This file is an html transformation of sa_vizvanAthakavirAja-sAhityadarpaNa-comm.xml with a rudimentary header. For a more extensive header please refer to the source file.
Data entry: members of the Sansknet Project
Contribution: members of the Sansknet Project
Date of this version: 2020-07-31
Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
This file has been created by mass conversion of GRETIL's Sanskrit corpus from visah_cu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:
Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana
Input by members of the Sansknet project
(http://sansknet.ac.in)
This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks
The text is not proof-read!
NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi
kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo,
ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.
This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā
samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998
ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!
BOLD for karikas
prathamaḥ paricchedaḥ
granthārambhe nirvinghena prāripsitaparisamāptikāmo vāṅmayādhikṛtatayā vāgdevatāyāḥ sāṃmukhyamādhatte--
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) vīkṣya kaustubhagataṃ nijabimbaṃ hṛdratānyavanitājanabuddhyā /
mānamāśritavatīṃ nijakāntāṃ cintayāmyanunayantamanantam // 1. //
dṛṣṭvā bhūritadhvaniprabhṛtikālaṅkāraśāstraṃ muhu- stanmūlañca visṛṣṭamarthamakhilaṃ
kāvyaprakāśasya ca /
sāhityottaradarpaṇaṃ viśadayannāndayan sajjanān bhaṭṭācāryyamaheśvaro vitanute vijñāpriyāṃ
ṭippaṇīm // 2 //
śaradindvityādi svīyaślokaṃ granthakṛdutthāpayati--granthārambha iti / granthasya prakṛtagranthasya sāhityadarpaṇākhyasya, ārambhe ārambhakāle, vāgdevatāyāḥ sāmmukhyāmānukūlyamādhatte janayatī arthaḥ / atra granthakṛdeba karttā bodhyaḥ / ārambhakālasya sthūlatvād yogyatāvaśāt tatpūrvakāle eva sāmmukhyādhānaṃ bodhyam / na ca śloke sāmmukhyādhānabodhakābhāvāt kathamidamābhāṣitamiti vācyam, śaradindvityādi tatsaundaryyakathanarūpastutyā svacetasi tamonāśār'tha prakāśanaprārthanayā ca tallābhāt, stutasyānukūlatvaniyamāt tadānukūlyaṃ pratyevābhīṣṭhaprārthanācca cetasyarthaprakāśe satyapi vighnād granthasya samāptirna bhavatītyate / nirvighnaparisamāptirapi tatsāmmukhyāt kāmanīyetyata āha- nirvighneneti / samāptimātrasya laukikāraṇādhīnatve 'pi tadvighnavighāto devatānukūlyādeveti vighnābhāvaviśiṣṭhasamāpti kāmanayāpi vighnābhāvarūpaviśeṣaṇāṃśo viṣayīkriyate ahaṃ sukhī syāmiti kāmanayā sukhaṃśā iva / prāripsitagranthaparisamāptirūpe phale 'nyadevatāpekṣayā tasyāḥ śīghnakāritvapratipādanāya tadviśeṣaṇamāha--vāṅmayeti--svārthe mayaṭ / vāgadhikṛtāyā ityarthaḥ / vastutastu vāṅmayādhikṛtatayeti prāmāṇikaḥ pāṭhaḥ / tathā ca vāgātmakasya granthasya nirvighnaparisamāptirūpaṃ phalaṃ vāgadhikāriṇyā śīghraṃ dātuṃ śakyameveti darśitam /
Locanā:
(lo, a) praṇamāmi parāṃ devīṃ mūlādhāradhṛtodayām /
yādvivarttamimaṃ kṛtsnnaṃ prapañcaṃ paricakṣate // 1 //
āsīt kapiñjalakulakṣīrākūpāracandramāḥ trikaliṅgadhipadharādhāmadhīsacivaḥ kṛtī // 2 //
aśeṣabhāṣāramaṇībhujaṅgaḥ sāhityavidyarṇavakarṇadhāraḥ /
dhvanyadhvaniprauḍhadhiyāṃ purogaḥ śrīvaśvanāthaḥ kavicakavartto // 3 //
svalpākṣaraḥ subodhārthaḥ pradhvastāśeṣaḍhūṣaṇaḥ /
sāhityadarpaṇo nāma granthastena vinirmitaḥ // 4 //
pāraṃ sāhityavidyābdhergantuṃ vāñchanti ye kṣitau kṛtireṣā taristeṣāṃ viśvanāthamahākaveḥ // 5 //
śravyābhineyālaṅkāratattvaṃ satkavisammatam /
yadihāsti tadanyatra yannehāsti na tat kvacit // 6 //
asya satkavivāggumphajīvātoḥ kṛtināṃ mude /
mayā vidhīyate ṭīkā durbodhārtha-vebodhainī // 7 //
iha khalu sūtrāṇāmevārthaṃ vṛttyā viśadīkurvan granthādau vighnavighātāya avigītasadācāraparamparāprāptatayā svābhīṣṭadevatārādhanena sammukhīkaraṇasūcikāṃ kārikāmavatārayati-grantheti / vinghaḥ pratibandhakaduritasadbhāvaḥ pravarttakasukṛtaviraho vā, tasya abhāvaḥ-nirvingham, avyayībhāvaḥ / prāripsitaṃ prārabdhumiṣṭaṃ dṛśyaśravyakāvyanirūpakaṃ prameyajātam, tasya parisamāptiryāvadvivakṣitārthasyāskhalanapūrvakaṃ samāpanam / vāṅmayetyanena svaśāstravidheyavagvaibhavadātṛtayā hmādidevārādhyatvena bhagavatyāḥ prakṛtārthanirvāhakatvaṃ sūcitam /
********** END OF COMMENTARY **********
śaradindusundararuciścetasi sā me giraṃ devī /
apahṛtya tamaḥ saṃtatamarthānakhilānprakāśayatu // VisSd_1.1 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) śaradindvityādi / śaradinduvat sundararuciḥ, sā prasiddhāgirāṃ devī sarasvatī, me mama cetasi santataṃ vistṛtaṃ, tamaḥ tamastulyamajñānam, apahṛtya, akhilān mayā vakṣyamāṇān arthān prakāśayatvityarthaḥ / atrādye pāde luptopamāmahimnā śaradindorapi sundararucitvaṃ santataṃ tamaḥ padārthāndhakāranāśakatvaṃ ghaṭapaṭādyakhilārthaprakāśakatvaṃ ca siddhyati / tathā ca ebhiḥ sādharmyaiḥ śaradindugīrdevyorupamānopameyabhāva iti bodhyam /
Locanā:
(lo, ā) śaradītyādi-śaradindusundararucereva śaradindoḥ sundararucirityadhyavasānā / seti tacchabdāccaturānanādivāgvaibhavādidātṛtayā prasiddhā / tamo 'jñānamamdhakāraśca, arthān-vivakṣitaprameyān ghaṭapaṭāṃśca /
********** END OF COMMENTARY **********
asya granthasya kāvyāṅgatayā kāvyaphalaireva phalavattvamiti kāvyaphalānyāha--
caturvargaphalaprāptiḥ sukhādalpadhiyāmapi /
kāvyādeva yatastena tatsvarūpaṃ nirūpyate // VisSd_1.2 //
caturvargaphalaprāptihi kovyato "rāmādivatpravatitavyaṃ na rāvaṇādivat" ityādiḥ kṛtyākṛtyapravṛttinivṛttyupadeśadvāreṇa supratītaiva /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) kāvyāṅgatayeti---kāvyavicārakatvena tadaṅgatā / caturvargā dharmārthakāmamokṣāḥ, tadrūpasya phalasya prāptirityarthaḥ / kāvyasya caturvargaphalaprāpakatvaṃ darśayati--rāmādivaditi / pravṛttinivṛttyupadeśadvāreṇeti--pravṛttyupadeśena pravṛttasya dharmotpattiḥ sākṣādeva, nivṛttyupadeśena nivṛttasya dharmotpattiḥ pratibandhakaduritānutpattyā ca, dvedhāpi teṣāṃ prāpakatvam / pravṛttijanyadharmāttu sākṣādevārthādayaḥ /
Locanā:
(lo,i) "prayojanamanuddiśya na mando 'pi pravarttate"iti nibadhyamānakāvyaparīkṣāśāstrasya prayojane vatkavye "aṅginaḥ phalenaivāṅgasya phalavattā"iti nyāyāt utkāṃ kāvyaphalapratipādikāṃ dvitīyakārikāmavatārayati-asyeti / kāvyāṅgatvaṃ kāvyaparīkṣāśāstratvāt /
catvāro vargāḥ dharmārthakāmamokṣāḥ /
kṛtyākṛtyapravṛttītyanena kāvyasya śāstratvaṃ pradarśitam /
yadāhuḥ "pravṛttirvā nivṛttirvā nityena kṛtakena vā /
puṃsāṃ yenopadiśyeta tacchāstramiti kathyate //
nanu kathaṃ kavinoptāditetivṛttānāṃ mālatīmādhavaratnāvalīmṛcchakaṭikādīnāṃ svābhidheyeṣu
prāmāṇyam ? nacāpramāṇarūpasya śabdasya śāstratvamiti cedatrāha--- "suvidagdhapramā
kāvyaṃ pramāṇaṃ sarvabheva naḥ /
svaprakāśarasāsvādapramitiprabhavaṃ yataḥ" //
iti / natu prakārabhedāḥ prahelikā vyahgyārthaviśiṣṭhā nīrasā vākyaviśeṣāḥ / yathā- ke dārapoṣaṇaratāḥ kā śītalāmbuvāhinī gaṅgā /
kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam "iti /
atra hi praśnarūpor'tho vācyaḥ, uttararūpaśca vyaṅgyaḥ /
taśvāvinibaddhavibhāvādijñānasya bāṣpāropitadhūmajñānādestāttvikadhūmadhvajādijñāpakatvavat
rasapramityabupapādakatvamiti cettatrāpyāha---"śarīrādivivatkātmatattvabhāvanayā yathā
/
tattvato 'pramayāspaṣṭa-tattvasākṣātkṛtiḥ pramā //
asatyamullikhantyāpi vibhāvādidhiyāmuyā /
tadvadeva rasādīnāṃ vyaktiḥ prakaraṇādiṣu" //
iti / iha ca nyāyo 'yamanvācayaḥ, prakaraṇādi pramāṇaṃ rasāsvādajanakatvāt kāvyatvādvā, yadevaṃ tadevaṃ, yathā rāmāyaṇādi, tathā cedaṃ, tasmāttatheti /
na yadevaṃ na tadevaṃ yathā praheliketi /
nanu rasarūpapramāṇatvepi prakaraṇādeḥ ratyāsvādānantaramasadbhūtatvenārthānarthopadarśanābhāvāddhitāhitapravṛtt
inivṛttikāritvaprayojitaṃ kathaṃ hi śāstratvamiti na vācyam /
tathā hi-- "lokaprasiddho vyutpādo nāṭakādyavalokanāt /
kāryyadarśanatastasyānuguṇā hetukalpanā"iti nyāyena satyāsatyatvaṃ varṇanābalāt
//
"sphuratā, tena vṛttena vyutpattirjāyate nṛṇām /
satyāsatyatvajijñāsā rasādeścariteṣvapi //
vyutpattikālenaivāsti tayā pāścātyayā tvalam /
"kāko 'sti vāṭikāmadhye"iti bālavibhīṣikā //
svārthaṃprāmārāyahīnāpi na kiṃ vyutpattisādhanam /
rasasya jñānarūpatvaṃ tādātmyāditi vakṣyate //
nacāpramārasajñānaṃ śuktau rajatadhīriva /
tasmin na jāyate bādho yasmādauttarakālikaḥ," //
********** END OF COMMENTARY **********
uktaṃ ca (bhāmahena)--
"dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
karoti kīrtiṃ prītiṃ ca sādhukāvyaniṣevaṇam" //
iti / kiñca kāvyāddharmaprāptirbhagavannārāyaṇacaraṇāravindastavādinā, "ekaḥ śabdaḥ suprayuktaḥ samyagjñātaḥ svarge loke kāmadhugbhavati" ityādivedavākyebhyaśca suprasiddhaiva / arthaprāptiśca pratyakṣasiddhā / kāmaprāptiścārthadvāraiva / mokṣaprāptiścaitajjanyadharmaphalānanusaṃdhānāt, mokṣopayogivākye vyutpattyādhāyakatvācca /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) kalā vaidagdhī, vaicakṣaṇyaṃ pravarttakaṃ jñānaṃ pravṛttyupadeśāt, etajjanyaphalānanusandhānāditi--tatra phalaṃ kāśīprāptiryogābhyāsaśca, vyutpattyādhāyakatvāditikāvyasthasaṃskṛtadarśanād vyutpatteḥ / etāni ca phalāni kāvyaviśeṣāṇāmeva / tathā ca samastakāvyaprayojanam--"kāvyaṃ yaśaser'thakṛteṭha iti yat kāvyaprakāśakāreṇoktaṃ tacca "karoti kīrttiṃ prītiṃ ca" ityatraivoktam, samastakāvyaphalena tenaivāsya phalavattvaṃ bodhyam,
Locanā:
(lo,ī) suprayuktaḥ vyākaraṇāvirodhenoktaḥ / mokṣopayogivākyaṃ śrutyādi / tatra vyutpattyādhāyakatvaṃ padapadārthasambandhabodhakatvāt /
********** END OF COMMENTARY **********
caturvargaprāptirhi vedaśāstrebhyo nīrasatayā duḥkhādeva pariṇatabuddhīnāmeva jāyate / paramānandasadohajanakatayā sukhādeva sukumārabuddhīnāmapi punaḥ kāvyādeva /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) nanu caturvargaphalasādhake vedaśāstre sati kimarthaṃ lokaḥ kāvye pravarttatāmityata āha--caturvargaphalaprāptiriti /
Locanā:
(lo, u) sukhādityādi vivṛṇoti-caturvargeti / paramānando rasādirūpaḥ tatsandoho vigalitavedyāntararasatatistajjanakatvādyupacārāt / sukumāramatayaḥ sukhaikapravaṇāḥ rājaputraprabhṛtayaḥ / pariṇatabuddhayaḥ śrutyādyabhyāsabdhakleśāḥ /
********** END OF COMMENTARY **********
nanu tahi pariṇatabuddhibhiḥ satsu vedaśāstreṣu kimiti kāvye yatnaḥ karaṇīya ityapi na vaktavyam / kaṭukauṣadhopaśamanīyasya rogasya sitaśarkaropaśamanīyatve kasya vā rogiṇaḥ sitaśarkarāpravṛttiḥ sādhīyasī na syāt ? kiñca kāvyasyopādeyatvamagnipurāṇe 'pyuktam--
"naratvaṃ durlabhaṃ loke vidyā tatra sudurlabhā /
kavitvaṃ durlabhaṃ tatra śaktistatra sudurlabhā" //
iti /
"trivargasādhanaṃ nāṭyam" iti ca /
viṣṇupurāṇe 'pi--
"kāvyālāpāśca ye kecidrītakānyakhilāni ca /
śabdamūtidharasyaite viṣṇoraṃśā mahātmanaḥ" //
iti / tena hetunā tasya kāvyasya svarūpaṃ nirūpyate / etenābhidheyaṃ ca pradarśitam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) evaṃ cābhidheyaṃ ceti / nirūpaṇārthaṃ kāvyasya etadgranthābhidheyatvāt /
Locanā:
(lo, ū) śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na prasaret, prasṛtaṃ vā upahasanīyaṃ syāt / nāṭyamabhineyaṃ nāṭakādi / kāvyaparīkṣaṇaṃ didarśayiṣuḥ prācīnakāvyalakṣaṇeṣu prameyavirodhaṃ darśayannāha--tat kiṃ svarūpamityāha--"tadadoṣāviti" taditi kāvyam, doṣāḥ śrutikaṭvādayaḥ, guṇā mādhuryyādayaḥ, kvāpyanalaṅkṛtītyanena sarvatra sālaṅkārau śabdārthau kāvyam, kvacittu sphuṭālaṅkāravirahe 'pi na kāvyatvahāniriti /
********** END OF COMMENTARY **********
tatkiṃsvarūpaṃ tāvatkāvyamityapekṣāyāṃ kaścidāha-- "tadadoṣau śabdārthau saguṇāvanavālaṃkṛtī punaḥ kvapi" iti / etaccintyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) kaściditi kāvyaprakāśakāra ityarthaḥ /
********** END OF COMMENTARY **********
tathāhi--
yadi doṣarahitasyaiva kāvyatvāṅgīkārastadā--
"nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ so 'pyatraiva nihanti rākṣasakulaṃ
jīvatyaho rāvaṇaḥ /
dhigdhikchakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ
kimebhirbhujaiḥ" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) nyakkāro hyayameveti--śrīrāmākrāntalaṅkasya rāvaṇasya viṣādoktiriyam, me yadarayaḥ ayameva nyakkāraḥ / tapasvibhakṣakasya mama ekastāpaso 'ririti, atyantanyakkāratvāt, āstāṃ so 'pi sindhorudīcītīre kharadūṣaṇādihantā, so 'pyatraiva nihanti rākṣasakulaṃ natu dvitrirākṣasān / aho āścaryamevaṃ nyakkāro 'pi rāvaṇo jīvatīti / bhavatu vā mama daivasya prātikūlyādevaṃ, śakrasya jetāram arthāt meghanādaṃ mama putraṃ dhik dhik, tathā prabodhitavatā prabodhitaṃ prabodhaḥ tadvatā bhāvaktantatvena prabodhavatā kumbhakarṇena vā kiṃ phalamityarthaḥ / natvatra ktavatuḥ, tasya karmaṇyanabhidhānāt, tathā mama bhujairvāpi kim ? kīdṛśaiḥ, mama viluṇṭhane svargo 'pi grāmaṭikā svalpagrāmaḥ, tadviluṇṭhanena vṛthocchūnaiḥ niṣphalamudbhaṭaiḥ /
Locanā:
(lo, ṛ) nyakkāra iti-etadrāmabhadreṇābhibhūyamānasya rāvaṇasya nirvedavākyam / kṣudro grāmo grāmaṭikā / viluṇṭhanaṃ vidhūnanam /
********** END OF COMMENTARY **********
asya śalokasya vidheyāvimarśadoṣaduṣṭatayā kāvyatvaṃ na syāt / pratyuta dhvani(sa) tvenottamakāvyatāsyāṅgīkṛtā, tasmādavyāptirlakṣaṇadoṣaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) vidheyāvimarśeti--vidheyasya nyakkārasyoddeśyādarimattvāt pūrvanipātāt "anuvādyamanuktvaina vidheyamudīrayet" iti niyamāt / anubhavabalādeṣa niyamaḥ / kāvyatvaṃ na syāditi--natviṣṭhāpattirityata āha--pratyuteti / aṅgīkṛteti sarvairiti śeṣaḥ / na kevalaṃ kāvyaprakāśakṛtā, paraṃ sarvaiḥ / kāvyaprakāśakṛtā kāvyaprakāśe, "idamuttamamatiśayini vyaṅgye vācyād dhvanirbudhaiḥ kathitaḥ" ityanena lakṣaṇena dhvaniyuktatvādasya uttamakāvyatvasvīkārāt, tasmādavyāptidoṣa iti---atra doṣasāmānyābhāvo lakṣaṇaghaṭaka iti tadabhiprāyamunnīya idamuktam, tasya tu śābdabodhavighaṭakadoṣasāmānyābhāva evābhiprayaḥ / anyathā "tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayām" ityādiślekaḥ kākusahakṛtadhvanyudāharaṇatayoktvā kathaṃ tenaiva nyūnapadatvadoṣe udāhṛtaḥ / kathaṃ vā "kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakam" ityādiślekaḥ raudrarasodāharaṇatvenoktvāpi punaruktadoṣatve udāhṛtaḥ / tasmādavyāptipradarśanaṃ tadabhiprāyānavadhānādeva /
Locanā:
(lo, ṝ) vidheyāvimarśo 'vimṛṣṭavidheyāṃśaḥ / vṛthocchūnairityatra bhujāmucchūnatayā bṛthāttvasya tatkālamātrajātatvābhiprayeṇa vidheyatāṃ netumucitasya tatpuruṣasamāsena kavinā guṇībhāvaṃ nītatayā pūrvasiddhatvāt anuvādyatva-pratītiriti vidheyasya prādhānyenāvimarśaḥ, anirddaśaḥ / asya ślokasyāṅgīkṛtā pūrvācāryyairiti śeṣaḥ / dhvanitvaṃ hyatra pratipadamevāvabhāsate / tathā hi, ayamevetyanyayogavyavacchedasūcakasya evakārasya, me iti kākupadasya, araya iti bahuvacanasya, atraiveti sarvanāmnaḥ, nihanti jīvatīti tiṅaḥ, aho ityavyayasya, rāvaṇa iti tat tat viśeṣārthāntarasaṃkamitavācyapadasya, dhik dhik iti dvirukteḥ, śakajitamiti tācchīlyavihitakkippratyayasya, grāmaṭiketi karūpatadvitasya, viṭhṭhuṇaṭhaneti vyupasargasya, bhujairiti bahuvacanasya tadvyañjakaviśeṣatvāt asaṃlakṣyakamo dhvaniścātra svāmānanānnirvedākhyaḥsaṃcāribhāvaḥ / tasmādavyāptiḥ / dhvanikārādibhiḥ dhvanitvenottamakāvyatvasyāṅgīkārāt samanantaraśleke tadadoṣaviti lakṣaṇāvyāpanāt /
********** END OF COMMENTARY **********
nanu kaścidevāṃśo 'tra duṣṭo na punaḥ sarvo 'pīti cet, tarhi yatrāṃśe doṣaḥ so 'kāvyatvaprayojakaḥ, yatra dhvaniḥ sa uttamakāvyatvaprayojaka ityaṃśābhyāmubhayata ākṛṣyamāṇamidaṃ kāvyamakāvyaṃ vā kimapi na syāt / na ca kaṃcidevāṃśaṃ kāvyasya dūṣayantaḥ śratiduṣṭādayo doṣāḥ, kiṃ tarhi sarvameva kāvyam / tathāhi-- kāvyātmabhūtasya rasasyānapakarṣakatve teṣāṃ doṣatvamapi nāṅgīkriyate / anyathā nityadoṣānityadoṣatvavyavasthāpi na syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) svadattadoṣaṃ ca svodbhāvitasiddhāntena uddhartumāśaṅkate--nanviti / taddūṣayati--cettarheti / nanvaṃśaviśeṣasthitena doṣeṇa aparāṃśādūṣaṇāttadaṃśe kāvyatvaṃ doṣavadaṃśe cākāvyatvaṃ syādata āha--naceti / kiṃ tarhi samastameveti, samastasyaiva dūṣaṇe yuktimāha--tathā hi--anyatheti / kāvyātmabhūtarasādyadūṣaṇe 'pītyarthaḥ / nityadoṣānityadoṣeti / cyutasaṃskārādayaḥ samastarasāpakarṣakatvānnityāḥ, śrutiduṣṭatvaṃ tu katipayaśṛṅgarādirasāpakarṣatvādanityamityabhiyuktakṛtāṃ vyavasthāpi na syāt, tanmate rasāpakarṣakatvasya doṣatvaprayojakatvādityarthaḥ /
Locanā:
(lo, ḷ) kaścidevāṃśaḥ, vṛthocchūnairitti bhāvaḥ / idaṃ padyam, nanu padaikasyaiva viṣayasya viruddhadharmayogaḥ syāt / iha tu doṣasya yadaṅgasya dūṣakatvaṃ tasyākāvyatvam, dhvaneśca yasyotkarṣakatvaṃ tasyottamakāvyatvamiti dvayorna virodhaḥ ityāśaṅkyāha-na ceti /
kathamaṅgamātraniṣṭhasya doṣasya kāvyāpakarṣakatetyata āha-tathā hīti /
rasāpakarṣakāṇāmeva doṣatvāt, kathamevetyāha-anyatheti /
rasāpakarṣakatve 'pyadoṣatve, nityadoṣāścyutasaṃskṛtaprabhṛtayaḥ, teṣāṃ sakalarasāpakarṣakatvāt,
anityadoṣāḥ śrutikaṭuprabhṛtayaḥ tathā hiraudrādirase prarūḍhaśrutikaṭutvasya guṇatvam,
yathā mama tātapādānāṃ vijayanarasiṃhe--- "niḥśvāsodghātavātaprasaradhutakulāhāryyamudghṛṣṭadaṃṣṭrā-
jātajyotiḥ sphuliṅgaprakaraviracitolkānikāyābhiśaṅkāḥ /
arddhepārīndramarddhenaramahaha mahālokamālokya lokāḥ stokāstokāviśeṣāḥ śaraṇamupayayurvāridhiṃ
vāridhiṃ vā" //
********** END OF COMMENTARY **********
yaduktaṃ dhavanikṛtā--
"śrutiduṣṭādayo doṣā anityā ye ca darśitāḥ /
dhvanyātmanyeva śṛṅgāre te heyā ityudāhṛtāḥ" //
iti / kiñca evaṃ kāvyaṃ praviralaviṣayaṃ nirviṣayaṃ vā syāt, sarvathā nirdeṣasyaikāntamasaṃbhavāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) dhvanyātmanyeveti--dhvanikāvyasyātmabhūte śṛṅgāre ityarthaḥ / śṛṅgārapadaṃ cātra mādhuryyavadrasopalakṣakam / tena karuṇaśāntarasayośca te heyā ityarthaḥ / nanu nityatvānityatvaprayojakameva rasāpakarṣakānapakarṣakatvaṃ, doṣatāprayojakaṃ tu na rasāpakarṣakatvaṃ, kintvabhyuktoktittatsvarūpameva tatprayojakamityata āha--kiṃceti /
Locanā:
(lo, e) dhvanyātmani dhvanisvarūpa ityarthaḥ / nanūttamakāvyatvenāṅgīkṛtānāmapi sadoṣatve kāvyatvaṃ mābhūt ityāśaṅkyāha--kiñceti / evam adoṣaśabdarthayorekavākyatve /
********** END OF COMMENTARY **********
nanvīṣadarthe nañaḥ prayoga iti cettarhi "īṣaddoṣau śabdārthau kāvyam" ityukte nirdeṣayoḥ kāvyatvaṃ na syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) īṣadarthe naña iti---adoṣāviti naña ityarthaḥ / nirdeṣayoriti śabdārthayorityarthaḥ / prauḍhadoṣayostu kāvyatvābhāvasya iṣṭatvāditi bhāvaḥ / tathā ca nyakkāra ityādāvavyāptirna doṣaḥ / tayoḥ prauḍhadoṣavatoḥ kāvyatvābhāvāditi bhāvaḥ / lakṣaṇasya doṣaviśeṣābhāvaghaṭitatvena kaściddoṣa ityuktamavadheyam /
Locanā:
(lo, ai) nañaḥ adoṣāvitipadasthitasya / nirdeṣayoḥ kvacit kadācit kavinādoṣabhāvena nirmitayoḥ kāvyatvaṃ na syāt, īṣaddoṣatvakāvyalakṣaṇasya tatrāsambhavāt /
********** END OF COMMENTARY **********
sati saṃbhave "īṣaddoṣau" iti cet , etadapi kāvyalakṣaṇo na vācyam , ratnādilakṣaṇo kīṭānuvedhādiparihāravat / nahī kīṭānuvedhādayo ratnasya ratnatvaṃ vyāhantumīśāḥ kintūpādeyatāratamyameva kartum / tadvadatra śrutiduṣṭādayo 'pi kāvyasya /
uktaṃ ca--
"kīṭānuviddharatnādisādhāraṇyena kāvyatā /
duṣṭeṣvapi matā yatra rasādyanugamaḥ sphuṭaḥ" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) sati sambhava iti---sphuṭadāṣarahite kadācidīṣaddoṣasya sambhave satītyarthaḥ / uktañceti---yatra rasādīnāmasaṃlakṣyakramāṇām anugamaḥ sphuṭaḥ tatra duṣṭeṣvapi kīṭānuviddharatnādisādhāraṇyena kāvyatā matā ityarthaḥ /
Locanā:
(o) kīṭānuviddheti-sādhāraṇyena sāmānyena kāvyatāduṣṭeṣvapi mateti saṃbandhaḥ /
********** END OF COMMENTARY **********
kiñca / śabdārthayoḥ saguṇatvaviśeṣaṇamupapannam / guṇānāṃ rasaikadharmatvasya "ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ" ityādinā tenaiva pratipāditatvāt / rasābhivyañjakatvenopacārata upapadyata iti cet ? tathāpyayuktam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) evamadoṣāviti viśeṣaṇaṃ dūṣayitvā saguṇāviti viśeṣaṇaṃ dūṣayitumāha--kiñceti / tena guṇāśrayarasavyañjakatvarūpaparamparāsambandhena śabdārthayorguṇavattvopacāra ityarthaḥ / tathāpyuktaṃ guṇavattvaviśeṃṣaṇamityarthaḥ /
Locanā:
(lo, au) evamadoṣatvasya kāvyalakṣaṇatvaṃ dūṣayitvā saguṇatvasyāpi dūṣayati / anupapannam asambhavītyarthaḥ / rasaikadharmmatvasya rasabhātradharbhatvasya / tenaiva kāvyaprakāśakāreṇaiva / rasābhivyañjakatveneti / ayamarthaḥ-śabdārthau khalu prācīnoktarītyā nirbhitau rasābhivyañjakau bhavato 'pyanumatau; tena rasādirūpavyaṅgyarūpāṇāmapi mādhuryyārdānāṃ vyañjakarūpaśabdārthadharmatvenopacāraḥ / yadāha sa eva "guṇavṛttyā punasteṣāṃ sthitiḥ śabdārthayormatā"iti / maivamityāha--tathāpīti / upacārataḥ saguṇau śabdārthau kāvyamiti yaducyata ityarthaḥ /
********** END OF COMMENTARY **********
tathāhi-- tayoḥ kāvyasvarūpeṇābhimatayoḥ śabdārthayo raso 'sti, na vā ? nāsti cet, guṇavattvamapi nāsti, guṇānāṃ tadanvayavyatirekānuvidhāyitvāt / asti cet ? kathaṃ noktaṃ rasavantāviti viśeṣaṇam /
************* COMMENTARY *************
Locanā:
(lo, a) kuto 'yuktamityāha--tathā hīti / tayorupacārataḥ / saguṇayo raso 'sti naveti, ayamarthaḥ--rasasya sadbhāve eva kāvyatvaṃ tadabhāve veti / ādau tucchatayā dvitīyaṃ nirākaroti--nāsti cediti / tadanvayeti samānadharmatvāditi bhāvaḥ / raso 'stīti prathamapakṣaṃ dūṣayati--asti cediti / kathamiti--ayamāśayaḥ, yadi guṇābhivyañjakayoḥ śabdārthayoḥ satoreva kāvyalakṣaṇatvamābhimataṃ tadā lakṣaṇasya nyūnapadatvam /
********** END OF COMMENTARY **********
guṇavattvānyathānupapattyaitallabhyata iti cet ? tarhi sarasāvityeva vaktuṃ yuktam , na saguṇāviti / nahi prāṇimanto deśāiti kenāpyucyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) cettarhetyatra cettathapītyarthaḥ / nahī prāṇimanta iti / śauryyadyāśrayaprāṇyāśraye deśe 'nayā śauryyādimanto deśā iti kenāpi nocyate ityarthaḥ / idaṃ ca granthakṛtā'ropabījānavadhānādekoktam; tathā hi paramparāghaṭakya madhyabhūtasambandhino bahirindriyapratyakṣatve satyeva naikamāropaḥ / yatra tu paramparāghaṭakamadhyabhūtasambandhī na bahīrindriyaprataykṣastatratvevamārepo dṛśyata eva / yathā śīto vāyuruṣṇaṃ jalaṃ sugandhirvāyurittra paramparāsambandhaghaṭakānāṃ madhyabhūtajalāgnipuṣpāvayavānāṃ sūkṣyamatvenāpratyakṣatvāt tādṛśa āropaḥ / prakṛte 'pi bahirindriyāprataykṣasya rasādeśca paramparāsambandhaghaṭakatvāt sambhavatyeva guṇavattāropaḥ śabdārthayoriti / ata eva śabdatāratvavadākāśamiti nāropaḥ / tatra paramparāsambandhaghaṭakasya śabdasya bahirindriyapratyakṣatvāt / nacaivaṃ jñānatvavānātmā ityāropāpattiḥ / tatra paramparāsambandhaghaṭasya jñānasya vahirindriyāpratyakṣatvāditi vācyam / yadi ca tādṛśaropo nāsti tadā kāraṇāntarābhāvasyaiva tatra kalpanīyatvāt / ata enodayanācāryyairuktam, "ārope sati nimittānusaraṇaṃ na tu nimittamasti ityāropaḥ" iti / yastu javākusumasya vahirindriyapratyakṣatve 'pi lohitaḥ sphaṭika ityāropaḥ tatra javākusumaṃ nedṛśaparamparāghaṭakaṃ javākusumasya sphaṭikāvṛttitvāt / kintu javākusumasya svacchadravyasānnidhyameva tadrahitaṃ pṛthagevāropanimittamiti sudhībhiravadheyam /
Locanā:
(lo, ā) guṇavattveti--saguṇāviti padenaiva śabdārthayoḥ sarasatvamuktamityarthaḥ, tarheti--yadi sarasatvapratipādanāya saguṇāvityuktamityarthaḥ / tena alaṅkārāḥ kaṭakakuṇḍalādivaditi vacanena alaṅkārasyotkarṣamātrādhāyakatvāt lakṣaṇaṃ parāstamityarthaḥ /
kiṃcātra, tadadoṣāviti lakṣaṇe śabdārthāviti vacanamapyasamīcīnaṃ, tathā hi, kāvyatvasāmānyasya
kiṃ śabdārthayoḥ saṃyogādivad vyāsajyavṛttitvam ? uta gotvādivat pratyekaparisamāptivṛttitvam
? nādyaḥ sāmānyatvādeva /
na dvitīyaḥ śabdārthayoḥ pratyekaṃ kāvyatva-prasaṅgāt /
etacca etadgranthakṛtā svakṛtāyāṃ kāvyaprakāśaṭīkāyāṃ likhitamapi prācīnagauravaniyantritenātropekṣitam
/
adoṣatvādīnāṃ tu kāvyalakṣaṇatve prameyārthavirodhaprasaṅga iti tannirākṛtam //
********** END OF COMMENTARY **********
nanu "śabdārthau saguṇau" ityanenaguṇābhivyañjakau śabdārthau kāvye prayojyāvityabhiprāya iti cet ? na, guṇābhivyañjakaśabdārthavattvasya kāvye utkaṣamātrādhāyakatvam , na tu svarūpādhāyakatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) idānīṃ saguṇatvaviśeṣaṇasya na lakṣaṇaghaṭakatvaṃ kintu kavyupadeśaparatvamityāśaṅkate, nanu śabdārthāviti dūṣayati---cenneti / śabdārthavatvasyāpītyatra tādātmyainavatadvattā śabdārthātmaka-kāvyasya bodhyā / na tu svarūpādhāyakatvamiti svarūpaṃ lakṣaṇam / ne cedamayuktaṃ dūṣaṇaṃ svarūpādhāyakatvasyoktāśaṅkāyāmaviṣayatvāt, kintu kavyupadeśaparatayā evāśaṅkitatvāditi vācyam / na tu svarūpādhāyakatvāmityasya svarūpe lakṣaṇe na niveśaucityamityeva, arthāt kavyupadeśaparaviśeṣaṇasya lakṣaṇe dānānaucityādityarthaḥ /
********** END OF COMMENTARY **********
uktaṃ hi-- "kāvyasya śabdārthau śarīram , rasādiścātmā, guṇāḥ śauryādivat, doṣāḥ kāṇatvādivat, rītayo 'vayavasaṃsthānaviśeṣavat, alaṅkārāḥ kaṭakakuṇḍalādivat" iti / etena "analaṅkṛtī punaḥ kvāpi" iti yaduktam, tadapi parāstam / asyārthaḥ- sarvatra sālaṅkārau kvacittvasphuṭālaṅkārāvapi śabdārthau kāvyamiti / tatra sālaṅkāraśabdārthayorapi kāvye utkarṣādhāyakatvāt / etena "vakroktiḥ kāvyajīvitam" iti vakroktijīvitakāroktamapi parāstam / vakrokteralaṅkārarūpatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) śauryyādivaditi---rasasyotkarṣādhāyakā iti śeṣaḥ / kaṭakakuṇḍalādivaditi śabdārthayoḥ śobhakā iti śeṣaḥ / eteneti / utkarṣādhāyakaviśeṣaṇasya lakṣaṇe 'praveśyatvena ityarthaḥ / sālaṅkāraśabdārthayoriti---śabdārthayoḥ sālaṅkāratvasyeti paryyavasitārthaḥ /
Locanā:
(lo, i) eteneti alaṅkārādīnāṃ kaṭakakuṇḍalādisāmānyatā uktā / vakrīktijīvitakāraḥ, kaścidāha--alaṅkārarūpatvāt / tathā hyuktam--- "saiṣā sarvatra vakroktiranayārtho vibhāvyate / yatno 'syāṃ kavinā kāryyaḥ ko 'laṅkāro 'nayā vinā"iti /
********** END OF COMMENTARY **********
yacca kvacidasphuṭālaṅkāratve udāhṛtam--
yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā- ste conmīlitamālatīsurabhayaḥ
prauḍhāḥ kadambānilāḥ /
sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi vetasītarutale cetaḥ
samutkaṇṭhate //
iti / etaccintyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) "yaḥ kaumārahara'; ityādiślokam asphuṭālaṅkārodāharaṇatayā kāvyaprakāśakāra udāhṛtavān, tatra sphuṭālaṅkāra evāstītyāha---yacceti / yaḥ kaumārahara iti / revātīre kṛtasaṅketāyāḥ kulaṭāyāḥ svagṛhe iyaṃ bhāvanā / utkaṇṭhākaraṇaṃ mama yadyapi nāsti tathāpi tatra kṛtasaṅkete revārodhasi revātīre vetasīnāmatarutale suratavyāpārarūpalīlāvidhinimittaṃ cetaḥ samutkaṇṭhate ityarthaḥ / utkaṇṭhākāraṇabhāvaṃ darśayati---"yaṭha kaumārahara'; ityādinā / kaumāraṃ kumārītvam---apariṇītātvam, pariṇayanena yastadvaraḥ patirityarthaḥ / sa eva varaḥ śreṣṭhaḥ, yatheṣṭaratisamartha ityarthaḥ / caitrakṣapā api saṅketasthala ivātrāpyaviśiṣṭā ityāha--"tā eva'; iti / sugandhivāyurapyatrāpyaviśiṣṭa ityāha "te ceti'; / kadambānilāḥ madhyasthitakadambavanānilā ityarthaḥ / ata eva te prauḍhāḥ api mandatvaparyyavasannāḥ vanānilasya prauḍhatve 'pi mandatvaṃ vahabahirbhāvena / saugandhyaṃ tu mālatyadhīnameva / caitre kadambapuṣpasyābhāva eva, kecittu dhūlīkadambapuṣpaparatayā vyācakṣate / tanmate vāyoḥ prauḍhatvaviśeṣaṇānaucityāpatteḥ anye tūnmīlitamālatīnāṃ te ca prauḍhasurabhayo ghrāṇatarpaṇagandhāḥ, iti vāyacakṣate / tanna / tadā kadambānilā ityatra te ca ityasyābhāvāt, pratyatrijñānupapatteḥ / te ca ityasyānuṣaṃge prakamabhaṅgadoṣāpatteḥ, anuṣaṃgagrāhakābhāvācca / sā ceti ahamapi tadavasthaiva, ubhayatra ityarthaḥ / itthamutkaṇṭhākāraṇaṃ nāsti, tathāpi cittasvabhāvavailakṣaṇyādutkaṇṭhetyarthaḥ /
Locanā:
(lo, ī) evaṃ kāvyalakṣaṇaṃ dūṣayitvā kāvyaprakāśakṛtaḥ sphuṭālaṅkāravirahodāharaṇe sphuṭālaṅkāraṃ darśayannāha, yacceti---udāhṛtaṃ kāvyaprakāśakārairiti śeṣaḥ / "yaḥ kaumāreti'; kaumāraṃ navayauvanam, tadakṛtakapremāsakṛttayā yo 'tivāhitavān sa kaumāraharaḥ varaḥ svayaṃvṛtaḥ, natu pitrādibhirgrāhitaḥ / caitro vasanta;, tatra jātikadambābhāvāt, mālatī vāsantikā / kadambo dhūlikadamba iti kecit / saṃpradāyavidastu sa eva vasantaḥ tā eva varṣā iti manmathoddīpakatvāviśeṣād ṛtudvayasyāpi graha iti vyācakṣate /
********** END OF COMMENTARY **********
atra hi vibhāvanāviśeṣoktamūlasya saṃdehasaṅkarālaṅkārasyasphuṭatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) vibhāvaneti---utkaṇṭhākāraṇābhāve 'pi utkaṇṭhāvarṇanā vibhāvanā / "vibhāvanā vinā hetuṃ kāryyotpāttiryaducyate" iti tallakṣaṇāt / tathānutkaṇṭhākāraṇapatyādisattve 'pi utkaṇṭhārūpasyānutkaṇṭhābhāvasya varṇanād viśeṣoktiḥ / "sati hetau phalābhāve viśeṣoktiḥ" iti ca lakṣaṇasya vakṣyamāṇatvāt; tanmūlasandehasaṅkarasya tanmūlasandesaṅkarālaṅkārasya ityarthaḥ / tayorna sandehaḥ / avirodhinostayorekatra samāveśasambhavena sandehābhāvāt / kintu tadutthāpitādbhutarasaśṛṅgārābhāsayoraṅgaṅgibhāvasandehena rasavat preyo 'laṅkārayoreva sandehaḥ / tathā hi kāraṇābhāve phalāt kāraṇasadbhāve phalābhāvācca vismayasya utthāpitattvāttat sthāyibhāvako 'dbhutarasaḥ / sa kimupanāyakaviṣayaratyukaṇṭhālabdhasya śṛṅgārābhāsasyāṅgamiti rasavadalaṅkāra;? rasasyāṅgatvena rasavadalaṅkārasya vakṣyamāṇatvāt / kiṃ vā sa eva rasābhāsādbhutarasasyāṅgamiti prayo 'laṅkāracha, ābhāsasyāṅgatve preyo 'laṅgārasya vakṣyamāṇatvāt / aṅgāṅgibhāvaṃ vinā svātantryeṇa rasadvayapratītyabhāvasya sarvālaṅkārikasammatatvāt / sphuṭatvamati---idaṃ ca na ruciraṃ dūṣaṇaṃ, tathā hi sphuṭatvāsphuṭatve tāvat śīghrapratīyamānatvāpratīyamānatvābhyāmeva, tathā cātra kāraṇabhāvaphalābhāvayorvācakasya naño 'bhāvena tat kalpanāyā vilambenāsphuṭatvāt evaṃ tayorasphuṭatvācca sutarāṃ tanmūladarśitālaṅkārayorasphuṭatvam /
Locanā:
(lo, u) atra hīti kāraṇābhāve kāryyotpattirvibhāvanā sā cātrāsphuṭā / ye khalu utkaṇṭhāyāḥ kāraṇāni priyasaṅgamābhāvādayaḥ, tadabhāve 'pyatra utkaṇṭhotpanneti; tadabhāvaśca tadvirodhipriyasaṅgamasadbhāvamukhenopanibaddha iti vibhāvānāsphuṭā / yadi khalu priyasaṅgamābhāvādīnāṃ kāraṇānāmasadbhāvamukhena varṇanaṃ tadeva tasyāḥ sphuṭatvam / viśeṣoktaśca kāraṇasāmagrye kāryyānutpattirūpā, sāpyatrāsphuṭā, priyasannidhānādayo dhṛteḥ kāraṇāni / atra ca teṣu satkhapi dhṛtirnotpannetyutkaṇṭhotpattimukhena varṇitam, yadidhṛtirnotpannetyucyate, tadā kāryyānutpatteḥ sphuṭatayoktatvāt viśeṣoktiḥ sphuṭā syāt / iha viruddharūpotkaṇṭhotpattimukhena dhṛteranupapattiruktā, ato viśeṣoktirasphuṭā / evamatra dvayorvibhāvanāviśeṣoktyorasphuṭārthatvāt sphuṭālaṅkāraviraha iti kāvyaprakāśakṛto matam / tatrāha---atrahīti, ayamarthaḥ--atra vibhāvanāviśeṣoktī asphuṭe, tathāpi tadubhayārabdhasandehe saṅkarālaṅkārasya sphuṭatvāt kathaṃ sphuṭālaṅkāraviraha iti / saṃsṛṣṭi saṅkarau ca laukikamukuṭādyalaṅkāramiśraṇeneva pṛthagalaṅkāratvenābhyupagatau /
********** END OF COMMENTARY **********
etena--
"adoṣaṃ guṇavatkāvyamalaṅkārairalaṅkṛtam /
rasānvitaṃ kaviḥ kurvan kīrtiṃ prītiṃ ca vindati" //
ityādīnāmapi kāvyalakṣaṇatvamapāstam /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) eteneti--asmaduktadūṣaṇenetyarthaḥ /
Locanā:
(lo, ū) etena-tadadoṣāviti lakṣaṇasya kāvyalakṣaṇatvābhāvakathanena / adoṣabhityādi sarasvatīkaṇṭhābharaṇoktalakṣaṇm / viśeṣaścātra sarasāviti vacane śrutyarthatvena saguṇāviti vacanaṃ samanantaroktarītyānarthakam /
********** END OF COMMENTARY **********
yattu dhvanikāreṇoktam-- "kāvyasyātmā dhvaniḥ"-- iti tatkiṃ vastvalaṅkārarasādilakṣaṇāstirūpo dhvaniḥ kāvyasyātmā, uta rasādirūpamātro vā ? nādyaḥ,-prahelikādāvativyāpteḥ / dvitīyaścedomiti brūmaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) dhvaniritīti---vyaṅgyārtha ityarthaḥ / natu dhvanikāvyam / kāvyasya kāvyātmatvāsambhavāt /
prahelikādāviti /
na ca tadapi kāvyameveti vācyaṃ vyaṅgyasyāsvādyatvavaśādeva kāvyātmatvakathanāt
/
prahelikādau tu vyaṅgyasyābodhyatāyāmeva kavestātparyyāt, abodhyatvādeva tasya vaicitryam,
natvāsvādyavyaṅgyatvam, tathā hi-- "taruṇyāliṅgitaḥ kaṇṭhe nitambasthalamāśritaḥ /
gurūṇāṃ sannidhānepi kaḥ kūjati muhurmuhuḥ //
'; ityatra yaḥ pūrṇakalaśo vyaṅgyastasyābodhyatāyāmeva kavestātparyyādatraiva vaicitryeṇa alaṅkāra eva prahelikā / yattu asphuṭākhye guṇībhūte vyaṅgye kṛcchragamyatvaṃ tatra kṛcchragamyatāyāṃ na kavestātparyyamatastasya nātikṛcchragamyatvam, āsvādyatvaṃ cāstyeva / prahelikādāvityādipadāt kartṛkarmaguptyādiparigrahaḥ / dvitīyaścediti--svīkāre oṃkāraḥ / mayāpi "vākyaṃ rasātmakaṃ kāvyam'; iti vakṣyamāṇatvāditi bhāvaḥ /
Locanā:
(lo,ṛ) samprati rasamātradhvaneḥ kāvyatvaṃ siṣādhayiṣurvastvalaṅkārayostannirasyan āha-yattviti / dhvanikāraḥ śrīmadānandavarddhanācāryyaḥ / vastu arthamātram, alaṅkārastadeva vicchittiyuktam / rasaḥ śṛṅgārādiḥ, ādiśabdāt bhāvatadābhāsādayo 'saṃlakṣyakamabhedāḥ / prahelikā-vyaṅgyārthaviśiṣṭo nīraso vākyaviśeṣaḥ /
yathā---
"ke dārapoṣaṇaratāḥ kā śītalāmbuvāhinī gaṅgā /
kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam" //
ityatra praśrarūpor'tho vācyaḥ, uttararūpaśca vyaṅgyaḥ / tathā hi--dārāṇāṃ bhāryyāṇāṃ poṣaṇe ratāḥ ke ? śītambuvāhinī gaṃgā kā ? kaṃ kṛṣṇaḥ saṃjaghāna ? balavantaṃ kaṃ na bādhate śītam ? iti praśnaḥ / uttarapakṣe kedārāḥ kṣetrāṇi /
********** END OF COMMENTARY **********
nanu yadi rasādirūpamātro dhvaniḥ kāvyasyātmā,
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) nanu yadi vyaṅgyo rasa eva kāvyasyātmā tadā vastuno vyaṅgyatve kathaṃ kāvyatvamityāśaṅkate "nanu rasādimātreti" /
********** END OF COMMENTARY **********
tadā--
attā ettha ṇimajjai ettha ahaṃ diasaaṃ paloehi /
mā pahia rattiandhia sejjāe maha ṇimajjahisi //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) attā ettheti--- "śvaśrūratra nimajjati atrāhaṃ divasakaṃ pralokaya /
mā pathika rātryandha śayyāyāmāvayormaṅkṣyasi //
" rātryandhatvena kathitātmānaṃ svagṛhe kṛtāvāsaṃ pathikaṃ prati svayaṃ dūtyā uktiriyam / attā śvaśrūḥ veśī / śvaśrā nimajjanakathanena asyā mṛtaprāyatvaṃ sūcitam /
Locanā:
(lo, ṝ) atteti--divasakamiti kāle karma, atra puṃścalīvacanena mat śayyāsthānam abhītaṃ samāgacchetyarthamātrasya dhvanitam / kathamevamādīnāṃ kāvyatvābhyupagama iti pūrvapakṣaḥ / siddhāntamāha--atrāpīti, rasābhāsavattayaiva / natu kevalaṃ vastumātrasya vyaṅgyatvena / rasābhāsaścātra puṃścalyāḥ paranāyakaviṣayāyā rateḥ prakāśanāt / athavā nariseṣvapi vastumātraprādhānyena kāvyavyavahārasvīkāraḥ /
********** END OF COMMENTARY **********
ityādau vastumātrasya vyaṅgyatve kathaṃ kāvyavyavahāra iti cet ? na,-atrāpi rasābhāsavattaiveti brūmaḥ,
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) vastumātrasya vyaṅgyatva iti / mama śayyāyāmāgamiṣyasītyevaṃ vastumātrasya ityarthaḥ / rasābhāseti / upanāyakaviṣayatvādābhāsaḥ / vyaṅgyāntarasattve 'pi rasaparyyavasāna eva kāvyatvam / tathātvābhāve kāvyatvasvīkāre tvativyāptirityāha---anyatheti /
********** END OF COMMENTARY **********
anyathā "devadatto grāmaṃ yāti" iti vākye tadbhṛtyasya tadanusaraṇarūpavyaṅgyāvagaterapi kāvyatvaṃ syāt / astviti cet ? na, rasavata eva kāvyatvāṅgīkārāt / kāvyasya prayojanaṃ hi rasāsvādasukhapiṇḍadānadvārā vedaśāstravimukhānāṃ sukumāramatīnāṃ rājaputrādīnāṃ vineyānāṃ "rāmādivatpravartitavyaṃ na rāvaṇādivat" ityādikṛkatyākṛtyapravṛttinivṛttyupadeśa iti cirantanairapyuktatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) rasavata eva kāvyatvāṅgīkāre bījamāha--kāvyasya prayojanamiti / kṛtyākṛtyeti rasāsvādamukhapiṇḍadānadarśanāttādṛśamukhapiṇḍasyaiva mukhyaprayojanatvamuktam / tādṛśopadeśastu yathāsambhavamevetyuktam / tathā ca---"śūnyaṃ vāsagṛhamityādi'; "yaḥ kaumārahara'; ityādiślekeṣu tādṛśopadeśābhāve 'pi kāvyatvamakṣuṇṇam /
Locanā:
(lo, ḷ) kāvyasyeti--ayamarthaḥ, rasāsvāda eva mukhaṃ piṇḍasya dvāreṇa taduktam---
"svādukāvyarasonmiśraṃ vākyārthamupayuñjate /
grathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam" //
iti /
********** END OF COMMENTARY **********
tathā cāgneyapurāṇo 'pyuktam-- "vāgvaidagdhyapradhāne 'pi rasa evātra jīvitam" iti / vyaktivivekakāreṇāpyuktam-- "kāvyasyātmani aṅgini, rasādirūpe na kasyacidvimatiḥ" iti /
************* COMMENTARY *************
Vijñapriyā:
(lo, e) vyaktivivekakāro hi mahimācāryyaḥ / ātmalābhaḥ kavisaṃjñāpraptiḥ tatsiddheḥ itivṛttalābhāt / ādiśabdena rasamātrasya kāvyajīvātmatvāpratipādako vāggumphaḥ / nanu tarheti--nanu yadi rasavadeva kāvyamityarthaḥ / nīrasānāṃ varṇiṇataparvatādipātrāṇām / siddhāntamāha--prabandharaso mahākāvyam / rītiḥ padasaṃghaṭanā, avayavāḥ padāni /
********** END OF COMMENTARY **********
dhvanikāreṇāpyuktam-- "nahi kaveritavṛttamātranirvāheṇātmapadalābhaḥ, itihāsādereva tatsiddheḥ" ityādi / nanu tarhi prabandhāntarvartināṃ keṣāṃcinnīrasānāṃ padyānāṃ kāvyatvaṃ na syāditi cet ? na, rasavatpadyāntargatanīrasapadānāmiva padyarasena, prabandharaseneva teṣāṃ rasavattāṅgīkārāt / yattu nīraseṣvapi guṇābhivyañjakavarṇasadbhāvaddoṣābhāvādalaṅkārasadbhāvācca kāvyavyavahāraḥ sa rasādimatkāvyabandhasāmāyādrauṇa eva / yattu vāmanenoktam-- "rītirātmā kāvyasya" iti, tanna; rīteḥ saṃghaṭanāviśeṣatvāt / saṃghaṭanāyāścāvayavasaṃsthānarūpatvāt, ātmanaśca tadbhinnatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) vāgvaidagdhyamalaṅkāraḥ / saṃjñini kāvyasaṃjñāvati vyaṅgyārthasādhāraṇasyārthasya kāvyasaṃjñāvattvāt / itivṛttaṃ varṇitārthaḥ / guṇakriyeti / yadyapi varṇo guṇasyaiva vyañjako na kriyāyāstathāpi atra varṇapadaṃ varṇādiparaṃ bodhyam /
********** END OF COMMENTARY **********
yacca dhvanikāreṇoktam--
"arthaḥ sahṛdayaślāghyaḥ kāvyātmā yo vyavasthitaḥ /
vācyapratīyamānākhyau tasya bhedāvubhau smṛtau" //
iti / atra vācyātmatvaṃ "kāvyasyātmādhvaniḥ-" iti svavacanavirodhādevāpāstam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) nacyapratīyamānāviti / atra vācyapadaṃ pratīyamānapadārthavyaṅgyabhinnaparam, tena lakṣaṇārthasyāpi parigrahaḥ / svavacaneti / dhvanirvyaṅgyārthaḥ / tasyātmakatvakathanavācyārthātmakathanarūpayoḥ svavacanayorvirodhādityarthaḥ /
********** END OF COMMENTARY **********
tatkiṃ punaḥ kāvyamityucyate--
vākyaṃ rasātmakaṃ---
rasasvarūpaṃ nirūpayiṣyāmaḥ / rasa evātmā sārarūpatayā jīvanādhāyako yasya / tena vinā tasya kāvyatvānaṅgīkārāt / "rasyate iti rasaḥ" iti vyutpattiyogādbhāvatadābhāsādayo 'pi gṛhyante tatra raso yathā--
************* COMMENTARY *************
Vijñapriyā:
(vi, la) tat kiṃ punaḥ kāvyamityādipraśraḥ / "ucyate'; ityādi samādhānam / pratipāditatvāditi--"devadatto gacchati'; ityādinetyarthaḥ /
Locanā:
(lo, ai) evaṃ prāktanalakṣaṇānāṃ prameyavirodhaṃ darśayitvā svalakṣaṇāmavatārayati / tat kiṃ punariti--yadi naitāni kāvyaliṅgalakṣaṇānītyarthaḥ / rasātmakamityatra rasapadenāsaṃlakṣyakamabhedānāṃ sarveṣāṃ parigraha ityāha--rasyata iti / rasyate āsvādyate, svādaḥ kāvyārthasambhedādātmānandasamudbhava ityuktaprakāraḥ, karmatvaṃ rasādīnāmupacārāt / karmakarttari, vā prayogāditi vakṣyate / tadābhāsāḥ rasābhāsā bhāvābhāsāśca ādiśabdāt bhāvasya śāntirudayaḥ sandhiḥ śabalatā ca /
********** END OF COMMENTARY **********
śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanairnidrāvyājamupāgatasya suciraṃ
nirvarṇya patyurmukham /
vistrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa isatā
bālā ciraṃ cumbitā //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) śūnyaṃ vāsagṛhamityādi / kiṃcidudbhinnayauvanāyāḥ navoḍhayāḥ kriyāvarṇanamidam / atra vilokyetyādikrameṇaiva sakalakriyāṇāṃ pūrvāparabhāvaḥ ktvānirddiṣṭo bodhyaḥ / śayanāt kiṃcidutthānaṃ priyajāgaraṇe drutaṃ samvaraṇāya / śanaistvaṃ tu śabdānutpattaye / patimukhaciranirvarṇanaṃ nidrāniścayāyānurāgeṇa ca / viśrabdhaṃ nidrāniścayena jātāśvāsaṃ, yathā syāt tathā cumbanakriyāviśeṣaṇamidam, ālokya lajjānamramukhī jātā iti śeṣaḥ mukhena bodhyam / tadaiva kriyādvayaikakarttṣaṬkyena ktvānirddeśopapatteḥ (?) / etat paryyantākriyāsu bālā karttre, hāsapriyacumbanasya tu karma / cumbanasya ciratvaṃ nāyikāyā bhāvaniścayena trāsāśaṅkābhāvādanurāgādhikyotpatteśca / atra vyaṅgyau paraspararatisambhogaśṛṅgārau / śūnyavāsagṛhavilokanaṃ raterevoddīpanavibhāvaḥ / śayyotthānādimukhanamratāntāḥ kriyā nāyikāyā rateranubhāvāḥ / tā eva nāyakarateruddīpanavibhāvācha, priyeṇa cumbanaṃ tadīyahāsaśca tadīyarateranubhāvau, tāveva nāyikārateruddīpanavibhāvau, ubhayābhijñe sāmājike rasotpattiḥ /
Locanā:
(lo, o) śūnyamiti-śūnyaṃ viviktaṃ vāsagṛhaṃ kelibhavanaṃ vilokya, śayanāt, śayyāyāḥ kiñcidutthāya utthitā bhūtvā śanairmandaṃ niḥ śabdamityarthaḥ / bālā nidrāvyājamuphagatasya priyasya mukhaṃ suciraṃ nirvarṇya dīrghakālaṃ vilokya samyak parīkṣya ityarthaḥ / viśrabdhaṃ niḥ śaṅkaṃ yathā syāttathā paricumbya āsvādya jātapulakā utphullaromāñcāṅkitāṃ gaṇḍasthalīṃ vilokya lajjānamramukhī vrīḍāvanatavadanā satī hasatā priyeṇa ciraṃ cumbiteti sambandhaḥ / nāyikā svīyā, nāyako 'nukūlaḥ, atra narmagarbhajātiralaṅkāraḥ / śūnyabhityādi, atra vilokanaśabdo 'ntarbhūtaṇijarthaḥ, tenālokanam, anayorekakarttṛkatayā pūrvakālīnaktvāpratyayaḥ / iha ca nāyako nāyikā cālambanavibhāvau / śūnyavāsagṛhādiruddīpanavibhāvaḥ / anubhāvā bālāgatavilokanādayaḥ nāyakāgatā vyājanidrādayaśca / nidrāyā hi vyājārabdhatayā na vyabhicāritvam, vyabhicāriṇaścanāyikāgatāḥ, vilokanena śaṅkā, utthānena capalatā / utthānasya śanaistvena trāsaḥ, ciraṃ nirvarṇanena supto na veti sandehaprabhavo vitarkaḥ, viśrabdhamityanena nidrāniścayajñānena harṣaḥ, paricumbanenautsukyam, ālokanena capalatā, viśrabdhamityanena lajjā nirddiṣṭaiva / nāyakagatā ca vyājanidrāśrayeṇa dhṛtiḥ, ciraparicumbanenautsukyaṃ harṣaśca / ebhiśca sādhāraṇyenābhivyaktaḥ sāmājikaratibhāvaḥ śṛṅgārasarūpatāṃ bhajate / evaṃ vakṣyamāṇodāharaṇoṣvapi vibhāvādiviveko boddhavyaḥ /
********** END OF COMMENTARY **********
atra hi saṃbhogaśrṭaṅgārākhyo rasaḥ /
bhāvo yathā mahāpātrarāghavānandasāndhivigrahikāṇām--
"yasyālīyata śalkasīmni jaladhiḥ paṭaṣṭhe jaganmaṇḍalaṃ, daṃṣṭrāyāṃ dharaṇī, nakhe
ditisutādhīśaḥ, pade rodasī /
krodhe kṣaagaṇaḥ, śare daśamukhaḥ, pāṇau pralambāsuro, dhyāne viśvamasāvadhārmikakulaṃ,
kasmaicidasmai namaḥ" //
atra bhagavadviṣayāratirbhāvaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) yasyālīyata iti / asmai yatpadopasthāpitāya kasmaicit anirvacanīyāya arthāddaśāvatāriṇe nārāyaṇāya namaḥ / tasya matsyādidaśāvatārabhedena dharmmānāha---yasyeti / uladhito 'pi matsyasya prauḍhoktyā mahattvāt tacchalkasīmni layaḥ / pṛṣṭha iti-idaṃ kūrmāvatāre / alīyata iti sarvatrānvayaḥ / jaganmaṇḍalaṃ bhūmaṇḍalaṃ pṛṣṭhasya mahattvāt / daṃṣṭrāyāmiti varāhāvatāre / ditisutādhīśo hiraṇyakaśipuḥ, idaṃ narasiṃhāvatāre / rodasī dyāvāpṛthivyau, idaṃ vāmanāvatāre / krodha iti paraśurāmāvatāre / dhyānam iti buddhāvatāre viśvadhyāyitvāt / asāviti kalkyavatāre āsinā mlecchacchedanāt /
Locanā:
(lo, au) yasyālīyateti--atra bhagavato daśāvatāravarṇānam / atrālīyateti kiyāyāḥ prativākyamanvayaḥ / śalkasīnmi valkalapradeśe jaladhiralīyateti, anena matsyaḥ / pṛṣṭadeśe jaganmaṇḍalamalīyateti kūrmaḥ, evaṃ varāhādayaḥ / kasmaicid viśeṣato nirddeṣṭumaśakyatvāt /
********** END OF COMMENTARY **********
rasābhāso yathā--
madhu dvirephaḥ kusumaikaṇatre papau priyāṃ svāmanuvartamānaḥ /
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīmakaṇḍūyata kṛṣṇasāraḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) madhudvirepha iti---maheśatapobhaṅgāyā'kālike vasante jāte tiraścāmapi mānmathakriyāvarṇanamidam / atra priyayā sāhityena madhupānaṃ priyākaṇḍūyanaṃ ca dvirephakṛṣṇasārayo rateranubhāvau / tayoḥ śṛṅgārayostiryyaggatatvena bhāsaḥ / evamanyaditi / bhāvābhāsādayo 'pyevam, te cāgre pradarśayiṣyante /
Locanā:
(lo, a) kusumarūpe ekasmin pātre /
********** END OF COMMENTARY **********
atra smbogaśṛṅgārasya tiryagviṣayatvādrasābhāsaḥ / evamanyat / doṣāḥ punaḥ kāvye kiṃsvarūpā ?
************* COMMENTARY *************
Vijñapriyā:
(lo, ā) doṣāḥ punariti---yeṣāṃ sadbhāvena kāvyatvaṃ khaṇiḍatamityarthaḥ / kiṃ svarūpāḥ kimākāreṇa varttante iti pūrvavad vyākhyānam /
********** END OF COMMENTARY **********
ityucyante--
---doṣāstasyāpakarṣakāḥ /
śrutiduṣṭāpuṣṭārthatvādayaḥ kāṇatvakhañjatvādaya iva, śabdārthadvāreṇa dehadvāreṇova, vyabhicāribhāvādeḥ svaśabdavācyatvādayo mūrkhatvādaya iva, sākṣātkāvyasyātmabhūtaṃ rasamapakarṣayantaḥ kāvyasyāpakarṣakā ityucyante / eṣāṃ viśeṣodāharaṇāni vakṣayāmaḥguṇādayaḥ kisvarūpā ityucyante--
utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ // VisSd_1.3 //
guṇāḥ śauryādivat, alaṅkārāḥ kaṭakakuṇḍalādivat, rītayo 'vayavasaṃsthānaviśeṣavat, dehadvāreṇova śabdārthadvāreṇa tasyaiva kāvyasyātmabhūtaṃ rasamutkarṣayantaḥ kāvyasyotkarṣakā ityucyante /
************* COMMENTARY *************
Vijñapriyā: (vi, sa) śrutīti---śrutiduṣṭādayaḥ apuṣṭatvādayor'thadoṣāḥ / ete ca śabdārthadvāreṇa rasamapakaṣaryanta ityanvayaḥ / vyabhicāribhāvādeḥ svaśabādavācyatvādayaḥ sākṣādityarthaḥ / utkarṣahetava iti---kāvyātmabhūtasya rasasya utkarṣahetava ityarthaḥ / taddhetutā ca śabdārthadvāreṇa iti vyākhyāsyate / śabdārthāvutkuṣya rasamutkarṣayantītyarthaḥ /
********** END OF COMMENTARY **********
iha yadyapi guṇānāṃ rasadharmatvaṃ tathāpiguṇaśabdo 'tra guṇābhivyañjakaśabdārthayorupacaryate / ataśca "guṇābhiñjakāḥ śabdā rasasyotkarṣakāḥ" ityuktaṃ bhavatīti prāgevoktam / eṣāmapi viśeṣodāharaṇāni vakṣayāmaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) nanu śabdārthadvāreṇa rasotkarṣakatvamalaṅkārarītīnāṃ śabdārthadharmāṇāmeva sambhavati rasamātradharmāṇāmeva guṇānāṃ kathaṃ taddvārakatvaṃ vyākhyātamityata āha---iheti / guṇābhivyañjakaśabdārthayoriti / yadyapi varṇā eva guṇābhivyañjakā iti vakṣyante tathāpi varṇena padaṃtenārthastena ca guṇo vyajyate, ityabhiprāyeṇa arthasya guṇābhivyañjakatvamuktam / tathā ca svāvyākhyātārtha evānenopapāditaḥ svayaṃ, tathā vyākhyāne tu guṇānāṃ sākṣādrasopakārakatvenaiva kārikārthaḥ saṃgacchate iti bodhyam / prāgevoktamiti---nanu śabdārthadvārā guṇānāṃ rasotkarṣakatvaṃ prāṅnaivauktam / tat kathamidamuktamiti cet, satyam kintūtkarṣahetavaḥ proktā guṇālaṅkārarītaya ityuktau alaṅkārarītyoḥ samabhivāyahāreṇa pāṭhavaśāt tadrītikatvalābhaḥ / ata uktamityatra uktaprāyamityevārthaḥ /
Locanā:
(lo, i) śauryyādivaditi--śauryyādivyañjakaśarīrikadharmaviśeṣavat / alaṅgārāścānuprāsopamādayaḥ, ye ca taddharmaviśeṣāntaḥ pātitvādirūpeṇa pratipādayiṣyamāṇāḥ prācīnoktāḥ śleṣaprasādādayaḥ tadyuktaśabdaḥ cārthaśca prācīnoktaśleṣaprasādādiguṇayuktaḥ tayoḥ rasādirūpavyaṅgyānāṃ guṇānāṃ vyañjakatvena upacaryyate, tadāha kāvyaprakāśakāra eva, "guṇavṛttyā punasteṣāṃ sthitiḥ śabdārthayormatā"iti / nanu bhavanmate mādhuryyādayastraya eva guṇāste ca rasamātraniṣṭāḥ / prācīnoktāḥ śleṣaprasādādayaḥ śabdārthaniṣṭatvena viṃsātiprakārāste ca bhavadbhirasvīkṛtatvena ca nirddeṣṭavyāḥ; tat kathamidānīṃ tadyuktayoḥ śabdārthayorvyañjakatvam ? ucyate na khalu teṣāmakhīkāraḥ, kintu antarbhāvitvādirūpeṇa śabdārthamātraniṣṭatvāt rasamātraniṣṭaguṇavaijātyāt na pṛthaguktiḥ /
yadāha--"kecidantarbhavantyeṣu doṣatyāgāt pare śritāḥ"iti /
na vayaṃ teṣāṃ yathāsambhavaṃ sasadharmatvenoktānāṃ vyañjakatvaṃ na svīkurmaḥ, kintu
rasadharmatvam /
taduktaṃ dhvanikṛtā, "raudravīrarasāviṣṭā lakṣyante kāvyavartinaḥ /
tadvyāktihetū śabdārthavāśrityaujo vyavasthitam" //
iti sarvamatāvadātam /
********** END OF COMMENTARY **********
iti śrīmannārāyaṇacaraṇārabindhamadhuvrata- sāhatyārṇavakarṇadhāra-dhvaniprasthāpana-paramācāryakavisūktiratnākarāṣṭādaśabhāṣā-vāravilāsinībhujaṅga-sāndhivigrahika-mahāpātra-śrīviśvanātha-kavirājakṛtau sāhityadarpaṇo kāvyasvarūpanirūpaṇo nāma prathamaḥ paricchedaḥ /
dvitīyaḥ paricchedaḥ
vākyasvarūpamāha--
************* COMMENTARY *************
Locanā:
(lo, a) samprati kāvyalakṣaṇayorvākyarasayoḥ svarūpajijñāsāyāṃ prathamoddiṣṭaṃ vākyaṃ dvitīyaparicchedena saparikaraṃ nirūpayitukāmaḥ tat sāmānyatakṣaṇapratipādikāṃ kārikāmavatārayati--vākyasvarūpamiti / svamasādhāraṇaṃ rūpaṃ svarūpam; itaravyāvartako dharmaḥ /
********** END OF COMMENTARY **********
vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ /
yogyatā padārthānāṃ parasparasaṃbandhe bādhābhāvaḥ / padoccayasyaitadabhāve 'pi vākyatve "vahninā siñciti" ityādyapi vākyaṃ syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) vākyaṃ rasātmakaṃ kāvyamityuktatvāt vākyalakṣaṇaṃ vaktumāha---vākyasvarūpamiti / bādhābhāvo bādhamātrābhāvatve bādhajñānābhāvaḥ, tu bādhite bādhājñāne śābdabodhānupapatteḥ / vahninā siñcatītyanvayabodhanakasyaiva vākyatvaṃ, sekaṃ prati vanheḥ karaṇatānvayabādhānnānvayabodhaḥ / nanvevamanvayabodhajanakatvameva lakṣaṇamiti vācyam ? anvayabodhajanakasāmagrīpradarśanārthaṃ tadghaṭitalakṣaṇakaraṇāt /
********** END OF COMMENTARY **********
ākāṅkṣā pratītiparyavasānavirahaḥ / sa ca śroturjijñāsārūpaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) ākaṅkṣeti---pratītiparyyavasānavirahameva vyācaṣṭhe saceti / jijñāsā ca pratītapadārthātiraktapadārthaḥ; sā ca prathamapratītapadārthānvayabādhārthamutthitā bodhyā, tena gauraśva ityādau daivādaśveti jijñāsāsattve 'pi nākāṅkṣā / caitrasya bhrātā gṛhaṃ gacchatītyādau caitrasya na gṛhe ākāṅkṣā udeti bhrātari janitānvayabodhāt / tena caitrasya gṛhamiti na bodhaḥ / "vimalaṃ jalaṃ nadyāḥ kacche mahiṣaścarati"itya; vimalajale 'nvitāyā api nadyāḥ kacchasya sambandhikatvenopasthiteḥ nadīrūpe sambandhini tātparyyaśāt kacchānvayārthamapi kacche jijñāsa udeti iti na tatrāvyāptiḥ / vahninā siñcatītyatra tu karaṇatāyāḥ kāryaṃ vitā anupapattyā seke tat kāryye udeti eva ākāṅkṣā iti bodhyam / evaṃ cākāṅkṣitaparasparasambandhe bādhaviraha eva yogyatā, anyathā anākāṅkṣitasya kālikasambandhasya vahnikaraṇatāsekayorapi sattvād yogyatā syāt /
Locanā:
(lo, ā) vākyaṃ syāditi / etad vivṛṇoti / yogyateti / padārthānāmiti / padānāṃ gaurityādīnāmarthāḥ padārthaḥ / etadabhāve yogyatāyā abhāve 'pi gaurityādīnāṃ parasparamākāṅkṣāvirahiṇāṃ padānāṃ pratītiparyyavasānaviraha ityeva viśādayatiśroturjijñāsā iti / ākāṅkṣā ātmadharmaḥ śroturjijñāsārūpatvena icchāsmatvāt / yogyatār'thadharmaḥ sphuṭa eva / etadabhāvāt gauraśvaḥ puruṣo hastītyatra ca nānvayabodhaḥ / sākāṅkṣāvākye 'pi anvayabodhānantaraṃ nirākāṅkṣatvavyavahārāt / prakṛtānvayabodhasamānākāraśābdabodhābhāvo 'pi ākāṅkṣāntaram / ato "ghaṭamānaya'; iti vākyam ekadā anvayabodhejanite na anvayabodhāntarajanakam (kā-pra-ṭīdṛviśvanātha) / pratītīti-pratīteḥ paryyavasānam (samāptiḥ) tasyaḥ virahaḥ (abhāvaḥ) kevalaṃ kriyāśravaṇe bodhābhāvocca kārakasya (prathamaṃ karttuḥ tataḥ karmaprabhṛtīnāṃ) jijñāsā svata evodeti /
********** END OF COMMENTARY **********
nirākāṅkṣasya vākyatve "gauraśvaḥ puruṣo istī" ityādīnāmapa vākyatvaṃ syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) gauraśva ityādi / atra cākāṅkṣābhāvādeva ākāṅkṣitasambandhe bādhaviraharūpā yogyataiva nāsti; ityākāṅkṣāyā evābhāvānna vākyatvam / ākāṅkṣābhāvaśca prathamāntapadārthasya prathamāntapadārthāntare bhedenānvayārthaṃ jijñāsānudayasyānubhāvikatvādeva; abhedānvayetu, bādha eva
********** END OF COMMENTARY **********
āsattirbuddhyavicchedaḥ / buddhivicchede 'pi vākyatve idānīmuccāritasya devadattaśabdasya dinātnaro ccāritena gacchatīti padena saṅgatiḥ syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) āsattilakṣaṇamāha--yat padabuvdyavyavadhānena yat padabuddhistenaiva saha tasyāsattirityarthaḥ / avyavadhānaṃ ca tadanvayānupayuktārthakasārthakapadāntareṇa, cirakālena vā bodhyam / tena kāṣṭhaiḥ sthālyādipadārthānāṃ tadanvayopayogitvāt / nirarthakena vyavadhāne tu astyevā'sattiḥ--yathā"sa vai gacchati"ityatra vaikārastu nirarthako 'pi prāmāṇikaprayukta eva bodhyaḥ / natu cakārādiḥ / tena tadanvayānupayuktārthakena prāmāṇikāprayuktanirarthakena cāvyavadhānamarthaḥ / girirbhuktamāgnimān devadattena ityatra tu giryyagnimatpadayornāsattaḥ / tidanvayānupayuktabhuktapadena vyavadhānāt / kālavyavadhāne tu kālasya ciratvaṃ, tatpadabuddhidhārālopādhikaraṇatvameva / tatrāsattyabhāvaṃ darśayati--buddhivicchede 'pīti--naca tatra pūrvoccāritapadārthasmṛtiryadyasti tadeṣvata eva tatra vākyatvaṃ, nacaitadabhāvādeva śābdabodhānutpattyā vākyatvābhāva iti vācyam, śabdabodhajanakatvasyāsattilakṣaṇe 'praveśena tatpadasmṛtyabhāvena śābdabodhājanakatayā vākye tatrātivyāptipradarśanasya aucityādeva /
********** END OF COMMENTARY **********
atrākāṅkṣāyogyatayorātmārthadharmatve 'pi padoccayadharmatvamapacārāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) nanu bādhajñānābhāvarūpāyā yogyatāyā jijñāsārūpāyā ākāṅkṣāyāścātmārthavṛttitvāt kathaṃ padoccayasya tadyuktatvam ityata āha--ākāṅkṣāyogyatayoriti---upacāro viṣayatāsambandhena vṛttiḥ / sā ca bādhavirahasya pratiyogino bāghajñānasya viṣaye padoccaye tad viṣayatā sākṣādeva /
********** END OF COMMENTARY **********
vākyoccayo mahāvākyam
yogyatākāṅkṣāsattiyukta ityeva /
itthaṃ vākyaṃ dvidhā matam // VisSd_2.1 //
itthamiti vākyatvena mahāvākyatvena ca /
uktaṃ ca tantravārtike--
"svārthabodhasamāptānāmaṅgāṅgitvavyapekṣayā /
vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate" //
iti /
************* COMMENTARY *************
Locanā:
(lo, i) mahāvākyasyāpi kāvyatve ācāryyasampatiṃ darśayati---taduktamiti / aṅgaṅgitvena prabandheṣu viśakalitānyapi vākyāni, anyo 'nyamaṅgāṅgibhāvaṃ vinā tu vātulapralāpavadasambandhatāṃ bhajante / saṃhatya sametya vākyamahāvākyayorityādiṣu pratyekaṃ vyavaccheda ityanvayaḥ / sākāṅkṣāni anekapadāni, yathā devadatto daṇḍena gām / anekavākyāni ca saṃhatya samuditārthabodhānārtham itaravākyasāpekṣāṇi prabandheṣu prasiddhani / tathābhūtānāṃ hi padānāṃ vākyānāṃ ca viśakalitānekārthabodhana eva bhaṭṭamate sāmarthyaṃ natvekārthabodhane /
********** END OF COMMENTARY **********
tatra vākyaṃ yathā--"śūnyaṃ vāsagṛham-'ityādi (22 pṛ.) /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) vākyasya dvaividhyamāha---vākyoccaya iti / kvacit vākyamātrasya kvacicca mahāvākyasya vākyatvena, dvayorapi lakṣaṇakathane ākāṅkṣāsattvāt mahāvākyalakṣaṇe 'pi yogyatādikaṃ viśeṣaṇamityāha---yogyatākāṅkṣeti / tatrārdrakāṣṭhe vahnirjvalati tena siñcitītyatra mahāvākyatvāpattyā tadvāraṇāya yogyatāyāḥ, caitraḥ pacati, maitrau gacchati, ityetad vāraṇāyākāṅkṣāyāḥ, dināntaroccāritavākyadvayasya virodhivākyavyavahitayoḥ sākāṅkṣayogyavākyayorvāraṇāyā'satterupādānam / sūnyaṃ vāsagṛhamityādi---atra sarvapadārthānāmeva uttaratra sākāṅkṣatvena kasyāpi svārthabodhasamāptyabhāvāt na mahāvākyatvam /
********** END OF COMMENTARY **********
mahāvākyaṃ yathā-- rāmāyaṇa-mahābhārata-raghuvaṃśādi / padoccayo vākyamityuktam / tatra kiṃ padalakṣaṇamityata āha--
varṇāḥ padaṃ prayogārhānanvitekārthabodhakāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha)---varṇṇāḥ padamiti---prayogārhāśca te 'nanvitaikārthabodhakāśceti karmadhārayaḥ / ekārthabodhakā ityatra ekaikārthabodhakā ityarthaḥ / tena vākyasthapadeṣu milanena anekārthabodhakeṣu nāvyāptiḥ / ekaikārthavattvaṃ hi svasamasaṃkhyārthatvam; arthasya ekaikatvasya vaktumaśakyatvāt / na trividhā surā ityatra ekasurāśabdasya gauḍīpaiṣṭhīmādhvītrayabodhakatvāttatrāvyāptiriti vācyam, tatra gauḍī surā paiṣṭhī surāmādhvī surā ityevamāvṛttyaivānvayabodhasvīkaraṇe surāpadatrayasya svasamasaṃkhyārthabodhakatvenāvyaptyabhāvāt / na ca taitra-maitra-devadattāḥ sundarā ityatra ekasundarapadena sundaratritayābodhanāt tatrāvyāptiriti vācyam; arthapadasyārthatāvacchedekaparatvena saundaryyasyaikatvādeva / na ca tathāpi trividhā surā ityatrāvyāptiriti vācyam arthatāvacchedakānekatve āvṛttereva svīkārāt /
********** END OF COMMENTARY **********
yathā--ghaṭa. / prayogārheti prātipadikasya vyavacchedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) pratipadikasyeti---tanmātrasāyetyarthaḥ / vibhaktyantasyaiva padatvasvīkārāt, nahi vibhaktiṃ vinā suddhapratipadikasya prayogārhatā / nacānanvitaikārthapade naiva padvāraṇamiti vācyam; abhihitānvayavāde tasyānanvitābhidhāyitvādeva /
********** END OF COMMENTARY **********
ananviteti vākyamahāvākyayoḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) vākyamahāvākyayoriti---vyavaccheda ityatrānvayaḥ / tayoḥ parasparamanvitārthabodhakatvādeva / atra ca vākyasyāśvitānekārthabodhakatvādekārthabodhakatvenaiva tadvāraṇasambhave 'pi tad viśeṣaṇadānamanvitābhidhānavādo 'smabhirnādriyate ityabhiprayasūcanāyaiva ityavadheyam /
********** END OF COMMENTARY **********
eketi sākāṅkṣānekapadavākyānām /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) sākāṅkṣāneketi---sākāṅkṣāni anekāni padāni yatra tādṛśavākyānāṃ vyavaccheda ityarthaḥ / atra ca vākyānāmityeva vivakṣitaṃ; vākyatvenaivānekapadatvaparasparasākāṅkṣatvayoḥ prāpteḥ / svarūpākhyānaparatvādeva tayorupādanasya, na cānanvitārthabodhakatvaviśeṣaṇādevānvitārthabodhakavākyāvṛttiriti vācyam; parasparanvitārthakavākyadvayasya militvā padatvāpattivāraṇaparatvādeva vākyānāmityukteḥ / ananvitārthetyādinā tu ekaikavākyasyaiva vāraṇam /
********** END OF COMMENTARY **********
arthabodhakā iti kacaṭatapetyādīnām / varṇā iti bahuvacanamavivakṣitam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) ka-ca-ṭa-ta-petyādīnāmiti---nanu prayogārhetyatra prayogo noccaraṇamātraṃ, tadā pratipadikavāraṇāpatteḥ / kintu arthabodhanārthamuccāraṇamevāvaśyaṃ vācyam / pratipadikamātrasya tadarthamanuccāraṇāt / tathā ca prayogārhapadādeva nirarthaka-ka-ca-ṭa-ta-pādīnāṃ vāraṇaṃ sāyaditi cet, satyam / arthabodhakatvānupādāner'thaviśeṣaṇasyānanvitetyasyānupādānamanāyatyaiva paryyavasyati / tataśca tadanupādāne vākyamahāvākyayorativyāptyāpattyā tadvāraṇāyānanvitetyasya dānāvaśmyabhāve tadanurodhena tadviśeṣasyārthasya bodhakatvamupādeyam / ata eva ka-ca-ṭa-ta-pityāderapi vāraṇamityabhiprāyāt / kacaṭatapadāyaśca padaikadeśavarṇṇā ityatra bahutvāvivakṣāmāha---varṇṇā iti /
Locanā:
(lo, ī) varṇā iti / bahuvacanamavivakṣitaṃ tenaikasya varṇāsya dvayorapi ca parigrahaḥ evaṃ ca mayi sānugraho bhavetyatra akārasya ekavarṇasya vāsudevasambandhoktasya na padatvahāniḥ / tatreti--yathāsambhavaṃ padavākyayoḥ /
********** END OF COMMENTARY **********
artho vācyaśva lakṣyaśca vyaṅgyaśceti tridhā mataḥ // VisSd_2.2 //
eṣāṃ svarūpamāha--
vācyor'tho 'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ /
vyaṅgyo vyañjanayā tāḥ syustistraḥ śabdasya śaktayaḥ // VisSd_2.3 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) yogyatākāṅkṣayorarthaghaṭitatvena arthasya prabhedamāha---artha ityādi / svarūpaṃ lakṣaṇam / śaktayo vṛttayaḥ /
Locanā:
(lo, u) tatrābhihitānvayavādināṃ mate vākyārtho 'pi padabhidheya iti vakṣyeta / ānvatābhidhānavādināṃ mate ca vākyābhidheyaḥ, lakṣyaśca padamātrasyārthaḥ / vyaṅgyaśca varṇapadavākyādīnām / ye cānvitādayo lakṣye vākyārthe iti ūcuḥ tanmate tatparyyavṛttireva vākyārthabodhikā, dvitīyalakṣaṇetyaparaṃ nāma / nanu tatra gaṅgāyāṃ ghoṣa ityādau taṭārthabodhikā vakṣyamāṇalakṣaṇā vṛttiḥ / gauṇyāśca lakṣaṇāyāmantarbhāvanīyatvādeva gauṇārthasya na pṛthaṅnirdeśaḥ / iha vyañjanāyā abhidhālakṣaṇayoḥ sāhacaryyakathanaprastāvāt śabdamātraśaktitvavacanamupalakṣaṇam / vyañjanāprastāve lakṣaṇāprastāve tu bhaṭṭamate "sā vṛttirvyañjanā nāma śabdasyārthādikasya ca'; iti vakṣyati /
********** END OF COMMENTARY **********
tā abhidhādyāḥ /
tatra saṃketitārthasya bodhanādagrimābhidhā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) tatrābhidhālakṣaṇamāha--tatra saṃketitārthasyeti / abhidheti abhidhīyate bodhyate iti yogārtha eva lakṣaṇam; tatra kasyārthasya bodhanāttādṛśo yogārtha ityatrāha saṃketiteti / saṃketo vṛttirna tvabhidhā, ātmāśrayāpatteḥ / tatastad grahārthe kāritam / tatra karmaṇi ktapratyayena gṛhītavṛttikasyārthasyetyarthaḥ / evaṃ cāgṛhītavṛttikārthabodhikā vyañjanā kathaṃ vāriteti vācyam / gṛhītatadvṛttikasyotyarthātaḥ tataśca lakṣaṇāyamativyāptiḥ syādityata āha---agnimeti / prathamagṛhītetyarthaḥ / lakṣaṇā tu śaktigrahottaraṃ bādhāvatāre satyeva gṛhyate / ata eva vyākhyāsyati--śattyantarānantariteti / kecittu tisṝṇāṃ vṛttīnām agroktetyagrimapadārthaṃ vyācakṣate / tanna / tadbhaṅgyābhidhābhidhetyevamananvayāpatteḥ; śaktyantarānantariteti vyākhyānupapatteśca /
********** END OF COMMENTARY **********
uttamavṛddhena madhyamavṛddhamuddiśya "gāmānaya" ityukte taṃ gavānayanapravṛttamupalabhya bālo 'sya vākyasya "sāsnādimatpiṇḍānayanamarthaḥ" iti prathamaṃ pratipadyate, anantaraṃ ca "gāṃ badhāna" "aśvamānaya" ityādāvāvāpodvāpābhyāṃ gośabdasya "sāsnādimānarthaḥ" ānayanapadasya ca "āharaṇamarthaḥ" iti saṃketamavadhārayati /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) tatra vṛddhavyavahāradarśanārthaḥ saṃketagrahaḥ; tat prakāraṃ darśayati--uttameti / matamāśritya vyācaṣṭhe--uttameti / ṇadhyamaṃ vṛddham / bālo vyutpisuḥ / vākyasyākhaṇḍasyetyarthaḥ / sāstrādimat piṇḍānayanamasya khaṇḍārthaḥ / natu pratyekaṃ gośabdasya sāstrādimān, piṇḍaḥ / ānayanasya āharaṇamiti pratipadyate jānāti / asya vākyasyeti / anena prathamaṃ vākyavākyārthayoḥ śaktigraho darśitaḥ / āvāpaḥ pratijñā, udvāpaḥ uddhāraḥ / āvāpodvāpau śrutapadatyāgena tatsthāne padāntaraśrutiḥ /
Locanā:
(lo, ū) krameṇābhidhādīnāṃ svarūpamāha-tatrapi etat kārikārthamanvitābhidhānaayamarthaḥ-śabdatadarthayorvācyavācakatve vyutpannānāmeva vākyārthapratītiḥ, vyutpattiśca vṛddhaprayogādeva, sa ca vākyarūpa eva, vākyaṃ cānvitabodhaniyatam / tataścopadeśakale 'nvita eva sambandhagrahaṇamiti / nanu tarhi vākyabhāgarūpeṣu padeṣu padārthabodhavyatirekeṇa bhinnavākyaniṣṭeṣu padeṣu kathamarthāvabodha ityata āha---anantaraṃ ceti / ayamāśayaḥ---yadyapi vṛddhavyavahārapūrvikaiva sarvā vyutpattiḥ, vṛddhavyavahāraśca vākyenaiva, tathāpi yasya padarūpasya vākyabhāgasya bodhe yasyārthabhāgasyāvāpaḥ, yaduddhāre coddhārastasmen padārthe tasya padasya śaktirāvāpoddharadarśanenaivānugṛhītatayār'thāpattyāvagamyata iti / evaṃ cātra pakṣe pratyayānumānārthāpattibhiḥ pramāṇaiḥ saṃketagraha iti sūcitam / yadāhuḥ---
"śabdavṛddhābhidheyāṃśca pratyakṣeṇātra paśyati /
śrotuśca pratipannatvamanumānena ceṣṭayā //
anyathānupapattyā ca bodhacchaktiṃ dvayātmikām /
arthāpattyā ca budhyeta sambandhaṃ tripramāṇakam" //
iti /
asya hyarthaḥ--śabdo gāmānaya ityādivākyam, vṛddhau prayojakaprayojyau, abhidheyo gavānayanādiḥ / tān śrotā pratyakṣeṇa paśyati jānāti / anumiti śarīraṃ ca-yeyaṃ prayojya vṛddhasya pravṛttiḥ sā etadanuguṇabuddhi pūrvikā; pravṛttitvāt; madīyaivaṃvidhapravṛttivat / sā ca pravṛttiretatprayogajanyā; etadanvayavyatirekānuvidhānāditi dvayamāśrayabhūtasya vākyasya vācakatvaniyamanaṃ, viṣayabhūtasya vācyatvaniyamanam ātmā-svarūpaṃ yasyāḥ tathābhūtāṃ
śaktiṃ vācakavācyatvarūpaṃ sambandham anyathānupapattyā arthāt prayojakavṛddhapravṛtterjānāti / nanvevaṃ bhinnavākyayogāt prativākyaṃ vyutpattirevekṣaṇīyā, sāvācyā durupapādyeti śabdavyavahārecchede ityata āha--arthāpattyā ca iti / atra cakāreṇa bodhe tu śaktiṃ dūyātmikāmityasyā parāmarśaḥ / avabudhyate iti pāṭhe tvarthata eva tat parāmarśaḥ / evaṃ cāyamarthaḥ; gṛhītasaṃketavākyabhāgarūpasya tadarthadvayātmikāṃ śaktiṃ vācyavācakasambaddhām avāpoddhāradarśanānugṛhītatayā arthāpattyā jānātīti / arthastu vākyavākyārthayoḥ vācyavācakatvasambandhini bodhane ekārthāpattiḥ / padatadarthayoścāpareti dvayorapyarthāpattyoḥ sāmānyata ekatayāgaṇanam /
********** END OF COMMENTARY **********
kvacicca prasīddhapadasamabhivyāharāt, yathā-- "iha prabhinnakamalodare madhūni madhukaraḥ pibati" ityatra / kvacidāptopadeśāt, yathā-- "ayamaśvaśabdavācyaḥ" ityatra /
************* COMMENTARY *************
Vijñapriyā:
(lo, ṛ) kvacidekenaivopamānena pramāṇena saṃketagrahaṃ darśayati-kvacicceti / ayamarthaḥ--tridhā khalu upamānapramāṇavyavasthitiḥ; yadāhuḥ--"sādṛśyaṃ dharmamātraṃ ca vaisādṛśyaṃ ca bhedataḥ"iti; tatra sādṛśye gosadṛśo gavayaḥ / vaisādṛśye kākavisadṛśaḥ kokilaḥ / dharmamātre prakṛtameva / upādeyādyudāharaṇam--atra hi prabhinnakamalodare madhupātṛtvadharmapratipādakaiḥ pūrvāvadhāritasaṃketatayā prasiddhaiḥ padaiḥ samabhivyāhārat madhukarapadārtho bhramara iti saṅketamavadhārayati / etacca upalakṣaṇaṃ; tena gosadṛśo gavayaḥ kākavisadṛśaḥ kokila ityanayorupamānapramāṇena saṅketagrahaḥ sūcitaḥ kvacit śabdapramāṇa ityata āha---kvaciditi / āpto viśvastaḥ, sa ca nirddhāritavacanaḥ / tenāyamaśvaśabdavācya ityukto 'pyaśvārthaṃ saṃketaṃ gṛhṇāti /
********** END OF COMMENTARY **********
taṃ ca saṅketitamarthaṃ bodhayantī śabdasya śaktyantarānantaritā
************* COMMENTARY *************
Vijñapriyā:
(lo, ṝ) agrimeti--kārikāpadārthaḥ śaktyantarānantariteti / tena lakṣaṇāvyañjanayorasya vaiparītyaṃ sūcitam / lakṣaṇā hi abhidhāntaritaiva; vyañjanā yatra lakṣaṇā nāsti tatrābhidhāntaritā / taddvitīyāntaritā, yad vā, agrimetyanena yannāmā yatra caitrādiḥ tannāmāviṣayatayāpi sa ityuktaprakārādāśrita caitretyādinānnā viṣayoderiva sāntarāyasaṃketitādvaitalakṣaṇaṃ sūcitam /
********** END OF COMMENTARY **********
śaktirabhidhā nāma /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) kvacicceti---samabhivyāhāro 'nvayitvenaikavākye nirddeśaḥ / prabhinneti-- atra madhupadaṃ pibatipadaṃ ca prasiddham / kenāpi kṛtopyagṛhītaśaktikasya madhukarapadasyasamabhivyāhṛtamadhupānānvayitvāt bhramare śaktirgṛhyate / taṃ ca saṅketitamiti--tattadgrāhakagṛhītavṛttikamityarthaḥ / śaktyantarānantariteti--śaktivṛttistadgrahānantaritetyarthaḥ / iyam āgrimapadavyākhyā /
********** END OF COMMENTARY **********
saṅketo gṛhyate jātau guṇadravyakriyāsu ca // VisSd_2.4 //
jātirgopiṇḍādiṣu gotvādikā / guṇo viśeṣādhānahetuḥ siddho vastudharmaḥ / śuklādayo hi gavādiraṃ sajātīyebhyaḥ kṛṣṇagavādibhyo vyāvartayanti / dravyaśabdā ekavyaktivācino harihara-ḍitthaḍavitthādayaḥ / kriyāḥ sādhyarūpā vastudharmāḥ pākādayaḥ / eṣu hi adhiśrayaṇāvaśrayaṇāntādipūrvāparībhūto vyāpārakalāpaḥ pākādiśabdavācyaḥ / eṣveva hi vyakterupādhiṣu saṃketo gṛhyate, na vyaktauḥ ānantyavyabhicāradoṣāpātāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) nanu saṃketitor'thaḥ kiṃ dharmo dharmo vā ityatrāha--saṅketiteti / śabdabhedena saṃketagrahaviṣayor'tho bhinna ityuktakrameṇa / viśeṣādhānamitarato vailakṣaṇyabodhajanakam; etad rūpo yo vastudharmaḥ sa siddho nitya ityāha--siddho vastudharma iti---etanmeta guṇā api nityā eva---utpattivināśapratītistvāvirbhāvatirobhāvarūpaiva / guṇānāṃ viśeṣādhānaṃ grāhayati--suklādayohi iti--vyāvarttayanti vilakṣaṇatayā bodhayanti harihareti / idaṃ ca bālyādyavasthābhedena vyaktibhedānaṅgīkāre / tadaṅgīkarttṝṇāṃ mate tu ayamapi jātiśabda eva / ākāśavindhyamandarādiśabdā ekaikavyaktidravyavācakā bodhyāḥ / kriyā iti--sādhyarūpāḥ janyarūpā mahāpralaye paramāṇūnāmapi niṣkriyatvena kriyāyā na nityatvam, atastasyā janyatvamevetyatastasyānāvirbhāvatirobhāvakalpanā / apākajarūpāṇi paramāṇuvṛttīni--nityānyeva ityatastadvṛttipadārthavibhājakopādhikattvarūpaṃ nityatvaṃ sarvaguṇānāmevetyabhiprāyaḥ / eṣveveti--eṣu kriyārūpavastudharmeṣu bodhyeṣu pākādiśabdavācyo 'dhiśrayaṇāvaśrayaṇāntādikriyākalāpa ityarthaḥ / anyathānekakriyāghaṭitapāke kā kriyāpadadhātvarthaḥ syāditi bhāvaḥ / eṣveveti--dravyaṃvinā eṣu vyakterupādhiṣuityarthaḥ / ānantyeti---gavādivyaktīnām ānantyena tatra sarvatra śaktigrahāsambhavādityarthaḥ / yadi ca ekavyaktāveva saṃketagraha ityucyate tadāha---vyabhicāreti / yadvyaktau saṃketo gṛhītastatabhinnastatsajātīyavyaktāvapi svarūpodbodhāt kāraṇaṃ śaktigrahaṃ vināpi kāryyabodhād vyabhicārajoṣa ityarthaḥ /
Locanā:
(lo, ḷ) iha kecidāhuḥ; jātireva padārthaḥ, kecit jātivyaktī, kecid vyaktyākṛtijātaya ityādīni matāntarāṇi parihṛtya sarveṣāṃ vāṅmayānā vyākaraṇamūlatvāt alaṅkāraprantheṣu ca prāyeṇa tadanugatatvenaiva vyavahārācca mahābhāṣyakāramatamāśrityāha---saṅketa iti / guṇapadārthaṃ vivṛṇoti--guṇa iti / viśeṣādhānaheturiti jātervyavacchedaḥ / siddha iti kriyāyāḥ / guṇānāṃ viśeṣādhānahetutvopapattimāha--śuklādaya iti / gavādikaṃ jātyā labdhagovyavahārayogyatākam / dravyetyādi / hetuṃ vināpi ayaṃ ḍitthaḥ ḍavittha ityādirūpeṇaṃ śṛṅgagrāhikayā vaktṛsaṃketena vyaktiṣu sānniveśitaḥ / sajātīyaśūnye ḍitthādyarthopasthāpakaḥ śabdaḥ saṃketasya viṣaya iti / pūrvāparībhūtaḥ pradhānakriyāyā avayavarūpatayā kāryyakāraṇabhūtena santānībhūtaḥ / eṣveveti---eṣu jātyādiṣu / iha ca dravyasyopādhiviṣayatvāsambhave 'pi tatsaṃjñāyāḥ upādhitvena tattvamupacārāt / ḍitthādyarthe cānantyavyabhicārābhāvāt upādhiṃ vinaiva sambhavati vācyavācakasambandhasamayagraha iti nopādhirapekṣyate / vaktṛsvecchākalpitasya saṃjñāśabdasya svapravṛttāvupādhyupagame punarātmāśrayadoṣaḥ / tathāpi dravyasaṃjñāyā apyupādhitvaṃ pratītyanurodhenoktam / ata eva guṇadravyakiyāsu ceti dravyakiyāsu ceti dravyasya saṃketaviṣayatvamuktaṃ, tatrānantyavyabicāradoṣāpātābhāvāt / ānantyeti-vyaktīnāmanantatvāt pratyekaṃ ca rekhoparekhādisaṃsthānaviśeṣasya ca bhinnatvāt tatrāśakyaḥ sabhayagraha iti / nanvevaṃ gavādipadena saṃketitatvāt jātāvantarhitāyāṃ kathaṃ vyaktipratītiḥ / avinābhāvasyānusandhānamantareṇākṣepakatvābhāvāt / yathā vā dhūmādigatasya vahnyāderavinābhāvānusandhānaṃ cātrānupalabdhibādhitaṃ; tatrānupayogitayā vyakteḥ śabdabodhitatvaṃ vinā śābde 'nvaye praveśāsambhava iti jātyabhidhāyake śabde tadbonārthaṃ vyañjanaiva vṛttirūpāsitumuciteti rahasyam / evaṃ ca jātimātrasaṅketapakṣe ca nirvivādam / kiṃ ca saṃśayāpagamārtham upāttāni padāni saṃsargasya mukhyāṅgaṃ saṃsṛjyamānaṃ vyaktirūpaṃ sākṣānna bodhayanti, bahiraṅgantu tadupādhibhūtaṃ sāmānyameva bodhayanti, ityasaṅgatam / ye tvāhuḥ, "vyaktisadhrīcīnāyāmeva jātau saṅketa'; iti tairapi prakṛtasya lakṣaṇasyāsaṅketitatvāt saṅketitabhedānāmabhāvāt, prakṛtasaṃsargayogyavyaktipratītau śaktyantaramavaśyamabhyupeyam / sāmānyasya sarvaviśeṣatvāṅgīkārāt saṅketena sarvaviśeṣyajñāne tu sarvasyāpi sarvajñatvāpattiḥ / prathamoddeśakāle tu sarvavyaktīnāṃ sāmmukhyāṅgīkāratayā sāmānyaliṅgitayā pratyaṅgīkāre punarādhunikasyāpi svalakṣaṇasya prathamopadeśakālavat sammukhīkāreṇaiva pratītiḥ syāt / tataścānvayopapādikāyāḥ sākṣāt pratīteḥ padasya śaktyantaraṃ vinā kiṃ bījabhityalaṃ bahunā /
********** END OF COMMENTARY **********
atha lakṣaṇā--
mukhyārthabādhe tadyukto yayānyor'thaḥ pratīyate /
rūḍheḥ prayojanādvāsau lakṣaṇā śaktirarpitā // VisSd_2.5 //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) lakṣyo lakṣaṇayā grāhyaḥ ityuktatvāllakṣaṇāyā lakṣaṇamāha---mukhyārtheti / mukhyārthaḥ śakyārthaḥ, tatrāparapadārthasyānvayabādhe jñāte satītyarthaḥ / gaṅgāyāṃ ghoṣa ityādau mukhyārthasya gaṅgāyā abādhāt; kintu aparapadārthasya ghoṣānvayasyaiva bādhāt / tadyuktomukhyārthasambaddhaḥ anyo mukhyārthādanyaḥ / yathā vṛtyā jñātayā iti śeṣaḥ / na kevalaṃ mukhyārthabādhajñānādhīnaṃ tajjñānaṃ, api tu rūḍheḥ prayojanād vāpīti / ---rūḍhiḥ bhūrikālaprayogaḥ / tathā ca etattritayajñāpitayā yā vṛttyā mukhyārthādanyo mukhyārthasambaddhor'thaḥ pratīyate asau śaktirvṛttirlakṣaṇetyarthaḥ / sā cārpitā vaktṛpuruṣeṇa lakṣyārthaviṣayatayā-janitetyarthaḥ, tathā ca vaktṛtātparyyatmikaiva sā bodhyā / natu naiyāyikoktaśakyasambandharūpā; tasyā vavatrānyena vārpitatvābhāvāt / yā tu vyaṅgyārthe tātparyyakhyā vṛttirdhvanikenoktā yā ca padārthadvayasaṃsarge tātparyyākhyā vṛttiḥ prācīvanaiyāyikairuktā sā naitāttritaya-jñāpitā; ityato bhinnaiva sā / mukhyārthe 'parapadārthānvayabodhe 'pi tātparyyaviṣayasya tādṛśānvayasya mukhyatāvacchedakarūpeṇa bodhānupapattireva; tena chatriṇo gacchanti kuntāḥ praviśantītyatra mukhyārthayoḥ chatrikuntayoḥ gamanapraveśānvayasattve 'pi niruktamukhyārthabādhasattvānnāvyāptiḥ / chatrisārthavāhitvena kintitvena ca rūpeṇānvayasya tātparyyaviṣayasya mukhyatāvacchedakacchatritvakuntatvābhyāmanupapatteḥ / atra ca tātparyyaviṣayatvānupādāne tu chatrikuntayorgamanapraveśānvayasya mukhyatāvacchedakaccha tritvakuntābhyāmutpadyamānatvāt--tatrāvyāptyāpatteḥ / evaṃ mukhyatāvacchedrakarūpeṇa ityanupādāne 'pi tayorevāvyāptiḥ syāt / tātparyyaviṣayasya chatrisārthavāhino gamanānvayasya kuntinaḥ praveśānvayasya ca lakṣatāvacchedakacchatrisārthavāhitvakuntitvābhyāmupapatteḥ / anyor'tha ityatrāpi mukhyatāvacchedakānyadharmāvācchinna ityarthaḥ / tena ghaṭapadasya nīlaghaṭe lakṣaṇāyāṃ tasya ghaṭanyatvābhāve 'pi nāvyāptiḥ / mukhyatāvacchedakaghaṭatvānyanīlaghaṭatvāvacchinnatvāt /
Locanā:
(lo, e) atheti-athābhidhānantaraṃ lakṣaṇoddeśakramaprāptā lakṣaṇā nirūṇyata iti śeṣaḥ / mukhyārtheti---mukhyārtho gaṅgādiśabdasya jalamayādiḥ tasya ca ādheyapadārthāntare 'nvayānupapattau, na ca yataḥ kutaścit yadeva tadeva lakṣyate-atiprasaṅgādityata āha---tadyukta iti / tena mukhyārthena yena kenacit sambandhena sambaddhaḥ anyor'thaḥ taṭādiḥ yayā śabdaśaktyā pratīyate bodhyate; na ca sambandhamātrādapi lakṣyārthapratītiḥ api prasaṅgādeva ityāha--rūḍheḥ prayojanād vā / kvacid rūḍheḥ anādivṛddhavyavahāraprasiddheḥ kvacit pāvanatvādyatiśayaṃ prayojanamuddiśya / arpitapadārthaśca vṛttāveva suvyaktaḥ / evaṃ cātra lakṣaṇāyāṃ hetutrayaṃ mukhyārthabādaḥ; ca tat sambandhaḥ, kvacit rūḍhiḥ kvacit prayojanaṃ ceti /
