Bṛhadyamasmṛti (Yamasmṛti, 182-verse version)

Contents of YamS-182v

Header

This file is an html transformation of sa_yamasmRti-182v.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jürgen Neuß

Contribution: Jürgen Neuß

Date of this version: 2020-01-21

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This is another version of the Yamasmṛti, termed Bṛhadyamasmṛti in the editions (but not in mss.), containing 182 verses in 5 adhyāyas.

Based on Smṛtīnāṃ Samuccayaḥ, pp. 99-107.


Text

adhyāya 1

athāto yamadharmasya prāyaścittaṃ vyākhyāsyāmaḥ /
caturṇām api varṇānāṃ prāyaścittaṃ prakalpayet // YamS-182v_1.1

brāhmaṇas tu śunā daṣṭo jambūkena vṛkeṇa vā /
udite grahanakṣatre dṛṣṭvā sadyaḥ śucir bhavet // YamS-182v_1.2

jalāgnibandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapannagātrāś ca śastrāghātahatāś ca ye // YamS-182v_1.3

navaite pratyavasitāḥ sarvadharmabahiṣkṛtāḥ /
cāndrāyaṇena śudhyanti taptakṛcchradvayena ca // YamS-182v_1.4

ubhayāvasitāḥ pāpā ye śāmaśabalācyutāḥ /
indudvayena śudhyanti dattvā dhenuṃ tathā vṛṣam // YamS-182v_1.5

gobrāhmaṇahataṃ dagdhaṃ mṛtam udbandhanena tu /
pāśaṃ chittvā tatas tasya taptakṛcchradvayaṃ caret // YamS-182v_1.6

kṛmibhir brahmasaṃyuktaṃ makṣikaiś copaghātitam /
kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāt tu dakṣiṇām // YamS-182v_1.7

cāṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā bhūmigataṃ jalam /
gomūtrayāvakāhāraḥ ṣaḍrātreṇa viśudhyati // YamS-182v_1.8

cāṇḍālaghaṭabhāṇḍasthaṃ yas toyaṃ pibati dvijaḥ /
tatkṣanāt kṣipate yas tu prājāpatyena śudhyati // YamS-182v_1.9

yadi na kṣipate toyaṃ śarīre yasya jīryati /
prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanādikam // YamS-182v_1.10

caret sāṃtapanaṃ vipraḥ prājāpatyaṃ tu kṣattriyaḥ /
tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdrasya dāpayet // YamS-182v_1.11

cāṇḍālānnaṃ bhakṣayitvā tadvat salilam eva ca /
māsaṃ kṛcchraṃ cared vipraś cāndrāyaṇam athāpi vā // YamS-182v_1.12

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // YamS-182v_1.13

cāṇḍālamūrtikā ye ca ye ca saṃkīrṇayonayaḥ /
teṣāṃ dattvā ca bhuktvā ca taptakṛcchraṃ samācaret // YamS-182v_1.14

cāṇḍālikāsu nārīṣu dvijo maithunakārakaḥ /
kṛtvā 'ghamarṣaṇaṃ pakṣaṃ śudhyate ca payovratāt // YamS-182v_1.15

iti śrīyāmye dharmaśāstre prathamo 'dhyāyaḥ ||

adhyāya 2

naṭīṃ śailūṣikāṃ caiva rajakīṃ veṇujīvinīm /
gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // YamS-182v_2.1

kāpālikānnabhoktṝṇāṃ tanayāgāmināṃ tathā /
ajñānāt kṛcchram uddiṣṭaṃ jñātvā caiva vratadvayam // YamS-182v_2.2

surāyāḥ saṃprapānena gomāṃsabhakṣaṇe kṛte /
taptakṛcchraṃ cared vipro mauñjīhomena śudhyati // YamS-182v_2.3

gokṣattriyaṃ tathā vaiśyaṃ śūdraṃ cāpy anulomajam /
jñātvā viśeṣeṇa tataś carec cāndrāyaṇaṃ vratam // YamS-182v_2.4

kukkuṭāṇḍakamātraṃ tu grāsaṃ ca parikalpayet /
anyathābhāvadoṣeṇa navame 'ti ca śudhyahni // YamS-182v_2.5

ekaikaṃ vardhayed grāsaṃ śukle kṛṣṇe ca hrāsayet /
amāyāṃ tu na bhuñjīta eṣa cāndrāyaṇo vidhiḥ // YamS-182v_2.6

prāyaścittam upakramya kartā yadi vipadyate /
pūtas tad ahared vāpi iha loke paratra ca // YamS-182v_2.7

