḥ piṇḍe gotre ca sūtake // YamS-99v_86

prathame 'hni dvitīye vā tṛtīye vā caturthake /
asthi saṃcayanaṃ kāryaṃ bandhubhir hitabuddhibhiḥ // YamS-99v_87

caturthe pañcame caiva saptame navame tathā /
asthisaṃcayanaṃ proktaṃ varṇānām anupūrvaśaḥ // YamS-99v_88

ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ /
mucyate pretalokāt sa svargaloke mahīyate // YamS-99v_89

gaṅgā toyeṣu yasyāsthi plavate śubhakarmaṇaḥ /
na tasya punar āvṛttir brahmalokāt kathañcana // YamS-99v_90

yāvadasthi manuṣyāṇāṃ gaṅgātoyeṣu tiṣṭhati /
tāvadvarṣasahasrāṇi svargaloke mahīyate // YamS-99v_91

nābhimātre jale sthitvā hṛdayenānucintayet /
āgacchantu me pitaro gṛhṇantv etāñ jalāñjalīn // YamS-99v_92

hastau kṛtvā susaṃyuktau pūrayitvā jalena ca /
gośṛṅgamāṭram uddhṛtya jalamadhye jalaṃ kṣipet // YamS-99v_93

ākāśe ca kṣiped vāri vāristho dakṣiṇāmukhaḥ /
pitṝṇāṃ sthānam ākāśaṃ dakṣiṇā dik tathaiva ca // YamS-99v_94

āpo devagaṇāḥ proktā āpaḥ pitṛgaṇās tathā /
tasmād apsu jalaṃ deyaṃ pitṝṇāṃ hitam icchatā // YamS-99v_95

divā sūryāṃśubhis taptaṃ rātrau nakṣatramārutaiḥ /
saṃdhyayor apy ubhābhyāṃ ca pavitraṃ sarvadā jalam // YamS-99v_96

svabhāvayuktam avyāptam amedhyena sadā śuci /
bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // YamS-99v_97

devatānāṃ pitṝṇāṃ ca jale dadyāj jalāñjalīn /
asaṃskṛtapramītānāṃ sthale dadyāj jalāñjalīn // YamS-99v_98

śrāddhe havanakāle ca dadyād ekena pāṇinā /
ubhābhyāṃ tarpaṇe dadyād iti dharmo vyavasthitaḥ // YamS-99v_99

iti yamapraṇītaṃ dharmaśāstraṃ samāptam ||

samāpteyaṃ yamasmṛtiḥ ||