********** END OF COMMENTARY **********
"kaliṅgaḥ sāhasikaḥ" ityādau kaliṅgādiśabdo deśaviśeṣādirūpe svārthe / ñasaṃbhavan yayā śabdaśaktyā svasaṃyuktān puruṣādīn pratyāyayati, yayā ca "gaṅgāyāṃ ghoṣaḥ" ityādau gaṅgādiśabdo jalamayādirūpārthavācakatvātprakṛte 'saṃbhavan svasya sāmīpyādisaṃbandhasaṃbandhinaṃ taṭādiṃ bodhayati, sā śabdasyārpitā svābhaviketarā īśvarānudbhāvitā vā śaktirlakṣaṇā nāma / pūrvatra hetū rūḍhiḥ prasiddhireva / uttaratra "gaṅgātaṭe ghoṣaḥ" iti pratipādanālabhyasya śītatvapāvanatvātiśayasya bodhanarūpaṃ prayojanam / hetuṃ vināpi yasya kasyacitsaṃbandhino lakṣaṇo 'tiprasaṅgaḥ syāt, ityuktam-- "rūḍheḥ prayojanādvāsau" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) vyācaṣṭe---kaliṅga iti / svābhāviketareti / gavādiśabdasya svabhāvasiddhā vṛttiḥ śaktistadbhinnā / svābhāvikasyāpi punaruktatvagauravādāha---īśvaramātraniyamitetaretyarthaḥ / mātragarbhatvākaraṇe vaktṛtātparyyayāpi īśvaraniyatatvāttasya ca tadbhinnatvānupapatteḥ / īśvarānaṅgīkarttṛmīmāṃsakamate tu śaktirūpādatiriktapadārthāntarāditaretyarthaḥ / śaktirvṛttiḥ / pūrvatreti--kaliṅgaḥ sāhaska ityatretyarthaḥ / prasiddhirati bhūrikālaprayoga ityarthaḥ / atiprasaṅga iti-iyaṃ kaviprayogārhā lakṣaṇā vyutpādyate / rūḍhiprayojanaśūnyā, lakṣaṇā tu neyārtha iti vakṣyate, sā ca kāvye doṣa eva / tatrāti prasaṅgaḥ syādityarthaḥ /
Locanā:
(lo, ai) udāharaṇadarśanapūrvakaṃ kārikārthaṃ vṛttyā viśadayati--kaliṅga iti / svārthe vācyarūpe 'sambhavan deśaviśeṣādirūpārthasyācetanatayā sāhasikādyarthenānvayānupapattyānupapadyamānaprayogaḥ kuta ityāha--jalamayādirūpārthasya vācakatvāt / ayamarthaḥ--gaṅgadiśabdo yasmāt jalamayādirūpamevārthaṃ samayasmaraṇākātaraḥ san smārayati, tasmād vācyarūpasya jalādyarthasya ghoṣādyarthena sahānvayānupapattyā prakṛte vācakatvena tasya prayogo na ghaṭata iti / svasyātmīyasya vākyādyarthasya jalamayādeḥ, tasyākṣepamākṛṣyopanayanam / sambandhasyānvayasya, taddhi taṭaśabdārthaṃ yayā bodhayatīti sambandhaḥ / bhaṭṭamate svābhāvikī abhidhā, tadanyā padasya śaktirvyāpāraḥ, teṣāmīśvarānādarāt saṃketasyānādivyavahārapravṛttisvīkārāt / īśvarānudbhāviteti naiyāyikamatam / tadanayorekatarā svābhāvikī, itarā īśvarānudbhāviteti dvidhā vyākhyātam / pūrvatra kaliṅgaḥ sāhasika ityatra, uttaratra gaṅgāyāṃ ghoṣa ityādau / gaṅgātaṭa ityādau taṭasya gaṅgāśabdena pratipādanāt gaṅgātādātmyapratīteḥ gaṅgārthaniṣṭānāṃ naṭārthaniṣṭhātiśayitānāṃ śītatvapāvanatvādīnāṃ pratītirlakṣaṇāyāḥ phalamityarthaḥ /
********** END OF COMMENTARY **********
kecittu "karmaṇi kuśalaḥ" iti rūḍhāvudāharanti / teṣāmayamabhiprāyaḥ-- kuśāṃllātīti vyutpattilabhyaḥ kuśagrāhirūpo mukhyor'thaḥ prakṛte 'saṃbhavan vivecakatvādisādharmyasambandhasambandhinaṃ dakṣarūpamarthaṃ bodhayati / tadanye na manyante / kuśagrāhirūpārthasya vyutpattilabhyatve 'pi dakṣarūpasyaiva mukhyārthatvāt / anyaddhi śabdānāṃ vyutpattinimittamanyacca pravṛttinimittam / vyutpattilabhyasya mukhyārthatve "gauḥ śete" ityatrāpi lakṣaṇā syāt / "gamerḍeḥ" (uṇādi--2-67) iti gamadhatorḍepratyayena vyutpāditasya gośabdasya śayanakāle prayogāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) kāvyaprakāśakṛduktaṃ rūḍhilakṣaṇodāharaṇaṃ dūṣayitumutthāpayati--kecittu iti / prakṛte asambhavanniti--karmaṇītyasya laukikakarmaparatvena tannimittaṃ kuśagrahaṇamasambhavadityarthaḥ / dakṣasyaiva mukhyārthatvāditi---bhūriprayogeṇa dakṣatvasya laghutvena ca tadacchinnasyaiva śakyatvena mukhyatvādityarthaḥ / anyaddhi iti---vyutpattiryogārthabādhaḥ / pravṛttiḥ prayogaḥ / tathā ca tenaiva nimittena śabdasya pravṛttestadavacchinna eva mukhyārtha ityarthaḥ / lakṣyārthe kvacit prayogastu tātparyyaviśeṣasatve eva; yathā dakṣe śaktasya kuśalapadasya gṛhaviśeṣe śaktasya maṇḍapapadasya ca daivakarmaṇi kuśala iti rogī maṇḍapa iti ca tayodavakarmarogipadasamabhivyāharasya tātparyyagrāhakatvāt / gauḥ śete ityatra śete iti suptagoḥ- pradarśanārthameva / gaurastīti suptagavi prayoge 'pi lakṣaṇā syāditi bodhyam / ayaṃ ca pratibandhaḥ na sarvasammataḥ / uṇādipratyayānāṃ vyutpatteḥ prāyikatvena tayā prayogābhāvāt / ata eva cintāmaṇikṛtoktaṃ "pañcapādikālabhyān uṇādipratyayān"ekenaiva "uṇādayo bahulam'; iti sūtreṇa vadataḥ pāṇineḥ ayamabhiprāyo yaduṇādipratyayānāṃ prāyikyeva vyutpattiriti, tathā ca na tayā prayogaḥ / tathā ca gotvenaiva rūpeṇa rūḍhiśaktyā gopadaṃ svapadagacchad gosādhāraṇyena prayujyate, na uṇādi-pratyayavyutpattyā iti /
********** END OF COMMENTARY **********
tadbhedānāha--
************* COMMENTARY *************
Locanā:
(lo, o) kecittviti---prakṛte karmaṇi kuśala ityanenāpi arthatayāsambhavan anupapattirbādhitaḥ / vivecakarūpasya mukhyārthatvādityanena mukhyārthabādhābhāvādatra kathaṃ lakṣaṇetyarthaḥ /
gośabdo yadyapi gamanārtho vyutpattinimittaṃ tathāpi gotvāpattikiyaiva pravṛttinimittam ata eva gacchatyāgacchati gavi gośabdaprayogaḥ / yadāha, ghaṭaśabdaprasaṃge"ghaṭaṃna ca tadātmatvāpattirūpā kiyā matā'; iti / tadbhedāniti;--tayoḥ rūḍhiprayojanābhyāṃ dvidhoktayorlakṣaṇayorbhedān viśeṣān bhidyate 'nena iti bheda iti vyutpattyā /
********** END OF COMMENTARY **********
mukhyārthasyetarākṣepo vākyārthe 'nvayasiddhaye /
syādātmano 'pyupādānādeṣopādānalakṣaṇā // VisSd_2.6 //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) tadbhedānāha---mukhyārthasyeti / vākyārthe bodhye, mukhyārthasya tātparyyaviṣayānvayasiddhaye itarasya amukhyārthasyākṣepaḥ pratyāyanamityarthaḥ / anvayavākyārthayorabhedāt vākyārthe mukhyārthasyānvayasiddhaye iti nānvayaḥ / atrāpi yayaiti śeṣaḥ / asyā upādānasaṃjñāvyutpattimāha---syādātmano 'pīti / ātmano mukhyārthasyāpi / atra tātparyyaviṣayatvaṃ yadi anvayaviśeṣaṇaṃ na kriyate tadā chatriṇe gacchanti kuntāḥ praviśanti ityādiṣu avyāptiḥ syāt; atra tātparyyāviṣayasya śuddhaśakyārthasyānvayasiddhisambhavena tadarthamitireṣāmacchatrikuntādīnāmanākṣepāt / itarasāhityenānvaye tātparyyavaśādeva śuddhamukhyānvayasya bādho 'vadheyaḥ / tadbādho 'pi mukhyatāvacchedakarūpeṇāsambhavarūpa eva; lakṣatāvacchedakarūpeṇa tu nāsambhava iti bodhyam /
********** END OF COMMENTARY **********
rūḍhāvupādānalakṣaṇā yathā-- "śveto dhāvati" / prayojane yathā-- "kuntāḥ praviśanti" / anayorhi śvetādibhiḥ kuntādibhiścācetanatayā kevalairdhāvanapraveśanakriyayoḥ kartṛtayānvayamalabhamānairetatsiddhaye ātmasambandhino 'śvādayaḥ puruṣāda yaścākṣipyante /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) lakṣaṇasāmānyalakṣaṇoktaṃ rūḍhiprayojanānyatarahetukatvamatra ghaṭayannudāharati---rūḍhāvupādāneti / śvetaḥ śvetaguṇavān / kuntā iti kuntavanta ityarthaḥ anayormukhyārthānvayabādhaṃ darśayati / anayoriti / śvetādibhirityādipadāt nīlādiguṇānāṃ kuntādibhirityādi padāt astrāntarāṇāṃ ca parigrahaḥ / acetanatayeti / idametadudāharaṇābhiprāyeṇaivoktam / vastutastu chatriṇo gacchanti ityatra chatriṇaścetanatve 'pi tātparyyaviṣayacchatryanvayattyālābha eva sarvasādhāraṇo mukhyārthabādho bodhyaḥ / aśvādaya ityādipadacchvetagavādeḥ, puruṣādayaḥ ityādipadāt kuntadhārivat itarasya parigrahaḥ /
********** END OF COMMENTARY **********
pūrvatra prayojanābhāvādrūḍhiḥ, uttaratra tu kuntādīnāmatigahanatvaṃ prayojanam / atra ca mukhyārthasyātmano 'pyupādānam / lakṣaṇalakṣaṇāyāṃ tu parasyaivopalakṣaṇamityanayorbhedaḥ / iyamevājahatsvārthetyucyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) prayojanābhāvāditi--rūḍhisattvādena prayojanānanusandhānāt tadabhāvaḥ / prayojanaṃ prayojanībhūtajñānaviṣayaḥ / evaṃ rītyaiva pāvanatvādirapi pyojanapadārtho bodhyaḥ / lakṣaṇalakṣaṇāyāmiti---vakṣyamāṇāyāmiti śeṣaḥ / parasyaiveti evakārānmukhyārthavyavacchedaḥ / upalakṣaṇamupasthāpanam /
Locanā:
(lo, au) mukhyārtheti---mukhyābhidheyor'thaḥ tasya itaraḥ prakṛtanirvāhaupāyikaḥ, tasyākṣepaḥ ākṛṣya upanayanam / anvayasambandhasya siddhaye nirvāhāya / ātmano 'pyupādānāt, ayamarthaḥ, iha khalvabhidhayā bodhitasyāpi śvetakuntādyarthasya punaḥ puruṣāderviśeṣaṇatayā lakṣaṇīyatvena upādānamiti / atigahanatvaṃ-kuntayuktāḥ puruṣāḥ praviśantīti abhidhānālabhyam / ucyate-parairiti śeṣaḥ /
********** END OF COMMENTARY **********
arpaṇaṃ svasya vākyārthe parasyānvayasiddhaye /
upalakṣaṇahetutvādeṣā lakṣaṇalakṣaṇā // VisSd_2.7 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) lakṣaṇalakṣaṇāmāha--arpaṇamiti / atra arpaṇamityatra paratraiveti śeṣaḥ, svasya paramātraviṣayatā ityarthaḥ / natu mukhyārthaviṣayatāpītyarthaḥ / upādānalakṣaṇāyāṃ tu mukhyārthasyāpi viṣayatā iti bhedaḥ / svasyetyatra yasyā iti śeṣaḥ / tathā ca vākyārthe bodhye parasya amukhyārthasya anvayasiddhaye anvayabodhāya yasyā lakṣaṇāyāḥ svasya arpaṇaṃ paramātraviṣayatā; eṣā lakṣaṇalakṣaṇetyarthaḥ / vākyārthanvayayorabhedādvākyārthe parasyānvayasiddhaye iti tu nānvayaḥ / tādṛśasaṃjñāvyutpattimāha---upalakṣaṇeti / mukhyārthaṃ vihāyāmukhyārthamātrabodhanam upalakṣaṇaṃ svasya taddhetutvādityarthaḥ /
********** END OF COMMENTARY **********
rūḍhiprayojanayorlakṣaṇalakṣaṇā yathā-- "kaliṅgaḥ sāhasikaḥ" "gaṅgāyāṃ ghoṣaḥ" iti ca / anayorhi puruṣataṭayorvākyārthe 'nvayasiddhaye kaliṅgagaṅgāśabdāvātmānamarpayataḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) atra rūḍhiprayojanahetukatve yathāsaṃkhyamudāharaṇadvayamāha---kaliṅga ityādi / atra kaliṅgaḥ sāhasika iti na pāṭhaḥ / kintu kaliṅgaḥ sāhasaṃ karoti ityeva pāṭhaḥ / sādhyavasānālakṣaṇāyā udāharaṇaprasaṅge vyaktirbhāviṣyatītyarthaḥ / ubhayatraiva mukhyārthaṃ kaliṅgarūpaṃ deśaṃ pravāharūpāṃ saṅgā ca vihāya taddeśasthapuruṣatattīrayoḥ parayoranvayaprabodhāya puruṣatari-rūpa-mātra-viṣayatā lakṣaṇāyāḥ / taddarśayati---anayorheti / vākyārtha bodhye puruṣataṭayoranvayasiddhaye ityanvayaḥ / samarpayata ityatra paramātra iti śeṣaḥ / paramātraṃ ---viṣayīkuruta ityarthaḥ / kaliṅgagaṅgāśabdau ityatra kaliṅgagaṅgāśabādapadaṃ tanniṣṭhalakṣaṇādvayaparaṃ yathā vyākhyātārthanusāreṇa bodhyam / evamuttaratrapi vyākhyeyam /
Locanā:
(lo, a) arpaṇaṃ svasya gaṅgādeḥ / parasyāṅgasya taṭādirūpalakṣaṇahetutvāt sambandhamātrasya ityarthaḥ /
********** END OF COMMENTARY **********
yathā vā--
"apakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
vidadhadīdṛśameva sadā sakhe ! sukhitamāssva tataḥ śaradāṃ śatam" //
atrāpakārādīnāṃ vākyārthe 'nvayasiddhaye upakṛtādayaḥ śabdā ātmānamarpayanti / apakāriṇaṃ pratyupakārādipratipādanānmukhyārthabādho vaiparītyalakṣaṇaḥ sambandhaḥ, phalamapyapakārātiśayaḥ / iyameva jahatsvārthetyucyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) prayojanahetukatve udāharaṇāntaramāha-yathā vā-upakṛtamiti / apakāritvena anyato jñātaṃ pratīyamuktiḥ / tvayā bahu upakṛtaṃ tatra kimucyata ityarthaḥ / yatreti pāṭhe tu tatreti pūraṇīyam / apakārādīnāmiti--atrādipadād durjanatāduḥ khitayoḥ parigrahaḥ / phalam apakāradyatiśaya iti phalībhūtajñānaviṣaya ityarthaḥ / evamuttarottaramapi bodhyam / idaṃ ca na ruciramuktam / lakṣyārthātiśayasya prayojanatve rūḍhilakṣaṇāyāmapi tatsambhavāt viśeṣābhāvāpatteḥ / kintu apakāradurjanatvalakṣaṇayoḥ phalaṃ sambodhyasya kauṭilyaṃ duḥ khitalakṣaṇāyāstu kauṭilyaphalatvam /
Locanā:
(lo, ā) apakārārdānāmityādiśabdena durjanatvaduḥ khitatve upakṛtādayaṃ ityādiśabdena sujanatvasukhitatve / apakārādyatiśayaḥ-svaśabdābhidhānālabhyaḥ /
********** END OF COMMENTARY **********
āropādhyavasānābhyāṃ pratyekaṃ tā api dvidhā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) upādānalakṣaṇalakṣaṇādvayaṃ rūḍhiprayojanadvayahetukatvena caturvidhamuktam / adhunātaccatuṣṭayasya dvaiguṇyenāṣṭavidhamāha---āropeti / lakṣyārthe prathamataḥ śakyārthābhedāropa āropaḥ / tasyāropasya utkaṭatvamadhyavasānam /
********** END OF COMMENTARY **********
tāḥ pūrvoktāścaturbhedalakṣaṇāḥ /
viṣayasyānigīrṇasyānyatādātmyapratītikṛta // VisSd_2.8 //
sāropā syānnigīrṇasya matā sādhyavasānikā /
viṣayiṇā anigīrṇasya viṣayasya tenaiva saha tādātmyapratītikṛtsāropā / iyameva rūpakālaṅkārasya bījam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) te kīdṛśatve bhavata ityatrāha---viṣayasyeti / viṣaya āropādhikaraṇaṃ lakṣyārthaḥ / tasya anigārṇṇasya anācchāditasya arthāt svavācakanāmapadena uktasya anyatādātmyaṃ śakyārthābhedaḥ / tatpratītikṛllakṣaṇa sāropā syādityarthaḥ / nigīrṇṇasya viśiṣya svāvācaka-nāmapadena anuktasya tu sādhyavasānikā matetyarthaḥ / anyatādātmyapratītiśca lakṣaṇajñānataḥ pūrvaṃ bodhyā / tatpratītikṛcca yadyapi samānavibhaktikapadadvayameva, na tu lakṣaṇā; tathāpyanyatādātmyapratītipūrvakapratitikṛdityevānyatādātmyapratītikṛd ityasyārthaḥ / na ca sādhyavasānāyāṃ svāvācakanāmapadenānirddeśe samānavibhaktyantapadābhāvāt, kathaṃ tādātmyapratītikṛditi vācyam, ākhyātena lakṣyārthasyoktau tat pratīteḥ; taccāgre darśayiṣyate /
Locanā:
(lo, i) evaṃ caturvidhāpi lakṣaṇā pratyekaṃ sāropā sādhyavasānā ityaṣṭavidhetyāha--āropeti / anigīrārṇasvarūpasāmānyatādātmyapratītirāropaḥ / viṣayanigaraṇe 'bhedapratipattirviṣayiṇo 'dhyavasānam / evaṃ svaśabdārthanāmnā gatārthe 'pi sphuṭīkaraṇāya lakṣaṇena nirddiśati--viṣayasyeti /
********** END OF COMMENTARY **********
rūḍhāvupādānalakṣaṇā sāropā yathā-- "aśvaḥ śveto dhāvati" / atra hi śvetaguṇavānaśvo 'nigīrṇasvarūpaḥ svasamavetaguṇatādātmyena pratīyate / prayojane yathā-- "ete kuntāḥ praviśanti" / atra sarvanāmnā kuntadhāripuruṣanirdeśāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) aśvaḥśveta iti---atra śvetaguṇavānaśvaḥ lakṣyār'tho 'nigārṇṇo 'śvaśabdenaivoktatvāt / śvetaguṇaśvayoḥ samānavibhaktyā tādātmyapratītiḥ / prayojane yathā--iti upadānalakṣaṇeti śeṣaḥ / ete kuntā iti; kuntānāmaviralatvamatra prayojanam / kuntavān lakṣyārthaḥ / etat padenoktatvāt anigīrṇṇaḥ / atra sarvanāmneti---kāvyaprakāśe tu sarvanāmnā lakṣyārthanirddeśe viśiṣya svāvācakakuntādipadenānupādānāt sādhyavasānaiva setyuktam / viśiṣya svāvācakapadanirddeśa eva sāropatvāt /
Locanā:
(lo, ī) aśva āropaviṣayaḥ / svasamaveta ityanena samavāyarūpasya lakṣaṇāhetoḥ svasambandhasya nigaraṇaṃ śvetaguṇa āropyamāṇaḥ / prayojana ityanantaraṃ pūrvoktā upādānalakṣaṇā sāropeti anuṣajyate / evamuttarodāharaṇeṣvapi / sarvanāmnā etat
********** END OF COMMENTARY **********
rūḍhau lakṣaṇalakṣaṇā sāropā yathā-- "kaliṅgaḥ puruṣo yudhyate" / atra kaliṅga puruṣayorādhārādheyabhāvaḥ sambandhaḥ / prayojane yathā-- "āyurghṛtam" / atrāyuṣkāraṇamapi ghṛtaṃ kāryakāraṇabhāvasambandhasambandhyāyustādātmyena pratīyate / anyavailakṣaṇyenāvyabhicāreṇāyuṣkaratvaṃ prayojanam / yathā vā-- rājakīye puruṣe gacchati "rājāsau gacchati" iti / atra svasvāmibhāvalakṣaṇaḥ sambandhaḥ / yathā vā-- agramātre 'vayavabhāge "hasto 'yam" / atrāvayavāvayavi bhāvalakṣaṇasambandhaḥ / "brāhmaṇo 'pi takṣāsau" / atra tātkarmyalakṣaṇaḥ / indrārthāsu sthūṇāsu "amī indrāḥ" / atra tādarthyalakṣaṇaḥ sambandhaḥ / evamanyatrāpi /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) kaliṅgaḥ puruṣa iti---atra puruṣapadena lakṣyārthopādānāt anigīrṇṇatvam / kaliṅgatvena lakṣaṇā / prayojane yatheti---lakṣaṇalakṣaṇeti śeṣaḥ / anyavailakṣaṇyenāvyabhicāreṇeti, avyabhicāraḥ anyavelakṣaṇyaṃ ca heturuktaḥ / kāvyaprakāśe tu āyurghṛtamiti sāropāyamanyavailakṣaṇyam / āyuridamiti sādhyavasānāyamavyabhicāra iti dvayoḥ pṛthak prayojanadvayamuktam / kāryyakāraṇabhāvarūpasambandhena sāropāṃ lakṣaṇāmuktvā sambandhāntarairapi tāṃ darśayati---rājarkāyetīti / atra asāvitipadena lakṣyārthe puruṣe nirddiṣṭe rājño 'bhedāropāt sāropā / evamubhayatrāpi sarvanāmnā lakṣyārthanirddaśe tathātvāṃ bodhyam / sthūṇāḥ stambhā indradhvajarūpāḥ tādarthyalakṣaṇaḥ tatpūjārthatālakṣaṇaḥ, atra indravat pūjyatvaṃ prayojanam /
********** END OF COMMENTARY **********
nigīrṇasya punaviṣayasyānyatādātmyapratītikṛtsādhyavasānā / asyāścaturṣu bhedeṣu pūrvodāharaṇānyeva / tadevamaṣṭaprakārā lakṣaṇā /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) itthaṃ sāropāmuktvā "nigīrṇṇasya matā sādhyavasānikā'; iti kārikāñcalaṃ vyācaṣṭe-nigīrṇṇasya punariti / asyāścaturṣviti rūḍhiprayojanadvaye upādānalakṣaṇādvayaṃ taddvaye lakṣaṇalakṣaṇādvayaṃ ceti sādhyavasānāyaścatvārobhedāḥ / pūrvodāharaṇānyeveti rūḍhāvupādānalakṣaṇāyāḥ---"śveto dhāvati'; iti prayojane upādānalakṣaṇāyāḥ "kuntāḥ praviśanti'; iti yaddvayamudāhṛtaṃ rūḍhau lakṣaṇalakṣaṇāyāḥ "kaliṅgaḥ sāhasaṃ karoti'; iti prayojane lakṣaṇalakṣaṇāyāṃ tu rājakīye puruṣe gacchati "rājāsau gacchati'; iti yadudāhṛtaṃ tatra idaṃ padatyāgena udāharaṇamityata etāni catvāri sādhyavasānāyā udāharaṇānītyarthaḥ / rājā gacchatītyatra rājavat paricārakaveṣṭitatvaṃ prayojanam / eteṣu caturṣu hi kartryā khyātenaiva kartṛlakṣyārthasya upasthāpanāt nāmapadena tu anupasthānānnigīrṇṇatā / tasmiṃśca prathamaṃ śakyārthatādamyāropāt sādhyavasānatvamiti bodhyam / prathamāntoktakārake prathamāntapadārthasyābhedānvayatyutpatteḥ / gaṅgāyāṃ ghoṣa iti tu lakṣaṇalakṣaṇodāharaṇaṃ yaddarśetaṃ tattu na sādhyavasānodāharaṇam / tatra lakṣyārthe tīre pravāhatādātmyānāropāt / evaṃ ca rūḍhau lakṣaṇalakṣaṇedāharaṇaṃ kaliṅga ityādikaṃ yaduktaṃ tatra sāhasika iti prāmādikaḥ pāṭhaḥ / nāmapadena sāhasika ityanena lakṣyārthasya puruṣasyopādānāt sāropatvena sādhyavasānatvābhāvāt / kintu kaliṅgaḥ sāhasaṃ karoti ityeva tatra pāṭhaḥ / itthamupādānalakṣaṇālakṣaṇalakṣaṇayoḥ rūḍhiprayojanahetukatvena caturvidhayoḥ sāropāsādhyavasānikārūpatvena dvaiguṇyāt aṣṭavidhatvam /
Locanā:
(lo, u) evamārope rūḍhiprayojanayorudāharaṇe catuṣṭayaṃ darśayitvā viṣayavyāptyarthaṃ sambandhabhedena udāharaṇānyāha--yathā vetyādi---rājāsau ityatra pūrvavat adaḥ śabdena viṣayaprakaṭanam / agreti / atra hastāvayave 'gre 'pi hastaśabdaprayogaḥ, ekadeśadāhe 'pi grāmo dagdha iti vat / atra idaṃśabdo rājā asau ityatra ca adaḥ śabdavat /
sādhyavasānālakṣaṇaṃ vivṛṇoti--nigīrārṇasyeti--pūrvodāharaṇāni śvetodhāvati, kuntāḥ praviśanti, kaliṅgaḥ
sāhasikaḥ, gaṅgayāṃ ghoṣaḥ /
********** END OF COMMENTARY **********
sādṛśyetarasaṃbandhāḥ śuddhāstāḥ sakalā api // VisSd_2.9 //
sādṛśyāttu matā gauṇyastena ṣoḍaśa bheditāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) ṣoḍaśabhedānāha---sādṛśyetareti / sādṛśyetarasambandhāḥ kāryyakāraṇabhāvādirūpāḥ pūrvadarśitāḥ sakalā aṣṭavidhā api suddhāḥ śuddhaparibhāṣitāḥ / sādṛśyasambandhāttu tā aṣṭavidhā gauṇyaḥ sādṛśyaghaṭakarūpaśakyaguṇayogarūpayogārthena gauṇyo gauṇīparibhāṣitā ityarthaḥ / ṣoḍaśabheditā aṣṭadvaiguṇyāt /
Locanā:
(lo ū) evamaṣṭavidhāpi lakṣaṇā pratyekaṃ śuddhā gauṇī ceti ṣoḍaśaprakāreti darśayati---sādṛśyetareti / vṛttau spaṣṭo lakṣaṇārthaḥ /
********** END OF COMMENTARY **********
tāḥ pūrvoktā aṣṭabhedā lakṣaṇāḥ / sādṛśyetarasaṃbandhāḥ kāryakāraṇabhāvādayaḥ / atra śuddhānāṃ pūrvodāharaṇānyeva /
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) pūrvoktodāharaṇānyeva iti---śveto dhāvatītyādīni, indrārthā sthūṇā ityantāni sakalāni eva / teṣu ekatrāpi sādṛśyasambandhābhāvāt /
********** END OF COMMENTARY **********
rūḍhāvupādānalakṣaṇā sārepā gauṇī yathā-- etāni tailāni hemante sukhāni" / atra tailaśabdastilabhavasneharūpaṃ mukhyārthamupādāyaiva sārṣapādiṣu sneheṣu vartate /
************* COMMENTARY *************
Locanā:
(lo, ṛ) etānīti---atra tailaśabdasya tilabhavastrehamātravācakatvāt prakṛte tasya kevalasya sukhamayatvādivivakṣaṇat mukhyārthabādaḥ; prayojanābhāvāt rūḍiḥ upādānalakṣaṇātvaṃ mukhyārthamupādāyaiva iti vṛttyā smāritam / streheṣu varttata ityanena ubhayoḥ streharūpatvāt sādṛśyalakṣaṇaḥ sambandhaḥ / etānīti sarvānamnā sāropātvam, evamuttarodāharaṇeṣvapi boddhavyam /
********** END OF COMMENTARY **********
prayojane yathā-- rājakumāreṣu tatsadṛśeṣu ca gacchatsu"ete rājakumārā gacchanti" /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) tilabhavasneharūpaṃ mukhyārthamiti / tilasyedamiti yogārthavaśāttasya mukhyārthatvaṃ, tasya cikkaṇatākāritvena sādṛśyāśrayaṃ śakyalakṣyobhayamevātra taila śabdārtha ityato mukhyopādānam / ete rājakumārā iti / atra rājakumāratulyaśobhāvattvaṃ prayojanam--tulyavayaskatvaṃsādṛśyam / ubhayatraiva etāni ete iti sarvanāmapadena lakṣyārthopādānāt tatra śakyārthatādātmyāropācca sāropā lakṣaṇā /
********** END OF COMMENTARY **********
rūḍhāvupādānalakṣaṇā sādhyavasānā gauṇī yathā-- "tailāni hemante sukhāni" / prayojane yathā-- "rājakumārā gacchanti"
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) sādṛśyāt sādhyavasānāmāha---tailānīti / atra sarvanāmapadena lakṣyārthānupasthāpanānna sāropā, kintu śakyārthāvyāvarttakena śakyalakṣyasādhāraṇyena sukhapadena lakṣyārthopasthāpanāttasyācchādanarūpā nigīrṇṇatā / tataḥ śakyārthatādātmyāropāt sādhyavasānā / rājakumāra iti / atrākhyātenaiva karttṝṇāṃ lakṣyārthānā mupasthāpanātteṣāṃ nigīrṇṇatā / tatra śakyarājakumāratādātmyāropaśceti sādhyavasānā / tulyaśobhāvattvaṃ prayojanam, tulyavayaskatvaṃ sāṃdṛśyam /
********** END OF COMMENTARY **********
rūḍhau lakṣaṇalakṣaṇā sārepā gauṇī yathā-- "rājā gauḍendraṃ kaṇṭakaṃ śodhayati" /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) rājā gauḍendramiti / atra duḥ khadāyitvena kaṇṭakasadṛśaḥ gauḍendro lakṣyārthaḥ svaśabdenaivopāttaḥ / atra kaṇṭakatādātmyāropāt sāropā /
********** END OF COMMENTARY **********
prayojane yathā-- "gaurvāhīkaḥ" rūḍhau lakṣaṇalakṣaṇā sādhyavasānā gauṇī yathā-- "rājā kaṇṭakaṃ śodhayati" / prayojane yathā--gaurjalpati" /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) gaurvāhīka iti / vāhīko halāvāhakaḥ / sa ca svaśabdenaivopāttaḥ / ajñatvadharmeṇa sādṛśyam / jāḍyamāndyādikam avaidagdhyaṃ vā prayojanam / rājā kaṇṭakamityarthaparamparālikhitaḥ prāmādika eva pāṭhaḥ / takṣyārthasya kenāpi padena anupasthāpanāt, prathamaṃ tatra śakyatādātmyāropānupapatteḥ / kintu rājñā kaṇṭakaṃ śodhyate, ityeva pāṭhaḥ / tatra karmākhyātenopasthāpite śodhye karmaṇi vaurīṇi prathamāntakaṇṭapadaśakyārthasya tādātmyāropāt / gaurjalpatītyatrāpi gaurjalpakatvāsambhavādākhyātenopasthāpite jalpake nigīrṇṇe gotādātmyāropāt sādhyavasānā / govad vaidagdhyaṃ prayojanam, jaḍatvādinā sādṛśyam /
Locanā:
(lo, ṝ) prayojana ityanantaram upādānalakṣaṇā sāropā gauṇītyanuṣajyate, evamuttaratrāpyudāharaṇe pūrvoktā vṛttiḥ / ete iti / atra rājakumārasadṛśeṣu rājakumāraprayogāt mukhyārthabādaḥ / śauryyasaundaryyaparicchadādibhiḥ sādṛśyaṃ sambandhaḥ / prayojanameṣāmatiśayaḥ / lājeti--gauḍendre kaṇṭakaśabdasya prayoge prayojanābhāvādrūḍhiḥ / kṣudraduḥ khadāyitvaṃ sādṛśyaṃ sambandhaḥ / kaṇṭakaśabdasya prakṛte svārthaparityāgāt lakṣaṇalakṣaṇā, gauḍendrasya viṣayasyānigaraṇāt sāropātvam / gaurvāhīka ityādietasmin udāharaṇe yathā prayojane lakṣaṇalakṣaṇā sāropā gauṇī / tathā vṛttāvevāgre sphuṭībhaviṣyati / evaṃ gaurjalpatītyatrāpi prayojane lakṣaṇalakṣaṇā sādhyavasānā gauṇī /
********** END OF COMMENTARY **********
atra kecidāhuḥ--gausahacāriṇo guṇā jāḍyamāndyādayo lakṣyante / te ca gośabdasya vāhīkārthābhidhāne nimittībhavanti / tadayuktam-- gośabdasyāgṛhītasaṅketaṃ vāhīkārthamabhidhātumaśakyatvād gośabdārthamātrabodhanācca / abhidhāyā viratatvād viratāyāśca punarutthānābhāvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) atra keciditi---svārtho gotvaṃ tatsahacāriṇa ityarthaḥ / vāhīkārthābhidhāne iti---abhidhayā pratipādane ityarthaḥ / nimittībhavantīti---śakyatāvcchedakībhavantītyarthaḥ / tathā ca jaḍatvena rūpeṇa vāhīkaḥ śaktyaiva, jaḍo vāhīka iti pratītiriti tatsiddhāntaḥ / tadayuktamiti / ayaṃ ca doṣaḥ tat siddhāntānavakalenādeva dharme lakṣaṇayā eva dharmiṇi śaktigrāhakatvasya taiḥ siddhāntitatvāt / gośabdārtheti---sakṛduccāritasya śabdasya sakṛdarthabodhanena śabdavirityā abhidhāyā api virateriti bhāvaḥ /
Locanā:
(lo, ḷ) samprati pūrvapakṣanirāsapūrvakaṃ gauṇyā vṛtterlakṣaṇāyāmantarbhāvaṃ darśayan ekatrāpi udāharaṇe vipratipattinirāsena sarvamapi sāmañjasyaṃ bhaviṣyatītyāha--atreti / gaurvāhīka ityatra svārtho gauḥ; lakṣyante lakṣaṇayā bodhyante te tatra lakṣitā guṇāḥ; cakāreṇa na khalu teṣāṃ lakṣitatvamātreṇa viśrantiriti, vāhīkārthasyābhidhāne 'bhidhayā bodane nimittībhavanti / punarutthānābhāvāt śabdabuddhikarmmaṇāṃ viramya vyāpārābhāva iti nyāyāt, abhidhāntarakalpane kalpanāgauravamityāśayaḥ /
********** END OF COMMENTARY **********
anye ca punargauśabdena vāhīkārtho nābhidhīyate, kintu svārthasahacāriguṇasājātyena vāhīkārthagatā guṇā eva lakṣyante / tadapyanye na manyante /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) guṇā eva lakṣyanta iti---vāhīkapratītistvākṣepāditi bhāvaḥ /
Locanā:
(lo, e) matāntaramāha--anya iti / nābhidhīyate uktādeva nyāyāt / svārtho gauḥ / sājātyena sambandhena vāhīkagatā guṇā jāḍyamāndyādaya eva ; atraivakāreṇa guṇino vyavacchedaḥ / lakṣyante lakṣaṇayā bodhyante tat samanantaroktaṃ matāntaramapi /
********** END OF COMMENTARY **********
tathāhi-- atra gośabdādvāhīkārthaḥ pratīyate, na vā ? ādye gośabdādeva vā ? lakṣitādvā guṇād ? avinābhāvādvā ? tatra, na prathamaḥ, vāhīkārthe 'syāsaṅketitvāt /
************* COMMENTARY *************
Locanā:
(lo, ai) atra pakṣe ādye pratītipakṣe / lakṣitāt guṇāt svaniṣṭajāḍyamāndyādeḥ / avinābhāvo 'vyabhicārasambandhaḥ taddrārā tadvalenākṣepādibhāvaḥ / prathamaḥ gauśabdamātrāt vāhīkasya pratītipakṣeḥ / pratītiścābhidhayā bodhitā /
********** END OF COMMENTARY **********
na dvitīyaḥ,-- avinābhāvalabhyasyārthasya śābde 'nvaye praveśāsaṃbhavāt / śābdī hyākāṅkṣā śabdenaiva pūryate / na dvitīyaḥ,-- yadi hi gośabdādvāhīkārtho na pratīyate, tadāsya vāhīkaśabdasya ca sāmānādhikaraṇyamasamañjasaṃ syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) ādye 'pīti--gośabdād vāhīkapratītipakṣe ityarthaḥ / na prathamaityanena taddūṣaṇam / asaṃketitatvāditi---etaduddhāraśca tanmate darśita eva, ityavadheyam / na dvitīyo--lakṣitaguṇāvinābhāvenākṣepāt pratītipakṣaḥ / śābde 'nvaye praveśāsambhavāditi--idaṃ ca svasiddhāntābhiprāyeṇaivoktam / vastutastu jātiśaktivāde jātyavinābhāvalabhyāyā vyakteḥ śābdabodhapraveśavadatrāpi tathātve bādhakābhāvāt / na tṛtīya iti--gośabdāt vāhīkapratītyabhāvapakṣe / sāmānādhikaraṇyamiti---svārthayorabhedabodhakatvaniyataṃ samānavibhaktikatvamityarthaḥ /
Locanā:
(lo, o) avinābhāvalabhyasya na tu śabdabodhitasyetyarthaḥ / ācāryyasammatimāha--śābdītyādi--hi yasmāt śabdenaiva na tvāvinābhāvādilabhyārthena / tṛtīyo na pratītepakṣaḥ /
********** END OF COMMENTARY **********
tasmādatra gośabdo mukhyayāvṛttyā vāhīkaśabdena sahānvayamalabhamāno 'jñatvādisādharmyasaṃbandhādvāhīkārthaṃ lakṣayati / vāhīkasyājñatvādyatiśayabodhanaṃ prayojanam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) tathā hi gośabdasya vāhīkagatajāḍyamāndyādi guṇor'thaḥ / vāhīkaśabdasya halavāhikor'thaḥ / vāhīkārthaṃ lakṣayatīti--gosadṛśatvena rūpeṇeti śeṣaḥ /
Locanā:
(lo, au) tat kā gatirityākāṅkṣāyāṃ svamatamāha-tasmāditi / yasmādevamanyā gatirnāsti ityarthaḥ / gośabdo gośabdārthaḥ / śabdatadarthayorabhedopacārāt / evamanyatrāpyevaṃvidhasthale boddhavyam / mukhyā vṛttirabhidhāprayojanam / vāhīko 'jña iti svaśabdapratipādanālabhyam, etasyā gauṇyākhyāyā vṛttermukhyārthabādhāditritayahetukatvāt lakṣaṇāyāmantarbhāvaḥ sphuṭa eva ityāśayaḥ / iha ca gaṅgataṭayostādātmyapratītyā taṭe śītatvādyatiśayaḥ / gaurvāhīka ityatra govāhīkaśabdayostādātmyapratītyā vāhīke jāḍyādyatiśayaḥ pratīyate iti vyartho 'yamupacāro lakṣaṇāyāsaḥ kāvyaprakāśakārasyeti caṇḍīdāsapaṇḍitānāmavicāritābhidhānam / tathāhi sādṛśyasambandhinoriva taditarasambandhinorna sambandhaudāsīnyena vṛttiḥ; ata evānyairuktasambandhāntaraṃ lakṣyalakṣyakayoḥ sākṣāt sambandhena, sādṛśyaṃ tu gaurvāhīkāditaddharmasājātyarūpaṃ, na tatheti, ata eva kvacit taṭādau gaṅgadisambandhāt kiñcit śetyādikamastvevaṃ, kintu gaṅgāśabdena pratipādane gaṅgātvapratītau tatśaityādikamādhikaṃ pratīyate / vāhīke punargoniṣṭānāṃ guṇānāṃ kadācinna sambhavaḥ, kintu tatsajātīyānām / kiñca gaurvāhīka ityukte 'pi pratipattuḥ sarvathā nābhedapratipattiḥ, kintu sāmānādhikaraṇyaprayogāt tasyāḥ sthaganamātram / taduktaṃ śārīrikamīmāṃsāvyākhyāne vācaspatimiśraiḥ---"api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena varttata'; iti yatra prayoktṛpratipattroḥ sampratipattiḥ sa gauṇaḥ, saca bhedapratyayapuraḥ sara iti /
********** END OF COMMENTARY **********
iyaṃ ca guṇayogādrauṇītyucyate / pūrvā tūpacārāmiśraṇācchuddhā / upacāro hi nāmātyantaṃ viśakalitayoḥ śabdayoḥ sādṛśyātiśayamahimnā bhedapratītisthaganamātram / yathā--agrimāṇavakayoḥ" / śuklapaṭayostu nātyantaṃ bhedapratītiḥ, tasmādevamādiṣu śuddhaiva lakṣaṇā /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) guṇayogāditi---śakyagoniṣṭhajāṅyādiguṇasajātīyajāḍyādiguṇayogādityarthaḥ / pūrvā tviti--suklapaṭaḥ, āyurghṛtamityādiketyarthaḥ / nanu tatrāpi samānavibhaktikatvavaśādāyurghṛtayoḥ prathamabhedopacāro 'steyeva ityata āha---upacāro hīti / samānavibhaktikatvābhidhānena upacāreṇāmiśraṇaṃ na śauddhatvaprayojakaṃ, kintu tatraiva sādṛśyasattve eveti bhāvaḥ / śuklapaṭayostviti--āyurghṛtayoścetyapi bodhyam /
Locanā:
(lo, a) etadabhipretya uktaprakāreṇa lakṣaṇāviśeṣaṇayorgauṇaśuddhayorbhedaṃ darśayatiiyaṃ ceti / iyaṃ sādṛśyasaṃbandhahetukā guṇayogāt natu sākṣātsambandhāt / upacāro nāma atyantaṃ viśakalitayorityanena sambandhasya
sākṣāttvaṃ darśitam / sthaganamātraṃ natu sarvathābhāvaḥ / nātyantaṃ bhedapratītaḥ uktanayena sambandhasya sākṣāttvāt /
********** END OF COMMENTARY **********
vyaṅgyasya gūḍhāgūḍhatvāddvidhā syuḥ phalalakṣaṇāḥ // VisSd_2.10 //
prayojane yā aṣṭabhedā lakṣaṇā daśitāstāḥ prayojanarūpavyaṅgyasya gūḍhāgūḍhatayā pratyekaṃ dvidhā bhūtvā ṣoḍhaśa bhedāḥ / tatra gūḍhaḥ, kāvyārthabhāvanāparipakvabuddhivibhavamātravedyaḥ / yathā--
"upakṛtaṃ bahu tatra-" iti /
agūḍhaḥ, atisphuṭatayā sarvajanasaṃvedyaḥ /
yathā--
upadiśatiṃ kāminīnāṃ yauvanamada eva lalitāni" //
atra"upadiśati" ityanena "āviṣkaroti" iti lakṣyate / āviṣkāratiśayaścābhidheyavatsphuṭa pratīyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) phalalakṣaṇāḥ prayojanavatyo lakṣaṇāḥ / prayojane yā aṣṭabhedā darśitā iti ṣoḍaśasu rūḍhāvaṣṭau prayojane tvaṣṭāviti darśatatvāt / paripakvabuddhaiḥ dṛḍhasaṃskārajā buddhiḥ / upakṛtamiti---atra granthakṛnmate 'pakāradyatiśayaḥ, anyamate tvapakāriṇaḥ kauṭilyādikaṃ prayojanaṃ, vyaṅgyavidagdhaikagamam / solluṇṭhanārthasyāvidagdhāvedyatvāt / āviṣkarotīti--upadeśakatvasya gurudharmatvena yauvanamade tadbādhāt iti bhāvaḥ / āviṣkārātiśayaśceti--idaṃ tu nānubhāvikamuktam / kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva prayojanamabhidheyavat sarvajanavedyam / taddhi prayonajamupadeśasya vākyārthasya dharmo lakṣyārthe śikṣādāne pratīyate---upadeśāt śikṣāyāṃ cānāyāsaḥ sarvajanavedya eva iti tadabhiprāyaḥ /
Locanā:
(lo, ā) samprati vyaṅgyavaicitryaiṇaiva lakṣaṇābhedān darśayati, vyaṅgayasyetiphalaṃ prayojanaṃ, tadyuktā lakṣaṇā / lalitāni ceṣṭitāni / ābhyāmeva vyaṅgyasya gūḍhāgūḍhatvābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau kāvyaprakāraviśeṣau vakṣyete /
********** END OF COMMENTARY **********
dharmidharmagatatvena phalasyaitā api dvidhā /
etā anantaroktāḥ ṣoḍaśabhedā lakṣaṇāḥ phalasya dharmigatatvena dharmagatatvena ca pratyekaṃ dvidhā bhūtvā dvātriṃśadbhedāḥ /
diṅmātraṃ yathā--
"strigdhaśyāmalakāntiliptaviyato velladvalākā ghanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ
kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati
hahā hā devi dhīrā bhava" //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) ṣoḍaśabhedā iti---gūḍhāgūḍhaprayojanarūpā ityarthaḥ / dharmidhamargatatveneti; dharmo lakṣyārthaḥ / dharmastu lakṣyārthaniṣṭhapadārthaḥ strigdhaśyāmaleti---prāvṛṭkāle upasthite sītāvirahiṇo rāmasyeyamuktiḥ / vellantī cañcalā valākā yatra tādṛśāḥ / payodasuhṛdāṃmayūrāṇām ete virahoddīpakāḥ kāmaṃ svācchandyena santu tathāpi māṃ mārayituṃ na śaktā ityarthaḥ / yato rāmo 'smi, duḥ khasahiṣṇurasmi, tathātve hetumāhakaṭhoreti / ata uktaṃ ghanādikaṃ sarvamahaṃ sahe ityarthaḥ / vaidehī tu anīdṛśī / kathaṃ bhaviṣyati, kiprakārā bhaviṣyatītyarthaḥ / hāhā khede / tasmāddevi vaidehi ! dhīrā bhava---duḥ khasahiṣṇurbhavetyarthaḥ /
********** END OF COMMENTARY **********
atrātyantaduḥkhasahiṣṇurūpe rāme dharmiṇi lakṣye tasyaivātiśayaḥ phalam / "gaṅgāyāṃ ghoṣaḥ" ityatra taṭe śītatvapāvanatvarūpadharmasyātiśayaḥ phalam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) rāme lakṣye iti---ghanādyuddīpakasaharāmatvasya prayojakatvādduḥ khasahiṣṇutvarūpeṇa rāmo lakṣyata ityarthaḥ / tasyaivātiśaya iti tasyaiva duḥ khasahiṣṇo rāmasyātiśayaḥ vipralambharūpaḥ, nacātra duḥ khasahiṣṇutvasyāpyatiśayaḥ pratīyata eva / tat kathamidaṃ dharmagatasyodāharaṇaṃ na darśitamiti vācyam / vivakṣitārthāvivekena tasyāpi dharmigatvādeva; tathāhi duḥ khasahiṣṇutvaṃ tāvadduḥ khadveṣābhāvastasya cābhāvarūpasyātiśayāntarābhāvadveṣasāmānyābhāvarūpatvamevatiśayaḥ / sa ca nātiriktapadārthaḥ / kintu abhāvasvarūpa eva / tasya ca rāmarūpadharmigatatvādeva / śītatvapāvanatvātiśayasyeti---atiśayasyātiśayāntarābhāvādatiśayitaśītatvapāvanatvayorityarthaḥ / atra cātiśayitāṃśo nātiprayojanaḥ sampātāyāta eva bodhyaḥ nanvatra dharmigate śītatvapāvanatve eva prayojane kiṃ na syāditicenna / gaṅgasambandhavaśāttaṭasya śīkatvapāvanatve vāstave eva / tataśca lakṣaṇayā taṭapratītau tatsambandhinoḥ tayoḥ smaraṇasyaivaṃ sambhavena vyaṅgyatvaniyamarahitayostayoratiśaya eva prayojanamityabhiprāyāt /
Locanā:
(lo, i) snigdheti--vellanaṃ calanaṃ; payodasuhṛdāṃ mayūrāṇām; ānandena kekāḥ dhvanayaḥ kalā madhurāsphuṭāḥ / atreti--ayamarthaḥ; rāmo 'haṃ sarvaṃ saha ityatra rāmasya sarvaṃsahatvasyāprasiddheḥ; mukhyārthabādhāt rāmasyātyantaduḥ khasahiṣṇutvarūpoviśeṣo lakṣyate / tena phalāt atyantaduḥ khasahiṣṇū rāmo 'smi iti śabdābhidhānālabhyaṃ tathābhūtarāmaviśeṣasya evātiśayastanniṣṭameva prayojanamiti /
********** END OF COMMENTARY **********
tadevaṃ lakṣaṇābhedāścatvāriṃśanmatā budhaiḥ // VisSd_2.11 //
rūḍhāvaṣṭau phale dvātriṃśaditi catvāriśallakṣaṇābhedāḥ / kiñca--
padavākyagatatvena pratyekaṃ tā api dvidhā /
tā anantaroktāśca tvāriṃśadbhedāḥ / tatra padagatatve yathā-- "gaṅgāyāṃ ghoṣaḥ" / vākyagatatve yathā-- "upakṛtaṃ bahu tatra'iti / evamaśītiprakārā lakṣaṇā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) phale dvātriṃśaditi--pūrvoktāṣṭavidhaprayojanasya gūḍhāgūḍhatvābhyāṃ draiguṇyena ṣoḍaśavidhasya dharmidharmagatatvena dvaiguṇyād dvātriṃśadityarthaḥ / padavākyagatatvena vyaṅgyatvena / gaṅgāyāmiti--nanvidamapi ghoṣanvayavaśāt vākyameva yadi ca vākyasthaikapadasyaiva lākṣaṇikatvāttadvyaṅgyasya padagatatvaṃ tadā upakṛtaṃ bahvityatrāpi na vākyagatatvam / upakṛtaṃ bahu tatra kimucyate iti vākyasthasyopakṛtapadasya ekasyaiva lakṣaṇikatvāditi cenna / vākyagatapadadvayasya lābhaṇikatve tayoḥ padayorvākyatvena vākyagatatvāt / bhavati hi upakṛtamityatra upakṛtamityatra upakṛtasujanatāpadayorvākyasthayorlākṣaṇikatvam / naca kimucyate ityantasya bhinnavākyatvāt kathaṃ tayorekavākyatvamiti vākyam, "kimucyate ataḥ sujanatā prathitā"ityevamekavākyatvāt /
Locanā:
(lo, ī) tasmāt evamuktaprakāreṇa"upakṛtaṃ bahu tatra"ityatra bahupadaniṣṭatvābhiprāyeṇa vākyagatatvam / evameva hi dhvaniguṇībhūtavyaṅgyadoṣaguṇālaṅkārāṇāṃ vākyaniṣṭatvam prācīnālaṅkāragranthaṣvapi prayaśo dṛśyate / tathāhi kāvyaprakāśakṛto hi nihatārthatve udāharaṇam /
"sāyakasahāyavāhormakaradhvajaniyamitakṣamādhipateḥ /
abjarucibhāsvaraste bhātitarāmavanipaśloka." //
iti /
********** END OF COMMENTARY **********
atha vyañjanā--
viratāsvabhidhādyāsu yayār'tho bodhyate paraḥ // VisSd_2.12 //
sā vṛttirvyañjanā nāma śabdasyārthādikasya ca /
"śabdabuddhikarmaṇāṃ viramya vyāpārābhāvaḥ" iti nayenābhidhālakṣaṇātātparyākhyāsu tisṛṣu vṛttiṣu svaṃ svamarthaṃ bodhayitvopakṣīṇāsu yathā aparo 'nyo 'nyor'tho bodhyate sā śabdasyārthasya prakṛtipratyayādeśca śaktirvyañjanadhvananagamanapratyāyanādivyapadeśaviṣayā vyañjanā nāma /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) vyaṅgyo vyañjanayetyuktatvāt vyañjanālakṣaṇaṃ vaktumāha---atheti / nayeneti / etannyāyāt śabdasyeva tanniṣṭhavṛtterapi viratiḥ siddhyati ityarthaḥ / upakṣīṇāsviti / arthāntarabodhane kṣīṇasamarthyāsu /
Locanā:
(lo, u)--uddeśakamaprāptāṃ vyañjanāṃ nirūpayati--atheti / parobhidheyādivyatirikto vyaṅgyatvena nirūpayiṣyamāṇo vastvalaṅkārarasalakṣaṇaḥ / tisṛṣviti---abhihitānvayavādimatamāśritya anvitābhidhānamate tu dvayoḥ / tatrāpi lakṣaṇāyā abhāve tu prathamamate tu dvayoḥ dvitīyamate tvekasyāḥ / dhvananādayo vyañjanasya paryāyāntaraṇi /
********** END OF COMMENTARY **********
tatra--
abhidhālakṣaṇāmūlā śabdasya vyañjanā dvidhā // VisSd_2.13 //
abhidhāmūlāmāha--
anekārthasya śabdasya saṃyogādyairniyantrite /
ekatrārthe 'nyadhīheturvyañjanā sābhidhāśrayā // VisSd_2.14 //
ādiśabdādviprayogādayaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) anekārthasyeti---saṃyogādīn vakṣyati, tairanekārthasya śabdasya ekārthe niyantrite arthāntarabodhaṃ pratirudhya bodhite sati anyasya pratiruddhārthasya dhiyo heturyā vṛttiḥ sā vyañjanābhidhāśrayā ityarthaḥ / ādyaśabdāditi saṃyogādyairityādyaśabdādityarthaḥ /
Locanā:
(lo, ū) anekārthasya viṣṇusiṃhādyanekābhidheyaśabdasya haryyādeḥ ekārthe niyantrite ityanvayaḥ / arthe vācyarūpe niyantrite arthāntaraniruddhaprasaratayā vyavasthāpite / anyasya saṃyogādisācivyābhāvāt abhidhāyā aviṣayasya buddhihetuḥ vyañjanā /
********** END OF COMMENTARY **********
uktaṃ hi--
"saṃyogo viprayogaśca sāhacaryaṃ virodhitā /
arthaḥ prakāraṇaṃ liṅgaṃśabdasyānyasya saṃnidhiḥ //
sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) saṃyogaḥ, samabhivyāhṛtāparapadārthasya / viprayogaḥ---tyāgaḥ, so 'pi tasyaiva / sāhacaryyaṃ-samabhivyāhṛtapadārthena saha sarvadā sthitiḥ virodhitā vairitā sāpi tādṛśāparapadārthena saha / arthaḥ prayojanaṃ tacca samabhivyāhṛtam / prakaraṇamupakramaḥ / liṅgaṃ cihnaṃ tadapi samabhivyāhṛtam / sāmarthyaṃ samabhivāyāhṛtapadārthajanane / aucitī tātparyyam / teśakālāvapi samabhivyāhṛtau / vyaktiḥ śabdasya puṃstvādiliṅgāni / svaraḥ udāttādiḥ / anavacchede 'nekatve / viśeṣasyaikasyaivārthasya smaraṇahetavaḥ saṃyogādaya ityarthaḥ / naiyāyikamate sarveṣāmeva padārthanāṃ smaraṇamanvayabodhastvekameva padārthamādāya / etanmate tu yasya padārthasyānvayabodhastasyaiva viśeṣasya smaraṇamiti /
Locanā:
(lo, ṛ) uktaṃ hi bhartṛhariṇā iti śeṣaḥ / saṃyoga iti / vilodho vadhyaghātakādiḥ / arthaḥ phalam, prakaraṇaṃ prastāvaḥ / liṅgam, viṣayavyāvṛtto dharmaḥ / sannidhiḥ sāmānādhikaraṇyam / sāmarthyaṃ tat kāraṇaniyamaḥ / deśastad viśeṣaḥ / kālastadviśeṣaḥ / vyaktiḥ puṃstvādiḥ svarā udāttādayaḥ / anavacchede ekavākyaniyame / viśeṣa ekavākyarūpaḥ /
********** END OF COMMENTARY **********
"saśaṅkhcakro hariḥ" iti śaṅkhcakrayogena hariśabdo viṣṇumevābhidhatte / "aśaṅkhacakro hariḥ" iti tadviyogena tameva / "bhīmārjunau" iti arjunaḥ pārthaḥ / "karṇārjunau" iti karṇaḥ sūtaputraḥ / "sthāṇuṃ vande" iti sthāṇuḥ śivaḥ / "sarvaṃ jānāti devaḥ" iti devo bhavān / "kupito makaradhvajaḥ" iti makaradhvajaḥ kāmaḥ / "devaḥ purāriḥ" iti purāriḥ śivaḥ / "madhunā mattaḥ pikaḥ" iti madhurvasantaḥ / "yātu vo dayitāmukham" iti mukhaṃ sāṃmukhyam / "vibhāti gagane candraḥ, iti candraḥ śaśī / "niśi citrabhānuḥ" iti citrabhānurvāhniḥ / "bhāti rathāṅgam" rathāṅgam" iti napuṃsakavyaktyā rathāṅgaṃ cakram / svarastu veda eva viśeṣapratītikṛnna kāvya iti tasya viṣayo nodāhṛtaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) tadaviyogeneti---śaṅkhacakratyāgenetyarthaḥ / naño 'tra tyāgārthakatvāt / bhīmārjunāviti sāhacaryye / atra arjunapadaṃ pārthakārttavīryyayoḥ / bhīmapadaṃ maheśapārthayoranekārtham / karṇārjunāviti virodhitāyām / atra dvayamapi padamanekārtham / prayojane sthāṇumiti / atra rājña upakramo vākyāntarāllabhyaḥ / cihne-kupita iti kopasya kāmacihnatvāt / samudro 'pi makaradhvajaḥ / naca kāmadevasyāpi kopa iti vācyam, virahiṇyāṃ kupati ityarthāt / anyaśabdasannidhau sa deva iti--atra devaśabdo 'nekārthaḥ / tulyavibhāktikapurārātiśabdasya sānnidhyam / sāmarthye madhuneti---atra madhurdaityaviśeṣe 'pi, kokilamādane vasantasyaiva sāmarthyam / aucityāṃ "pātu va'; iti--atra mukhapadaṃ prabhṛtyādāvanekārtham / māninyāḥ sāmmukhye vaktustātparyyam / deśe bhāvīti--atra candrapadaṃ karpūre 'pi / deśogamanam / kāle niśīti--citrabhānuḥ sūryyo 'pi / vyaktau--rathāṅgamiti, cakravākastu rathāṅgaḥ /
Locanā:
(lo, ṝ) eṣāṃ niyantraṇasvarūpaṃ kramādudāharaṇairdarśayati---saśaṅkhetyādi / viṣṇumevetyevakāreṇa śakasiṃhāśvādervyavacchedaḥ / tayoḥ śaṅvacakrayorviyoge 'bhāve 'pi tameva harimevābhidhatte ityanuṣajyate, pratiṣedhasya prasaktipūrvakatvāt / pārtho natu vṛkṣaviśeṣaḥ / sūtapaputro natu śravaṇam / atra vadhyaghātako virodhaḥ, sahānavasthāne tu chāyātapāviti / sthāṇuśabdasya śaṅkuvācakatve labdhacchedākhyaṃ na ghaṭate / bhavān prakṛto rājā / kāmo na tu makarākāro dhvajaḥ, tasya koparūpadharmābhāvāt / śivo na muraripuḥ / vasanto na tu madyam / sānnidhyaṃ na tu vadanaṃ, tasya kāmakātaratāyogyatvābhāvāt śaśī na tu karpūram / vahnirna tu raviḥ / cakaṃ na tu cakravākaḥ / veda eva viśeṣapratītikṛt iti anekārthavācakaśabdasya ekārthavācakatve niyantraṇarūpaḥ, tatpratyayaṃ ca svaro vede eva karoti / yathā indraśatrurityādau ṣaṣṭītatpuruṣe samāsāntodāttasūcite indrasya śamīyatā vā daityo 'rirevābhidhīyate / bahuvrīhau tu pūrvapadāntodāttanirṇote indra eva śamayitā śātayitā ceti / idaṃ hi kāvyaprakāśakārasya udāharaṇam /
********** END OF COMMENTARY **********
idaṃ ca ke 'pyasahamānā āhuḥ-- svaro 'pi kākkādirūpaḥ kāvye viśeṣapratītikṛdeva / udāttādirūpo 'pi muneḥ pāṭhoktadiśā śṛṅgārādirasaviśeṣapratītikṛdeva" iti etadviṣaye udāharaṇamucitameva iti, tanna; tathāhi-- svarāḥ kākkādayaḥ udāttādayo vā vyaṅgyarūpameva viśeṣaṃ pratyāyanti, na khalu prakṛtoktamanekārthaśabdasyaikārthaniyantraṇarūpaṃ viśeṣam /
************* COMMENTARY *************
Locanā:
(lo, ḷ) ke 'pīti--śrīcaṇḍīdāsarāghavānandaprabhṛtayaḥ / asahamānā iti / śabdārthasyānavacchede viśeṣasmṛtihetava ityatra viśeṣapadasyār'thānavabodhane iti śeṣaḥ / āhuḥ--svaro 'pi ityādi ucitamevetyantam / tatra kāvyādīnāṃ viśeṣapratītikṛdeva niyantraṇarūpaḥ / udāharaṇaṃ taireva darśitam / yathā "mathnāmītyanena kākuvacanena mathnāmyeva iti viśeṣapratītikṛditi / muneḥ pāṭhaguṇoktamārgaśca taireva darśito yathā---"yathāha munirbharataḥ----"hasyaśṛṅgarayoḥ svarītodāttaṃ, vīraraudrādbhuteṣu udāttakampitaṃ, karuṇabībhaṃtsabhayānakeṣu anudāttakampitam utpādayediti / tanna, tat teṣāṃ vacanamayuktam, kathamityāha--tathāhīti / vyaṅgyarūpameva bhavaddarśitaṃ, mathnamyevetirūpaṃ śṛṅgārasarūpaṃ ca / prakṛtoktaṃ "saṃyogo viprayogaśca'; ityādinā bharttṛhariṇā uktaṃ darśitam / anekārthe ityādau arthaśabdo vācyaparaḥ, viśeṣa ityanantaraṃ saṃyogādiprayogāditi śeṣaḥ /
********** END OF COMMENTARY **********
kiñca yadi yatra kvacidanekārthaśabdānāṃ prakaraṇādiniyamābhāvādaniyantritayorapyarthayoranurūpasvaravaśenaikatra niyamanaṃ vācyaṃ, tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅgaḥ;
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) muneḥ pāṭhoktadiśeti--muninā vedasya svaraviśeṣeṇaiva paṭhanāt / dvayorarthayoranurūpeti--dvayorrthayormadhye ekasyānurūpasvaravaśenetyarthaḥ / ekoccāraṇe dvayoranurūpasvarāsambhavāt / tathātve ekatra niyamanāsambhavācca / tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅga ityarthaḥ / ekārthaniyamane 'nyārthasya vyaṅgyatvena tasyopamānatvāt upamādhvanitvasyaiva prasakternatu śleṣasya / yathā vakṣyamāṇe durgālaṅghitavigrahe ityādau prakaraṇādumāmahādevīvallabhabhānudevarājaniyamane pārvatīvallabhasya vyaṅgyatvena rājñaḥ tadupamādhvanireva /
********** END OF COMMENTARY **********
na ca tathā, ata evāhuḥ śleṣanirūpaṇaprastāve-- "kāvyamārge svaro na gaṇyate" itica nayaḥ, ityalamupajīvyānaṃ mānyānāṃ vyākhyāneṣu kaṭākṣanikṣepeṇa / ādiśabdāt "etāvanmātrastanī" ityādau hastādiceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvam /
************* COMMENTARY *************
Locanā:
(lo e) evaṃ pracīnoktaṃ dūṣayitvā svayameva pūrvapakṣamutpādya nirācaṣṭe-kiñceti / yatra kvacit---
"yena dhvastamanobhavena valijitkāyaḥ purā strīkṛto
yaścodvṛttabhujaṅgahāravalayogaṃgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimat śiro hara iti stutyaṃ ca nāmāmarāḥ
pāyāt sa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ" //
ityādau dvayorapyarthayorhariharastutiparayoranurūpaḥ svara udāttādirekatra harau hare vā / naca tathā śleṣāṅgīkāraḥ / atrācāryyasammati darśayati--ata evetyādi / naye nītyāṃ lokaprasiddhāyām / teṣāmupajīvyatvaṃ-tadgranthaniṣṭayā svavyutpattyā viśeṣasampādanāt / ādiśabdaḥ, kālo vyaktiḥ svaradaya ityatra / ceṣṭādītyādiśabdena---"itaḥ sa daityaḥ prāptaśrīrneta evārhati kṣayam'; ityādau ātmanirddeśādayaḥ /
********** END OF COMMENTARY **********
evamekasminnarthe 'bhidhayā niyantrite yā śabdārthasyānyārthabuddhihetuḥ śaktiḥ sābhidhāmūlā vyañjanā /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) na ca tatheti--tathātve pṛthukārttasvarapātramityādiśleṣālaṅkārocchedaprasaṅgāditi bhāvaḥ / ata evāhuriti kāvyaprakāśakārādaya āhurityarthaḥ / upajñīvyānāmiti kāvyamārge 'pi svaragaṇayitṛṇāṃ prācīnānāmuparītyarthaḥ /
ādiśabdāditi---svarādaya ityādiśabdādityarthaḥ /
hasteti---hastaceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvaṃ smāryyata ityarthaḥ
/
"eddahamettathiṇiā eddahamettehi ācchivattehi /
eddamettāvatthā eddahamettehiṃ diṃa ehi" //
ityādi prākṛtaślokasya hi--- "etāvanmātrastanikā etāvanmātrairakṣipattaiḥ /
etāvanmātrāvasthā etāvanmātrairdivasaiḥ'; //
iti saṃskṛtam / stanādīnāmiti---kamalakorakādityādipadadvayāt cakṣurādīnāṃ padmapalāśādyākāraparigrahaḥ / atra etatpadaṃ nānākārabodhakatvenānekārtham / ceṣṭāviśeṣastvākāraviśeṣasmārakaḥ / śaktiḥ vṛttiḥ /
********** END OF COMMENTARY **********
yathā mama tātapādāna mahāpātracaturdaśabhāṣāvilāsinībhujaṅgamahākavīśvaraśrīcandraśekharasaṃdhivigrahikāṇām--
"durgālaṅghitavigraho manasijaṃ saṃmīlayaṃstejasā prodyadrājakalo gṛhītagarimā viṣvagvṛto
bhogibhiḥ /
nakṣatreśakṛ tekṣaṇo girigurau gāḍhāṃ ruciṃ dhārayan gāmākramya vibhūtibhūṣitatanū
rājatyumāvallabhaḥ" //
atra prakaraṇonābhidhayā umāvallabhaśabdasyomānāmnīmahādevīvallabhabhānudevanṛpatirūper'the niyantrite vyañjanayaiva gaurīvallabharūpor'tho bodhyate / evamanyat /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) durgālaṅghiteti / atra umā nāma mahādevī tasyā vallabho bhānudevanṛpatiḥ / prākaraṇiko rājati / kīdṛśaḥ śatrudurgeṇāvāritayuddhaḥ / tejasā dehakāntyā manasijaṃ sammīlayan sāndairyyagavārta saṅkocayan / prodyantī rājakalā nṛpaticāturyyaṃ yasya tādṛśaḥ / garimā, vapuḥ puṣṭiḥ, gṛhītatattvaḥ / bhogibhirnāma bhogavadbhiḥ amātyairviṣvak sarvato vṛtaḥ / kṣatraiśeṣu kṣatriyeśvareṣu rājasu avajñayā na kṛtekṣaṇo akṛtadṛkpātaḥ / gurau mahatyāṃ giri vāci, gāḍhāṃ ruciṃ prītiṃ dhārayan gāmākramya pṛthivīmadhikṛtya, vibhūtyā aiśvaryyeṇa bhūṣitatanuḥ / atra durgādipadānyanekārthāni prakaraṇavaśāddarśitārthe niyantrite vācakāni (śabdāḥ) arthāntaraṃ tu vyañjanayā bodhayanti / tathā hi--umāyāḥ pārvatyā vallabho maheśo rājati / kīdṛśaḥ--durgayā, pārvatyā, laṅghitavigrahaḥ āśleṣeṇa ākrāntaśarīraḥ / tejasā netrajyotiṣā, manasijaṃ sammīlayan nighnan / rājakalā candrakalā, śirasi pradyottatkaḥ gṛhītagarimā gṛhītajagadgurubhāraḥ / bhogibhiḥ sarpaiḥ sarvato vṛtaḥ / kṣatreśena candreṇa ghaṭitalocanaḥ sūryyacandrāgnimayalocanatvāt / girīṇāṃ gurau himālaye gāḍhāṃ ruciṃ dhārayan śvaśuratvāt svīyataponilayatvācca / gāṃ vṛṣam ākramyāruhya rājatītyanvayaḥ / vibhūtibhirbhasmabhirbhūṣitatanuśca / itthamatrāprākaraṇike maheśe vyañjite prakṛte saṅgamanāya maheśa iva rājetyupamāvyañjanādupamādhvanirayam /
Locanā:
(lo, ai) durgālaṅghiteti---durgāṇi vanagirijalamayasthānāni durgā pārvatī ca, alaṅghito laṅghitaśca, vigraho yuddhaṃ dehaśca, sammīlanaṃ tiraskāro dahanaṃ ca, tejaḥ kānti. nayanāgniśca / rājā pārthivaścandraśca / kalā kalanāṃ aṃśaśca, garimā mahimā aiśvaryyaviśeṣaśca / bhoginaḥ strakcandanādibhogavantaḥ sarpāśca / kṣatreśvareṣu akṛtadṛṣṭiḥ kṣatreśena candreṇa kṛtanayanaśca / gurau mahatyām / giri vāci / girīṇāṃ gurau, śreṣṭe ca gāṃ pṛthivīṃ vṛṣabhaṃ ca / vibhūtiḥ sampat bhasma ca / umāvallabho bhānudeva īśvaraśca / prakaraṇena varṇanīyatvāt / iha ca umāvallabhaśabdena yo 'yamaprakṛto maheśvarārthaḥ pratīyate tasyāsambaddhatvamāsīditi maheśvarabhānudevayorupamānopameyabhāvaḥ kalpyate / tena umāvallabhaivetyupamādhvaniḥ vyañjanayaiva bodhyate / ityatrai vakārasyāyamāśayaḥ-iha khalūmāvallabhaśabde yeyaṃ dvitīyārthapratītiḥ tatrābhidhāyā prakṛtārthamātrabodhane viramāt lakṣaṇāyāśca mukhyārthabodhahetukatvāt / tātparyyasya śaktyabhihitalakṣitasaṃsargamātrabodhananaiyatyāt vyañjanākhyā turīyā vṛttirupāsyaiveti / nanvatrāpyarthabhedena śabdabheda iti darśanāt śabdabhedadvayamasti / tacca sājātyadaikyabhramahetuḥ / ataśca prathamamumāvallabhādiśabdena rājārthabodhanād viratāyāṃ prathamābhidhāyāṃ dvitīyaḥ śabdaḥ tanniṣṭābhidhāśaktyā dvitīyārthaṃ bodhayatu kiṃ vṛttyantarakalpanayā iti cenna / atra hi śabdadvayakalpane kathaṃ prakṛtārthasya prathamaṃ pratītiranubhūyate, dvayorabhidheyatvena pūrvapaścādbhāvanaiyatyāsambhavāt / evaṃ"bhramimaratim"ityādāvapi viṣaśabdasya garalārthatve bhujaṅgādipadasācivyāt na panarabhidhāyā ujjīvanaṃ, kintu vyañjanaiva vyāpāraḥ / kintvatra dvitīyārthabodhe heturbhujaṅgādirūpaḥ śābdaḥ / durgālaṅghitetyādāvārthaḥ / "yena dhvastam" ityādau tu niyāmakābhāvāt anekārthaviṣayaḥ sandehaḥ"vyathāṃ dvayeṣāmapi medinībhṛtām"ityādau cobhayābhidhānamapīti caṇḍīdāsapaṇḍitāḥ / etannirākariṣyāmahe śleṣālaṅkāravyākhyānāvasare / durgālaṅghitetyādau ca dvitīyārthasyānubhavasiddhasyābhāvaṃ vadato mahimācāryyasya gajanimīlikaiva durvyākhyātṛdurupadeśaparamparayaiva dvitīyārthapratyākhyāne vyāsavālmīkiprabhṛtimahākavīnāṃ tādṛśakāvyanibandhasya niṣphalatāprasaṅgaḥ / arthadvayasyāpi pratīyamānatvaviśeṣād vyākhyāviśeṣanigamanāyāṃ prāmāṇyābhāvaśca / kiñca dvitīyārthabodhane dharmikalpanāto varaṃ dharmakalpaneti bhinnaśabdakalpanāt bhinnā eva vyañjanākhyā vṛttiraṅgīkarttumucitā ; tasyāstu yatra tatra prasare 'tiprasaṅgabhītyā sambandhatvena saivābhidhāśrīyata iti sarvamavadātam /
********** END OF COMMENTARY **********
lakṣaṇāmūlāmāha--
lakṣaṇopāsyate yasya kṛte tattu prayojanam /
yayā pratyāyyate sā syādvyañjanā lakṣaṇāśrayā // VisSd_2.15 //
************* COMMENTARY *************
Locanā:
(lo, o) lakṣaṇāmūlāmuddeśakamaprāptāmiti śeṣaḥ / upāsyate ādriyate, yasya kṛte yannimittam yathā śabdaśaktyā /
********** END OF COMMENTARY **********
"gaṅgāyāṃ ghoṣaḥ" ityādau jalamayādyarthabodhanādabhidhāyāṃ taṭādyarthabodhanācca lakṣaṇāyāṃ viratāyāṃ yayā śītatvapāvanatvādyatiśayādirbodhyate sā lakṣaṇāmūlā vyañjanā / evaṃ śabdīṃ vyañjanāmu katvārthomāha--
vaktṛboddhavyavākyānāmanyasaṃnidhivācyayoḥ /
prastāvadeśakālānāṃ kākośceṣṭādikasya ca // VisSd_2.16 //
vyañjaneti sambadhyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) yasya kṛte iti / yatpratīternimittamityarthaḥ / vaiśiṣṭyāt vailakṣaṇyāt /
Locanā:
(lo, au) prakaraṇasaṅgatimāha evamiti--bodhyate yaḥ sa boddhavyaḥ / śabdaprayogasya parārthatvāt, yatsamavetā pratītirupapadyate sa ityarthaḥ / ucyate śabdena pratipādyate yaḥ sa vācyaḥ / tena vācya-lakṣya-vyaṅgyātmanastrividhasyārthasya parigrahaḥ / prastāvaḥ prakaraṇaṃ, kākuḥ dhvanervikāraḥ, vaiśiṣṭyāt vailakṣaṇyāditi vaktrādiṣu pratyekamanvayaḥ / anyaṃ prācīnābhidheyādivailakṣaṇyam /
********** END OF COMMENTARY **********
tatra vaktṛvākyaprastāvadeśakālavaiśiṣṭye yathā mama--
"kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ /
kelīvanīyamapi vañjulakuñjamañjur- dūre patiḥ kathaya kiṃ karaṇīyamadya" //
atraitaṃ deśaṃ prati śīghraṃ pracchannakāmukastvayā preṣyatāmiti sakhīṃ prati kayācidvyajyate /
************* COMMENTARY *************
Vijñapriyā:
(lo, a) kāla iti / eṣa ityanena tatkālānubhūyamānoṃnmādakatvaṃ kāmasya sūcitam / patiriti--patirbharttā na tu priyaḥ / atra vaktryā madanavihvalatādinā vaiśiṣṭyam, vākyasya tathābhūtānubhūyamānavicchittiyuktatvena /
prastāvasya patidūrasthityādinā; deśasya ca kīḍāvanarūpasya vakulakuñjādinā; kālasya vasantavattvena; evameṣāṃ
vaiśiṣṭyena vakroktyā vyaṅgyārthaprakāśanaṃ sphuṭameva /
(vi, na) kālo madhuriti--sakhīṃ prati proṣitabharttṛkāyā uktiriyam / spaṣṭor'thaḥ / atreti--etaṃ deśaṃ kelīvanīrūpam / īdṛśavyaṅgyabodhe kelīvanīrūpasya tatpradarśanena karaṇīyājajñāsārthakavākyasya tat vaktryā uddīpakapradarśanalabdhaśṛṅgāraprakaraṇasya madhurūpakālasya ca vailakṣaṇyaṃ hetuḥ /
Locanā:
********** END OF COMMENTARY **********
boddhavyavaiśiṣṭye yathā--
"niḥ śeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane pulakitā
tanvī taveyaṃ tanuḥ /
mithyāvādini ! dūti ! bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) niḥ śeṣeti--upanāyakamānetuṃ preṣitāṃ yuvatiṃ tenaiva upabhuktāmāgatyāsau matprārthanayāpi nāyāta iti pratārayantīṃ dūtīṃ prati nāyikāyāḥ solluṇṭhanoktiriyam / he matprārthanayāpi nāyāta iti mithyāvādini ! dūti ! bāndhavajanasya mama ajñātakāmapīḍāgame itaḥ strātuṃ vāpīṃ gatāsi na punastasyādhamasyāntikaṃ gatāsi / vāpīṃ strātumiti nānvayaḥ, strādhātorakarmakatvāt / āpātataḥ strānakāryyāṇi darśayati---niḥ śeṣeti / yataste stanataṭaṃ stanapārśvabhāgo niḥ śeṣacyutacandanam / adharaśca nirmṛṣṭarāgaḥ / netre ca dūramatiśayaṃ yathā syāttathānañjane jāte iti śeṣaḥ / tat kriyāviśeṣaṇaṃ ca dūramiti / tathā iyaṃ tanvī kṛśā tava tanuḥ pulakitā; strānaśaityāt jātapulakā ityarthaḥ / tatheti viśeṣaṇasamuccaye /
Locanā:
( lo, ā) niḥ śeṣeti--taṭaṃ samīpaṃ, sa ca samaprayo deśaḥ / tatra candanaṃ niḥ śeṣacyutaṃ; cūcukādiṣu ca śeṣam; adharo nirmṛṣṭarāgaḥ; dūrabhanañjane nikaṭe tu sāñjane; añjanasya kvacit kvacidavaśeṣaḥ sūcitaḥ / iyaṃ tanuḥ cirakāle 'pi strāne idānīṃ pulakitā; tanvī kṣāmā ca / adhamasya prāgapi lakṣitanikṛṣṭaparigrahasya /
********** END OF COMMENTARY **********
atra tadantikameva rantuṃ gatāsīti viparītalakṣaṇayā lakṣyam / tasya ca rantumiti vyaṅgyaṃ pratipādyaṃ dūtīvaiśiṣṭyādbodhyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) gatāsi iti lakṣyamiti / candanacyavanādīnāṃ ratikāryyatvenaiva pratītyā tadīntake 'gamanabodhāt, tadviparītaṃ gamanaṃ lakṣaṇayārthaḥ / teṣāṃ ratikāryyatvenaita pratītirhi-candanādhararagayoścyutimārjanābhyāṃ, strāne tvanayoḥ kṣālanamevoktaṃ syāt / tathā dūraṃ cumbanaspṛṣṭaṃ netraprāntabhāgaṃ prāpya anañjane strāne tu samastanetrasyaivānañjanatvamuktaṃ syāt / tathā candanacyutimahinmā grīṣmakālaprāptau pulakena ca tadānīṃ snānena pulakābhāvāt / tatā tadantikāgamane tasya doṣābhāvāt adhamatvoktyanaucityam, dūtirantṛtvenaivādhamatvopapatteśca / atra gamanaṃ lakṣaṇayeti yaduktaṃ tat kāvyaprakāśakārasyāsammatam / rantuṃ tadantikagamanasyaiva tanmate vyaṅgyatvāt / tathā hi na gatāsītyasya kāvyatvena tatra lakṣaṇāyā evābhāvāt / taduktaṃ "vākye na śaktirnavā lakṣaṇeti'; padalakṣaṇā tu na sambhavatyeva gamanasya gamadhātuvācyatvādeva / nañarthasya tu vāpīgamanānvayenaiva tadupapatteḥ / yadi ca vākye 'pi lakṣaṇā svīkriyate tathāpi na lakṣaṇā / rantuṃ tadantikasyaiva tanmate prathamaṃ vyaṅgyatvādeva / tathā hi candanacyavanādīnāṃ prathamaṃ snānakāryyatvenaiva pratītyā bādhānavatārāt / pratisandhānaviśeṣaṇa uttarakālameva bādhāvatārāt / atra ca vyañjanāyāḥ pravṛtternatu lakṣaṇāyā eva /
prathamaṃ bādhāvatāra eva lakṣaṇāyāḥ pravṛtteḥ /
taduktam /
"kvacit bādhyatayā khyatiḥ kvacit khyātasya bādhanam /
pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu" //
iti / pūrvatra prathamaṃ bādhyatayā khyātau pratītau abhidhaiva tvityanena tatra lakṣaṇāyā abhāvāt / taduttaraṃ rantuṃ tadantikagamanaṃ vyañjanaivetyuktam / atra candanacyutādisattvaṃ boddhavyāyā dūtyā vailakṣaṇyam /
Locanā:
(lo, i) eṣāṃ ca padārthānāṃ vāpīsnānaviruddhānāmanusandhānādeva vāpīsnānābhāvamātrasya prarohābhāvena tadantikaṃ na gatāsītyatra viparītalakṣaṇayā gatāsīti lakṣyate ntumityataḥ pūrvaṃ tena saheti śeṣaḥ /
********** END OF COMMENTARY **********
anyasaṃnidhivaiśiṣṭye yathā--
"ua ṇiccala ṇippandā, bhisiṇīpattammi rehai balāā /
ṇimmalamaragaabhāaṇapariṭṭhiā (dā) saṅkhasutti vva" //
atra balākāyā nispandatvena viśvastatvam, tenāsya deśasya vijanatvam, ataḥ saṃketasthānametaditi kayāpi saṃnihitaṃ pracchannakāmukaṃ pratyucyate / atraiva sthānanirjanatvarūpaṃ vyaṅgyārthavaiśiṣṭyaṃ prayojanam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) saṅketasthānamupanāyake darśayantyā dūtyā uktiriyam--ua iti / jānīhītyarthaḥ paśyeti yāvat / niścaleti sambodhanam / athavā niścalaniṣpandetyekaṃ vā padam / tadā niścalādapi niṣpandetyarthaḥ / śaṅkhaśuktiḥ śaccyakapālam / ucyamānasya nāyakasya sānnidhyāt--saṅketasthalapradarśanaṃ sāmājikairvyañjanayāvagamyate ityarthaḥ / tathā ca dyotyata ityatra dyotanaṃ sāmājikairvyañjanayā budhyata iti śeṣaḥ / nāyakena tu balākāpradarśanarūpāt vaktryā vailakṣaṇyāt saṅketasthalaṃ vyañjanayā budhyate /
Locanā:
(lo, ī) usa ṇicceti---
paśya niścalaniṣpandā bisinīpatre rājate balākā /
nirmalamarakatabhājanapratiṣṭitā śaṅkhasuktiriva //
niścaleti---nirudyameti viṭasambodhanam / śaṅkhaśuktiḥ saṃkhapātrī /
********** END OF COMMENTARY **********
bhinnakaṇṭhadhvanirdhoraiḥ kākurityabhidhīyate /
ityuktaprakārāyāḥ kākorbhedā ākarebhyo jñātavyāḥ /
************* COMMENTARY *************
Locanā:
(lo, u) bhinneti--bhedāḥ tattatsahakāribhedāḥ svarūpabhedāntāḥ /
********** END OF COMMENTARY **********
etadvaiśiṣṭye yathā--
"guruparatantratayā bata dūrataraṃ deśamudyato gantum /
alikulakokilalalite naiṣyati sakhi ! surabhisamaye 'sau" //
atra naiṣyati, api tarhi eṣyatyeveti kākkā vyajyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) ākarebhya iti---bhinnakaṇṭhadhvanirityādikākuvivecakagrantha ākaraḥ / svābhāvikakaṇṭhadhvanito bhinnaḥ kaṇṭhadhvanirityarthaḥ / guruparatantratayeti--dūrataradeśagataṃ patiṃ śocayantyā nāyikāyā uktiḥ prathamārddham / tāmāśvāsayantyāḥ sakhyā uktiḥ parārddham / naiṣyatīti---api tveṣyatyevetyarthaḥ kākkā vyajyate iti--kākkāḥ paraṃ nañarthopasthāpanānna eṣyati eṣyatyevetyevaṃrūpaḥ / atra śiraścālanasahotpannatvaṃ kākorvailakṣaṇyam /
********** END OF COMMENTARY **********
ceṣṭāvaiśiṣṭye yathā--
"saṃketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrārpitākūtaṃ līlāpaṅmaṃ nimīlitam" //
************* COMMENTARY *************
Locanā:
(lo, ū) saṅketeti--hasatā vikaśatā netreṇa arpitamākūtamabhiprayoyena iti viṭaviśeṣaṇam / eṣāṃ coktodāharaṇānāṃ dhvaniguṇībhūta-vyaṅgyatve tānnirūpaṇe agresphuṭībhaviṣyati, kintu vyañjanāyā ārthatvamātreṇodāharaṇam / ceṣṭādītyādiśabdena vararṇanīyanāyakādigatasāttvikādiparigrahaḥ /
********** END OF COMMENTARY **********
atra saṃdhyā saṃketakāla iti paṅmanimīlanādiceṣṭayā kayāciddyotyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) saṃketakāleti---viṭaṃ dhūrttam upanāyakaṃ saṃketakālamanasaṃ tajjijñāsārthaṃ
tanmanaskaṃ jñātvetyarthaḥ /
hasatā netreṇārpitaṃ sthāpitam ākūtaṃ bhāvo yatra tādṛśaṃ yathā syāttathā līlāpadmaṃ
nimīlitamityarthaḥ /
dyotyata iti viṭaṃ pratītyarthaḥ /
sāmājikaistu taddyotanamapi budhyate iti bodhyam //
********** END OF COMMENTARY **********
evaṃ vaktrādīnāṃ vyastasamastānāṃ vaiśiṣṭye boddhavyam /
traividhyādiyamarthānāṃ pratyekaṃ trividhā matā // VisSd_2.17 //
"arthānāṃ vācyalakṣyavyaṅgyatvena trirūpatayā sarvā apyanantaroktā vyañjanāstrividhāḥ / tatra vācyārthasya vyañjanā yathā-"kālo madhuḥ-" ityādi / lakṣyārthasya yathā--"niḥ śeṣacyutacandanam'--ityādi / vyaṅgyārthasya yathā--"ua ṇiccala-" ityādi / prakṛtipratyayādivyañjakatvaṃ tu prapañcayiṣyate /
śabdabodhyo vyanaktyarthaḥ śabdo 'pyarthāntarāśrayaḥ /
ekasya vyañjakatve tadanyasya sahakāritā // VisSd_2.18 //
************* COMMENTARY *************
Locanā:
(lo, ṛ) śabdabodhya ityarthāntaramapekṣate, natvekārthamātrapratipādako vyañjakaḥ yathā--durgālaṅghitetyādau / artho 'pi śabdamapekṣate yathā kālo madhurityādau / ekasyetyāderayamarthaḥ / śabdārthayorekasya vyañjakatve taditaraḥ sahakārī satu avarjanīyasānnidhimātreṇāvasthitaḥ / kintu yatra yacchaktirutkaṭā tatra tanmūlo vyañjakatvavyapadeśaḥ /
********** END OF COMMENTARY **********
yataḥ śabdo vyañjakatve 'pyarthāntaramapekṣate, artho 'pi śabdam, tadekasya vyañjakatve 'nyasya sahakāritāvaśyamaṅgīkartavyā /
abhidhāditrayopādhivaiśiṣṭyātrtrividho mataḥ /
śabdo 'pi vācakastadvallakṣako vyañjakastathā // VisSd_2.19 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) vaktṛboddhavyādidaśavaiśiṣṭyāt yār'tho vyañjanoktā, sā vyañjakārthatrauvidhyāt trividhetyāha--arthānāṃ vyañjakārthānām / iyaṃ daśavidhā vyañjanā / niḥ śeṣetyādau lakṣyārthasya vyañjakatvaṃ svamatābhiprāyeṇaivoktam / uktaśabdārthavyañjakārthatraividhyasyaivoktatvāt idānīṃ vyañjakaśabdasyāpi traividhyamāha--abhidhāditrayeti /
********** END OF COMMENTARY **********
abhidhopādhiko vācakaḥ / lakṣaṇopādhiko lakṣakaḥ / vyañjanopādhiko vyayañjakaḥ / kiñca--
tātparyākhyāṃ vṛttimāhuḥ padārthānvayabodhane /
tātparyārthaṃ tadarthaṃ ca vākyaṃ tadvodhakaṃ pare // VisSd_2.20 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) na kevalaṃ vācyāditrividha eva śabdasyārtho 'pi tu vācyāditrayabhinnaḥ padārthasaṃsargo 'pi śabdārthastadbodhakaṃ ca vākyamityāha--kiṃ cetyādinā / padārthānvayabodhane tadanvayabodhanimittam / pare naiyāyikāstātparyyākhyāṃ vṛttimāhuḥ / tadarthaṃ tasyā vṛtterviṣayarūpamarthaṃ tātparyyārthaṃ saṃsargarūpaṃ tadvodhakaṃ ca vākyamityāhuḥ /
********** END OF COMMENTARY **********
abhidhāyā ekaikapadārthabodhanavirāmādvākyārtharūpasya padārthānvayasya bodhikā tātpaya nāma vṛttiḥ / tadarthaśca tātparyārthaḥ / tadvodhakaṃ ca vākyamityabhihitānvayavādināṃ matam /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) abhidhāyāḥ saṃsargabodhane 'sāmarthyaṃ darśayan vyācaṣṭe--abhidhāyā iti
/
tadarthaśceti saṃsargarūpa ityarthaḥ /
abhihitānvayavādināṃ naiyāyikānāṃ padena padārthe 'bhihite smārite tadanvayabodho
vākyādeva //
iti /
iti śrīsāhityadarpaṇaṭīkāyāṃ dvitīyaparicchedavivaraṇam
********** END OF COMMENTARY **********
ihi sāhityārpaṇo vākyasvarūpanirūpaṇo nāma dvitīyaḥ paricchedaḥ /
tṛtīyaḥ paricchedaḥ
atha ko 'yaṃ rasa ityucyate--
************* COMMENTARY *************
Vijñapriyā: (vi, ka) vākyaṃ rasātmakabhityuktatvādrasaṃ nirūpayituṃ pṛcchati--atheti /
Locanā:
(lo, a) rasasvarūpaṃ nirūpayitukāmastasyāvasarapraptatvaṃ darśayannāha--atheti / atha--kāvyasvarūpanirūpaṇānantaraṃ koyaṃ raso yadātmakaṃ vākyaṃ kāvyamityarthaḥ / ityapekṣāyāmucyate--tatsvarūpaṃ nirūpyate /
********** END OF COMMENTARY **********
vibhāvenānubhāvena vyaktaḥ saṃcāriṇā tathā /
************* COMMENTARY *************
Vijñapriyā:
(kha) vibhāvo ratyāderālambanoddīpanakāraṇadūyam / anubhāvastasya kāryam / sañcārī vyabhicārī, nirvedādirūpaḥ kāryaviśeṣaḥ / tasya pṛthagupādānaṃ ca govṛṣanyāyāt prāśastyārtham, praśastyaṃ ca ratyādeḥ śīghrapratipādakatvāt / yadyapi vibhāvāditrayasya militasyaiva rasahetutā vakṣyate, tathāpi yatra śloke militā na santi tatraikenānyavyañjane vyabhicāriṇāmanyāpekṣayā śīghravyañjakatvabhityetaddvārā rasasyāpi śīghrapratipādakatvaṃ bodhyam /
********** END OF COMMENTARY **********
rasatāmeti ratyādiḥ sthāyībhāvaḥ sacetasām // VisSd_3.1 //
************* COMMENTARY *************
Vijñapriyā:
(ga) ratyādiḥ sthāyī bhāvo rasatāmetītyanvayaḥ / nanu rāmādivṛttī ratyādirvibhāvādibhirvyajyate / tadvyañjanāvaśādeva rasāderasaṃlakṣyakramavyaṅgyaparibhāṣā, tataśca bhāvanopanītaḥ sa ratyādirvibhāvādiniṣṭhena svādanākhyavyāpāreṇa sāmājikaratyādyabhedenāropyamāṇaḥ svaprakāśānandatayā tathā pariṇamatīti pariṇāmavādasiddhāntena, tasya sāmājike rasatāprāptiḥ / evamevāgre vyaktirbhaviṣyati /
Locanā:
(lo, ā) vibhāvenetyādi--sacetasāṃ-sahṛdayānāṃ ratyādiḥ sthāyībhāvaḥ / bhāvyate-vāsyate iti vyutpattyā anādivāsanāntarlona ityarthaḥ / taduktam---
"vāsanānādikālīnā yāsau hṛdi sacetasām /
svasāmagrīṃ samāsādya vyaktā saiti rasātmatām" //
yadyapīha milito ratyādiḥ prapānakarasanyāyena carvyamāṇo 'khaṇḍasvarūpo rasaḥ, tathāpi lokaprasiddhimāsādya pratyabhijñānāt sthāyibhāvo rasatāmeti /
********** END OF COMMENTARY **********
vibhāvādayo vakṣyante /
************* COMMENTARY *************
Locanā:
(lo, i) ityuktaṃ vivṛṇoti-vibhāvādaya iti / vakṣyate ihaiva paricchede / sāmānyatastu--
"kāraṇāni ca kāryāṇi sahakārīṇi yāni ca /
ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /
vibhāvā anubhāvāśca kathyante vyabhicāriṇaḥ" //
tyuktaprakārāḥ / daṇḍyādyairutkam---
"vibhāvairanubhāvaiśca sāttvikairvyabhicāribhiḥ /
ānīya nītaḥ svādyatvaṃ sthāyibhāvo rasaḥ smṛtaḥ" //
********** END OF COMMENTARY **********
sāttvikāścānubhāvarūpatvāt na pṛthaguktāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) nanu sāttvikabhāvo 'pi rasādivyañjakaḥ, sa kathaṃ nokta ityata āha---sāttvikāśceti / te cāgre vakṣyante /
Locanā:
(lo, ī) tatkathamatra lakṣaṇe sāttvikānāmanupādānamityāśaṅkyāha--sāttvikāśceti / sāttvikāḥ stambhasvedādayaḥ /
********** END OF COMMENTARY **********
vyakto dadhyādinyāyena rūpāntarapariṇato vyaktīkṛta eva raso na tu dīpena ghaṭa iva pūrvasiddho vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) pariṇāmavādasiddhāntaṃ darśayati---dadhyadinyāyeneti / dugdhameva yathāmladravyayogād dadhyādirūpatayā pariṇamati; tannyāyena rāmādiratyādireva vibhāvādiniṣṭhakhādanākhyavyāpāreṇa sāmājikaratyādau abhedenāropyamāṇaḥ svaprakāśānandatmakajñānarūpatayā pariṇamatītyarthaḥ / vyakta ityasyārthaṃ pariṇata ityantena darśayitvā, tādṛgavastha eva rasaḥ, natu atādṛgavastha iti pratipādayan punarāha---vyakto vyaktīkṛta eveti / idaṃ ca vyaktīkṛtarasāsvādākhyena vyāpāreṇa vibhāvādiniṣṭhena vyañjanābhinnavyāpārāntareṇa rāmādiratyādyāropaviṣayasāmājikaratyādeḥ svaprakāśānandarūpatayā viṣayīkaraṇamityagre vyaktirbhaviṣyati /
Locanā:
(lo, u) dadhyādīti---yathā dugdhaṃ dadhirūpeṇa pariṇamate ityarthaḥ /
********** END OF COMMENTARY **********
taduktaṃ locanakāraiḥ-- "rasāḥ pratīyanta iti tvodanaṃ pacatītivad vyavahāraḥ" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) odanaṃ pacatītivaditi / pākottaramevodanotpattestaṇḍulapākasyaiva tatropacāraḥ vyañjanayā, ratyādipratīterevaṃ rase vyañjanayā pratītyupacāraḥ ityarthaḥ / ayamupacāro mānasa eva; śābdastu nopacāraḥ / kintu odanapadasya taṇḍule lakṣaṇeti bodhyam /
Locanā:
(lo, ū) odanaṃ pacatītivat--na khalvodanaḥ pūrvasiddho vyajyate, kintu pakvaḥ san odano bhavatīti tathāyamapi vyaktaḥ san raso bhavatītyarthaḥ /
********** END OF COMMENTARY **********
atra ca ratyādipadopādānādeva prāpte sathāyitve punaḥ sthāyipadopādānaṃ ratyādīnāmapi rasāntaraṣvasthāyitvapratipādanārtham / tataśca hāsakrodhādayaḥ śṛṅgāravīrādau vyabhicāriṇa eva / taduktam-- "rasāvasthaḥ parambhāvaḥ sthāyitāṃ pratipadyate" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) rasatāmeti ratyādiḥ sthāyībhāvaḥ sacetasām"iti yaduktaṃ tatra sthāyītyasya upādānaphalamāha--atra ratyādīti / asthāyitvapratipādanārthamiti--kintu vyabhicāribhāvatvapratipādanārthamiti bodhyam, tadāha--tataśceti / rasāntare sthāyitvābhāve saṃvādamāha--taduktaṃ rasāvastha iti / rasa eva uttarakālam avasthā yasya / paraṃ kevalaṃ tādṛśo hāsakrodhādibhāvaḥ sthāyitāṃ pratipadyate ityarthaḥ / atādṛgavasthastu na sthāyitvaṃ pratipadyate ityarthaḥ /
Locanā:
(lo ṛ) kodhādaya ityādiśabdāt jugupsādayaḥ / rasāvasthaḥ rasarūpatāpraptiyogyaḥ /
********** END OF COMMENTARY **********
asya svarūpakathanagarbha āsvādanaprakāraḥ kathyate--
sattvodrekādakhaṇḍasvaprakāśānandacinmayaḥ /
vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ // VisSd_3.2 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) sattvodrekāditi kārikārthaṃ pratipadaṃ svayameva vyākhyāsyati / cinmaya ityatra cid jñānam / svākāravadabhinnatveneti---ayaṃ ratyādijñānarūpo rasaḥ pariṇāmavaśādratyādyabhinnatvena viśiṣṭa āsvādyate ityarthaḥ / natvabhinnatvaṃ tadvodhe prakāraḥ / āropyamāṇarāmādiratyādyabhedana adhikaraṇībhūtasāmājikaratyādereva yaḥ svaprakāśa āsvādaḥ tasyeva rasatvāt tatra cābhinnatvābhāvāt / tatrāsvādatadviṣayaratyāderamabhede svākāravādektaṃ dṛṣṭāntamāha--svākāravaditi / svākāravāde hi viṣayo jñānābhinno jñānasyākāra eveti /
Locanā:
(lo, ṝ) samprati kīdṛgasāvāsādyate yenaitadāsvādanalampaṭaḥ kāvye pravartiṣyate lokaḥ ityāśaṅkyoktāṃ sattvodrekāditi kārikāmavatārayati--asyeti / āsvādanaprakāra iti upacāraprayogaḥ; asyā'svādanātiriktatvāt / sattvodrekāditi---svātmaivākāraḥ / sa yathābhinnatvenānubhūyate upacārāditi śeṣaḥ tathāyamāsvādyate / vivṛṇoti--
********** END OF COMMENTARY **********
lokottaracakatkāraprāṇaḥ kaiścit pramātṛbhiḥ /
svākāravadabhinnatvenāyamāsvādyate rasaḥ // VisSd_3.3 //
"rajastamobhyāmaspṛṣṭaṃ manaḥ satvamihocyate" ityuktaprakāro bāhyameyavimukhatāpādakaḥ kaścanāntaro dharmaḥ sattvam / tasyodreko rajastamasī abhibhūya āvirbhāvaḥ / atra ca hetustathāvidhālaukikāvyārthapariśīlanam / akhaṇḍa ityeka evāyaṃ vibhāvādiratyādiprakāśasukhacamatkārātmakaḥ atra hetuṃ vakṣyāmaḥ / svaprakāśatvādyapi vakṣyamāṇaparītyā / cinmaya iti svarūpārthe mayaṭ /
************* COMMENTARY *************
Locanā:
(lo, ḷ) rajastamobhyāmiti---mano hi satvarajastamorūpaṃ triguṇātmakam / bāhyameyā ghaṭapaṭādayaḥ / āntaro dharmaḥ sattvamātrāvasthitirūpaḥ / nanu kathamevaṃvidhaḥ sattvodreko jāyate, tataśca kathamakhaṇḍasvaprakāśānandād bodhaḥ ityāśaṅkyāha--tatra ceti / ayamāśayaḥ-"sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata / pramādamohau tamaso bhavato 'jñānameva ca / ityādi bhagavadvacanāt triguṇātmake manasi sattvāṃśasya prakāśe sukhetpattiḥ sattvāṃśasya prakāśaśca rajastamasorabhibhavād vaiṣayikaṃ sukhaṃ janayati / tathā hi sattvāṃśaprakāśatāratamyād vaiṣayikasukhasyāpi tāratamyaṃ dṛśyate / tacca sukhatāratamyaṃ sukhakāraṇatāratamyahetukamityavaśyamabhyupagantavyam / tacca sukhakāraṇaṃ yadi sakalalaukikasukhakāraṇottaraṃ tena rajastamasorabhibhavaḥ sarvathā śakyakriya eveti / tato nyāyāt lokottarakāvyārthaśravaṇarūpakāraṇāt sarvathā rajastamasyabhibhūya manasaḥ sattvāṃśasyaiva prakāśastadā tanmātrahetuko 'khaṇḍaprakāśarūpa ātmāvabodhaḥ pramāṇika eva / ata evāhuḥ--"svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ / "ityuktaprakāraḥ / sa cātmānandād bodho yadi"anvayavyatirekābhyāṃ nirasya prāṇato yataḥ / vīkṣyāsannasya ko 'smīti tattvamityāha---sauhṛdāt"ityādi / śāstrānayanahetukaḥ syāt tadā nirupahitaṃ brahma prakāśate / yadi punarnādyakāvyadarśanaśravaṇābhyāṃ, tadā vibhāvādisamvalita-ratyādyaṃśakarburitatvena kiṃkurmaḥ / kāraṇavecitryasyaivāyaṃ sahṛdayānubhavasiddho 'nubhāva iti tasya ca ratyādyaṃśaśavalatve 'pi yathā svaprakāśatamoviruddhaṃ tathehagre darśayiṣyate / etadevāha---svaprakāśatvādyapi vakṣyamāṇarītyeti / ratyādyaṃśaśavalatvādeva cāsya brahmāsvādasya sahodaratvaṃ; natu tattvaṃ sūtreṇoktam / svarūpārtha ityanena mayaṭaḥ prastutārthasya nirāsaḥ, tena svaprakāśānandacidabhinnatvaṃ rasasyoktaṃ bhavati /
********** END OF COMMENTARY **********
camatkāraśicattavistārarūpo vismayāparaparyyāyaḥ / tatprāṇatvañcāsmadvṛddhaprapitāmahasahṛdayagoṣṭhīgariṣṭhakavipaṇḍitamukhyaśrīmannārāyaṇapādairuktam / tadāha dharmadattaḥ svagranthe--
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) tatra sattvamācaṣṭe--rajastamobhyamiti / bāhyameyavimukhatāsāmājikasyāvirbhāvaḥ udbodhaḥ sahakāriprāptyā kāryajanakateti yāvat / sahakāriprāptiṃ darśayati--tatra ca heturiti / ekatvaṃ grāhayati---vibhāvādīti / vibhāvādiśca ratyādiśca tadviṣayaṃ yat svaprakāśarūpaṃ sukhaṃ tatsahitaḥ camatkāra ātmā svarūpaṃ yasya tādṛśaḥ / camatkāraśca vismaya iti vakṣyate / tādṛśasukhacamatkārayorekadā sthitau tatra hetuṃ vakṣyāmaḥ "vyāpārosti vibhāvādeḥ"ityādinā / vibhāvādeḥ svādanākhyavyāpārasya camatkārahetutāyāḥ sāmājikānāṃ rāmādināyakābhedāropahetutāyāśca vakṣyamāṇatvāt / cinmaya itīti---svaprakāśānanda eva cid jñānaṃ tat svarūpa ityarthaḥ / jñānānandayorabhedasvīkārāt / lokottaracamatkārapadārthaṃ vyācaṣṭe---camatkāra iti / cittasya vistāraḥ ātmasaṃyogaviśeṣeṇa janitaṃ vilakṣaṇaṃ jñānam / tadeva darśayati---vismayeti / tatprāṇatvaṃ ca tatsahabhāvenaiva sthityā / tadāhetyādi kimapi nārāyaṇasyaivoktiḥ /