yāvad ekaḥ pṛthag bhāvyaḥ prāyaścittaṃ na sevate /
apraśastā na te spṛśyās te sarve 'pi vigarhitāḥ // YamS-182v_2.8

abhojyāś cāpratigrāhyā asaṃpaṅktyāvivāhikāḥ /
pūyante tu vrate cīrṇe sarve te rikthabhāginaḥ // YamS-182v_2.9

iti śrīyāmye dharmaśāstre dvitīyo 'dhyāyaḥ ||

adhyāya 3

ūnaikādaśavarṣasya pañcavarṣāt parasya ca /
prāyaścittaṃ cared bhrāta pitā vā 'nyo 'pi bāndhavaḥ // YamS-182v_3.1

ato bālatarasyāpi nāparādho na pātakam /
rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // YamS-182v_3.2

aśītyadhikavarṣāṇi bālo vā 'py ūnaṣoḍaśaḥ /
prāyaścittārdham arhanti striyo vyādhita eva ca // YamS-182v_3.3

pitṛvyabhrātṛbhāryāṃ ca bhaginīṃ mātur eva ca /
śvaśrūṃ pitṛṣvasāraṃ ca taptakṛcchraṃ samācaret // YamS-182v_3.4

rājñīm ācāryaśiṣyāṃ vā upādhyāyasya yoṣitaḥ /
etā gatvā striyo mohāt ṣaṇmāsaṃ kṛcchram ācaret // YamS-182v_3.5

dvau māsau bhakṣya bhojyaṃ ca dvau māsau yāvakena tu /
dvau māsau pañcagavyena ṣaṇmāsaṃ kṛcchram ācaret // YamS-182v_3.6

mātaraṃ gurupatnīṃ ca svasāraṃ duhitāṃ tathā /
gatvā tu praviśed agniṃ nānyā śuddhir vidhīyate // YamS-182v_3.7

astaṃ gate yadā sūrye cāṇḍālam ṛtumatstriyaḥ /
saṃspṛśet tu yadā kaścit prāyaścittaṃ kathaṃ bhavet // YamS-182v_3.8

jātarūpyaṃ suvarṇaṃ tu divā ''hṛtaṃ ca yaj jalaṃ /
tena snātvā ca pītvā ca gām ālabhya viśudhyati // YamS-182v_3.9

dāsanāpitagopālakulamitrārdhasīriṇaḥ /
ete śūdrās tu bhojyānnā yaś cā ''tmānaṃ nivedayet // YamS-182v_3.10

asac chūdreṣu annādyaṃ ye bhuñjanty abudhā dvijāḥ /
prāyaścittaṃ tathā prāptaṃ carec cāndrāyaṇavratam // YamS-182v_3.11

yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ /
tadbhakṣaṇe japen nityaṃ tribhir varṣair vyapohati // YamS-182v_3.12

vṛṣalīṃ yas tu gṛhṇāti brāhmaṇo madamohitaḥ /
sadā sūtakitā tasya brahmahatyā dine dine // YamS-182v_3.13

vṛṣalīgamanaṃ caiva māsam ekaṃ nirantaram /
iha janmani śūdratvaṃ punaḥ śvāno bhaviṣyati // YamS-182v_3.14

vṛṣalīphenapītasya niḥśvāsopagatasya ca /
tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // YamS-182v_3.15

agre māhiṣakaṃ dṛṣṭvā madhye ca vṛṣalīpatim /
ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // YamS-182v_3.16

mahiṣīty ucyate bhāryā sā caiva vyabhicāriṇī /
tān doṣān kṣamate yas tu sa vai māhiṣakaḥ smṛtaḥ // YamS-182v_3.17

pitur gehe tu yā kanyā paśyaty asaṃskṛtā rajaḥ /
bhrūṇahatyā pitus tasyāḥ kanyā sā vṛṣalī smṛtā // YamS-182v_3.18

yas tāṃ vivāhayet kanyāṃ brāhmaṇo madamohitaḥ /
asaṃbhaṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ // YamS-182v_3.19

prāpte dvādaśame varṣe kanyāṃ yo na prayacchati /
māsi māsi rajas tasyāḥ pitā pibati śoṇitam // YamS-182v_3.20

aṣṭavarṣā bhaved gaurī navavarṣā ca rohiṇī /
daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā // YamS-182v_3.21

mātā caiva pitā caiva jyeṣṭhabhrātā tathaiva ca /
trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // YamS-182v_3.22

samarghaṃ dhanam utsṛjya marghaṃ yaḥ prayacchati /
sa vai vārdhuṣiko jñeyo brahmavādiṣu garhitaḥ // YamS-182v_3.23

śukrakṣayakarā vandhyā tyājyaiti parikīrtitā /
tasyās tu yo bhaved bhartā taṃ tu vidyād ajāvikam // YamS-182v_3.24

dūrāc chrāntaṃ bhayagrastaṃ brāhmaṇaṃ gṛham āgatam /
anarcayitvā yo bhuṅkte tat kṣaṇe 'sau vidhīyate // YamS-182v_3.25

ajāviko māhiṣaś ca tathā ca vṛṣalīpatiḥ /
tṛṇāgreṇāpi saṃspṛṣṭvā savāsā jalam āviśet // YamS-182v_3.26

yāvad uṣṇaṃ bhaved annaṃ yāvad bhuñjanti vāgyatāḥ /
pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // YamS-182v_3.27

havirguṇā na vaktavyāḥ pitaro yānty atarpitāḥ /
pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // YamS-182v_3.28

yāvato grasate grāsān havyakavyeṣv amantritaḥ /
tāvato grasate pretya dīptān grāsān ayomayān // YamS-182v_3.29

āsaneśv āsanaṃ dadyān na tu haste kadācana /
hasteśv āsanadāne ca nirāśāḥ pitaro gatāḥ // YamS-182v_3.30

āsane pādam ārūḍho vastrasyārdham adhaḥ kṛtam /
mukhena dhamitaṃ bhuṅkte dvijaś cāndrāyaṇaṃ caret // YamS-182v_3.31

aṅgulyāṃ yaḥ pavitrāṇi kṛtvā gandhān samarpayet /
pitṝṇāṃ nopatiṣṭheta rākṣasair vipralupyati // YamS-182v_3.32

hasangrāsaṃ ca yo bhuṅkte saśabdaṃ seṅgitaṃ tathā /
lehitaṃ vartitaṃ caiva ṣaḍ ete paṅktidūṣakāḥ // YamS-182v_3.33

śvitrī kuṣṭḥī tathā śūlī kunakhī śyāvadantakaḥ /
rogī hīnātiriktāṅgaḥ piśuno matsarī tathā // YamS-182v_3.34

durbhago hi tathā ṣaṇḍhaḥ pākhaṇḍī vedanindakaḥ /
haitukaḥ śūdrayājī ca ayājyānāṃ ca yājakaḥ // YamS-182v_3.35

nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ /
śyāvadanto 'tha vaidyaś ca asadālāpakas tathā // YamS-182v_3.36

ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ /
tathā devalakaś caiva bhṛtako vedavikrayī // YamS-182v_3.37

ete varjyāḥ prayatnena evam eva yamo 'bravīt /
nirāśāḥ pitaras tasya bhavanti ṛṇabhāginaḥ // YamS-182v_3.38

atha cen mantravidyukto vaiṣṇavo jñānavān hi saḥ /
havyakavye niyoktavya iti prāha svayaṃ yamaḥ // YamS-182v_3.39

tasmāt sarvaprayatnena śrāddhe yajñe ca karmaṇi /
adūṣyaṃ caiva viprendraṃ yojayettu prayatnataḥ // YamS-182v_3.40

tathaiva mantravidyuktaḥ śārīraiḥ paṅktidūṣanaiḥ /
varjitaṃ ca yamaḥ prāha paṅktipāvana eva saḥ // YamS-182v_3.41

nirmatsaraḥ sadācāraḥ śrotriyo brahmavidyuvā /
vidyāvinayasaṃpannaḥ pātrabhūto dvijottamaḥ // YamS-182v_3.42

vedāntavijjyeṣṭhasāmā alubdho veda tat paraḥ /
yojanīyaḥ prayatnena daive pitrye ca karmaṇi /
yad attaṃ ca hutaṃ tasmai hy anantaṃ nātra saṃśayaḥ // YamS-182v_3.43

ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ /
upoṣya rajanīm ekāṃ pañcagavyena śudhyati // YamS-182v_3.44

ucchiṣṭabhājanaṃ yena vipreṇa cānnavarjitam /
spṛṣṭaṃ tena pramādāc ca prājāpatyaṃ samācaret // YamS-182v_3.45

ucchiṣṭocchiṣṭasaṃspṛṣṭo brāhmaṇo brāhmaṇena hi /
daśarudrīṃ japet paścād gāyatryā śodhanaṃ param // YamS-182v_3.46

ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ kṣattriyo vaiśya eva ca /
pramādocchiṣṭasaṃspṛṣṭaḥ śūdreṇa tu yadā dvijaḥ // YamS-182v_3.47

upoṣya rajanīm ekāṃ pañcagavyena śudhyati /
śvānakukkuṭamārjārāḥ kāko vā spṛśate yadi // YamS-182v_3.48

ucchiṣṭaṃ taṃ dvijaṃ yas tu ahorātreṇa śudhyati /
pañcagavyena śuddhiḥ syād ity āha bhagavān yamaḥ // YamS-182v_3.49

rajasvalāṃ spṛśed yas tu trirātraṃ tatra kārayet /
upoṣya dvijasaṃskāraṃ pañcagavyena śudhyati // YamS-182v_3.50

udakyā dṛṣṭipātena śrutaśabdena caiva hi /
snānaṃ devārcanaṃ dānaṃ havanaṃ ca praṇaśyati // YamS-182v_3.51

raktavastrasya vikretā lākṣārajakameva ca /
veṇujīvanakaivartatakṣacarmopajīvinaḥ // YamS-182v_3.52

eteṣāṃ sparśanāt pāpaṃ tathā caiva tu mohitaḥ /
pratigrahāc ca vipro vai narakaṃ pratigacchati // YamS-182v_3.53

udakyāḥ sparśane caiva brāhmaṇo vai pramādataḥ /
ṣaḍrātropoṣitaḥ snātvā pañcagavyena śudhyati // YamS-182v_3.54

sūtake vartamāne 'pi dāsavargasya kā kriyā /
svāmitulyaṃ bhavet tasya sūtakaṃ tu praśasyate // YamS-182v_3.55

yan na kārayate tat tan nānyaṃ pratyabravīd yamaḥ /
vivāhotsavayajñeṣu kārye caivam upasthite // YamS-182v_3.56

rajaḥ paśyati yā nārī tasya kālasya kā kriyā /
vipule ca jale snātvā śuklavāsās tv alaṅkṛtā // YamS-182v_3.57

āpo hiṣṭḥety ṛgabhiṣiktā''yaṃ gauriti vā ṛ /
pūjānte homayet paścād ghṛtāhutyā śatāṣṭakaṃ // YamS-182v_3.58

gāyatryā vyāhṛtibhiś ca tataḥ karma samācaret /
yāvad dvijā na cārcyante annadānahiraṇyakaiḥ // YamS-182v_3.59

tāvaccīrṇavratasyāpi tat pāpaṃ na praṇaśyati // YamS-182v_3.60

yad dehakaṃ kākabalākacillāmedhyena liptaṃ tu bhavet kadācit /
śrotre mukhe vā parimastake vā snānena lepopahatasya śuddhiḥ // YamS-182v_3.61

abhakṣyāṇām apeyānām alehyānāṃ ca bhakṣaṇe /
retomūtrapurīṣāṇāṃ prāyaścittaṃ kathaṃ bhavet // YamS-182v_3.62

padmodumbarabilvānāṃ kuśāśvatthapalāśayoḥ /
eteṣām udakaṃ pītvā pañcagavyena śudhyati // YamS-182v_3.63

strīṇāṃ rajasvalānāṃ ca sparśaś caiva bhaved yadi /
caturṇām api varṇanāṃ prāyaścittaṃ kathaṃ bhavet // YamS-182v_3.64

spṛṣṭvā rajasvalā 'nyonyaṃ sagotrā cānyagotrakā /
kāmād akāmato vā 'pi trirātrāc cuddhir iṣyate // YamS-182v_3.65

spṛṣṭvā rajasvalā 'nyonyaṃ brāhmaṇī kṣattriyā tathā /
ardhakṛcchraṃ caret pūrvā pādakṛcchraṃ tathottarā // YamS-182v_3.66

spṛṣṭvā rajasvalā 'nyonyaṃ brāhmaṇī vaiśyinī tathā /
pādahīnaṃ caret pūrvā pādam ekaṃ tathottarā // YamS-182v_3.67

spṛṣṭvā rajasvalā 'nyonyaṃ brāhmaṇī śūdriṇī tathā /
kṛcchreṇa śudhyate śūdrī brāhmī dānena śudhyati // YamS-182v_3.68

vipraḥ spṛṣṭo niśāyāṃ tūdakyayā patitena vā /
divā ''nītena toyena snāpayed agnisaṃnidhau // YamS-182v_3.69