********** END OF COMMENTARY **********
rase sāraścamatkāraḥ sarvatrāpyanubhūyate /
taccamatkārasāratve sarvatrāpyadbhuto rasaḥ /
tasmādadbhutamevāha kṛtī nārāyaṇo rasam" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) rase sāra iti rasāsvādahetutvāt sāraḥ / taccamatkārasāratve iti sati saptamīyam / camatkārasya vismayarūpatvāt tena svaprakāśasukhe 'tiśayakaraṇāt tasya sāratvaṃ vilakṣaṇasukhātmakarasajanakatvam / tasmin sati śṛṅgārādirasakāvyeṣvapi adbhuto rasaḥ sambhavati / tathā ca sāmānyataḥ śṛṅgārādirase jāte 'dbhutamutpādya vilakṣaṇāsvādarūpaḥ prakṛṣṭaśṛṅgārādiraso janyata ityarthaḥ / kāvyaprakāśe tu āsvāda eva camatkāraḥ natu tadbhinno vismayaḥ / ityadbhutapraveśo na sarvatra / tasmādadbhutameveti--ataḥ śṛṅgārādikāvye prakṛṣṭaśṛṅgārādijanakatayā adbhutamapi rasamabravīdityarthaḥ /
Locanā:
(lo, ai) nārāyaṇadāsairapyuktamiti---camatkāra eva sarvarasapraṇabhūtaḥ / tasya ca ratyādyaṃśaśavalatvena yathāyathaṃ śṛṅgārādivyapadeśaḥ / tadbhāvādadbhutavyapadeśa iti /
********** END OF COMMENTARY **********
kaiściditi prāktanapuṇyaśālibhiḥ / yaduktam-- "puṇyavantaḥ pramiṇvanti yogivadrasasantatim" / iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) puṇyavadbhiriti--puṇyaśālibhiriti kvacit pāṭhaḥ / vāsanāyāmāsvādanākhyavyāpāre ca puṇyameva heturityarthaḥ / "na jāyate tadāsvādo vinā ratyādivāsanām'; iti vakṣyamāṇatvāt / "vilakṣaṇa evāyaṃ kṛtijñaptibhedebhyaḥ svādanākhyaḥ kaścid vyāpāra'; iti vakṣyamāṇatvācca /
Locanā:
(lo, o) puṇyavanta iti / pramiṇvantītyatrāpi pūrvavadupacāraḥ / svaprakāśarūpasyāsya pramāviṣayatvānupapatteḥ / yogivaditi / yathā yoginaḥ śuddhaṃ brahma svaprakāśānandacidrūpatayā sākṣātkurvanti ratyādyaṃśakarburitamapi tathā puṇyavanta ityarthaḥ / tathā coktaṃ "vibhāvādisaṃbhinnānudriktāṅgaratyādyaṃśakarburitaḥ svaprakāśānandacamatkārarūpo rasaḥ'; iti / kicittu ratyādisaṃbhinnānandasākṣātkārānantaraṃ praśāntanikhilaprapañcacidānandamayabrahmatattvābhivyaktiṃ suṣuptidaśāvat samādhivaccecchanti / yadāhuḥ---
pāṭhyādatha dhruvākhyānāttataḥ saṃpūrite rase /
tadāsvādabharaikāgro hṛṣyatyantarmukhaḥ kṣaṇam //
tato nirviṣayasyāsya svabhāvo 'vasthito nijaḥ / vyajyate hlādaniṣyando yena tṛpyanti yoginaḥ /
ācāryāstu śavalitasyaivānubhavāt sukhamanubhavāmīti pratisandhānasya ca tāvatavopapatteradhikaṃ necchanti / rasasantatiṃ santanyamānaṃ rasam / santanyamānatvena vrahmāsvādasahodarasyāsya nidyayo 'vicchinnapravāhavāhitvaṃ sūcitam /
********** END OF COMMENTARY **********
yadyapi "svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ" ityuktadiśā rasasyāsvādānatiriktatvamuktam,
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) kāvyārthasaṃbhedāt iti / ratyādirūpo yaḥ kāvyasya vyaṅgyārthastatsaṃbhedāt--tatpariśīlanādityarthaḥ / vastutastu saṃbhedāditi lyab--garbhatvāt pañcamī tena vibhāvādiśavalita iti / ātmānandeti---ātmani ya ānandastadrūpeṇa samudbhavo yasya tādṛśa ityarthaḥ / tathā ca ānandātmakasya rasasya svādānatiriktatvabhityarthaḥ /
Locanā:
(lo, au) kāvyārtho vibhāvādiḥ / tatsambhedāditi lyablope paccamī tena vibhāvādiśavalita ityarthaḥ /
********** END OF COMMENTARY **********
tathāpi "rasaḥ svādyate" iti kālpanikaṃ bhedamurarī kṛtya karmakarttari vā prayogaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) kālpanikam--abhede bhedāropeṇa bhedam / karmakartari veti--"bhidyate kuśūlaḥ svayameva"ityatra ekasyaiva kuśūlasya karmatvakarttṛtvobhayavivakṣayā bhedāropavadatrāpi āsvādyāsvādanayorabhedepi bhedavivakṣayā karmakartari prayogaḥ ityarthaḥ / naca āsvādye āsvādasya viṣayitāeva, tatkathaṃ kartṛtvamiti vācyam, svaprakāśatvena tatra kartṛtvāropāt /
********** END OF COMMENTARY **********
taduktam-"rasyamānatāmātrasāratvāt prakāśaśarīrādananya eva hi rasaḥ" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) rasyamānatāmātrasāratvāditi--sārapadamatra svarūpārthakam / tathā ca rasyamānatāyā āsvādakarmatvaṃ darśitam / prakāśaśarīratvena āsvādakartṛtvaṃ ca darśitam / tathā ca karmakartṛtvamupapāditam / svaprakāśasya prakāśakobhayarūpatvāt tābhyāmananya evetyarthaḥ /
Locanā:
(lo, a) kālpanikamaupacārikam / karmakartari veti / svādyate-āsvādyate pramāṇāntaropanītaratyāditādātmyena samullikhyata ityarthaḥ /
********** END OF COMMENTARY **********
evamanyatrāpyevaṃvidhasthaleṣūpacāraṇa prayogo jñeyaḥ / nanvetāvatā rasasyājñeyatvamuktaṃ bhavatīti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) evamanyatrāpīti--saḥ pratīyata ityādāvityarthaḥ / nanvetāvateti--rasasyāsvādābhinnatvakathanenetyarthaḥ / ajñeyatvaṃ svabhinnajñānagrāhyatvamityarthaḥ / svenaiva svasvagrāhyatvena ghaṭādivat jñeyatvāsiddheriti bhāvaḥ /
********** END OF COMMENTARY **********
vyañjanāyāśca jñānaviśeṣatvād dvayoraikyamāpatitam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) nanu vibhāvādijanyena vyañjanādhīnajñānenaiva viṣayīkaraṇāt svabhinnajñānagrāhyatvamastyevetyāśaṅkāyāmāha--aṅkāyāmāha---vyañjanāyāśca jñānaviśeṣatvāditi / vyañjanāyāḥ vyañjanādhīnajñānasya jñānaviśeṣatvāt āsvādarūpajñānaviśeṣatvāt / tathā ca taddaśāyāṃ tadbhinnajñānagrāhyatvādajñeyatvamityarthaḥ / tathā ca rasarūpāsvādavyañjanādhīnajñānayoraikyamevāpatitamityāha---dvayoraikyam iti / dvayorāsvādābhinnarasavyañjanādhīnajñānayorityarthaḥ / nanvetāvatā kimaniṣṭamityato vibhāvādervyañjakatvānupapattyā rasasya vyaṅgyatvānupapattiḥ evāniṣṭamitivaktuṃ prathamaṃ vibhāvādervyañjakatvānupapattiṃ ghaṭavyañjakadīpavailakṣaṇyena sādhayati---tataśceti / ghaṭādervyañjako yathā dīpo vibhāvādestathātvābhāvād ghaṭavyañjakadīpato vibhāvādeḥ pārthakyaṃ pṛthagbhāvo vailakṣaṇyamiti samudāyārthaḥ / yathāśrutākṣarārthena tvayamartho na ghaṭate, svaviṣayajñānena svajanyajñānena vā ghaṭadhiyo hetordepasya ghaṭavyañjakabhāvaprasaktyā "yathā dīpa'; iti dṛṣṭāntānupapatteḥ / ato 'trajñāneneti / tṛtīyābhede / "arthenaiva viśeṣo hi nirākāratayā dhiyām'; itivat / tathā ca svajanyajñānābhinnāyā anyasya jñānadanyasya dhiyo heturyaḥ sa eva siddhe jñānaṃ vināpi siddhe arthe vyañjako mato yathā dīpa ityarthaḥ vibhāvādistu svajanyavyañjanādhīnajñānabhinnasyā'svādātmakarasāderjanaka eva na dīpavat vyañjaka ityarthaḥ / anyathābhāve anyathātve svajanyaṃ pratyapi svasvavyañjakatve ityarthaḥ / asya vibhāvādeḥ kārakāt ko viśeṣa ityarthaḥ / ghaṭapratīpavat dvau yau vyaṅgyavyañjakau tayoḥ sakāśādanayoḥ rasavibhāvādyoḥ pārthakyaṃ vailakṣaṇyamevetyarthaḥ / na tu vyaṅgyavyañjakayoḥ parasparaṃ pārthakyaṃ bheda ityarthaḥ / tadā pratyuta rasasya vyaṅgyatvasyaiva siddherāśaṅkānupapatteḥ /
Locanā:
(lo, ā) etāvatetyatra prabandheneti śeṣaḥ / rasasya vyaṅgyatvena nirūpyamāṇasyaikaṃ jñānatvāviśeṣādityarthaḥ /
********** END OF COMMENTARY **********
tataśca--
"svajñānenānyadhīhetuḥ siddher'the vyañjako mataḥ /
yathā dīpo 'nyathābhāve ko viśeṣo 'sya kārakāt" //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) vyañjanāsvādayorāśaṅkitamaikyaṃ nirasya rasāvasthasya vyaṅgyatvābhāvaṃ siddhāntayan āha---"cet satyamiti" /
Locanā:
(i) anyadhīheturvyaṅgyabuddheḥ kāraṇam / siddhe natu sādhye vyañjako mataḥ śabda ityarthaḥ / yathā dīpa iti / na khalu dīpo ghaṭādikaṃ karoti / kintu svaprakāśena siddhameva taṃ prakāśayati / anyathābhāve-asiddhasya sādhane /
********** END OF COMMENTARY **********
ityuktadiśā ghaṭapradīpavadvyaṅgyavyañjakayoḥ pārthakyameveti kathaṃ rasasya vyaṅgyateti cet, satyamuktam /
************* COMMENTARY *************
Locanā:
(lo, ī) uktadiśā dhvanikārādyuktamārgeṇa vyaṅgyavyañjakayoḥ pārthakyamityanena vyañjanāyā vyaṅgyasya ca pārthakyaṃ nyāyasiddhameva iti bhāvaḥ / na khalu ghaṭasya dīpaprakāśenaikyam /
********** END OF COMMENTARY **********
ata evāhuḥ-- "vilakṣaṇa evāyaṃ kṛtijñaptibhedebhyaḥ svādanākhyaḥ kaścidvyāpāraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) kṛtijñaptibhedebhya iti--kṛtirutpādako vyāpāraḥ daṇḍaderbhramyādiḥ / jñāptiḥ jñāpako vyāpāraḥ, abhidhālakṣaṇāvyañjanāḥ; tebhyo vyāpārebhyo bhinna ityarthaḥ / svādanākhyaḥ āsvādarūpaḥ svaprakāśajñānajanako vṛttiviśeṣa ityarthaḥ / tathā ca tad viṣaya eva rasaḥ / vyañjanādhīnajñānaṃ tu ratyadiviṣayaḥ tato bhinnameva ityato rasavyañjanādhīnajñānayornaikyamityuktam / sa ca vibhāvādirniṣṭo vyañjanābhinna ityarthaḥ / tathā ca vyañjanayā ratyādijñānameva, svādanākhyavyāpāreṇa tu rasāsvāda ityanvayaḥ / nanu kathaṃ tarhi raso vyaṅgya ityucyate ityata āha---abhidhādīti / vilakṣaṇo vyāpāro vyañjanā raso vyaṅgya iti vyahgyarāmādiratyādyāropādhikaraṇasāmājikaratyādeḥ rasarūpatayā pariṇāmāt paramparayā vyaṅgya ityarthaḥ /
Locanā:
(lo, u) ata eveti--; āhurityasya vyaṅgyatvamuktaṃ bhavatītyatra dūrasthenetiśabdenānvayaḥ / ata eva-yato jñānarūpa eva rasa ityarthaḥ / āhurnyāyavidaḥ prācīnācāryā iti śeṣaḥ / kṛtiḥ karaṇaṃ; jñaptirjñānam; svādanaṃ svādaḥ"svādaḥ kāvyārthasaṃbhedādātmānandasamudbhava"ityuktaprakāraḥ / kaścidityalaukikaḥ / vyāpāraḥ--vyāpāraviṣayādrasādabhinnaḥ / vilakṣaṇo vyañjakāditi śeṣaḥ /
********** END OF COMMENTARY **********
ata eva hi rasanāsvādanacamatkaraṇādayo vilakṣaṇā eva vyapadeśāḥ" iti / abhidhādivilakṣaṇavyāpāramātraprasādhanagrahilairasmābhī rasādīnāṃ vyaṅgyatvamuktaṃ bhavatīti /
************* COMMENTARY *************
Locanā: (ū) vyaṅgyatvamuktaṃ, prakāśanamātropacārādityarthaḥ /
********** END OF COMMENTARY **********
nanu tarhi karuṇādīnāṃ rasānāṃ duḥ khayatvādrasatvaṃ (tadunmukhatvaṃ ) na syādityucyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) rasatvaṃ na syāditi---svaprakāśānandarūpatvādrasasya ityarthaḥ /
********** END OF COMMENTARY **********
karuṇādāvapi rase jāyate yatparaṃ sukham /
sacetasāmanubhavaḥ pramāṇaṃ tatra kevalam // VisSd_3.4 //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) rase iti--karuṇādau rasa grāhye karuṇādirasasvarūpameva yat sukhaṃ jāyata ityarthaḥ / rasātiriktasukhābhāvāt / sacetasāmanubhava iti / rasādīnāmeva śokaduḥ khaṃ tajjñātṝṇaāṃ, sāmājikānāṃ tu sukhameva jāyata ityatra sacetasāmanubhavaḥ pramāṇamityarthaḥ /
Locanā:
(ṛ) nanviti / tarhi yadidṛśānandasvarūpo rasa ityarthaḥ / rase sukhamityupacāraḥ / sacetasāṃ sahṛdayānām / teṣu karuṇādiṣu /
********** END OF COMMENTARY **********
ādiśabdādbībhatsabhayānakādayaḥ / tathāpyasahṛdayānāṃ mukhamudraṇāya pakṣāntaramucyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) asahṛdayānāmapi paraduḥ khajñānādapi duḥ khameva jāyate ityevaṃhṛdayānāmapītyarthaḥ /
********** END OF COMMENTARY **********
kiñca teṣu yadā duḥkhaṃ na ko 'pi syāttadunmukhaḥ /
nahi kaścat sacetā ātmano duḥkhāya pravarttate / karūṇādiṣu ca sakalasyāpi sābhiniveśapravṛttidarśanāt sukhamayatvameva /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha)kiñca teṣviti---duḥ khahetutve anupapattyantaramityarthaḥ /
Locanā:
(lo, ṝ) sābhiniveśā, natu rājādikāritā /
********** END OF COMMENTARY **********
anupapattyantaramāha--
tathā rāmāyaṇādīnāṃ bhavitā duḥkhahetutā // VisSd_3.5 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) tathā rāmāyaṇeti---rāmāyaṇamatra karuṇarasaviśiṣṭatadekadeśaḥ / duḥkhahetutva-prasaṅga iti--tathā ca tat--śravaṇe na kopi pravartate /
Locanā:
(lo, ḷ) rāmāyaṇaṃ vālmīkimahākāvyam /
********** END OF COMMENTARY **********
karuṇarasasya duḥ khahetutve karuṇarasapradhānarāmāyaṇādiprabandhānāmapi duḥkhahetutāprasaṅgaḥ syāt / nanu kathaṃ duḥkhakāraṇobhyaḥ sukhotpattirityāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) duḥ khahetubhya iti---paraśokādayaḥ svaduḥ khahetava eva, tebhyaḥ kathamityarthaḥ /
********** END OF COMMENTARY **********
hetutvaṃ śokaharṣādergatebhyo lokasaṃśrayāt /
śokaharṣādayo loke jāyantāṃ nāma laukikāḥ // VisSd_3.6 //
************* COMMENTARY *************
Vijñapriyā:
(ma) hetutvamiti lokasaṃśrayāt---loke dṛṣṭatvāt svīya--śokaharṣāderhetutvagatebhyaḥ paraśokādikāraṇebhyo laukikāḥ śokaharṣādayo jāyantāṃ nāmeti tuṣyatu durjana iti nyāyena uktvā āha---alaukiketi /
********** END OF COMMENTARY **********
alaukikavibhāvatvaṃ prāptebhyaḥ kāvyasaṃśrayāt /
sukhaṃ sañjāyate tebhyaḥ sarvebhyo 'pīti kā kṣatiḥ // VisSd_3.7 //
************* COMMENTARY *************
Locanā:
(lo, e) hetutvamiti--hetutvaṃ gatebhyo rāmavanavāsādibhyo lokasaṃśrayāt; natu kāvyasaṃśrayāt / loke natu kāvye; laukikāḥ; natvalaukikāḥ / tebhyaḥ--- rāmavanavāsādibhyaḥ /
********** END OF COMMENTARY **********
ye khalu rāmavanavāsādayo loke "duḥkhāraṇāni" ityucyante ta eva hi kāvyanāṭyasamarpitā alaukikavibhāvanavyāpāravattayā kāraṇaśabdavācyatāṃ vihāya alaukikavibhāvaśabdavācyatvaṃ bhajante / tebhyaśca surate dantadhātādibhya iva sukhameva jāyate /
************* COMMENTARY *************
Locanā:
(lo, ai) alaukikavibhāvanavyāpāravattayā, natu paryāyāntaratvamātreṇa / vibhāvanādisvarūpaṃ vakṣyate / surate dantaghātādibhya iti / anena dekhakālādiviśeṣeṇaṣeṇa sukhamayasyāpi duḥ khamayatvaṃ; duḥ khamayasyāpi sukhamayatvam / ata evāhuḥ;--"prapañcasya sukhaduḥ khamohātmakatvam"--sāṅkhyāḥ
********** END OF COMMENTARY **********
ataśca "laukikaśokaharṣādikāraṇobhyo laukikaśokaharṣādayo jāyante" iti loka eva pratiniyamaḥ / kāvye punaḥ
************* COMMENTARY *************
Locanā:
(o) kāvye alaukikārthe /
********** END OF COMMENTARY **********
"sarvebhyo 'pi vibhāvādibhyaḥ sukhameva jāyate" iti niyamānna kaściddoṣaḥ / kathaṃ tarhi hariścandrādicaritasya kāvyanāṭyayorapi darśanaśravaṇābhyāmaśrupātā dayo jāyanta ityucyate--
aśrupātādayastadvaddrutatvāccetaso matāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) drutatvāccetasa iti--cittasya sadayatvameva drutatvam / sukhasattvepi taddayayā aśrupatā iti bhāvaḥ /
Locanā:
(lo, au) drutatvāt--dravībhāvāt rasoddhodha iti /
********** END OF COMMENTARY **********
tarhi kathaṃ kāvyataḥ sarveṣāmīdṛśī rasābhivyaktirna jāyata ityata āha--
na jāyate tadāsvādo vinā ratyādivāsanām // VisSd_3.8 //
************* COMMENTARY *************
Vijñapriyā:
(ra) vinā ratyādivāsanāmiti--tathā ca puṇyajanitaratyādivāsanāpi rasāsvādaheturityuktam /
********** END OF COMMENTARY **********
vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ, tatra yadyādyā na syāttadā śrotriyajaranmīmāṃsakādīnāmapi sa syāt /
************* COMMENTARY *************
Vijñapriyā:
(la) yadyādyeti--idānīntanītyarthaḥ / otriyeti--jaranmīmāṃsakā hi kāryakāraṇabhāvāditarkamātrānuśīlanān na kāvyarasāsvādavantaḥ tadanuśīlanācca tadānīntanavāsanāvanta ityarthaḥ / naca prāktanavāsanābhāvādeva teṣāṃ na kāvyarasāsvāda ityevamucyatām, kimarthamidānīntana-vāsanāṅgīkāraḥ iti vācyam, teṣāmeva tarkānuśīlanatyāgena kāvyānuśīlanābhyāse rasodvodhena idānīntanyā api avaśyaṃvācyatvāt /
********** END OF COMMENTARY **********
yadi dvitīyā na syāttadā yadragiṇā mapi keṣāñcidrasodvodho na dṛśyate tanna syāt /
************* COMMENTARY *************
Vijñapriyā:
(va) rāgiṇāmapīti--kāvyarasabodhānubhāvavatāmapītyarthaḥ teṣāmidānīntana-vāsanābhāvādeva na rasodvodha iti vācyam / idānīntanavāsanājanakatadanurāgasattvena tatsattvāvaśyaṃbhāvāt / vastutastu vāsanātvenaiva kāraṇatvamucitam / natu tatra idānīntanatvādipraveśaḥ jaran mīmāṃsakānāṃ tu atyantatarkānurāga eva pratibandha ityevānvayaḥ /
********** END OF COMMENTARY **********
uktañca dharmmadattena--
"savāsanānāṃ sabhyānāṃ rasasyāsvādanaṃ bhavet /
nirvāsanāstu raṅgāntaḥ kāṣṭhakuḍyāśmasannibhāḥ" //
iti / nanu kathaṃ rāmādiratyādyudvodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudvodhaityucyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) nanu kathamiti---nāṭyakāvyadṛṣṭaśruta--sītādibhyaḥ ityarthaḥ
Locanā:
(lo, a) nanviti / rāmādiratyādyudvodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudvodhaḥ tanmate rasatāmāpadyamānaḥ /
********** END OF COMMENTARY **********
vyāpāro 'sti vibhāvādernāmnā sādhāraṇīkṛtiḥ /
tatprabhāveṇa yasyāsan pāthodhiplavanādayaḥ // VisSd_3.9 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) vyāpārosti iti / sādhāraṇī kṛtiḥ sāmājike rāmādyabhedāroparūpasya, rāmādisītādau svīyatvāroparūpasya, svīyaratyādau rāmādiratyādyabhedāroparūpasya ca sādhāraṇī sā iti kārikārthaḥ / kartari api ktirata eva prayogāt / tatprabhāveṇeti / yasya hanūmadādeḥ pāthodhiplavanādayaḥ āsan pramātā tadabhedena svātmānaṃ pratipadyata ityarthaḥ / tatra hetumāha---tatprabhāveṇeti / sādhāraṇīkṛtiprabhāveṇetyarthaḥ / bhedāgrahe satyena abhedagraha upapadyate ityata āha---tadabhedeneti / bhedāgrahepi--sādhāraṇīkṛtiprabhāveṇetyarthaḥ /
Locanā:
(lo, ā) sādhāraṇīkṛtiḥ--sādhāraṇīkaraṇaṃ nāma / tatprabhāveṇa--sādhāraṇīkaraṇavyāparasya prabhāveṇa / tadabhedena
svātmānaṃ pratipadyata iti sambandhaḥ / yasyāsanniti / vivṛṇoti--tadabhedeneti / ayamarthaḥ, sabhyānāṃ rāmādyabhedapratipattau nāṭyakāvyayoḥ rāvaṇādidarśanaśravaṇābhyāṃ roṣodvodhena sabhātaḥ samutthāya dhanurākarṣaṇādirbhavat / bhedena pratipattau tu ātmaniṣṭaroṣādisthāyibhāvodvodho na syāt / evaṃ ca yo doṣaḥ samanantarameva darśayiṣyate / yaduktam---abhedena pratipadyate--akhyātivādināṃ śuktau rajatapratyaye bhedagrahavat /
********** END OF COMMENTARY **********
pramātā tadabhedena svātmānaṃ pratipadyate /
nanu kathaṃ manuṣyamātrasya samudralaṅghanādāvutsāhodvodha ityucyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) itthaṃ svasmin hanumadādyābhedāropamuktvā tadutsāhajñānādeva svotsāhodvodhamupapādayitumāśaṅkate /
********** END OF COMMENTARY **********
utsāhādisamudvodhaḥ sādhāraṇyābhimānataḥ // VisSd_3.10 //
************* COMMENTARY *************
Vijñapriyā:
(ha) nanu kathamiti---sādhāraṇyābhimānataḥ--svasmin hanumadādyabhedābhimānataḥ /
********** END OF COMMENTARY **********
nṛṇāmapi samudrādilaṅghanādau na duṣyati /
************* COMMENTARY *************
Locanā:
(lo, i) sādhāraṇyābhimānataḥ--uktaprakāreṇa vibhāvādīnāṃ sādhāraṇīkaraṇavyāpāraprabhāvenotpannasya svātmani sādhāraṇyābhimānabalāt / nṛṇāṃ--sabhyānām /
********** END OF COMMENTARY **********
ratyādayo 'pi sādhāraṇyenaiva pratīyānta ityāha--
************* COMMENTARY *************
Vijñapriyā:
(ka) sādhāraṇyeneti--ubhayasādhāraṇyenetyarthaḥ, na tvātmagatatvenaiva naiva rāmādigatatvenaivetyarthaḥ /
********** END OF COMMENTARY **********
sādhāraṇyena ratyādirapi tadvatpratīyate // VisSd_3.11 //
************* COMMENTARY *************
Locanā:
(lo, ī) ratyādi; sabhyānāṃ sthāyibhāvaḥ / sādhāraṇyena pratīyate / vibhāvādisādhāraṇīkaraṇavyāpāraprabhāvādevetyarthaḥ /
********** END OF COMMENTARY **********
ratyāderapi svātmagatatvena pratītau sabhyānāṃ brīḍātaṅkādirbhavet /
************* COMMENTARY *************
Vijñapriyā:
(kha) ratyāderiti--ātmagatatvena--ātmamātragatatvena evamuttaratrāpi mātragarbhitā /
********** END OF COMMENTARY **********
paragatatvena tvarasyatāpātaḥ /
************* COMMENTARY *************
Locanā:
(lo, u) ātmagatatvena pratītāvuktam--devatādirūpasītādihetukatveneti śeṣaḥ / arasyatā-anāsvādyatā /
********** END OF COMMENTARY **********
vibhāvādayo 'pi prathamataḥ sādhāraṇyena pratīyanta ityāha--
parasya na parasyeti mameti na mameti ca /
tadāsvāde vibhāvādeḥ paricchedo na vidyate // VisSd_3.12 //
************* COMMENTARY *************
Vijñapriyā:
(ga) parasya na parasyeti--atrāpi parasyaivetyādirarthaḥ /
Locanā:
(lo, ū) tadāsvāde-tasya rasasyā'svāde / evaṃ ca vibhāvādayaḥ svayaṃ sādhāraṇyena pratyāyayantītyarthaḥ /
********** END OF COMMENTARY **********
nanu tathāpi kathamevamalaukikatvameteṣāṃ vibhāvādīnāmityucyate--
vibhāvanādivyāpāramalaukikamupeyuṣām /
alaukikatvameteṣāṃ bhūṣaṇaṃ na tu dūṣaṇam // VisSd_3.13 //
ādiśabdādanubhāvasañcāraṇo / tatra vibhāvanaṃ ratyāde
************* COMMENTARY *************
Locanā:
(lo, ṛ) ratyāderjagato vāsanāntargatavāsanāntarlonasyetyarthaḥ /
********** END OF COMMENTARY **********
viśeṣaṇāsvādāṅkuraṇayaugyatānayanam /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) āsvādāṅkura iti--vyañjanayā ratyādyupasthāpanameva tadyogyatā / asya yogārthasyānubhāvādāvapi sattveti paribhāṣāyā yogarūḍhatvānna tatra prayogaḥ / evamagre anubhāvavyabhicāriparibhāṣayorapi bodhyam /
********** END OF COMMENTARY **********
anubhāvanamevamyūtasya ratyādeḥ samanantarameva rasādirūpatayā bhāvanam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) anusaṃjñārthamāha---samanantaratvamiti / evaṃbhūtasya āsvādāṅkuratāṃ prāpitasya ratyādeḥ svaniṣṭhasvādanākhyavyāpāreṇa rasarūpatayā praveśanamityarthaḥ / vibhāvādibhirevaṃ kriyata iti bodhyam /
********** END OF COMMENTARY **********
sañcāraṇaṃ tathābhūtasyaiva tasya samyak cāraṇam / vibhāvādīnāṃ yathāsaṅkhyaṃ kāraṇakāryyasahakāritve kathaṃ trayāṇāmapi rasodbodhe kāraṇatvamityucyate --
kāraṇa-kārya-sañcārirūpā api hi lokataḥ /
************* COMMENTARY *************
Locanā:
(lo, ṝ) lokato-loke /
********** END OF COMMENTARY **********
rasodvodhe vibhāvādyāḥ kāraṇānyeva te matāḥ // VisSd_3.14 //
nanu tarhi kathaṃ rasāsvāde teṣāmekaḥ pratibhāsa ityucyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) kathaṃ trayāṇāmapīti kāryasya kāraṇatvābhāvādityarthaḥ / rasāsvāde ekaḥ pratibhāsa ityarthaḥ /
********** END OF COMMENTARY **********
pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate /
tataḥ sambalitaḥ sarvo vibhāvādiḥ sacetasām // VisSd_3.15 //
prapāṇakarasanyāyāccarvyamāṇo raso bhavet /
yathā khaṇḍamaricādīnāṃ sammelanādapūrvva iva
************* COMMENTARY *************
Locanā:
(lo, ḷ) apūrva iva--tad bhinna iva /
********** END OF COMMENTARY **********
kaścidāsvādaḥ prapāṇakarase sañjāyate vibhāvādisammelanādihāpi tathetyarthaḥ / nanu yadi vibhāvānubhāvavyabhicāribhirmmilitaireva rasastat kathaṃ teṣāmekasya dvayorvā sadbhāve 'pi sa syādityucyate--
sadbhāvaścedvibhāvāderdvayorekasya vā bhavet // VisSd_3.16 //
jhaṭityanyasamākṣepe tadā doṣo na vidyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) jhaṭityanyeti---śīghramanyavyañjake satītyarthaḥ /
********** END OF COMMENTARY **********
anyasamākṣepaśca prakaraṇādivaśāt /
yathā--
"dīrghākṣaṃ śaradindukāntivadanaṃ bāhū natāvaṃsayoḥ saṅkṣiptaṃ nibiḍonnatastanamuraḥ
pārśve pramṛṣṭe iva /
madhyaḥ pāṇimito nitambi jaghanaṃ pādāvudagrāṅgulī chando narttayituryathaiva manasaḥ
sṛṣṭaṃ tathāsyā vapuḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) dīrghākṣamiti---agnimitranāmnā rājñā mālavikānāmarājaputryā rūpavarṇanamidam / uttamanaṭīṃ nartuyiturmanaso yathaivacchanda icchā tathaivāsyā vapuḥ sṛṣṭam (vidhātrā) tadevāha--dīrghākṣamiti--bāhū--aṃsayoḥ svamūlayornatau / saṃkṣiptaṃ nātisphāram / nibiḍau--anyonyasaṃsaktau unnatau ca stanau yatra tādṛśaṃ ca uruḥ / pramṛṣṭe mārjite / pāṇimitaḥ karatalena parimātuṃ śakyaḥ / jaghanottarabhāgaḥ nitambaḥ praśastaḥ tad yuktaṃ jaghanam, udgrā-unnatā / atreti--abhiyaṃ varṇayataḥ /
Locanā:
(lo, e) dīrghākṣamiti / chando 'bhiprāyaḥ / sṛṣṭaṃ vidhātrā iti śeṣaḥ nartayitā nartakīṣu dīrghākṣatvādyabhinayena darśayituṃ śikṣayati, mālavikāyāṃ sahajasaundaryādeva tadastīti bhāvaḥ /
********** END OF COMMENTARY **********
atra mālavikāmabhilaṣato 'gnimitrasya mālavikārūpavibhāvamātravarṇane 'pi sañcāriṇāmautsukyādīnāmanubhāvānāñca nayanavisphārādīnāmaucityādevākṣepaḥ / ekamanyākṣepe 'pyūhyam /
************* COMMENTARY *************
Locanā:
(lo, ai) anyākṣepa iti---anyat--ekatamaṃ dvitayaṃ vā /
********** END OF COMMENTARY **********
"anukāryyagato rasaḥ" iti vadataḥ pratyāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) anukāryeti--nāṭye 'nukāryo rāmādiranukārako naṭaḥ /
Locanā:
(lo, o) anukāryo--rāmādiḥ, anakartā-naṭaḥ pāṭhakaśca /
********** END OF COMMENTARY **********
pārimityāllaukikatvātsāntarāyatayā tathā // VisSd_3.17 //
anukāryyasya ratyāderudbodho na raso bhavet /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) pārimityāditi--sītādiviṣayarateḥ rāmādimātraniṣṭhatvena parimitatvādityarthaḥ / laukikatvāditi--tanniṣṭharatyādestatraiva dṛṣṭatvādityarthaḥ / kāvyanāṭyayostu tadrataratyādyabhedena āropaviṣayasya sāmājikaratyāderalaukikatvameva / santareti---rāmādiratyāderityarthaḥ / tadabhedenāropaviṣayaḥ sāmājikaratyādireva vibhāvādiniṣṭhasvādanākhyavyāpārajanyāsvādaviṣayo rasaḥ ityarthaḥ /
********** END OF COMMENTARY **********
sītādidarśanādijo rāmādiratyādyudbodho hi parimito laukiko nāṭyakāvyadarśanādeḥ sāntarāyaśca, tasmāt kathaṃ rasarūpatāmiyāt / (ka) rasasyaitaddharmmatritayavilakṣaṇadharmmakatvāt / anukarttṛgatatvañcāsya nirasyati--
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) anukarteti--anukartā naṭa eva /
********** END OF COMMENTARY **********
śikṣābhyāsādimātreṇa rāghavādeḥ svarūpatām // VisSd_3.18 //
darśayannarttako naiva rasasyāsvādako bhavet /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) sa yadā kāvyārthabhāvakaḥ syāttadā sopi sāmājiko bhavedityāha---kiṃceti /
********** END OF COMMENTARY **********
kiñca--
kāvyārthabhāvanenāyamapi sabhyapadāspadam // VisSd_3.19 //
yadi punarnaṭo 'pi kāvyārthabhāvanayā rāmādisvarūpatāmātmano darśayet tadā so 'pi sabhyamadhya eva gaṇyate /
************* COMMENTARY *************
Locanā:
(lo, au) sabhyamadhya eva gaṇyate / etāvatā sabhyaniṣṭa eva rasaḥ ityarthaḥ /
********** END OF COMMENTARY **********
nāyaṃ jñāpyaḥ svasattāyāṃ pratītyavyabhicārataḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) yadyapyuktarītyā rasasya sākṣāt kriyamāṇatvaṃ kāryatvaṃ kādācitkatvena bhaviṣyadvartamānatvaṃ savikalpakajñānaviṣayatvaṃ taj-jñānasya sākṣātkararūpatvaṃ ca tathāpi tasya vailakṣaṇyaṃ sādhayituṃ sākṣāt kriyamāṇghaṭādito 'pi vailakṣaṇyasādhanena kautukādasākṣāt kriyamāṇatvaṃ kāraṇaviśeṣakāryatvasya kenaciduktasya dūṣaṇena kautukāt sāmānyato 'kāryatvamevamabhaviṣyatvādikamapi kautukād vaktuṃ prathamaṃ ghaṭādisādhāraṇasākṣātkāraviṣayatvāmāha--nāyaṃ jñāpyeti--svārthakakāritāntatvena (ṇijantatvena) nāyaṃ jñeya ityarthaḥ / jñāpyatva--jñeyatvayoḥ samaniyatatvāt yathāśrutameva vā / ajñeyatvaṃ cātra ghaṭādisādhāraṇetarasākṣātkāraviṣayatvām / jñeyatvasya kevalānvayitvena tadabhāvāsambhavāt / tatra hetumāha--svasattāyāmiti / pratityavyabhicārataḥ / sākṣātkāraṃ vinā asattvāt sākṣātkāradaśāyāmeva rasaḥ / anyadā tu ratyādireva / ghaṭādistvasākṣātkāradaśāyāmapi ghaṭādirityatastadvailakṣaṇyam / sākṣātkārahetusannikarṣārthaṃ pūrvasattvasyāvaśyamevāpekṣaṇīyatvāt / etāvataiva sāmānyato 'jñeyatvameva agre kautukād vyaktīkariṣyati /
Locanā:
(lo, a) nāyaṃ jñāpya iti--ayaṃ rasaḥ sattāyāṃ sadbhāve pratītimantareṇābhāvāt / asaṃviditasattve ca pramāṇābhāvāt /
********** END OF COMMENTARY **********
yo hi jñāpyo ghaṭādiḥ sannapi kadācidajñāto bhavati, na hyayaṃ tathā; pratītimantareṇābhāvāt /
yasmādeṣa vibhāvādisamūhālambanātmakaḥ // VisSd_3.20 //
tasmānna kāryaḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) hetuviśeṣakāryatvaṃ rasasya ye vadanti tanmataṃ nirasyati---yasmādeṣa ityādi tasmānna kārya ityantena / ayamarthaḥ ---"prapānakarasanyāyāccarvyamāṇo raso bhavedityuktyā vibhāvādiratyādisamūhālambanātmako rasa ityuktam / tacca samūhālambanaṃ svādanākhyavyāpārajanyam / kecittu tatsamakālotpannaṃ vyañjanayāpi tādṛśaṃ samūhālambanānantaraṃ jāyate, tatkārya eva rasa ityāhuḥ, tannirasyati---yasmādeṣa iti / eṣa raso yasmāt svādanākhyavyāparādhīnasamūhālambanātmakaḥ, ato na kāryaḥ, na samūhālambanakāryaḥ svasya svakāryatvāt svakālotpattikasya vyañjanādhīnasamūhālambanāntarasyābhāvācceti bhāvaḥ / tatra svasya svakāryatvāsambhavasya sphuṭatvāt /
Locanā:
(lo, a) rasasyeti--nahi vibhāvādijñānakāraṇakamityanantaraṃ tataścānupalabhyamānakāraṇāntarasya rasasya na kāryatvamiti bhāvaḥ /
********** END OF COMMENTARY **********
yadi rasaḥ kāryaḥ syāttadā vibhāvādijñānakāraṇaka eva syāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) svasamakālotpattikasamūhālambanānantarakāryatvāsambhavaṃ vyācaṣṭe---yadi rasaḥ kāryaḥ syāditi / yadi samūhālambanakāryaḥ syādityarthaḥ / vibhāvādijñānakāraṇako vibhāvādisamūhāmbanajñānakāraṇakaḥ syādityarthaḥ / pratyekaṃ vibhāvādijñānakāraṇakatve tviṣṭāpattireva / "pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate"ityanena pratyekasya hetutvoktyā tatkāryatve vipratipattyabhāvāt /
********** END OF COMMENTARY **********
tataśca rasapratītikāle vibhāvādayo na pratīyeran,
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) nanu tādṛśsamūhātambanakāraṇatve ko doṣaḥ ityāha--tataśceti / rasapratītikāle, svādanākhyavyāpārajanyavibhāvādisamūhālambanātmakarasapratītyutpattikāle vibhāvādayo na pratīyeran; tatkālotpannapratītiviṣayāḥ syurityarthaḥ /
********** END OF COMMENTARY **********
kāraṇajñānatakāryyajñānayoryugapadadarśanāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) kāraṇajñānasya sthitiḥ kāryajñānasyotpattiriti tu na sambhavatyeva / kāryakāraṇayorutpattiyogapadsyaivābhāvāt / tadāha--jñānatatkāryajñānayoriti / atra jñāneti prakṛtābhiprayeṇaiva / kāraṇakāryamātrayoreva yugapadutpattyabhāvāt / na ca pūrvotpannameva vyañjanādhīnasamūhālambanamastviti vācyam / svādanākhyavyāpārādhīnarasātmakasamūhālambanātiriktasamūhālambanasyānubhāvāt, tatsvīkāravaiphalyācca /
********** END OF COMMENTARY **********
nahi candanasparśajñānaṃ tajjanyasukhajñānañcaikadā sambhavati /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) kāraṇakāryajñānayoryugapadutpattyasaṃbhavaṃ darśayati--nahi candaneti /
********** END OF COMMENTARY **********
rasasya ca vibhāvādisamūhālambanātmakatayaiva pratīterna vibhāvādijñānakāraṇatvamityabhiprāyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) tasmāt rasasya samūhālambanātmakatvameva; natu samūhālambanajanyatvamityupasaṃharati--rasasyeti / samūhālambanātmakatayaiva ityevakārāt samūhālambanajanyatvavyavacchedaḥ / tadevāha--na vibhāvādīti / jñānamatrāpi samūhālambanam / evaṃ rasasya samūhālambanakāryatvameva khaṇḍitaṃ natu kāryatvam / etāvataiva kāryatvasāmānyābhāvamagre kātukād vakṣyati /
Locanā:
(lo, ā) no nitya iti--nityatvābhāve hetumāha--- pūrvasaṃvedanojjhita iti / pūrvasamvedanābhāvādityarthaḥ / nanu pūrvasaṃvedanābhāvānnityatvābhāve itaraṣāmapi nityavastūnāmabhāvaprasaṅga ityata āha-asamvetaneti / asya rasasya /
********** END OF COMMENTARY **********
-- no nityaḥ pūrvasaṃvedanojjhitaḥ /
asaṃvedanakāle hi na bhāvo 'ṣyasya vidyate (ka) // VisSd_3.21 //
************* COMMENTARY *************
Locanā:
(vi, na) nityatvābhāvaḥ spaṣṭa eva, tamāha--no nitya iti / pūrvasaṃvedanaṃ, saṃvedanāt pūrvamujjhito 'sannityarthaḥ / tadeva darśayati--asaṃvedanakāla iti /
********** END OF COMMENTARY **********
na khalu nityasya vastuno 'saṃvedanakāle 'sambhavaḥ /
nāpi bhaviṣyan sākṣādānandamayasvaprakāśarūpatvāt /
(lo, i) nāpi bhaviṣyannityāha--sākṣādanubhūyamānasya hi kathaṃ bhaviṣyattm / yasya khalu vastuno bhaviṣyattvaṃ sahajo dharmastat sadā bhaviṣyadeveti bhāvaḥ / kāryajñāpyavilakṣaṇabhāvāt samanantaroktanyāyasiddhāvityarthaḥ /
********** END OF COMMENTARY **********
kāryakṣāpyavilakṣaṇabhāvānno varttamāno 'pi // VisSd_3.22 //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) nāpi bhaviṣyanniti yadyapi saṃvedanāt pūrvam asattvenaiva bhaviṣyatvaṃ durapahnavam / tathāpi bhaviṣyatpadārthāntarasya sākṣādānandamayaprakāśatvasvarūpābhāvāt tadvailakṣaṇyameva bhaviṣyatvābhāvaḥ kautukāduktaḥ /
********** END OF COMMENTARY **********
vibhāvādiparāmarśaviṣayatvāt sacetasām /
parānandamayatvena saṃvedyatvādapi sphuṭam // VisSd_3.23 //
na nirvikalpakaṃ jñānaṃ tasya grāhakamiṣyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) vartamānatvābhāvamapi kautukādāha--kāryajñāpyeti / yadyapi ghaṭādisādhāraṇajñāpyatvasyaiva samūhālambanakāryatvasyaiva cābhāvaḥ prag darśitaḥ, tathāpi tāvataiva kāryatvajñāpyatvābhāvaṃ kautukādāropyaivamuktam / tathā ca kāryajñāpyabhinnasyālīkatvānna vartamāna ityarthaḥ / svaprakāśarūpasya svameva grāhakaṃ, tattu na nirvikalpakamityāha--vibhāvādīti / tatparāmarśastatsamūhālambanaṃ; tadviṣayatvāt svenaiva svasya viṣayīkaraṇāt / tat pradhānatvāditi kvacit pāṭhe tatparāmarśaḥ pratyekaṃ taj jñānaṃ, tat pradhānatvāt tajjanyatvādityarthaḥ / ubhayathāpi nirvikalpakatvābhāva eva / adye vibhāvādisamūhālambanasya savikalpakatvāt / antye tu jñānajanyatvena nirvikalpakatvābhāvāt, jñānajanyajñānasyaiva nirvikalpakatvāt / hetvantaramāha---parānandeti / prakārapradarśanāt saprakāratvaṃ pradarśitam / tathā ca na nirvikalpakaṃ niṣprakārakajñānasyaiva tathātvāt /
Locanā:
(lo, ī) nirvikalpakaṃ jñānam--asti hmālocanamātraprathamaṃ nirvikalpakaṃ jñānam, amukāsadṛśaṃ jñānaṃ śuddhavastujamityuktaprakāraṃ, tasya grāhakamityupacāraprayogaḥ / sa eva raso nirvikalpakajñānatvena gṛhyamāṇo na bhavatītyarthaḥ / tathā nirvikalpakasya jñānaviṣayopīti / tatra pakṣe yasya grāhakatvamiṣyate ityatra nopacāraḥ /
********** END OF COMMENTARY **********
tathābhilāpasaṃsargayogyatvavirahānna ca // VisSd_3.24 //
savikalpakaṃsaṃvedyaḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) savikalpakasaṃvedyatvābhāvamapi tasya kautukādāha--tathābhilāpeti / yadyapi tadgrāhakasya nirvikalpakatvābhāvayuktipradarśanenaiva savikalpakasaṃvedyatvaṃ siddhaṃ tathāpi savikalpakasaṃvedyāntarato vailakṣaṇyena tadavedyatvaṃ kautukāduktam / vailakṣaṇyamevāha---tathābhilāpeti / tatkāvyasthaśabdena tasyābhilapyamānatvābhāvādityarthaḥ / tasya vibhāvādyabhidhānadvāreṇaiva tasya jñeyatvam, natu kāvyasthaśabdena / pratyuta tasya tatkāvyasya śabdavācyatve svaśabdavācyatvaṃ doṣa eva vakṣyate / atra eva kāvyaprakāśakṛtāpyuktaṃ,"rasādilakṣaṇastvarthaḥ svapreti na vācya'; iti / ayaṃ rasavānityāditatkāvyasthena aśabdena tu vācyaṃ, savikalpakavedyaṃ padārthāntaraṃ tatkāvyasthaśabdenaiva vācyamiti tato vailakṣaṇyamiti vacanam /
********** END OF COMMENTARY **********
savikalpakajñānasaṃvedyānāṃ hi vacanaprayogayogyatā, na tu rasasya tathā /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) prayogayogyatā tatkāvyasthaśabdeneti śeṣaḥ /
********** END OF COMMENTARY **********
--sākṣātkāratayā na ca /
parokṣastatprakāśo nāparokṣaḥ śabdasaṃbhavāta // VisSd_3.25 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) tatprakāśasya parokṣatvaṃ nāstītyāha---sākṣātkārateyeti / spaṣṭamidam / sākṣātkārānantaravailakṣaṇyapratipādanāya sākṣātkārarūpasyāpi tatprakāśasya sākṣātkāratvābhāvamapi kautukādāha--nāparokṣa iti / na sākṣātkāra ityarthaḥ / tatra hetumāha---śabdasaṃbhavāditi / śabdasaṃbhavāt--śābdatvādityarthaḥ /
Locanā:
(lo, ṛ) tathābhilāpeti--atrāpi pūrvavat raso na savikalpakarūpa iti / naca tadviṣayopītivyākhyeyam / savikalpakasvarūpaṃ ca---"ataḥ paraṃ punarvastudharmairjātyādibhiryayā / buddhyāvasayite sāpi pratyakṣatvena sammatā / "pratyakṣamatra prakaraṇāta savikalpakam / sāvikalpakatvena sammatetyuktaprakāram / ataḥ paramityatra idamānupūrvoktanirvikalpakaparāmarśaḥ śabdasaṃbhāvta śābdajñānam parokṣamiti bhāvaḥ / tat kathayatitattvaṃ svarūpaṃ, pūrvaṃ na śruto na dṛṣṭaścoktasvarūpo nirūpaṇaprakāro yasya rasasyetyarthaḥ /
********** END OF COMMENTARY **********
tatkathaya kīdṛgasya tattvamaśrutādṛṣṭapūrvanirupaṇaprakārasyetyāha--
tasmādalaukikaḥ satyaṃ vedyaḥ sahṛdayairayam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) itthaṃ kiñcit vastutaḥ kiñcicca kautukād vailakṣaṇyamuktvā kīdṛśaṃ tādṛśavilakṣaṇaṃ vastu tat iti pṛcchati; tat kathayati / tasyādṛṣṭacaratvāt tannirūpamasāyapi adṛṣṭacaratvaṃ bhavatītyāha---adṛṣṭanirūpaṇeti / vilakṣaṇaṃ darśayati---tasmādalaukika iti / lokadṛṣṭasukhādipadārthavilakṣaṇa ityarthaḥ / sa cānyalokairajñeyaḥ /
Locanā:
(lo, ṝ) alokiko laukikavastuvilakṣaṇaḥ / yadāha etannirūpaṇaprastāva eva kāvyaprakāśakāraḥ---alaukikasiddherbhūṣaṇaṃ natu dūṣaṇam / na khalvadarśanamātreṇānubhūyamānavastusvarūpāpahnivaḥ śakyakiya eveti bhāvaḥ / kathamīdṛśo 'sāvasmābhiranubhūyata ityāha--vedya iti / prācīnavāsanāsamvalitā vidyānipuṇatopaskṛtā buddhiratra hṛdayam / tadvadbhiḥ sahṛdayaiḥ; natuṃ vaiyākaraṇamīmāṃsakadardurakairyuṣmābhiriti bhāvaḥ /
********** END OF COMMENTARY **********
tatkiṃ punaḥ pramāṇaṃ tasya sadbhāva ityāha--
pramāṇaṃ carvaṇaivātra svābhinne viduṣāṃ matam // VisSd_3.26 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) tatsaṃvedyatve eva kiṃ pramāṇamityatrāha---pramāṇamiti / tadīyasākṣātkāra eva pramāṇamityarthaḥ / svaprakāśatvena sākṣātkāryasākṣātkārayorabhedādidaṃ viduṣāṃ matamityarthaḥ /
Locanā:
(lo, ḷ) atraivamuktarūpe rase svasyāścarvaṇāyā evābhinne / evaṃ ca sahṛdayānubhava evātra pramāṇamiti paryavasyati /
tathāca nātmāśrayadoṣaḥ /
********** END OF COMMENTARY **********
carvaṇā āsvādanam / tacca "svādaḥ kāvyārthasaṃbhedādātmānandasamudbhavaḥ" ityuktaprakāram /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) svādaḥ kāvyārtheti--svādaḥ--sākṣātkāraḥ / kāvyārthasambhadāt kāvyasya vācya ityarthaḥ / lakṣyavyaṅgyavastūnāṃ sambhedāt jñānāt ātmano rasasyānandarūpeṇa samudbhavaḥ / kṛdabhihitabhāvatvāt samudbhūta ānanda ityarthaḥ /
********** END OF COMMENTARY **********
nanu yadi raso na kāryastatkathaṃ mahaṣiṇā(ka) vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ" iti lakṣaṇaṃ kṛtamityucyate--
niṣpattyā carvaṇasyāsya niṣpattirupacārataḥ /
yadyapi rasābhinnatayā carvaṇasyāpi na kāryatvaṃ
************* COMMENTARY *************
Vijñapriyā:
(vi, va) rāmādiratyādeḥ sāmājikaratyādervo uddīpanavibhāvānubhāvavyabhicārijanyatvaṃ nāstyeva, tatastadātmakasya rasasya tatsākṣātkārāṃśamātrajanyatvaṃ siddhāntayituṃ kautukoktamapi tasyākāryatvamuktvā āśaṅkate--nanu yadi raso na kārya iti /
vastutastu samūhālambanākāryasyaiva uktatvāt niṣpatrirupacārata iti / vibhāvādito niṣpattirityarthaḥ / svakāraṇādhīnaniṣpattikasya ratyāderniṣpattervāstavatvena niṣpatterupacārābhāvāt / itthaṃ vibhāvāditaścarvaṇāyā niṣpattireva vāstavikaratyādyaṃśasya tato niṣpattirupacaritetyuktyā carvaṇāṃśasyāpi niṣpattirupacaritaiveti vaktumāha---yadyapīti / ayamarthaḥ--ratyādayastāvaduddīpanavibhāvānubhāvavyabhicāriṇāmakāryamityuktameva / ata eva ratyādayaścarvaṇātmakasākṣātkārarūpatayā pariṇamantīti siddhāntitam / tataśca ratyādirūparasābhinna eva carvaṇātmakaḥ sākṣātkārastathā ratyādeḥ vibhāvādyakāryatayaiva carvaṇasyāpi vibhāvādyakāryatvamarthasiddhamiti yadyapi ratyāderarthaḥ /
********** END OF COMMENTARY **********
tathāpi tasya kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) samādhāne tathāpīti / pariṇāmarasāsvādacarvaṇādibhāvādyabhinnatayā niṣpannā / sā vibhāvādijñānāt pūrvaṃ nāstīti / kintu vibhāvādijñānettarameva niṣpannetyevaṃ kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate ityartha / nacaivamanyathāsiddhavibhāvādijñānottarabhāvitvena tatkāryatvaṃ carvaṇāyām avāstavameva tat kathamupacāra iti vācyam / ratyādyabhinnatayā kāryatvasyaiva vāstavatvāt, śuddhāyāstasyā avāstavatvamityabhiprāyāt /
Locanā:
(lo, e) yadyapītyādi---ayamarthaḥ samanantaroktaprakāreṇa rasābhinne carvaṇe kādācitkatvād vastuni vyabhicāreṇa tasya kāryatvaṃ kādācitkatvādevopacaryate / tena carvaṇasyāparicitena kāryatvena tadabhinne rasepi kāryatvamupacārāditi bhāvaḥ / asya kādācitkatvepi na kāryatvamiti samanantaramevoktam / vyañjananirūpaṇe pañcamaparicchede /
********** END OF COMMENTARY **********
avācyatvādikaṃ tasya vakṣye vyañjanarūpaṇe // VisSd_3.27 //
tasya rasasya / ādiśabdādalakṣyatvādi /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa)"tathābhilāpasaṃsargayogyatvavirahānnace"tyādinā yattat kāvyasthaśabdāvācyatvamuktaṃ tadupāttamagre kariṣyata ityāha---avācyatvādikamiti / ādiśabdā dalakṣyatvādi ityatra ādipadādananumeyatvaparigrahaḥ /
********** END OF COMMENTARY **********
nanu yadi militā ratyādayo rasāstatkathamasya svaprakāśatvaṃ kathaṃ vākhaṇḍatvamityāha--
************* COMMENTARY *************
Vijñapriyā:
(sa) militā iti / vibhāvādisāhityena samūhālambanaviṣayā ityarthaḥ / tat kathamasya svaprakāśatvamiti---ratyāderjñānarūpatvābhāvāt jñānasyaiva svaprakāśatvāt / milanakathaṃna ca svarūpākhyānamātram ekaikatrāpyevamāśaṅkāsambhavāt /
Locanā:
(lo, ai) nanu yadīti / kathaṃ svaprakāśatvaṃ ratyādīnāṃ jaḍatvādityarthaḥ /
********** END OF COMMENTARY **********
ratyādijñānatādātmyādeva yasmādraso bhavet /
ato 'sya svaprakāśatvamakhaṇḍatvaṃ ca sidhyati // VisSd_3.28 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) jñānatādātmyāditi / jñānarūpatayā pariṇāmādityarthaḥ /
Locanā:
(lo, o) ratyādiriti--asya ratyādyaṃśasya yasyāhuḥ"ātmabhūtasukhākāraprakāśapratimānataḥ / jñānākārāvalambitve siddhā syāt svaprakāśatā'; iti / asyārthaḥ--jñānakārāvalambitve nātmabhūtaḥ sukhākāro 'pi prakāśate / tasya pratimānataḥ satsādṛśyāt ityādyaṃśopi svaprakāśa iti / nanu yadi caitanyasya sajñānatvena jaḍasya svaprakāśatā tadā pramātṛbhāvamāpannasyāntaḥ karaṇasyāpi svaprakāśatvaṃ syāditi cenmaivam / tatra hi triguṇātmake manasi sattvāṃśasya rajastamobhyāmaspṛṣṭatvam / yenātmānandasvaprakāśakārā vṛttirutpadyate / naca tayoḥ śavalatvamapi tāttvikaṃ, kuto tādātmyamiti, kimārdrakavaṇijāṃ no vahitracintayā'; /
********** END OF COMMENTARY **********
yadi ratyādikaṃ prakāśaśarīrādatiriktaṃ syāttadaivāsya svaprakāśatvaṃ na sidhyate, na ca tathā, tādātmyāṅgīkārāt / yaduktam-- "yadyapi rasānanyatayā carvaṇāpi na kāryā tathāpi kādācitkatayā kāryatvamupakalpya tadekātmanyanādivāsanāpariṇatirūpe ratyādibhāve 'pi vyavahāra iti bhāvaḥ" iti / "sukhāditādātmyāḍgīkāre cāsmākī siddhāntaśayyāmadhiśayya divyaṃ varṣasahastraṃ pramodanidrāmupeyāḥ" iti ca / "abhinno 'pi sa pramātrā vāsanopanītaratyāditādātmyena gocarīkṛtaḥ" iti ca /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) yadyapīti uktāśaṅkāsamādhānayoḥ prāk-kṛtayoḥ samvādamāha---yaduktamiti / prāgeva kṛtavyākhyānamidam / anādivāsaneti---anādivāsanā prāktanī tattvādiśūnyā / tayā rasādirūpā pariṇatiryasya tādṛśarūpe ratyādibhāge vibhāvādikāryatvavyavahāraḥ ityarthaḥ / dvitīya iti ceti paryantaṃ samvādavākyatvaṃ bodhyam / tatrābhinnopītyādikaṃ svaprakāśanapradarśanam / ratyādaya ityādipadāt vibhāvādiparigrahaḥ / tatra vibhāvādeḥ śabdaśaktyaiva pratītiḥ /
Locanā:
(lo, au) tādātmyānaṅgīkāre prācīnācāryāṇāmati śeṣaḥ / yadyapītyādau tadekātmanīti padaṃ tādātmyasūcakam / gecarīkṛta iti cidānandamayoyaṃ puruṣa iti vadupacāraḥ /
********** END OF COMMENTARY **********
jñānasya svaprakāśatvamanaṅgīkurvatāmupari vedāntibhireva pātanīyo daṇḍaḥ / tādātmyādevāsyākhaṇḍatvam / ratyādayo hi prathamamekaikaśaḥ pratīyamānāḥ sarve 'pyekībhūtāḥ sphuranta eva rasatāmāpadyante /
taduktam --
"vibhāvā anubhāvāśca sāttvikā vyabhicāriṇaḥ /
pratīyamānāḥ prathamaṃ khaṇḍaśo yāntyakhaṇḍatām" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) sāttvikā vyabhicāriṇa iti / vyabhicāriṇa eva sāttvikā ityabhedenānvayaḥ /
Locanā:
(lo, a) akhaṃṇḍatve sammatiṃ darśayati--taduktamityādi / vibhāvā ityādi kārikāyāṃ ratyādiprakāśasukhacamatkārā akaṇṭhoktā api prakaraṇadavaseyāḥ /
********** END OF COMMENTARY **********
"paramārthatastvakhaṇḍa evāyaṃ vedāntaprasiddhabrahmatattvavadveditavyaḥ" iti ca /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) akhaṇḍatāprāptau vimatiṃ nirasyati---paramārthatastviti / natu pūrvoktaparicchedena paramārthatāpradarśanam / brahmatattvavaditi---khaṇḍākhaṇaaḍanānāpadārthānām advaitabhāvānayā akhaṇḍasvarūpatvāt brahmatattvasya itica ityantaṃ samvādavākyam /
Locanā:
(lo, ā) [text of comm. wanting in both printed ed. and Sansknet e-text!]
********** END OF COMMENTARY **********
athaṃ ke te vibhāvānubhāvavyabhicāriṇa ityapekṣāyāṃ vibhāvamāha--
ratyādyudvodhakā loke vibhāvāḥ kāvyanāṭyayoḥ /
Locanā:
(lo, i) ratyādīti---anādivāsanāntarlonasya ratyādeḥ prakāśakāḥ /
********** END OF COMMENTARY **********
ye hi loke rāmādigataratihāsādīnāmudvodhakāraṇāni sītādayasta eva kāvye nāṭye ca niveśitāḥ santaḥ "vibhāvyante āsvādāṅkuraprādurbhāvayogyāḥ kriyante sāmājikaratyādibhāvā ebhiḥ" iti vibhāvā ucyante /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) vibhāvyante iti / rasapratītyarthaṃ viśeṣeṇa bhāvyanta ityarthaḥ / natu pratītyarthaṃ kathaṃ viśeṣeṇa bhāvyantetatpratipādanasāmarthya eva tathātvaucityādityata āhaāsvādāṅkureti / yata ebhirvibhāvādibhiḥ sāmājikaratyādibhāvā āsvādāṅkuraprādurbhāvayogyāḥ kriyante, ato viśeṣeṇa bhāvyanta ityarthaḥ / ato vibhāvā ucyante ityarthaḥ sāmājikaratyādibhāvānāṃ tathātvakaraṇaṃ rāmādiratyādīnāṃ ca tatrāropāt bodhyam / sa cāropo vāsanāsahakṛtairvibhāvādibhirvyañjanayeti bodhyam / ata evoktaṃ---vāsanopanītaratyāditādātmyeneti / asyā paribhāṣāyāyogārūḍhatvādetadyogārthasyānubhāvādau sattvepi na tatra prayoga iti prāgapyuktam /
********** END OF COMMENTARY **********
taduktaṃ bharttṛhariṇā--
"śabdopahitarūpāṃstān buddherviṣayatāṃ gatān /
pratyakṣāniva kaṃsādīn sādhanatvena manyate" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) śabdopahiteti--tān prasiddhān kaṃsādīn śrīkṛṣṇādikrodhasya raudrarasasthāyibhāvasthālambanavibhāvān śabdopahitarūpān śabdopasthāpyāt pratyakṣāniva sāmājikā manyante / manyata iti pāṭhe tu sāmājikaḥ / kena hetunetyatrāha---sādhanatveneti / śabdopahitatvarūpeṇa pratyakṣasādhanatvenetyarthaḥ / idameva viśeṣaṇabhāvanaṃ samvādena pradarśitam /
Locanā:
(lo, ī) śabdeti---śabdopahitarūpān kāvyarūpaśabdopādhinā śravaṇāt tadvuddhiviṣayatāmāpannānāṃ sādhanatvena sotsāhādyudabodhe manyante sabhyā iti śeṣaḥ /
********** END OF COMMENTARY **********
iti / tadbhedāvāha--
ālambanoddīpanākhyau tasya bhedāvubhau smṛtau /
spaṣṭam / tatra--
ālambanaṃ nāyakādistamālambya rasodramāt // VisSd_3.29 //
ādiśabdānnāyikāpratināyikādayaḥ / atha yasya rasasya yo vibhāvaḥ sa tatsvarūpavarṇane vakṣyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) ālambanaṃ nāyakādiriti nāyikāśṛṅgāre bodhyam / nāyikā pratināyakādaya iti nāyakaśṛṅgāre bodhyam / pratināyikā copanāyikā, sā ca śṛṅgārābhāse / evaṃ nāyikāśṛṅgārābhāse upanāyakopi bodhyaḥ /
Locanā:
(lo, u) pratināyakādītyādiśabdena vikṛtaveśā vyāghrādayaḥ / vakṣyata iti / ihaiva paricchede /
********** END OF COMMENTARY **********
tatra nāyakaḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) tatra nāyako---nāyakalakṣaṇamāheti śeṣaḥ /
********** END OF COMMENTARY **********
tyāgī kṛtī kulīnaḥ suśrīko rūpayovanotsāhī /
dakṣo 'nuraktalokastejovaidagdhyaśīlavānnetā // VisSd_3.30 //
dakṣaḥ kṣiprakārī / śīlaṃ sadvṛtam / evamādiguṇasampanno netā nāyako bhavati / tadbhedānāha--
dhīrodātto dhīroddhatastathā dhīralalitaśca /
dhīrapraśānta ityayamuktaḥ prathamaścaturbhedaḥ // VisSd_3.31 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) prathamaṃ caturbheda iti---paścāttu dhīrodāttādīnām api dakṣiṇadhṛṣṭatvādibhedasya vakṣyamāṇatvāt /
********** END OF COMMENTARY **********
spaṣṭam / tatra dhīrodāttaḥ--
avikatthanaḥ kṣamāvānatigambhīro māhasattvaḥ /
stheyānnagūḍhamāno dhīrodātto dṛḍhavrataḥ kathitaḥ // VisSd_3.32 //
Locanā:
(lo, ū) stheyān-sthirataraḥ /
********** END OF COMMENTARY **********
avikatthano 'nātmaślāghākaraḥ / mahāsattvo harṣaśokādyanabhibhūtasvabhāvaḥ / nigūḍhamāno vinayacchannagarvaḥ / dṛḍhavrato 'ṅgīkṛtanirvāhakaḥ / yathā--rāmayudhiṣṭirādiḥ / atha dhīroddhataḥ--
māyāparaḥ pracaṇḍaścapalo 'haṅkāradarpabhūyiṣṭhaḥ /
ātmaślāghānirato dhīrairdhoroddhataḥ kathitaḥ // VisSd_3.33 //
yathā--bhīmasenādiḥ. atha dhīralalitaḥ--
niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāt /
kalā nṛtyādikā / yathā--satnavālyādau vatsarājādiḥ / atha dhīrapraśāntaḥ--
sāmānyaguṇairbhūyān dvijādiko dhīrapraśāntaḥ syāt // VisSd_3.34 //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) sāmānyaguṇairiti---dhīrodāttāditrayasādhāraṇaguṇairbhūyān mahānityarthaḥ /
Locanā:
(lo, ṛ) sāmānyaguṇā--manvādyuktadhṛtikṣamādayaḥ
********** END OF COMMENTARY **********
yathā--mālatīmādhavādau mādhavādiḥ / eṣāṃ ca śṛṅgārādirūpatve bhedānāha--
ebhirdakṣiṇādhṛṣṭānukūlaśaṭharūpibhistu ṣoḍaśadhā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) ṣoḍaśadheti---dhīrodāttādīnāṃ caturṇā dakṣiṇatvādicāturguṇyena ṣoḍaśatvam /
********** END OF COMMENTARY **********
tatra teṣāṃ dhīrodāttādīnāṃ pratyekaṃ dakṣiṇadhṛṣṭānukūlaśaṭhatvena ṣoḍaśaprakārā nāyakaḥ /
eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ kathitaḥ // VisSd_3.35 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) anekamahilā--iti vyācaṣṭe dvayostricaturiti /
Locanā:
(lo, ṝ) eṣu---dakṣiṇādiṣu nāyakamadhye /
********** END OF COMMENTARY **********
dvayostricatuḥ prabhṛtiṣu nāyikāsu tulyānurāgo dakṣiṇanāyakaḥ /
yathā--
snātā tiṣṭhati kuntaleśvarasutā, vāro 'ṅgarājasvasurdyūtai rātririyaṃ jitā kalamayā,
devī prasādyādya ca /
ityantaḥ purasundarīḥ prati mayā vijñāyā vijñāpite devenāpratipattimūḍhamanasā dvitrāḥ
sthitaṃ nāḍikāḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) snātā tiṣṭhatīti---antaḥ puracarajanasya kasmiṃścidiyamuktiḥ / anekapatnīsambhogārhā iyaṃ rātririti tatkarmaniyuktasya rājñi nivedanam / ślokārthaḥ--snātā, ṛtusnātā / vāraḥ tatsambhoganiyatavāsaraḥ / kamalayā tannāmnyā devyā / devīkṛtābhiṣekā / māninyāstasyā adyāvaśyaṃ prasādanam / dvitrā iti / sarvāsu anurāgasāmyena kasyāpyupekṣānarhatvāt apratipattyā kartavyanirṇayābhāvena mūḍhamanaskatvena dvitrādidaṇḍasthitiḥ /
********** END OF COMMENTARY **********
kṛtāgā api niḥśaṅkastarjito 'pi na lajjitaḥ /
dṛṣṭadoṣo 'pi mithyāvākkathito dhṛṣṭanāyakaḥ // VisSd_3.36 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) kṛtāgā apīti--āgoparādhaḥ / mithyāvāk kṛtasyāpi mithyātvavādī /
********** END OF COMMENTARY **********
yathā mama--
śoṇaṃ vīkṣya mukhaṃ vicumbitumahaṃ yātaḥ samīpaṃ tataḥ pādena prahṛtaṃ tayā, sapadi
taṃ dhṛtvā sahāse mayi /
kiñcittatra vidhātumakṣamatayā bāṣpaṃ sṛjantyāḥ sakhe ! dhyātaścetasi kautukaṃ vitanute
kopo 'pi vāmabhruvaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) śoṇaṃ vīkṣyeti---roṣāruṇamukhīṃ priyāṃ cumbituṃ gatasya tayā prahartumudyataṃ pādaṃ dhṛtvā kiñcit kartumakṣamīkṛtāṃ rudatīṃ tāṃ dṛṣṭvā hasitavato nāyakasya sakhyau vṛttāntakathanamidam / atra nāyikākrodhavaśāt nāyakasya kṛtāgastvasiddhiḥ /
Locanā:
(lo, ḷ) śoṇamiti--vicumbituṃ samīpaṃ yāto 'nunayādikamakṛtvāpīti bhāvaḥ /
********** END OF COMMENTARY **********
anukūla ekanirataḥ--
ekasyāmeva nāyikāyāmāsakto 'nukūlanāyakaḥ /
yathā--
asmākaṃ sakhi ! vāsasī na rucire, graiveyakaṃ nojjvalaṃ, no vakrā gātiruddhataṃ na
hasitaṃ, naivāsti, kaścinmadaḥ /
kintvanye 'pi janā vadanti subhago 'pyasyāḥ priyo nānyato dṛṣṭaṃ nikṣipatīti viśvamiyatā
manyāmahe duḥsthitam //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) asmākaṃ sakhīti--paṣyau subhagāyā sakhyā uktiriyam / vastraujjvalyādikaṃ saubhāgyaheturmama nāsti / kintu na kevalamahamanyepi janā vadanti asyāḥ patiranyato 'nyasyāṃ nāyikāyāṃ dṛṣṭiṃ na nikṣipatīti / viśvam---etad viśvavarti strījanaṃ duḥ sthitaṃ, mayi asūyayā madapekṣayā saubhāgyālpatvena vā duḥ sthitaṃ vayaṃ manyāmahe / patiḥ-kīdṛśaḥ, subhagopi saundaryeṇānyanāyikābhilaṣaṇīyatvarūpasaubhāgyavānapi ityarthaḥ /
Locanā:
(lo, e) anyataḥ anyasyāṃ vinetyarthaḥ / viśvaṃ duḥ sthitaṃ manyāmahe / kintu māmeva suṃsthitāmiti bhāvaḥ / graiveyakaṃ, kaṇṭhābharaṇam, madopi yauvanādyahaṅkārajanitaḥ garvopi naivāsti /
********** END OF COMMENTARY **********
śaṭho 'yamekatra baddhabhāvo yaḥ /
darśitabahiranurāgo vipriyamanyatra gūḍhamācarati // VisSd_3.37 //
yaḥ punarekasyāmeva nāyikāyāṃ baddhabhāvo dvayorapi nāyikayorbahirdarśitānurāgo 'nyasyāṃ nāyikāyāṃ gūḍhaṃ vipriyamācarita sa śaṭhaḥ /
yathā--
"śaṭānyasyāḥ kāñcīmaṇiraṇitamākarṇya sahasā yadāśliṣyanneva praśithilabhujagranthirabhavaḥ
/
tadetatkvācakṣe ghṛtamadhumayatvadvahuvaco- viṣeṇāghūrṇantī kimapi na sakhī me gaṇayati"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) śaṭhānyasyā iti---nāyikāyā vipriyakāriṇaṃ nāyakaṃ bhartsayantyā sakhyā uktiriyam / he śaṭha ! mama sakhīm āśliṣyanneva tvaṃ yadanyasyā nāyikāyāḥ kāñcīmaṇiraṇitaśabdamākarṇya sahasā praśithilabhujagranthiḥ (vāhuveṣṭanaṃ) abhavaḥ tadetat kva jane ācakṣe / ato me sakhī ghṛtamadhumayena miśritaghṛtamadhurūpeṇa tvadīyabahucāṭuvacoviṣeṇāghūrṇantī kimapi kartavyaṃ na gaṇayatītyarthaḥ / miśritaghṛtamadhunī hi āpātamadhurepi viṣatvaṃ prāpnutaḥ /
********** END OF COMMENTARY **********
eṣāṃ ca traividhyāduttamamadhyādhamatvena /
uktā nāyakabhedāścatvāriṃśattathāṣṭau ca // VisSd_3.38 //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) eṣāṃ ceti---eṣāmuttamamadhyamādhamatvena trauvidhyādityanvayaḥ / catvāriṃśaditi ṣoḍaśa traiguṇyena aṣṭacatvāriśat /
********** END OF COMMENTARY **********
eṣāmuktaṣoḍaśabhedānām / atha prasaṅgādeteṣāṃ sahāyānāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, da) atha prasaṅgāditi---atra eṣāmityanena nāyakamātrasyaiva parāmarśo natu prakānta śṛṅgārīyāṣṭacatvāriṃśata eva / ata eva rāmasya sugrīvaḥ sahāyo darśayiṣyate /
Locanā:
(lo, ai) prasaṅgāditi / eṣāṃ hi sahāyayuktatvena kāryakāritve 'dhikarasaparipoṣaḥ / evamanyatra /
********** END OF COMMENTARY **********
dūrānuvartini syāttasya prāsaṅgiketivṛtte tu /
kiñcittadguṇahīnaḥ sahāya evāsya pīṭhamarddākhyaḥ // VisSd_3.39 //
tasya nāyakasya bahuvyāpini prasaṅgasaṃgate itivṛtte 'nantaroktairnāyakasāmānyaguṇaiḥ
Locanā:
(vi, o) nāyakasāmānyaguṇaistyāgādibhiḥ /
********** END OF COMMENTARY **********
kiñcidūnaḥ pīṭhamarddanāmāsahāyo bhavati / yathā-rāmacandrādīnāṃ sugrīvādayaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) dūrānuvartinīti vyācaṣṭe---tasyeti dūrānuvartini ityasya vyākhyā bahuvyāpinīti bahudeśavyāpyasādhye ityarthaḥ / prasaṅgasaṅgate--daivata upasthita itivṛtte vṛttānte / kiñcit tadguṇahīna ityasyārthamāha---anantareti---anantaroktaiḥ pūrvoktaiḥ /
********** END OF COMMENTARY **********
atha śṛṅgārasahāyāḥ--
śṛṅgāre 'sya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ /
bhaktā narmasu nipuṇāḥ kupitavadhūmānabhañjanāḥ śuddhāḥ // VisSd_3.40 //
ādiśabdānmālākārarajakatāmbūlikagāndhikādayaḥ / tatra viṭaḥ--
saṃbhogahīnasaṃpadviṭastu dhūrttaḥ kalaikadeśajñaḥ /
veśopacārakuśalo vāggmī madhuro 'tha bahumato goṣṭhyām // VisSd_3.41 //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) nāyakasāmānyaguṇaistyāgādibhiḥ /
********** END OF COMMENTARY **********
ceṭaḥ prasiddha eva /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) ceṭaḥ prasiddha iti---ceṭīputra ityarthaḥ /
********** END OF COMMENTARY **********
kusumavasantādyabhidhaḥ karmavapurveṣabhāṣādyaiḥ /
hāsyakaraḥ kalaharatirvidūṣakaḥ syāt svakarmajñaḥ // VisSd_3.42 //
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) vidūṣakamāha---kusumeti / karmādibhirhāsyakaraḥ ityanvayaḥ / karmaṇā, vapuṣā, veśena, vāsanadinā bhāṣādyaiḥ sarveṣāṃ hāsyaṃ janayati /
Locanā:
(lo, au) kusumeti---kusumābhidho vidūṣako rasālakādiḥ / vasantābhidhāvasantakamādhavādiḥ /
********** END OF COMMENTARY **********
svakarma hāsyādi / arthacintane sahāyamāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) rasīyanāyakasahāyakathanaprasaṅgādanyatrāpi sahāyamāha---arthacintaneti /
********** END OF COMMENTARY **********
mantrīsyādarthānāṃ cintāyāṃ--
arthāstantrāvāpādayaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) tantrāvāpeti / tantraṃ rājakṛtyaṃ tasya āvāpo yogyāyogyānuṣṭhānam / tasmin arthe mantrī sahāya ityarthaḥ /
********** END OF COMMENTARY **********
yattvatra sahāyakathanaprastāve-- "mantrī svaṃ cobhayaṃ vāpi sakhā tasyārthacintane" iti kenācillakṣaṇaṃ kṛtam, tadapi rājñor'thacintanopāyalakṣaṇaprakaraṇo lakṣayitavyam, na tu sahāyakathanaprakaraṇo / "nāyakasyārthacintane mantrī sahāyaḥ" ityukte 'pi nāyakasyārthata eva siddhatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) svaṃ ceti--svaṃ rājā tasya rājñaḥ / kenaciditi lakṣaṇaṃ sahāyajñāpanam / atra svasyāpi sahāyatvena kathanāt pūrvasmād bhedaḥ / sahāyakathanaprakaraṇe iti---svasya svasahāyatvāt sahāyatāyā bhedaghaṭītatvāt / nanvevaṃ tena cintā na kriyatāmityāha---nāyakasyeti /
********** END OF COMMENTARY **********
yadapyuktam-- "mantriṇāṃ lalitaḥ śeṣā mantriṣvāyattasiddhayaḥ" iti, tadapi svalakṣaṇakathanenaika lakṣitasya dhīralalitasya mantrimātrāyattārthacintanopapattergatārtham / na cārthacintane tasya mantrī sahāyaḥ, kiṃ tu svayameva saṃpādakaḥ; tasyārthacintanādyabhāvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) mantriṇeti---lalito dhīralalitastādṛśo rājā mantriṇaivārthasādhakaḥ iti śeṣaḥ, svasya śṛṅgāraniratatvāt / śeṣāḥ dhīrodāttadhīroddhatādayaḥ / svalakṣaṇakathaneneti / dhīralalitalakṣaṇakathanenetyarthaḥ / "niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāditi dhīralalitalakṣaṇe niścintetvainārthacintanasya mantrimātraniṣṭhatvasiddhestasya mantriṇaḥ sahāyatākathanaṃ gatārthamityarthaḥ / dhīralalitasya yo mantrī tasya svayamevārthacintakatvam / natu svacintane tasya sahāyatvam / sphuṭamevāha---nacārthacintanamiti---tasyārthacintanādyabhāvādityatra tasya dhīralalitasya / ayaṃ mantrī syādarthānāṃ cintāyāmiti sūtrasya parabhāgaḥ /
Locanā:
(lo, a) yattvatreti--yattvatretyādergatārthatvamityanenānvayaḥ / tasya granthasyāyamarthaḥ / sahāyakathanaprastāve mantriṇa eva sahāyatvakathanaṃ yuktam; natu ātmana ubhayasya vā / ātmana eva ātmasahāyatvaṃ viruddham / kintu rājā kenārthacintanaṃ kuryādityapekṣāyāmeva kvacin mantriṇā kvacidātmanā, kvacidubhayeneti vaktuṃ yuktam / dhīralalitasya niścintatvādirūpakathanena mantrimātrāyattārthacintanamupapadyate / kiñca tadapyarthacintanopāyaprakaraṇa eva lakṣitavyam; natu sahāyakathanaprakaraṇe / tasya dhīralalitasya naca sahāyaḥ saḥ / mantriṇaḥ sahāyatve dhīralalitasyāpyarthacintanaprasaṅgāt /
********** END OF COMMENTARY **********
athāntaḥ purasahāyāḥ--
--tadvadavarodhe /
vāmanaśaṇḍhakirātamlecchābhīrāḥ śakārakubjādyaḥ // VisSd_3.43 //
madamūrkhatābhimānī duṣkulataiśvaryasaṃyuktaḥ /
so 'yamanūḍhābhrātā rājñaḥ śyālaḥ śakāra ityuktaḥ // VisSd_3.44 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) śakāralakṣaṇamāha---madeti / duṣkulatā aiśvaryaṃ ca tābhyāṃ saṃyuktopi madamūrkhatābhyāmabhimānītyarthaḥ /
Locanā:
(lo, ā) śakārasvarūpamāha---madeti--mado garvaḥ, madyavikāro vā /
********** END OF COMMENTARY **********
ādyaśabdānmūkādayaḥ /
tatra śaṇḍhavāmanakirātakubjādayo yathā ratnābalyām--
naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapā- mantaḥ kañcukikañcukasya viśati
trāsādayaṃ vāmanaḥ /
paryantāśrayibhinijasya sadṛśaṃ nāmnaḥ kirātaiḥ kṛtaṃ kubjā nīcatayaiva yānti śanakairātmekṣaṇāśaṅkinaḥ
//
************* COMMENTARY *************
Vijñapriyā:
(vi, la) naṣṭaṃ varṣavarairiti---rājño vājiśālāta āgatamekaṃ mahāvanaraṃ dṛṣṭvā antaḥ purasthanapuṃsakādīnāṃ bhītikriyāvarṇanamidam / kañcukasya sarvāṅgavyāpakalambamānavastrasyāntarityarthaḥ / nijasya nāmna iti kṛ vekṣepa iti dhātunā kirātapadasya sādhitatvāt svasya paryantaviśīrṇatvaṃ kṛtamityarthaḥ / kubjā na palāyitāḥ / kintu nīcatayaiva vānarakartṛke ātmakarmake īkṣaṇe aśaṅkinaḥ śaṅkārahitāḥ santaḥ śanakairyāntītyarthaḥ /
Locanā:
(lo, i) nijasya nāmnaḥ antevāsitvasya /
********** END OF COMMENTARY **********
śakāro mṛcchakaṭikādiṣu prasiddhaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) mṛcchakaṭikaṃ nāṭakaviśeṣaḥ /
********** END OF COMMENTARY **********
anye 'pi yathādarśanaṃ jñātavyāḥ / atha daṇḍasahāyāḥ--
daṇḍe suhṛtkumārāṭavikāḥ sāmantasainikādyāśca /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) āṭavikānāṃ daṇḍasahāyatvam / daṇḍanīyasya aṭavyāṃ palāyitasya pradarśakatvāddaṇḍanīyavipakṣarājyāṭavyāṃ sthitatvāttadvṛttāntajñātatvācca / sāmantaḥ senāpatiḥ /
********** END OF COMMENTARY **********
duṣṭanigraho daṇḍaḥ / spaṣṭam /
ṛtvikpurodhasaḥ syurbrahmavidastāpasāstathā dharme // VisSd_3.45 //
brahmavido vedavidaḥ, ātmavido vā / atra ca--
uttamāḥ pīṭhamardādyāḥ--
ādyaśabdānmantripurohitādayaḥ /
--madhyau viṭavidūṣakau /
tathā śakāraceṭādyā adhamāḥ parikīrtitāḥ // VisSd_3.46 //
ādyaśabdāttāmbūlikagāndhikādayaḥ / atha prasaṅgāddūtānāṃ vibhāgagarbhalakṣaṇamāha--
Locanā:
(lo, ī) vibhāgagarbham--vibhāgasya garbhe sthitam /
********** END OF COMMENTARY **********
nisṛṣṭārtho mitārthaśca tathā saṃdeśahārakaḥ /
kāryapreṣyastridhā dūto dūtyaścāpi tathāvidhāḥ // VisSd_3.47 //
tatra kāryapreṣyo dūta iti lakṣaṇam / tatra--
ubhayorbhāvamunnīya svayaṃ vadati cottaram /
suśliṣṭaṃ kurute kāryaṃ nisṛṣṭārthastu sa smṛtaḥ // VisSd_3.48 //
Locanā:
(lo, u) bhāvamabhiprayam / suśliṣṭaṃ suśobhanam / unnīya ūhitvā /
********** END OF COMMENTARY **********
ubhayoriti yena preṣito yadantike preṣitaśca /
mitārthabhāṣī kāryasya siddhakārī mitārthakaḥ /
yāvadbhāṣitasaṃdeśahāraḥ saṃdeśahārakaḥ // VisSd_3.49 //
Locanā:
(lo, ū) mitārthamāṣī alpabhāṣī / yāvaditi prerakeṇa yāvada bhāṣitasya sandeśasa hāraḥ /
********** END OF COMMENTARY **********
atha sāttvikanāyakaguṇāḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) sāttvikā nāyakaguṇā iti / sattvaṃ balaṃ balavannāyakaguṇā ityarthaḥ /
********** END OF COMMENTARY **********
śībhā bilāso mādhuryaṃ gāmbhīryaṃ dhairyatejasī /
lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ // VisSd_3.50 //
Locanā:
(lo, ṛ) sattvaṃ guṇaviśeṣaḥ / sattvajāḥ tadudbhavāḥ sattvavatāṃ nāyakānā guṇā ityarthaḥ /
********** END OF COMMENTARY **********
tatra--
śūratā takṣatā satyaṃ mahotsāho 'nurāgitā /
nīye ghṛṇādhike spardhā yataḥ śobheti tāṃ viduḥ // VisSd_3.51 //
tatrānurāgitā yathā--
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) yataḥ śobheti--yato balāt śobhālakṣaṇena anurāgitoktā / tāmudāharati---ahameveti /
********** END OF COMMENTARY **********
ahameva mato mahīpateriti sarvaḥ prakṛtiṣvacintayat /
upadheriva nimnagāśateṣvabhavannāsya vimānanā kvacit //
evamanyadapi / atha vilāsaḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) raghau ajavarṇanamidam / prakṛtiṣu amātyeṣu madhye sarva eva ityacintayat kiṃ tat ityatrāha--ahameveti / mataḥ sammataḥ / asya ajasya / vimānanā avajñā apamānam / nimnagā nadyaḥ tāsāṃ sarvāsāmevodadhinā jalagrahaṇena kṛtādaratvāt /
********** END OF COMMENTARY **********
dhīrā dṛṣṭirgatiścitrā vilāse sasmitaṃ vacaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) dhīreti---vilāse sāttvike guṇe sati dhīretyādikaṃ bhavatītyarthaḥ /
********** END OF COMMENTARY **********
yathā--
dṛṣṭīstṛṇīkṛtajagatrtrayasattvasārā dhīroddhatā namayatīva gatirdharitrīm /
kaumārake 'pi girivadgurutāṃ dadhāno vīro rasaḥ kimayametyuta darpa eva //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) dṛṣṭistṛṇīkṛteti---kuśamavalokya rāmacandreṇa varṇanamidam / tṛṇīkṛto jagattrayasya sattvānāṃ balānāṃ sāraḥ prakṛṣṭo bhāgo yathā / asya kuśasya dṛṣṭistādṛśī / sphuṭamanyat /
********** END OF COMMENTARY **********
saṃkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam // VisSd_3.52 //
ūhyamudāharaṇam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) ūhyamudāharaṇamiti--- "tyajato maṅgalakṣaume cīre ca pratigṛhṇataḥ /
dadṛśurvismitāstasya mukharāgaṃ samaṃ janāḥ //
'; ityudāharaṇam / atra hi maṅgalakṣaume gṛhṇataḥ cīre pratīlakṣīkṛtya tyajataśca rāmasya mukharāgaṃ vismitā janāḥ samānaṃ dadṛśuḥ ityanena vanavāsārthaṃ cīragrahaṇasaṃkṣobhepi maṅgalakṣaumagrahaṇavad anudvegaḥ /
********** END OF COMMENTARY **********
bhīśokakrodhaharṣādyairgāmbhīryaṃ nirvikāratā /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) bhīśoketi /
atra bhayaśokayoḥ praveśāt mādhuryataḥ kiyān bhedaḥ /
āhūtasyetyādikaṃ tu mādhuryasyāpyudāharaṇaṃ saṃbhavatīti bodhyam /
gāmbhīryasya mādhuryāsaṃkīrṇamudāharaṇaṃ tu --- yo 'vikalpamidamarthamaṇḍalaṃ paśyatīśa
! nikhilaṃ bhavadvapuḥ /
ātmapakṣaparipūrite jaga- tyasya nityasukhinaḥ kuto bhayam //
iti / iyaṃ hi tapasyataḥ parameśvareṇa bhīṣitasya kasyaciduktiḥ / avikalpaṃ niḥ saṃśayam / nikhilamarthamaṇḍalaṃ yo bhagavadvapuḥ svarūpaṃ paśyati / ātmapakṣeṇa bhavatā paripūrite jagati asya kuto bhayamityarthaḥ / yathā vā"na khalvanirjitya raghuṃ kṛtī bhavān"iti indreṇa bhīṣitasya raghoruktiḥ /
********** END OF COMMENTARY **********
yathā--
āhūtasyābhiṣekāya visṛṣṭasya vanāya ca /
na mayā lakṣitastasya svalpo 'pyākāravibhramaḥ //
vyavasāyādacalanaṃ dhairyaṃ vighne mahatyapi // VisSd_3.53 //
yathā-śrutāpsarogītirapa kṣaṇo 'smin haraḥ prasaṃkhyānaparo babhūva /
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) śrutāpsarogītiriti---harasya samādhibhaṅgārthamapsarebhirgoyamānepi tasya samādhibhaṅgo mābhūditi pūrvārddhārthaḥ / tatra prasaṃkhyānāṃ samādhiḥ / atrārthantaranyāsamāha---ātmaśvarāṇāmiti / ātmā dhṛtistadīśvarāṇāṃ svāyattadhṛtīnāmityarthaḥ / "ātmā yatno dhṛtirvṛddhiḥ svabhāvo brahmavarṣma ca'; iti koṣaḥ / jātu kadācit /
********** END OF COMMENTARY **********
adhikṣepāpamānādeḥ prayuktasya pareṇa yat /
prāṇātyaye 'pyasahanaṃ tattejaḥ samudāhṛtam // VisSd_3.54 //
vāgveśayormadhuratā tadvacchaṅgāraceṣṭitaṃ lalitam /
dānaṃ sapriyabhāṣaṇamaudāryyaṃ śatrumitrayoḥ samatā // VisSd_3.55 //
eṣāmudāharaṇānyūhyāni /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) eṣāmapyudāharaṇanyūhyāni--tatra tejasa udāharaṇaṃ yathā--- "purojanmā nādyaprabhṛti
mama rāmaḥ punarahaṃ na putraḥ pautro vā raghukulabhuvāṃ ca kṣitibhujām /
adhīraṃ dhīraṃ vā kalayatu jano māmayamaho mayā baddho duṣṭadvijadamanadīkṣāparikaraḥ
//
iyaṃ paraśurāmeṇādhikṣiptasya lakṣmaṇasya uktiḥ /
lalitodāharaṇaṃ yathā--- "prasāde vartasva prakaṭaya mudaṃ saṃtyaja ruṣam priye
śuṣyantyaṅgānyamṛtamiva te siñcatu vacaḥ /
nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukhaṃ na mugdhe pratyetuṃ prabhavati
gataḥ kālahariṇaḥ //
"iti / atra hi kāmino vāṅmadhuratā śṛṅgāraceṣṭā ca / audāryodāharaṇaṃ yathā---"ete vayamamī dārāḥ kanyeyaṃ kulabhūṣaṇā / brūta kenārthino yūyamanāsthā bāhyavastuṣu / "iti saptarṣon iti himālayasyoktiḥ /
********** END OF COMMENTARY **********
atha nāyikā tribhedā svānyā sādhāraṇā strīti /
nāyakasāmānyaguṇairbhavati yathāsaṃbhavairyuktā // VisSd_3.56 //
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) nāyikāprabhedāmāha--atheti--svānyayorapi strī ityasyānvayaḥ /
********** END OF COMMENTARY **********
nāyikā punarnāyakasāmānyaguṇaistyāgādibhiryathāsambhavairyuktā bhavati / sā ca svastrī anyastrī sādhāraṇastrīti trividhā / tatra svastrī--
vinayārjavādiyuktā gṛhakarmaparā pativratā svīyā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) vinayārjavādīti / etādṛśaguṇarahitā tu svastrī api nopakrāntaśṛṅgāravibhāvaḥ; kintu tadābhāsavibhāva eveti bodhyam /
********** END OF COMMENTARY **********
yathā--
"lajjāpajjattapasāhaṇāiṃ parabhattiṇippivāsaṃiṃ /
aviṇaadummedhāiṃ dhaṇṇāṇa ghare kalattāiṃ //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) lajjāpa iti--"lajjāparyāptaprasādhanāni paracintāniṣpapāsāni / avinayadurmedhāṃsi dhanyānāṃ gṛhe kalatrāṇi / '; iti saṃskṛtam / paryāptaprasādhanaṃ paryavasitālaṅkāraḥ / paracintā--parapuruṣacintā, tatra tṛṣṇārahitāni / tantracintāyāṃ deśī / avinyadurmedhāṃsi--avinayād dūrīkṛtabuddhīni / sapīti--sā svīyā /
Locanā:
(lo, ṝ) lajjā eva paryāptaṃ pūrvaṃ prasādhanaṃ bhūṣaṇaṃ yeṣām / niṣpipāsāni--niḥ spṛhāṇi / durmedhāṃsi anabhijñāni /
********** END OF COMMENTARY **********
sāpi kathitā tribhedā mugdhā madhyā pragalbheti // VisSd_3.57 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) prathameti--prathamāvatīrṇayauvanā, prathamāvatīrṇamadanavikāreti dvidhā / etāni viśeṣaṇāni ekākānyeva mugdhāyā bodhyāni /
Locanā:
(lo, ḷ) sā svastrī /
********** END OF COMMENTARY **********
tatra--
prathamāvatīrṇayauvanamadanabikārā ratau vāmā /
kathitā mṛduśca māne samadhikalajjāvatī mugdhā // VisSd_3.58 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) madhyasya prathimānamiti--nūtanaṃ yadasyā manorājyaṃ manasyādhipatyaṃ tatrābhiṣiktaṃ kandarpaṃ parivīkṣya subhruvaḥ aṅgāni parasparaṃ nirlluṇṭhanaṃ vidadhate ityarthaḥ / rājñaḥ prathamādhipatyadine 'rājake rājye parasparanirluṇṭhanasya lokasiddhatvāt, taddarśayati--madhyasyeti / śaiśave madhyasya prathimā pṛthutvamāsīt / yauvane ca madhyaṃ kṣīṇaṃ jaghanaṃ ca pṛthu babhūva ityarthaḥ / vakṣojayormandatā tanutvaṃ dūramatiśayamudara yātītyarthaḥ / netrasya ārjavaṃ romalatikā dhāvati praprotītyarthaḥ, yauvanārambhe netrayo raktatvāt romalatikāyā ṛjubhāvena utthitatvāt /
********** END OF COMMENTARY **********
tatra prathamāvatīrṇayauvanā yathā mama tātāpādānām--
Locanā:
(lo, e) tatra-tāsu madhye /
********** END OF COMMENTARY **********
madhyasya prathimānameti jaghanaṃ vakṣojayormandatā dūraṃ yātyudaraṃ ca romalatikā
netrārjavaṃ dhāvati /
kandarpaṃ parivīkṣya nūtanamanorājyābhiṣiktaṃ kṣaṇā- daṅgānīva parasparaṃ vidadhate
nirluṇṭhanaṃ subhruvaḥ //
Locanā:
(lo, ai) prathimānaṃ pṛthutvameti gṛhaṇāti / mandatāṃ ca yādi gṛhaṇātītyarthaḥ / nirluṇṭhanaṃ parasparavittavigrahaṇam /
********** END OF COMMENTARY **********
prathamāvatīrṇamadanavikārā yathā mama prabhāvatī pariṇaye-- datte sālasamantharaṃ bhuvi padaṃ niryāti nāntaḥ purāt, noddāmaṃ isati kṣaṇātkalayate hrīyantraṇāṃ kāmapi, kiṃcidbhāvagabhīravakrimalavaspṭaṣṭaṃ manāgbhāṣate, sabhrūbhaṅgamudīkṣate priyakathāmullāpayantīṃ sakhīm //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) datte sālaseti---priyasya kathāṃ prasaṅgamullāsayantīṃ prastuvantīṃ sabhrūbhaṅgamudīkṣate--paśyati / gabhīro duravagāho yo vakrimaḥ vakratāyā lavo 'lpatvam / tena spṛṣṭaṃ yathā syāttathā / manāk śanaiḥ kiñcidalpaṃ bhāṣate / sālasapadadānaṃ śuśrūṣayā / kāmapi anirvacanīyāṃ hrīyantraṇāṃ lajjākṛtapīḍāṃ kalayate anubhavati /
********** END OF COMMENTARY **********
ratau vāmā yathā--
"dṛṣṭā dṛṣṭimadho dadāti, kurute nālapamābhāṣitā, śayyāyāṃ parivṛttya tiṣṭhati, bālādāliṅgitā
vepate /
niryāntīṣu sakhīṣu vāsabhavanānnirgantumevehate, jātā vāmatayaiva saṃprati mama prītyai
navoḍhā priyā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) dṛṣṭā dṛṣṭimiti---navoḍhāyā vṛttaṃ sakhye kathayata uktiriyam / ślokārthaḥ spaṣṭaḥ /
********** END OF COMMENTARY **********
māne mṛduryathā--
"sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam
/
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) māne mṛduralpamānā / sā patyuriti---alpamānāyāḥ kriyāṃ sakhyāṃ kathayantyāḥ sakhyā uktiriyam / sakhyā upadeśaṃ sakhīkartṛkamupadeśaṃ vinā sā patyurupanāyikāsambhogarūpaprathamāparādhasamaye savibhramayoraṅgabhaṅgīvakroktyoḥ saṃsūcanaṃ prakāśaṃ no jānāti / tataḥ kiṃ kurute ityatrāha--svacchairiti / virahāt pāṇḍutvena kapolasyācchatā / añjanatyāgādaśruṇaḥ svacchatā / netrotpalasya paryyāsaḥ pareṇa tad darśane lajjayā /
Locanā:
(lo, o) sā patyuriti---sakhyopadeśaṃ sakhyena sauhārddena kṛtamupadeśam / athavā sakhyeti hetvarthatṛtīyāntaṃ padam / tena sakhyā kṛtamupadeśamityarthaḥ / savilāsāṅgaperivartanā satī parāṅmukhītyarthaḥ / vakoktibhiḥ kuṭilabhāṣitaiḥ saṃsūcanamaparādhajñāpanaṃ yato no jānāti no vetti / tataḥ svacchaiḥ akaluṣaiḥ acchakapolamūlagalitaiḥ narmalagaṇḍaprāntaniḥ sṛtaiḥ / luṭhallolālakaiḥ luṭhantaḥ parivartamānāḥ lolāścañcalā alakāḥ cūrṇakuntalā yeṣu tāni taiḥ / aśrubhirbāṣpaiḥ paryyastanetrotpalā-paryyaste netrotpale yasyāḥ tathā bhūtvā kevalaṃ rodityeva-rodanameva karoti / na kiñcidupāyaṃ jānātītyarthaḥ / atra savibhramāṅgavalanetyanena śayyāviraho bodhyate / ekaśayyā śayanenaivālakānāmaśruluṇṭhanaṃ sambhavati / mugdhā tūṣadeśaṃ vinā na kiñcijjānāti / nāyikā svīyā mugdhā ca / nāyakaḥ śaṭhaḥ / pratīyamānakṛto vipralambhaśṛṅgāraḥ / aśrubhiḥ paryyastanetrotpaletisambandhaḥ /
********** END OF COMMENTARY **********
samadhikalajjāvatī yathā-- "datte sālasamantharam--'ityatra (113 pṛ-) śloke / atra samadhikalajjāvatītvenāpi labdhāyā rativāmatāyā vicchittiviśeṣavattayā punaḥ kathanam / atha madhyā--
madhyā vicitrasuratā prarūḍhasmarayauvanā /
īṣatpragalbhavacanā madhyamavrīḍitā matā // VisSd_3.59 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) vicitrasuratādikam apyekaikameva madhyāyā viśeṣaṇam / prarūḍhasmarā prarūḍhayauvaneti viśeṣaṇadvayam /
********** END OF COMMENTARY **********
vicitrasuratā yathā--
"kānte tathā kathamapi prathitaṃ mṛgākṣyā cāturyamuddhatamanobhavayā rateṣu /
tatkūjitānyanuvadadbhiranekavāraṃ śiṣyāyitaṃ gṛhakapotaśatairyathāsyāḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) kānte tatheti---surate nāyikayā nānāvidhaṃ cāturyyaṃ kṛtam / tatra ca kaṇṭhe nāyikayā pārāvatavad dhvanayaḥ uccaritāḥ / pārāvataiśca tadanuvādaḥ kṛta iti samuccayārthaḥ /
********** END OF COMMENTARY **********
prarūḍhasmarā yathātraivodāharaṇo /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) atraivodāharaṇe iti--kintu suratavaicitryābhāve prarūḍhasmarāyā asaṃkīrṇamudāharaṇaṃ
bodhyam; yathā--- nidrānivṛttāvudite dyuratne sakhījane dvārapadaṃ prayāte /
ślathīkṛtāśleṣarase bhujaṅge cacāla nāliṅganato 'ṅganā sā //
iti / bhujaṅge kāmuke /
********** END OF COMMENTARY **********
prarūḍhayovanā yathā mama--
"natre khañjanagañjane, sarasijapratyarthi pāṇidvayaṃ, vakṣojau kārikumbhavibhramakīmatyunnatiṃ
gacchataḥ /
kāntiḥ kāñcanacampakapratinidhirvāṇī sudhāsyandinī, smerendīvaradāmasodaravapustasyāḥ
kaṭākṣacchaṭā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) netre khañjaneti / netre ityādiṣu savatra tasyā iti sambandhaḥ / pratyarthi pratidvandi / vibhramakarī viśeṣabhrāntijanikā / sodaraṃ tulyam / chaṭā kāntiḥ / atra smarakriyānuktyā yauvanasyaiva prarūḍhatvam / evamanyatrāpīti / "dīrghākṣaṃ śaradindu"ityādaubodhyam /
********** END OF COMMENTARY **********
evamanyatrāpi / atha pragalbhā--
smarāndhā gāḍhatāruṇyā samastaratakovidā /
bhāvonnatā daravrīḍā pragalbhākrāntanāyakā // VisSd_3.60 //
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) smarāndhetyādikamapi pratyekameva viśeṣaṇam / daravrīḍeti--samadhikalajājābhinnā ityevārthaḥ / tena svalpavrīḍatve vrīḍābhāve vā darakrīḍatvaṃ bodhyamiti granthakṛto 'bhiprāyaḥ / ākrāntanāyakā ityarthaḥ /
********** END OF COMMENTARY **********
smarāndhā yathā--
"dhanyāsi yā kathayasi priyasaṃgame 'pi viśrabdhacāṭukaśatāni ratāntareṣu /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcadapi smarāmi(ka)" //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) sakhiṣu madhye ekayā nāyikayā kathitam--"mayā ratikāle bahūni cāṭuvacāṃsi patyau kathyante"tāṃ rasāniviṣṭāṃ pratipādayituṃ tatkāle 'tyantarasāviṣṭatvamātmana sūcayantī kacit solluṇṭhamāha--dhanyāsīti / ratāntareṣu atyantarasāveśayogyeṣu ratamadhyeṣu svīyotkarṣakathane bahvīnāmavadhānāya sakhya iti bahvīnāṃ sambodhanam / śapāmi śapathaṃ karomi /
********** END OF COMMENTARY **********
gāḍhatāruṇyā yathā--
"atyunnatastanamuro nayane sudīrghe, vakre bhruvāvatitarāṃ, vacanaṃ tato 'pi /
madhyo 'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) atyunnatastanamiti--atra adbhutayauvanāyā iti sarvatrānvayaḥ / kimapītyatra kiṃ padamavyayam / kāpi gatirmanye ityarthaḥ /
Locanā:
(lo, au) anūnaguruḥ--atyantaguruḥ /
********** END OF COMMENTARY **********
samastaratakovidā yathā--
"kvacittāmbūlāktaḥ kvacidgarupaṅkāṅkamalinaḥ kvaciccūrṇodrarī kvacidapi ca sālaktakapadaḥ
/
valībhaṅgābhogairalakapatitaiḥ śīrṇakusumaiḥ striyāḥ sarvāvasthaṃ kathayati rataṃ
pracchadapaṭaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) kvacit tāmbūlākta iti / pracchadapaṭaḥ-śayyācchādanapaṭaḥ striyāḥ sarvāvasthaṃ nyubjottānānyāvasthīyaṃ rataṃ kathayatītyarthaḥ / paṭaḥ kīdṛśaḥ ? kvacit tāmbūlāktaḥ idaṃ nyubjarate / kvacidagurupaṅketi--idaṃ pārśvarate / kvacit cūrṇeti--cūrṇakṣepapūrvakarate / kvacidapi sālaktaketi--padamatra padacihnam, idamutthaitāvasthārate / valībhaṅgaḥ pracchadapaṭasya valanena bhaṅgaḥ saṃkocaḥ tasya ābhogaiḥ tatparipūrṇitābhirapi kathayatītyarthaḥ / idamalakapatitetyādikaṃ ca vimardarate / vicitrasuratāyāstvetādṛśavimardābhāvādasyāḥ tato bhedaḥ /
Locanā:
(lo, a) yūrṇāni karpūrādīnām / valibhaṅgābhogairiti trayāṇāṃ viśeṣaṇe tṛtīyā / taireva kathayatīti kathanakaraṇatvaṃ vā / sarvāvasthaṃ bahuprakāram /
********** END OF COMMENTARY **********
bhāvonnatā yathā--
"madhuravacanaiḥ sabhrūbhaṅgaiḥ kṛtāṅgulitarjanai- rabhasaracitairaṅganyāsairmahotsavabandhubhiḥ
/
asakṛdasakṛtsphārasphāraraipāṅgavilokitai- sbhibhuvanajaye sā pañceṣoḥ karoti sahāyatām"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) madhuravacanairiti---nāyikā sā madhuravacanādibhiḥ pañceṣoḥ tribhuvanajaye sahāyatāṃ karoti ityanvayaḥ / madhuravacanādikaṃ sarvaṃ nāyake kadācit madhuravacana kadācit sabhrūbhaṅgetyādikaṃ bodhyam / rabhasaḥ - sahasā / mabotsavasya bandhubhiḥ sahāyaiḥ yūnāmānandakaraiḥ raṅgābhyāsaiḥ sphāraiḥ sphāriratidīrghaiḥ /
********** END OF COMMENTARY **********
svalpabrīḍā yathā-- "dhanyāsi yā kathayasi"-- ityatraiva (116 pṛ dṛ)
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) dhanyāsi yetyādikaṃ svalpavrīḍodāharaṇamuktaṃ, tanna yuktam--atrālpāyā api vrīḍāyā apratīteḥ /
kintu--
"vanakoli hianiaṃ sanakavali sanaaavahulam /
yana yuana smarunmatta ia gaaṇaṃ pavi upari cumbi aṃja" //
ityeva svalpavrīḍodāharaṇam /
yathā vā"śūlinaḥ karataladvayena sāsaṃnirudhya nayane hṛtāṃśukā /
tasya paśyati lalāṭalocane moghayatnavidhurā rahasyabhūt //
"iti / atra pārvatīśūlinornayane ityanvayaḥ /
********** END OF COMMENTARY **********
ākrāntanāyakā yathā--
svāmin bhaṅgurayālakaṃ, satilakaṃ bhālaṃ vilāsin kuru, prāṇośa truṭitaṃ payodharataṭe
hāraṃ punaryojaya /
ityuktvā suratāvasānasamaye sampūrṇacandrānanā spṛṣṭā tena tathaiva jātamulakā prāptā
punarmohanam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) svāminityādi---sampūrṇacandrānanā suratāvasānasamaye svāminnityādikamuktvā tena spṛṣṭā satī punarmohanaṃ yātā ityanvayaḥ / bhaṅgurāṇāmalakānāṃ vikīrṇatvāt punarbhaṅgurīkaraṇāya preraṇā / atra svāminnityājñākaraṇāt nāyikākrāntaḥ /
********** END OF COMMENTARY **********
madhyāpragalbhayorbhedāntarāṇyāha--
te dhīrā cāpyadhīrā ca dhīrādhīreti ṣaṅvidhe /
Locanā:
(lo, ā) ṣaḍvidhe pratyekaṃ trividhatvāt /
********** END OF COMMENTARY **********
te madhyāpragalbhe / tatra--
priyaṃ sotprāsavakroktyā madhyā dhīrā daheduṣā // VisSd_3.61 //
dhīrādhīrā tu ruditairadhīrā paruṣoktibhiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) priyaṃ sotpraseti---utprāsaḥ samanāk smitam /
Locanā:
(lo, i) priyaṃ dahedityasya ruditaiḥ paruṣoktibhirityābhyāṃ sambandhaḥ /
********** END OF COMMENTARY **********
tatra madhyā dhīrā yathā--
"tadavitathamavādīryanmama tvaṃ priyeti priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ /
madadhivasatimāgāḥ kāmināṃ maṇḍanaśrīr- vrajati hi saphalatvaṃ vallabhālokanena" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) tadavitathamityādi--tvaṃ mama priyeti yadavādīstadavitathaṃ satyam / yad yasmāt priyajanena upanāyikayā sapatnyā vā paribhuktaṃ dukūlaṃ vastraṃ vasānaḥ dadhānaḥ san madadhivasatiṃ mama gṛhamāgāḥ āgato 'si / nanu etāvatā kathaṃ priyetyukteḥ satyatvamityata āha--kāmināmiti / vallabhāyā ālokanenetyarthaḥ / priyajanaparibhuktavastradhāraṇamevātra maṇḍanaśrīḥ saphalatvaṃ vrajati / seyaṃ sotprasavakroktiḥ /
********** END OF COMMENTARY **********
madhyaiva dhīrādhīrā yathā--
"bāle ! nātha ! vimuñca mānini ! ruṣaṃ, roṣānmayā kiṃ kṛtaṃ, khedo 'smāsu, na me 'parādhyati
bhavān sarve 'parādhā mayi /
tatkiṃ rodiṣi gadradena vacasā, kasyāgrato rudyate, nanvetanmama, kā tavāsmi, dayitā,
nāsmītyato rudyate" //
************* COMMENTARY *************
Vijñapriyā:
(vi, la) bāle iti---kāmukasya māninyāśca ime uktipratyuktī na me 'parādhyatītyādi mametyantaṃ nāyikayā uktiḥ, nanvetanme ityatrāpi agrata ityasyāpyanuṣaṅgaḥ / dayitā patnī / nāyikoktau dayitāviṣayaḥ /
Locanā:
(lo, ī) bāle ajñe / dhīramadhyāyā vakroktyā priyatāpanam dhīrādhīrāyāstu sopahāsavacaneneti bhāvaḥ / sarvatra madhyāpragalbhayoḥ samanantarokteṣu bhedeṣu /
********** END OF COMMENTARY **********
iyamevādhīrā yathā--
"sārdhaṃ manorathaśataistava dhūrta ! kāntā saiva sthitā manasi kṛtrimahāvaramyā /
asmākamasti nahiṃ kaścidihāvakāśa- rastasmātkṛtaṃ caraṇaṇataviḍambanābhiḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) iyameveti madhyaiva ityarthaḥ / sārddhaṃ manoratheti--caraṇapatitaṃ kāmukaṃ prati māninyā adhīramadhyamāyā uktiriyam / dhūrteti kāntasambodhanam / saiva upanāyikaiva kṛtrimabhāvaḥ parastrītvena mithyānurāgaḥ / iha manasi / kṛtaṃ vyartham, kṛtaṃśabdayoge svārthe tṛtīyā / viḍambanābhiḥ pratāraṇābhiḥ ityarthaḥ /
********** END OF COMMENTARY **********
pragalbhā yadi dhīrā syācchannakopākṛtistadā // VisSd_3.62 //
udāste surate tatra darśayantyādarān bahiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) tatretyasya vyākhyā darśayantyādaramiti / bahirādaraṃ darśayantītyarthaḥ /
********** END OF COMMENTARY **********
tatra priye /
yathā--
"ekatrāsanasaṃsthitiḥ parihṛtā pratyudramāddūrata- stāmbūlānayanacchalena rabhasāśleṣo
'pi saṃvighnitaḥ /
ālāpo 'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā
kopaḥ kṛtārthokṛtaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) ekatrāsaneti---caturayā nāyikayā upacārato 'thavārthakriyātaḥ kāntaṃ prati kopaḥ kṛtārthokṛtaḥ, samvaraṇena tadvañcanāt sārthokṛta ityarthaḥ / kopasamvaraṇahetūn upacārān darśayati--ekatreti--ekatra deśe āsanasaṃsthitirityarthaḥ / rabhasāśleṣaḥ, kāntena sahasāliṅganam / antike parijanamarthāt tadupacārārthaṃ gṛhakāryārthaṃ vyāpārayantyetyarthaḥ /
********** END OF COMMENTARY **********
dhīrādhīrā tu solluṇṭhabhāṣaitaiḥ khedayatyamum // VisSd_3.63 //
amuṃ nāyakam /
yathā mama--
"analaṅkṛto 'pi sundara ? harasi mano me yataḥ prasabham /
kiṃ punaralaṅkṛtastvaṃ samprati nakhakṣataistasyāḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) solluṇṭheti--solluṇṭhabhāṣitam āpatamadhurakaṭuvacanam / analaṅkṛtopīti / yatastvamanalaṅkṛtopi mama manaḥ prasabhaṃ sahasā harasi / ataḥ kiṃ panarityanvayaḥ / tasyā upanāyikāyā atra nakhakṣatānāmalaṅkāratvāsambhavāt etadukteḥ kaṭutvasya atisphuṭatvāt tadavitathamavādīrityādi dhīramadhyodāharaṇādasya viśeṣaḥ, tatra dukūlasyālaṅkāratāyā api sambhavāt / kaṭutvasphuṭatvādeva cāsyāḥ pragalbhatvaṃ, na madhyatvam /
********** END OF COMMENTARY **********
tarjayettāḍayedanyā--
anyā adhīrā / yathā-"śoṇaṃ vīkṣya mukhaṃ-" ityatra / atra ca sarvatra "ruṣā" ityanuvartate /
--pratyekaṃ tā api dvidhā /
kaniṣṭhajyeṣṭharūpatvānnāyakapraṇayaṃ prati // VisSd_3.64 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) śoṇaṃ vīkṣyetyādi vyākhyātm / tatra pādapraharakathanttāḍanam / kaniṣṭhajyeṣṭheti--nāyakasya yaḥ kapaṭapraṇayastaṃ prati nyūnādhikyādityarthaḥ / ṣaḍvidhā iti / dhīrā adhīrā dhīrādhīrā ceti traividhyāt madhyāpragalbhayoḥ ṣaṭtvam /
********** END OF COMMENTARY **********
tā anantaroktāḥ ṣaḍbhedā nāyikāḥ /
yathā--
"dṛṣṭvaikāsanasaṃsthite priyatame paścādupetyādarā- dekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ
/
īṣadvakritakandharaḥ sapulakaḥ premollasanmānasā- mantarhāsalasatkapolaphalakāṃ dhūrto
'parāṃ cumbati" //
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) dṛṣṭvaiketi---ekāsanasaṃsthitaṃ patnidvayaṃ dṛṣṭvā vihitakrīḍānubandhacchalaḥ kṛtakautukotpattiḥ dhūrto nāyakaḥ ādarāt tayoḥ paścāt pṛṣṭhata upetya gatvā ekasyā patnyā nayena pidhāya īṣad vakritakandharaḥ san aparāṃ cumbati / aparāṃ kīdṛśīṃ sapulakaṃ yathā syāttathā premṇā ullasanmānasāṃ hṛṣyanmanaskāṃ punaḥ kīdṛśīṃ antarhāsena lasatī kapolaphalake gaṇḍayugalaṃ yasyāstām / atra nāyikānurāgasya nyūnādhikatvaṃ sphuṭameva /
********** END OF COMMENTARY **********
madhyāpragalbhayorbhedāstasmāddvādaśa kītiṃtāḥ /
mugdhā tvekaiva tena syuḥ svīyābhedāstrayodaśa // VisSd_3.65 //
parakīyā dvidhā proktā paroḍhā kanyakā tathā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) dvādaśeti--ṣaṭdvaiguṇyāt / mugghā tvekaiveti / tasyāḥ prathamāvatīrṇamadanavikārādyabhāvādekatvam / itthaṃ svīyāstrayodaśeti uktvā anyā ityuktām anyāṃ vibhajati / parakīyeti--tatra parakīyāmāha /
********** END OF COMMENTARY **********
tatra--
yātrādiniratānyoḍhā kulaṭā galitatrapā // VisSd_3.66 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) yātrādīti--yā paroḍhā kulaṭā bhavati sā galitatrapā satī yātrādiniratā bhavatītyarthaḥ / yātrā abhisāraḥ / ādinā dūtīpreṣaṇāt nāyakānayanaparigrahaḥ
********** END OF COMMENTARY **********
yathā--
"svāmī niḥ śvasite 'pyasūyati, manojighraḥ sapatnījanaḥ, śvaśrūriṅgītadaivataṃ nayanayorīhāliho
yātaraḥ /
taddūrādayamañjaliḥ kimadhunā dṛgbhaṅgibhāvena te, vaidagdhīmadhuraprabandharasika
! vyartho 'yamatra śramaḥ" //
Locanā:
(lo, u) niḥ śvasite 'pi--ceṣṭāyāmapītyarthaḥ / manojighraḥ bhanasā ghṛtamapyanāyāsādanuminoti, iṅgitadaivatam iṅgitajñānaṃ tasyā eva āyattam / yaḥ khalu yatrādhiṣṭānaṃ tasya tadabhijñānaṃ sukarameva / īhālihaḥ atraiva ceṣṭagrahaṇaśīlāḥ / vaidagdhyā cāturyyeṇa madhuro manoharo yaḥ prabandho vyāpārastatra rasiketyanena cāturyyeṇa nirvāhyo yo madabhigamanārthaṃ prabandhastamācareti bhāvaḥ /
********** END OF COMMENTARY **********
atra hi mama pariṇotānnācchādanādidātṛtayā svāmyeva na tu vallabhaḥ / tvaṃ tu vaidagdhīmadhuraprabandharasikatayā mama vallabho 'sītyādivyaṅgyārthavaśādasyāḥ paranāyakaviṣayā ratiḥ pratīyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) svāmīti--upanāyakaṃ prati nāyikāyā uktiriyam / dīrghaniḥśvāsena virahāśaṅkāyā asūyā / jighraḥ ghrātā / īṣalliṅgenāpi paranāyakaviṣayamano 'numāpaka ityarthaḥ / iṅgitadaivatamiti daivatatvena atyantaṃ tad boddhī / nayanayoriti--lehanāt sāmastyena tad boddhrītyarthaḥ / yātaraḥ patibhrātṛpatnyaḥ / vallabho 'sītyādi--ityatra ādipadāt añjalikaraṇādapītyarthaḥ / ratiḥ pratīyate iti tatpratītivaśāccāsyā niratatvasiddhiḥ /
********** END OF COMMENTARY **********
kanyā tvajātopayamā salajjānavayauvanā /
asyāśca pitrādyāyattatvātparakīyātvam / yathā mālatīmādhavādau mālatyādiḥ /
dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā // VisSd_3.67 //
nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi /
vittamātraṃ samālokya sā rāgaṃ darśayedvahiḥ // VisSd_3.68 //
kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram /
mātrā niḥ sārayedeṣā punaḥ saṃdhānakāṅkṣayā // VisSd_3.69 //
taskarāḥ paṇḍakā mūrkhāḥ sukhaprāptadhanastathā /
liṅginaśchannakāmādyā asyāḥ prāyeṇa vallabhāḥ // VisSd_3.70 //
eṣāpi madanāyattā kvāpi satyānurāgiṇi /
raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham // VisSd_3.71 //
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) sānyā sādhāraṇītyuktāṃ sādhāraṇīmāha--dhīreti / sāmānyanāyiko sādhāraṇī nāyikā, sā ca veśyā ityarthaḥ / saiva ca dhīrā, kalāpragalbhā ca ityarthaḥ, kalā vilāsakalā vilāsaḥ vivvokādayaḥ / mātrā mātṛdvārā / idamupalakṣaṇam; anyadvārāpi iti bodhyam / taskarādipracchannakāmādyantā prāyeṇa sukhaprāptadhanāḥ / ata eva tāsāṃ vallabhā ityarthaḥ / eṣāpīti--eṣā sādhāraṇī madanāyattā cet tadā kvāpyanurāgiṇī bhavati / tathāpi dhanamātrasādhyatvādraktāyāṃ viraktāyāṃ vā asyāṃ staṃ dhanaṃ vinā sudurllabhamityarthaḥ / vātapaṇḍro ratipratibandhakavyādhiviśeṣaḥ /
Locanā:
(lo, ū) sāmānyeti / sāmānyanāyikā sādhāraṇī strītyuddiṣṭā veśyā / sāca dhīrā caturā / na rajyati bahirdarśayate, natvantarvahati / mātreti-mātrā niṣkāsayet, patvātmanā, punardhanayoge sati mātari doṣaṃ dattvā parigrāhayitum / sukheti--sukhaprāptadhanaṃ pitrādyarjitadhanam, duḥ khārjitasya vyayitumaśakyatvāt / liṅginaḥ tapasvibhagavatprabhṛtayaḥ / madanāyatteti---ayamarthaḥ / madanaparavaśatvasya strīpuruṣasādhāraṇatvāt tadudbhavastasyāṃ na daṇḍakāriti iti / pracchannaṃ guptam / vātapaṇḍro rogaviśeṣaḥ /
********** END OF COMMENTARY **********
paṇḍako vātapāṇḍvādiḥ / channaṃ pracchannaṃ ye kāmayante te channakāmāḥ / tatrarāgahīnā yathā laṭakamelakādau madanamañjaryādiḥ / raktā yathā mṛcchakaṭikādau vasantasenādiḥ / punaśca--
avasthābhirbhavantyaṣṭāvetāḥ ṣoḍaśabheditāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) viraktāyāṃ vetyuktāṃ rāgahīnāṃ darśayati--tatreti / avasthābhiritisvāstrayodaśa, parakīye dve / sādhāraṇī caikā / evaṃ ṣoḍaśa nāyikā / avasthābhiraṣṭagirviśeṣaṇairaṣṭau aṣṭaguṇā bhavanti /
Locanā:
(lo, ṛ) avasthābhiraṣṭau pratyekamityarthaḥ /
********** END OF COMMENTARY **********
svādhīnabhartṛkā tadvatkhaṇḍitāthābhisārikā // VisSd_3.72 //
kalahāntaritā vipralabdhā proṣitabhartṛkā /
anyā vāsakasañjā syādvirahotkaṇṭhitā tathā // VisSd_3.73 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) āsāmaṣṭāvasthārūpaviśeṣaṇavauśiṣṭyaṃ darśayati--svādhīneti /
********** END OF COMMENTARY **********
tatra--
kānto ratiguṇākṛṣṭo na jahāti yadantikam /
vicitravibhramāsaktā sā syātsvādhīnabhartṛkā // VisSd_3.74 //
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) svādhīnabhartṛkālakṣaṇamāha---kānto ratīti / kanyakāyāstu upanāyaka eva kānto bhartā ca bodhyaḥ / tadanūḍhatvameva cāsyāḥ / paroḍhatvamupanāyakānekahetusādhāraṇatvamasyāḥ / antikātyāgo 'nyasthale na sthitiḥ / veśyāyāstu nijapaterevaṃ bhāvaḥ /
Locanā:
(lo, ṝ) tatra tāsu madhye / guṇe ratervicitrasuratādiḥ suśrūṣādirvā /
********** END OF COMMENTARY **********
yathā-- "asmākaṃ sakhi vāsasī--'ityādi /
pārśvameti priyo yasyā anyasaṃyogacihnitaḥ /
sā khaṇḍiteti kathitā dhīrairīrṣyākaṣāyitā // VisSd_3.75 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) khaṇḍitālakṣaṇamāha---pārśvametīti---kanyakāyāstu upanāyaka eva priyaḥ / evaṃ sādhāraṇyā api /
********** END OF COMMENTARY **********
yathā-- "tadavitathamavādīḥ--" ityādi /
abhisārayate kāntaṃ yā manmathavaśaṃvadā /
svayaṃ vābhisaratyeṣā dhīrairuktābhisārikā // VisSd_3.76 //
kramādyathā--
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) abhisārikālakṣaṇamāha---abhisārayate iti / naca svīyāyāḥ kathamabhisāraḥ / upanāyakābhisāre paroḍhatvamiti vācyam / pitṛgṛhasthāyāḥ svasvāminyapi abhisārasambhavāt / kramāt yatheti / prathamaṃ kāntamabhisārayantyā tataḥ kāntamabhisārantyā udāharaṇamiti brūmaḥ /
********** END OF COMMENTARY **********
na ca me 'vagacchati yathā laghutāṃ karuṇāṃ yathā ca kurute sa mayi /
nipuṇaṃ tathainamabhigamya vaderabhidūti kaciditi saṃdidiśe //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) naca me iti / abhidūti dūtyāṃ kācinnāyikā iti saṃdidiśe / sandeśamāha---naca me iti / evaṃ nāyakamabhigamya nipuṇaṃ prakṛṣṭaṃ vadeḥ ityanvayaḥ /
********** END OF COMMENTARY **********
"utkṣiptaṃ karakaṅkaṇadvayamidaṃ, baddhā dṛḍhaṃ mekhalā, yatnena pratipāditā mukharayormañjīrayormūkatā
/
ārabdhe rabhasānmayā priyasakhi ! krīḍābhisārotsave, caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ
vidhatte vidhuḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) kāntamabhisarantīmudāharati---utkṣiptamiti / tamasvinyāṃ candrodayāt pathi svasyā abhisārabhaṅga sakhyāṃ kathayantyā uktiriyam / avaguṇṭhanāmācchādanaṃ, tasya kṣepamapasāraṇaṃ vidhatte iti atītasāmīpye vartamānaṃ vyadhādityarthaḥ /
********** END OF COMMENTARY **********
saṃlīnā sveṣu gātreṣu mūkīkṛtavibhūṣaṇā /
avaguṇṭhanasaṃvītā kulajābhisaredyadi // VisSd_3.77 //
vicitrojjvalaveṣā tu raṇannūpukaṅkaṇā /
pramodasmeravadanā syādveśyabhisaredyadi // VisSd_3.78 //
madaskhalitasaṃlāpā vibhramotphullalocanā /
āviddhagatisaṃcārā syātpreṣyābhisaredyadi // VisSd_3.79 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) āviddhagatisaṃcāreti---āviddhaḥ sabhaṅgīkā pitṛgṛhagatyarthaṃ saṃcāro yasyāstādṛśī /
********** END OF COMMENTARY **********
tatrādye "utkṣiptam" ityādi / anyayoḥ ūhyamudāharaṇam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) anayorūhyamiti---ādye /
"anaṇuraṇanmaṇinūpuramavirataśiñjānamañjumañjīram /
parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute //
"iti iyaṃ hi abhisarantīṃ veśyāṃ prati śāntasya kasyaciduktiḥ / raṇaraṇakaṃ kāmacintām / preṣyāyāstu"niḥ śaṅkacyuta"ityādikamudāharaṇam / madaskhalitādiviśeṣaṇānyasyāṃ candanādiveśādūhyāni /
Locanā:
(lo, ḷ) preṣyābhisārikā yathā-- tāmbūlāktaṃ daśanamasakṛddarśayantīha ceṭī ghoṭī hreṣād vikṛtaruditaṃ hetuhīnaṃ hasantī / sthānāsthānaskhalitapadavinyāsamābhāṣamāṇā yūnāmagre sarati kuṭilaṃ nartitoccairnitambam /
********** END OF COMMENTARY **********
prasaṅgādabhisārasthānāni kathyante--
Locanā:
(lo, e) sthānānīti--aṣṭānāṃ sthānānāṃ maharṣiṇoktatvāt bhinnanirdeśaḥ / yadāha--
********** END OF COMMENTARY **********
kṣetraṃ vāṭī bhagnadevālayo dūtīgṛhaṃ vanam /
mālāpañcaḥ śmaśānaṃ ca nadyādīnāṃ taṭī tathā // VisSd_3.80 //
evaṃ kṛtābhisārāṇāṃ puṃścalīnāṃ vinodane /
sthānānyaṣṭau tathā dhvāntacchanne kutracidāśraye // VisSd_3.81 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) mālāmañcamudyānam, kutracidāśraya ityatra vinoda iti śeṣaḥ /
********** END OF COMMENTARY **********
cāṭukāramapi prāṇanāthaṃ rāṣādapāsya yā /
paścāttāpamavāpnoti kalahāntaritā tu sā // VisSd_3.82 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) kalahāntaritālaśraṇamāha--cāṭukāramapīti / kanyakāsādhāraṇyorupanāyaka eva prāṇanāthaḥ /
********** END OF COMMENTARY **********
yathā mama tātapādānām--
"no cāṭuśravaṇaṃ kṛtaṃ, na ca dṛśā hāro 'ntike vīkṣitaḥ, kāntasya priyahetave nijasakhīvāco
'pi dūrīkṛtāḥ /
pādānte vinipatya tatkṣaṇamasau gacchanmayā mūḍhayā pāṇibhyāmavarudhya inta ! sahasā
kaṇṭhe kathaṃ nārpitaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) no cāṭuśravaṇ iti / hārastat prītyarthaṃ kāntena dattaḥ / vinipatyetyanantaraṃ mayā nirākṛta iti pūraṇīyam /
********** END OF COMMENTARY **********
priyaḥ kṛtvāpi saṃketaṃ yasyā nāyāti saṃnidhim /
vipralabdhā tu sā jñeyā nitāntamavamānitā // VisSd_3.83 //
yathā--
"uttiṣṭha dūti, yāmo yāmo yātastathāpi nāyātaḥ /
yātaḥ paramapi jīvejjīvitanātho bhavettasyāḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) vipralabdhālakṣaṇamāha--priyaḥ kṛtveti / uttiṣṭha iti / yāmomadāgamanāvadhipraharo yāta ityarthaḥ / yā nāyikā ataḥ paramapi jīvet tasyā evāsau jīvitanātho bhavet; bhaviṣyatītyarthaḥ, natu mameti bhāvaḥ /
********** END OF COMMENTARY **********
nānākāryavaśādyasyā dūradeśaṃ gataḥ patiḥ //
sā manobhavaduḥkhārtā bhavetproṣitabhartṛkā // VisSd_3.84 //
yathā--
"tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīmivaikām
/
gāḍhotkaṇṭhāṃ guruṣu divaseṣveṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ
vānyarūpām" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) proṣitabhartṛkālakṣaṇamāha nānākāryyeti / atrāpi kanyāparoḍhayorupanāyaka eva patiḥ / tāṃ jānīyā iti---śāpapratiruddhapriyāsaṃnidhagamanasya yakṣasya meghaṃ saṃbodhya priyāvasthākathanamidam / jīnīyāḥ jānīhi / eṣu guruṣu divaseṣu gacchatsugāḍhotkaṇṭhāmata eva śiśiramathitāṃ padminīmivānyarūpāṃ jātāmaham ityarthaḥ / vāśabda ivārthe /
********** END OF COMMENTARY **********
kurute maṇḍanaṃ yasyāḥ sajjite vāsaveśmani /
sā tu vāsakasajjā syādviditapriyasaṅgamā // VisSd_3.85 //
yathā rāghavānandānāṃ nāṭake--
"vidūre keyūre kuru, karayuge ratnavalayair alaṃ, gurvo grīvābharaṇalatikeyaṃ kimanayā
/
navāmekāmekāvalimayi mayi tvaṃ viracayer na nepathyaṃ bahutaramanaṅgotsavavidhau"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) vāsakasajjālakṣaṇamāha---kuruta iti / sajjite keliyogyatayā sajjīkṛte vāsaveśmani yasyā maṇḍanaṃ sakhī kuruta ityarthaḥ / viditapriyasaṃgamā niścitapriyasaṃgamā / svīyākanyayostu pitṛgṛhasthayorevaṃbhāvo bodhyaḥ / vidūre iti / vāsagṛhe nāyakasaṃyogārtham alpabhūṣaṇaracanārthaṃ sakhīṃ prerayantyāstāṃ pratyuktiriyam / ayi sakhi tvaṃ navīnām ekāmekāvalīṃ hāraṃ mayi viracayeḥ / yato 'naṅgotsavavidhau bahutaraṃ nepathyaṃ veśaḥ na pathyaṃ na hitam; kaṭhinasaṃyogatvena āliṅgane duḥ khadāyakakṛt atolaṅkārāntaraṃ niṣedhati /
Locanā:
(lo, ai) navāmiti / ekāvalī ekaguṇamuktāhāraḥ /
********** END OF COMMENTARY **********
āgantuṃ kṛtacitto 'pi daivānnāyāti yatpriyaḥ /
tadanāgamaduḥkhārtā virahotkaṇṭhitā tu sā // VisSd_3.86 //
yathā--
"kiṃ ruddhaḥ priyayā kayāci, dathavā sakhyā mamodvejitaḥ, kiṃ vā kāraṇagauravaṃ kimapi,
yannādyāgato vallabhaḥ /
ityālocya mṛgīdṛśā karatale vinyasya vaktrāmbujaṃ dīrghaṃ niḥ śvasitaṃ, ciraṃ ca ruditaṃ,
kṣiptāśca puṣpastrajaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) virahotkaṇṭhitālakṣaṇam---āgantumiti / atrāpi kanyakāparoḍhayorupanāyaka eva pātiḥ / kiṃ ruddha iti---paroḍhākanyakayorupanāyakasya svīyāyāśca sapatnigṛhaṃ gatasya nāyakasyānāgamanenotkaṇṭhitayā iti pūrvārddhektimālocya vaktrāmbujaṃ karatale vinyasya dīrghaṃ niśvasitamityādi / sakhyā mayā preṣitayā /
********** END OF COMMENTARY **********
iti sāṣṭāviṃśatiśatamuttamamadhyādhamasvarūpeṇa /
caturadhikāśītiyutaṃ śatatrayaṃ nāyikābhedāḥ // VisSd_3.87 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) iti sāṣṭāviṃśatīti ṣoḍaśānāmaṣṭaguṇena sāṣṭāviṃśatiśatam / tacca uttamamadhyamādhamasvarūpaṃ sat caturadhikāśītiyutaṃ śatatrayam / nāyikābhidhānam--nāyiketi abhidhānaṃ yasya sāṣṭāviṃśatināyikāśatasya tādṛśamityarthaḥ / kulaṭānāṃ pāpitve 'pi uttamatvādikāmakalākauśalatāratamyāt / yadvā--brāhmaṇadijātitāratamyāt tathātvam / sāṣṭaviṃśatiśatatnaiguṇyāduktasaṃkhyā /
********** END OF COMMENTARY **********
iha ca "parastriyau kanyakānyoḍhe saṃketātpūrvaṃ virahotkaṇṭhite, paścādvidūṣa kādinā sahābhisarantayāvabhisārike, kuto 'pi saṃketasthānamaprāpte nāyake vipralabdhe, iti tryavasthaivānayorasvādhīṃnapriyayoravasthāntarāyogāt" / iti kaścit /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) atra parastriyoḥ kanyakoḍhayoravasthātrayasya evāsaṃbhavāt aṣṭaguṇatvābhāvena uktasaṃkhyāna bhaviṣyatīti kaścidāha--tadṛrśayati / iha ceti / saṃketāt pūrvamiti saṃketāt hetoḥ pūrvaṃ vilahotkaṇṭhite paścāt vidūṣaketyādyanvayaḥ / avasthāntarāyogāditi---tathāhi svāpīnabhartṛkātvakhaṇḍitātvakalahāntaritātvaproṣitabhartṛkātvavāsakasajjātvarūpāḥ pañcāvasthāḥ bhartṛghaṭitāḥ, kanyakāparoḍhayostādṛśāvasthābhāvādityarthaḥ / kaścidityasvarasasūcanasyāyabhiprāyaḥ---sarvatra bhartṛpatipadāni utkaṭānurāgaviṣayakāmukaparāṇi svabhartrupanāyakasādhāraṇani / atastaddhaṭitāḥ svādhīnabhartṛkadicaturavasthaāḥ saṃbhavantyeva / vāsakasajjātvāvasthā tu patighaṭitaiva na bhavati ityataḥ kanyakāparoḍhayorapi tāḥ pañcāvasthāḥ saṃbhavantyeva / evaṃ ca svastriyā api pitṛgṛhasthāyāḥ pitradhīnatvena patyā saha svacchandasambhogāsaṃbhavāt / patyau abhisāravirahokaṇṭhāvipralambhā bhavantyeva iti yathoktasaṃkhyāḥ /
Locanā:
(lo, o) aṣṭeti---aṣṭāviṃśatiśataṃ ṣoḍaśānāṃ pratyekamaṣṭadhā guṇanāt / punaśca uttamamadhyamādhamabhedāt tat tniguṇitam / caturaśītyadhikaṃ śatatrayamityarthaḥ / kaścidityasaṃtoṣoktiḥ, tathā hi jayadevakṛtagītagovinde mama pitṝṇāṃ kaṃsavadhe parastriyā rādhikāyā aṣṭāvapyavasthāḥ spaṣṭameva prakāśitāḥ, anyasyāpyātmīyatvena parigṛhītasya parayoṣidupabhogeṣvavasthocitā / mṛdurāntaro mānaḥ / tathāpi mānena kathaṃcid vibhāvadarśanārthamabhimukhaṃ nāyake gate kalahāntaritātvam / tasyaiva pravāse proṣitabhartṛkātvam / ekamanyadapi subuddhibhirūhyam /
********** END OF COMMENTARY **********
kvacidanyonyasāṅkaryamāsaṃ lakṣyeṣu dṛśyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) kvacidanyo 'nyasāṅkaryyamiti---āsāṃ dhīrādhīrādhīraṇām /
********** END OF COMMENTARY **********
yathā-- "na khalu vayamamuṣya dānayogyāḥ pibati ca pāti ca yāsakau rahastvām / viṭa ! viṭapamamuṃ dadasva tasyai bhavati yataḥ sadṛśościrāya yogaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) na khalu vayamiti---kusumitaviṭapaṃ ditsuṃ svanāyakaṃ prati kopanāyā uktiriyam "he viṭa ! dhūrtta !amuṣya viṭapasya dānayogyā na khalu vayam / kintu asakau asau yā upanāyikā tvāṃ cakṣuṣā pibati surate prītijananāt pratipālayati ca tasyai amu viṭapaṃ dadasva yataḥ sadṛśoryogaśacirāya bhavati / asadṛśostu kṣaṇikakṛt niṣphala ityarthaḥ, sadṛśatvaṃ ca darśitayogārthavaśāt / sāpi viṭapī ayaṃ ca viṭapa iti sādṛśyam /
Locanā:
(lo, au) na khalviti--pibati sarvato niruddhaprasarīkṛtya svāmatrāyattatāyāṃ praveśayati upabhuṅktevā / madanaśarapātakātaraṃ pāti rakṣati / asakāviti karūpataddhitatvena tasyāḥ kutsitatvaṃ prakāśyate / viṭape 'pi viṭaṃ pāti rakṣatīti vyutpattiyogaḥ / tasyāmapyuktaprakāreṇa tathātvamiti dvayoḥ sādṛśyam / evañcānayorviṭapatvena sadṛśayorviṭapayuvayorvā garhitatvena sadṛśayorvā ucito yogo yataḥ tasyaiva viṭapapradānena bhavatīti ubhayathā sambandhaḥ /
********** END OF COMMENTARY **********
tava kitava kimāhitairvṛthā naḥ kṣitiruhapallavapuṣkarṇapūraiḥ /
nanu janaviditairbhavadvyalīkaiściraparipūritameva karṇayugmam" //
************* COMMENTARY ************* Vijñapriyā:
(vi, tha) tava kitaveti---vṛkṣapallavaṃ karṇapūraṃ dadānaṃ nāyakaṃ prati kopanāyāḥ nāyikāyā uktiriyam / he kitava ! dhūrta ! āhataiḥ dattaiḥ kṣitiruhāṇāṃ vṛkṣāṇāṃ pallavarūpaiḥ karṇapūraiḥ mama kiṃ prayojanamityarthaḥ / nanu bhoḥ janaviditaiḥ bhavadvyalīkaiḥ bhavadapakarmabhiḥ mama karṇayugmaṃ ciraparipūritameva / tathā ca yogārthavaśāt bhavadvyalīkameva me karṇapūra ityarthaḥ /
********** END OF COMMENTARY **********
muhurupadasitāvivālinādaivitarasi naḥ kalikāṃ kimarthamenām /
vasatimupagatena dhāmni tasyāḥ śaṭha ! kalireṣa mahāṃstvayādya dattaḥ" //
"iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakesareṇa /
śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca" //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) iti gaditeti---pūrvarṇitanāyikāto 'nyā nāyikā iti gaditavatī satī ruṣā amburuheṇa cakṣuṣā ca taṃ nāyakaṃ jaghāna / kaṣayitacakṣuṣā darśanameva hananam amburuhacakṣuṣordvayoḥ viśeṣaṇamāha---sphuriteti---sphuritaṃ manoharaṃ pakṣmaiva keśaravat yasya tādṛśena cakṣuṣā / sphuritomanoharapakṣmavat keśaro yasya tādṛśena amburuheṇa, tathā śravaṇaparyantaniyamitena cakṣuṣā śravaṇe niyamitena amburuheṇa ubhayatra sthāpanameva niyamanam /
********** END OF COMMENTARY **********
iyaṃ hi vakroktyā paruṣavacanena karṇotpalatāḍanena ca dhīramadhyatādhīramadhyatādhīrapragalbhatābhiḥ saṃkīrṇā / ekamanyatrāpyūhyam /
itarā apyasaṃkhyāstā noktā vistaraśaṅkayā // VisSd_3.88 //
Locanā:
(lo, a) itarā iti asaṃkhyāḥ padminīmṛgyādibhedāt /
********** END OF COMMENTARY **********
tā nāyikāḥ / athāsāmalaṅkārāḥ--
yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ /
Locanā:
(lo, ā) atheti / alaṅkriyate bhūṣyate ebhirityalaṅkārāḥ / sattvaṃ guṇaviśeṣa / tāsāṃ nāyikānamīritā uktāḥ /
********** END OF COMMENTARY **********
alaṅkārāstatra bhāvahāvahelāstrayo 'ṅgajāḥ // VisSd_3.89 //
śobhā kāntiśca dīptiśca mādhuryaṃ ca pragalbhatā /
audārthaṃ dhairyamityete saptaiva syurayatnajāḥ // VisSd_3.90 //
līlā vilāso vicchittirvivvokaḥ kilakiñcitam /
moṭṭāyitaṃ kuṭṭamitaṃ vibhramo lalitaṃ madaḥ // VisSd_3.91 //
vihṛtaṃ tapanaṃ maugdhyaṃ vikṣepaśca kutūhalam /
hasitaṃ cakitaṃ kelirityaṣṭādaśasaṃkhyakāḥ // VisSd_3.92 //
svabhāvajāśca bhāvādyā daśa puṃsāṃ bhavantyapi /
pūrve bhāvādayo dhairyāntā daśa nāyakānāmapi saṃbhavanti / kiṃtu sarve 'pyamī nāyikāśritā eva vicchittiviśeṣaṃ puṣṇānti /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) alaṅkārā iti / śobhakā dharmā ityarthaḥ / aṅgajatvāyatnajatvasvabhāvajatvāni paribhāṣāmātrāṇi natu eṣāṃ parasparavailakṣaṇyamasti / atra bhāvādyāstrayaḥ śobhādyāḥ sapta līlādyā aṣṭādaśa iti aṣṭāviṃśatiḥ / vicchittiviśeṣaṃ bhaṅgīviśeṣam /
********** END OF COMMENTARY **********
tatra bhāvaḥ--
nirvikārātmake citte bhāvaḥ prathamavikriyā // VisSd_3.93 //
Locanā:
(lo, i) nirvikāreti--vikāro madanavikāraḥ /
********** END OF COMMENTARY **********
janmataḥ prabhṛti nirvikāre manasi udbuddhamātro vikāro bhāvaḥ /
yathā--
"sa eva surabhiḥ kālaḥ sa eva malayānilaḥ /
saiveyamabalā kiṃtu mano 'nyadiva dṛśyate" //
atha hāvaḥ--
bhrūnetrādivikāraistu saṃbhogeñchāprakāśakaḥ /
bhāva evālpasaṃlakṣyavikāro hāva ucyate // VisSd_3.94 //
yathā--
"vivṛṇvatī śailasutāpi bhāvamaṅgaiḥ sphuradvālakadambakalpaiḥ /
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena" //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) vivṛṇvatī śailasutāpīti--tapasyato maheśasya samīpe kāmena dhanuṣi āropite pārvalā hāvavarṇanamidam, kvacit tasthāvityanvayaḥ / aṅgairbhāvaṃ vivṛṇvatītyanvayaḥ / bālakadambapuṣpatulyatām aṅgānāṃ pulakena mukhena sācīkṛtā vakrīkṛtā; vakramukhavaiśiṣṭyāt tasyā vakratā /
Locanā:
(lo, ī) vivṛṇvatīti atna hāve 'pi bhāvaviśeṣatvāt bhāvaśabdaprayogaḥ mukhena sācīkṛtā na saṃmukhībhūtetyarthaḥ / paryyastaṃ samantataḥ kṣiptam /
********** END OF COMMENTARY **********
atha helā--
halātyantasamālakṣyavikāraḥ syāt sa eva tu /
sa eva bhāva eva /
yathā--
"taha te jhatti pauttā vahue savvaṅgavibbhamā saalā /
saṃsai amuddhabhāvā hoi ciraṃ jai sahīṇaṃ pi" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) tathā tasyā jhaṭiti pravṛttā vadhvāḥ sarvāṅgavibhramāḥ sakalāḥ /
saṃśayitamugdhabhāvā bhavanti ciraṃ yathā sakhīnāmapi //
iti saṃskṛtam / nāyakaṃ prati nāyikāyāḥ vibhramonmeṣavarṇanamidam / mugdhabhāvo bālyāt mūḍhabhāvaḥ /
********** END OF COMMENTARY **********
atha śobhā--
rūpayauvanalālityabhogādhairaṅgabhūṣaṇam // VisSd_3.95 //
śobhā proktā--
tatra yauvanaśobhā yathā--
"asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pha)rūpayauvaneti---rūpāticaturbhiraṅgabhūṣaṇam aṅgaśobhā / asambhṛtaṃ maṇḍanamiti--sā pārvatī atha anantaraṃ bālyāt paraṃ vayaḥ yauvanaṃ prapede / vayasi rūpakāṇyāha--asambhṛtam iti haritālādi saṃbhārajanitam aṅgayaṣṭermaṇḍanam / madasya mattatāyāḥ kāraṇaṃ hetuḥ / anāsavākhyam āsavasya madirāyā yā ākhyā saṃjñā tadrahitamāsavabhinnamitiyāvat / puṣpabhinnaṃ kāmasya astram aṅgabhūṣaṇam aṅgaśobhā asambhṛtamaṇḍanamiti / athānantaram /
********** END OF COMMENTARY **********
eva manyatrāpi / atha kāntiḥ--
saiva kāntirmanyathāṣyāyitadyutiḥ /
manmathonmaṣeṇātivistīrṇā śobhaiva kāntirucyate / yathā-- "netre khañjanagañjane--" ityatra /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) netre khañjaneti / idamudāharaṇa prarūḍhayauvanāyāḥ praguktam /
********** END OF COMMENTARY **********
atha dīptiḥ--
kāntirevātivistīrṇā dīptirityabhidhīyate // VisSd_3.96 //
yathā mama candrakalānāmanāṭikāyāṃ candrakalāvarṇanam--
"tāruṇyasya vilāsaḥ samadhikalāvaṇyasaṃpado hāsaḥ /
dharaṇitalasyābharaṇaṃ yuvajanamanaso vaśīkaraṇam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) tāruṇyasyeti / etadādīni candrakalāyā viśeṣaṇāni / vilāsahāsayorjanikā ityarthaḥ / śuddhasāropā iyaṃ lakṣaṇā /
********** END OF COMMENTARY **********
atha mādhuryam--
sarvāvasthāviśeṣeṣu mādhuryaṃ ramaṇīyatā /
yathā--
"sarasijamanuviddhaṃ śaivalenāpi ramyaṃ malinamapi himāṃśolarlakṣma lakṣmīṃ tanoti
/
iyamadhikamanojñā valkalenāpi tanvī kimi hi madhuraṇāṃ maṇḍanaṃ nākṛtīnām" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) sarasijamiti--iyaṃ śakuntalā valkalenāpi adhikamanojñā / ato madhurāṇāmākṛtīnāṃ kimiva maṇḍanam, tatra dṛṣṭāntamāha---sarasijamiti--anuviddhaṃ sambaddham / lakṣma kalaṅkaḥ / lakṣmīṃ śobhām /
********** END OF COMMENTARY **********
atha pragalbhatā--
niḥsādhvasatvaṃ prāgalabhyam--
yathā--
"samāśliṣṭāḥ samāśleṣaiścumbitāścumbanairapi /
daṣṭāśca daṃśanaiḥ kāntaṃ dāsīkurvanti yoṣitaḥ" //
athaudāryam--
--audāryaṃ vinayaḥ sadā // VisSd_3.97 //
yathā--
"na brūte paruṣāṃ giraṃ vitanute na bhrayugaṃ bhaṅgaraṃ, nottaṃsaṃ kṣipati kṣitau
śravaṇataḥ sā me sphuṭe 'pyāgasi /
kāntā garbhagṛhe gāvākṣavivaravyāpāritākṣyā bahīḥ sakhyā vaktramabhiprayacchati paraṃ
paryaśruṇī locane" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) na brūte iti / prayāyāścaritaṃ sakhyau kathayata utkiriyam / me mama sphuṭe 'pyāgasi aparādhe s kāntā sakhyā vaktramabhi sakhyā vaktre paryyaśruṇī locane prayacchati / sakhyāḥ kīdṛśayāḥ sāgasaṃ māṃ draṣṭuṃ gavākṣavivaravyāpāritākṣyāḥ / mantu paruṣaṃ ruṣā na brūte ityādi spaṣṭam / kṣitau śravaṇataḥ uttaṃsaṃ kṣipatītyanvayaḥ /
********** END OF COMMENTARY **********
atha dhairyam--
muktātmaślāghanā dhairyaṃ manovṛttiracañcalā /
yathā--jvalatu gagane rātrau rātrāvakhaṇḍakalaḥ śaśī, dahatu madanaḥ, kiṃvā mṛtyoḥ
pareṇa vidhāsyati /
mama tu dayitaḥ ślāghyastāto jananyamalānvayā kulamamalinaṃ na tvevāyaṃ jano na ca
jīvitam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) muktātmaślāghaneti---acañcalā manovṛttiryā muktātmaślāghanā sā dhairyyamiti bhāvaḥ / jvalatu iti gaurikāvivāhe udvejamānāyāstatra saṃmitāyāḥ mālatyā uktiriyam / mama virahoddīpanāya rātrau akhaṇḍakalaḥ śaśī jvalatu / madano 'pi māṃ dahatu / mṛtyoḥ pareṇa karmaṇā kiṃvā tena vidhāsyate / varaṃ mṛtyureva vidhīyate; tathāpi pitṛmātṛkulakalaṅkaṃ na janayiṣyāmi ityabhiprāyeṇāha---mama tviti / atastu mayi mama dayitaḥ drayāyogyo yataḥ khlāghyaḥ niṣkalaṅkaḥ / atastatkalaṅkaṃ na janayiṣyāmītyarthaḥ / evamamalānvayā mama jananyapi dayitetyarthaḥ / natvevāyaṃ jano mādhavaḥ dayito jīvitañca na dayitamityarthaḥ /
********** END OF COMMENTARY **********
atha līlā--
aṅgairveṣairalaṅkāraiḥ premibhirvacanairapi // VisSd_3.98 //
prītiprayojitairlolāṃ priyasyānukṛtiṃ viduḥ /
yathā--mṛṇālavyālavalayā veṇībandhakapardinī /
hāranukāriṇī pātu līlayā pārvatī jagat //
************* COMMENTARY *************
Vijñapriyā:
(vi, la) aṅgairveṣairiti / prītiprayojitairaṅgādibhiḥ prayasyānukṛtiṃ sadṛśācaraṇaṃ līlāṃ vidurityarthaḥ / mṛṇāleti / mṛṇālātmakasarpavalayā / veṇībandhātmakakapardinī pārvatī sarpavalayasya jaṭāvato harasyānukāriṇī jagat pātvityanvayaḥ /
********** END OF COMMENTARY **********
atha vilāsaḥ--
yānasthānāsanādīnāṃ mukhanetrādikarmaṇām // VisSd_3.99 //
viśeṣastu vilāsaḥ syādiṣṭasandarśanādinā /
yathā--
"atrāntare kimapi vāgvibhavātivṛttavaicitryamullasitavibhramamāyatākṣyāḥ /
tadbhūrisāttvikavikāramapāstadhairyamācāryakaṃ vijayi mānmathamāvirāsīt" //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) yānāsaneti / iṣṭasaṃdarśanādinā yānādīnāṃ viśeṣa ityanvayaḥ / yānam gamanam / viśeṣo harṣasūcakaṃ vailakṣaṇyam / atrāntara iti---vakulavīthyām upaviṣṭaṃ mādhavaṃ vilokya gajena yāntyā mālatyā harṣakriyāṃ makarande kathayataḥ mādhavasyoktiriyam / atrāntare pūrvakathitavṛttāntamadhye āyatākṣyā mālatyāstanmayānubhūtam; mānmathamācāryyakaṃ manmathācāryyopadiṣṭakriyā'virāsīdityarthaḥ / kīdṛśaṃ vāg vibhavātikrāntavaicitryaṃ spaṣṭamanyat /
Locanā:
(lo, u) atrāntare iti / manmathasyācāryakamācāryakatvaṃ bhāvaśikṣāviśeṣaḥ / manmathadevārādhanena yaṃ yaṃ bhāvaviśeṣamadhigatavatī taṃ taṃ tatra prakāśitavatītyarthaḥ /
********** END OF COMMENTARY **********
atha vicchattiḥ--
stokāpyākalparacanā vicchittiḥ kāntipoṣakṛt /
yathā--
"svacchāmbhaḥ snapanavidhautamaṅgamoṣṭastāmbūladyutiviśado vilāsinīnām /
vāsastu pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) stokāpīti / kāntipoṣikā stokāpi ākalparacanā alpāpi veśaracanetyarthaḥ / svacchāmbha iti--vilāsinīnāmākalpo veśaḥ kusumeṣuṇā yadi na śūnyaḥ tadā iyānapyastu / sa ka ityatrāha--svaccheti--svacchāmbhasi snapanena vidhautaṃ vikṣālitamaṅgam / oṣṭhaśca tāmbūladyutiviśadaḥ / pratanu sūkṣmaṃ viviktaṃ paricchinnaṃ vāsaśceti /
********** END OF COMMENTARY **********
atha vivvokaḥ--
vivvokastvatigarveṇa vastunīṣṭe 'pyanādaraḥ // VisSd_3.100 //
yathā--
"yāsāṃ satyapi sadguṇānusaraṇo doṣānuvṛttiḥ parā, yāḥ prāṇān varamarpayanti, na punaḥ
sampūrṇadṛṣṭiṃ priye /
atyantābhimate 'pi vastuni vidhiryāsāṃ niṣedhātmaka- stāstrailokyavilakṣaṇaprakṛtayo
vāmāḥ prasidantu te" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) yāsāmiti---satyapi bhāve vāmācaraṇaśīlāsu nāyikāsu anurāgiṇaḥ kasyaciduktiriyam / doṣānuvṛttiḥ doṣārpaṇam / tacca garvāt cāṭuṃ kārayituṃ priyeparaṃ kevalaṃ prāṇān arpayantīti anvayaḥ / na saṃpūrṇadṛṣṭiṃ garvāt kaṭākṣamātram / atyantābhimate vastuni surate /
Locanā:
(lo, ū) atyantābhimate iti--niṣadhātmako vidhiḥ kimanenāsmākam ityādyanādarayuktamevābhimatavastunaḥ aparigraha ityarthaḥ /
********** END OF COMMENTARY **********
atha kilakiñcitam--
smitaśuṣkaruditahasitatrāsakrodhaśramādīnām /
sāṅkaryaṃ kilākiñcitamabhīṣṭatamasaṅgamādijāddharṣāt // VisSd_3.101 //
yathā--
"pāṇirodhamavirodhitavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ /
kāminaḥ sma kurute karabhorurhāri śuṣkaruditaṃ ca sukhe 'pi" //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) pāṇirodhamiti / karabhorūḥ kāminaḥ pāṇirodhādikamavirodhitetyādi viśiṣṭaṃ yathā syāt tathā kurute sma / spaṣṭamanyat /
********** END OF COMMENTARY **********
atha moṭṭāyitam--
tadbhāvabhāvite citte vallabhasya kathādiṣu /
moṭṭāyitamiti prāhuḥ karṇakaṇḍūyanādikam // VisSd_3.102 //
yathā--
"subhaga ! tvatkathārambhe karṇakaṇḍūtilālasā /
ujjṛmbhavanāmbhojā bhinattyaṅgāni sāṅganā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) tad bhāva iti / vallabhasya kathādiṣu prasaṅgeṣu kenāpyārabhyamāṇeṣu tadbhāvabhāvite tadanurāganiṣovite citte sati karṇakaṇaaḍūyanādikaṃ moṭṭāyitamiti prāhuḥ ityarthaḥ / kathāsu ityādipadādiṅgitaparigrahaḥ / kaṇḍūyanādikamityādipadādaṅgabhaṅgīcaraṇabhūmilikhanaparigrahaḥ / subhagetyādi spaṣṭam /
********** END OF COMMENTARY **********
atha kuṭṭamitam--
keśastanādharādīnāṃ grahe harṣe 'pi sambhramāt /
āhuḥ kuṭṭamitaṃ nāma śiraḥ karavidhūnanam // VisSd_3.103 //
yathā--
"pallavopamitisāmyasapakṣaṃ daṣṭavatyadharabimbamabhīṣṭe /
paryakūji sarujeva taruṇyāstāralolavalayena kareṇa" //
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) pallavopamiti iti---abhīṣṭe priye 'dharabimbaṃ daṣṭavati sati arthāt niṣedhārthaṃ dhūyamānena kareṇa paryyakūjītyanvayaḥ / kīdṛśena kareṇa tārasvaralolabalayena / tadutprekṣate--sarujeveti / dharmiṇo 'dharakṣatameva tadavayavasyāpi karasya ruk itibhāvaḥ / adharabimbaṃ kīdṛśām ? upamityarthena sāmyena pallavasapakṣam /
Locanā:
(lo, ṛ) pallaveti / pallavasya upamityā sāmyena sapakṣam / dvayorapi karādharayoḥ pallavastu upamānatvena nirdiśyate /
********** END OF COMMENTARY **********
atha vibhramaḥ--
tvarayā harṣarāgāderdayitāgamanādiṣu /
asthāne vibhramādīnāṃ vinyāso vibhramo mataḥ // VisSd_3.104 //
yathā--
"śrutvāyāntaṃ bahiḥ kāntamasamāptavibhūṣayā /
bhale 'ñjanaṃ dṛśorlākṣā kapole tilakaḥ kṛtaḥ" //
atha lalitam--
sukumāratayāṅgānāṃ vinyāso lalitaṃ bhavet /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) sukumāratayeti---aṅgānāṃ vinyāso vilakṣaṇanyāsaḥ sukumāratayā komalatayā /
********** END OF COMMENTARY **********
yathā--
"gurutarakalanūpurānunādaṃ salalitanatitavāmapādapadmā /
itaradanatilolamādadhānā padamatha manmathamantharaṃ jagāma" //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) gurutaretyādikaṃ narttanakriyāviśeṣaṇam / lalitaṃ sundaram, natu prakṛtalalitabhāvam, nartanasyaiva tattvāt / itarat padam /
********** END OF COMMENTARY **********
atha madaḥ--
mado vikāraḥ saubhagyayauvanādyavalepajaḥ // VisSd_3.105 //
yathā--
"mā garvamudvaha kapolatale cakāsti kāntasvahastalikhitā mama mañjarīti /
anyāpi kiṃ na khalu bhājanamīdṛśīnāṃ vairī na cedbhavati vepathurantarāyaḥ" //
************* COMMENTARY *************
Vijñapriyā: (vi, ga) mado vikāra iti / avalepo garvaḥ / mā garvamiti--anyanāyikāyāḥ patisaubhagyādhīnagarvaṃ sūcayantyāḥ tatsakhyāḥ tat sapatnyāmuktiriyam / he sākhi ! mama kapolatale kāntasvahastalikhitā mañjarī puṣpakalikā cakāsti śobhate iti garva mā udvahaṃ / kathamityata āha--anyāpīti / anyā tava sapatnī mama sakhī kiṃ kapole tanna likhatītyatrāha / vairīti--vepathuratra mañjarīlikhanādhikāraṇamalābho nāyikāyā eva patyurbhāvātiśayadarśanena bhāvodayāt--natu lekhakasya patyuḥ pāṇeḥ, tasya garvitanāyikāvikāratvābhāvāt /
Locanā:
(lo, ṝ) mā garvamiti / vepathuḥ kāntasya hastasambandhī /
********** END OF COMMENTARY **********
atha vihṛtam--
vaktavyakāle 'pyavaco vrīḍayā vihṛtaṃ matam /
yathā--
"dūrāgatena kuśalaṃ pṛṣṭā novāca sā mayā kiñcit /
paryaśruṇī tu nayane tasyāḥ kathayāmbabhūvatuḥ sarvam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) dūrāgateneti / sakhyau sakhyuruktiriyam / mayā kuśalaṃ pṛṣṭetyanvayaḥ sarvamitivirahādhīnaṃ tat tadduḥ khamityarthaḥ /
********** END OF COMMENTARY **********
atha tapanam--
tapanaṃ priyavicchede smaravegotthaceṣṭitam // VisSd_3.106 //
yathā mama--
"śvāsānmuñcati bhūtale viluṭhati, tvanmārgamālokate, darghaṃ roditi, vibhipatya itaḥ
kṣāmāṃ bhujāvallarīm /
kiñca, prāṇasamāna ! kāṅkṣitavatī svapne 'pi te saṅgamaṃ, nidrāṃ vāñchati, na prayacchati
punardagdho vidhistāmapi" //
************* COMMENTARY *************
Vijñapriyā:
(vi ṅa) śvāsān muñcati iti / iyaṃ virahaṇyāśceṣṭāṃ nāyake kathayatyā uktiḥ / he tasyāḥ prāṇasamāna ! tava virahe tava priyā śvāsān muñcatītyādi / kṣāmāṃ kṣīṇaām ceṣṭāntarakathanārthamāha---kiñceti / tāmapi nidrāmapi /
Locanā:
(lo, ḷ) kiñceti / praṇasamāneti priyasya sambodhanam /
********** END OF COMMENTARY **********
atha maugdhyam--
ajñānādiva yā pṛcchā pratītasyāpi vastunaḥ /
vallabhasya puraḥ proktaṃ maugdhyaṃ tattattvavedibhiḥ // VisSd_3.107 //
yathā--
ke drumāste kva vā grāme santi kena praropitāḥ /
nātha ! matkaṅgaṇanyastaṃ yeṣāṃ muktāphalaṃ phalam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) ajñānādiveti---pratītasyāpi vastunaḥ ajñānādiva yā vallabhasya puraḥ pṛcchā ityarthaḥ / ke drumā iti / yeṣāṃ phalaṃ muktāphalamityanvayaḥ /
********** END OF COMMENTARY **********
atha vikṣepaḥ--
bhūṣāṇāmardharacanā mithyā viṣvagavekṣaṇam /
rahasyākhyānamīṣacca vikṣepo dayitāntike // VisSd_3.108 //
yathā--
"dhammillamardhamuktaṃ kalayati tilakaṃ tathāsakalam /
kiñcidvadati rahasyaṃ cakitaṃ viṣvagvilokate tanvī //
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) bhūṣāṇāmiti---viṣvak sarvato vṛthānvekṣaṇamityanvayaḥ / dayikāntike iti sarvatrānvayaḥ / dhammillamiti--saṃyatakeśam, arddhamuktam / tilakamasakalañca tanvī kalayate kurute ityarthaḥ / atra pūrvārddhaṃ nāyakānurāgoddīpakam, parārddhaṃ lajjayā /
********** END OF COMMENTARY **********
atha kutūhalam--
ramyavastusamāloke lolatā syātkutūhalam /
yathā--
"prasādhikālambitamagrapādamākṣipya kāciddravarāgameva /
utsṛṣṭalīlāgatirāgavākṣādalaktakāṅkā padavīṃ tatāna" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) prasādhikālambitamiti---indumatyā svayaṃ vṛtasya ajasya purīpraveśe didṛkṣoḥ striyāḥ kriyāvarṇanamidam / prasādhikayā striyā ālambitam agrapādaṃ padāgram dravarāgamaśuṣkālaktakameva kācit purastrī ākṣipya ākṛṣya utsṛṣṭalīlāgatiḥ tyaktalīlāgatiḥ satī padavīmāgavākṣāt gavākṣaparyyantam alaktakāṅkāṃ tatānetyanvayaḥ /
********** END OF COMMENTARY **********
atha hasitam--
hasitaṃ tu vṛthāhāso yauvanodbhedasambhavaḥ // VisSd_3.109 //
yathā--
"akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ /
nūnaṃ prasūnavāṇo 'syāṃ svarājyamadhitiṣṭhati //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) avasmādeveti---iyaṃ tanvī yat punarakasmādeva jahāsa tena iti pūraṇāduttarārddhānvayaḥ / svārājyaṃ svargarājatvam iyameva svarga iti bhāvaḥ /
********** END OF COMMENTARY **********
atha cakitam--
kuto 'pi dayitasyāgre cakataṃ bhayasambhramaḥ /
yathā--
"trasyantī calaśapharīvighaṭṭitorūrvāmorūratiśayamāpa vibhramasya /
kṣubhyanti prasabhamaho vināpi hetorlīlābhiḥ kimu sati kāraṇo taruṇyaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) kuto 'pīti---dayitasyāgre kuto 'pi hetoḥ bhayasaṃbhramaḥ vyākulatā ityarthaḥ / asyantīti--dayitena saha jalakrīḍhāyāṃ nāyikāyābhayavibhramavarṇanamidam / vāmorūḥ calaśapharībhirvighaṭṭitorūḥ satī trasyantī vibhramasya vilāsasyātiśayamāpa ityanvayaḥ / arthāntaranyāsamāha kṣubhyantīti / aho taruṇyaḥ hetorvināpi līlābhiḥ pratatamatiśayaṃ kṣubhyanti saṃcalanti kāraṇe tu sati kimu ityarthaḥ /
********** END OF COMMENTARY **********
atha keliḥ--
vihāre saha kāntena krīḍitaṃ kolirucyate // VisSd_3.110 //
yathā--
"vyapohituṃ locanato mukhānilairapārayantaṃ kila puṣpajaṃ rajaḥ /
payodhareṇorasi kācidunmanāḥ priyaṃ jaghānonnatapīvarastanī" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) vyapohitumiti---kācidunnatapīvarastanī unmanāḥ kāmodvignamanāḥ priyamurasi pīvarastanena jaghāna / kīdṛsaṃ priyam puṣpajaṃ rajaḥ tasyā locanato mukhanilairvyapohitum apākarttum apārayantam /
********** END OF COMMENTARY **********
atha mugdhākanyayoranurāgeṅgitāni--
dṛṣṭavā darśayati vrīṅāṃ sammukhaṃ naiva paśyati /
pracchannaṃ vā bhramantaṃ vātikrāntaṃ paśyati priyam // VisSd_3.111 //
bahudhā pṛcchyamānāpi mandamandamadhomukhī /
sagadradasvaraṃ kiñcitpriyaṃ prāyeṇa bhāṣate // VisSd_3.112 //
anyaiḥ pravartitāṃ śaśvatsāvadhānā ca tatkathām /
śṛṇotyanyatra dattākṣī priye bālānurāgiṇī // VisSd_3.113 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) mugdhākanyayoranurāgeṅgitāni spaṣṭāni / atha makalanāyikānurāgeṅgitānyāha / saṃvyānaṃ vastram (uttarīyam)
********** END OF COMMENTARY **********
atha sakalānāmapi nāyikānāmanurāgeṅgitāni--
cirāya savidhe sthānaṃ priyasya bahu manyate /
vilocanapathaṃ cāsya na gacchatyanalaṅkṛtā // VisSd_3.114 //
kvāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) vāgādyairityādipadāt tāmbūladānādiparigrahaḥ /
********** END OF COMMENTARY **********
bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam // VisSd_3.115 //
ācchādayati vāgādyaiḥ priyasya paricārakān /
viśvasityasya mitreṣu bahumānaṃ karoti ca // VisSd_3.116 //
sakhīmaghye guṇān brūte svadhanaṃ pradadāti ca /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) svadhanaṃ dadāti ca ityatra yācakāya bhatte iti śeṣaḥ /
********** END OF COMMENTARY **********
supte svapiti duḥkhe 'sya duḥkhaṃ dhatte sukhe sukham // VisSd_3.117 //
sthitā dṛṣṭipathe śaśvatpriye paśyati dūrataḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) priye dūrataḥ paśyati sati iti śaśvat vāramvāram asya dṛṣṭipathe sthitā bhavatīti śeṣaḥ /
Locanā:
(lo, e) sthiteti / priyasya dṛṣṭipathe sthitā tasmin dūrataḥ paśyati sati / mugdhasvaravikārādiyuktaparijanābhāṣaṇādīni svādharadaśanaparyyantāni karmmāṇi karoti ityarthaḥ / yadi ca priyasya kathāṃ kathayati tadādhomukhī satī kathayati / ********** END OF COMMENTARY **********
ābhāṣate parijanaṃ sammukhaṃ smarivikriyam // VisSd_3.118 //
yatkiñcidapi saṃvīkṣya kurute hasitaṃ mudhā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) samugdhasvaravikriyaṃ madhurasvaravikāraṃ yathā syāttathā /
********** END OF COMMENTARY **********
karṇakaṇḍūyanaṃ tadvatkabarīmokṣasaṃyamau // VisSd_3.119 //
jṛmbhate sphoṭayatyaṅgaṃ bālamāśliṣya cumbati /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) sphoṭayati līlayā bhaṅgurayati / bālacumbanaṃ patisammukhe /
********** END OF COMMENTARY **********
bhāle tathā vayasyāyā racayettilakakriyām // VisSd_3.120 //
aṅguṣṭhāgreṇa likhati sakaṭākṣaṃ nirīkṣate /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) sakaṭākṣamiti / pūrvaṃ kaṭākṣapūrvakahāsoktiḥ; idānīṃ kaṭākṣamatrasya iti bhedraḥ /
********** END OF COMMENTARY **********
daśati svādharaṃ cāpi brūte priyamadhomukhī // VisSd_3.121 //
na muñcati ca taṃ deśaṃ nāyako yatra dṛśyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) adharadaṃśanamapi līlāviśeṣaḥ /
********** END OF COMMENTARY **********
āgacchati gṛhaṃ tasya kāryavyājena kenacit // VisSd_3.122 //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) āgacchati gṛhaṃ tasyeti bhinnagṛhasthitasya ityarthaḥ /
********** END OF COMMENTARY **********
dattaṃ kimapi kāntena dhṛtvāṅge muhurīkṣate /
Locanā:
(lo, ai) dattamiti / kimapi tucchamapi vastu /
********** END OF COMMENTARY **********
nityaṃ haṣyati tadyoge viyoge malinā kṛśā // VisSd_3.123 //
manyate bahu tacchīlaṃ tatpriyaṃ manyate priyam /
prārthayatyalpamūlyāni suptā na parivartate // VisSd_3.124 //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) prārthayatyalpamūlānīti--bahumūlyaprārthane tadaprītibhayamityarthaḥ /
********** END OF COMMENTARY **********
vikārān sāttvikānasya sammukhī nādhigacchati /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) sammukhaṃ nādhigacchati kintu pārśvasthā eva ityarthaḥ /
********** END OF COMMENTARY **********
bhāṣate sūnṛtaṃ snigdhāmanuraktā nitambinī // VisSd_3.125 //
eteṣvadhikalajjāni ceṣṭitāni navastriyāḥ /
Locanā:
(lo, o) eteṣu anurāgeṅgiteṣu madhye /
********** END OF COMMENTARY **********
madhyavrīḍāni madhyāyāḥ straṃsamānatrapāṇi tu // VisSd_3.126 //
ānyastriyāḥ pragalbhāyāstathā syurvārayoṣitaḥ /
diṅmātraṃ yathā--
"antikagatamapi māmiyamavalokayatīva inta ! dṛṣṭvāpi /
sarasanakhakṣatalakṣitamāviṣkurute bhujāmūlam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) antikagatamapīti / sakhyau sakyuruktiriyam / hanta harṣe dṛṣṭvāpi iyaṃ priyāntikagatamapi mām alokayantīva apaśyantīva sarasanakhakṣatena lakṣitaṃ cihnitaṃ bhujāmūlaṃ bāhumūlam āviṣkuruta ityarthaḥ /
********** END OF COMMENTARY **********
tathā--
lekhyaprasthāpanaiḥ snigdhairvokṣitairmṛdubhāṣitaiḥ // VisSd_3.127 //
dūtīsampreṣaṇairnāryā bhāvābhivyaktiriṣyate /
dūtyaśca--
dūtyaḥ sakhī naṭī dāsī dhātreyī prativeśinī // VisSd_3.128 //
bālā pravrajitā kārūḥ śilpinyādyaḥ svayaṃ tathā / kārū rajakīprabhṛtiḥ / śilpinī citrakārādistrī / ādiśabdāttāmbūlikagāndhikastrīprabhṛtayaḥ / tatra sakhī yathā-- "śvāsānmuñcati--" ityādi /
svayaṃdūtī yathā mama--
"panthia piāsio via lacchīasi jāsi tā kimaṇṇatto /
ṇa maṇaṃ vi vārao idha atthi dhare ghaṇarasaṃ piantāṇaṃ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) svayaṃ tatheti svayamapi dūtī /
panthia iti /
pathika ! pipāsuriva lakṣyase yāsi tat kimanyatra /
na manāgapi vāraka ihāsti gṛhe ghanarasaṃ pibatām //
iti saṃskṛtam manāk alpaḥ / ghanarasam jalam / vyaṅgyārthastu tvaṃ pipāsū rasasvādecchuḥ / ghanarasaṃ sukhena nihitaṃ śṛṅgārarasaṃ pibatām āsvādayatām / vārako 'lpo 'pi nāstītyarthaḥ /
Locanā:
(lo, au) panthia iti /
pathika ! pipāsuriva lakṣyase yāsi tat kimanyatra /
na manāgapi vāraka ihāsti gṛhe ghanarasaṃ pibatām //
ghanarasaṃ jalam / vyaṅgyārthaśca ghanarasāṃ māmanibāritamupabhuṅkṣva /
********** END OF COMMENTARY **********
etāśca nāyikāviṣaye nāyakānāmapi dūtyo bhavanti /
dūtīguṇānāha--
kalākauślamutsāho bhaktiścittajñatā smṛtiḥ // VisSd_3.129 //
mādhuryaṃ narmavijñānaṃ vāgmitā ceta tadguṇāḥ /
eta api yathaicityāduttamādhamamadhyamāḥ // VisSd_3.130 //
etādūtyaḥ / atha pratināyakaḥ--
dhīroddhataḥ pāpakārī vyasanī pratināyakaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) pratināyaka iti vīraraudrarasayorityarthaḥ /
********** END OF COMMENTARY **********
yathā rāmasya rāvaṇaḥ / atheddīpanavibhāvāḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) itthamālambanavibhāvapradarśanaṃ samāpya uddīpanavibhāvamāha--atheti /
Locanā:
(lo, a) evaṃ saparikaraṃ vibhāvasya ālambanākhyaṃ bhedaṃ nirūpya uddīpanākhyaṃ bhedaṃ nirūpayannāha--athorddāpanetyādi /
********** END OF COMMENTARY **********
uddīpanavibhāvāste rasamuddīpayanti ye // VisSd_3.131 //
te ca--
ālambanasya ceṣṭādyā deśakālādayastathā /
ceṣṭādyā ityādyaśabdādrūpabhāṣaṇādayaḥ / kālādītyādiśabdāccandracandanakokilālāpabhramarajhaṃkārādayaḥ /
tatra candrodayo yathā mama--
"karamudayamahīdharastanāgre galitatamaḥ paṭalaṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumbatyayamamareśadiśo mukhaṃ sudhāṃśuḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) karamudayamahīdhareti---ayaṃ sudhāṃśuḥ amareśasya indrasya diśaḥ prācyāḥ mukhaṃ vicumbati / kiṃ kṛtvā galitaṃ tamaḥ paṭalarūpam aṃśukaṃ yasmāt tādṛśe udayamahīdhararūpasya stanasyāgre karaṃ raśmimeva karaṃ niveśya /
yadyapyatra candro nāyaka eva na uddīpanavibhāvaḥ /
tathāpi candradiśornāyakanāyikayorvṛttāntadarśanāt uddīptasya vaktṛśṛṅgārasya candra
uddṛpakaḥ /
sphuṭamudāharaṇantu--- karpūradhūladhavaladyutipūradhauta-- diṅmaṇḍale śiśirarociṣi
tasya yūnaḥ /
līlāśiroṃ'śukaniveśaviśeṣakḷpti-- vyaktastanonnatirabhūnnayanāvanau sā //
iti
Locanā:
(lo, ā) karamudayeti-karaṃ kiraṇaṃ hastaśca kumudānām īkṣaṇaṃ darśanaṃ pakṣe kumudameva īkṣaṇaṃ cakṣuryatra / evaṃvidhaḥ candraḥ prakaraṇasthaṃ śṛṅgārādirasamuddīpayati /
********** END OF COMMENTARY **********
yo yasya rasamyoddīpanavibhāvaḥ sa tatsvarūpavarṇane vakṣyate / athānubhāvāḥ-- udbuddhaṃ kāraṇaiḥ svaibahirbhāvaṃ prakāśayan // VisSd_3.132 //
loke yaḥ kāryarūpaḥ so 'nubhāvaḥ kāvyanāṭyayoḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) itthaṃ vibhāvān samāpya anubhāvānāha / atha anubhāvā iti / udbuddhamiti / svaiḥ svaiḥ kāraṇaiḥ udbuddhaṃ bhāvaṃ ratyādikaṃ bahiḥ prakāśayan ityarthaḥ / bahirdṛṣṭaḥ san ratyādibhāvaṃ sāmājike prakāśayannityarthaḥ /
Locanā:
(lo, i) uddeśakamaprāptamanubhāvaṃ nirūpayitumavatārayati / atheti---udbuddhamiti rāmādervāsanāntarlonasya ratyādibhāvanasya udvodhaṃ bahiḥ prakaṭayannityarthaḥ /
********** END OF COMMENTARY **********
yaḥ khalu loke sītādicandrādibhiḥ svaiḥ svairālambanoddīpanakāraṇe rāmāderantarudbuddhaṃ ratyādikaṃ bahiḥ prakāśayan kāryamityucyate, sa kāvyanāṭyayoḥ punaranubhāvaḥ / kaḥ punarasāvityāha--
uktāḥ strīṇāmalaṅkārā aṅgajāśca svabhāvajāḥ // VisSd_3.133 //
tadrūpāḥ sāttvikā bhāvāstathā ceṣṭāḥ parā api /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) uktāḥ strīṇamiti---aṅgajāḥ svābhāvikāśca ye strīṇāmaṣṭāviṃśatiralaṅkārāḥ sāttvikā uktāḥ tathā aparā api tāsāṃ puṃsāṃ vā yāḥ ceṣṭāḥ vakṣyamāṇāstāḥ sarvāḥ sāttvikāstadrūpā anubhāvarūpā ityarthaḥ /
Locanā:
********** END OF COMMENTARY **********
tadrūpā anubhāvasvarūpāḥ / tatra yo yasya rasasyānubhāvaḥ sa tatsvarūpavarṇane vakṣyate / tatra sāttvikāḥ--
vikārāḥ sattvasaṃbhūtāḥ sāttvikāḥ parikīrtitāḥ // VisSd_3.134 //
sattvaṃ nāma svātmaviśrāmaprakāśakārī kaścanāntaro dharmaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) ātmaviśrameti---rajastamo 'dhīnavikārarāhityena ātmanaḥ sthitiḥ viśrāmaḥ / tat prakāśaḥ tadutpattistatkārītyarthaḥ /
Locanā:
(lo, ī) kaścanāntaro dharmmaḥ saca paragataduḥ khaharṣādibhāvanāyāmatyantānukūlāntaḥ karaṇatvam / tasya ca samāhitamanastvena rāghavādi samānadāntaratvam /
********** END OF COMMENTARY **********
sattvamātrodbhavatvātte bhinnā aṣyanubhāvataḥ /
"gobalīvarddanyayena" iti śeṣaḥ / ke ta ityāha--
stambhaḥ svedo 'tha lomāñcaḥ svarabhaṅgo 'tha vepathuḥ // VisSd_3.135 //
vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) te bhinnā iti---loke yaḥ kāryarūpaḥ so 'nubhāva ityanena ratyādeḥ kāryamātrasyaivānubhāvatvabhuktam / uktasātvikabhāvānāmapi tatkāryakṛt anubhāvato bhinnā ityarthaḥ / nanu kiṃ tarhi sāttvikena pṛthagupādānamityata āha---gobalīvardeti / gotvena prāptasyāpi balīvardasyaiva kāryatvena prāptanāmipi sāttvikānāṃ prāśastyārthaṃ pṛthagupādānamityarthaḥ / praśāstyañca anyakāryāpekṣayā ratyādiprakarṣabodhakatvarūpaṃ prādhānyam / tathā aparā api sāttvikā iti yaduktaṃ tān pṛcchati / ke te ityaṣṭāviti---ityaṣṭāvapītyarthaḥ /
Locanā:
(lo, u) gobalīvarddanyāyena tu svarūpeṇa /
********** END OF COMMENTARY **********
tatra--
stambhaśceṣṭāpratīghāto bhaharṣāmayādibhiḥ // VisSd_3.136 //
vapurjalodramaḥ svedo ratigharmaśramādibhiḥ /
harṣādbhutabhayādibhyo romāñco romavikriyā // VisSd_3.137 //
madasaṃmadapīḍādyairvaisvaryaṃ gadradaṃ viduḥ /
rāgadveṣaśraṇādibhyaḥ kampo gātrasya vepathuḥ // VisSd_3.138 //
viṣādamadaroṣādyairvarṇānyatvaṃ vivarṇatā /
aśru netrodravaṃ vāri krodhaduḥkhapraharṣajam // VisSd_3.139 //
pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) āmayādibhirityatra āmayo rogaḥ ādipadāt śokaparigrahaḥ / itidharmmetyatra gharmma ātapaḥ, ādipadāt jvaraparigrahaḥ bhayādibhya ityatra ādipadāt śītaparigrahaḥ / madasaṃmadetyatra mado mattatā sammado harṣaḥ / pīḍādyairityādipadāt atyantaruditaparigrahaḥ / ceṣṭājñānayornirākṛtiranutpādaḥ /
Locanā:
(lo, ū) sammado harṣaḥ / ceṣṭājñānayornirākṛtirabhāvaḥ /
********** END OF COMMENTARY **********
yathā mama--tanusparśādasyā daramukulite hanta ! nayane udañcadromāñcaṃ vrajati jaḍatāmaṅgamakhilam
/
kapolau gharmārdrai dhruvamuparatāśeṣaviṣayaṃ manaḥ sāndrānandaṃ spṛśati jhaṭiti brahma
paramam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) tanusparśādasyā iti / asyā nāyikāyāstanusparśānnayanamukulādikapolagharmmāntā jātā ityarthaḥ / ato dhruvaṃ niścitam uparatāśeṣaviṣayaṃ tyaktasamastaviṣayaṃ manaḥ paramaṃ brahma jhaṭiti spṛśatītyarthaḥ / atra puso romāñcādayastrayaḥ sāttvikāḥ /
********** END OF COMMENTARY **********
evamanyat / atha vyabhicāriṇaḥ--
viśeṣādābhimukhyena caraṇādvyabhicāriṇaḥ /
sthāyinyunmagnanirmagnāstrayastriṃśacca tadbhidāḥ // VisSd_3.140 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) sthāyinyunmagna iti---sthāyini ratyādau ābhimukhyena ityanvayaḥ ābhimukhyañca āsvādaviśeṣavyañjane sahāyatvam / kecittu cittaparaṃ sthāyipadam / tatra unmagnetyādirartha ityāhuḥ /
Locanā:
(lo, ṛ) atha vyabhicāriṇaḥ uddeśakamapraptyā iti śeṣaḥ / ityādau tu lavaṇākaraprāye nirvedādayo budbudprāyāḥ / te tryadhikatniṃśatprakārā vyabhicāriṇa ityarthaḥ /
********** END OF COMMENTARY **********
sthiratayā vartamāne hi ratyādau nirvedādayaḥ prādurbhāvatirobhāvābhyāmābhimukhyena caraṇād vyabhicāriṇaḥ kathyante / ke ta ityāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) unmagnetyādayo vyākhyāyante---sthiratayeti / prādurbhāvetyunmagnatāyāstirobhāveti nirmagnatāyāḥ vyākhyā / prādurbhāvatirobhāvau cotpattivināśau eva; na tu prakāśāprakāśau / maraṇādestathātvābhāvāt /
********** END OF COMMENTARY **********
nirvedāvegadainyaśramamadajaḍatā augryamohau vibodhaḥ svaṣnāpasmāragarvā maraṇamalasatāmarṣanidrāvahitthāḥ
/
autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisatrāsalajjā harṣāsūyāviṣādāḥ sadhūticapalatā
glānicintāvitarkāḥ // VisSd_3.141 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) smṛtimatisahitā ityasya viṣādā ityasyānvayaḥ / sāhityañca uktāveva natu eṣāṃ parasparasāhityam / ekaikasya tathātvāt /
Locanā:
(lo, ṝ) ke kimākhyāḥ ? ete ca nirvedādayo vitarkāntā bhāvā uddeśatastrayatriṃśaduktāḥ / anyāḥ cittasya vṛttaya eṣāmeva vakṣyamāṇavibhāvānubhāvarūpatayā eṣvevāntarbhavitumarhantīlyarthaḥ /
********** END OF COMMENTARY **********
tatra nirvedaḥ--
tattvajñānāpadīrṣyādernirvedaḥ svāvamānanam /
dainyacintāśruniḥ śvāsavaivarṇyocchavasitādikṛt // VisSd_3.142 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) tattvajñāneti---tattvajñānāpadīrṣyāderiti ādipadāt yogābhyāsapravṛtteśca svasyāvamānanamityarthaḥ /
********** END OF COMMENTARY **********
tattvajñānānnirvedo yathā--
Locanā:
(lo, ḷ) tattveti---ayamarthaḥ / nirvedākhyasaṃcāribhāvasya svasyātmano 'vamānasvarūpam / saca tatvajñānādervibhāvādutpadyate / dainyādikamanubhāvaṃ karoti / ucchvāso niśvāsa eva muhurutkaṭatayā upalabdhaḥ / evameṣāñca sarveṣāmapi vyabhicāriṇāṃ svarūpakathanaprastāve vibhāvānubhāvayoḥ kathanaṃ vakṣyamāṇasvaśabdavācyatvadoṣarītyā mahākavibhistadradvāreṇa nirdeśenāpi mahākāvyeṣu svapratipattyartham / kiṃcaivaṃ svarūpapritijñānamapi atisugamaṃ bhavatītyāśayaḥ /
********** END OF COMMENTARY **********
"mṛtkumbhavālukārandhrapidhānaracanārthinā /
dakṣiṇāvartaśaṅkho 'yaṃ hanta ! cūrṇokṛto mayā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) mṛtkumbheti sugamam / anenānyāpadeśena aihikasvalpaduḥ khanivāraṇāya kukarma kurvatā mayādhamena pāratrikātyantasukhaṃ vināśitamiti labhyate / atra ca svasya kukarmakāritvena nindā svāvamānanameva /
Locanā: (lo, e) mṛtkumbheti / atra tucchasaṃsārabhogapravaṇatayā niḥ śreyasasādhanasamartho 'yaṃ deho mayā nāśitaḥ / tan māṃ dhigiti svāvamānanam /
********** END OF COMMENTARY **********
athāvegaḥ--
āvegaḥ saṃbhramastatra varṣaje piṇḍitāṅgatā /
utpātaje straratatāṅge, dhūmādyākulatāgnije // VisSd_3.143 //
rājavidravajādestu śastranāgādiyojanam /
gajādeḥ stambhakampādi, pāṃsvādyākulatānilāt // VisSd_3.144 //
iṣṭāddharṣāḥ, śuco 'niṣṭājjñeyāścānye yathāyatham /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) āvega iti / atarkitavastūpasthityā vyākulatā saṃbhramaḥ / vibhinnakāraṇajanyasya tasya kāryāṇi vibhinnānyāha / varṣajeti / varṣaje tasmin sati piṇḍitāṅgatā bhavatītyarthaḥ /
Locanā:
(lo, ai) varṣaje vṛṣṭibhave strastatā anāyattatayā stabdhatā / śastraiḥ śarādibhiḥ, nāgairgajaiścamiyojanaṃ samantādākramaṇam / anye etajjanitā lokaprasiddhāḥ śreṣṭā ityarthaḥ /
********** END OF COMMENTARY **********
tatra śatrujo yathā--
"arghyamarghyamiti vādinaṃ nṛpaṃ so 'navekṣya bharatāgrajo yataḥ /
kṣatrakopadahanārciṣaṃ tataḥ sandhe dṛśamudagratārakam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) aryyamarghyamiti rāmasya śatrubhāvena upasthitaṃ paraśurāmaṃ dṛṣṭavā daśarathasya saṃbhramāduktiḥ / prathamacaraṇaṃ kathayantaṃ daśarathamanādṛtya bhatāgrajo rāmaḥ yato yasyāṃ diśi varttate tatrodagratārakāṃ dṛśaṃ saṃdadhe sannihitavān / kīdṛśīṃ dṛśa kṣatrakopadahanasyārcciḥ svarūpām / atra vidrāvaṇāderityādipadagrāhyamunijanye saṃbhrame sati arghyānayanāditvam /
Locanā:
(lo, o) ardhyamityatra prathamapāde evāvegaḥ /
********** END OF COMMENTARY **********
evamanyadūhyam / atha dainyam--
daurgatyādyairanaujasyaṃ dainyaṃ malinatādikṛt // VisSd_3.145 //
Locanā:
(lo, au) dairgatyaṃ dāridryam / anaujasyam ojo hāniḥ /
********** END OF COMMENTARY **********
yathā--
"vṛddho 'ndhaḥ patireṣa mañcakagataḥ, sthūṇāvaśeṣaṃ gṛhaṃ, kālo 'bhyarṇajalāgamaḥ
kuśalinī vatsasya vārtāpi no /
yatnātsañcitatailabindughaṭikā bhagneti paryākulā dṛṣṭvā garbhabharālasaṃ nijabadhūṃ
śvaśrūściraṃ roditi" //
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) daurgatyādyairityādi / ādyapadāt iṣṭālābhena cintayā ca / anaujasyaṃ durbalatā / vṛddho 'ndha iti---vṛddhāndhadaridrabharttṛkāyāḥ proṣitaputrāyāḥ tailaghaṭikābhaṅgena rodanasya varṇanamidam / sthūṇāstambhaḥ uparipaṭalabhaṅgena tadavaśeṣatā / vatsasya putrasya proṣitasya / tailabindurnatu bahutailam, tacca vadhūprasavārthaṃ sañcitam /
********** END OF COMMENTARY **********
atha śramaḥ--
khedo ratyadhvagatyādeḥ śvāsanidrādikṛcchramaḥ /
yathā-- "sadyaḥ purīparisare 'pi śirīṣamṛdvī sītā javātrtricaturāṇi padāni gatvā /
Locanā:
(lo, a) trīṇi ca caturāṇi ca tricaturāṇi /
********** END OF COMMENTARY **********
gantavyamasti kiyadityasakṛdbruvāṇā rāmāśruṇaḥ kṛtavatī prathamāvatāram" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) sadyaḥ purīti---vanavāse calitāyāḥ sītāyāḥ purīvahireva varṇanamidam / parisareṣu samīpeṣu / prathamāvatāramiti / sītāharaṇe tūttarottaraṃ bahvaśrupātaḥ syāt /
********** END OF COMMENTARY **********
atha madaḥ--
saṃmohānandasaṃbhedo mado madyopayogajaḥ // VisSd_3.146 //
amunā cottamaḥ śete madhyo hasati gāyati /
adhamaprakṛtiścāpi paruṣaṃ vakti roditi // VisSd_3.147 //
yathā--
"prātibhaṃ trisarakeṇa gatānāṃ vakravākyāracanāmaṇīyaḥ /
gūḍhasūcitarahasyasahāsaḥ subhruvāṃ pravavṛte parihāsaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) sammohānandeti---prakṛtabuddhito 'nyādṛśabuddhiḥ sammohaḥ / sambhedo milanam / amuneti---amunā madena uttamādayo madyapātāraḥ / prātibhamiti trisarakaṃ madhumadirā tena pratibhaṃ pratibhāsamūhaṃ gatānāṃ subhruvāṃ parihāsaḥ pravavṛte / gūḍhasūcitarahasyavṛttāntaścāsau sahasaśca iti vigrahaḥ / atra pratibhāsamūhaprāptyā vakravākyena madhumadyopayogavaśāt prakṛtabuddhyādṛśabuddhiḥ parihāsahāsābhyāṃ cānandaḥ /
Locanā:
(lo, ā) sammohānandayoḥ saṃbhedo miśraṇaḥ / pratibhā eva prātibham / trividhaḥ sarako madhu "gauḍī mādhvī paiṣṭī'; ca /
********** END OF COMMENTARY **********
atha jaḍatā--
apratipattirjaḍatā syādiṣṭāniṣṭadarśanaśrutibhiḥ /
animiṣanayananirīkṣaṇatūṣṇīṃbhāvādayastatra // VisSd_3.148 //
yathā mama kuvalayāśvacarite prākṛtakāvye--
"ṇavaria taṃ juajualaṃ aṇṇoṇṇaṃ ṇihidasajalamantharadiṭiṃṭha /
ālekkhaopitrtraṃ via khaṇamettaṃ tattha saṃṭṭhiaṃ muasaṇṇāṃ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) ṇavari tamiti--- kevalaṃ tadyuvayugalamanyo 'nyanihitasajalamantharadṛṣṭi
/
ālekhyārpitamiva kṣaṇamātraṃ tatra sthitamāsannakam //
iti saṃskṛtam / cirapravāsāgatapatigṛhasthitapatnīrūpaṃ tadyuvayugalaṃ ca kevalamālekhyārpitabhiva kṣaṇamātramāsannakaṃ tatra sthitamityarthaḥ / cirapravāsāgatapatigṛhasthitapatnirūpaṃ tat yuvayugalam / navariśabdaḥ kevale deśī / kīdṛśam anyo 'nyanihitasajalamantharadṛṣṭi / atreṣṭadarśanājjaḍatā /
Locanā:
(lo, i) ṇavarīti--anantaraṃ tat yuvayugalamanyonyanikṣiptasajalamantharadṛṣṭi / ālekhyārpitabhiva kṣaṇamātraṃ sthitama uktasaṃjñam / yuvā ca yuvatiśca yuvānau tayoryugalam / atreṣṭadarśanāt jaḍatā / evama
********** END OF COMMENTARY **********
athogratā--
śauryāparādhādibhavaṃ bhaveccaṇḍatvamugratā /
tatra svedaśiraḥ kampatarjanātāḍanādayaḥ // VisSd_3.149 //
yathā--
"praṇayisakhīsalīlaparihāsarasādhigata- rlalitaśirīṣapuṣpahananairapi tāmyati yat
/
vapuṣi vadhāya tatra tava śastramupakṣipataḥ patatu śirasyakāṇḍayamadaṇḍa ivaiṣa bhujaḥ"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) mālatīṃ chettumudyatamaghoraghaṇṭaṃ prati mādhavasyoktiriyam / yadasyā mālatyā vapuḥ praṇayinīnāṃ sakhīnāṃ sīlapārahāsarasenādhigatairlalitaśirīṣapuṣpahananairapi tāmyati / atra vapuṣi vadhāya śastramupakṣipatastava śirasi mama eṣa bhujo 'kāṇḍayamadaṇḍa iva patatu ityarthaḥ / akāṇḍa ākasmikaḥ / atra mādhavasya śauryam aghoraghaṇṭasyāparādhaḥ / caṇḍatvaṃ mādhavasya /
********** END OF COMMENTARY **********
atha mohaḥ--
moho vicittatā bhītiduḥ khāvegānucintataiḥ /
mūrcchanājñānapatanabhramaṇādarśanādikṛt // VisSd_3.150 //
yathā-- "tivrābhiṣaṅgaprabhaveṇa vṛttiṃ mohena saṃstambhayatendriyāṇām ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratirbabhūva" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) moha iti / vicittatā viṣayāt vigatacittatā jñānalopa iti yāvat / tīvrābhiṣaṅgeti--hareṇa dagdhe kāmadeve ratirmohena jñānalopāt kṣaṇaṃ kṛto
pakāreva babhuva / upakāraṃ darśayati---ujñāneti / mohena kīdṛśena tīvreṇābhiṣaṅgeṇa āpadā (patimṛnyunā ) jānitena / punaḥ kīdṛśena / indriyāṇāṃ vṛttiṃ grāhakatāṃ saṃstambhayatā pratibaghnatā /
Locanā:
(lo, ī) tīvrati / abhaiṣaṅgaḥ parābhavaḥ /
********** END OF COMMENTARY **********
atha vibodhaḥ--
nidrāpagamahetubhyo vibodhaścetanāgamaḥ /
jambhāṅgabhaṅganayanamīlanāṅgāvalokakṛt // VisSd_3.151 //
yathā--
"ciraratiparikhedaprāptanidrāsukhānāṃ caramamapi śayitvā pūrvameva prabuddhāḥ /
aparicalitagātrāḥ kurvate na priyāṇāmaśithilabhujacakrāśleṣabhedaṃ taruṇyaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) ciraratiparikhedeti / taruṇyaḥ caramaṃ nāyakaśayanataḥ paścād śayitvā tajjāgaraṇāt pūrvameva prabuddhāpyaparicalitagātrāḥ satyaḥ priyāṇāmaśithilabhujacakrasya āśleṣabhaṅgaṃ na kurvate ityarthaḥ / atra vibodhaḥ vācya eva /
********** END OF COMMENTARY **********
atha svapnaḥ--
svapno nidrāmupetasya viṣayānubhavastu yaḥ /
kopāvegabhayaglānisukhaduḥ khādikārakaḥ // VisSd_3.152 //
yathā--
"māmākāśapraṇihitabhujaṃ nirdayāśleṣahetor- labdhāyāste kathamapi mayā svapnasandarśanena
/
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlāstarukisalayeṣvaśruleśāḥ
patanti" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) māmākāśeti / meghadvārā yakṣasya priyāyāṃ svapravṛttinivedanamidam / vapnasaṃdarśaneṣu tava nirdayāśleṣahetorākāśapraṇihitabhujaṃ māṃ paśyantīnāṃ sthalīdevatānāṃ muktātulyasthūlā aśrubindavo bahaśaḥ tarukisalayeṣu na patanti na / api tu patantyeva ityarthaḥ /
********** END OF COMMENTARY **********
athāpasmāraḥ--
manaḥkṣepastvapasmārā grahādyāveśanādijaḥ /
bhūpātakampaprasvedaphenalālādikārakaḥ // VisSd_3.153 //
"āśliṣṭabhūmiṃ rasitāramuccairloladbhujākārabṛhattaraṅgam /
phenāyamānaṃ patimāpagānāmasāvapasmāriṇamāśaśaṅke" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) āśliṣṭabhūmimiti--asau kṛṣṇa āpagānāṃ nadīnāṃ patiṃ samudram apasmāriṇam āśaśaṅke / apasmāridharmmānāha---āśliṣṭetyādi / apasmārī api bhūmau patati / atra samudre āropyamāṇaḥ puruṣe smaryyamāṇaḥ apasmāraḥ /
********** END OF COMMENTARY **********
atha garvaḥ--
garvo madaḥ prabhāvaśrīrvidyāsatkulatādijaḥ /
avajñāsavilāsāṅgadarśanāvinayādikṛt // VisSd_3.154 //
tatra śauryagarvo yathā--
"dhṛtāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
yadvā na siddhamastreṇa mama tatkena sādhyatām" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) garva iti / avajñā parasmin savilāsāṅgamātmanaḥ / dhṛtetyādikaṃspaṣṭam /
********** END OF COMMENTARY **********
atha maraṇam--
śarādyairmaraṇaṃ jīvatyāgo 'ṅgapatanādikṛt /
yathā--
"rāmamanmathaśareṇa tāḍitā duḥ sahena hṛdaye niśācarī /
gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) śarādyairiti / īdṛśaṃ maraṇaṃ na vyabhicāribhāvaḥ / kintu maraṇamātrakathanamidam / rāmamanmathetyādikamapi maraṇamātrasyaiva udāharaṇam / vyabhicāribhāvarūpamaraṇantu jātaprāyameva varṇanīyam, natu jātamityagre vakṣyate / rāmamanmatheti--sā niśācarī tāḍakaiva niśācarī abhisārikā jīviteśasya yamasya jīviteśasya prāṇanāthasya upanāyakasya vasatiṃ jagāma / kīdṛśī rāma eva manmathastasya mārakaḥ tasya śara eva kāmoddīpakaḥ śaraḥ tena hṛdayena tāḍitā / punaḥ kīdṛśī durgandhavat rudhirameva sugandhidravyaviśiṣṭaṃ raktacandanaṃ tena ukṣitā /
Locanā:
(lo, u) rāmeti / jīviteśo yamaḥ prāṇeśvaraśca /