divā caivārkasaṃspṛṣṭaṃ rātrau nakṣatradarśanāt /
saṃdhyayor ubhayor vā 'pi pavitraṃ sarvadā jalam // YamS-182v_3.70

iti śrīyāmye dharmaśāstre tṛtīyo 'dhyāyaḥ ||

adhyāya 4

khātaṃ vāpī tathā kūpapāṣāṇe śastraghātite /
yaṣṭyā tu ghātite caiva mṛtpiṇḍānyeva sādhayet // YamS-182v_4.1

govadhe caiva yat pāpaṃ balīvardasya caiva hi /
prāyaścittaṃ bhavet tatra striyā vā puruṣasya vā // YamS-182v_4.2

khāte ca patitā yā gauḥ kūpe vā cāvaṭe 'pi vā /
āśaivālakuṇḍe vā 'pi śastraghātena caiva hi // YamS-182v_4.3

yaṣṭyā tu patitā yā gaur balīvardo mṛto 'pi vā /
vatso vatsataro vā 'pi prāyaścittī bhaven naraḥ // YamS-182v_4.4

nārī vā 'pi kumāro vā prāyaścittād viśudhyati /
pāpī prakhyāpayet pāpaṃ dattvā dhenuṃ tathā vṛṣam // YamS-182v_4.5

pracchannapāpino ye syuḥ kṛtaghnā duṣṭacāriṇaḥ /
narakeṣu ca pacyante yāvad ābhūtasaṃplavam // YamS-182v_4.6

tasmāc ca pāpinā grāhyaṃ prāyaścittaṃ yathā tathā /
pramādāc ca hatā yena kapilā vā tathetarā // YamS-182v_4.7

yathā brahmavadhe pāpaṃ kapilāyā vadhe tathā /
balīvarde 'pi ca tathā prāyaścittaṃ samaṃ smṛtam // YamS-182v_4.8

rodhane bandhane caiva mṛtpiṇḍanavagomaye /
utkṛṣṭenāpi gohantā prāyaścittena śudhyati // YamS-182v_4.9

muṣṭyā vā nihatā yā gauḥ śakaṭe ripaṅkayoḥ /
govartapatitā gāvaḥ śvanadyām uttare 'pi vā // YamS-182v_4.10

etat te kathitaṃ sarvaṃ gavāṃ vighātam uttamam /
yatra yatra mriyed gauś ca prāyaścittaṃ pṛthak pṛthak // YamS-182v_4.11

vane ca patitā yā gauḥ pāmaratrāsaśaṅktitā /
mṛtā caiva yadā sā gauḥ prāyaścittī bhavec ca saḥ // YamS-182v_4.12

preṣitaḥ puruṣo vā 'pi prāyaścittaṃ ca yat smṛtam /
ābdikaṃ caiva śūdrasya vaiśyasya dviguṇaṃ bhavet // YamS-182v_4.13

triguṇaṃ kṣattriyasyaiva viprasyaiva caturguṇam /
goṣṭhe nivasanaṃ kāryaṃ goghno 'ham iti vācayet // YamS-182v_4.14

kaṣṭena vartamāno 'pi kālenaiva śucir bhavet /
gavāṃ madhye vased rātrau divā gā vai? (JN) hy anuvrajet // YamS-182v_4.15

na strīṇāṃ vapanaṃ kuryān na ca govrajanaṃ smṛtam /
na ca goṣṭhe vased rātrau na kuryād vaidikīṃ śrutim // YamS-182v_4.16

sarvān keśān samucchritya cchedayed aṅguladvayam /
evam eva tu nārīṇāṃ śiromuṇḍāpanaṃ smṛtam // YamS-182v_4.17

sūtake mṛtake caiva vidhiṃ prabrūhi no yama /
jātake vartamāne 'pi mṛtakaṃ ca yadā bhavet // YamS-182v_4.18

ko vidhiḥ sa vinirdiṣṭaḥ kathayasva yathā tatham /
evam ukto hi bhagavān yamaḥ prāha yathā tatham // YamS-182v_4.19

jātake naiva mṛtakaṃ kṣayaṃ yāti na saṃśayaḥ /
pūrvavratam anirdiṣṭaṃ mayā ca sūtakaṃ bhavet // YamS-182v_4.20

sūtakena na lipyeta iti prāha svayaṃ yamaḥ /
sūtakena na lipyeta vrataṃ saṃpūrṇatāṃ vrajet // YamS-182v_4.21

śrāddhaṃ dānaṃ tapo yajño devatārādhanaṃ tathā /
brahmahā ca surāpaś ca svarṇasteyī gurudruhaḥ // YamS-182v_4.22

saṃsargī pañcamo jñeyas tatsamo nātra saṃśayaḥ /
eteṣu dvādaśābdaṃ ca prāyaścittaṃ vidhīyate // YamS-182v_4.23

tathā pātakināṃ caiva ṣaḍabdaṃ caiva saṃsmṛtam /
upapātakināṃ caiva tripañcābdaṃ vidhīyate // YamS-182v_4.24

prājāpatyais tribhiḥ kṛcchraṃ kṛcchraṃ vai dvādaśābdikam /
ekabhaktaṃ tathā naktam upavāsam athāpi vā // YamS-182v_4.25

etad dinacatuṣkeṇa pādakṛcchraś ca jāyate /
tripādakṛcchro vijñeyaḥ pāpakśayakaraḥ smṛtaḥ // YamS-182v_4.26

dharmaśāstrānusāreṇa prāyaścittaṃ manīṣibhiḥ /
dātavyaṃ pāpamuktyarthaṃ prāṇināṃ pāpakāriṇām // YamS-182v_4.27

anutāpo yadā puṃso bhaved vai pāpinaḥ kila /
prāyaścittaṃ tadā deyam ity āha bhagavān yamaḥ // YamS-182v_4.28

ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
prāyaścittī bhavet pūtas tat pāpaṃ parṣadaṃ vrajet // YamS-182v_4.29

tasmāc chāstrānusāreṇa prāyaścittaṃ vidhīyate /
aṣṭaśālyāṃ mṛtā ye ca ye ca strīsūtake mṛtāḥ // YamS-182v_4.30

draṃṣṭrābhir bhakṣitā ye ca ye ca ātmahano janāḥ /
aṣṭaśālyāṃ mṛto vipraḥ prāyaścittaṃ tu bandhubhiḥ // YamS-182v_4.31

kāryaṃ tu ābdikaṃ caiva tathā strīṇāṃ ca dāpayet /
śuddhyarthaṃ nānyathā bhāvyam ity āha bhagavān yamaḥ // YamS-182v_4.32

durmṛtyumaraṇaṃ prāptā ye 'py adhogatim āgatāḥ /
teṣāṃ śuddhyartham evātra dvitryabdaṃ hi viśiṣyate // YamS-182v_4.33

brāhmaṇakṣattriyaviśāṃ śūdrānāṃ cāntyajātinām /
tāratam yena dātavyam iti prāha svayaṃ yamaḥ // YamS-182v_4.34

patitānāṃ ca viprāṇāṃ tathā strīṇāṃ vigarhitam /
kathaṃ śuddhir bhavet tāsāṃ teṣāṃ caiva viśeṣataḥ // YamS-182v_4.35

vyabhicārād ṛtau śuddhiḥ strīṇāṃ caiva na saṃśayaḥ /
garbhe jāte parityāgo nānyathā mama bhāṣitam // YamS-182v_4.36

duṣṭastrīdarśanenaiva pitaro yānty adhogatim /
ghṛtaṃ yonyāṃ kṣiped ghoraṃ parapuṃsagatā hi yā // YamS-182v_4.37

havanaṃ ca prayatnena gāyatryā cāyutatrayam /
brāhmaṇān bhojayet paścāc chatam aṣṭottareṇa hi // YamS-182v_4.38

vidhavā caiva yā nārī puṃsopagatasevinī /
tyājyā sā bandhubhiś caiva nānyathā yamabhāṣitam // YamS-182v_4.39

patitasya ca viprasya anutāparatasya ca /
pāpāc caiva nivṛttasya prāyaścittī bhavet tadā // YamS-182v_4.40

tāratam yena dātavyaṃ prāyaścittaṃ yathā vidhi /
sakāmo hi yadā vipraḥ pāpācāraparo bhavet // YamS-182v_4.41

diṣṭyā nivṛttapāpaughaḥ prāyaścittī tadārhati /
tathā kṣattriyavaiśyau vā śūdro vā 'pi yathā kramāt // YamS-182v_4.42

vidhav āgamane pāpaṃ sakṛc caiva tu yad bhavet /
asakṛc ca yadā jñātvā prāyaścittaṃ pravartate // YamS-182v_4.43

asakṛd gamanāc caiva carec cāndrāyaṇadvayam /
sakṛd gamane yat pāpaṃ prājāpatyadvayena hi // YamS-182v_4.44