********** END OF COMMENTARY **********
athālasyam --
ālasyaṃ śramagarbhādyair jāḍyaṃ jambhāsitādikṛt // VisSd_3.155 //
yathā--
"na tathā bhūṣayatyaṅga na tathā bhāṣate sakhīm /
jṛmbhate muhurāsīnā bālā garbhabharālasā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) jṛmbhāsmitaṃ jṛmbhāyuktahāsaḥ / na tathetyādi sugamam /
********** END OF COMMENTARY **********
athāmarṣaḥ--
nindākṣepāpamānāderamarṣo 'bhiniviṣṭatā /
netrarāgaśiraḥ kampabhrūbhaṅgottarjanādikṛt // VisSd_3.156 //
yathā--prāyaścitaṃ cariṣyāmi pūjyānāṃ vo vyatikramāt /
na tveva dūṣayiṣyāmi śastragrahamahāvratam //
atha nidrā--
cetaḥ saṃmīlanaṃ nidrā śramalkamamadādijā /
jṛmbhākṣimīlanocchvāsagātrabhaṅgādikāraṇam // VisSd_3.157 //
yathā--
"sārthakānarthakapadaṃ bruvatī mantharākṣaram /
nidrārdhamīlitākṣī sā likhitevāsti me hṛdi" //
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) sārthaketi / kāñcit nidrāṇāṃ priyāṃ smarata uktiriyam /
********** END OF COMMENTARY **********
athāvahitthā--
bhayagauravalajjāderharṣādyākāraguptiravahitthā /
vyāpārāntarasaktyanyathāvabhāṣaṇavilokanādikarī // VisSd_3.158 //
yathā--
"evaṃvādini devarṣau pārśve pituradhomukhī /
līlākamalapatrāṇi gaṇayāmāsa pārvatī" //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) vyāpārāntarāsaktiḥ karmmāntarasaṅgaḥ / anyathābhāṣaṇam anyathālokanañca harṣajanyakriyāto 'nyarūpam / evaṃ vādinīti / maheśena pārvatīpariṇayaghaṭanāvākyavādini satītyarthaḥ / atra padmapatragaṇanamanyathā kriyā /
********** END OF COMMENTARY **********
śrathautsukyam--
iṣṭānavāpterautsukyaṃ kālakṣepāsahiṣṇutā /
cittatāpatvarāsvedadīrghaniḥ śvasitādikṛt // VisSd_3.159 //
yathā-- "yaḥ kaumāraharaḥ sa eva hi varaḥ --" ityādau (15 pṛdṛ)
atra yat kāvyaprakāśakāreṇa rasasya prādhānyamityuktaṃ tadrasanadharmayogitvādvyabhicāribhāvasyāpi rasaśabādavācyatvena gatārthaṃ mantavyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) yaḥ kaumārahara ityādi vyākhyātaṃ prāk / atra utkaṇṭhāpadārthe evamautsukyam / rasanadharmayogitvāditi--asaṃlakṣyakramatvaṃ rasadharmmaḥ vyabhicāribhāve 'pyastītyarthaḥ / etanmate śṛṅgārābhāso nātra pradhānam, kintu tathāpi cetaḥ samutkaṇṭhate ityanena vyaṅgye vismaya eva pradhānatay bhāsate / sa cādbhutarasasya sthāyibhāvo 'pi śṛṅgārābhāsīyaśleke vyabhicāribhāva ityabhiprāyeṇa tasya vyabhicāribhāvatvaṃ yuktam / tasya cātra nirākāṅkṣyavākyavyaṅgyatvena śṛṅgārābhāsāpekṣayā prādhānyam / nacaivamadbhuta eva tadātra rasa iti vācyam, lokavilakṣaṇaguṇabandhatulyaviṣayatve eva vismayasyādbhutarasatvaprāptirnānyaviṣayatve adbhutālambanatayā / vakṣyate hi "vastulokātigam ālambanaṃ matam"iti / "guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ"iti ca / atra ca utkaṇṭhāyā ahetureva vismayasya viṣayaḥ / gatārthamiti avagatārthamityarthaḥ / vyabhicāribhāva eva tatra rasaśabdārtha ityarthaḥ /
********** END OF COMMENTARY **********
athonmādaḥ--
cittasaṃmoha unmādaḥ kāmaśokabhayādibhiḥ /
asthānahāsaruditagītapralapanādikṛt // VisSd_3.160 //
yathā mama-- "bhratārdvirepha ! bhavatā bhramatā samantā- tprāṇādhikā priyatamā mama vīkṣitā kim ? / (jhaṃkāramanubhūya sānandam / ) "braṣe kimomiti sakhe ! kathayāśu tanme kiṃ kiṃ vyavasyati kuto 'sti ca kīdṛśīyam" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) bhratardvirepha iti / dvirephaṃ sambodhya virahonmattasya uktiriyam / jhaṅkāra ityādi madhye cūrṇakam / brūṣe kimomiti iti jhaṅkārasyaiva svīkārārtham / omiti śabdatvenāvagatatvāt / iyaṃ mama nāyikā kiṃ kiṃ vyavasyati kīdṛśī ca iti kathama ityarthaḥ /
********** END OF COMMENTARY **********
atha śaṅkā--
parakrauryātmadoṣādyaiḥ śaṅkānarthasya tarkaṇam /
vaivarṇyakampavaisvaryapārśvālokāsyaśoṣakṛt // VisSd_3.161 //
yathā mama--
"prāṇośena prahitanakhareṣvaṅgakeṣu kṣapānte jātātaṅkā racayati ciraṃ candanālepanāni
/
dhatte lākṣāmasakṛdadhare dattadantāvaghāte kṣāmāṅgīyaṃ cakitamabhitaścakṣuṣī vikṣipantī"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) parakrauryyaiti / parasya krūratayā ātmadoṣādinānarthasya cintanaṃ śaṅketyarthaḥ / prāṇeśeneti--kṣāmāṅgī kṛśāṅgīyam / cakitamabhitaścakṣuṣī nikṣipantī sakhībhyo jātāśaṅkā satī prāṇeśenārpitanakhareṣvaṅgakeṣu candanālepanāni racayati dattadantāvaghāte 'dhare lākṣāmalaktakam asakṛtdhatte cetyarthaḥ / atra sakhīnāmupadeśa eva ānandaḥ / upahāsādihetunakhakṣatāditvameva cātmadoṣaḥ /
Locanā:
(lo, ū) prāṇeśeneti / aṅgakeṣvatra svārthe kaḥ /
********** END OF COMMENTARY **********
atha smṛtiḥ--
sadṛśajñānacintādyairbhrūsamunnayanādikṛt /
smṛtiḥ pūrvānubhūtārthaviṣayajñānamucyate // VisSd_3.162 //
yathā mama--
"mayi sakapaṭaṃ kiṃcitkvāpi praṇītavilocane kimapi namanaṃ prāpte tiryagvijṛmbhitatārakam
/
smitamupagatāmālīṃ dṛṣṭvā salajjamavāñcitaṃ kuvalayadṛśaḥ smeraṃ smeraṃ smarāmi tadānanam"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) mayi sakapaṭamiti / sakapaṭaṃ yathā syāttathā kvāpi kiñcit praṇītavilocane nibhiptacakṣuṣi sati mayi nayanaṃ nayanapathaṃ prāpte tiryyak vijṛmbhita (prerita) tārakam / smeraṃ tadānanaṃ smarami / punaḥ kīdṛśaṃ smitamupagatāṃ sakhīṃ dṛṣṭvā salajjamavañcitaṃ namitam / nāyikāmukhasya sakakṣasmeratayā nāyako dhūrta iti buddhvā evaṃ sakhyāḥ smitamapi tat buddhvaiva / nāyikāmukhanamanaṃ tu svānādarasya sakhyā darśanāt lajjayā /
Locanā:
(lo, ṛ) mayīti---evaṃ sati sa māṃ paśyatu iti sakapaṭaṃ natu tāṃ vinānyatra prahitalocanatvaṃ mama kadācidabhilaṣitamiti bhāvaḥ / avāñcitamavanatam /
********** END OF COMMENTARY **********
atha matiḥ--
nītimārganusṛtyāderarthanirdhāraṇaṃ matiḥ /
smeratā dhṛtisaṃtoṣau bahumānaśca tadbhavāḥ // VisSd_3.163 //
yathā--
"asaṃśayaṃ kṣaaparigrahakṣamā yādaryamasyāmabhilāṣi me manaḥ /
satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥ karaṇapravṛttayaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) asaṃśayaṃ kṣattraparigraheti--śakuntalāṃ dṛṣṭvā brāhmaṇakanyakābuddhyanantaraṃ prāptāśvāsasya duṣyantasya uktiriyam / iyam asaṃśayaṃ kṣattreṇa parigrahasya kṣamā yogyā brāhmaṇakanyā naivetyarthaḥ / kuta ityāha---yadāryymiti / āryamanucitānabhilāṣitvena uttmaṃ mama mano yadasyām abhilāṣi kṛtābhilāṣam / atrārthāntaranyāsamāha---satāṃ hīti / saṃdehapadeṣu vastuṣu satāmantaḥ karaṇapravṛttayo hi prasāṇam sandehanirāsakam / atra svīyamanaso viśeṣasya niścāyakatvasya satāṃ sāmānyānāṃ manobhiḥ sāmānyaiḥ samarpitatvādarthāntaranyāsaḥ /
********** END OF COMMENTARY **********
atha vyādhiḥ--
vyādhirjvarādirvātādyaibhūmīcchotkampanādikṛt /
tatra dāhamayatve bhūmīcchādayaḥ / śaityamayatve utkampanādayaḥ / spaṣṭamudāharaṇam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) spaṣṭamudāharaṇamiti---"bhūmau patati tāpārttā viprayuktā vadhūriva /
kadalīvāniloddhūtā jvarārttā kampate priyā'; //
iti
********** END OF COMMENTARY **********
atha trāsaḥ--
nirghātavidyudulkādyaistrāsaḥ kampādikārakaḥ // VisSd_3.164 //
yathā--
"parisphuranmīnavighaṭṭitoravaḥ surāṅganāstrāsaviloladṛṣṭayaḥ /
upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi volokanīyatām" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) parisphuraditi---jalakriḍāyāmūrupraviṣṭamīnakadarthitānāmapsarasāṃ trāsavarṇanamidam / sakhījanasyāpi vilokanīyatāmupāyayurityanvayaḥ / mīnaghaṭṭitorutvamajānato 'nyajanasya vilokanīyatā tāvadastu; dināntare 'pi tayā tvaṃ jānataḥ sakhījanasyāpi ityarthaḥ / taccātitrāsātsarpadaṃśādisambhāvanayeti bhāvaḥ /
********** END OF COMMENTARY **********
atha vrīḍā--
dhārṣṭyābhāvo vraḍā vadanānamanādikṛddurācārāt /
yathā-- "mayi sakapaṭam--" ityādi ( 173 pṛdṛ) /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) dhārṣṭyābhāva iti---dhārṣṭyamalajjatvam / mayi sakapaṭamityādikaṃ smṛterudāharaṇam / yattatra salajjamavāñicitamityanena lajjā /
********** END OF COMMENTARY **********
atha harṣaḥ--
harṣastviṣṭāvāptermanaḥ prasādo 'śrugadgadādikaraḥ // VisSd_3.165 //
yathā--
"samīkṣya putrasya cirātpitā mukhaṃ nidhānakumbhasya yathaiva durgataḥ /
mudā śarīre prababhūva nātmanaḥ payodhirandūdayamūrcchito yathā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) samīkṣyeti---raghormukhaṃ vīkṣya dilīpasya varṇanamidam---nidhānakumbhasya nidhakumbhasya / mūrcchito varddhitaḥ /
********** END OF COMMENTARY **********
athāsūyā--
asūyānyaguṇarddhenāmauddhatyādasahiṣṇutā /
doṣoddhoṣabhrūvibhedāvajñākrodheṅgitādikṛt // VisSd_3.166 //
yathā--
"atha tatra pāṇḍutanayena sadasi vihitaṃ madhudviṣaḥ /
mānamasahata na cedipatiḥ paravṛddhimatsari mano hi māninām" //
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) asūyānyeti---auddhatyādahaṅkārād anyaguṇasya ṛddhīnāmādhikyānām asahiṣṇutetyanvayaḥ / atha tatreti---arthānantaraṃ tatra samāyāṃ pāṇḍutanayena yudhiṣṭhireṇa vihitaṃ suradviṣaḥ śrīkṛṣṇasya mānaṃ pūjāṃ cedipatiḥ śiśupālaḥ nāsahata / tatrārthāntaranyāsamāha--paravṛddhīti / matsari asahiṣṇuḥ /
********** END OF COMMENTARY **********
atha viṣādaḥ--
upāyābhāvajanmā tu viṣādaḥ sattvasaṃkṣayaḥ /
niḥśvāsocchavāsahṛttāpasahāyānveṣaṇādikṛt // VisSd_3.167 //
yathā mama--esā kuḍilaghaṇona ciurakaḍappeṇa tuha ṇibaddhā veṇī /
maha sahi dārai ḍhaṃsai āasadhaṭṭīvva kālauraivva hiaaṃ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) satvasaṃkṣayo balahāniḥ /
upāyābhāvajanmatvenāsya dainyādbhedaḥ /
eṣā kuḍileti---"eṣā kuṭilaghanena cikurakalāpena tava nibaddhā veṇī /
mama sakhi ! dārayati daśati āyāsayāṣṭiriva kāloragīva hṛdayam'; //
iti saṃskṛtam / baddhaveṇikāṃ proṣitabhartṛkāṃ dṛṣṭvā sakhyā viṣādoktiriyam / dāraṇe āyāsayaṣṭirdṛṣṭantaḥ, daṃśane ca kāloragī /
Locanā:
(lo, ṝ) eṣetti---eṣā kuṭilaghanena cikurakalāpena tava nibaddhā veṇī mama sakhi ! dārayati daśati āyasayaṣṭiriva kāloragīva hṛdayam /
********** END OF COMMENTARY **********
atha dhṛtiḥ--
jñānābhīṣṭāgamādyaistu saṃpūrṇaspṛhatā dhatiḥ /
sauhityavacanollāsasahāsapratibhādikat // VisSd_3.168 //
Locanā:
(lo, ḷ) jñāneti---sauhityaṃ tṛptiḥ /
********** END OF COMMENTARY **********
yathā mama--
"kṛtvā dīnanipīḍanāṃ nijajane baddhvā vacovigrahaṃ naivālocya garīyasīrapi cirādāmuṣmikīryātanāḥ
/
dravyaughāḥ parisaṃcitāḥ khalu mayā yasyāḥ kṛte sāṃprataṃ nīvārañjalināpi kevalamaho
seyaṃ kṛtārthā tanuḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) kṛtvā dīneti---saṃsāraviraktasya tapovanasthasya uktiriyam / yasāyāstanoḥ kṛte dīnanipīḍanādikaṃ kṛtvā mayā dravyaughāḥ saṃcitāḥ seyaṃ tanuḥ sāmprataṃ nīvārāñjalināpi khalu kṛtārthā ityanvayaḥ / nijajane iṣṭajane vacovigrahaṃ vākkalaham / āmuṣmakīḥ pāralaukikīḥ / cirāccirakālīnāḥ /
********** END OF COMMENTARY **********
atha capalatā--
mātsaryadveṣarāgādeścāpalyaṃ tvanavasthitiḥ /
tatra bhartsanapāruṣyasvacchandācaraṇādayaḥ // VisSd_3.169 //
yathā--
"anyāsu tāvadupamardasahāsu bhṛṅga ! lolaṃ vinodaya manaḥ sumanolatāsu /
mugdhāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamālikāyāḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) anyāsviti---he bhṛṅga ! upamardasahāsu anyāsu sumanolatāsu puṣpalatāsu lolaṃ mano vinodaya / navamālikāyāḥ kalikāmakāle kiṃ vyarthaṃ kadarthayāsi kīdṛśīṃ mugdhāṃ mūḍhāṃ vimardasahāmityarthaḥ / ajātarajasam ājātopāragāñca / samāsoktivaśācca navoḍhākadarthakanāyakapratītiḥ / atra ajātarajasam ajātarajoyogāmityarthaḥ / atra vācyabhṛṅgasya vyaṅgagyanāyakasya ca capalatā /
********** END OF COMMENTARY **********
atha glāniḥ--
ratyāyāsamanastāpakṣutpipāsādisaṃbhavā /
glānirnipprāṇatāmpakārśyānutsāhatādikṛt // VisSd_3.170 //
yathā--
"kisalayamiva mugdhaṃ bandhanādvipralūnaṃ hṛdayakusumaśoṣī dāruṇo dīrghaśokaḥ /
glapayati paripāṇḍu kṣāmamasyāḥ śarīraṃ śaradija iva gharmaḥ ketakīgarbhapatram" //
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) ratyāyāseti---niṣprāṇatā balahāniḥ / hetuviśeṣādhanitvena dainyaviṣādayo bhedaḥ / kisalayamiveti / dāruṇo dīrghaśokaḥ asyāḥ kṣāmaṃ kṣīṇaṃ paripāṇḍu ca śarīraṃ glapayati / tatropamāmāha / kisalayamiveti---bandhanāt vṛntāt /
Locanā:
(lo, e) kisayamiveti---śaradija ityaluk samāsaḥ /
********** END OF COMMENTARY **********
atha cintā--
dhyānaṃ cintā hitānāpteḥ śūnyatāśvāsatāpakṛt /
yathā mama--
"kamaleṇa viasieṇaṃ saṃjoentī virohiṇaṃ sasibimbaṃ /
karaalapallatthamuhī kiṃ cintasi sumuhi antarāhiahiaā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) kamaleṇeti /
"kamalena vikasitena saṃyojayantī virodhinaṃ śaśivimbam /
karatalaparyastamukhī kiṃ cintayasi sumukhai ! antarāhitahṛdayā'; //
iti saṃskṛtam / atra karatalaṃ vikasitakamalaṃ mukhaṃ śaśibimbam / nāyikāyāścintā /
Locanā:
(lo, ai) kamaleṇeti---"kamalena vikasitena saṃyojayantī virodhinaṃ śaśibimbam /
karatalaparyastamukhī kiṃ cintayasi sumukhai ! antarāhitahṛdayā" //
********** END OF COMMENTARY **********
atha tarkaḥ--
tarkā vicāraḥ saṃdehādbhrūśiro 'ṅgulinartakaḥ // VisSd_3.171 //
yathā-- "kiṃ ruddhaḥ priyayā--" ityādi /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) kiṃ ruddha iti---virahotkaṇṭhitāyā udāharaṇam /
********** END OF COMMENTARY **********
ete ca trayastriṃśadvyabhicāribhedā iti yaduktaṃ tadupalakṣaṇamityāha--
Locanā:
(lo, o) ete ceti---etāni ca udāharaṇāni vyabhicārisvarūpasadbhāvadarśanamātraparāṇi / teṣāṃ kvacit prādhānye kvacit aprādhānye na kācita pratītikṣatiḥ /
********** END OF COMMENTARY **********
ratyādayo 'pyaniyate rase syurvyabhicāriṇaḥ /
tathāhi--śṛṅgāre 'nucchidyamānatayāvasthānād ratireva sthāyiśabdavācyā hāsaḥ punarupadyamāno vyabhicāryeva / vyabhicārilakṣaṇāyogāt / taduktam-- "rasāvasthaḥ paraṃ bhāvaḥ sthāyitāṃ pratipadyate" / iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) ratyādayo 'pīti--sthāyibhāvānāṃ ye rasā niyatāstadbhinne 'niyate / vyabhicārilakṣaṇeti---unmagnanirmagnatārūpasya kādācitkatvasya tallakṣaṇatvāt / sthāyibhāvo 'pi vyabhicāribhāvo bhavatyatra saṃvādaṃ darśayati--rasāvastha iti / rasa eva uttarakālam avasthā yasya paraṃ kevalaṃ tādṛśa eva bhāvaḥ ratyādisthāyitvam pratipadyate / atādṛghavasthastu na sthāyitāṃ pratipadyate iti pahaṃ padāllabhyate / utādṛgavasthastu rasāntara eva sambhavati / sa ca yadi tatra upakārako bhavati tadā tadīyasthāyini ābhimukhyena caraṇād vyabhicārilakṣaṇākrāntatvena tatrāpi vyabhicāripadasya yogarūḍhatvātso 'pi vyabhicārī bhavati, arthavaśalabhyamimamarthamabhipretya sambandho darśita iti bodhyam /
********** END OF COMMENTARY **********
tatkasya sthāyinaḥ kasmin rase sañcāritvamityāha-- śṛṅgāravīrayorhāso vīre krodhastathā mataḥ // VisSd_3.172 //
śānte jugupsā kathitā vyabhicāritayā punaḥ /
ityādyanyatsamunneyaṃ tathā bhāvitabuddhibhiḥ // VisSd_3.173 //
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) ityādyanyatsamunneyamiti---ata eva yaḥ kaumārahara ityatrādbhutarasasthāyibhāvasya vismayasya vyabhicāribhāvatvam / granthakṛnmate tu sa ślekaḥ vyabhicāribhāvadhvanerevodāharaṇamiti / rasasyaiva hi prādhānyāt iti kāvyaprakāśalikhane rasapadasya vyabhicāribhāvaparatvaṃ vyākhyānādavasīyate /
********** END OF COMMENTARY **********
atha sthāyibhāvaḥ--
aviruddhā viruddhā vā yaṃ tirodhātumakṣamāḥ /
āsvādāṅkurakando 'sau bhāvaḥ sthāyīti saṃmataḥ // VisSd_3.174 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) aviruddhā viruddhā veti--sthāyibhāvasya aviruddhā viruddhā vāvyabhicāribhāvā ityarthaḥ / tirodhātuṃ buddhyaviṣayīkarttum /
********** END OF COMMENTARY **********
yaduktam--
"straksūtravṛttyā bhāvānāmanyeṣāmanugāmakaḥ /
na tirodhīyate sthāyī tairasau puṣyate param" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) straksūtravṛttyeti / bhāvānāṃ vyabhicāribhāvānām anugāmukaḥ sambaddhaḥ sthāyī tairbhāvairna tirodhīyate na buddhyaviṣayīkriyate ityarthaḥ / anugāmitve dṛṣṭāntamāhastraksūtreti / vṛttyārītyā strajimālāyāṃ yathāsūtramavaśyaṃ sambaddhaṃ bhavatītyarthaḥ / svasambaddhaiḥ taiḥ kīdṛśaḥ kriyate ityatrāha--tairasāviti / puṣyate āsvādāṅkurīkriyate ityarthaḥ /
Locanā:
(lo, au) atheti / sthāyībhāva uddeśakramaprāptaḥ / aviruddheti / viruddhairapi sthāyino 'tirodhānaṃ mahākavikāvyeṣvabhivyaraktameva / stragiti / stravasūtraṃ sarveṣāṃ puṣpāṇāṃ muktānāṃ vā yathā anugataṃ tiṣṭati tathetyarthaḥ / tairbhāvaiḥ /
********** END OF COMMENTARY **********
tadbhedānāha--
ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaścetthamaṣṭau proktāḥ śamo 'pi ca // VisSd_3.175 //
Locanā:
(lo, a) śāntirasasthāyibhāvasya śamasya nirākariṣyamāṇavivādasya navatve navamatayā pṛthaṅ nirdeśaḥ /
********** END OF COMMENTARY **********
tatra--
ratirmano 'nukūler'the manasaḥ pravaṇāyitam /
vāgādivaikṛtaiścetovikāso hāsa iṣyate // VisSd_3.176 //
iṣṭanāśādibhiścetovaiklavyaṃ śokaśabdabhāk /
pratikūleṣu taikṣṇasyāvabodhaḥ krodha iṣyate // VisSd_3.177 //
kāryārambheṣu saṃrambhaḥ stheyānutsāha ucyate /
raudraśaktyā tu janitaṃ cittavaiklavyaṃ bhayam // VisSd_3.178 //
doṣekṣaṇādibhirgarhā jugupsā vismayodbhavā /
vividheṣu padārtheṣu lokasīmātivartiṣu // VisSd_3.179 //
visphāraścetaso yastu sa vismaya udāhṛtaḥ /
śamo nirīhāsthāyāṃ svātmaviśrāmajaṃ sukham // VisSd_3.180 //
yathā mālatīmādhave ratiḥ / laṭakamelake hāsaḥ / rāmāyaṇo śokaḥ / mahābhārate śamaḥ / evamanyatrāpi / ete hyeteṣvantarā utpadyamānaistaistaiviruddhairaviruddhaiśca bhāvairanucchinnāḥ pratyuta paripuṣṭā eva sahṛdayānubhavasiddhāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) ratirityādi / pravaṇāyitam utkaṭa āveśaḥ / sa cānurāge eva paryyavasyati / vāgādītyādipadāt veśaparigrahaḥ / cetovikāśo vilakṣaṇacittasaṃyogajanyaṃ jñānamupahāsyatājñānaparyyavasannaṃ yato mukhavikāśarūpaṃ smitaṃ jāyate / vaiklavyaṃ duḥ khaviśeṣaḥ / saṃrambhaḥ saharṣatvarā / stheyān sthāyī / taikṣṇyasya utkaṭāpacikīrṣayāvabodhaḥ / raudro 'pakarttuṃ kṣamaḥ; tasya śaktyā sāmarthyena vaikalyaṃ bhāviduḥ khajñānapalāyanahetuḥ / doṣekṣaṇādibhiriti--doṣaḥ vikṛtaśabdādiḥ īkṣaṇādibhirityādipadāt ghrāṇaparigrahaḥ / gārhā nindā / vismayodbhaveti / kathamasya etādṛśo doṣa ityevaṃ vismayena janitā / cetovistāro dṛṣṭahetubhyo 'saṃbhavyatvajñānena hetvanusaṃdhānam / ātmaviśrāntirātmamātraviṣayaṃ jñānam / eteṣviti / eteṣu ratyādiṣu satsu ityarthaḥ / sthāyibhāvavyabhicāribhāvādīnāṃ bhāvasaṃjñāvyutpattimāha---
Locanā:
(lo, ā) ratirityādi / pravaṇāyitaṃ pravaṇībhāvaḥ / iyaṃ ratirmadanāviṣṭā / strīpuṃsāniṣṭaiva / śṛṅgārasya sthāyī natvānyathā sthāyilakṣaṇāyegāt / eteṣu samanantaroktagrantheṣu /
********** END OF COMMENTARY **********
kiṃ ca--
nānābhinayasaṃbandhān bhāvayanti rasān yataḥ /
tasmādbhāvā amī proktāḥ sthāyisaṃcārisāttvikāḥ // VisSd_3.181 //
yaduktam-- "sukhaduḥkhādibhirbhāvairbhāvastadbhāvabhāvanam"
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) kiṃceti / bhāvayanti jñāpayanti / sukhaduḥ khādibhiriti / sukhaduḥ khādibhāvaistadbhāvasya ratyādisattāyāḥ bhāvanam udvodhanam ato ratyādiko bhāva ityarthaḥ /
Locanā:
(lo, i) sukheti / bhāvairātmaniṣṭaiḥ kāvyaniṣṭairvā tasya rāmāderanukāryyasya yo bhāvaḥ svarūpaṃ tasya bhāvanaṃ śravaṇaṃ darśanaṃ vā /
********** END OF COMMENTARY **********
atha rasasya bhedānāha--
śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatso 'dbhuta ityaṣṭau rasāḥ śāntastathā mataḥ // VisSd_3.182 //
Locanā: (lo, ī) evaṃ saparikarasya rasasya svarūpamuktadiśā nirūpayitumuddiśati / atheti / sāttvikabahulagītavādyādipūrvakapurāṇavṛttānukārābhinayāśrayatvena maharṣiṇā kaṇṭhoktā aṣṭau / śravye mahākāvyādau śānto 'pi navamo raso 'stīti tasya pṛthaṅ nirdeśaḥ na samyaṅ nāṭyopayogitvābhāvāt / yadāha dhanikaḥ"puṣṭirnāṭyeṣunaitasyeti" / evañca niratiśayasukhāsvādanalakṣaṇatvāt eka eva raso na viśeṣāḥ santi iti vādināṃ matamapyapāstam / ata evoktam"yaktāraṇaṃ ca kāryyañca ye ca syurvyabhicāriṇaḥ / svarūpaṃ yacca tadbhāvāt śṛṅgārādibhidāḥ smṛtāḥ / iti"
********** END OF COMMENTARY **********
tatra śṛṅgāraḥ--
śṛṅga hi manmathodbhedastadāgamanahetukaḥ /
uttamaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate // VisSd_3.183 //
paroḍhāṃ varjayitvā tu veśyāṃ cānanurāgiṇīm /
ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ // VisSd_3.184 //
candracandananarolambarutādyuddīpanaṃ matam /
bhrūvikṣepakaṭākṣādiranubhāvaḥ prakīrtitaḥ // VisSd_3.185 //
tyaktvaugryamaraṇālasyajuguṣsāvyabhicāriṇaḥ / sthāyibhāvo ratiḥ śyāmavarṇo 'yaṃ viṣṇudaivataḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) tadāgamanehetuka iti / manmathasyāgamanaṃ prāptiḥ tadeva heturyasya tādṛśaḥ, kāmina eva śṛṅgārarasodvodhāt / veśyāṃ ceti / veśyānūḍhā; ūḍhāyāḥ paroḍhatvena eva prāpteḥ / evamanurāgiṇī svastrī kanyakā ca / dakṣiṇādyā iti / dakṣiṇadhṛṣṭānukūlaśaṭhā ityarthaḥ / te ca svanāyakā eva paranāyakasya tu paroḍhāvat śṛṅgārabhāsālambanameva / rolambā bhramarāḥ / augryāṃ śasya tyāgaḥ / sambhoga eva maraṇasya jātaprāyamātrasyaiva varṇanīyatvāt vāstavamaraṇasyaiva tyāgaḥ /
Locanā:
(lo, u) śṛṅgamiti---manmathodbhedasya śṛṅgamiti nāmantaram / tasyāgamanaṃ ramādiṣvāvirbhāvaḥ / āṅpūrvāt ṛgatau ityasya dhātoḥ ghañantāt āraśabdasya vyutpāditatvāt tatra manmathodbhedasya viśeṣanirddeśādubhayorapyetadrasaprakṛtibhūtayoḥ strīpuṃsayoḥ parasparaṃ prauḍhatarānurāgahetukatvamasya sūcitam / anurāgasya ekaniṣṭatve hi rasābhāso vakṣyate / dakṣiṇādyāścatvāraḥ / eṣāṃ rasānāṃ varṇadaivatakathanaṃ nāṭakādiṣu vidheyāvighnahetukeṣu naṭasaṃpādyapūjādiṣu pratyūhyate / vivṛṇoti---atra ityādi / ihoddīpanavibhāvād ekadeśato darśitam / vistarataḥ prathamaparicchedato boddhavyam /
********** END OF COMMENTARY **********
yathā-- "śūnyaṃ vāsagṛham--" ityādi / atroktasvarūpaḥ patiḥ, uktasvarūpā ca bālā ālambanavibhāvau / śūnyaṃ vāsagṛhamuddīpanavibhāvaḥ / cumbanamanubhāvaḥ / lajjāhāsau vyabhicāriṇau / etairabhivyaktaḥ sahṛdayaviṣayo ratibhāvaḥ śṛṅgārarasarūpatāṃ bhajate / tadbhedāvāha-
vipralambho 'tha saṃbhoga ityeṣa dvividho mataḥ // VisSd_3.186 //
tatra--
yatra tu ratiḥ prakṛṣṭā nābhīṣṭamupaiti vipralambho 'sā /
abhīṣṭaṃ nāyakaṃ nāyikāṃ vā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) nābhīṣṭamupaitīti---nāyakasya nāyikā / nāyikāyāśca nāyako 'bhīṣṭaḥ / abhīṣṭatā ca anukūlatayā / tena māninyāmanukūlatāyāṃ prāptāyāmapi nāyakasya vipralambha eva /
Locanā:
(lo, ū) yatra tviti---ratiruktaṇṭhā prakṛṣṭā prakṛṣṭatāṃ yātiratiprakarṣasya nāyikāniṣṭatve nāyakaṃ nāyakapakṣe ca nāyikāṃ nopaiti na prāptotītyarthaḥ / sa ca vipralambhaḥ---
********** END OF COMMENTARY **********
sa ca pūrvarāgamānapravāsakaruṇātmakaścaturdhā syāt // VisSd_3.187 //
tatra--
śravaṇāddarśanādvāpi mithaḥ saṃrūḍharāgayoḥ /
daśāviśeṣo yo 'prāptau pūrvarāgaḥ sa ucyate // VisSd_3.188 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) daśāviśeṣo yajjanya iti śeṣaḥ / daśāviśeṣo virahakālīnadaśadaśāḥ / viśeṣa ityekavacanaṃ viśeṣatvaikyamāśritya / pūrvarāgo 'bhīṣṭaprāpteḥ pūrvaṃ rāgaḥ / sa ca śravaṇāt darśanāt vā bhavatītyuktatvāt śravaṇadarśanayorupāyamāha---
********** END OF COMMENTARY **********
śravaṇaṃ tu bhavettatra dūtavandīsakhīmukhāt /
indrajāle ca citre ca sākṣātsvaṣne ca darśanam // VisSd_3.189 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) śravaṇaṃ tviti---dūtādimukhāt śravaṇam indrajālasvaprābhyāṃ cakṣuṣā vā darśanamityarthaḥ / sākṣātpadamatra taddhetucakṣuḥ param /
********** END OF COMMENTARY **********
abhilāṣaścintāsmṛtiguṇakathanodvegasaṃpralāpāśca /
unmādo 'tha vyādhirjaḍatā mṛtiriti daśātra kāmadaśāḥ // VisSd_3.190 //
abhilāṣaḥ spṛhā cintā prāptyupāyādicintanam /
unmādaścāparicchedaścetanācetaneṣvapi // VisSd_3.191 //
alakṣyavākpralāpaḥ syāccetaso bhramaṇādbhṛśam /
vyādhistu dīrghaniḥ śvāsapāṇḍutākṛśatādayaḥ // VisSd_3.192 //
jaḍatā hīnaceṣṭatvamaṅgānāṃ manasastathā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) aparicchedaḥ cetanācetaneṣvapīti---cetanatvādyapariccheda ityarthaḥ / tena vṛkṣādāvacetanatvāpratisandhānt kātaroktiḥ / saṃlāpasya pralāpaparyyāyatvāt pralāpalakṣaṇamāha---alakṣyeti / alakṣye 'nāśraye ākāśādau vāk / idamupalakṣaṇamanarthakavācāpi / dīrghaniśvāseti / tathā ca vyādhijvarāditi yaduktaṃ prāk tadīyādipadagrāhyamidaṃ muktamiti bodhyam /
********** END OF COMMENTARY **********
śeṣaṃ spaṣṭam /
krameṇodāharaṇāni--
"premārdrāḥ praṇayaspṛśaḥ paricayādudrāḍharāgodayā- stāstā mugdhadṛśo nisargamadhurāśceṣṭā
bhaveyurmayi /
yāsvantaḥ karaṇasya bāhyakaraṇavyāpārarodhī kṣaṇā- dāśaṃsāparikalpitāsvapi bhavatyānandasāndro
layaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) premārdrā iti---mādhavasya vacanamidam / mukhadṛśo mālatyāstāstāḥ anyādṛśaḥ ceṣṭā mayi bhaveyuḥ / ceṣṭaviśeṣaṇāni---premārdrā ityādīni / ārdratvaṃ nispandatvena sajalatvam / praṇayo vātsalyam / tatsūcikā ityarthaḥ / paricayo vāraṃ vāraṃ darśanam / yāsu ceṣṭāsu āśaṃsāyāmicchāyāṃ parikalpitāsvapi antaḥ karaṇasya ānandena sāndro vyāpto layaḥ līnatā kṣaṇādbhavati / antaḥ karaṇamānandavyāptaṃ bhavatītyarthaḥ / layaḥ kīdṛśaḥ---bāhyakaraṇasya vyāpārasya rodhī pratibandhakaḥ / atra dṛkceṣṭā'śaṃsādvārā mālatyāmevābhilāṣaḥ /
Locanā:
(lo, ṛ) premārdrā iti---darśanādigato bhāvavyañjakaḥ kaścana cittavṛttiviśeṣaḥ prema tatpūrvako vaśīkāraḥ praṇayaḥ / rahasyasamvedanam paricayaḥ / layaḥ tanmayatvameva /
********** END OF COMMENTARY **********
atra mālatīsākṣāddarśanaprarūḍharāgasya mādhavasyābhilāṣaḥ /
"kathamīkṣe kuraṅgākṣīṃ sākṣāllakṣmīṃ manobhuvaḥ /
iti cintākulaḥ kānto nidrāṃ naiti niśīthinīm" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) kathamīkṣe ityādikaṃ spaṣṭam / niśīthinīṃ vyāpya naiti prāpnoti /
********** END OF COMMENTARY **********
atra kasyāścinnāyikāyā indrajāladarśanaprarūḍharāgasya nāyakasya cintā / idaṃ mama / "mayi sakapaṭam'--ityādau nāyakasya smṛtiḥ / netre khañjanagañjane'--ityādau guṇakathanam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) netre ityādau saundaryameva guṇaḥ /
********** END OF COMMENTARY **********
"śvāsānmuñcati'--ityādau udvegaḥ /
"tribhāgaśeṣāsu niśāsu ca kṣamaṃ nimīlya netre sahasā vyabudhyana /
kvaḥ nīlakaṇṭha ! vrajasītyalakṣyavāgasatyakaṇṭhārpitabāhubandhanā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) tribhāgaśeṣāsu iti / pārvatīsakhyā vijayāyā jaṭilaveśapracchannaṃ maheśa prati uktiriyam / bhāgatraye jāgaritatvāt śeṣāvaśiṣṭāsu niśāsu netre nimīlya mīlayitvā iyaṃ sahasā vyabudhyata / kīdṛśī asatye harasya kaṇṭhe 'rpitabāhubandhanā satī he nīlakaṇṭha ! kva vrajasi ityevam alakṣyavāk anāśrayavāk /
********** END OF COMMENTARY **********
atra pralāpaḥ /
"bhrātardvirepha'--ityādau unmādaḥ /
"pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi ! hṛdantaḥ" //
Locanā:
(lo, ṝ) pāṇiḍvati---parakṣetre na chedanīyo rogaḥ kṣetriyarogaḥ /
********** END OF COMMENTARY **********
atra vyādhiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) pāṇḍukṣāmāmiti---mālatyāṃ tadvirahāvasthāṃ pṛcchantyā lavaṅgikāyā uktiriyam / he sakhi ! tava hṛdantaḥ kṣetriyarogam asmin kṣetre śarīre acikitsyaṃ rogaṃ pāṇḍukṣāmavadanādikaṃ karttṛ āvedayatītyanvayaḥ / kṣāmaṃ kṣīṇam / sarasaṃ strahārdram /
********** END OF COMMENTARY **********
"bhisaṇīalasaaṇīe nihiaṃ savvaṃ suṇiccalaṃ aṅgaṃ /
dīho ṇīsāsaharo eso sāhei jīaitti paraṃ" //
************* COMMENTARY ************* Vijñapriyā:
(vi, dha) bhisiṇīti---"bisinīdalaśayanīye nihitaṃ sarvamapi niścalamaṅgam / dīrgho niḥ śvāsabhara eṣa sādhayati jīvatīti param / '; iti saṃskṛtam / sarvamapyaṅgaṃ niścalam / ato dīrghaniśvāsa eva iyaṃ jīvati sādhayati ityarthaḥ /
********** END OF COMMENTARY **********
atra jaḍatā / idaṃ mama /
rasavicchedahetutvānmaraṇaṃ naiva varṇyate // VisSd_3.193 //
jātaprāyaṃ tu tadvācyaṃ cetasākāṅkṣitaṃ tathā /
varṇyate 'pi yadi pratyuñjīvanaṃ syādaḍhūrataḥ // VisSd_3.194 //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) cetasākāṅkṣitamiti---maraṇākāṅkṣā eva varṇanīyā na maraṇamityarthaḥ / varṇyate 'pīti / punaravyavahite jīvane sati maraṇamapi varṇanīyamityarthaḥ /
********** END OF COMMENTARY **********
tatrādyaṃ yathā--
"śephālikāṃ vidalitāmavalokya tanvī prāṇān kathaṃcidapi dhārayituṃ prabhūtā /
ākarṇya saṃprati rutaṃ caraṇāyudhānāṃ kiṃ vā bhaviṣyati na vedmi tapasvinī sā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) śephālikāmiti---vidalitāṃ patitakusumāṃ kiñcidavaśiṣṭāyāṃ rātrau tadvidalanāt, kadācittadānīmapi nāyakāgamanasaṃbhāvanayā prāṇadhāraṇam / cāraṇāyudhānāṃ kukkuṭānāṃ rutam / prātaḥ kāla eveti tatra maraṇasaṃbhāvanayā sakhyā viṣādoktiriyam / tapasvinī duḥ khitā /
Locanā:
(lo, ḷ) śephālikāmiti---śephālikāvidalanena niśīthakālaḥ sūcitaḥ tapasvinī śocyā /
********** END OF COMMENTARY **********
dvitīyaṃ yathā--
"rolambāḥ paripūrayantu harito jhaṃkārakolāhalair mandaṃ mandamupaitu candanavanījāto
nabhasvānapi /
mādyantaḥ kalayantu cūtaśikhare kelīpikāḥ pañcamaṃ prāṇāḥ satvaramaśmasārakaṭhinā
gacchantu gacchantvamī" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) rolambā iti / aprāptanāyakadarśanāyā nāyikāyā uktiriyam / paripūrayantu ityasya haritaḥ iti karmma / harito diśaḥ / nabhasvān pavanaḥ / kelīpikāḥ / pālitakokilāḥ / bhramarajhaṅkārādayaḥ tāvaduddīpakāḥ santu / kaṭhināḥ prāṇā api yāntu ityarthaḥ / kalayantu gāyantu /
Locanā:
(lo, e) rolambāḥ bhramarāḥ /
********** END OF COMMENTARY **********
mamaitau / tṛtīyaṃ yathā-- kādambaryāṃ mahaśvetāpuṇḍarīkavṛttānte /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) tṛtīyamiti---tṛtīyaṃ maraṇottaraṃ jīvanam /
********** END OF COMMENTARY **********
eṣa ca prakāraḥ karuṇaḥ vipralambhaviṣaya iti vakṣyāmaḥ /
Locanā:
(lo, ai) mahāśvetāpuṇḍarīkavṛttānte puṇḍarīkastyaktaprāṇaḥ punarjovanamala bhata / karuṇavipralambhasya viṣayaḥ, natu pūrvarāgapravāsayoḥ /
********** END OF COMMENTARY **********
kecittu--
"nayanaprītiḥ prathamaṃ cittāsaṅgastato 'tha saṃkalpaḥ /
nidrācchedastanutā viṣayanivṛttistrapānāśaḥ //
unmādo mūrcchā mṛtirityetāḥ smaradaśā daśaiva syu" / ityāhuḥ / tatra ca--
ādau vācyaḥ striyā rāgaḥ puṃsaḥ paścāttadiṅgitaiḥ /
Locanā:
(lo, o) ādāviti---tadiṅgitaiḥ tadiṅgitāni dṛṣṭvā ityarthaḥ / iṅgitāni anurāgaceṣṭitāni / aktānyatraiva"dṛṣṭā darśayati vrīḍām"ityādinā /
********** END OF COMMENTARY **********
iṅgitānyuktani / yathā ratnāvavalyāṃ sāgarikāvatsarājayoḥ / ādau puruṣānuroge saṃbhavatyapyevamadhikaṃ hṛdayaṅgamaṃ bhavati /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) iṅgitānyuktānīti--anurāgakathanameva taduktiḥ / ādau stryanurāgaṃ darśayati---ratnāvalyāmiti--atra sāgarikāyāḥ praganurāgaḥ /
********** END OF COMMENTARY **********
nīlī kusumbhaṃ mañjiṣṭhā pūrvarāgo 'pi ca tridhā // VisSd_3.195 //
Locanā:
(lo, au) nīlī nīlirāgaḥ "kusumbharāgaḥ'; mañjiṣṭārāgaścetyarthaḥ /
********** END OF COMMENTARY **********
tatra--
na cātiśobhate yannāpaiti prema manogatam /
tannīlīrāgamākhyātaṃ yathā śrīrāmasītayoḥ // VisSd_3.196 //
kusumbharāgaṃ tatprāhuryadapaiti ca śobhate /
mañjiṣṭhārāgamāhustad yannāpaityatiśobhate // VisSd_3.197 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) na cātiśobhate iti---avispaṣṭatvāt na cātiśobhate ityarthaḥ / śrīrāmasītayoriti---śrīrāmasya dhīrodāttatvāt purūvasa ivātyantapralāpābhāvena nātiśobhate ityarthaḥ /
********** END OF COMMENTARY **********
atha mānaḥ--
mānaḥ kopaḥ sa tu dvedhā praṇayerṣyāsamudbhavaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) pūrvarāgānantaraṃ mānamāha--atheti---praṇayerṣyeti / praṇayena īrṣyayā vā samudbhavo yasya tādṛśa ityarthaḥ /
********** END OF COMMENTARY **********
dvayoḥ praṇayamānaḥ syāt pramode sumahatyapi // VisSd_3.198 //
premṇaḥ kuṭilagāmitvāt kopo yaḥ kāraṇaṃ vinā /
dvayoriti nāyakasya nāyikāyāśca ubhayośca praṇayamāno varṇanīyaḥ / udāharaṇam /
tatra nāyakasya yathā--
"aliapasuttaa ṇimiliaccha desu suhaa majjha oāsaṃ /
gaṇḍapariumbaṇāpulaiaṅga ! ṇa puṇo cirāissaṃ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) alīapasuttaa iti /
alīkaprasupta vinimīlatākṣa te subhaga mamāvakāśaḥ /
gaṇḍaparicumbanāt pulakitamaṅgaṃ na punaścirayiṣyāmi //
iti saṃskṛtam / praṇayamānena alīkaprasuptaṃ nāyakaṃ cumbitvā tenāślādhitāyā nāyikāyāstaṃ pratyuktiriyam / he alīkaprasupta ! he vinimīlitākṣa ! he subhaga ! mayā te tava gaṇḍaparicumbanayā pulakitamarthāt tavāṅgameva mamāvakāśo mama sthityavakāśaḥ / idānīmapi unmīlanābhāvena tadabhāvaniścayāt / ato na cirayiṣyāmītyarthaḥ / atra ca"prāgāmantritamasakṛdi"ti sūtreṇa te ityasya asambhavo nāśaṅkanīyaḥ / avyavahitapūrvasya āmantraṇapadasyaivāsattāyāstadarthatvāt / upapūrvāmantraṇapadottaraṃ tu bhavatyeva te ityādeśaḥ /
Locanā:
(lo, a) mānaḥ uddeśakamaprāpta ityarthaḥ /
praṇayaḥ prema /
alia iti /
alīkaprasuta ! nimīlatākṣa ! dehi subhaga ! mahyavakāśam /
gaṇḍapiracumbanātpulakitāṅga ! na punāścirāyiṣye //
etaccirāyitāyāṃ nāyikāyāṃ sakalāmapi śayyāmāvṛtya mithyāprasuptasya nāyakasya gaṇḍaṃ paricumbya tasyā vacanam /
********** END OF COMMENTARY **********
nāyikāyā yathā kumārasaṃbhave saṃdhyāvarṇanāvasare /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) kumārasaṃbhava iti /
atra pārvatīṃ tyaktvā sandhyāvandanāya gate maheśe pārvatyā māne tasya tadbhaṅgapravṛttau
tatra hi "sandhyayā kamalayonikanyayā yā tanuḥ sutanu ! pūrvamujjhitā /
seyamastamudayañca sevate tena mānini ! mamātra gauravam //
'; ityādi maheśoktau /
********** END OF COMMENTARY **********
ubhayoryathā--
"paṇaakuviāṇaṃ deṇha viṃ aliasuttāṇāṃ māṇaillāṇaṃ /
ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇaṃ ko mallo" //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) paṇaakuvideti---"praṇayakupitayordvayorapyalīkaprasuptayormānavijñayoḥ
/
niścalaniruddhaniḥ śvāsadattakarṇayoḥ ko mallaḥ //
"iti saṃskṛtam ko mallaḥ ko mānarakṣaṇasamarthaḥ /
Locanā:
(lo, ā) paṇatra iti---
"praṇayakupitayordvayorapyalīkaprasuptayormānavatoḥ /
niścalaniruddhaniḥ śvāsadattakarṇayoḥ ko mallaḥ" //
atra ko mallaḥ kaściraṃ soḍhuṃ samarthaḥ na jñāyate iti bhāvaḥ /
********** END OF COMMENTARY **********
anunayaparyantāsahatve tvasya na vipralambhabhedatā, kintu saṃbhogasañcāryākhyabhāvatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) na vipralambhabhedatā na vipralambhaprabhedatā / bhrūbhaṅge iti mānarakṣaṇāsamarthāyā nāyikāyāḥ sakhyāmuktiriyam /
********** END OF COMMENTARY **********
yathā--
"bhrūbhaṅge racite 'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate ruddhāyāmapi vāci sammitamidaṃ
dagdhānanaṃ jāyate /
kārkaśyaṃ gamite 'pi cetasi tanū romāñcamālambate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ
mānasya tasmiñjane" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) mayā bhrūbhaṅge racite 'pi mama dṛṣṭistaṃ priyaṃ sotkaṇṭhamudvīkṣate / ityādirītyā tasmin jane priyatame dṛṣṭe sati kathaṃ mānasya nirvahaṇaṃ nirvāho bhaviṣyatītyanvayaḥ / dagdhānanaṃ garhitaṃ mamānanam /
********** END OF COMMENTARY **********
yathā vā--
"ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite 'pyanunaye
saṃrakṣatorgauravam /
daṃpatyoḥ śanakairapāṅgabalanānmiśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāsaktakaṇṭhagrahaḥ"
//
pratyuranyapriyāsaṅge dṛṣṭe 'thānumite śrute // VisSd_3.199 //
īrṣyā māno bhavetstrīṇāṃ tatra tvanumitistridhā /
utsvaṣnāyitabhogāṅkagotraskhalanasaṃmbhavā // VisSd_3.200 //
Locanā:
(lo, i) īrṣyeti---īrṣyākhyabhāvatvaṃ saṃcārilakṣaṇayogāt / utsvanpāyitamiti---utsvaprāyitaṃ svapre ceṣṭā / svaprasyodramanakāla eva tatkathanāya utthānam / gotraskhalanaṃ saṃbodhane tannāmagrahaṇam /
********** END OF COMMENTARY **********
tatra dṛṣṭe yathā--
"vinayati sudṛśo dṛśoḥ parāgaṃ praṇayini kausumamānanānilena /
tadahitayuvaterabhīkṣṇamakṣṇordvayamapi roṣarajobhirāpurūre" //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) utsvaprāyitaṃ patyuranyanāyikāsaṅgasya svapne darśanam /
yathā mama---"sakhi ! tvaṃ kiṃ brūṣe na bhavati madanyatra nirataḥ patirme dhūrtto
'sāvṛjurasi na jānāsi tamimam /
samudratyāgārādaparayuvatīsaṅganirato mayā dṛṣṭaḥ svapne tadalamiha saṃprītikathayā
//
"patyuranyapriyāsaṅge dṛṣṭe udāharati---vinayatīti / sapatnīrūpāyāḥ sudṛśo dṛśaḥ / īrṣyāmānaḥ /
********** END OF COMMENTARY **********
saṃbhogacihnenānumite yathā--
"navanakhapadamaṅgaṃ gopayasyaṃśukena sthagayasi punaroṣṭhaṃ pāṇinā dantadaṣṭam /
pratidiśamaparastrīsaṅgaśaṃsī visarpannapavarimalagandhaḥ kena śakyo varītum" //
evamanyadapi /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) navanakheti---anyanāyikāsaṅgacihnakhapadādimaṃśukādinā yadyapi gopāyituṃ śaknoṣi tathāpi vimardetthāṅgarāgagandhaḥ kena prakāreṇa vārayituṃ śakya iti vākyārthaḥ /
evamanyatreti /
utsvapnāyite udāhṛtameva /
gotraskhalite yathā---"ekasmin śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ
śayitayā cāṭūni kurvannapi /
āvegādavadhīritaḥ priyatamaḥ tūṣṇīṃ sthitaḥ tat kṣaṇād mābhūt supta ivetyamandavalitagrīvaṃ
punarvokṣitaḥ //
"yathā vā mama /
"parasaktāsaktaḥ sakhi ! mama sa yat cāṭu kurute samasto 'sau vyājapraṇaya iti jānīhi
niyatam /
tadā tāṃ tu dhyāyan sa khalu kitavaḥ kelisamaye muhustasya nāmnā nanu rahasi sambodhayati
mām //
"iti /
********** END OF COMMENTARY **********
sāma bhedo 'tha dānaṃ ca natyupekṣe rasāntaram /
tadbhaṅgāya patiḥ kuryāt ṣaḍupāyāniti kramāt // VisSd_3.201 //
tatra priyavacaḥ sāma bhedastatsakhyupārjanam /
dānaṃ vyājena bhūṣādeḥ pādayoḥ patanaṃ natiḥ // VisSd_3.202 //
sāmādau tu parikṣīṇo syādupekṣāvadhīraṇam /
rabhasatrāsaharṣādeḥ kopabhraṃśo rasāntaram // VisSd_3.203 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) natyupekṣe / natiśca upekṣā ca iti / tat sakyupārjanamiti / tasyāḥ māninyāḥ sakhyā upārjanamāptīkaraṇamityarthaḥ / vyājena bhūṣāderdānaṃ dānamityarthaḥ / ekamevātra dānapadamuddiśya vidheyobhayātmakam / rabhasatrās ākasmikatrāsaḥ harṣāderityādipadāt utkaṭakāryayatipātaparigrahaḥ /
Locanā:
(lo, ī) prasaṅgāt mānabhaṅgopāyānāha / sāmeti / pravāsa udveśakamaprāpta /
********** END OF COMMENTARY **********
yathā--
"no cāṭuśravaṇaṃ kṛtam'--ityādi (129 pṛdṛ) /
atra sāmādayaḥ pañca sūcitāḥ /
rasāntaramūhyam //
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) no cāṭviti / kalahāntaritodāharaṇam / atra nocāṭvityatra sāma / naca dṛśetyatra dānam / nijasakhīvāca ityatra bhedaḥ sakhīnāmāptikaraṇarūpaḥ / āptibhāvādeva kāntasya prayahetuvākyakathanāt / pādānta ityatra natiḥ / gacchannityatra upekṣā etāḥ pañca sūcitā ityarthaḥ /
ebhirupāyairasya mānabhaṅgābhāve 'pi na tadupāyahīniḥ tasyāmajātodvegarūpasahakāriviraheṇa
phalānutpādanāt /
paścāttu tatprāptyāṃ bhagna eva mānaḥ /
rasāntarantūhyamiti--harṣād yathā---"cirapravāsāt suhṛdi prayāte yastatra harṣo
mithunasya jātaḥ /
tanmānimīmānavighātahetuḥ sa eva yātaḥ caṭulāvimānī //
"atra tanmāninī tanmithunīyamāninī /
atra harṣa eva vyabhicāribhāvo rasāntaram /
bhayād yathā---"pravṛtte mānabhaṅgāya patyau nāga upāgataḥ /
taṃ dṛṣṭvā sahasā kaṇṭhe patiṃ jagrāha māninī //
"iti / atra bhayānako rasāntaram /
********** END OF COMMENTARY **********
atha pravāsaḥ--
pravāso bhinnadeśitvaṃ kāryācchāpācca saṃbhramāt /
tatrāṅgacelamālinyamekaveṇīdharaṃ śiraḥ // VisSd_3.204 //
niḥ śvāsocchvāsaruditabhūmipātādi jāyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) vipralambhasya pūrvarāgamānapravāsakaruṇarūpacāturvidhyasya uktatvāt pūrvarāgaṃ mānñca samāpya pravāsamāha---atha pravāsa iti /
********** END OF COMMENTARY **********
kiñca--
aṅgeṣvasauṣṭhavaṃ tāpaḥ pāṇḍutā kṛśatāruciḥ // VisSd_3.205 //
adhṛtiḥ syādanālambastamanayonmādamūrcchanāḥ /
mṛtiśceti kramājjñeyā daśa smaradaśā iha // VisSd_3.206 //
asauṣṭhavaṃ malāpattistāpastu virahajvaraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) aṅgāsauṣṭhavāderlakṣaṇamāha---asauṣṭhavamanāyattiriti / anāyattirasvādhīnatā /
********** END OF COMMENTARY **********
arucirvastuvairāgyaṃ sarvatrārāgitādhṛtiḥ // VisSd_3.207 //
anālambanatā cāpi śūnyatā manasaḥ smṛtā / tanmayaṃ tatprakāśo hi bāhyābhyantaratastathā /
śeṣaṃ spaṣṭam /
ekadeśato yathā mama tātapādānām --
"cintābhiḥ stimitaṃ manaḥ, karatale līnā kapolasthalī, pratyūṣakṣaṇadeśapāṇḍu vadanaṃ
śvāsaikakhinno 'dharaḥ /
ambhaḥ śīkarapadminīkisalayairnāpaiti tāpaḥ śamaṃ, ko 'syāḥ prārthitadurlabho 'sti
sahate dīnāṃ daśāmīdṛśīm" //
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) cintābhiḥ stimitamiti / patyau pravāsasthe karatale gaṇḍaṃ kṛtvā cintayantīṃ prati kasyaciduktiriyam /
********** END OF COMMENTARY **********
bhāvī bhavanbhūta iti tridhā syāttatra kāryajaḥ // VisSd_3.208 //
kāryasya buddhipūrvakatvāttraividhyam / tatra bhāvī yathā mama--
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) pravāsasya kāryyāt śāpāt ityādi traividhyasyoktatvāt kāryyajameva trividhamāha--bhāvīti / kāryyānurodhena pravāsastrividha ityarthaḥ / tasya buddhīti / buddhiḥ kāryyajñānam /
********** END OF COMMENTARY **********
"yāmaḥ sundari, yāhi pāntha, dayite śokaṃ vṛthā mā kṛthāḥ, śokaste gamane kuto mama
tato vāṣpaṃ kathaṃ muñcasi /
śīghraṃ na vrajasīti māṃ gamayituṃ kasmādiyaṃ te tvarā, bhūyānasya saha tvayā jigamiṣorjovasya
me saṃbhramaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) yāmaḥ sundarīti / dvayoruktipratyuktī ime / tatra sundarītyantaṃ patyuḥ / yāhi pāntheti priyāyāḥ / mā kṛthā ityantaṃ patyuḥ / śoka ityādikaṃ mametyantaṃ priyāyāḥ / tata ityādi muñcasītyantaṃ patyuḥ / śīghraṃ na vrajasītyantaṃ priyāyāḥ / tvaretyantaṃ patyuḥ / bhūyānityādi priyāyāḥ / tvayā saha jigamiṣoḥ asya me jīvasya bhūyān saṃbhramastvaretyarthaḥ /
Locanā:
(lo, u) yāma iti / tava gamane mama kutaḥ śokaḥ jīvanābhāvāditi bhāvaḥ / śīghranaṃ na vrajasīti / tvāmagre paśyantyā mama tavāgamanasyapyaśaṅkā / tayā dhārayantyā nāsya mocanamityāśayaḥ / mayi kṛtakapremakavastaba na khalu kadācid gamanam / tataśca durāśayāndolitatvena prāṇānāmākulībhāvo 'yamasahanīya iti / tatrāvaśyaṃbhāvini
gamane hasasotpanne eṣāmapi niryāṇa ākulībhāvo nivarttatāmiti /
********** END OF COMMENTARY **********
bhavan yathā--
"prasthānaṃ vabayaiḥ kṛtaṃ, priyasakhairastraijastraṃ gataṃ, dhṛtyā na kṣaṇamāsitaṃ,
vyavasitaṃ cittena gantuṃ puraḥ /
yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita ! priyasuhṛtsārthaḥ
kimu tyajyate" //
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) prasthānaṃ valayaiḥ kṛtamiti / svajīvitaṃ sambodhya priyāyā uktiriyam / he jīvita ! priyatame yātuṃ niścitacetasi sati tavāpi gantavye gatatve sati valayādipriyasuhṛtsārthaḥ / kimu tyajyate tenaiva saha gamyatāmityarthaḥ / valayādayaḥ sarve 'pi samaṃ prasthitāścalitāḥ / teṣāṃ prasthānamāha---prasthānamiti / prasthānaṃ yātrā bahudinavyāpakatadvārttayā kārśyena valayabhraṃśaḥ gataṃ calitam / atra pṛthak priyasuhṛttvopādānam atyantapriyatvapratipādanāya / tacca maraṇahetuśokādiduḥ khe 'pyaśrupātena tadduḥ khasya kiñcidupaśamāt / jīvanarakṣā bhavatyataḥ svarakṣākaritvenātyantaṃ priyatvam /
********** END OF COMMENTARY **********
bhūto yathā-- "cintābhiḥ stimitam-'ityādi (200 pṛdṛ) śāpadyathā-- "tāṃ jānīyāḥ--'ityādi (130 pṛdṛ) saṃbhramo divyamānuṣanirghātotpātādijaḥ / yathā--vikramorvaśyāmurvaśīpurūravasoḥ / atra pūrvarāgoktānāmabhilāṣādīnāmatroktānāṃ cāṅgāsauṣṭhavādīnāmapi daśānānubhayeṣāmapyubhayatra sambhave 'pi cirantanaprasiddhyā vivicya pratipādanam / atha karuṇavipralambhaḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) urvaśīpurūravasoriti / tayorvṛttānte ityarthaḥ / purūravasa eva vipralambhāt / tatra ca devena urvaśyā haraṇameva daiva utpātaḥ /
********** END OF COMMENTARY **********
yūnorekatarasmingatavati lokāntaraṃ punārlabhye /
vimanāyate yadaikastadā bhavet karuṇavipralambhākhyaḥ // VisSd_3.209 //
yathā--kādambaryāṃ tuṇḍarīkamahāśvetāvṛttānte /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) puṇḍarīketi / tatra mahāśvetāyā maraṇe ākāśasarasvatyāḥ punarlabhyatvamuktam / tathā ca tatra vipralambha eva ityuktvā prathamaṃ karuṇaḥ paścāttu vipralambha ityabhiyuktānāṃ mataṃ darśayitumāha--kiñceti / maraṇaviśeṣasambhavāditi / yathā pūrvarāgamānapravāsarūpā viśeṣāstathā maraṇasyāpi viśeṣasya sambhavādetadbhedena pravāsabhinnamapītyarthaḥ /
Locanā:
(lo, ū) karuṇavipralambhākhyaḥ karuṇākhyo vipralambhaḥ / kādambaryāṃ puṇḍarīke mṛte mahāśvetāyā vilāpaḥ / etadgranthakṛtaḥ kuvalayāśvacarite ca yuvatermadālasāyastathābhāve kuvalayāśvasya śarīrāntareṇa labhye ajendumatīvṛttāntavat / ākāśasarasvatībhāṣāntare tvayāsau punarlabhye iti /
********** END OF COMMENTARY **********
punaralabhye śarīrāntareṇa bālabhye tu karuṇākhya eva rasaḥ / kiñcātrākāśasārasvatībhāṣānantarameva śṛṅgāraḥ, sagamapratyāśāyā raterudbhavāt / prathamaṃ tu karuṇa eva, ityabhiyuktā manyante / yaccātra "saṅgamapratyāśānantaramapi bhavato vipralambhaśṛṅgārasya pravāsākhyo bheda eva" iti kecidāhuḥ, tadanye "maraṇarūpaviśeṣasaṃbhavāttadbhinnameva" iti manyante /
Locanā:
(lo, ṛ) yaccātretyādi / ayamāśayaḥ---yathā bhavadbhirekadeśasthayorviyogo virahākhyaḥ videśasthayoḥ pravāsākhya iti īṣadbhinnadharmayoge 'pi bhedaḥ svīkṛtaḥ / asmābhistasminneva śarīre viyogaḥ--pravāsākhyaḥ, śarīrāntare tu karuṇa iti bahutarabhinnayoge iti kā kṣatiḥ / yattu kaiścid abhilāṣapravāserṣyāvirahaśāpahetukatvena pañcadhā vipralambhaityuktam tatra saṅgamaprāgabhāvarūpo 'bhilāṣaḥ pūrvarāga eva / ekadeśasthayorapi gurvādivaśād saṅgamoparodhasvarūpaḥ virahaśca; yadi kanyāviṣayastadā pūrvarāga eva / yadā tu paroḍhāviṣayaḥ tadā rasābhāvasattvāt na śṛṅgararasabhedaḥ, yadi tūpabhuktanāyikāviṣayastadāsa prāvāsākhyabhedāntaḥ pātaḥ / evameva ca śāpato 'pyantarāye svadeśasthayorapi pravāsākhyabhedamevācakhyate / atra eva maharṣiṇā pravāsadaśadaśālakṣaṇe"pūrvānubhava jā jñeyā daśa smaradaśā iha"iti pūrvānubhavatvamuktam / pūrvānubhāvaḥ pūrvopabhogānubhavaḥ / evaṃ ca pūrvarāgo 'nupabhukta iti viṣayaḥ / tathā ca ekadeśasthayorbhinnadeśasthayorvā pūrvarāgapravāsau bhavataḥ / yattu pravāsalakṣaṇe bhinnadeśatvamuktaṃ tadvyavahitatvamātraviṣayam / yadi caikadeśasthayorna pravāsastat kathaya kiyati yojane kiyati vā kośe 'sau maharṣibhirnirūpitaḥ / kathaṃ vā dūradeśasthayornaladamayantyoḥ pradyumnaprabhāvatyorhaṃsamukhā guṇaśravaṇānantaraṃ purvaṃrāgastayā cakavākayostṛṇamātravyavadhāne 'pi śāpravāsā khyaśṛṅgārābhāsa iti sarvaṃ sustham /
********** END OF COMMENTARY **********
atha saṃbhogaḥ--
darśanasparśanādīni niṣevete vilāsinau /
yatrānuraktāvanyonyaṃ saṃbhogo 'yamudāhṛtaḥ // VisSd_3.210 //
Locanā:
(lo, ṝ) saṃbhoga iti---saṃbhogaḥ sambhogākhyo bhedaḥ / vilāsī cāvālāsinī ca vilāsinau /
********** END OF COMMENTARY **********
ādiśabdādanyonyādharapānacumbanādayaḥ / yathā-- "śūnyaṃ vāsagṛham--" (22 pṛdṛ) ityādau /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) darśanasparśanādīnīti---anyo 'nyamityasyāyamarthaḥ / kadācit ekaikena kadācittūbhayena nāpi darśanādikaṃ kriyata ityarthaḥ /
tena ekaikasya darśanādau api sambhogo boddhyaḥ /
"śūnyaṃ vāsagṛha'; mityādau ubhayoreva /
"yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ //
"ityatra gajopari sthitāyā mālatyā darśanam / mādhavasya tu vipralambha eva /
********** END OF COMMENTARY **********
saṃkhyātumaśakyatayā cumbanaparirambhaṇādivahubhedāt /
ayameka eva dhīraiḥ kathitaḥ saṃbhogaśṛṅgāraḥ // VisSd_3.211 //
tatra syādṛtuṣaṭkaṃ candrādityau tathodayāstamayaḥ /
jalakelivanavihāraprabhātamadhupānayāminīprabhṛtiḥ // VisSd_3.212 //
anulepanabhūṣādyā vācyaṃ śuci medhyamanyacca /
tathā ca bharataḥ-- "yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tatsarvaṃ śṛṅgāreṇopamīyate (upayujyate ca)" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) vācyaṃ śucimedhyamiti---śuci śuddhaṃ vastrādi, medhyaṃ pavitram anyad vā yat taduddīpanavibhāvarūpatayā vācyamityarthaḥ / śṛṅgāreṇopamīyate iti / śṛṅgāreṇa hetunā upamīyate taduddīpanatayā upamīyate upasthāpyate ityarthaḥ / varṇyate iti yāvat / yujyate iti śrṛṅgāre tadupayogāt /
Locanā:
(lo, ḷ) saṃkhyātumiti---parirambhaṇādityādiśabdāt vibhāvānubhāvavaicitryam / tatra syādityanantaraṃ yathāsaṃbhavaṃ vibhāvādirūpeṇeti boddhavyam / yat kiñcit darśanīyaṃ śayyāgṛhādi /
********** END OF COMMENTARY **********
kiñca--
kathitaścaturvidho 'sāvānantaryāttu pūrvarāgādeḥ // VisSd_3.213 //
yaduktam--
"na binā vipralambhena saṃbhogaḥ puṣṭimaśnute /
kaṣāyite hi vastrādau bhūyān rāgo vivardhate" //
iti / tatra pūrvarāgānantaraṃ saṃbhogo yathā kumārasambhave pārvatīparameśvarayoḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) sambhogaśṛṅgārasya evavidhatvamuktvā pūrvarāgādyānantaryeṇa tasya cāturvidhyaṃ vaktumāha--kiñceti / kaṣāyite prathamaṃ kiñcidraktīkṛte / pārvatīparameśvarayoriti---atrāpi tayorvṛttānte ityarthaḥ / pūrvarāgasaṃbhogo madanadāhānantaraṃ vivāhe sati pārvatīparameśvarayoḥ / evaṃ mālatīmādhavayorapi bodhyam /
********** END OF COMMENTARY **********
pravāsānantaraṃ sambhogo yathā mama tātapādānām--
"kṣemaṃ te nanu pakṣmalākṣi !- kisaaṃ khemaṃ mahaṅgaṃ diḍhaṃ, etādṛkkṛśatā kutaḥ tuha
puṇo puṭṭhaṃ sarīraṃ jado /
kenāhaṃ pṛthulaḥ praye !- paṇaiṇīdehassa sammelaṇāt, tvattaḥ subhru ! na kapi me,
jai idaṃ khemaṃ kudo pucchasi" //
Locanā:
(lo, e) kisaamiti---kṛśakaṃ kṣemaṃ mamāṅgaṃ dṛḍham / tuheti--tava punaḥ puṣṭaṃ śarīraṃ yataḥ / paṇaiṇīti---praṇayinīdahasya saṃbhiśraṇāt / jai iti--- yadi idaṃ kṣemaṃ kutaḥ pṛcchasi / ayamarthaḥ---yadāhameva praṇayinī kimiti māṃ parihṛtya dūraṃ gato 'si yaddhetukastavāyaṃ praśraḥ / sambhogaḥ saṃyuktanāyakaviṣayaḥ / saṃyogaviyogau ca parasparāyattatārūpau tena dūtipraṣaṇādeḥ saṃbhogaviṣayatvam / īrṣyāmānādeśca vipralambhaviṣayatvamaviruddham /
********** END OF COMMENTARY **********
evamanyatrāpyūhyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) kṣemaṃ te nanu ityādi---ime dampatyoruktipratyuktī / tatra pravāsādagatasya patyuḥ saṃskṛtoktiḥ; tat patnyāḥ prākṛtoktiḥ / prathamasaṃskṛtena pṛcchā nāyakasya; prākṛtenottaraṃ priyāyāḥ / evamuttarottaram / kīdṛśam kṣemaṃ mamāṅgaṃ dṛḍhamityarthaḥ / puṭṭhamiti---tava punaḥ śarīraṃ puṣṭaṃ yata ityarthaḥ / paṇaiṇīti---praṇayinyā mama dehasya saṃbhiśraṇāt saṃkocāt kṛśīkaraṇādityarthaḥ / etāvat kālaṃ tava vaideśyāt, niścitena tavānurāgeṇa yato 'haṃ kṛśā; ato māṃ kṛśāṃ kṛtvā manmāsena tava śarīraṃ puṣṭamityarthaḥ / tvatta iti / he subhru ! tvattaḥ kāpi na me kāpi puṣṭiḥ ityarthaḥ / jai idamiti yadīdaṃ tadā kṣemaṃ kutaḥ pṛcchasi / svānurāgaviṣayasyaiva kṣemapṛcchā / matkārśye 'pi tava paṣṭyā ca mayi tavānurāgābhāvenaiva puṣṭiḥ / anurāgasattve tu madvirahāt kārśyaṃ syāditi bhāvaḥ / evamanyatreti---karuṇavipralambhānantaraṃ sambhoga ityarthaḥ / tatra ca maraṇānantaraṃ jīvane mahāśvetāpuṇḍarīkayoḥ sambhoge /
********** END OF COMMENTARY **********
atha hāsyaḥ--
vikṛtākāravāgveṣaceṣṭādeḥ kuhakādbhavet /
hāsyo hāsasathāyibhāvaḥ śvetaḥ prathamadaivataḥ // VisSd_3.214 //
vikṛtākāravākceṣṭaṃ yamālokya hasejjanaḥ /
tamatrālambanaṃ prāhustacceṣṭoddīpanaṃ matam // VisSd_3.215 //
anubhāvo 'kṣasaṅkocavadanasmeratādayaḥ /
nidrālasyāvahitthādyā atra syurvyabhicāriṇaḥ // VisSd_3.216 //
jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca /
nīcānāmapahasitaṃ tathātihasitaṃ tadeṣa ṣaḍbhedaḥ // VisSd_3.217 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) jyeṣṭhānāmiti---uttamānāṃ nāyakānāmityarthaḥ / smitahasita iti---kasyāciduttamanāyakasya smitaṃ kasyacittu hasitam ityarthaḥ / evamuttarottaramapi ekaikasya ekaikamiti ṣaḍbhedā /
Locanā:
(lo, ai) hāsya iti---vikṛtād vikiyāyuktāda vāgveśaceṣṭādeḥ kuhakākhyavañcanāprayogācca hāsyaraso bhavediti sambandhaḥ / pramathāḥ śivagaṇaviśeṣāḥ / yadvastu / jyeṣṭānāmuttamaprakṛtīnām /
********** END OF COMMENTARY **********
īṣadvikāsinayanaṃ smitaṃ syāt spanditādharam /
kiñcillakṣyadvijaṃ tatra hasitaṃ kathitaṃ budhaiḥ // VisSd_3.218 //
madhurasvaraṃ vihasitaṃ sāṃsaśiraḥ kampamavahasitam /
apahasitaṃ sāstrākṣaṃ vikṣiptāṅgaṃ ca bhavatyatihasitam // VisSd_3.219 //
yathā--
"gurogiraḥ pañcadinān adhītya vedāntaśāstrāṇi dinatrayaṃ ca /
amī samāghrāya ca tarkavādānsamāgatāḥ kukkuṭamiśrapādāḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) smitādilakṣaṇamāha / īṣaditi / gurorgira iti---kukkuṭamiśrapādopahāsaḥ /
********** END OF COMMENTARY **********
asya laṭakamelakaprabhṛtiṣu paripoṣo draṣṭavyaḥ /
Locanā:
(lo, o) atra kukkuṭamiśrapādā ālambanam / teṣāṃ ca pañcadinādhyayanādaya uddīpanāni / kāyocchvasanadṛṣṭisaṅkocādayo harṣāvahitthādayaśca anubhāvavyabhicāriṇaḥ anuktā api sāmarthyāllabhyāḥ / evamanyatrāpi /
********** END OF COMMENTARY **********
atra ca--
yasya hāsaḥ sa ceta kvāpi sākṣānnaiva nibadhyate /
tathāṣyeṣa vibhāvādisāmarthyādupalabhyate // VisSd_3.220 //
abhedena vibhāvādisādhāraṇyātpratīyate /
sāmājikaistato hāsyaraso 'yamanubhūyate // VisSd_3.221 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) atra cottamādiṣu ya upahāsakastasya smitādikamunneyam / sākṣānneva nibadhyata iti / naśabdena vācya ityarthaḥ / abhedeneti---sa upahāsakaḥ sāmājikaiḥ vibhāvādisādhāraṇyāt yataḥ abhedena pratīyate tato hāsyaraso 'yamanumīyata ityarthaḥ / vibhāvādisādhāraṇyañca upahāsakasya yo vibhāvādirūpo hasanīyavaikṛtyādiḥ, tatra sāmājikasyāpi svopahasanīyatvādyāropyaḥ / sa ca svātmani upahāsakābhedārepāt / tataśca svaniṣṭhahāse upahāsakahāsābhedāropaḥ vibhāvādīnāṃ sādhāraṇīkaraṇavyāpārāt / tataśca svādanākhyena vyāpāreṇa hāsyarasa āsvādyata iti pūrvāparagranthaniṣkarṣaḥ / evameva rasāntare 'pi rītiḥ /
********** END OF COMMENTARY **********
evamanyeṣvapi raseṣu boddhavyam / atha karuṇaḥ--
iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet /
dhīraiḥ kapotavarṇo 'yaṃ kathito yamadaivataḥ // VisSd_3.222 //
śoko 'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam /
tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ // VisSd_3.223 //
anubhāvā daivanindābhūpātakranditādayaḥ /
vaivarṇyocchvāsaniḥ śvāsastambhapralapanāni ca // VisSd_3.224 //
nirvedamohāpasmākhyādhiglānismṛtiśramāḥ /
viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ // VisSd_3.225 //
śocyaṃ vinaṣṭabandhuprabhṛti /
yathā mama rāghavavilāse--
"vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃ vapuḥ /
anayorghaṭanā vidheḥ sphuṭaṃ nanu khaḍgena śirīṣakarttanam" //
atra hi rāmavanavāsajanitaśokārttasya daśarathasya daivanindā / evaṃ bandhuviyogavibhavanāśādāvapyudāhāryam / paripoṣastu mahābhārate strīparvaṇi draṣṭavyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) vipine kveti spaṣṭam /
evaṃ bandhuviyogeti /
tatra bandhuviyoge yathā---"hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ
dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau /
itthaṃ ghargharamadhyaruddhakaruṇāpaurāṅganānāṃ giraḥ citrasthānapi rodayanti śatadhā
kurvanti bhittīrapi //
"idaṃ madālasāyāṃ mṛtāyāṃ purastrīṇāṃ rodanasya kenāpi kathanam /
vittanāśe yathā-"kiṃ karomi kka gacchāmi śaraṇaṃ kka vrajāmyaham /
cireṇoparjjitaṃ vittaṃ dasyunāpahṛtaṃ mama" //
iti /
********** END OF COMMENTARY **********
asya karuṇavipralambhād bhedamāha--
śokasthāyitayā bhinno vipralambhādayaṃ rasaḥ /
vipralambhe ratiḥ sthāyī punaḥ saṃbhogahetukaḥ // VisSd_3.226 //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) punaḥ sambhogahetuka iti / pūrvarāgamānapravāsahetukatve karuṇasāṅkaryyaśaṅkaiva nāsti / maraṇe satyeva tatsāṅkaryasambhāvanā / tatra punaḥ sambhogasambhāvanāsattve vipralambhaḥ / punaḥ sambhogahetukaḥ punaḥ sambhogasambhāvanāhetuka ityarthaḥ /
********** END OF COMMENTARY **********
atha raudraḥ--
raudraḥ krodhasthāyibhāvo rakto rudrādhidaivataḥ /
ālambanamaristatra tacceṣcoddīpanaṃ matam // VisSd_3.227 //
muṣṭiprahārapātanavikṛtacchedāvadāraṇaiścaiva /
saṃgrāmasaṃbhramādyairasyoddīptirbhavet prauḍhā // VisSd_3.228 //
bhravibhaṅgauṣṭhanirdeśabāhusphoṭanatarjanāḥ /
ātmāvadānakathanamāyudhotkṣepaṇāni ca // VisSd_3.229 //
anubhāvāstathākṣepakrūrasaṃdarśanādayaḥ /
ugratāvegaromāñcasvedavepathavo madaḥ // VisSd_3.230 //
mohāmarṣādayastatra bhāvāḥ syurvyabhicāriṇaḥ /
yathā--
"kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ
/
narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā- mayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ
balim" //
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) kṛtamanumatamiti / arjunaṃ sambodhya kruddhasya aśvatthāmna uktiriyam / idaṃ svayaṃ mṛtasya mama pituḥ śiracchedarūpaṃ gurupātakaṃ yairudāyudhairmanujapaśubhirnirmayādairbhavaddhiḥ kṛtamanumataṃ dṛṣṭaṃ vā narakāsurasya ripuṇā śrīkṛṣṇena sārddhaṃ sabhīmakirīṭināṃ teṣāṃ medomāṃsaiḥ diśāṃ diksthitabhūtānāṃ balimayamaham etatkṣaṇavartto ahaṃ karomītyarthaḥ / kirīṭī arjunaḥ / medastailam / narakaripupadopādānāt narakahetupātakahantāraṃ gurupātakakāriṇañca haniṣyāmīti sūcanāt matkrodhe jagadeva naṅkṣyati iti sūcitam /
Locanā:
(lo, au) kṛtamanumatamiti / teṣāṃ bhavatām /
********** END OF COMMENTARY **********
asya yuddhavīrādbhedamāha--
raktāsyenetratā cātra bhedinī yuddhavīrataḥ // VisSd_3.231 //
atha vīraḥ--
uttamaprakṛtirvora utsāhasthāyibhāvakaḥ /
mahendradaivato hemavarṇo 'yaṃ samudāhṛtaḥ // VisSd_3.232 //
ālambanavibhāvāstu vijetavyādayo matāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) dharmavīradānavīrayuddhavīradayāvīrarūpatayā vīrarasasya cāturvidhyaṃ vakṣyate / teṣāmālambanādibhedo vijetavyādaya ityādi sarvagrahārthamādipadam /
********** END OF COMMENTARY **********
vijetavyādiceṣṭādyāstasyoddīpanarūpiṇaḥ /
anubhāvāstu tatra syuḥ sahāyānveṣaṇādayaḥ // VisSd_3.233 //
sañcāriṇāstu dhṛtimatigarvasmṛtitarkaromāñcāḥ /
sa ca dānadarmayuddhairdayayā ca samanvitaścaturdhā syāt // VisSd_3.234 //
sa ca vīro dānavīro dharmavīro yuddhavīro dayāvīraśceti caturvidhaḥ / tatra dānavīro yathā paraśurāmaḥ-- "tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ" iti / atra paraśurāmasya tyāge utsāhaḥ sthāyibhāvaḥ, saṃpradānabhūtabrāhmaṇairālambanavibhāvaiḥ sattvādhyavasāyādibhiścoddīpanavibhāvaivibhāvitaḥ, sarvasvatyāgādibhiranubhāvairanubhāvito, harṣadhṛtyādibhaiḥ saṃcāribhiḥ puṣṭiṃ nīto dānavīratāṃ bhajate /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) tyāgaḥ saptasamudreti---saptasamudrāvṛttayā mahyā nirvyājadānaparyyantaḥ tyāga ityarthaḥ / sattvādhyavasāyaḥ sātvikakriyābhāvitaḥ / pūrvoktaprakāreṇa jñāpitaḥ /
********** END OF COMMENTARY **********
dharmavīro yathā yudhiṣṭhiraḥ--
"rājyaṃ ca vasu dehaśca bhāryā bhrātṛsutāśca ye /
yacca loke mamāyattaṃ tad dharmāya sadodyatam" //
yuddhavīro yathā śrīrāmacandraḥ--
bho laṅkeśvara ! dīyatāṃ janakajā rāmaḥ svayaṃ yācate ko 'yaṃ te mativibhramaḥ smara
nayaṃ nādyāpi kiṃcidratam /
naivaṃ cet kharadūṣaṇatriśirasāṃ kaṇṭhāsṛjā paṅkilaḥ pattrī naiṣa sahiṣyate mama dhanurjyābandhabandhūkṛtaḥ"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) bho laṅkeśvara iti / rāmo rāmanāmnā khyāto vālihantā svayaṃ yācate / nayaṃ nītiṃ smara / nādyāpīti / mayā saha sandherupāyaḥ ko 'pi na gata ityarthaḥ / naivaṃ cet sītā na dīyate cet tadā mama dhanuḥ jyābandhasya bandhūkṛta eṣa patrī vāṇo na sahiṣyate / kīdṛśaḥ kharādīnāmasṛjā raktena paṅkilaḥ /
********** END OF COMMENTARY **********
dayāvīro yathā jīmūtavāhanaḥ-- "śirāmukhaiḥ syandata eva raktamadyāpi dehe mama māṃsamasti / tṛptiṃ na paśyāmi tavāpi tāvat kiṃ bhakṣaṇāttvaṃ virato garutman ! / eṣvapi vibhāvādayaḥ pūrvodāharaṇavadūhyāḥ /
************* COMMENTARY *************
Vijñapriyā: (vi, ba) śirāmukhairiti / garuḍena bhakṣyamāṇaṃ nāgaṃ paritrātuṃ tadbhakṣaṇāya ātmadehamarpitavatastadbhakṣitabahumāṃsasya jīmūtavāhanasyātṛptaṃ pratyuktiriyam / he garutman ! adyāpi mama dehe māṃsamasti / atra hetumāha---mama kīdṛśasya śirāmukheṃ raktaṃ syandata eva / ato yadyapi bahūni māṃsāni bhakṣitāni tathāpi tṛptimātmani na paśyāmi / atastvaṃ kiṃ bhakṣaṇād viratosītyarthaḥ /
********** END OF COMMENTARY **********
atha bhayānakaḥ--
bhayānako bhayasthāyibhāvo bhūtādhidaivataḥ" /
strīnīcaprakṛtiḥ kṛṣṇo matastattvaviśāradaiḥ // VisSd_3.235 //
yasmādutpadyate bhītistadatrālambanaṃ matam /
ceṣṭā ghoratarāstasya bhaveduddīpanaṃ punaḥ // VisSd_3.236 //
anubhāvo 'tra vaivarṇyagadradasvarabhāṣaṇam /
pralayasvedaromāñcakampadikprekṣaṇādayaḥ // VisSd_3.237 //
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) bhayānakānubhāveṣu pulakaḥ kiñcid aṅgeṣu romāñcaḥ / romāñcastu sarvāṅgeṣu iti bhedaḥ /
********** END OF COMMENTARY **********
juguṣsāvegasaṃmohasaṃtrāsaglānidīnatāḥ /
śaṅkāpasmārasambhrāntimṛtyvādyā vyabhicāriṇāḥ // VisSd_3.238 //
yathā-- "naṣṭaṃ varṣavaraiḥ--" ityādi (105 pṛdṛ) atha bībhatsaḥ--
juguṣsāsthāyibhāvastu bībhatsaḥ kathyate rasaḥ /
nīlavarṇo mahākāladaivato 'yamudāhṛtaḥ // VisSd_3.239 //
durgandhamāṃsaruṃdhiramedāṃ syālambanaṃ matam /
tatraiva kṛmipātādyamuddīpanamudāhṛtam // VisSd_3.240 //
niṣṭhīvanāsyavalananetrasaṅkocanādayaḥ /
anubhāvāstatra matāstathā syurvyabhicāriṇaḥ // VisSd_3.241 //
moho 'pasmāra āvego vyādhiśca maraṇādayaḥ /
yathā--
"utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhūyāṃsi māṃsāny aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni
jagdhvā /
ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkādaṅkasthādasthiṃsthaṃ sthapuṭagatamapi
kravyamadhyagramatti" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) tadvyabhicāribhāveṣu--jugupsābhayahetupretādidarśanāt / saṃtrāsaśca bhayādbhinnaḥ / utkṛtyeti---karālārādhanāya gatasya mādhavasya śavaṃ bhuñjānaṃ pretaṃ dṛṣṭvā uktiriyam / ayaṃ pretaraṅgaḥ / preteṣu daridraḥ / aṅkasthāt śavāt asthisaṃsthaṃ sthapuṭagatamapi kravyaṃmāṃsaṃ prakaṭitadaśanaḥ sannavyagraṃ yathā syāttathātti / kiṃ kṛtvā prathamaṃ kṛttiṃ carmma utkṛtyokṛtya / athānantaraṃ aṃse bhujamūle sphici nitambe pṛṣṭe ca / ādinā urau ca / piṇḍe 'vayave sulabhāni māṃsāni jagdhvā bhakṣayitvā / īdṛśakrameṇa bhakṣaṇād avyagratā / māṃsāni kīdṛśāni pṛthunā ucchothena tatphullatayā bhūyāṃsi bahūni tathā atidurgandhīni /
Locanā:
(lo, a) utkṛtyeti-ucchotha ucchūnatā / piṇḍo jaṅghorddhvabhāgaḥ / raṅkaściradurlabhāhāraḥ / karaṅko 'sthiśeṣaṃ śiraḥ / sthapuṭaṃ vikaṭagabhīrabhāgaḥ /
********** END OF COMMENTARY **********
athādbhutaḥ--
adbhuto vismayasthāyibhāvo gandharvadaivataḥ // VisSd_3.242 //
pītavarṇo vastu lokātigāmālambanaṃ matam /
guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ // VisSd_3.243 //
stambhaḥ svedo 'tha romāñcagadradasvarasaṃbhramaḥ /
tathā netravikāsādyā anubhāvāḥ prakīrtitāḥ // VisSd_3.244 //
vitarkāvegasaṃbhrāntiharṣādyā vyabhicāriṇaḥ /
yathā--
"dordaṇḍāñcitacandraśekharadhanurdaṇḍāvabhaṅgodyata--
ṣṭaṃkāradhvanirāryabālacaritaprastāvanāḍiṇḍimaḥ /
drākparyastakapālasaṃpuṭamiladbrahmāṇḍabhāṇḍodara- bhrāmyatpiṇḍitacaṇḍimā kathamaho
nādyāpi viśrāmyati" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) adbhutavyabhicāribhāveṣu saṃbhrāntiḥ; bhramaṇaṃ capalatā / tenānubhāvatvena uktasaṃbhramādbhedaḥ / dordaṇḍeti--rāmeṇa dhanuṣi bhagne tacchabdaṃ śrutvā lakṣmaṇasya uktiriyam / dordaṇḍenāñcitasya utkṣiptasya candraśekharadhanurdaṇḍasyāvabhaṅgena udgato jhaṅkāradhvaniḥ aho 'dyāpi na viśrāmyati / kīdṛśaḥ / āryyasya rāmasya bālacaritānāṃ prastāvanāyāḥ prakhyāpanāyāḥ ḍiṇḍimo vādyaviśeṣaḥ / punaḥ kīdṛśaḥ--drāksahasā paryyastābhyāmutkṣiptābhyāṃ kapālasaṃpuṭābhyāṃ punarmilito brahmāṇḍabhāṇḍasya caṇḍaśabdāt utphulya punarmilitaṃ brahmāṇḍakapāladvayaṃ tadudare bhrāmyan ityarthaḥ / atra rāmo lokātigaṃ vastu / dhanurbhaṅge guṇaḥ /
Locanā:
(lo, ā) dordaṇḍeti / āryyorāmaḥ drākjhaṭiti / paryyāptau saṃpūrṇo kapālasaṃpuṭau yasya / evaṃ viśeṣaṇaviśiṣṭatayā milati jāyamāne brahmaṇḍabhāṇḍodare bhrāmyan piṇḍitaḥ piṇḍībhūtaḥ caṇḍimā caṇḍatvaṃ yasyeti jhaṅkāradhvanorviśeṣaṇam /
********** END OF COMMENTARY **********
atha śāntaḥ--
śāntaḥ śamasthayibhāva uttamaprakṛtirmataḥ // VisSd_3.245 //
Locanā:
(lo, i) uktarūpaḥ śamaḥ sthāyibhāvo yasya / yattu nirvedasya sthāyibhāvatāvalambanena śāntarasasvīkāraḥ gṛtastadayuktam , tasya svādyamānarūpatvāt saṃcāribhāvasyaiva nāṭyatvāt /
********** END OF COMMENTARY **********
kundendusundaracchāyaḥ śrīnārāyaṇadaivataḥ /
anityatvādināśeṣavastuniḥ sāratā tu yā // VisSd_3.246 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) anityatvādinā ityatra ādipadāt iṣṭaviyogādinā vairāgyaparigrahaḥ /
********** END OF COMMENTARY **********
paramātmasvarūpaṃ vā tasyālambanamiṣyate /
puṇyāśramaharikṣetratīrtharamyavanādayaḥ // VisSd_3.247 //
mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ /
romāñcādyāścānubhāvāstathā syurvyabhicāriṇaḥ // VisSd_3.248 //
nirvedaharṣasmaraṇamatibhūtadayādayaḥ /
yathā--
"rathyāntaścaratastathā dhṛtajarat kanthālavasyādhvagaiḥ satrāsaṃ ca sakautukaṃ ca
sadayaṃ dṛṣṭasya tairnāgaraiḥ /
nirvyājīkṛtacitsudhārasamudā nidrāyamāṇasya me niḥśaṅkaḥ karaṭaḥ kadā karapuṭībhikṣāṃ
viluṇṭhiṣyati" //
************* COMMENTARY *************
Vijñapriyā:
(vi, la) rathyānta iti / saṃsāraviraktasyoktiriyam / nirbojīkṛtayā citsudhārasamudā jñānāmṛtaharṣeṇa nidrāyamāṇasya me kadā karapuṭībhikṣāṃ karaṭaḥ kāko viluṇṭhiṣyati / kāmanābhāvāt nirbojatā / mama kīdṛśasya, bhikṣāviluṇṭhanādibhayābhāvāt niḥ śaṅkaṃ carataḥ rathyāntaḥ nagararājamārgamadhye carataḥ / dhṛtajaratkanthālavasya / ataḥ taiḥ rathyāsthaiḥ adhvagairnāgaraiḥ kanthādiviparītadarśanāt satrāsañca sakautukañca daridrāvasthādarśanāt sadayañca dṛṣṭasya / atra samastasukhahetūpakṣepaṇāt labdhāśeṣavastuniḥ sāratā ālambanam / nāgarairuktarūpeṇa darśanāni uddīpanāni / bhikṣāviluṇṭhanāśaṃsālabhyau romāñcaharṣāvanubhāvavyabhicāriṇau /
Locanā:
(lo, ī) rathyetiṃ---lavo leśaḥ / chidramayatvāt vikṛtākāratvātsatrāsam / tathādbhutasyādṛṣṭapūrvakatvātsakautukam / akiñcanatvāt sadayam / nirbojīkṛto yo 'sau citjñānameva sudhārasaḥ tena prakāśena yā mut prītiḥ sukhaikamayatā tayā nidrāyamāṇasya paśyato 'pi prameyajātamapaśyataḥ citsudhārasasya /
nirbojīkṛtasyāyamarthaḥ-- nirgataṃ bījaṃ saṃsārakāraṇam avidyākhyaṃ yasmāt prakāśādityarthaḥ / nirgataṃ bījam ātmaprakāśajñānakāraṇaṃ mano yatra sa nirbojaḥ / brahmākāraṃ vṛttimutpādya manasaḥ sattvāṃśasyāpi vināśābhyupagamāt /
********** END OF COMMENTARY **********
puṣṭistu mahābhāratādau draṣṭavyā / asya dayāvīrādeḥ sakāśād bhedamāha--
nirahaṅkārarūpatvād dayāvīrādireṣa no // VisSd_3.249 //
dayāvīrādau hi nāgānandadau jīmūtavāhanāderantarā malayavatyādyanurāgāderante ca vidyādharacakravatitvādyāpterdarśanādahaṅkāropaśamo na dṛśyate / śāntastu sarvākāreṇāhaṅkārapraśamaikarūpatvānna tatrāṃntarbhāvamarhati / tataśca nāgānandādeḥ śāntarasapradhānatvamapāstam /
nanu--
"na yatra duḥkhaṃ na sukhaṃ na cintā na dveṣarāgau na ca kacidicchā /
rasaḥ sa śāntaḥ kathito manīndraiḥ sarveṣu bhāveṣu samapramāṇaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) dayāvīrasya bhedamāha---nirahaṅkāreti / nāgānandeti---jīmūtavāhananāyake nāgānande nāṭake kāvyaprakāśe śāntasya jīmūtavāhanasya yuktimākṣipatiataśca iti / sarveṣu bhāveṣviti---sarveṣu kāntādisakalapadārtheṣu satsvapītyarthaḥ / atra ca iti---mokṣāvasthīyaśāntaḥ sa evayato rasatāmetīti kāvyanāṭyasamarpitaḥ sanniti śeṣaḥ /
Locanā:
(lo, u) nirahamiti---dayāvīrādītyādiśabdāt dharmavīrādiḥ / nāgānandākhyaṃ nāma nāṭakam / sarveṣu loṣṭrāśmakāñcanādiṣu bhāveṣu padārtheṣu gamaṃ tulyaṃ pramāṇaṃ jñānaṃ yatra /
********** END OF COMMENTARY **********
ityevaṃrūpasya śāntasya mokṣāvasthāyāmevātmasvarūpāpattilakṣaṇāyāṃ prādurbhāvāttatra sañcāryādīnāmabhāvāt kathaṃ rasatvamityucyate--
Locanā:
(lo, ū) ātmeti---ātmasvarūpasya āpattiḥ prāptiḥ lakṣaṇaṃ svarūpaṃ yasyāḥ /
********** END OF COMMENTARY **********
yuktaviyuktadaśāyāmavasthito yaḥ śamaḥ sa eva yataḥ /
rasatāmeti tadasmin sañcāryādeḥ sthitiśca na viruddhā // VisSd_3.250 //
yaścāsminsukhābhāvo 'pyuktastasya vaiṣayikasukhaparatvānna virodhaḥ / uktaṃ hi-
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) na viruddheti---nirvedarūpasaṃcāristhitiḥ atrāstyeva ityarthaḥ / vaiṣayikasukhaparatvāditi / tena śāntasya vaiṣayikasukhabhinnaṃ tṛṣṇākṣayādhīnaṃ sukhamastyeva ityuktam /
Locanā:
(lo, ṛ) yukteti---tatra viṣayebhyaḥ parāvṛtya sākṣāt kartavye brahmaṇi mano nidhāya varttamānatvacintāsantānavān yuktaḥ, yasya ca yogajadharmasahakṛtena manasā, jijñāsitavastusākṣātkāro jāyate, yaśca bhūtvendriyajayī aṇimādyaḥ kāyasiddhīrdūraśraṇādyā hyatīndriyāṇi sve sve viṣaye sahattvasannikarṣādisahakāranirapekṣāṇi varttante, evaṃ yuktaviyuktāvasthāyāmityarthaḥ /
********** END OF COMMENTARY **********
"yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //
"sarvākāramahaṅkārāhitatvaṃ brajanti cet /
atrāntarbhāvamarhanti dayāvīrādayastathā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) tatra ca samvādamāha / utkaṃ hīti---ete kāmasukhadivyasukhe /
Locanā:
(lo, ṝ) atreti---atra mahāviṣaye dayāvīrādayaḥ svalpaviṣayāḥ /
********** END OF COMMENTARY **********
ādiśabdāddharmavīradānavīradevatāviṣayaratiprabhṛtayaḥ /
tatra devatāviṣayā ratiryathā--
kadā vārāṇasyāmiha suradhunīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam
/
aye gaurīnātha ! tripurahara ! śaṃbho ! trinayana ! prasīdeti krośan nimiṣamiva neṣyāmi
divasān" //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) devatāviṣayaratiryatheti---śāntāntarbhāvamāpannā devatāviṣayaratiryathetyarthaḥ / kadā vārāṇasyāmiti--iha vārāṇasyāṃ suradhunyā gaṅgāyā rodhasi tīre pulin vā vasan ahaṃ kaupīnadvayañca vasānaḥ śirasyañjalipuṭaṃ dadhānaśca aye gaurīnāthetyādinā'krośan ca kadā divasān nimeṣamiva neṣyāmītyarthaḥ / atra kaupīnādiviśeṣaṇaiḥ sukhādirāhityaprāptyā sarvāhaṅkārarāhityalābhād devaviṣayaraterapi śāntarasatvaprāptiḥ /
********** END OF COMMENTARY **********
atha munīndrasaṃmato vatsalaḥ--
sphuṭaṃ camatkāritayā vatsalaṃ ca rasaṃ viduḥ /
sthāyī vatsalatāsnehaḥ putrādyālambanaṃ matam // VisSd_3.251 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) vatsalatāsneha iti---na caivaṃ dayāvīratvaprasaktiriti vācyam , ātmāpakāreṇāpi paropacikīrṣāprayojakadharmaviśeṣasya dayātvāt sukhasambandhini anurāgaviśeṣasya ca snehatvāt iti anayorbhedāt /
Locanā:
(lo, ḷ) sphuṭamiti---cakatkārasyātroktaprakāreṇa rase sāratvānnardeśaḥ / tasya ca vibhāvādiśavālitasvaprakāśānandramayatvaṃ daivasiddhamityuktam / camatkāri tayeti / vatsalatārūpaḥ strehaḥ /
********** END OF COMMENTARY **********
uddīpanāni tacceṣṭā nidyāśauryadayādayaḥ /
āliṅganāṅgasaṃsparśaśiraścumbanamīkṣaṇam // VisSd_3.252 //
pulakānandavāṣpādyā anubhāvāḥ prakīrtitāḥ /
sañcāriṇo 'niṣṭaśaṅkāharṣagarvādayo matāḥ // VisSd_3.253 //
padmagarbhacchavirvarṇo daivataṃ lokamātaraḥ /
yathā--
"yadāha dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgalīm /
abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna sor'bhakaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, kṣa) yadāha dhātryeti---uditasya uccāritasya prathamaṃ prathamoditamiti"rājadantādisamāsāt" / dātryā uditaśca nārāyaṇetyādiśabdaśca prathamaṃ"nā"ityādi yadvacaḥ raghurāha tadīyāṃ dhātrīyām aṅgulimavalambya yacca yayau praṇipātaśikṣayā yacca namno 'bhūt, tena karmaṇā piturdilīpasya mudaṃ tatāna ityarthaḥ /
********** END OF COMMENTARY **********
eteṣāṃ ca rasānāṃ parasparavirodhamāha--
ādyaḥ karuṇabībhatsaraudravīrabhayānakaiḥ // VisSd_3.254 //
bhayānakena karuṇonāpi hāsyo virodhabhāk /
karuṇo hāsyaśṛṅgārasābhyāmapi tādṛśaḥ // VisSd_3.255 //
raudrastu hāsyaśṛṅgarabhayānakarasairapi /
bhayānakena śāntena tathā vīrarasaḥ smṛtaḥ // VisSd_3.256 //
śṛṅgāravīrarādrākhyahāsyaśāntairbhayānakaḥ /
śāntastu vīraśṛṅgāraraudrahāsyabhayānakaiḥ // VisSd_3.257 //
śṛṅgāreṇa tu bībhatsa ityākhyātā virodhitā /
ādyaḥ śṛṅgāraḥ / eṣāṃ ca samāveśaprakārā vakṣyante /
kuto 'pi kāraṇātkvāpi sthiratāmupayannapi // VisSd_3.258 //
unmādādirna tu sthāyī na pātre syairyameti yat /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) pātre na---svabhāvata iti śeṣaḥ /
Locanā:
(lo, e) nanūnmādānāṃ sthāyitvamavalambya kathamanye 'pi rasā noktāḥ ityāśaṅkyāha--kuto 'pīti /
********** END OF COMMENTARY **********
yathā vikramorvaśyāṃ caturthe 'ṅke purūravasa unmādaḥ /
rasabhāvau tadābhāsau bhāvasya praśamodayau // VisSd_3.259 //
sandhiḥ śabālatā ceti sarve 'pi rasanādrasāḥ /
rasanadharmayogitvādbhāvādiṣvapi rasatvamupacārādityabhiprāyaḥ / bhāvādaya ucyante--
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) praśamodayo nāśotpattī / rasanādrasā iti---rasanam āsvādanaṃ tadrūpasādṛśyāt gauṇyā lakṣaṇayā rasapadārtha ityarthaḥ / tasya rasasya sādṛśyaṃ vyācaṣṭe--rasanadharmmeti--
Locanā:
(lo, ai) nanu yadi rasātmakaṃ vākyameva kāvyaṃ tāha bhāvādipradhānamakāvya syādityaśaṅkyāha---rasābhāvāditi / tadābhāsau rasābhāso bhāvābhāsaśca / rasanaṃ svādanamuktaprakāram /
********** END OF COMMENTARY **********
sañcāriṇaḥ pradhānāni devādiviṣayā ratiḥ // VisSd_3.260 //
udbuddhamātraḥ sthāyī ca bhāva ityabhidhayate /
"na bhāvahīno 'sti raso na bhāvo rasavajitaḥ /
parasparakṛtā siddhiranayo rasabhāvayoḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) pradhānānīti / nirākāṅkṣavākyavyaṅgyatvameva prādhānyam / pradhānabhūtā devādiviṣayā ratiśceti cārtho bodhyaḥ / udvuddhamātraḥ jñātamātraḥ; natu viśiṣya niścita ityarthaḥ / sthāyī sthāyibhāvavad vācyo natu sthiratāmāpanna ityarthaḥ / nanu sañcāriṇastāvadrasanadharmasambandhina eva, tataśca sañcārisattve 'vaśyaṃ rasasattvam / tathā ca dhvanireva rasa ityataḥ kathaṃ tatra bhāvadhvanitvamityata āha---na bhāvo raseti / atra bhāvapadaṃ sañcāriparaṃ, devādiratibhāvasya rasahīnatvād / tatra yathāpradhānatayā rasastiṣṭhati evaṃ rase 'pi apradhānatayā bhāvastiṣṭhatītyāha---na bhāvahīna iti /
********** END OF COMMENTARY **********
ityuktadiśā paramālocanayā paramaviśrāntisthānena rasena sahaiva vartamānā api rājānugatavivāhapravṛttabhṛtyavadāpātato yatra pradhānyenābhivyaktā vyabhicāriṇo devamunigurunṛpādivaṣayā ca ratirudbuddhamātrā vibhāvādibhiraparipuṣṭatayā rasarūpatāmanāpadyamānāśca sthāyino bhāvā bhāvaśabdavācyāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) rājānugateti / svavivāhadine bhṛtya eva pradhānam / rājā ca tadanugaḥ / evaṃ pradhānamapi raso nirākāṅkṣavākyavyaṅgyasya bhāvasya pradhānasya anuga ityarthaḥ / udvuddhamātrā ityādikaṃ sthāyino bhāvā ityasya viśeṣaṇam / teṣāṃ rasatānāptau hetuḥ vibhāvādiriti, tairaparipoṣaśca tasya viśiṣyāniścitatvāt / taccagre udāharaṇe darśayiṣyate /
********** END OF COMMENTARY **********
tatra vyabhicārī yathā-- "evaṃvādini devarṣau--'ityādi(170 pṛ.) / atrāvahitthā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) evaṃ vādinīti / devarṣo hareṇa pārvatīghaṭanārthavākyavādini sati ityarthaḥ / adhomukhatvaṃ lajjayā / kamalapatragaṇanamanavadhānasūcanād harṣākāragopanāya / avahitthā ākāraguptiḥ /
********** END OF COMMENTARY **********
devaviṣayā ratiryathā mukundamālāyām--
"divi vā bhuvi vā mamāstu vāso narake vā narakāntaka ! prakāmam /
avadhīritaśāradāravindau caraṇau te maraṇo 'pi cintayāmi" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) divi vā bhuvi veti---he narakāsurāntaka maraṇe jāte mama divi bhuvi vā narake vā vāso 'stu / tathāpi tava caraṇau smarāmi ityārthaḥ / maraṇakāle 'pi smarāmīti bahavaḥ / tadā ca divi vā ityādikam asambaddhaṃ syāt / nahi tvaccāraṇasmaraṇāt narakavāsaprasaktiḥ; yena tatsahitoktiḥ / caraṇau kīdṛśau śobhayāvadhīritaśaratkālapadmau /
********** END OF COMMENTARY **********
muniviṣayā ratiryathā--
"vilokanenaiva tavāmunā mune ? kṛtaḥ kṛtārtho 'smi nibarhitāṃhasā /
tathāpi śuśraṣurahaṃ garīyasīrgiro 'thavā śreyasi kena tṛpyate" //
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) vilokanenaiveti / nāradaṃ prati śrīkṛṣṇasyoktiriyam / he mune tava amunā vilokanenaiva kṛtārthaḥ kato 'smi / kṛtārthatāṃ darśayati--nibarhiteti / nabarhitaṃ nāśitam aṃhaḥ pāpaṃ yena tādṛśena / tathāpi tava garīyasīḥ giraḥ śuśrūṣuḥ śrotu micthurammi / hetuṃ vinaiva śravaṇecchāmuktvā hetumapi vaktumāha---athaveti / kena janena śreyasi maṅgale tṛpyate; api tu na kenāpītyarthaḥ /
********** END OF COMMENTARY **********
rājaviṣayā ratiryathā mama--
"tvadvājirājinirdhūtadhūlīpaṭalapaṅkilām /
na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) tvadvājirājīti / tava vājirājyā nirdhūtaṃ yad dhūlipaṭalaṃ tena paṅkilām / paṅkilatvāt paṅkajalābhyāṃ bhūrirbhāraḥ / bhiyeti---voḍhumasāmarthyena uttarotraṃ bhāviduḥ khadveṣarūpeṇa bhayenetyarthaḥ / ********** END OF COMMENTARY **********
evamanyat /
udbuddhamātrasthāyibhāvo yathā--
"harastu kiṃcitparivṛttadhairyaścandrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni" //
atra pārvatīviṣayā bhagavato ratiḥ /
************* COMMENTARY *************
Vijñapriyā: (vi, jha) sthāyina iti / sthāyibhāvasya bhāvatvaprapteryathā ityarthaḥ / kvacittu sthāyī yathetyeva pāṭhaḥ / harastviti / kandarpeṇa dhanuṣi āropite ākālike vasante jāte tapasyato maheśasya pārvatīṃ dṛṣṭvā kiṃcid dhairyyaparāvṛttivarṇanamidam / candrodayasyārambhe prāthamikadaśāyāṃ tadānīmeva tasya dhairyyaparāvṛtteḥ / kiṃcittvāt bhagavato ratiratrabhavatāṃ prāptā ityarthaḥ / dhairyyaparāvṛtteḥ kiñcid udbhāvena rasatāmanāptatvena bhāvatvasyaiva prāpterityarthaḥ /
Locanā:
(lo, o) ratirityanantaraṃ paripoṣaṃ na nīteti śeṣaḥ /
********** END OF COMMENTARY **********
nanūktaṃ prapāṇakarasavadvibhāvādīnāmeko 'trābhāso rasa iti / tatra sañcāriṇaḥ pārthakyābhāvātkathaṃ prādhānyenābhivyaktirityucyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) saṃcāriṇaḥ pradhānāni ityanena pradhānībhūtasyaiva vyabhicāribhāvasya bhāvatvaprāptiruktā / vibhāvādīnāṃ sarveṣāmeva rasādibodhe ekībhāvena viṣayatoktā / nanu tatra vyabhicāribhāvasya pārthakyena prādhānyamavagamyate / atra eva kathamevaṃvādinītyatrāvahitthāyāḥ prādhānyamevāśaṅkate--nanūktamiti / rasa ityatra bhāva eva rasaḥ / bhāvasyaivāprādhānyaśaṅkayā bhāvatvābhāvasyaiva śaṅkitatvāt, pārthakyābhāvāt pṛthak prādhānyābhāvāt /
********** END OF COMMENTARY **********
yathā maricakhaṇḍāderekībhāve prapāṇake // VisSd_3.261 //
udrekaḥ kasyacitkvāpi tathā sañcāriṇo rase /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) tathā sañcāriṇa iti / udreka iti anuṣaṅgaḥ / raso bhāva udrekaniyamaśca nirākāṅkṣavākyavyaṅgyatvena /
Locanā:
(lo, au) rasāsvādanantaraṃ vikāreṇānubhūyamānaḥ /
********** END OF COMMENTARY **********
atha rasābhāsabhāvābhāsau--
anaucityapravṛttatva ābhāso rasabhāvayoḥ // VisSd_3.262 //
anaucityaṃ cātra rasānāṃ bhāratādipraṇītalakṣaṇānāṃ sāmagrīrahitatve ekadeśayogitvopalakṣaṇaparaṃ bodhyam / tacca bālavyutpattaye ekadeśato darśyate--
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) anaucityapravṛtteti / rasānāmanaucityapravṛttatve ityanvayaḥ / bharatādipraṇīteti / bharatādimunipraṇītāni yāni lakṣaṇāni teṣāṃ sāmagrīsamagratvam / tadrāhitye sati tadekadeśayogitvopalakṣaṇamanaucityamityarthaḥ / tallakṣaṇākteṃ yat kiñcid sattve ekadeśayogitā ityarthaḥ / bharatādyuktalakṣaṇaṃ vakṣyamāṇānaucityamālāyāṃ yad yadālambanādikamuktaṃ tadrasāderbodhyam /
Locanā:
(lo, a) sāmagrīti / na khalu sāmagrī sarvathā nāsti / kintvekadeśayogitve sati ābhāsatvamityarthaḥ /
********** END OF COMMENTARY **********
upanāyakasaṃsthāyāṃ munigurupatnīgatāyāṃ ca /
bahunāyakaviṣayāyāṃ ratau tathānubhayaniṣṭhāyām // VisSd_3.263 //
pratināyakaniṣṭhatve tadvadadhamapātratiryagādigate /
śṛṅgāre 'naucityaṃ raudre gurvādigatakope // VisSd_3.264 //
śānte ca hīnaniṣṭhe, gurvādyalambane hāsye /
vrahmavadhādyutsāhe 'dhamapātragate tathā vāre // VisSd_3.265 //
uttamapātragatatve bhayānake jñeyamevanyatra /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) upanāyaketi / upanāyakaviṣayāyāmityarthaḥ / idaṃ priyāratau / munigurviti / idaṃ munigurvoreva svapatnyāṃ ratau / anyasyāṃ tu paroḍhāvarjanādeva ābhāsasyāsiddhiḥ / bahunāyaketi / anūḍhaveśyāyā ratau tasyā upanāyakābhāvāt / anubhāvaniṣṭhāyāmiti / nāyakanāyikayorekataramātraniṣṭhatve ityarthaḥ / pratināyaketi / idaṃ vīrarase; tatra jatavyaḥ pratināyakaḥ / tanniṣṭhatve gurvādigate gurvādiviṣaye / evamuttarottaraṃ gataparaṃ kvacit tadviṣayaparaṃ kvacit tadviśiṣṭaparaṃ yogyatayā bodhyam /
********** END OF COMMENTARY **********
tatra raterupanāyakaniṣṭhatve yathā mama--
"svāmī mugdhataro vanaṃ ghanamidaṃ bālāhamekākinī kṣoṇīmāvṛṇute tamālamalinacchāyā
tamaḥ santatiḥ /
tanme sundara ! muñca, kṛṣṇa ! sahasā vartmeti gopyā giraḥ śrutvā tāṃ parirabhya manmathakalāsakto
hariḥ pātu vaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) sandhyākāle panthānamāvṛtya tiṣṭhantaṃ śrīkṛṣṇaṃ prati gopyā uktiriyam / mugdhataro bhadrānabhijñaḥ, avicāreṇaiva krodhakārītyarthaḥ / atraṃ kṛṣṇaviṣayā gopyā ratiḥ / tathā hi mugdhataro mūḍhataro mama tava āsaṅgaṃ tarkayitumasamarthaḥ /
ghanavanādikaṃ ratihetuḥ /
munigurupatnīgatatvenodāhṛtam /
tatra gurupatnīgatatve yathā--- madhau prabhūte pikanādadūte mandāniloddhūtavikāśicūte
/
priyāmukhālokanamātrakarmmā gururna dharmmāya na pāṭhanāya //
munipatnīgatatve yathā--- tapovibhāvasaṃbhavātulavibhūtikaḥ saubhari- rmunirnṛpatikanyakāśataparigrahaḥ
kāmataḥ /
pracumbati muhurmuhuḥ kucanipīḍamāliṅgati smitottaramudīkṣate parihasatyajastraṃ
priyām //
Locanā:
(lo, ā) svāmīti / iha hi svāmīti mughdhatara iti ca padābhyāṃ bhayadatvaṃ pakṣe priyatvābhāvo ratināgaratvābhāvaśca, vanasya ghanatve gṛhagamanadurghaṭatvam , bālye bhayaṃ yovanaṃ ca, yauvanena yauvanena ca etādṛśi vayasi anurūpapatirnāsti, ekākinītyanena andhakārāvarāṇakathanena ca svairayānāsahatvaṃ gopyarasaprakāśābhāvaśca, sundareti sambodhane parityāgarthaṃ cāṭuḥ, svābhilaṣaṇīyatvañca / locanī samāptā /
********** END OF COMMENTARY **********
bahunāyakaniṣṭhatve yathā-- "kāntāsta eva bhuvanatritaye 'pi manye yeṣāṃ kṛte sutanu ! pāṇaḍurayaṃ kapolaḥ" / anubhayaniṣṭhatve yathā--mālatīmādhave nandanasya mālatyām / "paścādubhayaniṣṭhatve 'pi prathamamekaniṣṭhatve raterābhāsatvam" iti śrīmallocanakārāḥ / tatrodāharaṇaṃ yathā--ratnāvalyāṃ sāgarikāyā anyonyasaṃdarśanātprāgvatsarāje ratiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) kāntāsta eva iti / kāntāḥ kamanīyapuruṣāḥ / atra vahuvacanādanūḍhanāyikāyā veśyāyā nāyakabahutvalābhaḥ / vatsarāja iti / atra vatsarājasyeti kvacid aprāmāṇikaḥ pāṭhaḥ /
********** END OF COMMENTARY **********
pratināyakaniṣṭhatve yathā--iyagrīvava dhe hayagrīvasya jalakrīḍāvarṇane /
adhamapātragatatve yathā--
"jaghanasthalanaddhapatravallī girimallīkusumāvani kāpi bhillī /
avacitya girau puro niṣaṇṇā svakacānutkacayāñcakāra bhartrā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) jaghanasthaleti---kāpi bhillī kirātī jaghanasthale naddhā dhṛtā patravalliḥ patralatā yathā sā tathā / girimallīkusumāni kuṭajapuṣpāṇi avacitya girau puro niṣaṇṇā satī bhartrā svaprayojyena svakacān arthādavacitakusumaiḥ utkacayāñcakāra uddīptāṃścakāretyarthaḥ / dīptyarthakacadhātoḥ idaṃ rūpam / atra ca valli ityatra hrasvāntavalliśabdasya rūpam / dīrghāntatve kapratyayaprasaṅgāt / atrādhamasya bharttūratiḥ /
********** END OF COMMENTARY **********
tiryagādigatatve yathā--
"mallīmatallīṣu vanāntareṣu vallyantare vallabhamāhvayantī /
cañcadvipañcīkalanādabhaṅgīsaṃgītamaṅgīkurute sma bhṛṅgī" //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) mallīmatallīṣviti / matallī puṣpaviśeṣaḥ / valyantare sthitvetyarthaḥ / cañcadvipañcīkalanādabhaṅgīsaṅgītaṃ cañcantyā vipañcyā vīṇāyāḥ kalanādabhaṅgyā saṅgītam /
********** END OF COMMENTARY **********
ādiśabdattāpasādayaḥ /
raudrābhāso yathā--
"raktotphullaviśālalolanayanaḥ kampottarāṅgo muhur- muktvā karṇamapetabhīrdhṛ tadhanurbāṇo
hareḥ paśyataḥ /
ādhmātaḥ kaṭukoktibhiḥ svamasakṛddovikramaṃ kīrtaya- nnaṃsāsphoṭapaṭuryudhiṣṭhiramasau
intuṃ praviṣṭor'junaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) tāpasādaya iti / atra ca tāpasasya jīmūtavāhanasya nṛpasya malayavatyāṃ ratau bodhyam / raktotphulleti / karṇāt prāptāpamānasya yudhiṣṭhirasya kaṭukoktibhirādhmātaḥ kupitor'junaḥ yudhyamānaṃ karṇaṃ tyaktvā yudhiṣṭhiraṃ hantuṃ pravṛttaḥ / apetabhīrguruhananabhayarahito hareḥ kṛṣṇasya paśyataḥ iti---paśyantaṃ harimanādṛtya ityatrānādare ṣaṣṭhī / svaṃ svīyam /
aṃso bhujamūlaṃ, tasya āsphoṭe paṭuḥ /
hīnaniṣṭhe śānte gurvādyālambane hāsye brahmavadhādyutsāhe 'dhamapātragate vīre
ca nodāhṛtam /
krameṇa yathā caṇḍālayonāviha janma labdhaṃ dvijātijanmāpi na kāṅkṣitaṃ me /
puṇye vane kkāpi vapurvihāsyan punarbhavacchedamahaṃ samīhe // 1 //
apānavāyuṃ satataṃ vimuñcan asaṃyamavyagrakapūrvakeśaḥ /
adhyāpayatveṣa guruḥ sadā me lālāktavaktro maladigdhavāsāḥ // 2 //
anivṛttapipāsā hi kṣudravīrajaśoṇitaiḥ /
droṇasya rudhireṇādya tṛpyantu mama sāyakāḥ // 3 //
naredraputrān mṛgayā pravṛttān viddhaṃ mṛgaṃ netumupāttavegāḥ /
amī kirātāḥ śarapūrṇacāpā dhāvanti matvā tṛṇavattameva // 4 //
********** END OF COMMENTARY **********
bhayānakābhāso yathā--
"aśaknuvan soḍhumadhīralocanaḥ sahastraraśmeriva yasya darśanam /
praviśya hemādriguhāgṛhāntaraṃ nināya vibhyaddivasāni kauśikaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) aśaknuvanniti---kauśiko vāsavo yasyāsurasya sahastraśmeriva darśana soḍhumaśaknuvan bibhyat hemādriguhāṃ praviśya dināni nināya / adhīralocanaḥ kātarāt cañcalalocanaḥ / śabdaśaktimūla upamādhvaniriyam / tathā hi kauśikaḥ pecakaḥ sahastraraśmerdarśanaṃ soḍhumaśaknuvan adriguhāṃ praviśya yathā dināni nayati, adhīrabuddhiralocano divāndhatvāt, tathā ca pecaka iva indra ityupamādhvaniḥ / atra idamavadheyam / rasabhāvatadābhāsādīnāmasaṃlakṣyakramavyaṅgyatvaṃ vakṣyate /
tacca sthāyibhāvasya vyaṅgyasya bodhakramāparicayādeva /
atra śloke bhayasya sthāyibhāvasya bibhyadiyetadvācyatvāt vyaṅgyatvameva nāsti,
kathaṃ vyaṅgyakramāparicayādhīnamasaṃlakṣyakamavyaṅgyatvam atoyaṃ na rasābhāsadhvaniḥ,
kintūpamādhvanireva /
tadudāharaṇaṃ tu jātiduṣṭo 'pi saṃślāghyaḥ sa kālayavano nṛpaḥ /
yuddhodyuktaṃ yamālokya śrīkṛṣṇo 'pi palāyitaḥ //
********** END OF COMMENTARY **********
strīnīcaviṣayameva hi bhayaṃ rasaprakṛtiḥ / evamanyatra /
bhāvābhāso lajjādike tu veśyādiviṣaye syāt // VisSd_3.266 //
************* COMMENTARY *************
Vijñapriyā:
(vi, na) veśyādiviṣaye /
veśyādiniṣṭhe yathā--- līlānamramukhī śiroṃ'śukamavākṛṣyānayantī puro netropāntavilokanena
parito yūnāṃ dhayantī manaḥ /
dṛṣṭā vāravilāsinī nanu sakhe ! kasyāpi puṇyātmanaḥ puṇyaughaṃ paripākamāśamayituṃ
līlottaraṃ gacchati //
atra veśyālajjāmiśritatvam /
********** END OF COMMENTARY **********
spaṣṭam /
bhāvasya śāntāvudaye saṃdhimiśritayoḥ kramāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) sandhiruttarottaraviruddhabhāvamiśraṇam / saiva śabalatā / tatra uttarottarabhāvasya pūrvapūrvāpekṣayā balavattvāt / sandhistu dvayostulyakakṣatve / sutanviti spaṣṭam /
********** END OF COMMENTARY **********
bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā matā // VisSd_3.267 //
krameṇa yathā--
"sutanu ! jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho 'bhūt
/
iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiñcit" //
atra bāṣpamocanenerṣyākhyasañcāribhāvasya śamaḥ /
"caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte
/
vrajati ramaṇo niḥ śvasyoccau stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu
niveśitā" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pha)"he nibhṛta ! kitavācāra !"ityuktvā ityarthaḥ / stanāsthitahastayā māninyā ityarthaḥ /
********** END OF COMMENTARY **********
atra viṣādasyodayaḥ /
"nayanayugāsecanakaṃ mānasavṛttyāpa duṣprāpam /
rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti came" //
atra harṣaviṣādayoḥ saṃdhiḥ /
"kvākāryaṃ , śaśalakṣmaṇaḥ kva ca kulaṃ, bhūyo 'pi dṛśyante sā, doṣāṇāṃ praśamāya
me śrutamaho, kope 'pi kāntaṃ mukham /
kiṃ vakṣyantyapakalmaṣā kṛtadhiyaḥ, svapne 'pi sā durlabhā cetaḥ svāsthyamupaihi,
kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) kvākāryyamiti---urvaśīvirahe maraṇe pravṛtya nivṛttasya purūravasa uktiriyam / atra kulamityante vitarkaḥ / setyante autsukyam / śrutamityante arthanirddhāraṇarūpā matiḥ / mukhamityante smaraṇam / kṛtadhiya ityante śaṅkā / durlabhetyante dainyam / upaihiityante dhṛtiḥ / kaḥ khalu ityādau cintā / eteṣāṃ vyabhicāribhāvānāṃ pūrvapūrvāpekṣayā balavattā / iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryaviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ tṛtīyaparicchedavivaraṇam /
********** END OF COMMENTARY **********
atra vitakāraitsukyamatismaraṇaśaṅkādainyadhūticintānāṃ śabalatā /
iti sāhityadarpaṇe rasādinirūpaṇo nāma tṛtīyaḥ paricchedaḥ /
caturthaḥ paricchedaḥ
atha kāvyabhedamāha--
Locanā:
(lo, a) evaṃ kāvyasya svarūpamuktvā viśeṣaṃ nirūpayitumavatārayati--atheti---bhidyate aneneti bhedaḥ /
********** END OF COMMENTARY **********
kāvyaṃ dhvanirguṇībhūtavyaṅgyaṃ ceti dvidhā matam /
tatra---
vācyātiśayini vyaṅgye dhvanistatkāvyamuttamam // VisSd_4.1 //
vācyādadhikacamatkāriṇi vyaṅgyārthe dhvanyate 'sminniti vyutpattyā dhvanirnāmottamaṃ kāvyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) kāvyalakṣaṇe kṛte tadeva kāvyaṃ katividhamityākāṅkṣāyāmāha---kāvyaṃ dhvanirityādi / dhvanyate 'sminniti--dhvanyate vyajyate vyaṅgyārthaḥ śabdādinā asmin kāvye ityarthaḥ /
Locanā:
(lo, ā) vācyeti---vācyādatiśayastātparyāviṣayatvāt /
********** END OF COMMENTARY **********
bhedau dhvanerapi dvāvudīritau lakṣaṇābhidhāmūlau /
avivakṣitavācyo 'nyo vivakṣitānyaparavācyaśca // VisSd_4.2 //
Locanā:
(lo, i) lakṣaṇābhidhā ca mūle kāraṇer'thād vyaṅgyāt vyañjane yayoḥ / yasya dhvaneḥ vyaṅgyārtharūpopādhilakṣaṇābhidhāmūlatvena dvaividhyapratipādanām tadupādhikasya kāvyasya dvaividhyam / dhvaniśabdo hyanekārthaḥ, tathā hi dhvanyata iti dhvaniḥ, śabdādigatā śaktiḥ / dhvananaṃ dhvaniḥ rasādipratītiḥ / dhvanyate asmin iti dhvaniḥ kāvyam /
********** END OF COMMENTARY **********
tatrāvivakṣitavācyo nāma lakṣaṇāmūlo dhvaniḥ / lakṣaṇāmūlatvādevātra vācyamavivakṣitaṃ bādhitasvarūpam / vivakṣitānyaparavācyastvabhidhāmūlaḥ, ata evātra vācyaṃ vivakṣitam / anyaparaṃ vyaṅgyaniṣṭham / atra hi vācyor'thaḥ svarūpaṃ prakāśayanneva vyaṅgyārthasya prakāśakaḥ / yathā---pradīpo ghaṭasya / abhidhāmūlasya bahuviṣayatayā paścānnirdeśaḥ / avivakṣitavācyasya bhedāvāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) lakṣaṇāmūlābhidhāmūlayoryathāsaṃkhyaṃ svarūpamāha---avivaśriteti---vyācaṣṭe---tatreti / avivakṣitamiti---vācyāvivakṣāyāṃ bījamāha---bādhitasvarūpamiti---vācyatāvacchedakarūpeṇa vivakṣābhāvāt tena rūpeṇa bādho viśiṣṭābhāvarūpaḥ / tena ajahatsvārthātmikāyām upādānalakṣaṇāyāṃ vācyasyābādhe 'pi vācyatāvacchedakarūpeṇa tadvādhaḥṣa jahatsvārthāyāṃ tu arthayoreva bādhaḥ / vācyaṃ vivakṣitamiti---vācyatāvacchedakarūpeṇa bodhyam / vyaṅgyaniṣṭhamiti---vyaṅgyaniṣṭhā tātparyaparyāptiryasya tādṛśam /
Locanā:
(lo, ī) anyaparamiti kārikāpadārtho vyaṅgyaniṣṭamiti bhāvaḥ, vyaṅgye niṣṭātātparyaṃ yasya vācyārthasya, etena guṇībhūtavyaṅgyavyavacchedaḥ / atra hīti---ayamāśayaḥ, avivakṣitavācye lakṣyor'thaḥ svarūpaṃ prakāśayan vyaṅgyārthaṃ prakāśayati, tatra lakṣaṇāmūlā vyañjanā / iha tu vācyor'thaḥ tathā ityabhidhāmūlā /
********** END OF COMMENTARY **********
arthantaraṃ saṃkramite vācye 'tyantaṃ tiraskṛte /
avivakṣitavācyo 'pi dhvanirdvaividhyamṛcchati // VisSd_4.3 //
avivakṣitavācyo nāma dhvanirarthāntarasaṅkramitavācyo 'tyantatiraskṛtavācyaśceti dvividhaḥ / yatra svayamanupayujyamāno mukhyor'thaḥ svaviśeṣarūper'thāntare pariṇamati,
Locanā:
(lo, u) saṃkamiti iti --- yogakākvādisāhāyyasūcanaṃ vācye iti kākākṣinyāyenobhayatra sambadhyate / anupayujyamānatvamarthāt svarūpamātreṇa saṃkamite iti kārikāpadārthaḥ / pariṇamatīti---pariṇāmaśca tattvādaparicyutasya dharmiṇo 'vasthāntaragamanam / jāḍyādyatiśayaḥ svaśabdābhidhānālabhyaḥ /
********** END OF COMMENTARY **********
tatra mukhyārthasya svaviśeṣarūpārthāntarasaṃkramitatvādarthāntarasaṅkramitavācyatvam / yathā---
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) bhedāvāheti---vācyer'ther'thāntaramavacchedakāntaraṃ saṃkramite prāpite arthādvoddhurjñāne ityarthaḥ / atyantaṃ tiraskṛta iti---vācyārthasyāvacchedakāntareṇāpi avivakṣaṇāt atyantaṃ tiraskāraḥ, tatrārthāntarasaṃkramitavācyaṃ vyācaṣṭe---mukhyārthasyeti /
********** END OF COMMENTARY **********
"kadalī kadalī, karabhaḥ karabhaḥ, karirājakaraḥ karirājakaraḥ /
bhuvatritaye 'pi bibharti tulāmidamūruyugaṃ na camūrudṛśaḥ" //
atra dvitīyakadalyādiśabdāḥ paunaruktyabhiyā sāmānyakadalyādirūpe mukhyārthe bādhitā jāḍyādiguṇaviśiṣṭakadalyādirūpamarthaṃ bodhayanti / jāḍyādyatiśayaśca vyaṅgyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) kadalī kadalītyādi / camūrudṛśaḥ hariṇekṣaṇāyāḥ ūruyugaṃ bhuvanatritaye 'pi kasyāpi tulāṃ sādṛśyaṃ na bibharttotyarthaḥ / tathā ca tena kasyāpi sādṛśyādhāraṇāt ko 'pi tadupamānaṃ na astītyatrāha---kadalīti / kadalī rambhā karabhaḥ ūrvākāraḥ paṇipārśvabhāgaḥ"maṇibandhādākaniṣṭhaṃ karasya karabho bahiḥ "iti koṣāt / karirājasya hastiśreṣṭhasya karaḥ, suṇḍā, eṣu uddeśyeṣu dvitīyakadalyādipadānāṃ paunaruktyāt tadarthānāṃ vidheyatvāsambhavāt tāni padāni jāḍyādiviśiṣṭakadalyādiparāṇi / padebhyaḥ kadalyādyaṃśaprāptau jāḍyādivaiśiṣṭyamātre dvitīyakadalyādiśabdānāṃ lakṣaṇā / tataḥ kadalī jāḍyā karabho 'śobhanaḥ karirājakaraḥ karkaśa ityarthaḥ /
********** END OF COMMENTARY **********
yatra punaḥ svārthaṃ sarvathā parityajannarthāntare pariṇamati, tatra mukhyārthasyātyantatiraskṛtatvādatyantatiraskṛtavācyatvam /
Locanā:
(lo, ū) atyantatiraskṛta iti kārikāpadārthaṃ vivṛṇoti---yatra punariti--atra pariṇamatītyupacārapadaprayogaḥ tena pravartate ityarthaḥ /
********** END OF COMMENTARY **********
yathā--- niḥśvāsāndha ivādarśaścandramā na prakāśate / atrāndhaśabdo mukhyārthe bādhite 'prakāśarūpamarthaṃ bodhayati, aprakāśātiśayaśca vyaṅgyaḥ / andhatvāprakāśatvayoḥ sāmānyaviśeṣabhāvābhāvānnārthāntarasaṃkramitavācyatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) niḥ śvāsāndha iti / niḥ śvāsena andhaḥ ādarśa iva candramā na prakāśate na dīpyate / atrācetanasya ādarśasyāndhatvabādhāt lakṣyārthamāha--atreti / tathā ca niḥ śvāsena aprakāśa ādarśa ivetyarthaḥ / nanu śakyatāvacchedakabhinnena aprakāśatvena rūpeṇa bodhanāt kathaṃ neyamarthāntarasakramitavācyalakṣaṇā ityata āha---andhatvāprakāśatvayoriti---śakyatāvacchedakaṃ sāmānyaṃ lakṣyatāvacchedakaṃ yadi tadviśeṣo bhavet tadā eva arthāntarasaṃkramiti vācyalakṣaṇā / yathā ghaṭapadasya nīlaghaṭapadatve atra tu lakṣyatāvacchedakamaprakāśatvameva sāmānyam / andhatvameva tadviśeṣa iti ato na tathā iti bhāvaḥ / idaṃ tu prāyikameva na sārvatrikaṃ "rāmo 'smi sarvaṃ sahe "ityatra duḥ khasahiṣṇutvarāmatvayoḥ karabhaḥ karabhaḥ ityatra śobhārāhityakarabhatvayośca tathātvābhāvāt / kintu atrāndhatvarūpasvārthaparityāgādeva na tathātvamiti bodhyam /
Locanā:
(lo, ṛ) andhatveti---ayamāśayaḥ, na hyatrārthasyāprakāśatvaṃ viśeṣaḥ,
********** END OF COMMENTARY **********
yathā---
bhaṇa dhammia vīsattho, so suṇao ajja mārio deṇa /
golāṇaikacchakuḍaṅgavāsiṇā dariasīheṇa //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) bhama dhammia ityatrāpi viparīlakṣaṇābhramaṃ keṣāñcit nirasayitumāha---bhameti
/
bhrama dhārmika viśvastaḥ sa śvādya māritastena /
godānadīkacchakuñcavāsinā dṛptasiṃhena //
iti saṃskṛtam / godāvarī nadī tattīre kuñje kṛtaṃketāyāḥ tatraiva pratidinaṃ puṣpāvacayanena tatsaṃketabhañjakaṃ svapoṣitakukkuropadraveṇāpi anivṛttaṃ dhārmikaṃ prati utkirayam / sa śvā tava upadrāvakaḥ kukkuraḥ /
********** END OF COMMENTARY **********
atra "bhrama dhārmika--" ityato bhramaṇasya vidhiḥ prakṛte 'nupayujyamānatayā bhramaṇaniṣedhe paryavasyatīti viparītalakṣaṇāśaṅkāna kāryā / yatra khalu vidhiniṣaidhāvutpatsyamānāveva niṣadhavidhyoḥ paryavasyatastatraiva tadavasaraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) bhramaṇavidhiḥ prakṛte anupapadyamānatayā iti---siṃhavattvena kathite svasaṃketasthale bhramaṇopadeśasya bādhitārthakatvāt nivṛttīcchayā uktavākyasya pravarttakatvānupapatteśca niṣedhe paryavasyatīti viparītalakṣaṇayeti śeṣaḥ /
utpadyamānāveveti---vākyārthabodhotpattidaśāyāma eva ityarthaḥ /
taddaśāyāṃ kvacit vidhiḥ niṣedhe kvacit niṣedho vidhau paryavasyatītyarthaḥ /
tatra taddaśāyāṃ vidheḥ niṣedhe paryavasānaṃ yathā--- aunnidṣaṃ daurbalyaṃ cintālasatvaṃ
saniḥ śvasitam /
mama mandabhāginyāḥ kṛte sakhi tvāmapi paribhavati //
ityatra nāyikāyāḥ solluṇṭhavākye mama kṛte iti vidheḥ na mama kṛte iti lakṣaṇayā paryavasānam / niṣedhasya vidhau paryavasānaṃ yathā---"mā pathika rātryandha śayyāyāmāvayornimaṅkṣāsi "iti svayaṃ dūtikāyā uktau svaśayyāyāṃ gamananiṣedhasya svaśayyāyāmāgamanavidhau lakṣaṇayā paryavasānam / yattu niḥ śeṣacyutacandanamityādāvapi tadantikagamananiṣedhasya tadantikagamanavidhau lakṣaṇayā paryavasānamiti granthakṛtā pūrvamuktaṃ tanna ruciram, tatra bhrama dhārmika ityādāviva prathamaṃ vācyaniṣedhasyaiva bodhāt uttarakālamevādhamatvokteścyutanirmṛṣṭapadagrīṣmakālapulakakathanāt tātparyaparyālocanayā eva tadantikagamanavidheḥ vyañjanayaiva pratīyamānatvāt / ata eva kāvyaprakāśakṛtā tatra tadantikagamanavidheḥ vyaṅgyatvamevoktam /
Locanā:
(lo, ṝ) utpatsyamānāveveti--anantaramanupapadyamānānvayasiddhyarthamiti śeṣaḥ / tadavasarastasyā viparītalakṣaṇāyā avasaraḥ /
********** END OF COMMENTARY **********
yatra punaḥ prakaraṇādiparyālocanena vidhiniṣadhayorniṣedhavidhī avagamyete tatra dhvanitvameva / taduktam ---
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) tatra dhvanitvameveti---vyaṅgyatvamevetyarthaḥ, na tu lakṣyatvamevetyarthaḥ / dhvanikāvyaṃ tu gamanalakṣaṇāyāmapi ramaṇavyañjanayā avihatameva / tadvat ihāpi prathamaṃ bhramaṇavidhiḥ śaktyaiva pratīyate / paścādeva tasyāḥ kulaṭātvasya prakaraṇādinā pratītau bhramaṇaniṣedho vyañjanayaiva pratīyate, ityato 'tra viparītalakṣaṇāśaṅkā na kāryā ityarthaḥ /
Locanā:
(lo, ḷ) vidhiniṣedhayorityatra pūrvamanvayānupapattyā paryavasitayoriti pūraṇīyam /
********** END OF COMMENTARY **********
"kvacidvādhyatayā khyātiḥ kvacit khyātasya bādhanam /
pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu" //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) kvacit bādhyatayeti---khyātiḥ pratītiḥ / yathā gaṅgāyāṃ ghoṣa ityādau ghoṣanivāsasya yathā vā "upakṛtaṃ bahu tatra kimucyate "ityapakāriṇaṃ pratyuktvā upakārasya ca prathamameva bādhyatayā khyātiḥ / kvacit khyātasyeti---prathamaṃ pratītasya ityarthaḥ / yathātraiva śloke, niḥ śeṣetyādau ca / uttaratra abhidhaiva tu ityuktyā niṣedhavidhyostu vyaṅgyatvameveti darśitam /
Locanā:
(lo, e) kvaciditi---atrottaram abhidheva tvitivacanam / yatparaḥ śabdaḥ sa śabdārtha iti vyaṅgyārthasyāpyabhidhāne yatparatvena khyātasya bādhane 'pyabhidhāvyāpārasvīkārīt / etattvagre nirākariṣyate /
********** END OF COMMENTARY **********
atrādye mukhāyārthasyārthāntare saṃkramaṇaṃ praveśaḥ, na tu tirobhāvaḥ / ata evātrājahatsvārthā lakṣaṇā / dvitīye tu svārthasyātyantaṃ tiraskṛtatvājjahatsvārthā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) itthamavivakṣitavācyadhvanerarthāntarasaṃkramitavācyatvātyantatiraskṛtavācyatvena dvaividhyamuktvā tadudāhṛtasya ca ādyasyārthāntarasaṃkramitavācyasya tādṛśaparibhāṣāyā bījamāha--atrādye iti / arthāntare śakyatāvacchedakārthāntare 'vacchedakāntare śakyatāvacchedakarūpeṇa bodhanamityarthaḥ , na tu tirobhāvaḥ natu abodhanamityarthaḥ / ata eveti svārthaṃ svāśrayaśabdasya mukhyārthamajahatī upasthāpayantī ajahatsvārthā (rājadantādisamāsasiddha) naca kadalī kadalītyādau prathamakadalīpadenaiva sadalyā upasthitau tatra lakṣyārthasya jaḍatāyā abhedānvayasambhave kimarthaṃ kadalyaṃśe lakṣaṇeti vācyam, lakṣyatāvacchedakajaḍatvāśrayatvena tena rūpeṇa tadupasthāpanasya anivāryatvāt / dvitīye tviti--atyantatiraskṛtavācye ityarthaḥ / atyantatiraskṛtatvāt kenāpi rūpeṇābodhitatvāt jahatsvārthā, uktarūpaṃ svārthaṃ jahatī anupasthāpayantī /
********** END OF COMMENTARY **********
vivakṣitābhidheyo 'pi dvibhedaḥ prathamaṃ mataḥ /
asaṃlakṣyakramo yatra vyaṅgyo lakṣyakramastathā // VisSd_4.4 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) vivakṣitānyaparavācyasyāpi prathamaṃ bhedadvayamāha---vivakṣitābhidheyopīti---vivakṣitavācya ityarthaḥ / prathamamiti paścāttūbhayorapi prabhedabāhulyasya vakṣyamāṇatvāt / taddvaividhyamāha / asaṃlakṣyeti---vyaṅgyo yatra asaṃlakṣyakramaḥ apariceyajñānotpattikramaḥ, vācyajñānāntaraṃ vyaṅgyajñānaṃ jāyate iti kramo yatra apariceya iti bhāvaḥ / rasabhāvādīnām atyantāsvādyatayā śīghrabodhyatvena utpalapatraśatabhedanasyeva kramāparicayāt / aparo vastvalaṅkārarūpo vyaṅgyastu lakṣyakramaḥ / tadjñānotpattikramasya lakṣaṇīyatvāt /
Locanā:
(lo, ai) vivikṣitābhidheya ityasyārthaḥ vivakṣitānyaparavācyo dhvaniriti / tatra ca rasavati kāvye jhaṭityāsvādaparyantagamanādvastvalaṅkārarūpavyaṅgyayorapi pratītirna vilambitā, nīrase tu pratītivilambāttatsājātyena salakṣyakramavyaṅgyavyavahāraḥ /
********** END OF COMMENTARY **********
vivakṣitānyaparavācyo 'pi dhvanirasaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgyaśceti dvividhaḥ /
tatrādyo rasabhāvādireka evātra gaṇyate /
eko 'pi bhedo 'nantatvāt saṃkhyeyastasya naiva yat // VisSd_4.5 //
uktasvarūpo bhāvādirasaṃlakṣyakramavyaṅgyaḥ / atra vyaṅgyapratītervibhāvādipratitikāraṇatvāt kramo 'vaśyamasti kintūtpalapatraśatavyatibhedavallāghavānna saṃlakṣyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) ādyaḥ asaṃlakṣyakramaḥ / vibhāvādipratītikāraṇakatvāditi / pratyekaṃ tat pratītikāraṇakatvādityarthaḥ / "pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate"ityuktatvāt / "tat samūhālambanapratītistu rasa eva"ityuktatvācca / lāghavāt śīghrapratītikatvāt /
********** END OF COMMENTARY **********
eṣu rasādiṣu ca ekasyāpi bhesyānantatvātsaṃkhyātumaśakyatvādasaṃlakṣyakramavyaṅgyadhvanirnāma kāvyamekabhedamevoktam / tathāhi---ekasyaiva "śṛṅgārasyaiko 'pi saṃbhogarūpo bhedaḥ parasparāliṅganādharapānacumbanādibhedāt pratyekaṃ ca nibhāvādivaicitryātsaṃkhāyatumaśkyaḥ, kā gaṇanā sarveṣām /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) eko 'pi bheda ityādikaṃ vyācaṣṭe--eṣu ceti / ekabhedamevetiasaṃlakṣyakramatvamekamupādhimāśritya iti śeṣaḥ / vibhāvānubhāvabhedābhedagaṇane anantatvam, taddarśayati---tathāhīti / vibhāvādivaicitryaṃ kanyāmadhyāpragalbhatvādibhedena uttamamadhyamādhamatvabhedena vaicitryaṃ bodhyam /
********** END OF COMMENTARY **********
śabdārthobhayaśaktyutthe vyaṅkye 'nusvānasannibhe /
dhvanirlakṣyakramavyaṅgyastrividhaḥ kathito budhaiḥ // VisSd_4.6 //
kramalakṣyatvādevānuraṇanarūpo yo vyaṅgyastasya śabdaśaktyudbhavatvena, arthaśaktyudbhavatvena śabdārthaśaktyudbhavatvena ca traividhyātsaṃlakṣyakramavyaṅgyanāmnodhvaneḥ kāvyasyāpi traividhyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) lakṣyakramavyaṅgyadhvaniṃ vibhajati---śabdārthobhayeti--tatra anusvānasānnebha iti yaduktaṃ tad vyācaṣṭe---kramalakṣyatvādevānuraṇanarūpa iti / anuraṇanaṃ pratidhvaniḥ / sa hi prathamadhvaneranantaraṃ jāyate tadutpattikramaśca lakṣyate tat tulyo yo vyaṅgyastasya traividhyaṃ vyācaṣṭe---tasya śabdaśaktyudbhavatvena iti / śabdasya arthasya ca śaktiḥ sāmarthyam / na tu abhidhārūpā vṛttiḥ tayā vyaṅgyābodhanāt arthasya tadabhāvācca / tena sāmarthyaina udbhava utpannaviṣayatā yasya tādṛśavyaṅgyasyetyarthaḥ / tat traividhyāt tatsambandhena saṃlakṣyakramavyaṅgyanāmno dhvanikāvyasya traividhyamityarthaḥ /
Locanā:
(lo, o) saṃlakṣyakamavyaṅgyabhedānāha---śabdārtheti / anusvāneti kārikāpadasyārthaṃ vivṛṇoti---anuraṇanamiti /
********** END OF COMMENTARY **********
tatra---
vastvalaṅkārarūpatvācchabdaśaktyudbhavodvidhā /
alaṅkāraśabdasya pṛthagupādānādanalaṅkāraṃ vastumātraṃ gṛhyate /
Locanā:
( lo, au) analaṅkaraṇaṃ vaiciñyamātrarāhitam /
********** END OF COMMENTARY **********
tatra vasturūpaḥ śabdaśaktyudbhavo vyaṅgyo yathā---
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) tatra kāvyasya śaktyutthatvaprayojakaṃ śabdaśaktyudbhavaṃ vyaṅgyaṃ dvidhā vibhajati---tatra vastvalaṅkārarūpatvāditi / pṛthak upādānāditi vastutvasya kevalānvayitvena alaṅkārasyāpi vastutvāt / tathā ca govṛṣanyāyāt vastupadasyālaṅkārabhinnavastuparatāṃ vyācaṣṭe---alaṅkaraṇamiti / alaṅkāraṇamalaṅkāraḥ tadbhinnamityarthaḥ / analaṅkāra iti bahupustakeṣu pāṭhaḥ tallokhakapramādādeva / alaṅkāraśabdasya puṃliṅgatvena tasya nañ tatpuruṣe liṅgatyāgābhāvāt /
********** END OF COMMENTARY **********
panthi a ! ṇa ettha sattharamatthi maṇaṃ pattharatthale gāme /
uṇṇaa paoharaṃ pekkhia ūṇa jai vasati tā vasasu //
Locanā:
(lo, a) strastaraṃ-tṛṇādiśayyā / prastarāḥ pāṣāṇāḥ / payodharaḥ meghaḥ / vyaṅgyapakṣe strastaraṃ śāstraṃ satyanuśāsakam / unnatapayodharāṃ māmityarthaḥ / na ceha strastaraśabdasya śāstrārthatvena upamādhvaniḥ; sādṛśyasyāvivakṣitatvāt / rahasyasaṃgopanārthameva hi hyarthaprayogaḥ /
********** END OF COMMENTARY **********
atra sattharādiśabdaśaktyā yadyupabhogakṣamo 'si tadāssveti vastu vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) panthia ṇa ettheti-- "pathika nātra strastaramasti manāk prastarasthale
grāme /
unnatapayodharaṃ prekṣya yadi vasasi tadvasa" //
iti saṃskṛtam / nivāsārthinaṃ pathikaṃ prati svayaṃ-dūtyā uktiriyam / he pathika ! prastarasthale 'tra grāme manāk svalpamapi strastaraṃ śayanīyāstaraṇaṃ nāsti / prastara evaṃ vayaṃ svamipa iti bhāvaḥ / manāgityatrāpi artho 'dhyāhāryaḥ / unnatamudbhūtaṃ payodharaṃ meghaṃ prekṣya gamanapratibandhāt yadi vastumicchasi tadā vasa iti āpātato bhāvārthaḥ / ata śabdaśaktyutthaṃ gūḍhaṃ vyaṅgyārtha darśayati---atreti / prākṛtaśliṣṭasya strattharaśabdasya śāstramapyarthaḥ / prakaraṇaniyantraṇavaśāt sor'tho vyaṅgyastathā ca "paradārānna gacchedi ti smṛtyādiśāstraṃ nāsti ityarthaḥ / iti ādipadāt prastarasthalapayodharapadayorapi parigrahaḥ / tathā hi śayyāvirahāt prastarasthaṃ strījanaṃ puruṣo lātiratyarthaṃ gṛhṇāti iti prastarasthalaḥ tatra ityarthena uttuṅgastanadarśanena ca" yadyupabhogakṣametyādi"vyañjanāt paramparayā śabdaśaktimūlatā /
********** END OF COMMENTARY **********
alaṅkārarūpo yathā--"durgālaṅghitavigrahaḥ" ityādau (59 pṛdṛ) atra prākaraṇikasya umānāmamahādevī-vallabha-bhānudevanāma-nṛpatervarṇane dvitīyārthasūcitamaprāraṇikasya pārvatīvallabhasya varṇanamasambanaddhaṃ mā prasaṅkṣīditi īśvarabhānudevayorupamānopameyabhāvaḥ kalpyate tadatra umāvallabha umāvallabha ivetyupamālaṅkāro vyaṅgyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) śabdaśaktyudbhavopamālaṅkāravyañjanāmāha---durgālaṅghiteti / vyākhyātamidam / dvitīyārthaḥ pārvatyādiḥ tena sūcitaṃ pārvatīvallabhasya varṇṇanamityarthaḥ / mā prasāṅkṣīditi--prasaktaṃ mābhūdityarthaḥ / tatprasaktau kaverunmattatāpatteḥ / ataḥ kaverīśvarabhānudavayorupamānopameyabhāve tātparyyāt upamānopameyabhāvaḥ kalpyate saṃvyajyate ityarthaḥ / sa eva ca upamālaṅkāraḥ / taṃ vyaṅgyaṃ viśadayitvā darśayatitadatreti /
********** END OF COMMENTARY **********
yathā vā---
"amitaḥ samitaḥ prāptairutkarṣairharṣada ! prabho ! /
ahitaḥ sahitaḥ sādhu yaśobhirasatāmasi" //
atrāmita ityādāvapiśabdābhāvādvirodhābhāso vyaṅgyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) śabdaśaktyā vyaṅgyavirodhabhāsālaṅkāramāha--yathā vā---amita iti / he harṣada prabho ! samitaḥ yuddhāt prāptaurutkarṣairamitaḥ aparicchinnosi, utkarṣabāhulyāt tvaṃ kīdṛśaḥ asatāmahitaḥ śatruḥ sādhuyaśobhiḥ sahitaḥ / atra amitaḥ parimāṇarahitaḥ samitaḥ parimāṇayuktaśceti / ahito hitaśūnyaḥ sahito hitayuktaśceti virodhaḥ / virodhasya vācakābhāvāt vyaṅgyatāmāha---atreti /
Locanā:
(lo, ā) āmiti iti / samitaḥ saṃgramāt prāptaurutkarṣairaparimitaḥ, asatāmahitaḥ śuvuḥ / mānaṃ bhitaṃ tena sahitaḥ / hitena rahitaḥ kathaṃ tena yukta iti virodhaḥ / apiśabdābhāvāditi / apiśabdasadbhāve"kupatimapi kalatravallabhamityādau apiśabdabalāt jhaṭiti viruddhārtha evābhāsate / anyathā apiśabdasya nirarthakatāpatteḥ / amita ityādau tu aperabhāvāt prākaraṇikatayā prathamam aviruddhārtha eva pratibhāsate / anantaram amitaḥ sankathaṃ samiti iti virodhapratibhāsanād virodhābhāso vyaṅgya iti / apiśabdābhāvādityupalakṣaṇamaḥ anyeṣāmapi virodhabhidhāyi śabdānāmabhāve 'pi virodhābhāsasya vyaṅgyatvaṃ boddhavyam /
********** END OF COMMENTARY **********
vyaṅgyasyālaṅkāryatve 'pi brāhmaṇaśramaṇanyāyādalaṅkāratvamupacaryate /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) nanu vyaṅgyārtha eva āsvādyaḥ tasya śobhako yaḥ sa evālaṅkāraḥ / tathā ca upamādervyaṅgyatve pareṇa śobhyamāna eva saḥ na śobhakaḥ / tatkathamatra vyaṅgyopamāderalaṅkāratvamityata āha---vyaṅgyasyeti--alaṅkāryyatve vācyālaṅkārantareṇaiva śobhyatve 'pi ityarthaḥ / śramaṇaḥ sanyāsī taddaśāyāṃ tasya brāhmaṇyābhāve 'pi yathā tasya daśāntarīyaṃ brāhmaṇyamādāya brāhmaṇatvamupacaryyate tathā vācyatādaśāyāmalaṅkāratvamādāya vyaṅgyopamāderalaṅkāratvamupacaryyate ityarthaḥ /
********** END OF COMMENTARY **********
vastu vālaṅkṛtirvāpi dvidhārthaḥ sambhavī svataḥ // VisSd_4.7 //
kaveḥ prauṭhoktisiddho vā tannibaddhasya veti ṣaṭ /
ṣaḍbhistairvyajyamānastu vastvalaṅkārarūpakaḥ // VisSd_4.8 //
arthaśatayudbhavo vyaṅgyo yāti dvādaśabhedatām /
Locanā:
(lo, i) vastu veti---svataḥ sambhavikaviprauḍhotkitannibaddhavastuprauḍhotkisiddhābhiḥ vastvalaṅkārarūpābhaiḥ ṣaṅvidhābhiḥ vyañjanābhiḥ vyaṅgyayorvastvalaṅkārayoḥ dvādaśa vidhatvena dvādaśaprakāramarthaśaktyudbhavavyaṅgyadhvanikāvyamiti /
********** END OF COMMENTARY **********
svataḥ sambhavī aucityād bahirapi sambhāvyamānaḥ / prauḍhoktyā siddhaḥ, na tvaucityena /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) arthaśaktyudbhavaṃ darśāyituṃ vyañjakārthasya vastvalaṅkārarūpadvividhasya svataḥ sambhavitvāditrauvidhyena ṣaḍvidhatvamāha--vastu vālaṅkṛtirveti / ṣaḍvidhavyaṅgyānāṃ dvādaśavidhatvamāha---ṣaḍbhistairiti / bahirapīti / śabdapramāṇāt bahiḥ / pramāṇenāpi siddhatvāt ucitasambhāvana ityarthaḥ / prauḍhoktyeti--kavitannibaddhayoḥ pratibhāmātrādhīnoktyā ityarthaḥ / natu aucityeneti---tasyār'thasyālīkatvenaucityābhāvāt /
********** END OF COMMENTARY **********
tatra krameṇa yathā--
dṛṣṭiṃ he prativeśini ! kṣaṇamihāpyasmadgṛhe dāsyasi prāyeṇāsya śiśoḥ pitā na virasāḥ
kaupīrapaḥ pāsyati /
ekākinyapi yāmi satvaramitaḥ strotastamālākulaṃ nīrandhrāḥ tanumālikhantu jaraṭhacchedānalagranthayaḥ
//
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) svataḥ sambhavivastuvyaṅgyaṃ vastvāha--dṛṣṭiṃ he iti / nadījalānayanavartmani vane kṛtasaṃketāyāḥ kulaṭāyāḥ tajjalānayanacchalena jigamiṣorbhāvinakhakṣatasamvaraṇoktiriyam / ihāpīti--svagṛha iva asmadgṛhe 'pītyarthaḥ / asya madīyasya śiśoḥ pitā kulaṭātvāt svapatitvenānuktiḥ / virasāḥ svādārahitāḥ kaupīḥ kūpasambandhinīḥ apaḥ jalībhiprāyeṇa ityanena mama bādhyādinā aśaktidine pibatītyuktam / ālikhantu iti, tadā lekhanasambhāvanāsattve 'pi yāsyāmītyarthaḥ / jaraṭhacchedāḥ kaṭhinacchinnabhāgāḥ nīrandhrā aviralāḥ / nalagranthayaḥ nalākhyatṛṇaparvadeśāḥ
********** END OF COMMENTARY **********
atra svataḥ sambhavinā vastunā tat pratipādikāyā bhāvaparapuṣopayogajanakhakṣatādigopanarūpaṃ vastumātraṃ vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) svataḥ sambhavineti---asya ślokārthasyānalīkatvena pramāṇāntareṇāpi gamyatvasambhavāt /
********** END OF COMMENTARY **********
diśi mandāyate tejo dakṣiṇasyāṃ raverapi /
tasyāmeva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire //
atra svataḥ sambhavinā vastunā ravitejaso raghupratāpo 'dhika iti vyatirekālaṅkāro vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) svataḥ sambhavivastuvyaṅgyamalaṅkāramāha---diśīti / pāṇḍyāḥ pāṇḍyadeśīyāḥ rājānaḥ / vyatirekālaṅkāra iti upamānāt ravitejaso raghupratāpasyādhikarūpaḥ / saca vyaṅgya eva asahanenaiva tatprāpteḥ /
********** END OF COMMENTARY **********
āpatantamamuṃ dūrādūrīkṛtaparākramaḥ /
balo 'valokayāmāsa mātaṅgamiva kesarī //
atropamālaṅkāreṇa svataḥ sambhavinā vyañjakārthena baladevaḥ kṣaṇenaiva veṇudāriṇaḥ kṣayaṃ kariṣyatīti vastu vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) staḥ sambhavyalaṅkāravyaṅgyaṃ vastvāha--āpatantamamumiti / āpatantam āgacchantam amuṃ veṇudārināmāsuraṃ rāmo balarāmaḥ / veṇudāriṇaḥ kṣayamiti balopamānasya siṃhasya veṇudāryupamānamātrasaṃkṣayakaritvena tadupamānopameyayorapi taddharmalābhāt /
********** END OF COMMENTARY **********
gāḍhakāntadaśanakṣatavyathā saṅkaṭādaribadhūjanasya yaḥ /
oṣṭhavidrumadalānyamocayannidarśan yudhi ruṣā nijādharam //
atra svataḥ sambhavinā virodhālaṅkāreṇādharo nirdaṣṭaḥ śatravo vyāpāditāśceti samuccayālaṅkāro vyaṅgyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) svataḥ sambhavyalaṅkāravyaṅgyamalaṅkāramāha---gāḍhakānteti / yo rājā yudhi nijādharaṃ nirdaśan arivadhūjanasya oṣṭharūpāṇi vidrumasya pravālasya dalāni ratakālīnagāḍhakāntadaśanakṣatavyathārūpāt saṃkaṭādāpado 'mocayat / yudhi krodhena svādharaṃ nirdaśya tatpatiṃ hatvā tathā cakāretyarthaḥ / atreti---adharadaṃśakatvādharadaṃśamocakatvayoḥ vastugatyā avirodhe 'pi āpatato virodhasya ābhāsamānatvāt virodhābhāsālaṅkāreṇa ityarthaḥ / samuccayālaṅkāra iti--dvayorekakālotpattirūpa ityarthaḥ / cakāradvayasya samaṃ śabdasya vābhāvāt vyaṅgyaeva ityarthaḥ /
Locanā:
(lo, ī) virodhālaṅkāreṇeti---virodhamūlena kāryakāraṇaporvāparyaviparyayarūpeṇaivātiśayoktyalaṅkāreṇetyarthaḥ / tathā hyatra svādharanirdaṃśanaṃ kāraṇabhūtaṃ vairistrīṇām oṣṭānāṃ ca kāntadantakṣatamocanaṃ kāryabhūtaṃ samakālatayā nirdiṣṭam / kiñcātra nirddaṃśanarūpakarapiśāco mamādharaṃ valirūpaṃ prāpyānyānadharān sukhinaḥ karotviti buddhvaiva
nijādharaṃ daṣṭavāniti tasya rājñaḥ vuddhimapekṣya utprekṣā ca / tataścātra samuccayotprekṣayorekāśrayānupraveśaḥ saṅkaraśca /
********** END OF COMMENTARY **********
"sajehi surahimāso ṇa dāva appei juaijaṇalakkhamuhe /
ahiṇavasahaāramuhe ṇavapattale aṇaṅgassa sare" //
Locanā:
(lo, u) sajjeti---"sajjayati surabhimāso na cārpayati yuvatijanalakṣyasahān /
abhinavasahakāramukhān navapallavapattalān anaṅgasya śarān" //
iti saṃskṛtam /
********** END OF COMMENTARY **********
atra vasantaḥ śarakāraḥ, kāmo dhanvī, yubatayo lakṣyam, puṣpāṇi śarā iti kaviprauḍhoktisiddhaṃ vastu prakāśībhavan madanavijṛmbhaṇarūpaṃ vastu vyanakti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) kaviprauḍhoktisiddhavastuvyaṅgyaṃ vastu āha---sajjei iti /
"sajjayati surabhimāso na cārpayati yuvatijanalakṣyaśate /
abhinavasakāramukhān navapallavapattalān anaṅgasya śarān //
"iti saṃskṛtam / prathamapravṛttavasantavarṇanamidam / surabhimāso 'bhinavasahakāramukhān abhinavāni sahakārāṇi mukham ādiryeṣāṃ tādṛśān anaṅgasya śarān sajjayati / yuvatijanarūpe lakṣyaśate śaravyaśate na cārpayati / śarasajjanasya varttamānatvāt aniṣpannatvena tanniṣpattyānantarameva tādṛśalakṣyaśate 'rpayituṃ prerayiṣyati iti bhāvaḥ / śatapadāt dvitriyuvatyāṃ tvarpāyituṃ prerayatīti labhyate / na cārpayatīti hetukāritāntam / anaṅgaśarān kīdṛśān-navapallavapattalān navapallavaiḥ pattalā patraracanā yeṣāṃ tādṛśān / "kharāṇāṃ patraracanā pattalā parikīrttyate"iti koṣaḥ / vastuprakāśībhavaditi-- na ca surabhimāsādau śarakārādirūpakālaṅkāra eva prakāśībhavati ityato 'laṅkārasyaiva vyañjakatvamātreti vācyam / surabhimāsādau śarakārādyabhedāprakāśāt kintu surabhimāsādau kharasajjanādereva prakāśāt /
********** END OF COMMENTARY **********
"rajanīṣu vimalabhānoḥ karajālena prakāśitaṃ vīra ! dhavalayati bhuvanamaṇḍalamakhilaṃ tava kītisaṃtatiḥ satam" //
atra kaviprauḍhoktisiddhena vastunā kītisantateścandrakarajālādadhikakālaprakāśakatvena vyatirekālaṅkāro vyaṅkyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) kaviprauḍhoktisiddhavastuvyaṅgyamalaṅkāramāha---rajanīṣviti / he vīravimalabhānoḥ nirmalakiraṇasya candrasya karajālena bhuvanamaṇḍalaṃ dhavalayatītyarthaḥ / vyatirekālaṅkāra iti---adhikakālaṃ vyāpya prakāśanāt upamānāt candrakarāt ādhikyarūpa ityarthaḥ /
********** END OF COMMENTARY **********
"daśānanakirīṭebhyastatkṣaṇaṃ rākṣasaśriyaḥ /
maṇivyājena paryastāḥ pṛthivyāmaśrubindavaḥ" //
atra kaviprauḍhoktisiddhenāpahnutyalaṅkāreṇa bhaviṣyadrākṣasaśrīvināśarūpaṃ vastu vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) kaviprauḍhoktisiddhālaṅkāravyaṅgyaṃ vastvāha---dhasānaneti / daśānanasya kirīṭebhyaḥ maṇivyājena maṇipatanacchalena rākṣasaśriyaḥ aśrubindavaḥ pṛthivyāṃ paryastāḥ patitāḥ / apahnutyalaṅkāreṇeti---maṇipātāpahnutyā vyājapadena aśrubindusādhanāt /
********** END OF COMMENTARY **********
"dhammille navamallikāsamudayo haste sitāmbhoruhaṃ hāraḥ kaṇṭhataṭe payodharayuge
śrīkhaṇḍalepo ghanaḥ /
eko 'pi trikaliṅgabhūmitilaka ! tvatkīrtirāśiryayau /
nānāmaṇḍanatāṃ purandapurīvāmabhruvāṃ vigrahe" //
atra kaviprauḍhoktisiddhena rūpakālaṅkāreṇa bhūmiṣṭho 'pi svargasthānāmupakāraṃ karoṣīti vibhāvanālaṅkāro vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) kaviprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---dhammilla iti / he trikaliṅgabhūmitilaka ! kaliṅgadeśabhūtrayātilaka ! eko 'pi tava kīrtirāśiḥ purandarapurīvāmabhruvāṃ surāṅganānāṃ vigrahe śarīre nānāmaṇḍanatāṃ yayau / tadeva darśayatidhammilla iti / dhamillaḥ saṃyatāḥ kacāḥ / vibhāvaneti--svargasthitireva svargasthānāmupakārakāraṇam / tadabhāve 'pi svargasthopakārakaraṇarūpakaphalavyaktirūpā vibhāvanā, sā ca svargasthityabhāvavācakaśabdābhāvāt vyaṅgyā /
********** END OF COMMENTARY **********
"śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānamasāvakarottapaḥ /
sumukhai ! yena tavādharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ" //
atrānena kavinibaddhasya kasyacitkāminaḥ prauḍhoktisiddhena vastunā tavādharaḥ puṇyātiśayalabhya iti vastu pratīyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) kavinibaddhavaktṛprauḍhoktisiddhavastuvyaṅgyaṃ vastvāha---śikhariṇi iti / asau śukaśāvakaḥ kka nu śikhariṇi kasmin parvate kiyacciraṃ kimabhidhānaṃ kiṃ nāmakaṃ tapaḥ akarot / yena hetunā tava adharavat pāṭalaṃ bimbaphalaṃ daśāti / tava adharatulyavastudaṃśanamapi tapaḥ phalamiti ślokasya bhāvarathaḥ /
********** END OF COMMENTARY **********
"subhage ! koṭisaṃkhyatvamupetya madanāśugaiḥ /
vasante pañcatā tyaktā pañcatāsīdviyoginām" //
atra kavinibaddhavaktṛprauḍhoktisiddhena kāmaśarāṇāṃ koṭisaṃkhyatvaprāptyo nikhilaviyogimaraṇona vastunā śarāṇāṃ pañcatā śarān vimucya viyoginaḥ śriteve tyutprekṣālaṅkāro vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) kavinibaddhavastuprauḍhoktisiddhavastu vyaṅgyamalaṅkāramāha---subhaga iti / vasante madanāśagaiḥ koṭisaṃkhyatvam upetya labdhvā, pañcatā pañcasaṃkhyatā tyaktā, viyogināṃ pañcatā maraṇakālīnapañcabhūtaviśleṣaḥ / āsīt / atrati---subhage iti / sambodhanāt kāmuka evātra vaktā natu kaviḥ / tatprauḍhoktisiddhena viyogināṃ maraṇena ityanvayaḥ / utprekṣā vyajyata iti--tadvācakevakārādhabhāvād vyañjanā /
********** END OF COMMENTARY **********
"mallikāmukule caṇiḍa ! bhāti guñjan madhuvrataḥ /
prayāṇo pañjabāṇasya śaṅvamāpūrayanniva" //
atra kavinibaddhavaktṛprauḍhoktisiddhenotprekṣālaṅkāreṇa kāmasyāyamunmādakaḥ kālaḥ prāptastatkathaṃ mānini mānaṃ na muñcasīti vastu vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) savinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyaṃ vastvāha---malliketi / śaṅkhamāpūrayanniveti / mallikāmukulasya śaṅkhākāratvāt bhṛṅgaguñjanasya śaṅkhaśabdatulyatvāt / māninī pratīyamuktirityabhiprāyeṇa kavinibaddhavaktṛprauḍhoktisiddhamudāharaṇamidam / ata eva kathaṃmānaṃ na muñcasi iti vyākhyā /
********** END OF COMMENTARY **********
"mahilāsahassabharie tuha hiae suhaa sā amāantī /
aṇudiṇamaṇaṇṇakammā aṅga taṇuttraṃ pi taṇuei" //
Locanā:
(lo, ū) mahilāsahastrabharite tava hṛdaye subhaga sāmāntī / anudinamananyamanā aṅgaṃ tanukamapi tanūkaroti /
********** END OF COMMENTARY **********
atrāmāantīti kavinibaddhavaktṛprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa tanostanūkaraṇo 'pi tava hṛdaye na vartata iti viśeṣoktyalaṅkāro vyajyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) kavinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---mahilāsahasseti
/
"mahilāsahastrabharite tava hṛdaye subhaga ! sāmāntī /
anudinamananyakarmā aṅgaṃ tanvapi tanayati //
"iti saṃskṛtam / nāyakasya bahunāyikābhāvanāduḥ khena kṛśāyā nāyikāyā avasthāṃ nāyake kathayantyāstatsakhyā uktiriyam / mahilā strī tāsāṃ sahastreṇa bharite tava hṛdaye amāntī avakāśamalabhamānā sā anudinaṃ divasaṃ vyāpya ananyakarmmā tyaktānyakāryyā satī tanu svataḥ kṛśaṃ aṅgaṃ tanayati tanūkaroti kṛśataraṃ karoti / nāmakāritāntasya tanuśabdasya rūpamidam / kāvyaliṅgeti--kāvyaliṅgaṃ hetvalaṅkāraḥ / hṛdaye sthānālābhasya aṅgatanūkaraṇahetutvāt / hṛdaye na varttate iti---tanayatīti varttamānanirddeśāt adyāpi hṛdaye vṛttyalābhaḥ / viśeṣoktiriti aṅgatanūkaraṇarūpakāraṇasatve 'pi hṛdaye sthānalābharūpakāryyasyābhāvarūpā viśeṣoktiḥ /
Locanā:
(lo, ṛ) atreti---rūpaṇādayaḥ kavervyāpārāḥ kaveśca prādhānyavyaṅgyabodhanārthā rūpaṇādayo vyāpārā yathātra camatkurvanti na tathā vācyeṣu / rūpakādyalaṅkāreṣu hi vācyānāṃ rūpyāṇāṃ mukhādīnāmeva rūpaṇādivyāpārād rūpakādibhyaścandrādibhyaśca prādhānyamityarthaḥ /
********** END OF COMMENTARY **********
na khalu kaveḥ kavinibaddhasyeva rāgādyāviṣṭatā ataḥ kavinibaddhavaktṛprauḍhoktiḥ kaviprauḍhokteradhikaṃ sahṛdayavamatkārakāriṇīti pṛthakpratipāditā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) nanu---prauḍhoktisiddhatvenaiva ubhayasaṃgrahasambhave kimarthaṃ kavinibaddhavaktṛkatvena pṛthagupādānamityata āha-na khalviti / kavyapekṣayā kavinibaddhasya rāgātiśayāt pṛthagupādānamityarthaḥ /
********** END OF COMMENTARY **********
[evaṃ vācyārthasya vyañcakatve udāhṛtam /]
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) evaṃ vācyārthasyeti---idamatrāvadheyam / gāḍhakāntadaśanetyādau darśitasya virodhālaṅkārasya vyañjakasya vācakāpikārābhāvād vyaṅgyatvameva, evaṃ sajjayati surabhimāsa ityādau vasantādeḥ śarakaraṇadirūpavastuno vyañjakasya vyaṅgyatvameva ityato 'tra prāyaśa iti pūraṇīyam / kāvyaprakāśakṛnmate tu vyañjakavastvalaṅkārayoḥ vācyatvādyaniyama eva / ata eva lakṣyavyaṅgyayorapi vyañjakatvamudāhāryyamiti tenoktam nanu rūpaṇameva rūpakālaṅkāraḥ / utprekṣaṇameva utprekṣālaṅkāraḥ, vyatirecanameva vyatirekālaṅkāraḥ tathā ca yatra rūpakālaṅkārasya vyaṅgayatvam tatra kiṃ rūpyamānavastūdāharaṇaṃ na syāt / kāraḥ /
evamutprekṣyamāṇavyatiricyamānavastunorityata āha--eṣu ceti--tattad vastavapekṣayā
tadalaṅkāra eva ādhikacamatkārīti tattadudāharaṇameva tattat iti bhāvaḥ /
yadyapi subhage koṭisaṃkhyātvam ityatra utprekṣālaṅkāraḥ, diśi mandāyate ityatra
vyatirekālaṅkāraśca vyaṅgya uktaḥ /
rūpakālaṅkāra vyaṅgyatvaṃ tu noktaṃ tathāpi--- calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo
vepathumatī rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara ! hatāstvaṃ
khalu kṛtī //
ityatra madhukare kāmukarūpaṇaṃ vyaṅgya bodhyam /
********** END OF COMMENTARY **********
eṣu cālaṅkṛtivyañjanasthale rūpaṇotprekṣaṇavyatirecanādimātrasya prādhānyaṃ sahṛdayasaṃvedyam, na tu rūpyādīnāmityalaṅkṛtereva mukhyatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) lakṣyārthasya yathetyādi-idamatrāvadheyam--"bhamma dhammia"ityādāvapyabhramaṇaṃ vyaṅgyamuktam / tattulyayuktike niḥ śeṣetyādau tadantikagamanaṃ lakṣyamityuktamitīdaṃ svoktiviruddham / "kvacid bādhyatayā khyāti "rityādyuktayukterubhayatra samānatvāt /
********** END OF COMMENTARY **********
ekaḥ śabdārthaśaktyutthe--
abhayaśaktyudbhave vyaṅgye eko dhvanerbhedaḥ / yathā---
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) ubhayaśaktyutthamudāharaṇamāha---eketi / ekaḥ prabheda ityarthaḥ / śabdaśaktyutthe vyañjane tatprapañcasya arthaśaktyutthe vyañjane tatprapañcasya darśitatvāt /
ubhayaśaktyutthaprapañcasya tāvataiva gatārthatvāt eka ityuktam /
na tu darśayiṣyamāṇodāharaṇe 'laṅkārasya vyaṅgyatvāt alaṅkārarūpatayā eka ityukta
iti kenaciduktaṃ yuktam /
"kṣaṇadāsāvakṣaṇadāvanamavanaṃ vyasanamavyasanam /
bata vīra ! tava dviṣatāṃ parāṅmukhe tvayi parāṅmukhaṃ sarvam" //
ityatrār'thāntaranyāsaghaṭakaśabdaśaktyār'thāntaranyāsarūpār'thaśaktyā ca vidhirapi tvāmanuvarttate iti vastuvyañjanāyā api sambhavāt svataḥ sambhavyādyarthavyaṅgyatvena bhedāntaraprasakterdurvāratvācca /
********** END OF COMMENTARY **********
"himamuktacandraruciraḥ sapadmako madayan dvijāñjanitamīnaketanaḥ /
abhavatprasāditasuro mahotsavaḥ pramadājanasya sa cirāya mādhavaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) himamukteti---mādhavaḥ kṛṣṇaḥ pramadājanasya mahotsavo mahotsave hetuścirāya abhavat / atra suddhasāropā lakṣaṇā / kīdṛśaḥ himamuktacandra iva ruciraḥ / sapadmakaḥ padmayā lakṣmyā hastapādastharekhārūpapadmena vā sāhitaḥ / dvijān brāhmaṇān madayan ānandayan / janito mīnaketanaḥ pradyunmaḥ yena tādṛśaḥ / prasāditāḥ prīṇitāḥ surā devā yena tādṛśaśca / atra mādhavo vasanto 'pi śabdaśaktyā arthaśaktyā ca vyajyate / tathā hi mādhavaśabdasya vasante 'pi śaktyā sapadmaka ityatra sapadmakaśabdarūpasya padmasahite 'pi śaktyā, dvijān ityatra dvijaśabdasya pakṣiṣvapi śaktyā janitamīnaketana ityatra surāprasādane 'pyasya śabdasya śaktyā ca vasantapratyāyane śabda śaktiḥ / himamuktetyatra pramadājanasyetyatra śliṣṭaśabdābhāvāt arthaśāktaḥ / tataśca vasantasyāprākaraṇikatvena tatpratyāyanasya prakṛte 'nupayogād vasanta iva kṛṣṇa ityupamāpratītiḥ / tadāha---upamālaṅkāra iti /
********** END OF COMMENTARY **********
atra mādhavaḥ kṛṣṇo mādhavo vasanta ivetyupamālaṅkāro vyaṅgyaḥ /
Locanā:
(lo, ṝ) himeti---himamuktacandra iva pakṣe himamuktacandreṇa ruciraḥ / padmā lakṣmīḥ padmaṃ kamalaṃ ca / mīnaketanaḥ pradyumnāvatāraḥ, sāmānyamadanaśca, surāḥ tridaśāḥ, murā madyam / mādhavo harirvasantaśca / atra mādhavaśabdapratipādyatayā harivasantayoḥ aupamyapratipādakasya himamukta ityādiśabdasya śabdaparivṛttisahatvādarthaśakterdārḍhyam /
********** END OF COMMENTARY **********
evaṃ ca vyaṅgyabhedādeva vyañjakānāṃ kāvyānāṃ bhedaḥ /
tadaṣṭādaśadhā dhvaniḥ // VisSd_4.9 //
avivakṣitavācyor'thāntarasaṃkramitavācyo 'tyantatiraskṛtavācyaśceti dvividhaḥ / vivakṣitānyaparavācyastu asaṃlakṣyakramavyaṅgyatvenaikaḥ / saṃlakṣyakramavyaṅgyatvena ca śabdārthobhayaśaktimūlatayā pañcadaśetyaṣṭādaśabhedo dhvaniḥ /
************* COMMENTARY *************
Vijñapriyā: (vi, ca) aṣṭādaśatvaṃ darśayati---avivakṣiteti / pañcadaśeti--śabdaśaktyutthau dvau, arthaśaktyutthaśca dvādaśa, ubhayaśaktyutthe eva iti pañcadaśa /
********** END OF COMMENTARY **********
eṣu ca--
vākye śabdārthaśaktyutthastadanye padavākyayoḥ /
Locanā:
(lo, ḷ) śabdaparivṛttisahatvāsahatvābhyāmeva hi sarvatra śabdārthaśaktimūlatvasya vyavasthāpanam / ata eva cāsya bhedasya bahupadaniṣṭatvenaiva sambhavābhiprāyeṇa granthakṛtpadaniṣṭatvaṃ nāstīti vakṣyati / tathaiva ca prācīnairuktam / "pathia ṇa ettha"ityādau parivṛttyasaha eva strastarapayodharaśabdayoreva vyañjakatvamiti śabdaśaktimūlatvam / vyañjakatvasya bahuniṣṭatve 'pi padasamudayaniṣṭatvābhiprayeṇa vākyaniṣṭatvam /
********** END OF COMMENTARY **********
tatrārthāntarasaṃkramitavācyo dhvaniḥ padagato yathā---
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) vākya iti---ubhayaśaktyuttho vyaṅgyo vākyamātravyaṅgya ityarthaḥ / vyañjakārthavācakaśliṣṭaśabdānāṃ ca ekavyaṅgyavyañjane vākyatvaniyamāt / tadanye iti---tadanye vyaṅgyāḥ padena vākyena ca vyaṅgyā ityarthaḥ / tatreti---tatra dhvanipada vyaṅgyaparam / padagataḥ padamātravyaṅgyaḥ /
********** END OF COMMENTARY **********
"dhanyaḥ sa eva taruṇo nayane tasyaiva nayane ca /
yuvajanamohanavidya bhaviteyaṃ yasya saṃmukhe sumukhaī" //
atra dvitīyanayanaśabdo bhagyavattādiguṇaviśiṣṭanayanaparaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) dvijīyanayataśabda iti---atra lakṣyārthasya atiśayo vyaṅgya iti vakṣyati /
********** END OF COMMENTARY **********
vākyagato yathā---
"tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /
ātmīyāṃ matimāsthāya sthitimatra vidhehi tat" //
atra pratipādyasya saṃmukhīnatvādeva labdhe pratipādyatve tvāmiti punarvacanamanyavyāvṛttiviśiṣṭaṃ tvadarthaṃ takṣayati / evaṃ vacmītyanenaiva kartari labdhe 'smīti punarvacanam / tathā viduṣāṃ samavāya ityanenaiva vaktuḥ pratipādane siddhe punarvacmīti vacanamupadiśāmīti vacanaviśeṣarūpamarthaṃ lakṣayati / etāni ca svātiśayaṃ vyañjayanti / etena mama vacanaṃ tavātyantaṃ hitaṃ tadavaśyameva kartavyamityabhiprāyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha)tvāmasmītyatra tvadādyanekalākṣaṇikapadānāṃ lākṣaṇikatvaṃ darśayati---atreti / anyavyāvṛttiviśiṣṭamiti---tathā ca tvāmeva ahameva ityarthaḥ / etāni ceti---etāni lakṣyārthe rūpāṇi vastūnītyarthaḥ / svātiśayamiti---svāpekṣayādhikārtha eva svātiśayaḥ / tamadhikamarthamāha---eteneti / abhiprāyo abhiprāyasthavyaṅgyārthaḥ /
********** END OF COMMENTARY **********
tadevamayaṃ vākyagato 'parthāntarasaṃkramitavācyo dhvaniḥ / atyantatiraskṛtavācyaḥ padagato yathā---"niḥśvāsāndha-" ityādi / vākyavato yathā-"upakṛtaṃ bahu tatra-" ityādi / anyeṣāṃ vākyāgatatve udāhṛtam /
padagatatvaṃ yathā--
"lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥ kramaḥ /
tadā sudhāspadamabhūdadhunā tu jvaro mahān" //
Locanā:
(lo, e) lāvaṇyamiti---sarvāvayavagataḥ ko 'pyātiśayaḥ lāvaṇyam / kāntirujjvalatā ca pṛthak pṛthagavayavāśritā / jvaraḥ pīḍādāyakaḥ / lāvaṇyādīnām ityataḥ pūrvaṃ pratītervibhāvādisāmagrīsādhyatve 'pi pūraṇīyam /
********** END OF COMMENTARY **********
atra lāvaṇyādīnāṃ tādṛganubhavaikagaucaratāvyañjakānāṃ tadādiśabdānāmeva prādhānyam, anyeṣāṃ tu tadupakāritvameveti tanmūlaka eva dhvanivyapadeśaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) asaṃlakṣyakramaṃ padagataṃ vyaṅgyamudāharati---lāvaṇyamiti / atreti---lāvaṇyādīnāṃ yadanubhavaikagocaratvaṃ tattad vyañjakānāmityarthaḥ / vyañjakānāmityatra jñāpakānāmityarthaḥ / tena anubhavaikagocaratvaṃ tadādipadānāṃ vācyameva bodhyaṃ, na tu vyaṅgyam kintu vipralambha eva vyaṅgyaḥ / tadādyanekapadānāṃ cātra na vākyatvaṃ vibhinnavākyasthatvena parasparānanvayāt / na ca tadā sudhāspadamabhūdityatra sarveṣāṃ tadādipadārthānāmanvayāt vākyatvameveti vācyam / tallāvaṇyamityanenaiva vipralambhavyañjanena tadā sudhāspadamityanvayāpekṣāṃ vinaiva vyañjaktvena padatvenaiva vyañjakatvāt / mahāvākyavyaṅgyatve 'pi padagatavyaṅgyamūlo vyavahāraḥ /
********** END OF COMMENTARY **********
taduktaṃ dhvanikṛtā---
"ekāvayavasaṃsthena bhūṣaṇoneva kāminī /
padadyotyena sukaverdhvaninā bhāti bhāratī" //
evaṃ bhāvādiṣvapyūhyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) tanmukhenaiva kāvyaśobhāpratītirityatra saṃvādaṃ darśayati---taduktamiti / dhvaninā vyaṅgyena bhāratī vākyarūpā / padavyaṅgye rasādirūpe 'saṃlakṣyakrame udāhṛte bhāvādirūpāsaṃlakṣyakramasyāpi padavyaṅgyatvamūhyamityāha /
********** END OF COMMENTARY **********
"bhuktimuktikṛdekāntasamādeśanatatparaḥ /
kasya nānandanisyandaṃ vidadhāti sadāgamaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) śabdaśaktyudbhavaṃ vastupadavyaṅgyamāha---bhuktimuktikṛditi---upanāyakāgamanaṃ dṛṣṭvā santoṣaṃ vyañjayantyā uktiriyam / vācyārthe sadāgamaḥ sacchāstram / bhuktimuktī svargabhogamokṣau / ekantaṃ samyagādeśanaṃ tattvajñānopadeśaḥ / vyaṅgyārthe tu sadagamaḥ satpuruṣopanāyakāgamaḥ / bhuktimuktī suratopayogagṛhakarmatyāgau / ekantasya samādeśanaṃ rahasyopadeśaḥ /
Locanā:
(lo, ai) bhuktīti / bhuktirbhogaḥ, sambhogaśca / muktiḥ niḥ śreyasam itaravyāpāravyāsaṅgaparityagasuśaṃ ca / ekāntaḥ paramārthasvarūpaṃ saṃketasthānaṃ ca / sadāgamaḥ sacchāstraṃ sataḥ puruṣasyāgamanaṃ ca /
********** END OF COMMENTARY **********
atra sadāgamaśabdaḥ sannahitamupanāyakaṃ prati sacchāstrārthamabhidhāya sataḥ puruṣasyāgama iti vastu vyanakti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) atra śliṣṭasadāgamapadaśaktimūlakavyañjakatvameva anyavyañjakapadānāmiti tatpadasyaiva vyañjakatvaṃ tadāha--atreti---sacchāstramāpātataḥ prakaraṇagamyaṃ gāmānyato 'bhidhāya upanāyakaṃ prati satpuruṣāgamaṃ vyanakti ityarthaḥ /
********** END OF COMMENTARY **********
nanu sadāgamaḥ sadāgama iveti na kathamupamādhvaniḥ ? sadāgamaśabdayorupamānopameyabhāvāvivakṣaṇāt / rahasyasya saṅgopanārthameva hi dvyarthapadapratipādanam / prakaraṇādiparyālocanena ca sacchāstrābhidhānasyāsambandhatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) satpuruṣāgamasacchāstrayorupamādhvanitvamāśaṅkate--nanviti / samādhatte--neti / upamāvivakṣāvījamāha--rahasyeti / nanu ralasya saṃgopanamupamā cāstvityatra āha--prakaraṇadīti / ādipadāt tātparyyaparigrahaḥ / pratisandhānena satpuruṣāgamasyaiva āsvādyatvena aprākaraṇikasacchāstrasya prakṛtāsambandhatvāt; tasyā āsvādyatvābhāvāt tadupamāyā api anāsvādyatvena tāvatā sambandhīkaraṇasyāpi anupayogāt /
********** END OF COMMENTARY **********
"ananyasādhāraṇadhīrdhṛtākhilavasundharaḥ /
rājate ko 'pi jagati sa rājā puruṣottamaḥ" //
atra puruṣottamaḥ puruṣottama ivetyupamādhvaniḥ / anayoḥ śabdaśaktimūlau saṃlakṣyakramabhedau /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) śabdaśaktimūlamalaṅkāraṃ padadyotyamāha--ananyeti / dhṛtā pālitā, pakṣe kūrmānantamūrttyā ūḍhā / asya padasyāpi śaktyā vyaṅgyatve 'pi na vākyavyaṅgyatvaṃ puruṣottamapadaśleṣādhīnapratītikatvādasya śliṣṭārthasya / upamādhvaniriti--asya puruṣottamapadasya saṅgopanādiprayojanakatvābhāvena upamāyāmeva tātparyyātsaṃlakṣyakramabhedau vastvalaṅkārau /
********** END OF COMMENTARY **********
sāyaṃ snānamupāsitaṃ malayajenāṅga samālepitaṃ yāto 'stācalamaulimambaramaṇivistrabdhamatrāgatiḥ
/
āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā netradvandvamamīlanavyatikaraṃ
śaknoti te nāsitum" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) svataḥ sambhavivastuvyaṅgyaṃ vastupadadyotyamāha--sāyamiti / snānavartmani upanāyakopabhuktāṃ snātāgatāṃ klāntāṃ saśīṃ prati sakhyā upahāsoktiriyam / adhunā tava saukumāryyamāścaryyam / yena saukumāryyeṇa abhitaḥ sarvāṅgaṃ klāntāsi / nanu vartmani ātapātīdṛśaḥ klama ityatrāha---sāyamiti / malayajena candanena iti / etaddvayamapi klamanivārakam / nanu snānāduttaraṃ muhūrttadvayātmakasāyaṃkāle ātapasattvāt tata eva klama ityatrāha--yāto 'steti / ambaramaṇiḥ sūryyaḥ / drutagamanāt klamamapi nirasyati--vistrabdhamiti---vistrabdhaṃ yatheṣṭam, āgātikriyāviśeṣaṇamidam / viśrabdhamanyeti kvacit pāṭhaḥ / nanu klamaḥ kathaṃ jāta ityatrāha--yenādhunā iti / yena klamena tava netradvandvam amīlanavyatikaraṃ mīlanasambandharahitaṃ yathā syāttathā āsituṃ sthātuṃ na śakroti /
Locanā:
(lo, o) sāyamiti---na vidyate mīlanena vyatikaraḥ samparko yatra tat amīlanavyatikaraṃ yathā syāttathā'situṃ sthātumityarthaḥ /
********** END OF COMMENTARY **********
atra svataḥ saṃbhavinā vastunā kṛtaparapuruṣaparicayā klāntāsīti vastu vyajyate /
taccādhunā klāntāsi, na tu pūrvaṃ kadācidapi tavaivaṃvidhaḥ klamo dṛṣṭa iti bodhayato
'dhunā padasyaivetarapadārthotkarṣādasyaiva padāntarāpekṣayā vaiśiṣṭyam /
tadaprāptimahāduḥkhavilīnāśeṣapātakā /
taccintāvipulāṅlādakṣīṇapuṇyacayā tathā //
cintayantī jagatsūtiṃ paraṃ brahmasvarūpiṇam /
nirucchvāsatayā muktiṃ gatānyā gopakanyakā" //
(yugmakam)
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) svataḥ sambhavivastuvyaṅgyamalaṅkāraṃ padavyaṅgyamāha--tadaprāptītyādiślokadvayaṃ pūrvavarṇṇitavyavasāyād anyā gopakanyakā nirucchvāsatayā niruddhapraṇavāyutayā muktiṃ gatā / muktihetuṃ śrīkṛṣṇacintanamāha--cintayantīti / jagatsūtiṃ jagajjanakaṃ śrīkṛṣṇaṃ tathāpi samastapāpapuṇyakṣaye eva muktirityatastadupapādayati--tadaprāptīti--taccinteti ca /
Locanā:
(lo, au) tadaprāptīti---muktiṃ guruyantraṇāyā mokṣam / na tasya prāṇā utkāmanti tatraiva samavalīyante; iti śruteḥ / nirucchvāsatāyā mokṣe 'pi sambandhaḥ /
********** END OF COMMENTARY **********
atrāśeṣacayapadaprabhāvādanekajanmasahastrabhogyaduṣkṛtasukṛtaphalarāśitādātmyādhyavasitātayā bhagavadvirahaduḥkhacintāhlādayoḥ pratyāyanamityatiśayoktidvayapratītiraśeṣacayapadadvayadyotyā / atra ca vyañjakasya kaviprauḍhoktimantareṇāpi saṃbhavātsvataḥ saṃbhavitā /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) atreti---tadaprāptiduḥ khasya taccintāhlādasya copabhogena tajjanakapāpapuṇyayoreva kṣayaḥ sambhavati; natu samastapāpapuṇyayoḥ / ataḥ samastapāpapuṇyanāśakasamastatatphaladuḥ khasukheṣvanukteṣu uktaduḥ khasukhayorāropaḥ / ayameva cātrātiśayoktyalaṅkāraḥ / ato 'tra tadalaṅkāradvayam / anukte upameye uktopamānāropasya tattvāt / yathā kamalamanambhasītyatra anukte upameye mukhe upamānakamalāropaḥ / prakṛtānītyatra upameyāni anuktāni uktasukhaduḥ khadūyaṃ cāprakṛtatvāt upamānāni atastadāropādatiśayoktidvayam / upameyasyānuktatvena cātiśayoktyalaṅkāro vyaṅgya eva / tavdyayavyañjakau cātrāśeṣacayaśabdau pāpapuṇyayoḥ, aśeṣacayatvābhyāṃ nāśakayorduḥ khasukhayoraśeṣacayatvavyañjanāt / atra aśeṣacayapadayorekavākyasthatve 'pi dvābhyāṃ vyaṅgyadvayavyañjanānnaikavākyatvena vyañjakatvamataḥ padatvenaiva vyañjakatvam
********** END OF COMMENTARY **********
"paśyantyasaṃkhyapathagāṃ tvaddānajalavāhinīm /
deva ! tripathagātmānaṃ gopayatyugramūrdhani" //
idaṃ mama / atra paśyantīti kaviprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa na ke 'pyanye dātārastava sadṛśā iti vyatirekālaṅkāro 'saṃkhyapadadyotyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) saṃkṣepārthamalaṅkārasya vastvalaṅkāravyañjanāmupekṣya prauḍhoktisiddhālaṅkārasya vyaṅgyamalaṅkārapadadyotyamāha--paśyantīti / tvaddānajalavāhinyā nadyā asaṃkhyapathagāmitvadarśanāt pathatrayagāminyā gaṅgāyā lajjayā śivāśirasi ātmagopanam / kāvyaliṅgeneti--darśanasya ātmagopanahetutvāt hetvalaṅkāreṇa ityarthaḥ /
********** END OF COMMENTARY **********
evamanyeṣvapyarthaśaktipūlasaṃlakṣyakramabhedeṣūdāhāryam / tadevaṃ dhvaneḥ pūrvokteṣvaṣṭādaśasu bhedeṣu madhye śabdārthaśaktyuttho vyaṅgyo vākyamātre bhavannekaḥ / anye punaḥ saptadaśa vākye pade ceti catustriṃśaditi pañcatriṃśadbhedāḥ /
prabandhe 'pi mato dhīrairarthaśaktyudbhvo dhvaniḥ // VisSd_4.10 //
prabandhe mahāvākye /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) mahāvākyamiti--kula karūpamāhavākyamityarthaḥ / tadaprāptimahāduḥ khetyādiślokadvayasya mahāvākyatve 'pi tatra vyañjakapadadvayasattvāt tadvyaṅgyasyaivodāharaṇatvena taddarśitam /
********** END OF COMMENTARY **********
anantaroktadvādaśabhedor'thaśaktyutthaḥ /
yathā mahābhārate gṛdhragomāyusaṃvāde---
"alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
kaṅkālabahate ghore sarvaprāṇibhayaṅkare //
na ceha jīvitaḥkaścitkāladharmamupāgataḥ /
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśaī" //
Locanā:
(lo, a) alamiti---kāladharmo maraṇam / asya ca ślokasya padyāntarasacivasyaiva mahāvākyateti spaṣṭārtham / mahāvākyantaramudāharati /
********** END OF COMMENTARY **********
iti divā prabhavato gṛdhrasya śmaśāne mṛtaṃ bālamupādāya tiṣṭhatāṃ taṃ parityajya gamanamiṣṭam /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) alaṃ sthitvetyati---śmaśāne mṛtabālakam atyajatastadvandhūn prati gṛdhravākyamidaṃ ślokadvayarūpaṃ mahāvākyam / divase śaktasya iti--divase eva bhakṣaṇāsamarthasyetyarthaḥ / gamanamiṣṭamiti--vakturgṛdhrasya iṣṭaṃ mṛtabandhūnāṃ gamanamityarthaḥ / tathā ca bālakaṃ tyaktvā yūyaṃ gacchadhvamiti vastu svataḥ sambhavivastunaḥ uktaprabandhārthasya vyaṅgyamityarthaḥ /
********** END OF COMMENTARY **********
"ādityo 'yaṃ sthito mūḍhāḥ ! snehaṃ kuruta sāmpratam /
bahuvighno muhūrto 'yaṃ jīvedapi kadācana //
amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam /
gṛdhravākyātkathaṃ mūḍhāstyajadhvamaviśaṅkitāḥ" //
iti niśi samarthasya gomāyordivase parityāgo 'nabhilaṣita iti vākyasamahena dyotyate / atra svataḥ saṃbhavī vyañjakaḥ / evamanyeṣvekādaśabhedeṣūdāhāryam /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) ādityo 'yam ityādiślokadvayarūpaṃ mahāvākyaṃ gomāyoruktiḥ / vahuvighna iti--tathā ca vighnaśūnyamuhūrttāntare jāvanasambhāvanā darśitā / evaṃ kanakavarṇṇatvena rūpaviparyyayābhāvādaprāptayauvanatvena ca mṛtyuhetuyauvanādhīnākāryyābhāvājjīvanasambhāvanā darśitā / bālā iti--śiśubuddhaya ityarthaḥ / mūḍhā iti kvacit pāṭhaḥ / nābhilaṣita iti / tathā ca ātrāpi svataḥ sambhavinā etatprabandhārthena vālakaparityāgānabhilāṣarūpaṃ vastu vyajyate ityarthaḥ / evamanyeṣviti / svataḥ sambhavivastuvyaṅgyālaṅkārādyekādaśabhedeṣvityarthaḥ /
Locanā:
(lo, ā) āditya iti--strehaṃ jīvanopāyānusaraṇabījam / muhurttaḥ sandhyākālaḥ; bahuvinghaḥ bhūtādyāveśasambhāvanādāyitvām / ataḥ svataḥ sambhavinā vastunā vasuta vyajyate / udāhāryyamiti--tathā ca raghuvaṃśe"samayujyata bhūpatiryuvā"ityādinā"ubhayāṃ siddhimubhāvavāpatuḥ"ityante tulyayogitayā kāvyaliṅgena vā raghurāghavayorvyatirekālaṅkāraḥ pratīyate / kiñca kumārasambhave himagirivarṇṇanaprauḍhoktyaprauḍhoktisiddhālaṅkārasaṃsṛṣṭe himagireritarotkarṣaḥ pratīyate / arthaśaktibhūrityupalakṣaṇam / śabdaśaktyudbhavo 'pi kvacit prabandhavyaṅgyo dṛśyate / yathā māghakāvye śiśupāladūtoktau sandhau kāvye vastumātrarūpo vigrahaḥ upamādhvanirapi tathāvidhaḥ sambhāvyate /
********** END OF COMMENTARY **********
evaṃ vācyārthavyañjakatve udāhṛtam / lakṣyārthasya yathā---"niḥśeṣacyutacandanam--" ityādi (pṛdṛ 62) / vyaṅgyārthasyayathā--"ua ṇiccala-" ityādi (pṛdṛ 63) / anayoḥ svataḥ saṃbhavinorlakṣyavyaṅgyārthau yañjakau / evamanyeṣvekādaśabhedeṣūdāhāryam /
padāṃśavarṇaracanāprabandheṣvasphuṭakramaḥ /
asaṃlakṣyakramavyaṅgyo dhvanistatra padāṃśaprakṛtipratyayopasarganipātādibhedādanekavidhaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) padāṃśa iti---asphuṭapadakramasya akramavyaṅgyadhvanirartha ityāha--asaṃlakṣyeti / atra dhvanipadaṃ kāvyaparam / vyaṅgyaparatve vyaṅgyo vyaṅgya ityanvayānupapatteḥ / padāṃśādivyaṅgya ityarthaḥ / tatra padāṃśadyotyānāṃ bahuvidhatvamāha--tatreti /
********** END OF COMMENTARY **********
yathā---
"calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ
/
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara ! hatāstvaṃ
khalu kṛtī" //
atra "hatāḥ" iti na punaḥ "duḥkhaṃ prāptavantaḥ" iti hanprakṛteḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) calāpāṅgāmitiḥ śakuntalāṃ vyākulayantaṃ bhramaraṃ prati duṣyantasyoktiriyam / tattvānveṣāt iti / kiṃ brāhmaṇasya aurasakanyātvena matpariṇayāyogyā, kiṃ vā tasya puṣṭakanyātvena matpariṇayayogyā ityevaṃ tattvasyānveṣaṇādityarthaḥ / hanprakṛteriti / handhāturūpaprakṛterityarthaḥ / atra bhṛtyukathanāt vipralambhātiśayo vyaṅgyaḥ /
Locanā:
(lo, i) padāṃśe iti--iha yadyapi prakṛtyādeḥ kevalasya na vyañjakatvam, tathāpi vācakasamudāyapraviṣṭasya rasādiṣu tadatiśayādhāyakatvaṃ sahṛdayānubhavasiddham / hatā ityādi---atra inanapratīteranantaraṃ nirvedavyaṅgyatvamiti śokaḥ / tathā hyatra hatā ityasya sthāne ktapratyayaṃ sthāpayitvā hanaḥ sthāne prakṛtyantaraniveśane na tathā pratītiḥ /
********** END OF COMMENTARY **********
"muhuraṅgulisaṃvṛtādharoṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
mukhamaṃsavivarti pakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitaṃ tu" //
atra "tu" iti nipātasyānutāpavyañjakatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) muhuraṅgulīti---śakuntalāṃ prāpya tatsambhogavighne sati anutapyasānasya duṣyantasya uktiriyam / aṃsavivarttoti bhujamūle parāvarttamānam / aṅguli śakuntalāyāḥ / atreti---nañā eva cumbanābhāvalābhe tuśabdena cumbasya atyantavyavacchedalābhāt vipralambhānutāpātiśayo vyaṅgyaḥ /
********** END OF COMMENTARY **********
"nyakkāro hyayameva me yadaraḥ--" ityādau (8 pṛ.) "arayaḥ" iti bahuvacanasya, "tāpasaḥ" ityekavacanasya, "atraiva" iti sarvanāmnaḥ, "nihanti" iti "jīvati iti ca tiṅaḥ, "aho" ityavyayasya, "grāmaṭikā" iti karūpataddhitasya, "viluṇṭhana" iti vyupasargasya, "bhujaiḥ" iti bahuvacanasya vyañjakatvam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) nyakkāra iti---atra vyañjakatvamityatra viṣādavyañjakatvamityarthaḥ / bahuvacanasyeti---mama eko 'pyarirnāsti bahu tatsattve sambhāvite viṣādaḥ / ekavacanasyeti---bahvībhaiḥ pipīllikābhirapyapakarttuśakyatve ekasminnapakāriṇi tu atyantaviṣādaḥ / atraiveti iti---viprakṛṣṭamārgavarttikharadūṣaṇādyanekarākṣasavadho 'pi sahyaḥ / atraiva laṅkāyāmityatra viṣādaḥ / tiṅa iti---madanavadhāne pūrvaṃ nihantu, varttamānamapi hananamityatra viṣādaḥ / aho iti---adṛśyaviparyayadarśanāt vismayena atyantaviṣādaḥ / karūpeti kapratyayasya taddhitatvaṃ pāṇinimate / alpārthakasya tasya viṣādatiśayavyañjakatvam / tathā hi--yadi luṇṭhane svargo 'pi svalpagrāmaḥ kapratyayavaśāt cātyantasvalpaḥ /
tadviluṇṭhanocchūnabhujānāmidānīṃ kimapi karttumakṣamatvena vaiyarthyamityantaviṣādaḥ
/
vyupasargasyeti viśeṣaluṇṭhanabodhanāt /
bhujairiti ekadvikṣibhujavaiyarthyaṃ sahyaṃ bahūnāṃ vaiyarthyādityatyantaviṣādaḥ
/
nari nari kirati drāk sāyakān puṣpadhanvā puri puri ca nivṛttā māninīmānacarccā
//
"a6 kiratīti varttamānapratyayena nivṛttetyatra ktapratyayena kāryakāraṇapaurvāparyavyatyayarūpātiśayoktiḥ pratīyate / udāhariṣyate guṇarītinirūpaṇa iti śeṣaḥ /