punarbhūr vikṛtā yena kṛtā vipreṇa caiva hi /
vinā śākhāprabhedena punarbhūr bhaṇyate hi sā // YamS-182v_4.45

savarṇaś ca savarṇāyām abhiṣikto yadā bhavet /
brāhmaṇaḥ kāmalubdho 'pi śrāddhe yajñe ca garhitaḥ // YamS-182v_4.46

kṣattriyo brāhmaṇīsaktaḥ kṣattriṇyāṃ viśa eva vā /
vaiśyāyā gamane śūdraḥ patitāyā bhavān yathā // YamS-182v_4.47

prātilomye mahatpāpaṃ pravadanti manīṣiṇaḥ /
prāyaścittaṃ cā ''nulomye na bhavaty eva cānyathā // YamS-182v_4.48

mānasaṃ vācikaṃ caiva kāyikaṃ pātakaṃ smṛtam /
tasmāt pāpād viśuddhyarthaṃ prāyaścittaṃ dine dine // YamS-182v_4.49

prātah saṃdhyāṃ sanakṣatrām upāsītaiva yatnataḥ /
madhyāhne ca tathā raudrīṃ sāyaṃ caiva tu vaiṣṇavīm // YamS-182v_4.50

trividhaṃ pāpaśuddhyarthaṃ saṃdhyopāsanam eva ca /
saṃdhyāhīno hi yo vipraḥ snānahīnas tathaiva ca // YamS-182v_4.51

snānahīno malāśī syāt saṃdhyāhīno hi bhrūṇahā /
naśyet pāpaṃ hi yāṃ dhyātur upāsanaparo hi saḥ // YamS-182v_4.52

brahmalokaṃ vrajaty eva nānyathā yamabhāṣitam /
vidyāt apobhyāṃ saṃyuktaḥ śāntaḥ śucir alampaṭaḥ // YamS-182v_4.53

alubhdāhlādaniṣpāpā bhūdevā nātra saṃśayaḥ /
pātrībhūtāś ca vijñeyā viprās te nātra saṃśayaḥ // YamS-182v_4.54

tebhyo dattam anantaṃ hi ity āha bhagavān yamaḥ /
kukarmasthās tu ye viprā lolupā vedavarjitāḥ // YamS-182v_4.55

saṃdhyāhīnā vratabhraṣṭāḥ piśunā viṣayātmakāḥ /
tebhyo dattaṃ niṣphalaṃ syān nātra kāryāvicāraṇā // YamS-182v_4.56

pratigrahe saṃkucitā yadānyātaiyavidhṛtā |
bhūmidarśanāt pāpamocakā kṛtatretādvāpare kalau nauvarvīroṣitaḥ || YamS-182v_4.57

rājapratigrahāt sarvaṃ brahmavarcasam eva ca /
naśyatīti na saṃdeha ity āha bhagavān yamaḥ // YamS-182v_4.58

rājñāṃ pratigrahas tyājyo lokatrayajigīṣubhiḥ /
rājñaḥ pratigrahāc caiva brāhmaṇyaṃ hi vilupyate // YamS-182v_4.59

gāvo dūrapracāreṇa hiraṇyaṃ lobhalipsayā /
strī vinaśyati garbheṇa brāhmaṇo rājasevayā // YamS-182v_4.60

sevakāś cāpi viprāṇāṃ rājñāṃ sukṛtanāmabhiḥ /
kumbhīpākeṣu pacyante yāvad ābhūtasaṃplavam // YamS-182v_4.61

asevyāsevino viprā ayājyānāṃ ca yājakāḥ /
apāṅktās te ca vijñeyāḥ sarvadharmabahiṣkatāḥ // YamS-182v_4.62

iti śrīyāmye dharmaśāstre caturtho 'dhyāyaḥ ||

adhyāya 5

ataḥ paraṃ pravakṣyāmi śṛṇudhvaṃ munipuṅgavāḥ /
sarveṣām antyajātīnāṃ varṇādīnāṃ yathā kramam // YamS-182v_5.1

strīsaṃparkādikaṃ sarvaṃ jātam antyajasaṃjñakam /
yonisaṃkarajaṃ sarvaṃ varṇataś cāpi sarvaśaḥ // YamS-182v_5.2

viprakṣattriyaviṭśūdrāvarṇijātyeṣv anukramāt /
ete brāhmaṇakutsāḥ syus tasmād brāhmaṇyam uttamam // YamS-182v_5.3

vedācārarato vipro vedavedāṅgapāragaḥ /
tair apy anuṣṭhito dharma uktaś caiva viśeṣataḥ // YamS-182v_5.4

kārye caiva viśeṣeṇa tribhir varnair atandritaḥ /
balād dāsī kṛtā ye ca mlecchacāṇḍāladasyubhiḥ // YamS-182v_5.5

aśubhaṃ kāritāḥ karma gavādiprāṇihiṃsanam /
prāyaścittaṃ ca dātavyaṃ tāratam yena vā dvijaiḥ // YamS-182v_5.6

śrāddhakāle yadā jātā patnī yasya rajasvalā /
prasūtā vā na kārya ca daivikaṃ paitṛkaṃ tathā // YamS-182v_5.7

brāhmaṇā mantritāś caiva kṣaṇitā vā prayatnataḥ /
uddiśya pitṛpākaṃ ca kāryaṃ paitṛkam eva tat // YamS-182v_5.8

āśaucaṃ na bhavaty eva nātra kāryā vicāraṇā /
prasthāne vā pitā tasya pañcatvaṃ ca gato bhavet // YamS-182v_5.9

śrāddhādikām tu putreṇa ajñātena kṛtaṃ yadā /
kanyā pradānasamaye śrutavān pitaraṃ mṛtam // YamS-182v_5.10

kanyādānaṃ ca tat kāryaṃ vacanād bhavati kṣamaḥ /
pituḥ pātrādikaṃ karma paścāt sarvaṃ yathā vidhi // YamS-182v_5.11

ajñānāc ca kṛtaṃ sarvaṃ daivikaṃ paitṛkaṃ ca yat /
jātake mṛtake vā 'pi tat sarvaṃ saphalaṃ bhavet // YamS-182v_5.12

vyāsenoktasmṛtau svakīye ajñānāt pitari mṛte yadā jñātu sadaiva kāryaṃ pitṛkam eva vā // (YamS-182v_5.13)

aneke yasya ye putrāḥ saṃsṛṣṭā hi bhavanti ca /
jyeṣṭhena hi kṛtaṃ sarvaṃ saphalaṃ paitṛkaṃ bhavet // YamS-182v_5.14

vaidikaṃ ca tathā sarvaṃ bhavaty eva na saṃśayaḥ /
pṛthak piṇḍaṃ pṛthak śrāddhaṃ vaiśvadevādikaṃ ca yat // YamS-182v_5.15

bhrātaraś ca pṛthak kuryur nāvibhaktāḥ kadācana /
aputrasya ca putrāḥ syuḥ kartāraḥ sāṃparāyaṇāḥ // YamS-182v_5.16

saphalaṃ jāyate sarvām iti śātātapo 'bravīt /
na ca datto 'pyahīno 'tisnehena ca tathā 'paraḥ // YamS-182v_5.17

balād gṛhīto baddhaś ca bandhubhir datta eva ca /
bhrātuḥ putro mitraputraḥ śiṣyaś caiva tathaurasaḥ // YamS-182v_5.18

aputrasya ca vijñeyā dāyādā nātra saṃśayaḥ /
navaite putravatpālyāḥ paralokapradā hy amī // YamS-182v_5.19

aurasena samā jñeyā vacasoddālakasya ca /
idānīṃ bhāganirṇayam ṛṣiḥ śātātapo 'bravīt // YamS-182v_5.20

jyeṣṭhena vā kaniṣṭhena vibhāgasya vinirṇayaḥ /
samabhāgapradātā ca aputrebhyo na saṃśayaḥ // YamS-182v_5.21

samabhāgo grahītavyaḥ putramatyā sadaiva hi /
pitṛbhyo bhrātṛputrebhyo dāyādebhyo yathā kramāt // YamS-182v_5.22

adhikasya ca bhāgau dvau itarebhyaḥ? (JN) samāsataḥ /
ādhau pratigrahe krānte pūrvā tu balavattarā // YamS-182v_5.23

sarvesv eva vivādeṣu balavaty uttarā kriyā /
samavidyottaraṃ caiva pratyavaskandanaṃ tathā // YamS-182v_5.24

pūrvaṃ nyāsavidhiś caiva uttaraḥ syāc caturvidhaḥ /
sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ // YamS-182v_5.25

pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ /
asākṣivyavahāreṣu divyaṃ deyaṃ yathā vidhi // YamS-182v_5.26

iti śrīyāmye dharmaśāstre pañcamo 'dhyāyaḥ |

samāpteyaṃ bṛhadyamasmṛtiḥ ||