Locanā:
(lo, ī) nyakkāra ityādau udāharaṇadvaye padāṃśavyañjakatvasya prakṛtatve 'pi prasaṅgāt padavyañjakatvakathanam / evam---
"rāmo 'sau bhuvaneṣu vikamaguṇaiḥ prāptaḥ prasiddhiṃ parāmasmadbhāgyaviparyayādiha
paraṃ devo na jānāti tam /
vandī vaiṣa yaśāṃsi gāyati marut yasyaikabāṇāhataśreṇībhūtaviśālaśālavivaroktīrṇaiḥ
svaraiḥ saptabhaiḥ" //
atrāsāviti sarvanāmnā sākṣāt kiyamāṇā tadīyalokottaraprasiddhirvyajyate / bhuvaneṣvityatra bahuvacanena guṇairityatra prakṛtyā bahuvacanena ca / te te viśeṣā asmad bhāgyaviparyayādityatra ca na tava na mama kintvasmākaṃ sarveṣāmapi bhāgyaviparyayādityasmadbhāgyaviparyayādityatra na khalvabhāgyāt kintu bhagyaviparyayāt / evaṃ hi pūrvamasmākaṃ bhāgyamavasthitam / saṃprati tu anavadhānena tasya viparyayo jāta iti pratipādanādātmānā pratipādanena ca te te sahṛdayasaṃvedyā arthāḥ pratīyante / tathā saktotphulletyādau hareḥ paśyata ityatrānādaraṣaṣṭhyā kiñca na kevalaṃ rasādidhvanereva padāṃśaprakāśatā, kintu vastvalaṅkārayorapi / atrālaṅkārasya yathā--- "pathi pathi sukacañcūcārurābhāṅkurāṇāṃ diśi diśi pavamāno vīrudhāṃ lāsakaśca /
********** END OF COMMENTARY **********
"āhāre viratiḥ, samastaviṣayagrāme nivṛttiḥ parā, nāsāgre nayanaṃ tadetadaparaṃ yaccaikatānaṃ manaḥ . maunaṃ cedamidaṃ ca śūnyamadhunā yadviśvamābhāti te, tadbrūyāḥ sakhi ! yoginī kimasi, bhoḥ !kiṃ vā viyoginyasi" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) āhāre iti--dhyāyantīṃ viyoginīṃ yogadharmiṇīṃ dṛṣṭvā kasyacidiyaṃ pṛcchā / atra nāyikāyā viprambhātiśayaḥ samastapadavyaṅgyaḥ / ekatānamekamātraviṣayaḥ / tava sthāne yadā viśvaṃ śūnyamābhāti ityanvayaḥ /
********** END OF COMMENTARY **********
atra tu "āhāre iti viṣayasaptamyāḥ, "samasta" iti "parā" iti ca viśeṣaṇadvayasya, "maunaṃ cedam" iti pratyakṣaparāmarśinaḥ sarvanāmnaḥ, ābhāti" ityupasargasya "sakhi" iti praṇayasmāraṇasya "asi bhoḥ" iti sotprāsasya "kiṃ vā" ityuttarakṣadārḍhyasūcakasya vāśabdasya, "asi" iti varttamānopadeśasya ca tattadviṣayavyañjakatvaṃ sahṛdayasavedyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) viṣayasaptamyā iti / manasā api āhāraviṣaya ityarthaḥ / na tu āhārakriyāyāmadhikaraṇam ityarthaḥ / samasteti / na tu yat kiñcidviṣaye etad viśeṣaṇasya samāsapadaikadeśaḥ, kintu padasyāpi pade vyañjakatvamastīti darśitam / pratyakṣaparāmarśina iti / anubhūyamānatvaparāmarśina ityarthaḥ / kvacittu pratyakṣaparāmarṣiṇa iti samyak pāṭhaḥ / maunāt mithyātvasūcanācca tasya vipralambhavyañjakatvam / idamapi padameva na padaikadeśaḥ / upasargasyeti / āṅupasargeṇa mithyātvarūpaṃ samyak pratibhāti iti bhāvabodhanāt vipralambhavyañjanam / praṇayasmaraṇasyeti--tena dṛśyamāno vipralambho na tvayā gopanīya ityarthaḥ / sotprāsopahāsasyeti---sotprāsaḥ samanāksmitam / viyogakathanāt mandasmitopahāsaḥ / uttarapakṣeti---viyogapakṣa eva dṛḍha ityarthaḥ / varttamānopadeśasyeti--vipralambhaviśeṣaḥ /
********** END OF COMMENTARY **********
varṇaracanayorudāhariṣyate / prabandhe yathā--mahābhārate śāntaḥ / rāmāyaṇo karuṇaḥ / mālatīmādhavaratnāvalyādau śṛṅgāraḥ / evamanyatra /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) prabandha iti / prabandho 'tra grantharūpaḥ / śānta iti / svargārohaṇarūpamahābhārataśrotuḥ yudhiṣṭhiraśamajñātuḥ śāntaraso bodhya ityarthaḥ / rāmāyaṇeti / rāmaśokajñātuḥ rāmāyaṇaśrotuḥ karuṇarasa ityarthaḥ / mālatīti--mādhavavatsarājaratijñātustannāṭakaśrotuḥ śṛṅgāra ityarthaḥ /
Locanā:
(lo, u) prabandha ityādi / ayamāśayaḥ--na kevalaṃ vastvalaṅkāradhvanivadarthāntaramāha / vākyavyaṅgye 'pi tatsamudāyabhūte mahābhāratādiprabandhe 'pi; anyathā kāvyatvahāneriti /
********** END OF COMMENTARY **********
tadevamekapañcāśadbhedāstasya dhvanermatāḥ // VisSd_4.11 //
saṅkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā /
vedakhāgniśarāḥ (5304) śuddhairiṣubāṇāgnisāyakāḥ (5355) // VisSd_4.12 //
śuddhaiḥ śuddhabhedairekapañcāśatā yojanenetyarthaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) ekapañcāśaditi---pūrvadarśitāḥ pañcatriṃśat kulakarūpamahāvakyavyaṅgyāḥ dvādaśapadaikadeśādivyaṅgyāḥ catvāra ityekapañcāśat eṣāṃ parasparayojane saṃkhyāṃ darśayati---saṅkareti / aṅgāṅgitvarūpeṇa ekāśrayānupraveśarūpeṇa saṃdigdharūpeṇa ca trividhena saṃkareṇa yojane tasya trirūpatā / kimayam--ayaṃ veti saṃśayāspadatvarūpaḥ ekaḥ, tayoḥ parasparānugrāhakānugrāhyabhāvarūpo dvitīyaḥ, tayorekavyañjakena vyañjanarūpastṛtīyaḥ / saṃsṛṣṭiḥ tu etat tritayarāhityenaikapade sthitiḥ / ebiryāḥ saṃkhyā bhavanti tā āhavedeti---"aṅkānāṃ vāmataḥ krama'; iti rītyāvedāścatvāraḥ tadvāme khaṃ śūnyam / tadvāme 'gnayastrayaḥ / tadvāme śarāḥ pañca / nanvevamitthamekapañcāśat caturguṇena caturadhikadviśatameva bhavati / tatkathametādṛśī saṃkhyeti cenna / ekasyaiva svajātīyena ekena svasvajātīyaiḥ pañcāśatā ca caturguṇane ekasyaiva caturadhikadviśatarūpatvam / evaṃ taduttarasya pūrveṇa saha cāturvidhyaṃ pūrvagaṇanāyāṃ praviṣṭamityataḥ tasya cāturvidhyasya agaṇyatvāt tasya dviśatarūpatvam / evaṃ taduttarasya pūrvaddhābhyāṃ catuścaturvidhatvasya agaṇyatvāt caturnyūnadviśatarūpatvam / evaṃ rītyā caramasya caturūpatvamātraṃ guṇyamiti bhavatyuktarūpā saṃkhyā / kāvyaprakāśe tu darśitakrameṇa kramaśo hrasamāvicāryya sarveṣāmeva caturadhikadviśatarūpatvena ekapañcāśata eva tādṛśasaṃkhyātvena "vedakhāgniviyaccandrāḥ'; ityevaṃ saṃkhyā eva utsargasiddhā darśitāḥ / vastutastu atyantavicāre vedakhāgniśararūpā yā saṃkhyā granthakṛtā darśitā sāpi na sambhavati / tathā hi ekapañcāśata eva uktacāturvidhyaṃ na sambhavati, padaikadeśapadavyaṅgyayoḥ padavākyavyaṅgyayośca śabdaśaktyutthavyaṅgyayorarthāntarasaṃkramitavācyātyantatiraskṛtavācyavyaṅgyayośca ekavyañjakānupraveśarūpasaṃkarāsambhāvāt cāturvidhyābhāvāt / eṣu śuddhaikapañcāśanmīlanena saṃkhyāmāha---śuddhairiṣubāṇeti / vyācaṣṭe--śuddhairiti / yojanena saṃsthātuṃ yojanena /
Locanā:
(lo, ū) tadevamiti---evaṃ vyaṅgyasya padavākyagatatveṅgavṛttau pañcatriṃśadbhedāḥ saṃkhyātāḥ / tadanantaramarthaśaktyudbhavasya prabandhagatatvena dvādaśa / rasasya padāṃśavarṇaracanāprabandhagatatvena catvāra iti militvā dhvanikāvyasya ekapañcaśadbhedāḥ śuddhā ityarthaḥ / saṃkareṇeti / saṃkarasyāṅgāṅgibhāvaikavyañjakānupraveśasandehabhedāt tribhiḥ prakāraiḥ parasparanirapekṣayaikaprakārayā saṃsṛṣṭyā cānyo 'nyamiśraṇe śuddhabhedānāmeva pañcāśataḥ sambhūya vedāścatvāraḥ, kha śūnyam, agnayastrayaḥ, śarāḥ pañca; evaṃ"cāṅkavinyāse vailomyasya gaṇitaśāstraprasiddhatvāt"pañcasahastrāṇi; śatatrayaṃ catvāraśca bhedāḥ"5304" / tathā hi prathamabhedasya sajātīyamiśraṇe catvāro bhedāḥ; vijātīyaiḥ pañcāśatā pratyekaṃ dhvaninā vimaśraṇe catvāro bhedāḥ iti militvā caturadhikaṃ bhedaśatadvayaṃ dvitīyasya bhedaśatadvayameva / yadi prathamabhedasya dvitīyabhedena saha miśrayaṇaṃ; dvitīyabhedasya prathamabhedena saha tattadeveti / dvitīyabhede prathamabhedāpekṣayā catvāro bhedāḥ pātanīyāḥ / evaṃ tṛtīye 'ṣṭau caturthe dvādaśa iti krameṇānyeṣāmapi svakīyādyabhedāpekṣayā sarveṣāṃ bhedacatuṣṭayapātanam / śuddhairiti /
iṣavaḥ pañcabāṇāḥ; pañca agrayaḥ trayaḥ sāyakāḥ pañca evaṃ pañcasahastrāṇi śatatrayaṃ
pañcāśat pañca ca;"5355"
jratra agrimāgrimabhedasya yojane ekaikabhedahrāsāt evaṃ prakāreṇa evaṃ yojanaṃ
bhavati /
"eko rāśirdvidhā sthāpya ekamekādhikaṃ kuru /
samārddhenāsamo guṇyaḥ etat saṃkalitaṃ laghu" //
ityuktadiśā dvipañcāśadarddhena ṣaḍviṃśatyā ekapañcāśataṃ guṇayet / tathā ( 51n2 ) --2u26 / 51n26u1326saṃkhyā jāyante / teṣu caturbhirguṇiteṣu (1326u4u5304pañcasahastrāṇi caturadhikaṃ śatatrayaṃ saṃkīrṇṇabhedāḥ /
********** END OF COMMENTARY **********
diṅmātraṃ dūdāhriyate---
"atyunnatastayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇastraksaṃbhāramaṅgalamayatnakṛtaṃ vidhatte" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) atyunnateti---pravāsādāgacchantaṃ patiṃ dvāri sthitvā dṛṣṭavatīṃ nāyikāṃ kasmiṃścinnivedayataḥ kasyaciduktiriyam / stanayugaṃ pūrṇṇakumbhau āyatamakṣiyugaṃ navanīrajatoraṇastraksambhāraḥ / rasadhvanyoriti---etat vākyavyaṅgyatvāt śṛṅgārasya / vvanipadamatra vyaṅgyarasaparam / ekāśraya etat vākyam /
********** END OF COMMENTARY **********
atra stanāveva pūrṇakumbhau, dṛṣṭaya eva navanīrajastraja iti rūpakadhvanirasadhvanyorekāśrayānupraveśaḥ
saṅkaraḥ /
"dhinvantyamūni madamūrcchadalidhvanīni dhūtādhvanīnahṛdayāni madhordināni /
nistandracandravadanāvadanāravindasaurabhyasauhṛdasagarvasamīraṇāni" //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) dhvanyoḥ saṃsṛṣṭimāha---dhinvantyamūni iti / amūni madhaurdināni dhinvanti lokān prīṇayanti / kīdṛśāni-madena mūrcchan varddhamānaḥ alidhvaniryeṣu / tathā nistandra unnidraḥ candraḥ tādṛśavadanāyāḥ yad vadanāravindaṃ tasya saurabhyaṃ saugandhyaṃ tasya sauhṛdena saṃparkeṇa sagarvāḥ samīraṇā yatra tādṛśāni / atreti candrasya nidrābhāvāt tandrāpadasyāprakāśe lakṣaṇā samīraṇasyotkṛṣṭatvaṃ tadvyaṅgyam, tathā samīraṇasya garvābhāvāt utkṛṣṭe lakṣaṇā sukhasparśatvaṃ tadvyaṅgyam / eṣāṃ vyaṅgyānāṃ trividhasaṃkarābhāvāt ekapadasaṃsthitirūpā saṃsṛṣṭiḥ / tadāha--nistandretyādīti / idamupalakṣaṇam / alidhvanicandrasamīraṇaiḥ kāmoddīpakaiḥ vyaṅgyasya śṛṅgārasya apyatra pratītirityatastasya candrojjvalatvena samīraṇotkṛṣṭatvena tasya sukhasparśatvena ca lakṣaṇāmūlakavyaṅgye na prakarṣaṇādanugrāhyānugrāhakabhāvarupasaṃkaropyatraiva śloke bodhyaḥ /
saṃśayāspadarūpasaṅkarāścātra nodāhṛtaḥ /
tadudāharaṇaṃ ca kāvyaprakāśakṛtā dattamanveṣṭavyam /
yathā--- khaṇapāhuṇiā deara jāāe kiṃ pide bhāṇiā /
ruai paḍāhepilahīdharammi aṇuṇijvau vārāī //
"iti /
kṣaṇaprāghuṇikā devara jāyayā kimapi te bhaṇitā /
roditi paścād bhāgavalabhīgṛhe-anunīyatāṃ varākī //
iti saṃskṛtam / gṛhapatiprasaktāmupanāyikāmutsave tadgṛhāgatāṃ tatpatnyā bhartsitāṃ paścāt gṛhe rudatīmanunetuṃ gṛhapatijyeṣṭhabhrātṛpatnyāḥ sopahāsoktiriyam / atra kṣaṇa utsavastatra prāghuṇakā abhyāgatā utsavāgatetyarthaḥ / taddevara sā te tava jāyayākimapyapriyaṃ bhaṇitā satī paścādvalabhīgṛhe roditīti / tādṛśī varākī duḥ khitā anunīyatāmityarthaḥ / bhavatā iti śeṣaḥ / atra ca anunayo vācyārthaḥ / tadvyaṅgya upabhoga iti / ayaṃ kiṃ svataḥ sambhavivastuvyaṅgyavastudhvaniḥ kiṃvā anunayapade upabhogalakṣaṇā; tadvyaṅgya tasyāḥ duḥ khāpasāraṇamityayamarthāntarasaṃkramitavācyalakṣaṇā mūladhvaniriti dhvanyoḥ saṃśayāspadatvam / etādṛśavyaṅgayopayogāya paścādgṛhamuktaṃ nirjanatvāt /
Locanā:
(lo, ṛ) dhinvantīti---dhinvanti prāṇayanti / adhvanīnāḥ pathikāḥ nastandrasauhṛdasagarvaśabdā nirmalādyabhāvaprauḍharūpārthaparyyavasānādatyantatiraskṛtavācyāḥ /
********** END OF COMMENTARY **********
atra nistandretyādilakṣaṇāmūladhvanīnāṃ saṃsṛṣṭiḥ / atha guṇībhūtavyaṅgyam--- aparaṃ tu guṇībhūtavyaṅgyaṃ vācyādanuttame vyaṅgye / aparaṃ kāvyam /
anuttamatvaṃ nyūnatayā sāmyena ca saṃbhavati /
tatra syāditarāṅgakākvākṣiptaṃ ca vācyasiddhyṅgam // VisSd_4.13 //
saṃdigdhaprādhānyaṃ tulyaprādhānyamasphuṭamagūḍham /
vyaṅgyamasundaramevaṃ bhedāstasyoditā aṣṭau // VisSd_4.14 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) guṇī bhūtavyaṅgyakāvyamāha--atheti / kāvyamanuttamatvamiti / vyaṅgyānuttamatvena kāvyānuttamatvam / bhedāstasyoditi iti--tasya guṇībhūtavyaṅgyakāvyasya evamaṣṭavidhavyaṅgyabhedāt tasyāṣṭau bhedā uditā ityarthaḥ /
Locanā:
(lo, ṝ) evaṃ dhvanyākhyaṃ kāvyasya bhedaṃ nirupya guṇībhūtavyaṅgyamavatārayati atheti--tatra syāditi---kākkā ākṣiptaṃ vācyavat sphuṭīkṛtam / vācyasiddheraṅgaṃ kāraṇam / asphuṭaṃ sahṛdayānāmapi kleśapratyeyam / evaṃ pūrvavyaṅgyādbhedaḥ / asundaraṃ vācyāpakṛṣṭacamatkārakam / vyaṅgyamiti pratipadamanvayaḥ / bhedāḥ viśeṣāḥ /
********** END OF COMMENTARY **********
itarasya rasāderaṅgarasādivyaṅgyam /
yathā--
"ayaṃ sarasanotkarṣo pīnastanavimardanaḥ /
nābhyūjaghanasparśo nīvīvistraṃsanaḥ karaḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) rasāderaṅgaṃ rasādi ityubhayatra ādipadāt bhāvādyaṅgatāpi rasādeḥ, evaṃ vācyāṅgatvamapi vastvalaṅkārayorityuktam / ayaṃ sa iti---bhūriśravasaḥ samarapatitaṃ hastamādāya rudatyāstatpatnyā uraktiriyam / atreti---rasotkarṣaṇādinā vyaṅgyaḥ śṛṅgāraḥ mṛtālambanakatvena rasatāmanāpanno mṛtālambanakasya karuṇasyāṅgam / rasatāpannasya tasya śṛṅgāreṇa prakarṣaṇāt pūrvānubhūtasukhasmaraṇe hi karuṇaprakarṣaḥ /
Locanā:
(lo, ḷ) yathoddeśamudājihīrṣuritarāṅgamiti vivṛṇoti, itarasyārthāt pradhānabhūtasya rasādeḥ, rasaśabdenātra bhāvādīnāmupagrahaḥ ādiśabdena vācyasyāṅgam utkarṣakārirasādi atrādiśabdādanuraṇanarūpam / ayaṃ sa iti ---idaṃ hi mahābhārate, samaracchinnaṃ bhūriśravaso hastamādāya tatkāntāyā vilapanam /
********** END OF COMMENTARY **********
atra śṛṅgāraḥ karuṇasyāṅgam /
"mānonnatāṃ praṇayinīmanunetukāmastvasainyasāgararavodratakarṇatāpaḥ /
hā !hā! kathaṃ nu bhavato ripurājadhānīprāsādasaṃtatiṣu tiṣṭhati kāmilokaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) bhāvasyāṅgaṃ karuṇamāha---mānonnatāmiti / unnatamānāmityarthaḥ / hāheti trāsavijñāturvaktustadviṣayakaśokaḥ / bhavato ripurājadhānīprasādasantatiṣu kathaṃ kamilokastiṣṭhati iti anvayaḥ / atreti autsukyaṃ māninyanunayakāmanayā vyaṅgyam / tadviruddhaḥ trāsaḥ yathoktakarṇatāpapadavyaṅgya ityanayoḥ siddhiḥ / tādṛśasandiviśiṣṭānāṃ ripurājadhānīkāmilokānāṃ śocyāvasthājñāturvaktuḥ śokarūpaḥ karuṇo rājaviṣayaratibhāvasyāṅgamityarthaḥ / atra ca hāhāśabdaḥ krodhavyañjakahuṅkāravannirarthakaḥ / śokavyañjaka iti granthakṛto 'bhiprāyaḥ tadaiva vyaṅgyabhūtasya hāhāśabdapratipādyasya śokarūpakaruṇasya vyaṅgyatvopapatteḥ / hāhāśabdasya vācya eva śorūpaḥ karuṇaḥ / hāhetyukte śocāmīti pratītyā tadvacyatāsiddheḥ / anyathā gośabdasyāpi gairna vācyaḥ syāt / ato granthakṛtaḥ chidramevātra /
********** END OF COMMENTARY **********
atrautsukyatrāsasandhisaṃskṛtasya karuṇasya rājaviṣayaratāvaṅgabhāvaḥ /
"janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam
/
kṛtālaṅkābharturvadanaparipāṭīṣu ghaṭanā māyāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā"
//
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) vācyārthasyāṅgaṃ sādṛśyarūpaṃ vastvāha---janasthāna iti / daridrasyoktiriyam / mayā rāmatvaṃ prāptaṃ rāmasadṛśo 'haṃ jāta ityarthaḥ /
śabdātmakaṃ sādṛśyamāha---janasthāna iti /
mayā kanakarūpayā mṛgatṛṣṇayā marīcikāyāndhitadhiyā janānāṃ sthāne bhrāntam asāre
saṃsāre kanakasyāpi tucchatvena tasyopādetvabhramajanakatvādupādeyajalabhramakanakamṛgṛṣṇayāndhitadhiyā
bhrāntam /
mayā vai iti sambodhya pratipadaṃ sthāne dehīti vacaḥ /
mayā bharttuḥ īśvarasya paripāṭīṣu paricaryyāsu aṃlamityarthakā ghaṭanā na kṛtā
tadvat rāmeṇāpi laṅkābharttuḥ rāvaṇasya vadanānāṃ mukhānāṃ paripāṭyāṃ paripāṭanasya
nimittamiṣughaṭanā kṛtā //
kintu kuśalaṃ dāridṣāpanāyakaṃ vasu dhanaṃ yasya tādṛśatā tu mayā na prāptā / atra tuśabdena rāmavāk chedāt rāmeṇa tu kuśalavasutā prāptā ityarthaḥ pratīyate--tatra ca kuśalavau sutau yasyāstādṛśī sītetyarthaḥ /
Locanā:
(lo, e) aṅgaparipoṣakatvād vācyāṅgabhūtamanuraṇanarūpaṃ śabdaśaktimūlamudāharati-evaṃ ca rasabhāvāderaṅgaṃ rasabhāvādi, vācyasya cānuraṇanarūpaṃ vyaḍgyamiti dvidhetyarthaḥ / janasthāna iti / janasthānaṃ-nagaragrāmādi, daṇḍakāraṇyaṃ ca / kanakaṃ prati mṛgatṛṣṇā viphalāśā, kanakamṛge tṛṣṇā ca vai niścitaṃ; dehi prayaccha; videhajā sītā ca / alaṃ vyartham / kābharttuḥ kutsitasvāminaḥ yad vadanaṃ tasya paripāṭīṣu paramparāsu laṅkābharttuḥ rāvaṇasya
vadanānāṃ mukhānāṃ paripāṭyāṃ paṅktau iṣughaṭanā śarayogaśca / kuśalam āyatiśuddhaṃ vasu dhanaṃ yasya evaṃbhūtatā, kuśalavau sutau yasyāḥ sā sītā ca /
********** END OF COMMENTARY **********
atra rāmatvaṃ prāptamityavacane 'pi śabdaśaktereva rāmatvamavagamyate / vacanena tu sādṛśyahetukatādātmyāropaṇamāviṣkurvatā tadropanamapākṛtam / tena vācyaṃ sādṛśyaṃ vākyārthānvayopapādakatayāṅkatāṃ nītam /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) atra viṣādādhikyavyañjakayā kuśalavasutāprāptyā prāptatatkāt rāmāt upamānād vailakṣaṇyarūpo vyatirekālaṅkāraḥ naño vācyaḥ / tatprakarṣakatayā rāmasādṛśyaṃ vyaṅgyam / tadaṅgamiti manasikṛtya vyaṅgyasya sādṛśyasya agūḍhatvāt guṇībhūtatvamupapādayitumāha--atra rāmatvamiti / avacane 'pīti anuktāvapītyarthaḥ / vacanetu iti / taduktau ityarthaḥ / tādātmyāropaṇaṃ rāmatvaprāptyā rāmatādātmyāropam / tadāropaśca sādṛśyamūlakaḥ ityāha---sādṛśyaheturiti---āviṣkurvātā vaktrā tad gopanaṃ dhvanitvahetutadrūḍhatvam / tadropanāt sādṛśyasya guṇībhūtatvamupapāditam / yadyapi ekaśabdarūpaṃ sādṛśyaṃ śrotragrāhyameva na tu vākyaṃ, vyaṅgyasyaiva ca guṇībhūtatve guṇībhūtavyaṅgyaṃ bhavati / tathāpi śabdasya sādṛśyatvena rūpeṇa vyaṅgyatvameva na śrotragrahyatvam / tathā ca tasyāparāṅgatvamupapādayati--tena vācyamiti---vyaṅgyamityarthaḥ / na ca tad gopanāt agūḍharūpaguṇībhūtavyaṅgyaprabheda evāyamiti vācyam / tathātve 'pi aparaṅgatānapāyāt / vācyārtho rāmavyatireko naño vācyaḥ, tatprakarṣānvayopapādakatayā ityarthaḥ / na tu rāmavyatirekasyānvayaniṣpādakatayā abādhitatvena tad vināpi tanniṣpatteḥ / prakarṣadvārāparāṅgatvācca / nanūpamānāpekṣayā upameyasyādhikaṃ vyatirekālaṅkāraḥ / sa ca sādṛśyahetukopamānatvaghaṭita eva / tathā ca vyatirekālaṅkāraśarīraghaṭakameva sādṛśyam; kathaṃ tatprakarṣakamiti cenna / ekaviśeṣaṇenāpi tad ghaṭanasambhave bahuviśeṣaṇasambhavāttatprakarṣakatvamapi labhyate tacca sahṛdayaikavedyam /
Locanā:
(lo, ai) atreti vacane tu rāmo 'smītyuktvā punaḥ sādṛśyahetukatādātmyaropaṇaṃ janasthāna ityādi vacanapratipādanenāpi labhyam / tadgopanaṃ vyaṅgyabhūtarāmatādātmyāropasya gopanam / vācyaṃ mayāptaṃ rāmatvamiti padābhidheyam / sādṛśyasya vyaṅgyato vyaṅgyatve 'pi sphuṭapratibhāsane vcyatvamuktam / vyaṅgyamiti pāṭhe tu sugamā eva vyākhyā / sādṛśyaṃ rāmeṇa sahetyarthaḥ / vākyaṃ janasthāna ityādi / evabharthaśaktimūlānuraṇanarūpasya vyaṅgyasyāpi vyaṅgyatve udāhāryyam
********** END OF COMMENTARY **********
kākvākṣiptaṃ yathā---
"mathnāmi kauravaśataṃ samare na kopādduḥśāsanasya rudhiraṃ na pibāmyutarastaḥ /
saṃcūrṇayāmi gadayā na suyodhanorūṃ sandhi karotu bhavatāṃ nṛpatiḥ paṇena" //
atra mathnāmyevetyādivyaṅgyaṃ vācyasya niṣedhasya sahabhāvenaiva sthitam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) kākkākṣiptamiti---kākkā uccāraṇena śiraścālanasahakṛtadhvaniviśeṣaṇākṣiptam / śābdabodhasya prāk padārthavidhayā sahasā pratyāyitamityarthaḥ / mathnāmīti---duryoghanena saha sandhikaraṇe pravṛttaṃ yudhiṣṭhiraṃ śrutvā kuddhasya bhīmasya sahadevaṃ pratyuktiriyam / bhavatāmityanena asmākam asamīhitakāritvāt nāsmākaṃ nṛpatiriti sūcitam / suyodhanamiti duryodhanasyāparaṃ nāma / kṛtakauravaśatavadhapratījñasya tatkrodhasattvena mathnāmītyuktirbādhitārthā / ato nañaḥ śiraścālanasahakṛtā kākuḥ pratīyate / tayā vyañjanayā aparanañor'thopasthāpanāt na mathnāmītyartho labhyate / tacca mathanāyogavyavacchedarūpam / tadāha---atra mathnāmyeveti / ādipadāt pibāmyeva ityādikaṃ bodhyam / ityādi vyaṅgyamiti---ityādi ekadeśarūpaṃ vyaṅgyamityevārthaḥ / evakārārthaka nañdvaye ekanañarthasyaiva vyaṅgyatvāt /
Locanā:
(lo, o) sahabhāvenaiva sthitamityanena dhvanitvanirāsaḥ /
********** END OF COMMENTARY **********
"dīpayan rodasīrandhrameṣa jvalati sarvataḥ /
pratāpastava rājendra ! vairivaṃśadavānalaḥ" //
atrānvayasya veṇutvāropaṇarūpo vyaṅgyaḥ pratāpasya dāvānalatvāropasiddhyaṅgam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) vācyasiddhyaṅgamudāharati---anupannasya vācyārthasya yad vyaṅgyānvayenaiva siddhiḥ tādṛśaṃ vyaṅgyaṃ vācyasiddhyaṅgam / dīpayanniti---ropasīrandhraṃ dyāvāpṛthivyorantarālam / atreti / anvayasāya vairikulasya vaṃśapadavācyasya veṇutvaropaṇarūpo vyaṅgaya iti kulaveṇudvayārthakasya vaṃśapadasya prakaraṇāt kule niyantraṇena veṇo stad vyaṅgyatvena tadrūpaṇasyāpi vyaṅgyatvāt davānalatvāropasiddhyaṅgamiti kule davā nalavādhena veṇāveda tad bādhāt / atredamavadheyam / yadi prakaraṇavaśāt anekārthasya vaṃśapadasya prathamaṃ kulabodhakatvam; tadaiva veṇurūpor'tho vyaṅgyo bhavati tadeva tu na; davānalasya kule bhādhāt / kintu kulaveṇyorubhayorekadā eva davānalānvayārthaṃ tātparyyād vaṃśayorupasthityā arthadvayameva vācyam / natu veṇurūpor'tho vyaṅgyastathā ca paramparitarūpamevedaṃ veṇutvarūpaṇasya davānalarūpaṇakāraṇatvāt tad vakṣyati svayameva--- "yatra kasyacidāropaḥ parāropasya kāraṇam /
tat paramparitam /
iti /
udāhariṣyati ca--- "āhave jagaduddaṇḍarājamaṇḍalarāhave /
śrīnṛsiṃhamahīpāla ! svaststu tava bāhave //
"iti atra hi rājamaṇḍalasya grāsakarūpasambandhitayā rāhuvādhāt bāhau rāhurūpaṇamanupapannamato nṛpamaṇḍale candramaṇḍalatvasyāropo bāhau rāhurupaṇakāraṇamiti / ata eva kāvyaprakāśakṛtāpi sadvaṃśamuktāmaṇirityatra rājño muktāmaṇyāropaṇasya satkule bādhāt satkule saha veṇuropaṇaṃ tatkāraṇamityuktam / ato dīpayan rodasīrandhramityādikaṃ paramparitarūpakodāharaṇameva, na vācyasiddhyaṅgodāharaṇam /
anyathā svokteḥ kāvyaprakāśakṛdukteśca virodhāpatteḥ /
na hi dīpayan ityādau āhave jagaduddaṇḍetyādau ca ekasya vācyasiddhyaṅgatvamanyasya
paramparitarūpakatvamityatravinigamakaṃ nāsti /
vācyasiddhyaṅgodāharaṇaṃ tu-- "gacchāmyacyuta ! darśanena bhavataḥ kiṃ tṛptirutpadyate
kintvevaṃ vijanasthagrerhatajanaḥ sambhāvayatyanyathā /
ityāmantraṇabhaṅgisūcitavṛthāvasthānakhedāhasā-- māśliṣyan pulakotkarāñcitatanugopī
hariḥ pātu vāḥ //
"iti kāvyaprakāśakṛdbhirdattamevānveṣṭavyam / tathā hi ityāmantraṇetyādirvācyārthaḥ / pūrvārddhāmantraṇetyādivākyārthasya apratītikāle asiddhestad-vyaṅgyārthasya he acyuta ! madvidhanāyikādarśanenāpi dhairyyacyutarahita ityevaṃvidhāyāḥ bhaṅgyāḥ pratītyaiva siddhayati / na ca nṛpamaṇḍale candramaṇḍalāropaṇamapi vyaṅgyaṃ sadevālaṅkāraḥ / tathā ca paramparitarūpakālaṅkāravācyasiddhyaṅgayoḥ saṃkara eveti vācyam / vyaṅgyatve 'laṅkāratvābhāvasya brahmaṇaśramaṇetyādinā eva uktatvāt / prathamaṃ nṛpamaṇḍale rāhoranvayāsambhāvena rājamaṇḍalapadādekadaiva nṛpacandramaṇaaḍalayoḥ upasthityā drayorapi vācyatvācca / nanu tatkatham--- bhramimaratimalasahṛdayatāṃ praṇayaṃ mūrcchāṃ tamaḥ śarīrasādam / maraṇaṃ ca jaladadabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām / "ityatra viśeṣajale rūpetaṃ halāhalaṃ vyaṅgyaṃ bhujagarupaṇasiddhikṛdityuktyā halāhalasya vyaṅgyatvamuktvā kāvyaprakāśakṛtā vācyasiddhyaṅgodāharaṇatvena taduktamiti cenna / tatra uddīpakatayā prākaraṇikamanekārthasya viṣaśabdasyārtho jalam ityato 'prākaraṇikaṃ halāhalaṃ vyaṅgyamityuktam / na ca dīpayannityatrāpi prākaraṇikatvena vaṃśapadārthakulavācyaṃ veṇustu aprākaraṇiko vyaṅgya eveti vācyam / davānalarūpaṇasyāpi tātparyyaviṣayatvena tasya kule bādhena tadupapādanatayā veṇorapi prākaraṇikatvāt / anyathā "āhave jagaduddaṇda"ityādāvapi paramparitarūpakaṃ na syāt / kintu vācyasiddhyahgameva tadapi syāt / bhramimaratimityādau tu jalade bhujagarūpaṇaṃ śyāmatvenāpakāritvena ca jale halāhalarūpaṇaṃ vināpi āpātataḥ siddhatyeveti halāhalamaprākaraṇikamityato vyaṅgyameva / parantu praṇidhāne sati jalasya bhujagajanyatvāsambhavena bhajagarūpaṇāsiddhyā tatsiddhikāritvena paścājjale halāhalarūpaṇamiti /
********** END OF COMMENTARY **********
"harastu kiṃcitparivṛttadhairyaḥ--" ityādau ((22.pṛ dṛ) vilocanavyapāralāṣayoḥ prādhānye saṃdehaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) saṃdigdhaprādhānyamāha---harastviti / prādhānyaṃ rasavyañjakatayā vyajyate rase / kiṃ vācyārthena kiṃ vā vyaṅgyārthena vyañjito 'yaṃ ityevaṃ sandehaviṣayatvaṃ tattvam / halastviti kumārasambhave ākālike vasante jāte sarveṣāmeva kāmodreke sati halasyāpi kiñcit tathātvavarṇanamidam / candrodayasyārambhe natu candrasyodaye tadānīmevāmburāśerdheryyaparivṛtteḥ kiñcittvāt / atreti---prādhānyasandeho harasya śṛṅgāravyañjakatāsandehaḥ / vilocanavyāpāro hi vācyaḥ / cumbanābhilāṣastu vyaṅgyaḥ taddvayamapi śṛṅgāranubhāvastat kena raso vyañjita iti sandehāt / na ca dvābhyāmeva vyajyatāṃ, tathā ca tulyaprādhānyodāharaṇameva hadamastviti vācyam / dhairyyaparivṛtteḥ kiñcittvena cumbanābhilāṣo jāto na vā; iti sandehena nadīyarasavyañjakatāyā api tadadhīnasandehāt ata eva vācyārthena tadvyañjanamapi saṃdigdhameva /
Locanā:
(lo, au) sandehaḥ--dvayorapi rasābhivyañjakatvāviśeṣāt /
********** END OF COMMENTARY **********
brāhmaṇātikramatyāgo bhavatāmeva bhūtaye /
jāmadagnayaśca vo mittramanyathā durmanāyate" //
atra paraśurāmo rakṣaḥkulakṣayaṃ kariṣyatīti vyaṅgyasya vācyasya ca samaṃprādhānyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) tulyaprādhānyamāha---brāhmaṇeti---digvijaye paraśurāmaṃ jigīṣuṃ rāvaṇaṃ prati tadamātyasya tattrāsakavākyamidam / bhavatāmeva bhūtaye na tu svārtha bravīmītyarthaḥ / tatheti---brāhmaṇa ityarthaḥ / mitrāmityatra cārtho gamyaḥ mitraṃ cetyarthaḥ / anyatheti atikrame ityarthaḥ / durmanāyata ityatra bhaviṣyatsāmīpye varttamānā / samaṃprādhānyamiti--yathoktavyaṅgyārthasyāpyatra niṃścitatvena dvayorapi rāvaṇatrāsarūpavyabhicāribhāve vyañjakatvāt / vācyeṃna brāhmaṇātikrameṇāpi śāpato bhasmīkaraṇasambhāvanayā trāsāt /
Locanā:
(lo, a) vrāhmaṇeti--rāvaṇaṃ prati paraśurāmadūtasya vākyamidam / bhavatāṃ rakṣasāṃ mitre janmaprabhṛti nikhilarahasyavedī / atreti--atra vācyavyaṅgyayoḥ sāmadaṇḍayostulyatayaiva vairamocane paryyāptātvādaprastutapraśaṃsāvat parasparānapekṣayā camatkārāspadatvāt dvayorapi samaṃ prādhānyam /
********** END OF COMMENTARY **********
"sandhau sarvasvaharaṇaṃ vigrahe prāṇanigrahaḥ /
allāvadīnanṛpatau na sandhirna ca vigrahaḥ" //
atrāllāvadīnākhye nṛpatau dānasāmādimantareṇa nānyaḥ praśamopāya iti vyaṅgyaṃ vyutpannānāmapi jhaṭityasphuṭam /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) asphuṭamāha sandhāviti---vidagdhānāmapi kaṣṭagmyaṃ vyaṅgyamasphuṭam / jhaṭityasphuṭamiti tat praśamopāyo nāstyeva iti hi vyaṅgyamāpātataḥ pratibhāti / yathoktaṃ vyaṅgyaṃ tu kṛchragamyam / taddhi jīvanarakṣārthaṃ sarvasvadānenāpi sandhikaraṇīya ityevaṃrūpam /
Locanā:
(lo, ā) pūrvatra sandahālaṅkāravat saṃdigdhatvam / nānya upaśamopāya iti vyaṅgyam / prāṇanigrahe prāpte dhanatyāgādeḥ īṣatkaratvābhiprāyoṇetyarthaḥ /
********** END OF COMMENTARY **********
"anena lokaguruṇā satāṃ dharmopadeśinā /
ahaṃ vratavatī svairamuktena kimataḥ param" //
atra pratīyamāno 'pi śākyamunestiryagyoṣiti bālātkāropabhogaḥ sphuṭatayā vācyāyamāna ityagūḍham /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) agūḍhamāha---aneneti / śākyamuninā balādupabhoktumupakramyamāṇāyāḥ tairthikayoṣita uktiriyam / ahaṃ vratavatīti dharmopadeśinaḥ asya upabhogo mama vratabhaṅgāya no bhaviṣyatītyato 'haṃ vratavatyeva ityarthaḥ / svairaṃ svacchandam ataḥ param uktena kiṃ prayojanamityarthaḥ / atreti--pratīyamāno 'pi vyajyamāno 'pi / pratīyamānasya prāyaśo 'sphuṭatvena sphuṭatve tad virodhe 'trāpikāraḥ sphuṭatayeti---prabandhaślokātprakaraṇavaśād balātkaropabhogajñānāt sphuṭatā /
Locanā:
(lo, i) anenetyādau arthaśaktimūlānuraṇanarūpavyaṅgyasyāgūḍhatvam / atyantatiraskṛtavācyasyāgūḍhatvaṃ yathā--- "etad vibhāti caramācalacūlacumbī hiṇḍīrapiṇḍaruciśītamarīcibimbam / prajjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena" / atra cumbīti pade vadanasaṃsargarūpasāyarthasyāsambhavāt saṃsargamātraṃ lakṣyaṃta tadatiśayaścābhidheyavat sphuṭaṃ pratīyate / ********** END OF COMMENTARY **********
"vāṇīrakuḍaṅguḍḍīṇasauṇikolāhaṇaṃ suṇantīe /
gharakammavāvaḍāe bahue sīanti āṅgāiṃ" //
atra dattasaṃketaḥ jaścillatāgṛhaṃ praviṣṭa iti vyaṅgyāt "sīdantyaṅgani" iti vācyasya camatkāraḥ sahṛdayasaṃvedya ityasundaram /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) asundaramāha--vāṇīreti /
vācyārthānnyūnacamatkārivyaṅgyamasundaram /
"vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni" //
iti saṃskṛtam / vānīrakuñje kṛtasaṃketāyā gṛhakarmavyāpārāt tatra gantumaśaktāyā vadhvā aṅgāvasādavarṇanamidam / atreti--praviṣṭa ityantamātraṃ na vyaṅgyaṃ vadhvāstatrāgamanasyāpi tadīyapakṣikolāhalaśravaṇādhīnāṅgāvasādena vyaṅgyatvāt / tathā ceti--vyaṅgyādityatra ityādi vyaṅgyādityarthaḥ vācyasya camatkāra iti vadhvā vipralambhavyañjakatvena hyatra camatkāraḥ / sa cātroddīpakaśakunikolāhalaśravaṇādhīnāvasādasya vipralambhaṃ vinā anyato 'sambhavāt tatpratītyavaśyambhāvena saṃketasthale vadhvā agamanāduktāṅgāvasādasahakāraṃ vinā na vipralambhapratītyavaśyambhāvaḥ / vadhvā īdṛśakāryyatyāgenāpi tatrāgamanasambhavādṛte vācyāṅgāvasādamukhaprekṣatvena tasya nyūnacamatkāritetyarthaḥ /
Locanā:
(lo, ī) vānīreti---vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni //
vācyasya camatkāraḥ pradhānapratyāsatteradhikatvāt /
********** END OF COMMENTARY **********
kiñca yo dīpakatulyayogitādiṣūpamādyalaṅkāro vyaṅgyaḥ sa guṇībhūtavyaṅgya eva / kāvyasya dīpakādimukhenaiva camatkāravidhāyitvāt /
taduktaṃ dhvanikṛtā--
"alaṅkārāntarasyāpi pratītau yatra bhāsate /
tatparatvaṃ na kāvyasya nāsau mārgo dhvanermataḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) asundarasya bahūnyudāharaṇāni sambhavantīti darśayitumāha---kiñca yo dīpaketi / bahūpamānānāmekadharmānvayo dīpakam / upameyopamānānāmekadharmmānvayastulyayogitā / sarvatraiva vyañjanayā upamā pratīyate / asyāśca guṇībhūtatve hetumāha---kāvyasyeti / alaṅkārāntarasyāpi pratītau satyāṃ yaccālaṅkārāntaraṃ bhasata ityarthaḥ / kāvyasya na tatparatvaṃ, camatkāranutkaṭatvena tattattātparyyakatvam / ato bhāsamānālaṅkārarūposau na dhvanermārga ityarthaḥ / yatreti pāṭhe tu yatra kāvye bhāsate ityalaṅkāra iti kartṛpadamadhyāhāryyam /
Locanā:
(lo, u) idānīmanyatrāpi vyaṅgyasya guṇībhāvasthale dhvanibhramaṃ nirasyan āha---kiñceti / alaṅkārāntarasyāpīti / kāvyasya ca tatparatvaṃ na bhāsata iti sambandhaḥ /
********** END OF COMMENTARY **********
yatra ca śabdāntarādinā gopanakṛtacārutvasya viparyāsaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) anyamapi guṇībhūtavyaṅgyaprakāramāha yatreti---vyaṅgyārthasya gopanakṛtacārutve hi dhvanitvaṃ tad viparyyāso vyaktīkāraṇaṃ yatra śabdāntarādinā kriyate so 'gūḍharūpaguṇībhūtavyaṅgyaprabheda ityarthaḥ /
********** END OF COMMENTARY **********
yathā---
"dṛṣṭyā keśava ! goparāgahṛtayā kiṃcinna dṛṣṭaṃ mayā tenātra skhalitāsmi nātha ! patitāṃ
kiṃ nāma nālambase /
ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatir- gopyevaṃ gaditaḥ saleśamavatādroṣṭhe
harirvaściram" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) dṛṣṭyeti---keśavaṃ dṛṣṭvā madanāndhatayā goṣṭe patitāyā gopyāḥ saleśaṃ saśleṣaṃ gadito hariściramavatāt / dṛṣṭyetyādi--saśleṣoktiḥ tatra vācyārtho yathā---he keśava gavāṃ parāgeṇa rajasā hṛtayā naṣṭayā dṛṣṭyā mayā kiñcit na dṛṣṭam / tena hetunā atra skhalitā / #āsmi patitāsmi / he nātha ! patitāṃ māṃ kiṃ nālambase / kathamālambiṣye ityatrāha---ekastvamiti---viṣameṣūñcanīceṣu vartmasu khinnamanasāṃ patnena klāntahṛdayānāṃ sarvābalānāṃ sakalabalarahitānāṃ strīṇāṃ puṃsāṃ ca yatastvaṃ gatiriti / vyaṅgyārtho yathā-he keśava gopa gopālaka / rāgeṇa tvayyanurāgeṇa hṛtayā dṛṣṭyā mayā kiñcinnijatiroṣādikaṃ na dṛṣṭam / tenātra goṣṭhe skhalitāsmi āgatāsmi / he nātha ! patitāṃ patibhāvaṃ bharttṛtvaṃ kiṃ nāma nālambase nāśrayasi / yato viṣameṣuṇā pañceṣuṇā khinnamanasāṃ sarvāsām abalānāṃ tvameko gatiriti /
Locanā:
(lo, ū) dṛṣṭyeti---gavāṃ parāgeṇa rajasā hṛtayā tiraskṛtayā / gāḥ indriyāṇi sambhāgadānādinā pātīti gopaḥ tasmin gope tvayi, rāgeṇa pramṇā hṛtayā vaśīkṛtayā skhalitā bhraṣṭapādā gatadhairyyā ca / atha patitāṃ mārgapatitāṃ dhavatvaṃ ca nāvalambase na dhārayasi na parigṛhaṇāsi ca / viṣameṣu uccanīcasthāneṣu, viṣameṣuḥ kāmaḥ tena ca khinnamanasām / abalānāṃ durbalānāṃ strīṇāṃ ca /
********** END OF COMMENTARY **********
atra goparāgādiśabdānāṃ gope rāga ityādivyaṅgyārthānāṃ saleśamiti padena sphuṭatayāvabhāsaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) sphuṭayeti---śleṣavaśādeva tatpratīteḥ saleśapadena tat sphuṭīkaraṇam / rasābhāsa iti boddhṛṇāmalpasantoṣa ityarthaḥ / na tvanaucityapravarttitarūparasābhāsaḥ tad gopane 'pi paranāyakaviṣayatvena tadavaśyaṃbhāvāt /
********** END OF COMMENTARY **********
saleśamiti padasya parityāge dhvanireva / kiñca / yatra vastvalaṅkārasādirūpavyaṅgyānāṃ rasābhyantare guṇībhāvastatra pradhānakṛta eva kāvyavyavahāraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) kvacittu vyaṅgye guṇībhūte 'pi dhvanikāvyavyavahāra eva na guṇībhūtavyavahāra ityāha---kiñcātra yatra vastviti / rasābhyāntare pradhānībhūtarasādau / tatra pradhānakṛta eveti vyavahāro dhvanivyavahāraḥ /
na cedaṃ kathamupapadyate īdṛśasthale 'parāṅgākhyaguṇībhūtavyaṅgyasyaivoktatvāt
iti vācyam, yatra guṇībhūtānāmalaṅkārasādīnāmaṅgijanakatvameva natvaṅgi prakarṣakatvaṃ
tatraivāṅgino vyañjakaviśeṣaṇatvenāṅgina eṣa camatkāritvāt dhvanivyavahārat /
yathā ca calāpāṅgāṃ dṛṣṭimityatra madhukarakāmukarūpālaṅkārasya vyaṅgyasya hatā
iti vyañjakaviśeṣalabhyavyaṅgyavipralambhapratijanakatvāt nāparāṅgatvaṃ kintu vipralambhadhvanitvameva
/
yathā--- "jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛśa pāṇineti
rudatī gantuṃ pravṛttā tataḥ /
no yāvat parirabhya cāṭukaśatairāśvāsayāmi priyāṃ bhratastāvadahaṃ śaṭhena vidhinā
nidrāharidrīkṛtaḥ" //
ityatra vidhiṃ pratyasūyādhvanireva śaṭhapadena vyañjakaviśeṣeṇa vyaktaḥ / no yāvadāśvāsayāmi ityanena vyaṅgyasya vipralambhasya tu asūyājanakatvameva nāsūyāprakarṣakatvamityato nāparāṅgatvamityādi svayamūhyam /
Locanā:
(lo, ṛ) kiñcātreti / pradhānena rasenaiva kāvyavyavahāro na tu guṇībhūtavyaṅgyena / tathā ca tatrottamakāvyatvameva ityarthaḥ yathā"ayaṃ sa rasanotkarṣo"tyādaveva hi tatra śṛṅgārasya guṇībhāve 'pi taṃ bhāgamavalambya madhyamakāvyavyavahāro 'pi na karttavyaḥ /
********** END OF COMMENTARY **********
taduktaṃ tenaiva---
"prakāro 'yaṃ guṇībhūtavyahgyo 'pi dhvanirūpatām /
dhatte rasāditātparyaparyālocanayā punaḥ" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) prakāro 'yamiti---rasāditātparyyaparyyālocanamaṅgībhūtarasāderaṅgādijanyatvādino tatraiva tātparyyaparyyālocanam / kvacittu prakāraṇagmye vastuni tātparyyasattvena aṅgībhūtarasādau tātparyyābhāve 'pi āpātataścamatkāribhistairaṅgabhūtai rasādyaireva parāṅgavyavahāra ityāha /
********** END OF COMMENTARY **********
yatra tu---"yatronmadānāṃ pramadājanānāmabhraṃlihaḥ śoṇamaṇīmayakhaḥ /
saṃdhyābhramaṃ prāpnutākāṇḍe 'pyanaṅgane pathyavidhiṃ vidhatte" //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) yatra tu yatronmadānāmiti---atra pure 'bhraṃlihaḥ meghasparśo śoṇamaṇīmayūkhaḥ padmarāgamaṇīnāṃ raśmiḥ / sandhyābhramaṃ tādṛśaraśmisañcaraṇādeva sandhyākāle iti bhrāntiṃ prāpnuvatāmunmadānāṃ madanamattānāṃ pramadājanānāmanaṅganepathyavidhiṃ kāmasambhogaveśaṃ vidhatta ityanvayaḥ / sandhyākāle pramadānāmanaṅgakrīḍārthanepathyavidhānāt /
********** END OF COMMENTARY **********
ityādau rasādīnāṃ nagarīvṛttāntādivastumātreṅgatvam, tatra teṣāmatātparyaviṣayatve 'pi taireva guṇībhūtaiḥ kāvyavyavahāraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) atra hi prakaraṇāt purāprakarṣe tātparyyasattvena anaṅganepathyavidhānavyaṅgyasya śṛṅgārasya tātparyyaviṣayatvābhāve 'pi āpātataścamatkāritvalābhenaivāparāṅgavyavahāraḥ /
********** END OF COMMENTARY **********
taduktamasmadgotrakavipaṇiḍatamukhyaśrīcaṇḍīdāsapādaiḥ-vākyā (kāvyār)thasyākhaṇḍabuddhivedyatayā tanmayībhāvenāsvādadaśāyaṃ guṇapradhānabhāvāvabhāsastāvannānubhūyate, kālāntare tu prakaraṇādiparyālocanayā bhavannapyasau na kāvyavyavadeśaṃvyāhantumīśaḥ, tasyāsvādamātrayattatvāt" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) kāvyārthasyākhaṇḍeti---prakṛte kāvyārthaḥ anaṅganepathyavyaṅgyaḥ śṛṅgāraḥ / tasya vibhāvādinānāpadārthaghaṭitatve 'pi prapānakarasanyāyenākhaṇḍabuddhivedyatvaṃ; boddhustanmayībhāvenā'svādadaśāyāṃ śṛṅgāro guṇaḥ / purīprakarṣaḥ pradhānamityavabhāsastāvadāpātato nānubhūyata ityarthaḥ / tatra āpātatastadananubhave 'pi uttarakālaṃ prakaraṇādiparyyālocanayā purīprakarṣaprādhānyāvagamo bhavannapi kāvyasya guṇībhūtavyaṅgyavyapadeśaṃ vyāhantuṃ neśa ityarthaḥ / atra hetumāha---tasyeti / asya kāvyavyavahārasya āsvādamātrāyattatvādityarthaḥ / tathāca apradhānenāpi śṛṅgāreṇā'svādāt na guṇībhūtavyaṅgyavyapadeśa ityarthaḥ /
Locanā:
(lo, ṝ) yatreti---asau guṇapradhānabhāvābhāsaḥ / kāvyavyapadeśaṃ prādhānyadarśanena mūḍhamatibhiḥ apekṣaṇīyam /
********** END OF COMMENTARY **********
keciccitrākhyaṃ tṛtīyaṃ kāvyabhedamicchanti / tadāhuḥ--- "śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam" / iti /
Locanā:
(lo, ḷ) citramiti---guṇālaṅkārayuktam / avaraṃ madhyamam /
********** END OF COMMENTARY **********
tanna, yadi hi avyaṅgyatvena vyaṅgyābhāvastadā tasya kāvyatvamapi nāstīti prāgevoktam /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) kāvyaprakāśakṛtā citrākhyaṃ tṛtīyaṃ kāvyamucyate taddūṣayitumāha---keciditi / taddūṣayituṃ vitarkayati / tanna yadi hīti, kāvyatvamapi nāstīti / saguṇāviti taiḥ kāvyalakṣaṇe kṛte vyaṅgyarasadvāreṇaiva ca saguṇatvena vyaṅgyābhāve saguṇatvābhāvāt kāvyatvaṃ nāstītyarthaḥ /
********** END OF COMMENTARY **********
īṣadvyaṅgyatvamiti cet , kiṃ nāmeṣadvyaṅgyatvam ? āsvādyavyaṅgyatvam, anāsvādyavyaṅgyatvaṃ vā ? ādye prācīnabhedayorevāntaḥ pātaḥ / dvitīye tvakāvyatvam / yadi cāsvādyatvaṃ tadākṣudratvameva kṣudratāyāmanāsvādyatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) ādye āsvādyatve prācīnabhedayoḥ dhvaniguṇībhūtavyaṅgyayoḥ / dvitīye tviti---anāsvādyavyaṅgyatve ityarthaḥ / akāvyatvamiti / āsvādyavyaṅgyatve eva kāvayatvāṅgīkārāt idaṃ ca svakapolakalpitaṃ dūṣaṇam / anāsvādyavyaṅgyatve 'pyāsvādyālaṅkāratvena taiḥ kāvyatvāṅgīkārāt / nanu āsvādye eva tāratamyānna prācīnadvayāntarbhāva ityata āha---yadi cāsvādyatvamiti---tadā kṣudratvameveti---prācīnabhedadvayāt asyālpatvamevetyarthaḥ / astu tāvat kṣudratvaṃ tu kāvyatvāprayojakatvenānupādeyatvādanāsvādyatvameva ityāha---kṣudratāyāmiti---tathā ca dhvaniguṇībhūtavyaṅgyākhyaṃ dvayameva kāvyam / citrākhyaṃ padyaṃ na tu kāvyamiti bhāvaḥ /
Locanā:
(lo, e) prācīnabhedayoḥ dhvaniguṇībhūtavyaṅgyayoreva /
********** END OF COMMENTARY **********
taduktaṃ dhvanikṛtā---
"pradhānaguṇabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite /
ubhe kāvye tato 'nyadyattaccitramabhidhīyate" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) ata eva dhvanikāroktasaṃvādamāha---yaduktamiti /
evamuktaprabandhena vyaṅgyasya pradhānaguṇabhāvābhyām ubha eva kāvye vyavasthite
/
tato 'nyattu citrākhyapadyameva na tu kāvyamityarthaḥ /
tatra kāvyavyavahārastu sādharmyād gauṇa iti bhāvaḥ /
iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyāviricitāyāṃ sāhityadarpaṇaṭīkāyāṃ caturthaparicchedavivaraṇam
//
Locanā:
(lo, ai) kāvyatvamācāryyasammatamityāha---taduktamiti / citraṃ vicitramātramāsvādābhāvāditi bhāvaḥ / nanu sarasatvameva kāvyasāmānyamiti nyāyasahastrairuktam; ucyate vakṣyate ca--tasya ca vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau bhedau, tayorapi pratyekaṃ vyaṅgyasya vastvalaṅkārasarūpatvena traividhyamityuktaprakāreṇātmanā eva ātmano bhedaḥ prabhedaśca / iti durupapādaḥ sāmānyalaśraṇaśca vyāpteḥ iti cet; atrocyate-yadi vayaṃ rasavattvākhyasya kāvyasāmānyalakṣaṇasya vastvalaṅkāravyaṅgyayoḥ kāvyabhedayorabhāvaṃ brūmaḥ tadaiṣa
doṣo, na tathā / "gato 'stamarka'; ityādivākyānāṃ "gāvo nirudhyantā'; mityādivyaṅgyeṣu tātparyye 'pina kāvyatm / kintu guṇībhūtayorvastvalaṅkārarūpayoḥ rapasavattvādeva kāvyatvamityuktatvāt / rasavata eva kāvyatvādityuktatvāttathā ceyamatra vyavasthā / rasavadeva kāvyaṃ; tacca kvacit vastudhvaninā śavalaṃ kvacidalaṅkāradhvaninā; kvacicchuddhañceti trividham / evaṃ guṇībhūtavyaṅgye 'pi traividhyaṃ boddhavyam / ata evāhuḥ---rasādyapekṣayā tu sarvaguṇābhāvavyabhicāra eva iti / nanu tarhi kathaṃ niḥśeṣacyutacandanamityādau vastudhvaneḥ prādhānyaṃ, tatra hi dautyakarmajīvikāyāṃ kṛtaghnāyāṃ tvayi tasmin adhame śaṭhe ca mama nāsūyā, kintu yadevaṃvidhāyāṃ tvayi viśvasimi, tathāvidhe ca tasmin anuraktāsmi, tadevaṃvañcanāsahastrajanitaprauḍhaparitāpāyāstu mama yuktameveti vipralambhaprabhederṣyāmānavyabhicāranirvedadhvaniḥ pradhānam / tadaṅgastu lakṣaṇāmūladhvaniriti cet, maivam / vācyataḥ prādhānyāprādhānyamātreṇa vastudhvaniguṇībhūtavyaṅgyābhyupagamāt / "prādhānyāprādhānye ca pradhānabhūtāsvādapratyāsaktayapratyāsaktyapekṣe eva" iti nyāyavidāmabhyupagamāt / nanvevamalaṃ yathākathañcit prādhānyamupakalpya vastvalaṅkārarūpayordhvaniguṇībhūtavyaṅgyoḥ kāvyavyavahārapravarttakoktyā rasadhvanināpi sa nivarttatāmiti cet, atrāha kāvyaprakāśakāraḥ---"samanantaroktaṃ yadyapi sa nāsti kaścidviṣaya iti / pradhānaṃ cāpātamātreṇa āparyantaṃ pradhānena rasena eva vyapadeśaḥ" / tathā tenaivoktamalaṅkāraprastāve---"rasādirūpastadvyaṅgyor'tholaṅkārāntaraṃ ca sarvatrāvyabhicārītyagaṇayitvā eva tadalaṅkārā udāhṛtāḥ" / iti / nanvevamalaṃ dhvaniguṇībhūtavyaṅgyākhyakāvyabhedakalpanayā / tayoralaṅkārebhyaḥ pṛthagapratīteriti cet, maivam / yatra khalu samāsoktyādyalaṅkāreṣu vyaṅgyasya vaiṣadyenāpi pratītiḥ, na teṣu dhvanerantarbhāvaḥ / vācyāpekṣayā vyaṅgyasya prādhānyābhāvāt /
yaduktaṃ dhvanikṛtā---
"kāvyasya yatrāpradhānyaṃ vācyamātrānuyāyinaḥ /
samāsoktyādayastatra vācyālaṅkṛtayaḥ sphuṭāḥ" //
iti
kiñca kvacit kadācit yatrālaṅkāre vyaṅgyasyāsvādaprakarṣakatvena prādhānyamapi yathāprastutapraśaṃsāyāṃ---
"jaṃ vellihiṇa ma asi jaṃ cāsi paraviraṃ pilaghemaṃ /
tamaṇḍe kohali ajjaṃ valaṃ piphuli haṃsi" //
ityādāvacamatkāraiṇaḥ kuṇḍākarṣaṇārthāt prastutāt gṛhakarmaratyā yuvānaṃ prati nāyikāyā aprasaṅganiṣedhāya prastutasya bālāyā yauvanodbhedakathanasya tasya dhvanau antarbhāvo 'stu, uktarītyā tasya mahāviṣayatvāt / evaṃ cālaṅkāreṣu guṇībhūtavyaṅgyasyāntarbhāve eṣa eva nyāyaḥ / kiñca dīpakatulyayogitādau yeyamupapādyālaṅkāṇṇāṃ pratītirna tatra guṇībhūtavyaṅgyākhyākāvyabhedāntaḥ pāto 'nāsvādyatvāt vyaṅgyasya, siṃ tvavarjanīyasannidhitvamātreṇāvasthiteḥ / ata eva kavipratibhāsaṃrambhagocaratvaṃ teṣu nāstīti vācyam / vānīrakuñje ityādau vyaṅgyasya nānāsvādyatvam, kintu vācyāpekṣayā āsvādapakarṣa iti teṣu ucito guṇībhūtavyaṅgyākhyakāvyavyavahāraḥ /
kathaṃ ca dhvaniguṇībhūtavyaṅgyayoralaṅkāreṣvantarbhāvaḥ, tayoraṅgitvāt /
alaṅkāraṇāṃ ca tadaṅgabhūtaśabdārthāśritatvāt /
taduktaṃ dhvanikṛtā eva---
"aṅgāśritāstvalaṅkārāḥ mantavyāḥ kaṭakādivat" //
ityalaṃ bahunā /
iti śrīsāhityadarpaṇalocane caturthaḥ paricchedaḥ /
********** END OF COMMENTARY **********
iti sāhityadarpaṇe dhvaniguṇībhūtavyaṅgyākhyakāvyabhedanirūpaṇo nāma caturthaḥ paricchedaḥ /
pañcamaḥ paricchedaḥ
atha keyamabhinavā vyañjanā nāma vṛttirityucyate---
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) vyaṅgyabhedāt kāvyabhedasya uktatvād vyaṅgyasya ca vyañjanāvṛttigamyatvād vyañjanāṃ pṛcchati---atha keyamiti / abhinaveti / ālaṅkārikairevasvīkṛtatvena abhinavatvam /
Locanā:
(lo, a) idānīṃ samanantaroktakāvyabhedadvayasya vyañjanāvyāpārasiddhyadhīnatvena tatra vipratipattiṃ nirācikīrṣuḥ prathamaṃ paricchedamārabhamāṇaḥ prathamamabhidhādiprācīnavṛttivedyatvanirāsikāṃ prathamakārikāmavatārayati--atheti / kā--kiṃ pramāṇā / iyaṃ samanantaroktā kāvyabhedadvayasya sādhikā / abhināvā---aśilaśāstrārthatattvavedinaḥ kāvyapuruṣasyāvatārāt śrīmadānandavardhanācāryāt prācīnairācāryairapradarśitā /
********** END OF COMMENTARY **********
vṛttīnāṃ viśrānterabhidhātatparyalakṣaṇākhyānām /
aṅgīkāryā turyā vṛttirbodhe rasādīnām // VisSd_5.1 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) vṛttīnāmiti---abhidhālakṣaṇātātparyākhyānāṃ tisṛṇāṃ vṛttīnām / vikṣānteriti---svabodhyārthaṃ bodhayatitvā viraterityarthaḥ / turyā caturthīṃ /
Locanā:
(lo, ā) vṛttināmiti---turyā vṛttirvyañjanadhvananagamanapratyayanādivyapadeśaviṣayā / rasaśabdenātrāsvādyamātrasya grahaṇam / ādiśabdena vastvalaṅkārayoḥ / rasasya prādhānyāt prathamaṃ nirdeśaḥ /
********** END OF COMMENTARY **********
abhidhāyāḥ saṃketitārthamātrabodhanaviratāyā na vastvalaṅkārarasādivyaṅgyabodhane kṣamatvam / na ca saṃketito rasādiḥ / nahi vibhāvādyabhidhānameva tadabhidhānam, tasya tadekarūpyānaṅgīkārāt / yatra ca svaśabdenābhidhānaṃ tatra pratyuta doṣa eveti vakṣyāmaḥ / kvacicca "śṛṅgāraraso 'yam" ityādau svaśabdenābhidhāne 'pi na tatpratītiḥ, tasya svaprakāśānandarūpatvāt / abhihitānvayavādibhiraṅgīkṛtā tātparyākhyā vṛttirapi saṃsargamātre parikṣīṇā na vyaṅghyabodhinī /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) vyācaṣṭe---abhidhāyā iti / nanu rasādirabhidhayaiva bodhyatām ityata āhana ca saṃketita iti / nanu vibhāvādibhireva rasādibhāvādiḥ saṃketita eva ityatrāhana hīti / tadaikyarūpyaṃ tatsvarūpatā, vibhāvādirhi nāyakādiḥ, rasaśca tadvyakteratyādiḥ / rasasyābhidhā gamyatve bādhakāntaramāha---yatra ceti / kāvyāntargatarasādiśabdenābhidhāne tu na rasādipratītirityāha---kvacicceti / nanu rasādirnābhidhayā bodhyatām, naiyāyikasvīkṛtayā tātparyākhyayā vṛttyā bodhyatāmityata āha---abhihitānvayeti /
Locanā:
(lo, i) saṃketito vācyār'thaḥ / rasādirapi kathaṃ na saṃketita ityāśaṅkyāha---na ceti / kuta ityāha---na hīti / yadi syādayamarthaḥ / yadi rasādeḥ saṃketitatvamucyate tat kiṃ vibhāvādivācakena śabdena ? kiṃ svaśabdenā vā ? nādyaḥ, tasya vibhāvādibhirvyañjanīyatvāt / svaśabdābhidhāne ca na tasya pratītiḥ kintu doṣa eva / svaśabdo hi rasaśabdaḥ, śṛṅgārādiśabdo vā ityarthaḥ / "śṛṅgāraḥ sakhi ! mūrtimāniva madhau mugdho hariḥ kīḍatī"tyādau ca vibhāvādisāmagrayādeva tadvyañjakatvam na tu śṛṅgārādiśabdasya / saṃsargamātreṇa pratyekaṃ padairabhihitāṃnāmarthānāmityarthaḥ /
********** END OF COMMENTARY **********
yacca kecidāhuḥ---"so 'yamiṣoriva dīrghadīrghataro 'bhidhāvyāparaḥ" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) ubhayasiddhavācyārthasya bodhikā śaktirūpā vṛttireva vyaṅgyabodhikā, yathā dhanurdharamuktena iṣuṇā pratisaṃhitamekaṃ lakṣyaṃ dīrgheṇa vegarūpavyāpāreṇa bhittvā apratisaṃhitaṃ lakṣyāntaramapi dīrgatarībhūtena tenaiva vegarūpavyāpāreṇa bhidyata iti yat keṣāñcimatam, yacca tātparyavṛttireva vyaṅgyabodhikā iti dhvanikasya matam, dūṣayituṃ kadubhayamutthāpayati---yacca kecid iti / so 'yamityabhidhaiva vyaṅgyabodhiketi yat kaiściduktaṃ tatra so 'yamityabhidhānarūpeṣorvyāpāra ivetyarthaḥ /
Locanā:
(lo, ī) yacceti / ayamarthaḥ--yathā khalu dhanuṣmatā mukto bāṇa ekenaiva vegarūpavyāpāreṇa śatroḥ kavacādikamanekaṃ bhinatti, tathaika eva śabdasya vyāpāro yāvaduddeśyaṃ bodhayati /
********** END OF COMMENTARY **********
yaccadhanikenoktam---
"tātparyāvyatirekācca vyañjakatvasya na dhvaniḥ /
yāvatkāryaprasāritvāttātparyaṃ na tulādhṛtam" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) yacca dhvaniketi---tātparyavyatirekāditi---vyañjakatvasya vyañjanāyāstātparyātatiriktatvād asau naṃ dhvanirna vyañjanā, kintu tātparyamevetyarthaḥ / yāvatkārmaṃ yāvadarthabodhanarūpaṃ kāryam, tatraprasāritvāttātparyam, na tulādhāraṇena niyamitamityarthaḥ /
Locanā:
(lo, u) dhvaniko daśarūpakartā / tātparyakāryamuddeśyam, yadarthaṃ śabdaprayoga iti bhāvaḥ / na tulayā dhṛtam; kvacinnirūddhaprasarīkṛtya vākyārthabodhanamātre vyavasthāpitam /
********** END OF COMMENTARY **********
tayorupari "śabdabuddhikarmaṇāṃ viramya vyāpārābhāvaḥ" iti vādibhireva pātanīyo daṇḍaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) tayoruparīti / iṣuvyāpāravāditātparyavādinoruparītyarthaḥ / vācyavyaṅgyayoryugapadbodhane tātparyasattve kramaśo bodhanānupapattiḥ, kramaśo bodhe ca tatsattve viramya vyāpārabhāva ityarthaḥ / idaṃ ca dūṣaṇaṃ na ruciram; vyañjanāvādināpi kramaśo bodhāṅgīkāreṇa viramya vyāpārasvīkārāt / tātparyasattve vṛttibheda eva viramya vyāpāraḥ svīkriyate, na tu ekayā vṛttyā iti cenna / tātparyasyaiva niyāmakatvena vṛttibhedasyākiñcitkaratvāt; śabdavirateścobhayatra sāmyāt / tasmāt kramaśo bodhena tātparyagrāhakābhāva eva tayorupari doṣaḥ / na ca phalameva tadgrāhakamiti vācyam; phalasya tātparyottarabhāvitvāt / kramaśo vyañjanayā bodhane tu vaktṛboddhavāyadivaiśiṣṭyameva tātparyagrāhakam / na caivaṃ tadgrāhitaṃ tadevaṃ tātparyaṃ dhvanikamate vṛttirastu, na vyañjaneti vācyam "ityatrātātparyaviṣayasya vyaṅgyaśṛṅgārasya aparāṅgam, yathā vā "surabhimāṃsaṃ bhuṅkṣva "iti sugandhimāṃsatātparyake vākye dhenumāṃsavyañjanā / dīrghadīrghatarābhidhāvādimate tu tadabhidhāgrāhakakoṣādyabhāva eva doṣaḥ, agṛhītathaivābhidhayā vyaṅgyabodhanoktistatpramāṇābhāvenaiva nirasanīyā /
Locanā:
(lo, ū) viramya vyāpārābhāvavādibhiḥ--abhihitānvayavādibhiḥ / kimasmākamārdrakavaṇijāṃ vahitracintayā ityarthaḥ /
********** END OF COMMENTARY **********
evaṃ ca kimiti lakṣaṇāpuyapāsyā ? dīrghadīrghatarābhidhāvyāpāreṇāpi tadarthabodhasiddheḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) abhidhārūpāyā vācyārthabodhakavṛttervyaṅgyabodhakatve doṣāntaramāha--ecañceti /
Locanā:
(lo, ṛ) evaṃ ca yadi śabdaśruteranantaraṃ yāvānartho 'vagamyate tāvati śabdasyābhidhā eva vāyapāra iti bhāvaḥ / "lakṣaṇā'; ityanantaraṃ pṛthagiti śeṣaḥ / tadartho lakṣaṇīyaḥ /
********** END OF COMMENTARY **********
kimiti ca "brāhmaṇa ! putraste jātaḥ, kanyā te garbhiṇī" ityādāvapi harṣaśokādīnāmapi na vācyatvam /
************* COMMENTARY ************* Vijñapriyā:
(vi, ja) nanu na aṅgīkāryaiva lakṣaṇā ityata āha---kimiti ceti / kanyeti---atra kanyā adattā; tasyā eva garbhe pituḥ śokāt / atra hi sambodhyavrāhmaṇasannihitāparajanasya tādṛśaśabdaśravaṇānantaraṃ vrāhmaṇasya harṣaśokāvagamāt tacchabdīyadīrghatarābhidhayaiva tadvodhasambhavena tayorvācyatāpattirityarthaḥ /
Locanā:
(lo, ṝ) anupapattyantaramāha--kimiti ceti / ayamarthaḥ--harṣādayo hi na kenāpi vācyatvenābhyupagamyante, yato 'mī vācyārthapratītyā na kiyante / na khalu śabdasya kārakatvaṃ, jñāpakatvāttasya /
********** END OF COMMENTARY **********
yatpunarūktaṃ "pauruṣeyamapauruṣeyaṃ ca vākyaṃ sarvameva kāryaparam, atatparatve 'nupādeyatvādunmattavākyavat / tataśca kāvyaśabdānāṃ niratiśayasukhāsvādavyatirekeṇa pratipādyapratipādakayoḥ pravṛttyaupayikaprayojanānupalabdherniratiśayamukhāsvāda eva kāryatvenāvadhāryate / "yatparaḥ śabdaḥ sa śabdārthaḥ" iti nyāyāt" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) yatparaḥ śabdaḥ sa śabdārthaḥ "iti jaiminivākyameva vyaṅgyabodhane tātparyākhyavṛttau pramāṇamiti mataṃ dūṣayitumutthāpayati---yatpunariti / pauruṣeyaṃ laukikavākyam, apauruṣeyaṃ vaidikavākyam / kāryaparam---sādhyatātparyakam / nanu kāryaparatve prakṛte kimāyātamityata āha---tataśceti / niratiśayasukhāsvāda eva kāryatvenānubhūyata iti / tathā ca sukhāsvādakāraṇatā kāvyavākyasya vyaṅgyabodhadvāreṇaiva etadvākyasya vyaṅgyatātparyakatvāt / sa śabdārtha iti / jaiminivākyasya saśabdasya tātparyavṛttilabhyor'tha itiyarthaḥ / kāvyaprakāśe tu asya vākyasya bhinna evārthaḥ kṛtaḥ / tathā hi--"yatparo yatsādhyatātparyakaḥ śabdaḥ sa śabdasya prāmāṇyaniyāmakor'thaḥ na tu siddhaṃśe tasya śabdasya prāmāṇyam"iti / yathā,"gāmabhyāja"ityatra sādhyāṃśo 'bhyājanaṃ prāmāṇyaniyāmakor'tho na tu siddhagavāṃśaḥ; yathā vā, "dadhnā juhoti"ityatra dadhnaḥ karaṇatvaṃ pādhyāṃśastu tathā; na tu vākyāntarataḥ siddhahomāṃśa iti /
Locanā:
(lo, ḷ) samprati gurumataikadeśīyasya, "yatparaḥ śabdaḥ sa śabdārthaḥ "iti vādino matamāśaṅkya dūṣayati---yatpunara iti / pauruṣeyamityādinyāyādityantaḥ śaṅkagranthaḥ / tatretyādinā siddhāntaḥ / pauruṣeyaṃ laukikam apauruṣeyo vaidikam / kāryamuddeśyam / tataśca yasmādevamanumānamityarthaḥ / pratipādyo yaṃ prati vākyaṃ śrāvyate; pratipādakastasya śrāvayitā / kāryatvenāvadhāryate ityarthaḥ / tasmānniratiśayasukhāsvādarūpo rasādirūpor'thaḥ śabdasya tātparyaviṣayo jātaḥ kiṃ vṛttyantarakalpanayeti / yatpase yaduddeśyaprayuktaḥ; sa śabdārthaḥ śabdenāvaśyaṃ boddhavyaḥ /
********** END OF COMMENTARY **********
tatra praṣṭavyam-kimidaṃ tatparatvaṃ nāma, tadarthatvaṃ vā, tātparyavṛttyā tadvodhakatvaṃ vā ? ādye na vivādaḥ, vyaṅgyatve 'pi tadarthatānapāyāt / dvitīye tu--keyaṃ tātparyākhyā vṛttiḥ, abhihitānvayavādibhiraṅgīkṛtā, tadanyā vā ? ādye dattamevottaram / dvitīye tu---nāmamātre vivādaḥ, tanmate 'pi turīyavṛttisiddheḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi ña) svayaṃ kalpitārthe vitarkayati---tatra praṣṭavyamiti / sa śabdārtha ityasya vākyasya tatparatvamarthaḥ tadeva tatparatvaṃ pṛcchati---kimidamiti / tadarthatvamtatpratītiprayojanakatvam / tadarthatvānapāyāt---tatpratītiprayojanakatvānapāyāt / dattamevottaramiti---saṃsargamātra eva taistātparyākhyavṛttyabhyupagamādityarthaḥ / tadanyā vā iti tātparyākhyā vṛttiḥ saṃsargaṃ bodhayitvā vyaṅgyārthamapi bodhayatīti dhvanikena yaduktaṃ tacca prāgeva dūṣitam / tato 'nyā vetyasya tātparyabhinno 'tiriktapadārtha ityevārthaḥ / nāmamātreti---aṅgīkṛtāyāṃ turīyavṛttau, "vyañjanā vā tātparyaṃ vā tannāma'; ityeva vivāda ityarthaḥ /
Locanā:
(lo, e) tatreti---yaduktaṃ pauruṣeyamityādi tatra praṣṭavyamityarthaḥ / tadarthatvaṃ tasya śabdasyārthatvam / dattamevottaraṃ tayoruparītyādinā /
********** END OF COMMENTARY **********
nanvastu yugapadeva tātparyaśaktyā vibhāvādisaṃsargasya rasādeśca prakāśanam-iti cet ? na, tayorhetuphalabhāvāṅgīkārāt / yadāha muniḥ--"vibhāvānubhāvavyabhicārisaṃyogadrasaniṣpattiḥ" iti / sahabhāve ca kutaḥ savyetaraviṣāṇayoravi kāryakāraṇabhāvaḥ ? paurvāparyaviparyayāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) nanu atiriktapadārtharūpā turīyā vūttirdhvanikena nocyate, kintu kḷptatātparyameva vyaṅgyabodhakam / tena ca kramaśo bodhana eva, "śabādabuddhikarmaṇām "ityādyuktaṃ dūṣaṇaṃ yugapadeva tena bodhyatāmityāśaṅkate---nanviti / tātparyaśaktyā tātparyarūpatayā vṛttyā / tayoḥ vibhāvādisaṃsargaprakāśanarasādiprakāśanayorityarthaḥ / rasaniṣpattirityatra rasasya jñānaniṣpattireva niṣpattiḥ svaprakāśasya svajñānābhinnatvāt / pañcamyā ca vibhāvādisaṃsargajñānasya kāraṇatāpradarśanāt / sahabhāvenotpattau taddarśitakāraṇatānutpattiṃ darśayati---sahabhāve ceti / savyetraraviṣāṇe vāmadabhiṇagāvādiśṛṅge /
Locanā:
(lo, ai) nanviti / prakāśanamityanantaraṃ,"tathā sati viramyavyāpāro na bhaviṣyati"iti śeṣaḥ / anayaiva diśā pratīyamānayorvastvalaṅkārayorapi,"yatparaḥ śabdaḥ sa śabdārthaḥ"itinyāyāśrayeṇa vyañjanāṅgīkāro 'nupapanna eva / kiñca, "yatparaḥ śabdaḥ sa śabdārthaḥ"iti nyāyamaṅgīkurvatāṃ vyañjanānaṅgīkāre vānīrakuñja ityādau guṇībhūtaḥ pratīyamānor'thaḥ prathamamavataran śabdasya tatparatvābhāvāt kasya vyāpārasya viṣayatāmavalambatām ? nanu tarhi bhaṭṭanayavat, "pīno devadatto divā na bhuṅkte / '; ityādau, "rātrau bhuṅkte'; ityādivadatrāpi vyaṅgyārthapratītau vākyaśeṣaṃ kalpatāmiti cenna / "dharmikalpanāto varaṃ dharmakalpanā"iti nyāyād vyāpārantarakalpanasyaiva nyāyyatvāt /
********** END OF COMMENTARY **********
"gaṅgāyāṃ ghoṣaḥ" ityādau taṭādyarthamātrabodhaviratāyā lakṣaṇāyāśca kutaḥ śītatvapāvanatvādivyaṅgyabodhakatā / tena turīyā vṛttirupāsyaiveti nirvivādametat /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) nanu lakṣaṇāmūlavyañjanā nādriyatām, ekayaiva lakṣaṇayā lakṣayavyaṅgyārthadvayaṃ bodhyatāmityata āha---gaṅgāyāmiti /
Locanā:
(lo, o) evaṃ pūrvoktavyaṅgyānāmabhidhātātparyāvedyatvaṃ nirasya lakṣaṇāvedyatvaṃ dūṣayati---gaṅgāyāmiti / upasaṃharati---teneti / tena hetunā /
********** END OF COMMENTARY **********
kiṃca---
boddhṛsvarūpasaṃkhyānimittakāryapratītikālānām /
āśrayaviṣayādīnāṃ bhedādbhinno 'bhidheyato vyaṅgyaḥ // VisSd_5.2 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) nanu abhidhā lakṣaṇā ca dīrghatarībhūtaiva vyaṅgyārthaṃ bodhayatu, kutastayorvirāmaḥ? śabdasya viramyavyāpārastu bhavanmate vyaṅgyabodhana iva svīkārya ityato vaidharmyādeva vācyavyaṅgyabodhakavyāpārayorbhedaṃ sādhayati / kiñca---boddhṛsvarūpeti---boddhā, svarūpam, saṃkhyā, nimittam, kāryam, pratītiḥ, kālaḥ, āśrayaḥ, viṣayaścetyādīnāṃ ca bhedādityarthaḥ / eṣāṃ bhedaṃ svayameva darśayiṣyati / bhinno 'bhidheyato vyaṅgya iti---yadyapi abhidhāvyañjanayoreva bhedaḥ pradarśanīyaḥ, tathāpi tadbhedapradarśanenaiva tadvodhakasyāpi bhedaḥ pradarśita ityāśayena itthamuktam /
Locanā:
(lo, au) vyaṅgyasyābhidheyatve dūṣaṇāntaramavatārayati---kiñceti / bhedādityasya boddhrityādau pratyekamanvayaḥ / tena boddhṛbhedāt, svarūpabhedāt, saṃkhyābhedādityādi boddhavyam /
********** END OF COMMENTARY **********
vācyārthavyaṅgyārthayorhi padatadarthamātrajñānanipuṇairvaiyākaraṇairapi sahṛdayaireva ca saṃvedyatayā boddhṛbhedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) tatra boddhṛbhedaṃ darśayati---vācyārthavyaṅgyārthayoriti / vācyārthasya vaiyākaraṇairvedyatayā, vyaṅgyārthasya ca sahṛdayairityevaṃ yathāsaṃkhyamanvayaḥ / vaiyākaraṇa hi padasya padavācyārthasya jñānamātre nipuṇāḥ, na tu vyaṅgyārthajñāne /
********** END OF COMMENTARY **********
"bhama dhammia--" (242 pṛ.) ityādau kvacidvācye vidhirūpe niṣadharūpatayā, kvacit "niḥ śeṣacyutacandanam-" (62 pṛ.) ityādau niṣedharūpe vidhirūpatayā ca svarūpabhedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) svarūpabhedaṃ darśayati---bhameti / atra bhramaṇavidhirvācyor'thaḥ / abhramaṇaṃ niṣedho vyaṅgayaḥ / niṣedharūpe iti---tadantike 'gamanaṃ niṣedho vācyaḥ / tadantike gamanavidhirvyaṅgya ityarthaḥ / vidhirūpe vācye jñāte sati niṣedhirūpatayā vyaṅgyo jñāyata ityarthaḥ / evamuttaratrāpi /
Locanā:
(lo, a) "niḥ śeṣacyutacantanam '; ityādau "gatāsīt"ityarthasya vyaṅgyatvamaṅgīkṛtya vidhirūpatvoktiḥ /
********** END OF COMMENTARY **********
"gato 'stakarkaḥ" ityādau ca vācyor'tha eka eva pratīyate / vyaṅgyastu tadvoddhrādibhetāt kvacit "kāntamabhisara" iti, "gāvo nirudhyantām" iti, "nāyakasyāyamāgamanāvasaraḥ" iti, "saṃtāpo 'dhunā nāsti" ityādirūpeṇāneka iti saṃkhyābhedaḥ /
Locanā:
(lo, ā) boddhrādītyādiśabdena vaktṛprakaraṇādayaḥ /
********** END OF COMMENTARY **********
vācyārthaḥ śabdoccāraṇamātreṇa vedyaḥ, eṣa tu tathāvidhapratibhānairmalyādineti nimittabhedaḥ / pratītimātrakaraṇāccamatkārakaraṇācca kāryabhedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) saṃkhyābhedaṃ darśayati---vācyār'thaḥ iti / eṣa iti---vyaṅgyaityarthaḥ / kāryabhadaṃ darśayati---pratītimātreti---abhidhāyā abhidheyapratītimātraṃ kāryam, vyañjanāyāstu camatkāro 'pi kāryam /
********** END OF COMMENTARY **********
kevalarūpatayā camatkāritayā ca pratītibhedaḥ / pūrvapaścādbhāvena ca kālabhedaḥ / śabdāśrayatvena śabdatadekadeśatadarthavarṇasaṃghaṭanāśrayatvena cāśrayabhedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) kālabhedaṃ darśayati---pūrvapaścāditi / āśrayabhedaṃ darśayati---śabdāśrayatveneti / abhidhāyāḥ śabdamātrāmāśrayaḥ / vyañjanāyāstu śabdatadekadeśavarṇādiḥ /
********** END OF COMMENTARY **********
"kassa va ṇa hoi roso daṭṭhūṇapiāeṃ savvaṇaṃ aharaṃ /
sabbhamarapaḍamagghāiṇi vāriavāme sahasu eṅṇiṃ" //
iti sakhītatkāntaviṣayatvena viṣayabhedaḥ / tasmānnābhidheya eva vyaṅgyaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) viṣayabhedaṃ darśayati---"kassa vā ṇa hoi'; iti / kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ savraṇamadharam ? sabhramarapadmāghrāyiṇi ! vāritavāme ! sahasvedānīm / "iti saṃskṛtam / upanāyakadaṣṭādharāṃ patnīṃ tarjayantaṃ prati nāyikāsakhyāḥ pratāraṇoktiriyam / he vāritavāme ! vārite sabhramarapadmāghrāṇe vāme pratikūle ityāpātataḥ / "vāritāyāmadharadaṃśaparyantāyāṃ ratau vāme'; iti tu gūḍham / sahasvetyatra patyustarjanakarma bodhyam / sakhītatkānteti---vaktaryāḥ sakhī nāyikā, tatkāntastatpatiḥ / tadviṣayatvenatajjñānaviṣayatvena / nāyikayā hi pratīyate iyaṃ pratārayatītyevaṃ vyaṅgyārthaḥ / tasmāditi---vyaṅgyārtho nābhidhāgamya ityarthaḥ /
Locanā:
(lo, i) kassa vā ṇeti---vāritādarthād vāme pratikūlakāriṇi / tatra vācyaṃ sakhīviṣayam, "bhramareṇa daṣṭadhareyaṃ, na punaḥ parakāmukena'; iti vyaṅgyaṃ tu kāntaviṣayam / evaṃ boddhṛsvarūpādibhede 'pi yadi vācyavyaṅgyayorekatvaṃ tadā kvacidapi nīlapītādau narapuṅgavādau bhedo na syādityāśayaḥ / nanu gato 'stamarka ityādivākye prakaraṇādirūpajñāpakāntarasahāyenaiva bodhitasya kāntamabhisaretyādivyaṅgyārthasya kathaṃ śabdapramāṇabodhyatvam, śabdaikasamadhigamyatvābhāvād, iti cedatra kecidāhuḥ-yathā śabdabodhitasya kvacid vācyasyārthasya satyāsatyatvajijñāsāyāṃ satyatvamanumānaviṣaya iti śabdānumānapramāṇayorbhinnaviṣayatvam / vyaṅgyastu eva eva śabdapramāṇena prakaraṇādibodhya iti dṛṣṭāntadārṣṭānti kayorvaiṣamyam / tatra kā gatiriti cet---tatraivaṃ saṅgatiḥ / yathā prakaraṇāderviṣṇvādyanekābhidheyasyāpi haryādyabhidheyāvacchedakatvaṃ tathānekavyañjakasyāpi śabdasya ekavyaṅgye prakaraṇadisāhāyyasyeti kartavyatārūpatayā śabdasyāṅgatvaṃ svāṅgasya cāvyavadhāyakatvaṃ nyāyasiddhameviti na śabdapramāṇavyākopaḥ / iha ca yadyapi vākyārthasya pratītyanantaraṃ tasya satyāsatyatvajijñāsāyāṃ satyatvaṃ pramāṇāntareṇānumānenaiva bodhyate, tathāpi satyāsatyatvajijñāsātaḥ pūrvamupapannāyā vākyārthapramāyā apramābhāvāt śabdaikasamadhigamyatvācca na śabdaprāmāṇyavyākopaḥ / na hi cakṣurādinā pratītau satyāsatyatvapratyakṣaprāmāṇyaṃ vyākupyeta /
********** END OF COMMENTARY **********
tathā---
Locanā:
(lo, ī) tatheti / na khalu etāvataiva vyaṅgyānāmabhidhālakṣaṇābodhyatvaṃ nāsti, api tu itaradhāpītyarthaḥ /
********** END OF COMMENTARY **********
prāgasatvādrasāderno bodhike lakṣaṇābhidhe /
kiñci mukhyārthabādhasya virahādapi lakṣaṇā // VisSd_5.3 //
"na bodhikā" iti śeṣaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) rasādibodhikā na lakṣaṇā nāpi abhidhā sambhavatītyāha--prāgasattvāditi / tatkāvyasthaśabdajanyo yo rasastasya śabdabodhānantarameva janyamānatvāt tatprāk tasyāsattvāt tatra tatkāvyasthaśabdasya śakterlakṣaṇāyā vā grahītumaśaktatvādityarthaḥ; prāgupasthite vastunyeva tayorgrahaṇasambhavāt / nanu kāvyāt prathamamanubhūyamāno yo rasastanniṣṭhasāmānyadharmarūpayā sāmānyalakṣaṇayā upasthite bhāvinyapi rase śaktigraho 'stviti cenna / śaktyā lakṣaṇayā vā prāthamikarasabodhasyaiva tatsambhavāt prāk tasyānupasthitatvāt vibhāvādivācakaśabdānāṃtatra śaktigrahakatvābhāvāccetyapi bodhyam / nāpi koṣagrāhitaśaktikāt kāvyasthaśṛṅgārādiśabdāttadvodhaḥ, ananubhavāt / pratyuta tatsattve rasādeḥ svaśabdavācyatādoṣasyaiva vakṣyamāṇatvāt / ataḥ śṛṅgārādiśabdābodhyatve rasatvānāpteḥ; kintu vibhāvādyabhidhānadvāraiva tatpratīterānubhāvikatvāt nanu iha kāvyasthāt śṛṅgārādiśabdājjñātasya rasasya prāgupasthitatvena vibhāvādivācakaśabdairlaṇayā rasāderbodho 'stu ityata āha---kiñca mukhyārtheti / lakṣaṇetyasya śeṣāñcalaṃ pūrvato 'nuṣañjayati---na bodhiketi /
Locanā:
(lo, u) prāgiti / ayamarthaḥ--rasabhāvādervyaṅgyasya prāgasattvāllakṣaṇābhidhe na bodhike / trayāṇāmapi vyaṅgyānāṃ mukhyārthabādhavirahādapi na lakṣaṇā bodhiketi / apiḥ pūrvoktasamuccaye /
********** END OF COMMENTARY **********
nahi ko 'pi rasanātmakavyāpāradbhinno rasādipadapratipādyaḥ pramāṇasiddho 'sti, yamime lakṣaṇābhidhe bodhayetām / kiṃñca, yatra"gaṅgāyāṃ ghoṣaḥ" ityādāvupāttaśabdārthānāṃ bubhūṣannevānvayo 'nupapattyā bādhyate tatraiva hi lakṣaṇāyāḥ praveśaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) nanu rase 'pi tātparyasattvāllakṣaṇāṃ vinā tadanirvāha eva mukhyārthabādha ucyata ityata āha--na hīti / yadi rasādiśabdāttasya prāgupasthitistadaiva tasya lakṣaṇayā bodhārthamuktarūpamukhyārthabādhanirvacanaṃ saiva tu netyarthaḥ / rasanātmako vyañjanātmako vyāpāro yasya, etādṛśarasād bhinna eva rasādipratipādya ityarthaḥ / bubhūṣan--bhavitumiccan / pravāhādau ghoṣādyanvayaḥ /
Locanā:
(lo, ū) pramāṇāsiddha ityanantaram, "kvacid"iti śeṣaḥ /
********** END OF COMMENTARY **********
yaduktaṃ nyāyakusumāñjalāvudayanācāryaiḥ---
"śrutānvayādanākāṅkṣaṃ na vākyaṃ hyanyadicchati /
padārthānvayavaidhuryāttadākṣiptena saṅgatiḥ" //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) asminnarthe saṃvādaṃ darśayati---taduktm iti / śrutānvayāt--śrutapadārthayoranvayasambhavāt; abādhitādanyatrānākāṅkṣaṃ vākyamanyaddhi necchati nākāṅkṣati / padārthānvayavaidhuryāt--padārthayoranvayāsambhavāt / tadākṣiptena--tadullikhitena / saṅgatiranvaya ityarthaḥ /
Locanā:
(lo, ṛ) śrutānvayāditi / anyat---padārthāntaram / necchati nāpekṣate / yadi tu "gaṅgāyāṃ ghoṣaḥ'; ityādau padārthānāmanvayakāla eva bādhapratibhāsādyanvayasya vidhurībhāvastadā tena padārthena jalamayādinā ākṣipto yastaṭādistena saṅgatiranvaya ityarthaḥ /
********** END OF COMMENTARY **********
na punaḥ "śūnyaṃ vāsagṛham--" ityādau (22 pṛ.) mukhāyāthabādhaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) evaṃ, "śūnyaṃ vāsagṛham'; / ityādau śūnyavāsagṛhādīnāṃ vilokanādyanvayābādhāt na rasalakṣaṇetyaha--na punariti /
Locanā:
(lo, ṝ) tataḥ kimityata āha---na punariti / tatkathaṃ rasādipratītau lakṣaṇā ityarthaḥ /
********** END OF COMMENTARY **********
yadi ca "gaṅgāyāṃ ghoṣaḥ" ityādau prayojanaṃ lakṣyaṃ syāt, tīrasya mukhyārthatvaṃ bādhitatvaṃ ca syāt / tasyāpi ca lakṣyatayā prayojanāntaraṃ tasyāpi prayojanāntaramityanavasthāpātaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) nanvevaṃ rasabodhanārthameva vyañjanā svīkriyatām; "gaṅgāyāṃ ghoṣaḥ'; ityādau yat śaityapāvanatvaṃ ca vyaṅgyamuktaṃ tīralakṣaṇānantaraṃ tatrāpi lakṣaṇaivāstu; kiṃ vyañjanayā ? ityāha---yadi ceti / prayojanaṃ prayojanībhūtajñānāviṣayaḥ / mukhyārthatvaṃ bādhitatvaṃ ca syāditi---ubhayameva tu nāstīti śeṣaḥ / prayojanasya lakṣyatve 'navasthā syādityata āha--tasyāpīti / anavasthāpāt ityatra anavasthāpātaścetyarthaḥ /
Locanā:
(lo, ḷ) nanvevaṃ vivakṣitānyaparavācye dhvanau māstu lakṣaṇā; avivakṣitavācye tu śītatvapāvanatvādirūpaṃ prayojanaṃ lakṣaṇīyamastitvatyāśaṅkyāha---yadi ceti / śabdo hi prathamaṃ mukhyamarthaṃ pratipādya tasya vākyārthānvayānupapattau tatsambandhinamarthaṃ lakṣayati / iha yadi tīrapratyayānantaraṃ bodhyaṃ prayojanaṃ lakṣayati tadā gaṅgāśabdasya tīraṃ mukhyor'thaḥ syāt / tasya ca vākyārthānvayānupapattiḥ syāt ityarthaḥ / prayojanalakṣyatve 'navasthādoṣo 'pītyāha---tasyāpīti / tasya tayā takṣyatayā aṅgīkāryasya prayojanāntaram, rūḍhiprayojanābhāve lakṣaṇāsambhāvādityarthaḥ / tasyāpi---dvitīyaprayojanasya / "anavasthā yā mūlakṣatikāriṇī"mūlaṃ hyatra tīraniṣṭasya pāvanatvasya ca pūrvapakṣeṇa lakṣyatvenāṅgīkāraḥ / tasyevaṃvidhānarthamūlatvena parityāgo nyāyya iti bhāvaḥ /
********** END OF COMMENTARY **********
na cāpi prayojanaviśiṣṭa eva tīre lakṣaṇā / viṣayaprayojanayoryugapatpratītyanabhyupagamāt / nīlādisaṃvedanānantarameva hi jñātatāyā anuvyavasāyasya vā saṃbhavaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) nanu lakṣyārthabodhānantaraṃ yadi prayojane lakṣaṇā tadaivānavasthā; śītapāvane tīre ghoṣa ityevaṃ prayojanaviśiṣṭa eva lakṣaṇāstvityata āha---na cāpīti / tatra gaṅgātīre ghoṣa ityato 'dhikārthasya pratītiḥ prayojanamiti kāvyaprakāśakṛduktaṃ prayojanamanusandheyam / samādhatte--viṣayaprayojanayoriti / pāvanatvaviśiṣṭatīralakṣaṇāyāṃ hi lakṣaṇāviṣayastīram, viśeṣaṇaṃ pāvanatvādi / prayojanaṃ---prayojanībhūtajñānaviṣayarūpaṃ pāvanatvādi tayoryugapatpratītiḥ;--lakṣaṇāyanyaikapratītiḥ; tadanabhyupagamādityarthaḥ / nanu tadanabhyupagame kiṃ bījam ? iti cet--lakṣaṇayā yatpāvanatvaviśiṣṭaṃ jñānaṃ janayitavyaṃ tatprayojanībhūtaṃ jñānaṃ ca tadeva paryavasitamityataḥ kāryakāraṇayorabhedāpattireva bījamiti sarvatra tu tayorbheda eva dṛśyate ityāha--nīlādīti / nīlādijñānaṃ vyavasāyarūpaṃ kāraṇaṃ, tatkāryaṃ tu jñātatā / naiyāyikānāṃ murāreśca mate 'nuvyavasāyaḥ tādṛśakāryakāraṇayośca kramotpattireva ityarthaḥ / kramikayośca bheda ityarthaḥ
Locanā:
(lo, e) nanu yadi taṭādyarthabodhanāya lakṣaṇāvṛttirāśrayaṇīyā, iha caitadviśiṣṭameva taṭaṃ lakṣaṇā bodhayatu kiṃ vṛttyantareṇa ? tathā hi gaṅgātādātmyena taṭapratyayastāvallakṣyaḥ, gaṅgātādātmyapratītyā ca taṭasya daivasiddhameva śaityādiviśiṣṭatvamityāśaṅkyāha--na cāpīti---prayojanaviśiṣṭe 'pi lakṣaṇaityarthaḥ / kutaḥ ? ityāha---
********** END OF COMMENTARY **********
nānumānaṃ rasādīnāṃ vyaṅgyānāṃ bodhanakṣamam /
ābhāsatvena hetūnāṃ smṛtirna ca rasādidhīḥ // VisSd_5.4 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) vyaktivivekakāramate vibhāvādibhyo ratyādyanumitireva rasa; na ratyādīnāṃ vyañjanā--iti; taddūṣayati--nānumānam iti / rasādīnāṃ ratyādīnāṃ vyaṅgyānāṃ bodhanakṣamaṃ bodhakāraṇaṃ nānumānamityarthaḥ / kutaḥ ? ityatrāha--ābhāsatveneti / granthakṛnmate hi jñāyamānavibhāvādīnāṃ ratyādiliṅgatvasambhave 'pi, rāmaḥ sītāviṣayakaratimān; sītādivibhāvādimattvāt ityanumitirna rasaḥ tasyānandasvarūpatvābhāvena anāsvādyatvāt; kintu śabdānvayavyatirekānuvidhāyatvena vyañjanayā śābdabodhaviṣayo ratyādirbhāvukairbhāvyamānaḥ svaprakāśānandamayatvena pariṇata āsvādyamāno rasaḥ / tasya ca vyaṅgyatvaṃ prapānakarasanyāyena, taccharīrapraviṣṭaratyādervā vyaṅgyatvāditi / tathā ca tādṛśarasasya hetūnāṃ ratyādikāryakāraṇasahakārirūpāṇāṃ vibhāvādānāmābhāsatvena nānumānaṃ nānumitirityarthaḥ / tathā hi vibhāvādayaḥ sītādayo hetavo mutubarthadidṛkṣādisambandhena rāmādivṛttayaḥ / sādhyastūktarūpo rasaḥ kāvyaboddhaniṣṭha ityato hetūnāṃ viruddhatvamasiddhiśceti hetvābhāsatā / vṛttāvapyayamartho vyaktirbhaviṣayati / rasādibuddhiḥ smṛtirūpāpi netyāha--smṛtirna ca rasādidhīḥ iti / saṃskārajanyatvena rasādibuddhiḥ smṛtirūpeti kecidāhuḥ / tacca saṃskārajanyapratyabhijñāyāṃ vyabhicārādābhāsarūpamevetyagre vakṣyate / vastutastu svaprakāśānandarūpatvenaiva na smṛtiḥ; tasyā evaṃbhāvābhāvāt /
Locanā:
(lo, ai) evaṃ vyaṅgyasyāsya prācīnavedyatvaṃ nirasya mahimabhaṭṭena khalu rasavastvalaṅkāravyañjakānāṃ vākyānāmantarbhāvārthaṃ yadanumānaṃ darśitaṃ tattaddhetvābhāsadoṣeṇa vidhurīkṛtam /
********** END OF COMMENTARY **********
vyaktivivekakāreṇa hi--"yāpi vibhāvādibhyo rasādīnāṃ pratītiḥ sānumāna evāntarbhavitumarhati / vibhāvānubhāvavyabhicāripratītirhi rasādipratīteḥ sādhanamiṣyate" / te hi ratyādīnāṃ bhāvānāṃ kāraṇakāryasahakāribhūtāstānanumāpayanta eva rasādīnniṣpādayanti / ta eva pratīyamānā āsvādapadavī gatāḥ santo lasā ucyante, ityavaśyaṃbhāvī tatpratītikramaḥ kevalamāśubhāvitayāsau na lakṣyate, yato 'yamadyāpyabhivyaktikramaḥ" iti yaduktam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) vyācaṣṭe---vyaktivivekakāreṇeti / rasādiniṣṭhā rasādiviṣayā / kvacittu, "rasādīnām'; iti pāṭhaḥ / tādṛśī yā vibhāvādibhyaḥ pratītiḥ siddhetyarthaḥ / tān rasādīnniṣpādayantīli niṣpādanaprakāramāha---ta eveti / ta eva anumīyamānā ratyādaya eva punaḥ punaranuśīlanādāsvādyapadavīṃ gatāḥ santo jñānasambandhena sāmājikaniṣṭharasatāmāpadyanta ityarthaḥ / tatpratītikrama iti---vibhāvādijñānam, tato ratyanumitiḥ, tataḥ punaḥ punaranuśīlanam, tata āsvāda ityevaṃ pratītikrama ityarthaḥ / āśubhāvitayā iti / ratyādyanumitervibhāvādijñānānantaryasyāśubhāvitayā vyāpatyādyupasthityadhīnānumitikramo na takṣyata ityarthaḥ / kintu vibhāvādibhireva ratyādirvyajyata ityave bhramo jāyata ityāha---yato 'yamadyāpīti /
********** END OF COMMENTARY **********
tatra praṣṭavyam--kiṃ śabdābhinayasamarpitavibhāvādipratyayānumitarāmādigatarāgādijñānameva rasatvenābhimataṃ bhavataḥ, tadbhāvanayābhāvakairbhāvyamānaḥ svaprakāśānando vā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) śabdābhinayeti---śabdo vibhāvādivācakaḥ śabdaḥ, abhinayo nāṭyābhinayaḥ, sarmaṇaṃ jñāpanam, rāgo 'nurāgo ratiḥ / taditi---pūrvamevedaṃ darśitam / svaprakāśānando vetyatrānumiti iti śeṣaḥ / anumitiviṣayasyaiva vitarkyamāṇatvāt /
********** END OF COMMENTARY **********
ādye na vivādaḥ, kintu "rāmādigataragādijñānaṃ rasasaṃjñayā nocyate 'smābhiḥ" ityeva viśeṣaḥ / dvitīyastu vyāptigrahaṇābhāvāddhetorābhāsatayāsiddha eva /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) na vivāda iti / ratyāderanumānaṃ vyañjanā ceti vivādo nāpātata ityarthaḥ / tadaivātra vivādaḥ syād yadā rāmādigataratyādivyañjanaṃ mayā rasatvenoktasyāt, tadeva tu netyāha---kintviti / mayocyate rāmādigataratyādervyañjanam, tataśca vyaṅgyaratyādireva sāmājikaratyādāvabhedenā'pyamāṇo rasanākhyavyāpāreṇāsvādyamāno rasa iti rasanirūpaṇaprastāvoktasiddhāntaḥ / sa eva dvitīyaḥ pakṣaḥ, tasyānumeyatvāsambhava ityāha---dvitīyastviti / vyāptigrahaṇābhāvāditi---viruddhahetau tadbhāvaniyamādityarthaḥ / idamupalakṣaṇaṃ svarūpāsiddheścetyapibodhyam, sītādivibhāvādimattvasya rāmādimātravṛtterna tu sāmājike / īdṛśābhāsatāmāha---hetoriti / asiddha ityasya dvitīyaḥ pakṣaḥ viśeṣyam / ābhāsatvena hetūnāmityasya vyākhyānamidam /
Locanā:
(lo, o) hetorābhāsatayeti---"ābhāsatvena hetūnām'; iti kārikāpadārthaḥ / kathaṃ hetorābhāsatetyāha---vyāptigrahaṇābhāvāditi /
********** END OF COMMENTARY **********
yaccoktaṃ tenaiva--- "yatra yatraivaṃvidhānāṃ vibhāvānubhāvasāttvikasañcāriṇāmabhidhānamabhinayo vā tatra tatra śṛṅgārādirasāvirbhāvaḥ" iti sugrahaiva vyāptiḥ pakṣadharmatā ca /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) vyaktivivekakāreṇa sambandhaviśeṣaṇavibhāvādīnāṃ yathoktānandarūpasavyāpyatā pakṣadharmatā ca sādhyate, dūṣayituṃ tadapyutthāpayati---yaccoktamiti / sāttvikasaṃcāriṇāmiti---śṛṅgārarasānumityabhiprayeṇoktam, teṣāṃ śṛṅgārarasasyaiva vyāpyatvāt / kvacittu vibhāvānubhāvasaṃcāriṇāmityeva pāṭho na sāttviketyādiḥ / abhidhānaṃ vācakaḥ śabdaḥ, abhidheyo nāṭyām, tadvyañjikā kriyā, tadubhayamapi svaviṣayabodhāśrayatāsambandhena rasāśrayasāmajikavṛttiriti vyāptiḥ / pakṣardhamatā ca sugrahetyarthaḥ /
Locanā:
(lo, au) atra mahimabhaṭṭadarśitāṃ vyāptiṃ dūṣayitvā vyāptigrahaṇābhāvaṃ draḍhayati--yaccetyādi / pakṣadharmatetyantena / tasmādataḥ śṛṅgārarasāvirbhāva iti rūpaḥ /
********** END OF COMMENTARY **********
tayā--
"yār'thāntarābhivyaktau vaḥ sāmagrīṣṭā nibandhanam /
saivānumitipakṣe no gamakatvena saṃmatā" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) asminnetasya kārikāmāha--yārthāntareti / arthāntarasya rasasyābhivyaktau āsvādane nibandhanakāraṇaṃ vo yuṣmākaṃ yā sāmagrīṣṭā saiva vibhāvādirūpā sāmagrī no 'smākaṃ mate gamakatvena anumāpakatvena sammateryarthaḥ /
Locanā:
(lo, a) bhavadbhirevaṃvidhā vyāptiranveṣṭavyetyata āha--yārtheti / arthāntarābhivyaktau yā sāmagrī kāraṇam iṣṭā saivāsmākamanumitau liṅgamityarthaḥ / sāmagrībhāve 'pi hi vyaṅgyārthapratipattau yataḥ kutaścidapi yadeva tadeva pratīyate / evaṃ vyaṅgyasya prakāśane liṅgamavaśyamanveṣṭavyam / tasya vyāptigrahaṇaṃ vinā ābhāsataiva syāditi bhavatāmapi vyāptigrahaṇaṃ vinā vyaṅgyajñānaṃ na sambhavatīti bhāvaḥ / sammatetyatretipadasya yaccoktamityatra sambandhaḥ /
********** END OF COMMENTARY **********
idamapi no na viruddham / na hyevaṃvidhā pratītirāsvādyatvenāsmākamabhimatā kintu--svaprakāśamātraviśrāntaḥ sāndrānandanirbharaḥ / tenātra siṣādhayiṣitādarthādarthāntarasya sādhanāddhetorābhāsatā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) dūṣayati---idamapīti / anumitirhi na svaprakāśānandarūpā ityarthaḥ / nirbharastadrūpaḥ, tādṛśa eva siṣādhayiṣita ityarthaḥ / siṣādhayiṣitatvaṃ cātra icchāviṣayatvamātram, na tu anumitsitatvam, rase 'numityabhāvāt / ābhāsatā asiddhasādhanarūpābhāsatā / idaṃ dūṣaṇaṃ saulabhyādevoktam / vastutastu sāmājike sātrātkriyamāṇaḥ svaprakāśānando 'numīyata eva na, anumitsābhāvāt, na hi tasya niyamato 'numitsā bhavati, rasabodhastu niyamata eva / tathā jñātavibhāvādirūpā sāmagrī rasāboddhurjanasyāpyastīti vyabhicāraśceti bodhyam /
Locanā:
(lo, ā) siddhāntamāha---idamapīti / idaṃ mahimabhaṭṭasya samanantaroktam / siṣādhayiṣitor'tho rasāderanumānāntarbhāvaḥ / sādhitamarthāntaram / tatra kāvye śṛṅgārādirasa ityādijñānasyānumeyatvam /
********** END OF COMMENTARY **********
yacca "mama dhammia--" ityādau (242 pṛ.) pratīyamānaṃ vastu /
"jalakelitaralakaratalamuktapunaḥ pihitarādhikāvadanaḥ /
jagadavatu kokayūnorvighaṭanasaṃghaṭanakautukī kṛṣṇaḥ" //
ityādau ca rūpakālaṅkārādayo 'numeyā eva /
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) yatra vastuno 'laṅkārasya vā vyañjanā tatra vastvalaṅkārau anumānagamyau eveti naiyāyikamataṃ dūṣayitumutthāmapayati---yacceti / yacca paryavasyatīti dūrenvayaḥ / uktamiti tasya śeṣaḥ / tathā ca yacca paryavasyatītyuktamityarthaḥ / pratīyamānaṃ vastu, abhramaṇam / alaṅkāravyañjanāsthalaṃ darśayati--jalakelīti / jalakelau śrīkṛṣṇena svīyakaradattajalena rādhikāmukhacandraṃ punaḥ purabhiṣicya svīyakareṇa pidhīyate ca mucyate ca / tatastādṛśacandrasya pidhānamocanābhyāṃ kokamithunasya saṃghaṭanavighaṭane bhavataḥ / pidhāne rātrau virahiṇastasya prātaḥ kālabhramāt saṃghaṭanam, mocane candrodayaviśiṣṭasandhyākālabhramād vighaṭanam / kṛṣṇasya tādṛśakautukavarṇanamitam / pidhānamocane kṛṣṇasyaiva kareṇa natu rādhikāyācha, tatkarasya jalakelitaralatve kṛṣṇamukhasyaiva sicyamānatvasambhavena svamukhasya pidhānāyogāt / yad vā--rādhikāreṇa pidhānamocanayorapi jalasekadvārā kṛṣṇakaraprayojyatvāttaddvārā kṛṣṭakareṇaiva pidhānamocane / ityādau rūpakādaya iti / atra śloke mukhe candrarūpaṇam ādipadadvayāt ślokāntare alaṅkārāntaramityarthaḥ /
Locanā:
(lo, i) evaṃ rasāderanumānāgocaratvaṃ vyavasthāpya vastvalaṅkārayorapi vyaṅgyayostaddarśayati---yacceti / caḥ pūrvoktasamuccaye / paryavasyatītyatra dūrasthitena itiśabdena mambandhaḥ / yaduktaṃ mahimabhaṭṭena tadapyayuktamityarthaḥ / kimuktamityāha---jalakelītyādi / jalakelītyādau rūpakālaṅkāraḥ / rādhikāmukhasya candratvasya vyaṅgyatvāccandradarśanādarśanābhāyāṃ hi rātrisadbhāvābhāvabuddhyā cakavākayorvighanasaṃghaṭane bhavataḥ /
********** END OF COMMENTARY **********
tathāhi---"anumānaṃ nāma pakṣasattvasapakṣasattvavikṣavyāvṛttatvaviśiṣṭālliṅgalliṅgino jñānam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) tatra vasturūpaṃ vyaṅgyamupakramya tasyānumeyatāṃ ghaṭayati---tathā hīti / liṅgini sādhye viṣaye jñānam /
Locanā:
(lo, ī) kathamanumeya ityāha---tathāhīti / nāma prākāśye / pakṣe parvatādau sapakṣe mahānasādau ca vipakṣe jalahradādau vvāvṛttatvam / liṅgād vyāpyād dhūmādeḥ liṅgini vyāpake vahnyādau /
********** END OF COMMENTARY **********
tataśca vācyādasaṃbaddhor'thaṃstāvanna pratīyate / anyathātiprasaṅgaḥ syāt, iti bodhyabodhakayorarthayoḥ kaścitsaṃbandho 'styeva /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) liṅgyasya trirūpatā ca sādhyavyāptisattve eva sambhavatīti / atastān darśayati--tataśceti / asambandho 'vyāpyaḥ / atiprasaṅgāvyāpakasyāpi pratītyāpattiḥ / kaścitsambandho vyāptirūpaḥ /
Locanā:
(lo, u) atra prakṛte, "bhrama dhārmika'; ityādau bodhyār'tho vyaṅgyo bodhako vācyaḥ /
********** END OF COMMENTARY **********
tataśca bodhakor'tho liṅgam, bodhyaśca liṅgī, bodhakasya cārthasya pakṣasattvaṃ nibaddhameva / sapakṣasattvavipakṣavyāvṛttatve anibaddhe api sāmarthyodavaseye / tasmādatra yadvācyārthālliṅgarūpālliṅgino vyaṅgyārthasyāvagamastadanumāna eva paryavasyati" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) bodhakasya cārthasya iti / godāvarītīradeśe bhīruṇā dhārmikeṇa na bhramaṇīyam, tatra siṃhasattvādityanumānena bodhakārthaḥ siṃhasattvam / sāmarthyāditi---avyabhicārisahacārādityarthaḥ / paryavasyatīti--yacca paryavasyatītyuktamityarthaḥ prāgeva vyākhyātaḥ /
Locanā:
(lo, ū) bodhakasya cārthasya-liṅgarūpasya dṛptasiṃhasadbhāvasya / pakṣe godāvarītīranikuñjarūpe āśraye sāmarthyādavaseya iti na khalu sapakṣasattvavipakṣavyāvṛttatvābhāvaḥ / liṅgātsādhyāvagamaḥ syāt--liṅginaḥ sādhyasya bhīrorabhramaṇarūpavyaṅgyasya /
********** END OF COMMENTARY **********
tanna, tathā hyatra "bhama ammia-" ityādau (242 pṛdṛ) gṛhe śvanivṛttyā vihitaṃ bhramaṇaṃ godāvarītīre siṃhopalabdherabhramaṇamanumāpayati" iti yadvaktavyaṃ tatrānaikāntiko hetuḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) dūṣayituṃ tadabhimatārthamanuvadati--tanna tathā hīti / siṃhopalabdheriti--kulaṭāvākyopalabdhasiṃhādityarthaḥ / anumāpayatītyatra kulaṭā kartro / dūṣayatitatreti / anaikāntiko vyabhicārī /
Locanā:
(lo, ṛ) dūṣayati--tanneti / tanna yuktam / kuto na yuktamityāha--tathā hīti atra--gṛhe iti / ayamarthaḥ--yasya khalu bhīrorgṛhe śvanivṛttyā bhramaṇaṃ vihitaṃ sa kathaṃ saṃhopalabdhisthāne bhramiṣyati / anaikāntikaḥ sādhyavyabhicārī /
********** END OF COMMENTARY **********
bhīrorapi guroḥ prabhorvā nideśena priyānurāgeṇa vā gamanasya saṃbhavāt, puścalyā vacanaṃ prāmāṇikaṃ na veti saṃdigdhāsiddheśca /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) vyabhicāraṃ grāhayati---bhīrorapīti / priyānurāgaḥ siṃdavaddeśaṃ praviṣṭapriyānurāgaḥ / hetoḥ sandigdhāsiddhimapi darśayati--puṃścalyā iti / puṃścalīvākye prāmāṇyasandehāt / pakṣe godāvarītīre hetoḥ siṃhasattvasya sandehāt sāndigdhāsiddhirityarthaḥ /
Locanā:
(lo, ṝ) kuto 'naikāntika ityata āha---bhīrorapīti / priyānurageṇa cetyanantaraṃ bhayasthāna iti śeṣaḥ / puṃścalyā vacanam--bhrama dhārmiketyādivacanam / kiñca ya khalu vīraḥ sparśādiśaṅkayā śuno bibheti sa saṃhasadbhāvasthānaṃ pratyuta mṛgayādikutūhalena gacchatīti darśanādviruddho bhramaṇarūpasādhyaviruddhasya sādhanāt /
********** END OF COMMENTARY **********
"jalakeli-" ityatra "ya ātmadarśanādarśanābhyāṃ cakravākavighaṭasaṃghaṭanakārī sa candra eva" ityanumitireveyamiti na vācyam, uttrāsakādāvanaikāntikatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) "jalakeli'; ityādau alaṅkārasyānumeyatāmapi hetorvyabhicārād dūṣayati---jalakelītyatreti / ātmā darśanīyarūpaḥ / uttrāsakādāviti / uttrāsako hi ātmano darśanādarśanābhyāṃ cakravākasaṃghaṭanavighaṭanakārī / na cāsau candra iti vyabhicāraḥ / ādipadāt sūryaparigrahaḥ / so 'pi tathāvidho 'pi na candraḥ /
Locanā:
(lo, ḷ) uttrāsakaḥ--yasya karatāladānādinotrāsena pakṣiṇo na ghaṭante, tadabhāve ca saṃghaṭante /
********** END OF COMMENTARY **********
"evaṃvidhor'tha evaṃvidhārthabodhaka evaṃvidhārthatvāt, yannaivaṃ tannaivam" ityanumāne 'pyābhāsasamānayogakṣemo hetuḥ / "evaṃvidhārthatvāt" iti hetunā evaṃvidhāniṣṭasādhanasyāpyupapatteḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) sāmānyasiddhyavyāptyā vyaṅgyasyānumeyatāpradarśanamapi dūṣayitumāhaevaṃvidheti / ābhāsamāna ābhāsau hetorupalabhyamāno vyabhicāraḥ kokatrāsakavṛttiḥ svadarśanādarśanarūpaḥ / evaṃvidhārthatvāditihetustattulyayogakṣemastattulyavyabhicāraḥ / sa hetuḥ sādhyābhāvena sahacaritatvena vyabhicaratītyarthaḥ / taddarśayati---evaṃvidhārthatvāditi / evaṃvidhāniṣṭārthasyeti---tathā ca evaṃvidhārthavyabhicārī heturityarthaḥ /
Locanā:
(lo, e) yogakṣema itikartavyatā ābhāsasya; yathā itikartavyatā kāryaniṣpādanaṃ tathaivevaṃvidhārthatvāditihetoriti bhāvaḥ / kuta ityāha---evamiti /
********** END OF COMMENTARY **********
tathā "dṛṣṭi he prativeśini ! kṣaṇamihāpyasmadgṛhe-" ityādau (250 pṛdṛ) nalagranthīnāṃ tanūllikhanam, ekākitayā ca strotogamanam, tasyāḥ parakāmukopabhogasya liṅgino liṅgamityucyate; taccātraivābhihitena svakāntasnehenāpi saṃbhavatītyanaikāntiko hetuḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) ślokāntarepi vyaṅgyāntarasyānumeyatāṃ hetorvyabhicāreṇa dūṣayitumāha--tathā yaddṛṣṭimiti / strotogamanamityatra strotogamanakathanaṃ cetyarthaḥ / atretthamanumānam, iyaṃ parakāmukopabhogecchāvatī nalagranthinā stanadāraṇasambhāvanāsattve 'pi strotogamane ekākipravṛttatvād iti / granthakṛtastu stanāghātastrotogamanayoḥ pṛthakkathane 'pa na pṛthak hetudvayam / kintu hetuviśeṣaṇameva taddvayaṃ bodhyam / hetorvyābhicāraṃ darśayati---svakānteti / apikārāt tadbhayenāpīti bodhyam /
Locanā:
(lo, ai) imamevābhimatamarthamudāharaṇeṣvapi hetvābhāsaṃ darśayan draḍhayatitatheti / heturvācyār'thaḥ /
********** END OF COMMENTARY **********
yacca "niḥśeṣacyutacandanam--" ityādau ( 62 pṛ.) dūtyāstatkāmukopabhogo 'numīyate tatkiṃ pratipādyatayā dūtyā, tatkālasaṃnihitairvānyaiḥ, tatkāvyārthabhāvanayā vā sahṛdayaiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) niḥ śeṣacyutetyādāvapi dūtyāstatkāmukopabhogasya vyaṅgyasyānumeyatāṃ dūṣayitumāha---yacceti /
********** END OF COMMENTARY **********
ādyayorna vivādaḥ / tṛtīye tu tathāvidhābhiprāyavirahasthale vyabhicāraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) ādyayorna vivāda iti---dūtikartṛkamanumānaṃ tāvanna sambhavatyeva, tasyāstadupayogasya pratyakṣasiddhatvena siddhasādhanāt / tatkāle sannihatajanastu yadi na vyaṅgyaboddhā tadā tasyānumānamapi nāstītyatastatrāpi navivādaḥ / yadi tu vyaṅgyaboddhā tadā tṛtīyapakṣe evāntarbhāva ityarthaḥ / sāmājikabodhaviṣayasyaiva tadāsvādyasya mayā vicāryatvena tatraivānumeyatvādanumeyatvavivādāt / tadanumeyatāṃ dūṣayati---tṛtīye tviti / tathāvidhābhiprāyo dūtyāstatkāmukopabhāgobhiprāyaḥ / tadviraheṇektasya candanacyavanāderupabhogavyāpyatā nāstīti tatraiva vyabhicāra ityarthaḥ /
Locanā:
(lo, o) na vivāda iti---na khalu vayaṃ dūtyāstatkalasannihitānāṃ vānumānaṃ nirākurmaḥ / tathāvidheti---na khalu, "niḥ śeṣacyutacandanam'; ityādipratipādikāyā abhiprāyaḥ kenacinniścitatayā viṣayīkṛtaityarthaḥ /
********** END OF COMMENTARY **********
nanu vaktrādyavasthāsahakṛtatvena viśeṣyo heturiti na vācyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) snānādivyāvṛttacandavanāderviśeṣaṇadānena vyabhicārābhāvoktiṃ dūṣayitumāha---vaktrādyavastheti / vaktryavasthādirityarthaḥ / ādipadāt stanākarṣaṇacumbananakhakṣataparigrahaḥ / avasthā tu ratiktiṣṭatvam / tathā ca tādṛśāvasthādisahakṛtatvena candanacyavanādiheturviśeṣaṇīya ityarthaḥ /
Locanā:
(lo, au) nanviti---vaktrī yādṛśīmavasthāṃ prāpya tathoktavatī sāvasthā hetorviśeṣaṇīkartavyetyarthaḥ /
********** END OF COMMENTARY **********
evaṃvidhavyāptyanusaṃdhānasyābhāvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) samādhatte--evaṃvidheti / evaṃvidhaviśeṣaṇaghaṭitavyāptyanusandhānasyetyarthaḥ / na hi śloke tādṛśaviśeṣaṇamasti / vyāptyādipadādīdṛśaviśiṣṭahetuparigrahaḥ /
********** END OF COMMENTARY **********
kiñcaivaṃvidhānāṃ kāvyānāṃ kavipratibhāmātrajanmanāṃ prāmāṇyānāvaśyakatvena saṃdigdhāsiddhatvaṃ hetoḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) tatrāpi hetoḥ sandagdhatvamapi darśayati---kiñceti / prāmāṇyānāvaśyakatveneti--vaktryā candanacyavanādyakathane 'pi sambhāvyaiva kavestaduktyanuvādasambhavādityarthaḥ / kavyanūditavākyalabdhacandanacyavanādinā hi sāmājikaiḥ sambhogo 'numātavyaḥ / taccandanādikaṃ vaktrayuktamanuktaṃ veti sandehātsandigdhamityarthaḥ /
Locanā:
(lo, a) kiñceti---sandigdhāsiddhatvam---na khula kaviḥ siddhamevārthaṃvarṇayati /
********** END OF COMMENTARY **********
vyaktivādinā cādhamapadasahāyānāmevaiṣāṃ padārthānāṃ vyañjakatvamuktam, tena ca tatkāntasyādhamatvaṃ prāmāṇikaṃ na veti kathamanumānam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) nanu vyabhicāriṇa sandigdhena vā candanacyavanādinā kathamupabhogasya bhavanmate vyañjanāpītyata āha---vyaktivādinā ceti / vyañjanāvādinetyarthaḥ / phalabalena vyañjakatvasiddhestathoktamityarthaḥ / na hyanumāna iva vyañjanāyāmapi vyabhicārādikamaṅgamiti bhāvaḥ / anumānapakṣe adhamasaninahitapreṣitatve satīti viśeṣaṇadānamapi na sambhavatītyāha---tena ceti / tena adhamapadena uktamadhamatvamityarthaḥ / idamupalakṣaṇam / adhamatvasya prāmāṇikatvepi tasya dūtīgamanecchārāditye sati tāvatāpyanumānāsambhava ityapi bodhyam /
Locanā:
(lo, ā) vyaktivādinā vyañjanāvyāpārasthāpanārthamudyuktena / adhamapadaṃ na punastasyādhamasyāntikamityatra sthitam /
********** END OF COMMENTARY **********
etenārthāpattivedyatvamapi vyaṅgyānāmapāstam / arthāpatterapi pūrvasiddhavyāptīcchāmupajīvyaiva pravṛtteḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) vyaṅgyānāmarthāpattivedyatvamapi khaṇḍayati---etenārthāpattiriti / vyāpticchāyāṃ vyāptirītimavyabhicaritasahacāramityarthaḥ /
Locanā:
(lo, i) eteneti--etenānumānehatvābhāsadarśanena / kutaḥ ? ityāha--- arthāpatterapīti / pūrvagṛhītāṃ vyāpticchāyām /
********** END OF COMMENTARY **********
yathā "yo jīvati sa kutrāpyavatiṣṭhate, jīvati cātra goṣṭhyāmavidyamānaścaitraḥ" ityādi /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) tādṛśaṃ sahacāraṃ darśayati--yo jīvatīti / tamupajīvya pravṛttāmarthāpattiṃ darśayati--jīvati ceti / tasmādetadgoṣṭhībhinnasthale 'stītyarthāpattilabhyor'thaḥ / tathā ca darśitodāharaṇeṣu hetorvyabhicāreṇa vyāpticchāyopajīvanāsambhavānnārthāpattiriti bhāvaḥ /
Locanā:
(lo, ī) yadi khalu pūrvaṃ jīvataḥ kutrāpi sthānamavagacchet / arthapattisvarūpaṃ hi--dṛṣṭaḥ śruto vā anyathā nopapadyate iti, tadarthakalpanamarthāpattiriti / tadbhaṭṭā vivṛṇvate--dṛṣṭa iti / pratyakṣānumānopamānārthāpattyabhāvalakṣaṇaḥ pañcabhiḥ pramāṇairupalabdhaḥ śabdasya ca prādhānyakhyāpanārthaṃ bhedena nirdiśati--śruta iti / śruta iti śabdalakṣaṇena jñātor'thor'thaviśeṣo 'nyathā nopapadyata iti / śābdī hyākāṅkṣā śabdenaiva prapūryata iti darśanāt / "pīno devadatto divā na bhuṅkte'; ityatra rātrau bhuṅkte iti vākyaśeṣaḥ kalpyate / prabhākaragurustvāha--dṛṣṭaḥ śruto veti / laukikīyamanāsthoktiḥ / tato lokaprasiddhyopalabdhimātre vartate, na tu vikalpapratipādana iti / śabdo hi kalpyater'thapratītyai viprakṛtasādhanaṃ tadvaram arthe eva kalpyatāmiti / tena bhaṭṭamate śrutārthāpattau, rātrau bhuṅkte / iti śabdaḥ kalpate / gurumate tu arthāpattau rātribhojanamartha eva / evamatra vākyaviśeṣaḥ kalpyatām, maivam / gurumate tu arthāpattau rātribhojanamartha eva / evamatra vākyaviśeṣaḥ kalpyatām, maivam / pīno devadatta ityādau rātribhojane, jīvaṃścaitro 'tra goṣṭhyāṃ na vidyata ityatra kutrāpyavasthāne pūrvānubhavyāptimupajīvyaivārthāpatteḥ pravṛttiriti / vyaṅgyānāmanumānāviṣayatvena nārthāpattiviṣayatvamiti bhāvaḥ / vyāptiśca sāhacaryaniyamaḥ / vyāptiśarīraṃ darśayati-yatheti /
********** END OF COMMENTARY **********
kiñci---vastravikrayādau tarjanītolanena daśasaṃkhyādivatsūcanabuddhivedyo 'pyayaṃ na bhavati, sūcanabuddherapi saṅketādilaukikapramāṇasāpekṣatvenānumānaprakāratāṅgīkārāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) sūcanā nāma kaścid vyāpāraḥ kaiściducyate tadgamya eva vyaṅgyārthaḥ iti mataṃ dūṣayitumāha---kiñceti / daśasaṃkyādivaditi---daśasaṃkhyādiryathā tarjanyāditolanādhīnasūcanābuddhigamyastathā vyaṅgyārtho 'pītyarthaḥ / sūcanāpyanumitāvantarbhavatīti siddhāntayati---sūcanābuddherapīti / anumānaprakāratā anumitasvarūpatā / tathā ca yadyaṅgulitolanādau vyabhicāraśaṅkā na bhavati tatrānumānam / candanacyavanādau tu vyabhicāragrahāt sambhogādibuddhivyañjanādhīnaiveti bhāvaḥ /
Locanā:
(lo, u) adhunā vyaṅgyānāmanumānāviṣayatvena ceṣṭāpramāṇāviṣayatvamapītyāha--kiñceti / ayaṃ ---vyaṅgyaḥ / saṃketādilaukikapramāṇāsāpekṣatvenetyanena yatra yatrāṃ rdhvatarjanī tatra tatra daśaṃsakhyeti punargṛhītavyāptiruraskāravacanam /
********** END OF COMMENTARY **********
yacca "saṃskārajanyatvādrasādibuddhiḥ smṛtiḥ" ite kecit / tatrāpi pratyabhijñāyāmanaikāntikatayā hetorābhāsatā /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) rasādibuddheḥ smṛtirūpatvaṃ saṃskārajanyatvenānumanyamānānāṃ mataṃ duṣayitumāha---tatrāpīti / idaṃ cāpātata eva; sarvaṃśe saṃskārajanyatvasya hetokhyabhicārāt / kintu svaprakāśānandasvarūpasya rasasya smṛtītvāsambhava eva doṣaḥ /
Locanā:
(lo, ū) smṛtirna ca rasādidhīḥ itikārikāpadārthaṃ viśadayati--yañceti / anaikāntikatvaṃ so 'yaṃ devadatta ityādijñānarūpāyāḥ pratyabhijñāyā api saṃskārajanyatvāt
********** END OF COMMENTARY **********
"durgālaṅghita-" ityādau (59 pṛ.) ca dvitāyārtho nāstyeva---iti yaduktaṃ mahimabhaṭaṭena tadanubhavasiddhimapalapato gajanimīlikaiva /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) dvitīyārtho maheśarūpo nāstyeveti---buddhiviṣayo nāstyevetyarthaḥ apalapata ityasya, upari, iti śeṣaḥ / gajanimīlikāvajñā /
Locanā:
(lo, ṛ) gajanimīlikaiveti--paryālocanaṃ vināpi lokāpavādaśaṅkayā mattagajavaccakṣuṣī nimilya vacanamityarthaḥ /
********** END OF COMMENTARY **********
tadevamanubhavasiddhasya tattadrasādilakṣaṇārthasyāśakyāpalāpatayā tattacchabdādyanvayavyatirekānuvidhāyitayā cānumānādipramāṇāvedyatayā cābhidhādivṛttitrayābodhyatayā ca turīyā vṛttirupāsyaiveti siddham /
Locanā:
(lo, ṝ) etad vivicyoktamatraiva dvitīyaparicchede / upasaṃharati--tadevamiti /
********** END OF COMMENTARY **********
iyaṃ ca vyāptyādyanusandhānaṃ vināpi bhavatītyakhilaṃ nirmalam /
Locanā:
(lo, ḷ) na ca śabdasamarpitasya vibhāvāderjñānasyaiva rasāderjanakatvāt kāvyamatra sākṣānna hetutvena vyāpriyata iti vācyam; svāṅgamavyavadhāyakamitinyāyena vibhāvād vibhāvanasyāvāntaravyāpārīkāraṇena kāvyasyaivāsvādo bhāvakatvāt yathā svārthasya jñānadvāreṇa tatsaṃsargaṃ bhāvayatāṃ padānāmeva karaṇatvābhāyupagamo bhaṭṭanaiyāyikādīnām / kiñca sadvārakaraṇam iti nyāyenāntarālavartivyāpārāntaravirahādasambhāvyaṃ vibhāvādisaṃvalanajñānasyāsvādaṃ prati kāraṇatvam / nanvevaṃ vyāptyādyanusandhānamantareṇākasmād vācyārthasyāvagatau kathaṃ nātiprasaṅga ityāśaṅkyāha--iyaṃ ceti / utpattimantareṇāpi anubhavasiddhāyā vyaṅgyārthapratīteranyārthopapattyaiva /
********** END OF COMMENTARY **********
tatkiṃnāmikeyaṃ vṛttirityucyate---
sā ceyaṃ vyañjanānāma vṛttirityucyate budhaiḥ /
rasavyaktau punarvṛttiṃ rasanākhyāṃ pare viduḥ // VisSd_5.5 //
etacca vivicyoktaṃ rasanirūpaṇaprastāva iti sarvamavadātam /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) rasavyañjanāyā rasanetyapi nāma kecidāhurityāha---rasavyaktau punariti / rasavṛttau rasabodhakavṛttāvityarthaḥ / itthaṃ vyaṅgyārthabodhasya mānasabuddhirūpatvamātraṃ na dūṣitam / tatrāyamabhiprāyaḥ---manasastāvad bāhaḥ svātantryameva nāsti / smṛtyupanayasahakāreṇa bodhanaṃ tu vyaṅgyārthasya pūvānubhavābhāvena smaraṇāsambhāvanayaiva nirastam / nahyuktānandarūpo raso dūtyādeḥ kāmukasambhogādirūpor'tho vā pūrvamanubhūtaḥ / iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ pañcamaparicche
Locanā:
(lo, e) vyañjanāvyāpārakalpanaṃ śrīśrīmadānandavardhanācāryasyetibhāvaḥ / rasasya rasanavyāpāraprakāśatvaṃ smārayati--rasaneti / rasanirupaṇaprastāve, sattvodrekād ityādikārikāvyākhyāyām / sarvam--vyañjanāvyāpārasthāpakaṃ prameyajātam /
iti sāhityadarpaṇalocane vyañjanāvyāpārasthāpano nāma pañcamaḥ paricchedaḥ
********** END OF COMMENTARY **********
iti sahityarpaṇo vyañjanāvyāpāranirūpaṇo nāma pañcamaḥ paricchedaḥ /
ṣaṣṭhaḥ paricchedaḥ
evaṃ dhvaniguṇībhūtavyaṅgyatvena kāvyasya bhedadvayamuktvā punardṛśyaśravyatvena bhedadvayamāha--
dṛśyaśravyatvabhedena punaḥ kāvyaṃ dvidhā matam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) śravyaṃ kāvyamuktvā nāṭyātmakaṃ dṛśyakāvyaṃ vaktumāha--evaṃ---dhvanīti /
Locanā:
(lo, a) paricchedasaṅgatimāha---evamiti /
********** END OF COMMENTARY **********
dṛśyaṃ tatrābhineyaṃ--
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) abhineyaṃ nāṭyam /
Locanā:
(lo, ā) dṛśyaṃ darśanīyapradhānam / śravyaṃ śrotavyamātram / abhineyaṃ naṭairaṅgādibhiriti śeṣaḥ /
********** END OF COMMENTARY **********
tasyarūpakasaṃjñāhetumāha--
tadrūpāropātturūpakam // VisSd_6.1 //
Locanā:
(lo, i) anyasya rāmādeḥ rūpeṇānyān naṭān rūpayatīti rūpakam /
********** END OF COMMENTARY **********
taddṛśyaṃ kāvyaṃ naṭe rāmādisvarūpāropādrūpakamityucyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) nāṭyaṃ rūpakamiti paryāyādrūpasaṃjñāhetuṃ vaktumāha---tasyeti rāmādisvarūpāropaṇāditi veśābhinayābhyāṃ tadāropasyānena bodhanādityarthaḥ /
********** END OF COMMENTARY **********
ko 'sāvabhināya ityāha--
bhavedabhinayo 'vasthānukāraḥ sa caturvidhaḥ /
āṅgiko vācikaścaivamāhāryaḥ sāttvikastathā // VisSd_6.2 //
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) tadāropahetutvena prāptamabhinayaṃ pṛcchāte---ko 'sāviti / āhārya iti / āṅgikavācikau dvāvapyāhāryo / sātvikaḥ ca tena cāturvidhyam / tatra nāṭyasya sattvānudrekāt rasāveśābhāvena kriyamāṇavāhāryyau / satvodrekādrasāveśena kriyamāṇai sāttvikau /
Locanā:
(lo, ī) aṅgakṛtaḥ āṅgikaḥ / vacasā vācikaḥ / āhāryyaṃ mukuṭakeyūrādiracanā / sāttvikaḥ stambasvedādiḥ /
********** END OF COMMENTARY **********
naṭairaṅgādibhī rāmayudhiṣṭhirādīnāmavasthānukaraṇamabhinayaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi ṅa) taccatuḥ sādhāraṇamabhinayalakṣaṇamāha---naṭairaṅgādibhiriti / aṅgaṃ śarīram / ādipadāt vacanaparigrahaḥ / avasthāstadīyā dharmāḥ manaḥ kathāvākyapāṇḍutvādirūpaveśādhāraṇaḥ tasyā anukaraṇaṃ tādrūpyeṇa pratyāyanam /
********** END OF COMMENTARY **********
rupakasya bhedānāha--
nāṭakamatha prakaraṇaṃ bhāṇavyāyogasamavakāraḍimāḥ /
īhāmṛgāṅkavīthyaḥ prahasanamiti rūpakāṇi daśa // VisSd_6.3 //
kiñca---
nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam /
prasthānollāpyakāvyāni preṅkhaṇaṃ rāsakaṃ tathā // VisSd_6.4 //
saṃlāpakaṃ śrīgaditaṃ śilpakaṃ ca vilāsikā /
durmallikā prakaraṇī hallīśo bhāṇiketi ca // VisSd_6.5 //
aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ /
vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam // VisSd_6.6 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) daśavidhaṃ rūpakamuttkīrtyāṣṭādaśavidharūpakamutkīrttayati / kiñcanāṭiketi / nāṭyātmakamityekam / vinā viśeṣamiti---taduktastattadviśeṣa eva bhedakaḥ / taṃ vihāya sarveṣāṃ lakṣma lakṣaṇaṃ nāṭakavadevetyarthaḥ /
Locanā:
(lo, u) lakṣma vakṣyamāṇaṃ lakṣaṇam /
********** END OF COMMENTARY **********
sarveṣāṃ prakaraṇādirūpakāṇāṃ nāṭikādyuparūpakāṇāṃ ca / tatra---
nāṭakaṃ khyātavṛttaṃ syāt pañcasaṃdhisamanvitam /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) nāṭakalakṣaṇamāha / nāṭakamiti---khyātetivṛttādayaḥ svayameva vyākhyāyante
********** END OF COMMENTARY **********
vilāsarddhyādiguṇavadyuktaṃ nānāvibhūtibhaiḥ // VisSd_6.7 //
sukhaduḥkhasamudbhūti nānārasanirantaram /
pañcādikā daśaparāstatrāṅkāḥ parikīrttitāḥ // VisSd_6.8 //
prakhyātavaṃśo rājarṣirdhorodāttaḥ pratāpavān /
divyo 'tha divyādivyo vā guṇāvānnāyako mataḥ // VisSd_6.9 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) [text missing in printed ed.]
********** END OF COMMENTARY **********
eka eva bhavedaṅgī śṛṅgāro vīra eva vā /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) eva eveti / nāṭake 'vāntaranānārasasambhave 'pi te 'ṅgānyeva / samastarasanirvāhaḥ śṛṅgāravīrayoreka eva tvaṅgī pradhānamityarthaḥ /
********** END OF COMMENTARY **********
aṅgamanye rasāḥ sarve kāryo nirvahaṇo 'dbhutaḥ // VisSd_6.10 //
catvāraḥ pañca vā mukhyāḥ kāryavyāpṛtapūruṣāḥ /
gopucchāgrasamāgraṃ tu bandhanaṃ tasya kīrtitam // VisSd_6.11 //
Locanā:
(lo, ū) yathoddeśaṃ lakṣaṇamāha--naṭakāmeti / yaduktaṃ kavinā / nānāvibhūtisamayuktamṛddhivilāsādibhirguṇaiścaiveti / nirvahaṇe 'ntimasandhau catvāraḥ pañca vā ityupalakṣaṇamātraṃ kāryavyāpāriṇāṃ prayatne nālpatvaṃ vidheyam, bahutve 'bhinayaduḥ khāvahatvāt /
********** END OF COMMENTARY **********
khyātaṃ rāmāyaṇādiprasiddhaṃ vṛttam / yathā--rāmacaritādi / sandhayo vakṣyante / nānāvibhūtibhiryuktamiti mahāsahāyam / sukhaduḥkhasamudbhūtatvaṃ rāmayudhiṣṭhirādivṛttānteṣvabhiktam / rājarṣayo duṣyantādayaḥ / divyāḥ śrīkṛṣṇādayaḥ / divyā divyaḥ, yo divyo 'pyātmaninarābhimānī / yathā śrīrāmacandraḥ / gopucchagrasamāgramiti "krameṇāṅkāḥ sūkṣmāḥ kartavyāḥ" iti kecit /
Locanā:
(lo, ṛ) sūkṣmāḥ svalpāḥ /
********** END OF COMMENTARY **********
anye tvāhuḥ--"yathā gopucche kecidvālā hrasvāḥ keciddīrghāstatheha kānicitkāryāṇi mukhasaṃdho samāptāni kānicitpratimukhe / evamanyeṣvapi kānicitkānicit" iti /
pratyakṣanetṛcarito rasabhāvasamujjvalaḥ /
bhavedagūḍhaśabdārthaḥ kṣudracūrṇakasaṃyutaḥ // VisSd_6.12 //
Locanā:
(lo, ṝ) ko 'sāvaṅka ityāha---pratyakṣa iti / netārau nāyako nāyikā ca / tayorekasya dvayorvā caritaṃ tatra pratyakṣaṃ darśanīyamiti bhāvaḥ / cūrṇakānāṃ kṣudratvaṃ jhaṭiti bodhaphalaṃ vicchinnāvanāntaraikārthatvādi antimāṅkavarjaṃ nyāyasiddham /
********** END OF COMMENTARY **********
vicchinnāvāntaraikārthaḥ kiñcitsaṃlagnabindukaḥ /
yukto na bahubhiḥ kāryairbojasaṃhṛtimānna ca // VisSd_6.13 //
nānāvidhānasaṃyukto nātipracurapadyavān /
Locanā:
(lo, ḷ) tatra sarvārthavicchedāt / padyānāṃ prācuryamabhinayaduḥ khāvahatvāt heyam /
********** END OF COMMENTARY **********
āvaśyakānāṃ kāryāṇāmavirodhādvinimitaḥ // VisSd_6.14 //
nānekadinanirvartyakathayā saṃprayojitaḥ /
āsannanāyakaḥ pātrairyutastricaturaistathā // VisSd_6.15 //
dūrāhvānaṃ vadho yuddhaṃ rājyadeśādiviplavaḥ /
vivāho bhojanaṃ śāpotsargau mṛtyū rataṃ tathā // VisSd_6.16 //
dantacchedyaṃ nakhacchedyamanyadvrīḍākaraṃ ca yat /
śayanādharapānādi nagarādyavarodhanam // VisSd_6.17 //
snānānulepane caibhirvarjito nāstivistaraḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) khyātaṃ rāmāyaṇadīti---kāryaṃ nirvahaṇe 'dbhutamiti yaduktaṃ tattatprakīṇārtasamuccayīkaraṇarūpe nirvahaṇe 'dbhutaṃ kāryamityarthaḥ / nirvahaṇasandhirhi nānāsthale prakīrṇarthānāṃ vaiśiṣṭyarūpamaikātmyamiti vakṣyate / sandhayo vakṣyante / tatraikenaiva prayojanenānvitānāṃ kathāṃśānāmavāntaraikārthasaṃbandha iti sandhisāmānyalakṣaṇam / tatra ca ekenaikenetyarthaḥ / tatra itivṛttasyotsāhasahitabījasamutpattirmukhasandhiḥ / itivṛttamabhinetavyaprasaṅgaḥ / bījaṃ tadaṅkuraḥ tasyaiva yatnayukta udbhedaḥ pratimukhasandhiḥ / hrāsonmeṣavānuddeśyaprāptyāśāyuktaḥ phalapradhānopāyasyodbhedo garbhasandhiḥ / garbhasandhitoradhikatayā udbhinno mukhyaphalopāyaḥ śāpādinā vighnito vimarṣasandhiḥ / bījavatāṃ prakīrṇanāṃsakalasandhyuktārthānāmekārthatāprāpaṇaṃ nirvahaṇasandhiḥ / ayamupasaṃhṛtisandhirityucyate / ete pañca sandhayaḥ / mahāsahāyamati / rāmādeḥ sugrīvādayo mahāsahāyāḥ / nāyakaḥ pradhānapātram / pañcādhikadaśaparāstatrāṅkā ityuktatvāt paricchedarūpasyāṅkasya svarūpamāha---pratyakṣeti / pratyakṣanetreti / aṅka iti kīrttita ityagrenvayaḥ / netā nāyakaḥ, taccaritaṃ pratyakṣaṃ yatra tādṛśaḥ / rasabhāveti / bhāvo nāyakanāyakayorākūtam / kṣudracūrṇakamadīrghasamāsaṃ saṃskṛtam / vicchinneti / vyāpakaprasaṅgasya evadeśarūpor'tho vicchinnasamāpito yatra tādṛśaḥ / kiñcitsaṃsagnabinduka iti / avāntarārthavicchede 'pi prasaṅgāntaroktyākāṅkṣotthāpakaṃ vastu bindusaṃjñakam / "avāntarārthavicchede bindvavicchedakāraṇam"iti vakṣyamāṇatvāt / kiñcittadvān ityarthaḥ / bījamabhinetavyaprasaṅgasyāṅkura ityarthaḥ / naca tatsaṃhṛtimān tadvicchedavān / aṅke 'bhinetavyavastunāṃ niṣedhamāha---dūrāhvānamiti / dūrasthajanasyāhvānamityarthaḥ / bhojanamannabhojanam / dantacchedyanakhacchedyayorvastunorapi bhakṣaṇaniṣedhaḥ / tadapi nābhinetavyamityarthaḥ / eṣāmabhinayaḥ sadasyānāmamaṅgalamitya bhiprāyaḥ /
Locanā:
(lo, e) nāneketyādinā---ekadine kathaivāṅke 'bhineyā iti tricaturairiti pūrvavadupalakṣaṇam / dūrāhvānamityādibhirvarjita iti sambandhaḥ / vūdhayuddhādikañca yasya kasyacit mukhenānyena vā kavipratibhotthitena prakāreṇa darśanīyam / tathārthepakṣepakairiti vakṣyate /
********** END OF COMMENTARY **********
devīparijanādīnāmamātyavaṇijamapi // VisSd_6.18 //
pratyakṣacitracaritairyukto bhāvarasodbhavaiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) devīparijanādīnāṃ pratyakṣacitracaritairyukta ityanvayaḥ / bhāvarasodbhavairiti / bhāvo līlā raso vaidagdhyam / tena rasabhāvasamujjvala ityanena na paunaruktyam /
********** END OF COMMENTARY **********
antaniṣkrāntanikhilapātro 'ṅka iti kīrttitaḥ // VisSd_6.19 //
bindvādayo vakṣyante / āvaśyakaṃ saṃdhyāvandanāhi /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) kandhyāvandanādīti / rasāntaraprasaktasya nāyakasyeti bodhyam /
********** END OF COMMENTARY **********
aṅkaprastāvādgarbhāṅkamāha-
aṅkodarapraviṣṭo yo raṅga dvārāmukhādimān /
aṅko 'paraḥ sa garbhāṅkaḥ sabījaḥ phalavānapi // VisSd_6.20 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) garbhāṅkaḥ pradhānāṅkamadhye 'vāntaravicchedarūpo 'paro 'ṅkastallakṣaṇamāha--aṅkodareti / prathamato 'bhinayena naṭapraveśo raṅgadvāram / tadvakṣyati "yasmādabhinayāt pūrvam"ityādinātra cābhinayo nāṭyavastupradarśanam / garbhāṅkaḥ prathamāṅka eveti niyamābhāvāt āha--raṅgadvārāmukhādīti / āmukhaṃ prastāvanā tallakṣaṇamagre vakṣyate / raṅgadvārāmukhe prathamāṅke / ādipadāt vakṣyamāṇalakṣaṇakaśuddhasaṃkīrṇaviṣkambhakadvayasyapraveśakasya ca parigrahaḥ / vakṣyate hi---vṛttavarttiṣyamāṇakathāṃśapradarśakobhinayo viṣkambhakaḥ / saca madhyavidhajanapravarttitaḥ śuddhaḥ / madhyanīcābhyāṃ pravarttitaḥ saṃkīrṇaḥ / nīcajanamātrapravarttitaḥ praveśakaḥ / teṣāntu sakalāṅka eva sambhavaḥ / aṅkodara iti / mukhyanāṭakamadhye kenāpi pātreṇa nāṭakāntarapradarśanaṃ garbhāṅka ityarthaḥ / tatpradarśanaphalamāha---sabīja iti tatpradarśanāt,mukhyanāṭakabhinetavyārthasyāṅkuraphalayorlābhāt tad dvayavānityarthaḥ /
********** END OF COMMENTARY **********
yathā bālarāmāyaṇo rāvaṇaṃ prati kohalaḥ---
"śravaṇaiḥ peyamanekairdṛśyaṃ dīrghaiśca locanairbahubhiḥ /
bhavadarthamiva nibaddhaṃ nāṭyaṃ sītāsvayaṃvaraṇam" //
ityādinā viracitaḥ sītāsvayaṃvaro nāma garbhāṅkaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) taṃ gārbhāṅkaṃ darśayati---yathā bālarāmāyaṇa ityādi---tatra hi kenāpi kavinā nibaddhaṃ śravaṇairityādiguṇayuktaṃ sītasvayamvaraṃ nāma nāṭyaṃ kañcukinā rāvaṇe niveditam / tacchavaṇaāt sītāharaṇakanakamṛgarāmakrodharūpabījasya sītāharaṇarūpakasya ca sūcanāt taddvayavat / ityādinā viracita iti / ityādinā darśitaḥ kenāpi viracita ityarthaḥ / kañcukivākyena tadviracanābhāvāt /
Locanā:
(lo, ai) nṛtyapātrabhūto 'pi rāvaṇo 'sya garbhāṅkasya naṭāntarairabhineyasya draṣṭā /
********** END OF COMMENTARY **********
tatra pūrvaṃ pūrvaraṅgaḥ sabhāpūjā tataḥ param /
kathanaṃ kavisaṃjñādernāṭakasyāpyathāmukham // VisSd_6.21 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) prasaṅgato garbhāṅkamuktvā prakṛtanāṭake yadyadabhinetavyaṃ tadāha---tatrapūrvamiti---pūrvaraṅgaśca naṭābhinayarūparaṅgadvārādisūtradhāraniṣkāmaṇāntaḥ kriyākalāpaḥ nāṭakasyeti---nāṭakasaṃjñāyā api kathanamityarthaḥ /
Locanā:
(lo, o) saṃjñādīti--ādiśabdāt gotrādiḥ / nāṭakasyāpi saṃjñāsvarūpādikathanamiti sambandhaḥ /
********** END OF COMMENTARY **********
tatreti nāṭake /
yannāṭyavastunaḥ pūrvaṃ raṅgavighnopaśāntaye /
kuśīlavāḥ prakurvanti pūrvaraṅgaḥ sa ucyate // VisSd_6.22 //
pratyāhārādikānyaṅgānyasya bhūyāṃsi yadyapi /
tathāpyavaśyaṃ kartavyā nāndī vinghopaśāntaye // VisSd_6.23 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) asya pūrvaraṅgarūpasaṃjñāvyutpattimāha---yannāṭyeti / nāṭyavastuno abhinetavyeti vṛttarūpavastuno rāmāyaṇādeḥ / kuśīlavāśca sūtradhārādinaṭāḥ / pratyahārādīti--sūtradhāranaṭādīnāṃ kriyāviśeṣāḥ pratyāhārādayaḥ /
Locanā:
(lo, au) pratyāhārādikānyaṅgāni raṅgavighnaśāntyarthaṃ naṭamātrakarttavyānyākareṣu boddhavyāni / kavikarttavyatvābhāvāt neha lakṣyante /
********** END OF COMMENTARY **********
tasyāḥ svarūpamāha--
Locanā:
(lo, a) asyā nāndyāḥ /
********** END OF COMMENTARY **********
āśīrvacanasaṃyuktā stutiryasmātprayujyate /
devadvijanṛpādīnāṃ tasmānnāndīti saṃjñitā // VisSd_6.24 //
Locanā:
(lo, ā) āśīriti / devadvijanṛpādīnāmāśīrāśaṃsā tatpratipādakenavacanena yuktā / nāṭakādiṣu nityamavaśyaṃ prayujyate, natvasyāḥ kadācitkatvasthitiḥ / nāndīti nādidhātoḥ siddhā /
********** END OF COMMENTARY **********
māṅgalyaśaṅkhacandrābjakokakairavaśaṃsinī /
padairyuktādūdaśabhiraṣṭābhirvā padairuta // VisSd_6.25 //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) nāndīsaṃjñāvyutpattimāha---āśīrvacaneti / āśaṃsānurūpā samṛddhirnāndī / nāndisvarūpapadavyutpattau nāndī samṛddhiriti cocyate iti stutivacanasaṃyuktā nāndī yasmāt pravarttate sabhāsatsu śrāvyate / atastad vacanameva tatsambandhānnāndī / devadvijanṛpādīnāmāśīrvacanetyanvayaḥ / etādṛśanāndīkathanañca na mumeḥ tanmate raṅgadvārameva nāndī / kintu munibhinnānāṃ kārikākṛtāmevedṛśanāndīkathanamityagre vyaktībhaviṣyati / yad yad vastvātmikā sā tattadāha---maṅgalyeti / eṣāmanyataradeva śaṃsanīyamityarthaḥ / padaiḥ dvādaśabhiriti / atra capadaṃ ślokapādo vibhaktyantaṃ padañca / yathāsambhavaṃ vivakṣyate / tadanyetarairyuktetyarthaḥ /
Locanā:
(lo, i) utetyanena kvacit padairaṣṭabhirdvādaśabhirvā yutā /
********** END OF COMMENTARY **********
aṣṭapadā yathā anargharāghave--"niṣpratyūhama" ityādi / dvādaśapadā yathā mama tātapādānāṃ puṣpamālāyām---
************* COMMENTARY *************
Vijñapriyā:
(vi, da) aṣṭapadā anargharāghave iti /
atra niṣpratyūha ityādi viramati mahākalpa ityādi ślokaddhayāṣṭapādairaṣṭapadatvam
/
naca niṣpratyūhamupāsmahe bhagavataḥ kaumaudakīlakṣaṇaḥ kokaprīticakorapāraṇapaṭujyotiṣmatī
locane /
yābhyāmarddhavibodhamugdhamadhuraśrīrarddhanidrāyito nābhipallavapuṇḍarīkamukulaḥ
kamboḥ sapatnīkṛtaḥ //
ityatra vibhaktyantapadānāṃ dvādaśatvapyasti, tatkathamaṣṭapadatvaṃ darśitamiti vācyam / ubhayasattve 'pi aṣṭapadatvānapāyāt taddarśanaucityāt vyākhyātam / aṣṭapadatvāsambhave vibhaktyantapadarūpadvādaśapadavatīṃ nāndīmudāharati /
********** END OF COMMENTARY **********
śirasi dhṛtasurāpage smarārāvaruṇamukhendurucirgirīndraputrī /
atha caraṇayugānate svakānte smitasarasā bhavato 'stu bhūtihetuḥ //
evamanyatra / etannāndīti kasyacinmatānusāreṇoktam / vastutastu "pūrvaraṅgasya raṅgadvārābhidhānamaṅgam" ityanye /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) etannāndīti / āśīrvacanarūpā nāndītyarthaḥ / raṅgavighnopaśāntaye ityanena pūrvaṅgasya raṅgavighnopaśāntaphalatvasyoktatvāt tathāpyavaśyaṃ kartavyā nāndī vidhnopaśāntaye iti tadarthānmunītaranāṭyākārikākṛtaḥ kasyacin matābhiprāyeṇoktam / vastutastu pūrvaraṅgasya raṅgadvāramevāṅgaṃ natu nāndītyanye āhurityarthaḥ /
********** END OF COMMENTARY **********
yaduktam---
"yasmādabhinayo hyatra prāthamyādavatāryate /
raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakam" //
iti / uktaprakārāyāśca nāndyā raṅgadvārātprathamaṃ naṭaireva kartavyatayā na maharṣiṇā nirdeśaḥ kṛtaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) raṅgadvārasyāṅgadarśikāṃ kārikāṃ darśayati--yasmādabhinayo hyatreti / prāthamyādityāśīrvacanato 'pi prāthamyādityarthaḥ / vāgaṅgeti / vāgabhinayātmakamaṅgābhinayātmakamityarthaḥ / atra prāthamyādityanena pūrvaraṅgāṅgatvaṃ raṅgadvārasya darśitam / natu nāndyāiti bhāvaḥ / tasyāḥ pūrvaraṅgānaṅgatve maharṣestathātvāpradarśanamapi sādhakamityāha / uktaprakārayā iti / dvādaśapadāṣṭapadaprakārāyā ityarthaḥ / maharṣiṇā nāndīmāṃtrasyaivānirddiṣṭatvāt / uktakārāyā api tasyā anirddeśaḥ naṭaireveti / nāṭye 'vaśyaṃ nāndī karttavyā iti maharṣibhinnānāṃ matānusāribhirnaṭairevetyarthaḥ / natu maharṣimatānusāribhirityarthaḥ / maharṣiṇā tadanirddeśāttadāha--na maharṣiṇeti / maharṣiṇa tadanirdeśe tasyā dvādaśapadatvādiviśeṣaṇavyabhicāre heturityāha---kālidāsādīti /
********** END OF COMMENTARY **********
kālidāsādimahākaviprabandheṣu ca---
Locanā:
(lo, ī) etaditi / etannāṭakādeḥ prathamaṃ pādam / kasyacit kolāhalādeḥ / naṭaireva narttakaireva kāvyatvāntaḥ pātitvābhāvāt ityarthaḥ /
********** END OF COMMENTARY **********
vedānteṣu yamāhurekapuruṣaṃ vyāpya sthitaṃ rodasī yasminnīśvara ityananyaviṣayaḥ śabdo
yathārthākṣaraḥ /
antaryaśca mumukṣubhiniyamitaprāṇādibhirmṛgyate sa sthāṇuḥ sthirabhaktiyogasulabho
niḥ śreyasāyāstu vaḥ //
Locanā:
(lo, u) vedānteti / yathārthākṣara īśvaraśabda īśidhāteḥ siddhatvādaiśvaryyayogarūḍharūpor'thastasmin eva tāttvika ityarthaḥ /
********** END OF COMMENTARY **********
evamādiṣu nāndīlakṣaṇāyogāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) vedānteṣu iti / sa sthāṇurmaheśo vā yuṣmākaṃ śreyase 'stu iti anvayaḥ / ekapuruṣaṃ pradhānaṃ puruṣam / rodasī dyāvāpṛthivyau / abhinnaviṣayo 'nyatrāpravṛttiḥ / ananyaviṣaya iti kvacit pāṭhaḥ / akṣaramatra padam / varṇasyārthābhāvena yathārthābhāvāt / arthaśca īśaaiśvaryye iti karttṛvihitavarapratyayāntaḥ dhātvarthaḥ / prāṇadayaḥ prāṇapānādayaḥ pañcavāyava ityarthaḥ / antarniyamitoktau mumukṣubhiryo mṛgyate dhyāyate / nāndīlakṣaṇekati / dvādaśatvāṣṭapadatvābhāvena tallakṣaṇabhāvādityarthaḥ /
********** END OF COMMENTARY **********
uktaṃ ca---"raṅgadvāramārabhya kaviḥ kuryāt-'ityādi / ata eva prāktanapustakeṣu "nāndyante sūtradhāraḥ" ityanantarameva "vedānteṣu-" ityādi ślokale(li) khanaṃ dṛśyate / yacca paścāt "nāndyante sūtradhāraḥ" iti le (li) khanaṃ tasyāyamabhiprāyaḥ---nāndyante sūtradhāra idaṃ prayojitavān, itaḥ prabhṛti mayā nāṭakamupādīyata iti kaverabhiprāyaḥ sūcita" iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) tathā ca raṅgadvārameva nāndī / saivāvaśyaṃ karttavyeti darśayatiuktañceti / uktamatra maharṣiṇeti bodhyam / ata eva tatra raṅgadvārarūpaiva nāndī maharṣerabhimatā / tasyā evādau sūtradhāreṇa karttavyatvādevetyarthaḥ / atra ca nandyante raṅgadvārarūpanāndyanta ityarthaḥ / yacca paścāditi / vedānteṣu ityādiślekasya paścādityarthaḥ / nāndyante raṅgadvārarūpanāndyante sūtradhāra idaṃ vedānteṣu ityādi prayojitavān / itaḥ paraṃ mayā kavinā nāṭakamupādīyate / ityevaṃ kaverabhiprāyo nāndyanta ityādinā kavinaiva sūcita ityarthaḥ /
Locanā:
(lo, ū) nāndīlakṣaṇaṃ samanantaroktaprakāram / yañca paścāditi / vedānteṣu ityādi padānantaraṃ tataḥ ślokāt /
********** END OF COMMENTARY **********
pūrvaraṅgaṃ vidhāyaiva sūtradhārā nivartate /
praviśya sthāpakastadvatkāvyamāsthāpayettataḥ // VisSd_6.26 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) pūrvaraṅgānantarakṛtyamāha---pūrvaraṅgamiti / sthāpakaḥ sūtradhārasadṛśaṃ naṭāntaram / tadvaditi / sūtradhāravadityarthaḥ / kāvyamat nāṭakarūpam /
Locanā:
(lo, ṛ) pūrvaraṅga iti / evaṃ pratyāhāramārabhya kavikarttavyarūparaṅgadvāraparyyantāṅgamadhyam iti śeṣaḥ /
********** END OF COMMENTARY **********
divyamartye sa tadrūpo miśramanyatarastayoḥ /
sūcayaidvastu bījaṃ vā mukhaṃ pātramathāpi vā // VisSd_6.27 //
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) divyamartyeṣu ityādikaṃ svayameva vyākhyāsyati / divyaṃ marttyaṃ ceti kvacit pāṭhaḥ /
Locanā:
(lo, ṝ) miśraṃ divyamarttyābhyāmiti, vṛttābhyāmityarthaḥ /
********** END OF COMMENTARY **********
kāvyārthasya sthāpanātsthāpakaḥ / tadvaditi sūtradhārasadṛśaguṇākāraḥ / idānīṃ pūrvaraṅgasya samyakprayogābhāvādeka eva sūtradhāraḥ sarvaṃ prayojayatīti vyavahāraḥ / sa sthāpako divyaṃ vastu divyo bhūtvā, martyaṃ martyo bhūtvā, miśraṃ ca divyamartyayoranyataro bhūtvā sūcayet /
vastu itivṛttam, yathodāttarāghave---
rāmo mūdhni nidhāya kānanamagānmālāmivājñāṃ guro- stadbhaktyā bharatena rājyamakhilaṃ
mātrā sahaivojjhitam /
tau sugrīvavibhīṣaṇāvanugatau nītau parāmunnatiṃ protsiktā daśakaṃdhāraprabhṛtayo
dhvastāḥ samastā dviṣaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) vṛttamiti--vṛttamabhinetavyavṛttāntaḥ / rāmo mūrdhni ityādinā rāmo guroḥ piturājñāṃ mūrdhni nidhāya kānanamagādityanvayaḥ / tadbhakatyā rāmabhaktyā mātrā jananyā / tau purāṇe śrutau / pretsiktāḥ uddhatāḥ / daśakandharaprabhṛtayaḥ samastādviṣaḥ dhvastā teneti śeṣaḥ / atrābhinetavyasya samastavastusūcakam /
Locanā:
(lo, ḷ) prostiktāḥ prakarṣeṇa darpiṣṭāḥ /
********** END OF COMMENTARY **********
bījaṃ yathā ratnāvalyām---
dvīpādanyasmādapi madhyādapi jalanidherdiśo 'pyantāt /
ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhībhūtaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) bījamiti---abhinetavyārthamūlamaṅkuraḥ / dvīpādanyasmāditi / dūrasthenāpi vareṇa svīyakanyāpariṇayasya bhāvitvena nijapatnīmāśvāsayataḥ sthāpakasya sūtradhārasya ca uktiriyam / anyadvīpādito 'pyānīyābhimukhībhūto vidhirghaṭayatītyarthaḥ /
********** END OF COMMENTARY **********
atra hi samudre pravahaṇabhaṅgamagnotthitāyā ratnāvalyā anukūladaivalālito vatsarājagṛhapraveśo yaugandharāyaṇavyāpāramārabhya ratnāvalī prāptau bījam / mukhaṃ śleṣādinā prastutavṛttāntapratipādako vāgviśeṣaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) atreti vahanaṃ naukā / vahitreti kvacit pāṭhaḥ / gṛhapraveśo bījamityanvayaḥ / śleṣādinetyatra ādipadādanyāpadeśaparigrahaḥ /
Locanā:
(lo, e) yaugandharāyaṇaḥ amātyaviśeṣaḥ /
********** END OF COMMENTARY **********
yathā---
āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntiḥ /
utkhāyā gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, la) tatra śleṣeṇāha / āsāditeti---gāḍhatamasamatiśayandhakāramugraṃ ghanakālaṃ prāvṛṭkālam utkhāya unmīlya śaratsamaya eṣa prāpta āgataḥ / rāmo daśāsyamiva daśāsyo 'pi gāḍhatamo gāḍhamoha ugraśca / śaratsamayarāmayorviśeṣaṇānyāha---āsāditetyādīni---śaratpakṣe prakaṭo vyaktībhūto nirmalacandra eva hāsaḥ / āsāditeti / rāmapakṣe candrahāsaḥ khaṅgaḥ--rāvaṇavadhārthaṃ kāle eva tadāsādanaṃ bodhyam / śaratpakṣe viśuddhaścāsau kāntaḥ kamanīyaśceti vigrahaḥ / rāmapakṣe vahvau viśuddhā kāntā patnī yasya tādṛśaḥ / śaratpakṣe saṃbhṛtaṃ janitaṃ bandhujīvakusumaṃ yena tādṛśaḥ,rāmapakṣe sambhṛto janito bandhūnāṃ raṇapatitavānarāṇāṃ jīvo 'mṛtavṛṣṭyā yena tādṛśaḥ /
atra candrahāsadipadaśleṣavān vāgviśeṣaḥ /
ādipadagrāhyo 'nyāpadeśastu nodāhṛtaḥ /
tacca mama tārāvatīcandraśekharanāṭake yathā--- "udyate śaśini pūrvabhūdharaṃ rājitaṃ
kalpacandraśekharam /
eṣa yāsyati śakī mahārṇavaṃ tātapādamiva vandanamicchuḥ //
"tatra hi candrasya tādamahārṇavagamanānyāpadeśena prastutavastunaścandraśekharanṛpasya vane tapaḥ prasaktasya tātapādavandanārthagamanasūcakam / evamanyatrāpyanusandheyam /
Locanā:
(lo, ai) āsāditeti---candrahāsaḥ prabhākhaḍgaśca / kasya jalasya / antaṃ svarūpam kāntā vahnipraveśaśuddhā sītā / tamo 'ndhakāraḥ mohaśca bandhujīvāravyaṃ kusumam / bandhūnāṃ jīvāḥ prāṇāśca /
********** END OF COMMENTARY **********
pātraṃ yathā śākuntale ---
tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ /
eṣa rājeva duṣyantaḥ sāraṅgeṇatiraṃhasā //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) tavāsmīti---tava naṭyāḥ / prasabhaṃ balāt / hāriṇa manohāriṇā / eṣa purāṇeṣu śrutaḥ / atra pātraṃ rājā /
********** END OF COMMENTARY **********
raṅgaṃ prasādya madhuraiḥ śalokaiḥ kāvyārthasūcakaiḥ /
rūpakasya kaverākhyāṃ gotrādyapi sa kīrtayet // VisSd_6.28 //
ṛtuṃ ca kañcitprāyeṇa bhāratī vṛttimāśritaḥ /
sa sthāpakaḥ / prāyeṇoti kvacidṛtorakītanamapi / yathā--ratnāvalyām / bhāratīvṛttistu---
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) raṅgaṃ prasādyeti---raṅgamatra vastu, etat sūcanarūpaṃ nāṭyaikadeśam / yathā ratnāvalyāmiti / tatra vasantotsavasya varṇane vasantarttorapi varṇanāt /
********** END OF COMMENTARY **********
bhāratī saṃskṛtaprāyo vāgvyāpāro naṭāśrayaḥ // VisSd_6.29 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) bhāratīti---narāśrayaḥ puṃprayojyaḥ / strīvācāṃ prakṛtatvāt puṃsāmapyadhanānāṃ vacaḥ prakṛtatvāt prāya ityuktam /
********** END OF COMMENTARY **********
saṃskṛtabahulo vākpradhāno vyāpāro bhāratī /
tasyāḥ prarocanā vīthī tathā prahasanāmukhe /
aṅgānyatronmukhīkāraḥ praśaṃsātaḥ prarocanā // VisSd_6.30 //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) tasyā iti / bhāratyā ityarthaḥ / tatra prarocanālakṣaṇamāha---atronmukhīkāra iti /
Locanā:
(lo, o) tasyā bhāratīvṛtteḥ / vīthī vīthyaṅgāni / prahasanaṃ prahasanāṅgāni vakṣyamāṇāni /
********** END OF COMMENTARY **********
prastutābhinayeṣu praśaṃsātaḥ śrotṝṇāṃ pravṛttyunmukhīkaraṇaṃ prarocanā /
yathā ratnāvalyām---
śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī, loke hāri ca vatsārājacaritaṃ nāṭye
ca dakṣā vayam /
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṃ kiṃ punar- madbhāgyopacayādayaṃ samuditaḥ
sarvo guṇānāṃ gaṇaḥ //
vīthīprahasane vakṣyete /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) śrīharṣa iti / dhāvaka evātra yadyapi kaviḥ tathāpi rājñaḥ śrīharṣasya prītaye tatraiva kavitvāropaḥ kṛtaḥ / vastvekaikamapīheti / iha eṣu / nipuṇakavi--pariṣatsvīyanāṭyadakṣatvātteṣu vastuṣu madhye / ekaikaṃ vastu ityarthaḥ / kiṃ punariti / kiṃ punarvaktavyamityarthaḥ / guṇānāṃ phalaprāptihetutvāt upādeyānām / atrābhinetavyasya vatsarājacaritasyābhinetṝṇāṃ naṭānāṃ pariṣadaśca praśaṃsā / saṃskṛteneti / tadaṅgatā / vīthīprahasane iti / taddvayamukharūpakaviśeṣau nāṭakaprabhedau vakṣyate / tau ca saṃskṛtenaiveti taddvayaṃ bhāratyā aṅgam /
********** END OF COMMENTARY **********
naṭī vidūṣako vāpi pāripāśivaka eva vā /
sūtradhāreṇa sahitāḥ salāpaṃ yatra kurvate // VisSd_6.31 //
citrairvākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ /
āmukhaṃ tattu vijñeyaṃ nāmnā prastāvanāpi sā // VisSd_6.32 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) āmukharūpamāha--naṭīti /
********** END OF COMMENTARY **********
sūtradhārasadṛśatvāt sthāpako 'pi sūtradhāra ucyate / tasyānucaraḥ pāripāśvikaḥ, tasmātkiñcidūno naṭaḥ /
uddhātya(ta)kaḥ kathoddhātaḥ prayogātiśayastathā /
pravartakāvalagite pañca prastāvanābhidāḥ // VisSd_6.33 //
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) īdṛśīṃ prastāvanāmukttvā tasyāḥ pañcabhedānāha---uddhātyaka iti /
********** END OF COMMENTARY **********
tatra---
padāni tvagatārthāni tadarthagataye narāḥ /
yojayanti padairanyaiḥ sa uddhātya (ta) ka ucyate // VisSd_6.34 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) tatra uddhātyakalakṣaṇamāha---padānīti / agatarthāni ityatrārdho yojakavaktṛhṛdayasthitor'thaḥ / tadarthāgataya iti / padadvaye 'vagatiparo 'gamiḥ / tathā ca vaktrā sthāpakenānavagatatādṛśārthāni svoccaritapadāni, tadarthasya yojakanarahṛdayasthitasyārthasyāvagataye 'nyaiḥ sthāpakoccāritabhinnaiḥ padairyojayanti / svahṛdayasthitārthatāṃ pratipādayantītyarthaḥ /
********** END OF COMMENTARY **********
yathā mudrārākṣase sūtradhāraḥ--- "krūragrahaḥ saketuścandramasampūrṇamaṇḍalamidānīm / abhibhavitumicchati bālat--"
Locanā:
(lo, au) kūragraheti---krūro dāruṇagraho rāhuḥ, pakṣe-krūro dāruṇo graha āgrahaḥ candraguptābhibhavarūpaḥ yasya / candraṃ śaśinaṃ candraguptākhyaṃ rājānañca /
********** END OF COMMENTARY **********
ityanantaram---"(nepathye / ) āḥ, ka eṣa mayi jīvati candraguptamabhi- bhavitumicchati" / iti / atrānyārthantyapi padāni hṛdayasthārthāgatyā arthāntare saṃkramayya pātrapraveśaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) krūragraheti---candragrahaṇaṃ bhaviṣyati iti pratīpādayataḥ sthāpakasyoktiriyam / sa krūragrahaḥ ketū rāhurityarthaḥ / eṣāṃ padānāṃ candraguptanṛpatimantriṇā cāṇakyabrāhmaṇarūpanareṇa rākṣasarūpāt krūragrahāt krūro graho yasya tasmāt / candraguptanṛpatyabhibhavarūpe svahṛdayasthiter'the saṃkramaḥ kṛtaḥ / tādṛśārthatā darśitetyarthaḥ / tadāha--atrārthavantayapīti / rāhucandrarūpārthavantyapītyarthaḥ / hṛdīsthor'tho rākṣasacandragaptarūpaḥ / pātraṃ cāṇakyaḥ /
Locanā:
(lo, a) padāni krūragraha ityādīni / hṛdisthaḥ sūtradhārasyetyarthaḥ /
prakṛtaścandroparāgarūpastasyāgatyābodhena /
arthāntare prakṛtagranthābhidheye /
atrāha bhāṇḍiḥ-- vismṛtaṃ na pratītaṃ vā yatra vākyaṃ prakāśyate /
praśnottaramanohārī sa uddhātyaka ucyate //
yathā pāraṇḍavābhyudaye--- kā ślāghā guṇināṃ kṣamāparibhavaḥ ko 'kṣaḥ sukulyaiḥ
kṛtaḥ kiṃ duḥ khaṃ parasaṃśrayo jagati kaḥ ślāghyo ya āśrīyate /
ko mṛtyurvyasanaṃ guṇa dadhati ke yairnirjitā śatravaḥ kena jñātamidaṃ virāṭanagare
channasthitaiḥ pāṇḍavaiḥ //
ataḥ sūtradhāraniṣkāntau pāṇḍavapraveśaḥ /
********** END OF COMMENTARY **********
sūtradhārasya vākyaṃ vā samādāyārthamasya vā /
bhavetpātrapraveśaścetkathoddhātaḥ sa ucyate // VisSd_6.35 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) kathoddhātalakṣaṇamāha--sūtradhārasyeti / idānīṃ sthāpakakṛtyābhāvāt sūtradhāra eva sthāparakakṛtyaṃ karotītyabhiprāyeṇāha--sūtradhārasyeti / vākyādānaṃ vākyānukaraṇam / arthādānaṃ vākyānukaraṇaṃ vinā tadarthānuśīlanam /
********** END OF COMMENTARY **********
vākyaṃ yathā ratnāvalyām--"dvīpādanyasmādapi--'ityādi (332 pṛ dṛ) sūtradhāreṇa paṭhite--"(nepathye) sādhu bharataputra! sādhu / evametat / kaḥ sandehaḥ ? dvīpādanyasmādapi--" ityādi paṭhitvā yaugandharāyaṇasya praveśaḥ /
vākyārtho yathā veṇyām--
nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) dvīpāditi--atra yaugandharāyaṇamantrirūpapātrasya tadvākyaṃ punaranukṛtya praveśaḥ /
Locanā:
(lo, ā) nirvāṇeti---śamaḥ kopādyabhāvaḥ vināśaśca / raktā rañjitā prasādhitā prakarṣeṇa sādhitā, raktena rudhireṇa prasādhitā maṇḍitāśca / vigraho yuddhaṃ dehaśca / svasthāḥ kuśalinaḥ svargasthāśca /
********** END OF COMMENTARY **********
iti sūtradhāreṇa paṭhitasya vākyasyārthaṃ gṛhītvā--"(nepathye) āḥ durātman ! vṛthā maṅgalapāṭhaka !, kathaṃ svasthā bhavantu mayi jīvati dhārtarāṣṭāḥ ?" tataḥ sūtradhāraniṣkrāntau bhīmasenasya praveśaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) nirvāṇeti--pāṇḍutanayāḥ nirvāṇavairagnayaḥ santo mādhavena saha nandantu / kururājasutāśca duryodhanādayo 'nuraktaprasannīkṛtabhūmiṣṭhalokā tyaktayuddhāśca santaḥ sabhṛtyāḥ svasthā bhavantu ityarthaḥ / arthaṃ gṛhītveti / etad vākyānukāraṇaṃ vinā tadarthānuśīlanenaiva ā ityādyuktavataḥ bhīmasya praveśaḥ /
Locanā:
(lo, i) bhīmasenasya praveśa ityanantaraṃ prathamārthamādāya iti śeṣaḥ /
********** END OF COMMENTARY **********
yadi prayoga ekasmin prayogo 'nyaḥ prayujyate /
tena pātrapraveśaścetprayogātiśayastadā // VisSd_6.36 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) prayogātiśayalakṣaṇamāha--yadi prayoga iti / bhūya iti / punarapyanya ityarthaḥ / prayogo 'nya iti kvacit pāṭhaḥ /
********** END OF COMMENTARY **********
yathā kundamālāyām---"(nepathye) ita ito 'vataratvāryā /
sūtradhāraḥ---ko 'yaṃ khalvāryāhvānena sāhāyakamapi me sampādayati /
(vilokya) kaṣṭamatikaruṇaṃ vartate /
"laṅkeśvarasya bhavane suciraṃ sthiteti rāmeṇa lokaparivādabhayākulena /
nirvāsitāṃ janapadādapi garbhagurvoṃ sītāṃ vanāya parikarṣati lakṣmaṇo 'yam" //
atra nṛtyaprayogārthaṃ svabhāryāhvānamicchatā sūtradhāreṇa "sītāṃ vanāya parikarṣati lakṣmaṇo 'yam" iti sītālakṣmaṇayoḥ praveśaṃ sūcayitvā niṣkāntena svaprayogamatiśayāna eva prayogaḥ prayojitaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) iti ito 'vataritviti / sūtradhārapatnyā āhvānanāgamanopadeśaḥ kṛtaḥ / laṅkeśvarasyeti / janapadāt ayodhyāto nirvāsitāṃ niṣkāmitāṃ garbhagurvomityanvayaḥ / prayogātiśayapadayogārthaṃ ghadṛyan vyācaṣṭe---svaprayogamatiśayāna iti / eva prayogaḥ sūcita iti---sītālakṣmaṇayoḥ praveśarūpo 'nyaḥ prayogaḥ sūcita ityarthaḥ / sūcita ityatra prayojita iti kvacit pāṭhaḥ /
Locanā:
(lo, ī) ita iti / atrāryyapadārthaḥ sītārūpo nepathye pātrābhimataḥ / naṭīrūpastu sūtradhāreṇāvagataḥ svaprayogamatiśayānaḥ prakṛtāthapratipādanāt /
********** END OF COMMENTARY **********
kālaṃ pravṛttamāśritya sūtradhugyatra varṇayet /
tadāśrayaśca pātrasya praveśastatpravartakam // VisSd_6.37 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) pravarttake kālāśrayeṇāha---kālamiti / tadāśrayasya tatsūcitasya /
********** END OF COMMENTARY **********
yathā---"āsāditaprakaṭa--" ityādi (332 pṛ dṛ) / "tataḥ praviśati yathānidiṣṭo rāmaḥ" /
yatraikaśca samāveśātkāryamanyatprasādhyate /
prayoge khalu tajjñeyaṃ nāmnāvalagitaṃ budhaiḥ // VisSd_6.38 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) avalagitalakṣaṇamāha--yatraikatreti / yatraikatra prayoge satītyanyaḥ / samāveśāt tatprayogasya samanirdiṣṭatvāt ānyatkāryyaṃ prasādhyate ityarthaḥ /
********** END OF COMMENTARY **********
yathā śākuntale--sūtradhāro naṭīṃ prati / "tavāsmi gītarāgeṇa-" (333 pṛ dṛ) ityādi / tato rājñaḥ praveśaḥ /
yojyānyatra yathālābhaṃ vīthyaṅgānītarāṇyapi /
atra āmukhe / uddhātya (ta) kāvalagitayoritarāṇi vīthyaṅgāni vakṣyamāṇāni /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) tavāsmīti / atra gītapraśaṃsārūpaprayoge sati rājñaḥ praveśarūpamanyatkāryyaṃ sādhitam / pravarttake kālāśrayaṇamato bhedakaṃ bodhyam / itthaṃ prastāvanārūpesya udghātakādipañcabhedamuktvā tatraiva prayoge yathālābhaṃ vīthyaṅgānyapi prayojanīyānītyāha---yojyānyatreti / vīthyākhyoparūpātmakanāṭakaprabhedasya vakṣyamāṇasyāṅgam / udghātyakāvalagitādīni tayordaśāṅgāni vakṣyante / āmukhaprabhedatayāpi udghātyakāvalagite ukte / atastad bhinnaikadeśe tadaṅgānyapyatra yojanīyānītyāha---udghātyakāvalagitayoritarāṇīti /
********** END OF COMMENTARY **********
nakhakuṭṭastu---
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) pañcaprabhedā āmukhasyāmī praviṣṭapātrasūcitapātrāntarapraveśaghaṭitā uktaḥ / apraviṣṭasūcitapātraghaṭito 'pi nakhakuṭṭākhyaḥ ṣaṣṭhaprabheda ityāha--nakhakuṭṭastu iti /
********** END OF COMMENTARY **********
nepathyoktaṃ śrutaṃ yatra tvākāśavacanaṃ tathā // VisSd_6.39 //
samāśrityāpi kartavyamāmukhaṃ nāṭakādiṣu /
eṣāmāmukhabhedānāmekaṃ kañcitprayojayet // VisSd_6.40 //
************* COMMENTARY *************
Vijñapriyā: (vi, ḍha) tallakṣaṇamāha--nepathyeti / nepathye veśaracanāsthale uktaṃ pātraṃ ākāśe vacanaṃ yasya tādṛśaṃ vā pātramāśritya āmukhaṃ karttavyamityarthaḥ / itthamāmukhasya ṣaḍ bhedāḥ /
********** END OF COMMENTARY **********
tenārthamatha pātraṃ vā samākṣipyavai sūtradhṛka /
prastāvanānte nirgacchettato vastu prayojayet // VisSd_6.41 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) tenārthamiti / sūtradhṛk pātraṃ tadbhinnamarthaṃ vā samākṣipyaiva sūcayitvaiva tādṛśaprastāvanānte nirgacchedityarthaḥ /
********** END OF COMMENTARY **********
vastvitivṛttam /
Locanā:
(lo, u) śrutaṃ kasyāpi sammukhīnasya mukhāditivṛttaṃ prakṛtagranthābhidheyam / asva ca prapañcanamarthāt patradvāreṇaiva / yadyapi nāsūcitasya pātrasya raṅgabhūmiṣu praveśa iti vacanāt sarveṣāmapi pātrāṇāṃ sūcitānāmeva raṅge praveśastathāpi prastāvanānantaraṃ praveśyapātrāṇāmuktaprakāreṇa vicchittibhiḥ sūcanamiti śeṣaḥ / kvacittu sambhramādiyuktānāṃ pātrāṇāṃ praveśena sūcanaṃ na paṭīkṣepo 'piḥ yathā candrakalāyāṃ praviśyāpaṭīkṣepeṇa saṃbhrāntaḥ śabara ityādi /
********** END OF COMMENTARY **********
idaṃ punarvastu budhaurdvividhaṃ parikalpyate /
Locanā:
(lo, ū) budhairgranthakāraiḥ /
********** END OF COMMENTARY **********
ādhikārikamekaṃ syātprāsaṅgikamathāparam // VisSd_6.42 //
adhikāraḥ phale svāmyamadhikārī ca tatprabhuḥ /
tasyetivṛttaṃ kavibhirādhikārikamucyate // VisSd_6.43 //
phale pradhānaphale / yathā bālarāmāyaṇo rāmacaritam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) bālarāmāyaṇe rāmacaritamiti / rāmo 'haṃ rāvaṇādivadhaphale svāmī, tasya caritamādhikārikamityarthaḥ /
********** END OF COMMENTARY **********
asyopakaraṇārthaṃ tu prāsaṅgikamitīṣyate /
asyādhikāriketivṛttasya upakaraṇanimittaṃ yaccaritaṃ tatprāsaṅgikam / yathā sugrīvādicaritam /
patākāsthānakaṃ yojyaṃ suvicāryeha vastuni // VisSd_6.44 //
iha nāṭye /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) upakaraṇanimittamiti / upakaraṇamupakāraḥ sāhāyyamityarthaḥ / nāṭakasyāntaraṅgamāha---patākāsthānakamiti / iha nāṭye iti / āmukhe iti---vṛttasādhāraṇe nāṭye ityarthaḥ / tenāsya āmukhe itivṛtte ca sambhava ityagre vyaktībhaviṣyati /
********** END OF COMMENTARY **********
yatrārthe cintite 'nyasmiṃstalliṅgo 'nyaḥ prayujyate /
āgantukena bhāvena patākāsthānakaṃ tu tat // VisSd_6.45 //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) takṣmiṅga iti / cintitārthasamānacihna ityarthaḥ /
Locanā:
(lo, ṛ) āgantukena prakṛtāditareṇa /
********** END OF COMMENTARY **********
tadredānāha--sahasaivārthasaṃpattirguṇāvatyupacārataḥ /
patākāsthānakamidaṃ prathamaṃ parikīrtitam // VisSd_6.46 //
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) sahasaiveti / upacārataḥ kriyāto guṇavatī / arthasaṃpattiruddeśya saṃpattiḥ / sahasaivetyarthaḥ /
********** END OF COMMENTARY **********
yathā ratnāvalyām--"vāsavadatteyam" iti rājā yadā tatkaṇṭhapāśaṃ mocayati tadā taduktyā
"sāgarikeyam" iti pratyabhijñāya "kathaṃ ? priyā me sāgarikā ? alamalamatimātraṃ sāhasenāmunā
te tvaritamayi ! vimuñca tvaṃ latāpāśametam /
calitamapi niroddhuṃ jīvitaṃ jīviteśe ! kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi" //
atra phalarūpārthasaṃpattiḥ pūrvāpekṣayopacārātiśayādguṇavatyutkṛṣṭa /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) vāsavadatteyamiti / vāsavadattā rājapatnī / tadveśena sāgarikā āyāsyatīti kṛtasaṅkete rājñi sthite tajjñātvā vāsavadattaiva sāgarikāyā āgamanāt pūrvamāgatya saṅketabhgaṃ kṛtvā rājanāṃ hrepayitvāṃ gatā / rājā ca tāmanunetuṃ paścād calitaḥ / tatastadveśā sāgarikā āgatya rājānamanāsādya nirvadāllatāpāśenātmānaṃ baddhvā marttumudyatā / rājā ca vāsavadattāmanunetuṃ calitaḥ / pathi tāṃ dṛṣṭvā vāsavadattaivāyaṃ mriyata iti jñātvā pāśaṃ mocayan sāgarikāyā uktyā sāgarikeyamiti jñātvā guṇavatīmuddeśyaphalasampattimāptavān / atra vāsavadattāmaraṇarūpe 'nyasminnarthe cintite āgantukena latāpāśena vāsavadattāmaraṇacihnadyaṅkitamriyamāṇasāgarikārūpārthaprayoga iti patākasthānasāmānyalakṣaṇaṃ bodhyam /
Locanā:
(lo, ṝ) pūrvāpekṣayā pūrvasya vāsavadattājñānasyāpekṣayā /
********** END OF COMMENTARY **********
vacaḥ sātiśayaṃ śliṣṭaṃ nānābandhasamāśrayam /
patākāsthānakamidaṃ dvitīyaṃ parikīrttitam // VisSd_6.47 //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) dvitīyapatākasthānamāha---vacaḥ sātiśayamiti / nānābandho bījaprakāśananāyakamaṅgalasūcanādirūpaḥ /
********** END OF COMMENTARY **********
yathā veṇyām--- "raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ" / atra raktādīnāṃ rudhiraśarīrārthahetukaśleṣavaśena bījārthapratipādanānnetṛmaṅgalapratipattau satyāṃ dvitāyaṃ patākāsthānam /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) raktaprasādhiteti / rakteṇa rudhireṇa bhaṇḍitabhūmayaḥ / kṣataśarīrāḥ svargasthā bhavantviti śleṣalabhyor'thaḥ / tadāha---atra raktādīnāmiti / atrānuraktādyarthe cintite śabdarūpatalliṅgo 'nyo rudhirādyartha āgantukena śabdena prayogāt patākasthānasāmānyalakṣaṇasattvam / idaṃ patākāsthānamāmukhāntargataṃ vakṣyamāṇaṃ ca vṛttāntargataṃ bodhyam /
********** END OF COMMENTARY **********
arthopakṣepakaṃ yattu līnaṃ savinayaṃ bhavet /
śliṣṭapratyuttaropetaṃ tṛtīyamidamucyate // VisSd_6.48 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) tṛtīyamāha---arthopakṣepakamiti / arthopakṣepakaṃ prastutavastusūcakaṃ yattu vaca ityarthaḥ / śliṣṭeti vyācaṣṭe / sambandhayogyena iti uktavākyānvayaḥ savinayamityatra vinayo viśeṣaṇa nayaḥ niścayaḥ tad vyācaṣṭe--viśeṣeti /
********** END OF COMMENTARY **********
līnamavyaktārtham, śliṣṭena sambandhayogyenābhiprāyāntaraprayuktena pratyuttareṇotapetam, savinayaṃ viśeṣaniścayaprāptyā sahitaṃ saṃpādyate yattattṛtīyaṃ patākāsthānam / yathā veṇyāṃ dvitīye 'ṅke "kañcukī-deva ! bhagnaṃ bhagnam / rājā--kena ? kañcukī--bhīmena / rājā--kasya ? kañcukī--bhavataḥ / rājā--āḥ ! kiṃ pralapasi ? kañcukī--(sabhayam) deva ! nanu bravīmi / bhagnaṃ bhīmena bhavataḥ / rājā-dhig vṛddhāpasada ! ko 'yamadya te vyāmohaḥ ? kañcukī-deva ! na vyāmohaḥ /
satyameva--
"bhagnaṃ bhīmena bhavato marutā rathaketanam /
patitiṃ kiṅgiṇīkvāṇabaddhākrandamiva kṣitau" //
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) bagnamiti--- bhagnaṃ bhīmeva marutā bhavato rathaketanam / patitaṃ kiṅkiṇījālaṃ baddhākrandamiva kṣitau / iti kañcukinā vaktavye sambhramāt khaṇḍaśa uktam / duryodhanorubhaṅgarūpārthopakṣepakaṃ bhīmenetyatra bhīmasenarūpeṇa svānuṣṭhānayogyena ketanabhaṅgatiriktabhiprāyayuktena duryodhanasya pratyuttareṇepetam / atra līnādikaṃ spaṣṭārthamavadheyam /
********** END OF COMMENTARY **********
atra duryodhanorubhaṅgarūpaprastutasaṃkrāntamarthopakṣepaṇam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) arthopakṣepakatvaṃ vyācaṣṭe---atreti / atra ketubhaṅgarūpe 'nyasmin cintite ūrubhaṅgarūpārthaprayoga āgantukena śliṣṭaśabdenetyataḥ patākāsthānasāmānyalakṣaṇasattvam /
********** END OF COMMENTARY **********
dvyartho vacanavinyāsaḥ suśliṣṭaḥ kāvyayojitaḥ /
pradhānārthāntarākṣepi patākāsthānakaṃ param // VisSd_6.49 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) caturthamāha---vdyartho vacaneti / suśliṣṭaḥ arthadvaye śobhanaśliṣṭaḥ / kāvyaṃ ślokastatra yojatiḥ / pradhānārthāntarasya mukhyatayā pratipādyārthāntarasya sūcaka ityarthaḥ /
********** END OF COMMENTARY **********
yathā ratnāvalyām---
"uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇā- dāyāsaṃ śvasanodramairaviralairātanvatīmātmanaḥ
/
adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ
devyāḥ kariṣyāmyaham" //
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) uddāmeti---rājñā parigṛhītāṃ mādhavīlatāmakālakusumitāṃ vāsavadattayāḥ parājayaśaṃsinīṃ tasyaiva darśayato rājña uktiriyam / samadānāṃ virahiṇīm anyāṃ nārīmiva / imāmudyānalatāṃ paśyannahaṃ devyā vāsavadattāyā mukhaṃ kopavipāṭaladyutiṃ kariṣyāmītyanvayaḥ / mamānyanārīdarśanena iva tatparājayahetukusumitamādhavīlatādarśanenāpi tasyāḥ kopo bhāvītyarthaḥ / udyānalatāyā virahināryāśca viśeṣaṇānyāha---uddāmetyādīni / uktalikā udratakalikā utkaṇṭhā ca / tayoruddāmatvamatiśayaḥ / vipāṇḍuraṃ svabhāvād virahācca / jṛmbhā vikāśaḥ śvisaviśeṣaśca / śvasanasya vahirvāyorniḥ śvāsasya codramāt āyāsaṃ vyākulatāṃ khedañca ātanvatīṃ kurvatīm /
Locanā:
(lo, ḷ) uddāmeti---udratā kalikā koraka utkaṇṭhā ca / jṛmbhā vikāśaḥ sukhaniḥ śvāsaviśeṣaśca / śvasano niḥ śvāsaḥ bāhyapavanaśca /
********** END OF COMMENTARY **********
atra bhāvyarthaḥ sūcitaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, la) atra bhāvyartha iti / rājñā sāgarikādarśanāt vāsavadattāyāḥ bhāvī kopo mukhyātayā pratipādya iti pradhānaṃ sūcitam / atra kusumilatādarśanād bhāvini kope cintite sāgarikādarśanāt tatkopa āgantukena śliṣṭaśabdena pratipāditaḥ / ataḥ patākāsthānasāmānyalakṣaṇasattvam /
********** END OF COMMENTARY **********
etāni catvāri patākāsthānāni kvacinmaṅgalārthaṃ kvacidamaṅgalārthaṃ sarvasandhiṣu bhavanti / kāvyakarturicchāvaśādbhūyo bhūyo 'pi bhavanti / yatpunaḥ kenaciduktam--"mukhasandhimārabhya sandhicatuṣṭaye krameṇa bhavanti" iti / tadanye na manyante, eṣāmatyantamupādeyānāmaniyamena sarvatrāpi sarveṣāmapi bhavituṃ yuktatvāt /
************* COMMENTARY *************
Vijñapriyā:
(vi, va) kvacinmaṅgalārthamiti / prathame marttu pravṛttavāsavadattājñānādbhilaṣitasāgarikāprāpteruddāmotkalikāmityatra bhāvinyāḥ sāgarikāprāpteśca bodhanāt maṅgalārthatā / raktaprasādhitetyādau kurūṇāṃ maraṇasya bhagnaṃ bhīmenetyādau duryodhanorubhaṅgasya ca bodhanāt teṣāmamaṅgalārthatā / bhūyo bhūyo 'pi iti / sthāne sthāne ityarthaḥ / sandhicatuṣṭaye iti / patākāsthānasya catuṣkatvāt prathamopasthitasandhicatuṣṭaye ityarthaḥ / sarvatrāpīri / pañcasandhiṣvapi ityarthaḥ / sarveṣāmiti sarvapatākāsthānānāmityarthaḥ /
********** END OF COMMENTARY **********
yatsyādanucitaṃ vastu nāyakasya rasasya vā /
viruddhaṃ tatparityājyamanyathā vā prakalpayet // VisSd_6.50 //
Locanā:
(lo, e) yatsyāditi / rāmāderhi chadmanā vālivadhāderabhidhāne gūḍhataratadabhiprāyaparijñānānipuṇānāṃ nāṭakakāvyādibhiḥ rasāsvādamukhapiṇḍadvāreṇa kṛtyākṛtyapravṛttinivṛttiyojyānāṃ sukumāramatīnāṃ rājaputrabhṛtīnāṃ śrīrāmacandrādimahāpuruṣacaritamālocyānucitāsu kathāsu pravṛttiprasaṅgaḥ syāditi / māhapuruṣacaritamapyanucitamitivṛttam / nāṭakādau parihāryamiti bhāvaḥ / rasasyānucitatvaṃ vakṣyamāṇavyabhicāribhāvādeḥ svaśabdavācyatvam /
********** END OF COMMENTARY **********
anucitamitivṛttaṃ yathā--rāmasyacchadmanā bālivadhaḥ / taccodāttarāghave nonoktameva / vīracarite tu vālī rāmavadhārthamāgato rāmeṇa hata ityanyathā kṛtaḥ /
aṅkeṣvadarśanīyā yā vaktavyaiva ca saṃmatā /
yā ca syādvarṣaparyantaṃ kathā dinadvayādijā // VisSd_6.51 //
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) yā ca syādvarṣaparyantamiti / tādṛśī kathā dinadvayādinābhinetavyā ityarthaḥ / anyā ceti---anyā vistarā bāhulyādabhinetumaśakyā / sā kathā arthopakṣepakairvakṣyamāṇār'thopakṣepakaparibhāvitairviṣkambhakādipañcabhi rbudhaiḥ sūcyetyarthaḥ / sūcyā ityatra kṣepyāiti kvacit pāṭhaḥ / aṅkeṣvadarśanīyetyādikaṃ pūrvatra anyā ityatrānvitam / tena sāpyarthopakṣepakaiḥ sūcyetyarthaḥ /
Locanā:
(lo, ai) nanu yadi dūrāhvānādayo 'ṅkeṣvadarśanīyāstatkathaṃ nāṭakādavupakṣepaṇīyā / ekadinamātrasya ca kathāyā aṅkadarśanīyatvena dinadvayādikathāyāḥ kathaṃ parigrahaḥ kathāvistāro vā rasavinghahetutvātkathamaṅke darśanīya ityata āhṛaṅkeṣviti /
********** END OF COMMENTARY **********
anyā ca vistarā sūcyā sārthopakṣopakairbudhaiḥ /
aṅkeṣu adarśanīyā kathā yuddhādikathā /
varṣāḍhūrdhvaṃ tu yadvastu tatsyādvarṣādadhobhavam // VisSd_6.52 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) varṣādadhobhavamuttarabhavaṃ dvitīyavarṣādināpi niṣpādyam / pūrvatra varṣaparyantatvamiha tu varṣādūrddhvatvamiti bhedānna paunaruktyam / varṣādūrddhvamiti / tat sarvaṃ varṣādūrddhvaṃ na kartavyam / idamupalakṣaṇam / kintu māsaparyantamapi na karttavyam / kintu aṅkavicchede eva kāryamityarthaḥ /
Locanā:
(lo, o) nanu ekavarṣakathaiva yadyarthopakṣepeṇa vācyā tadūrddhvaṃ kathā kiṃ parityājyā ityata āha---varṣāditi /
********** END OF COMMENTARY **********
uktaṃ hi muninā--
"aṅkacchedeṃ kāryaṃ māsakṛtaṃ varṣasañcitaṃ vāpi /
tatsarvaṃ kartavyaṃ varṣādūrdhvaṃ na tu kadācit" //
Locanā:
(lo, au) aṅkaccheda iti / taditi, prāsiddham / sarvaṃ māsasañcitaṃ varṣasañcitaṃ vāpi kāryaṃ kṛtyam aṅkacchede 'pi karttavyam / arthādarthopakṣepakaiḥ sūcyamityarthaḥ /
********** END OF COMMENTARY **********
evaṃ ca caturdaśavarṣavyāpinyapi rāmavanavāse ye ye virādhavadhādayaḥ kathāṃ--śāste te varṣavarṣāvayavadinayugmādīnāmekatamena sūcanīyā na viruddhāḥ /
dināvasāne kāryaṃ yaddine naivopapadyate /
arthopakṣepakairvācyamaṅkacchedaṃ vidhāya tat // VisSd_6.53 //
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) dināvasāne iti / dināvasānakāryaṃ yadvastu dinenaivopapadyate kriyābāhulyābhāvāt / dinenaivābhinetuṃ śakyata ityarthaḥ / dinaikopapādanīyaṃ vastu kathaṃ vācyamityatrāha---arthopakṣepakairiti /
********** END OF COMMENTARY **********
ke ter'thopakṣepakā ityāha--
arthopapakṣepakāḥ pañca viṣkambhakapraveśakau /
cūlikāṅkāvatāro 'tha syādaṅkamukhamityapi // VisSd_6.54 //
vṛttavartiṣyamāṇānāṃ kathaṃśānāṃ nidarśakaḥ /
saṃkṣiptārthastu viṣkambha ādāvaṅkasya darśitaḥ // VisSd_6.55 //
madhyena madhyamābhyāṃ vā pātrābhyāṃ saṃprayojitaḥ /
śuddhaḥ syātsa tu saṃkīrṇo nīcamadhyamakalpitaḥ // VisSd_6.56 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) viṣkambhasya dvaividhyamāha---madhyeneti / utkṛṣṭādhamāpātrabhinnaṃ pātramadhyam / kapālakuṇḍaleti / tatkṛtyamityarthaḥ / evamuttaratrāpi /
Locanā:
(lo, a) yathoddeśalakṣaṇamāha--vṛtteti / pātrasya madhyatvam atimahataḥ śrīrāmacandrādernyūnatvena /
viṣkambhake pātrāṇāṃ saṃskṛtabhāṣitvasya lakṣyeṣu darśanāt /
madhyamapātrāṇāṃ hi prākṛtabhāṣitvam /
taduktaṃ bhāṣārṇave--- bhāṣāmadhyamapātrāṇāṃ nāṭakādau viśeṣataḥ /
mahārāṣṭrī saurasenītyuktā bhāṣā dvidhā budhaiḥ //
iti /
********** END OF COMMENTARY **********
tatra śuddho yathā--mālatīmādhave śmaśāne kapālakuṇḍalā / saṅkīrṇo yathā--rāmābhinde kṣapaṇakakāpālikau / atha praveśakaḥ---
praveśako 'nudāttoktyā nīcapātraprayojitaḥ /
aṅkadvayāntarvijñeyaḥ śeṣaṃ viṣkambhake yathā // VisSd_6.57 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) aṅkadvayeti / aṅkadvayapadasya dvitīyādyaṅkaparatvamityabhiprāyaḥ / śeṣamiti / vṛttavarttiṣyamāṇetyādirūpam /
Locanā:
(lo, ā) nīcapātraprayojita ityatra nīcatvaṃ hi asaṃskṛtabhāṣitvādeva / tena sakhyādibhiśca praveśakasya prayojitatvam /
********** END OF COMMENTARY **********
aṅkadvayasyāntariti prathamāṅke 'sya pratiṣedhaḥ / yathā--veṇyāmaścatthāmāṅke rākṣasamithunam / atha cūlikā---
antarjavanikāsaṃsthaiḥ sūcanārthasya cūlikā /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) antarjavanikā / veśaracanāsthānaveṣṭanapaṭaḥ / arthasya sūcanetyanvayaḥ /
********** END OF COMMENTARY **********
yathā vīracarite caturthāṅkasyādau--"(nepathye) bho bho vaimānikāḥ, pravartantāṃ raṅgamaṅgalāni" ityādi / "rāmeṇa paraśurāmo jitaḥ" iti nepathye pātraiḥ sūcitam / athāṅkāvatāraḥ---
aṅkānte sūcitaḥ pātraistadaṅkasyāvibhāgataḥ // VisSd_6.58 //
yatrāṅko 'vataratyeṣo 'ṅkāvatāra iti smṛtaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) aṅkānta iti / aṅkānte pātraiḥ sūcitor'thādaparaḥ aṅkaḥ yadavatarati ityarthaḥ / tadaṅkasyāvibhāgata iti / vibhāgastadbhedaḥ, tadabhinnatvena prayojita ityarthaḥ / atra dvitīyāntāt tas / aṅkavicchede 'pi tadaṅkotthāpitā'kāṅkṣayaivāvatīrṇo 'parāṅka ityarthaḥ / tadāha---tadaṅkasyāṅgaviśeṣa iveti /
********** END OF COMMENTARY **********
yathā---abhijñāne pañcamāṅke pātraiḥ sūcitaḥ ṣaṣṭhāṅkastadaṅkasyāṅgaviśeṣa ivāvatīrṇaḥ / athāṅkamukham---
yatra sāyādaṅka evasminnaṅkānāṃ sūcanākhilā // VisSd_6.59 //
tadaṅkamukhamityāhurbojārthakhyāpakaṃ ca tat /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) yatra syādaṅka iti / aṅkānāṃ samastāṅkavakṣyamāṇānamarthanāmakhilā pūcanetyarthaḥ / aṅkāvatāre tadaṅkamātrasūcanam aṅkamukhe tu samastāṅkasūcaneti bhedaḥ / gajārtheti bījabhūtārthakhyāpanāt / bījārthakhyāpakasaṃjñakañca tadityarthaḥ /
********** END OF COMMENTARY **********
yathā---mālatīmādhave prathamāṅkādau kāmandakyavalokite bhūrivasuprabhṛtīnāṃ bhāvibhūmikānāṃ parikṣiptakathāprabandhasya ca prasaṅgātsaṃniveśaṃ sūcitavatyau /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) bhāvibhūmikānāṃ bhāviprasaṅgānāṃ parikṣiptaḥ saṃkṣiptaḥ / sanniveśaṃ sthāne 'bhineyam /
********** END OF COMMENTARY **********
aṅkāntapātrairvāṅkāsyaṃ chinnāṅkasyārthasūcanām // VisSd_6.60 //
aṅkāntapātraiṅkānte praviṣṭaiḥ pātraiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) aṅkamukhasya dhanikenoktaṃ lakṣaṇāntaramāha--aṅkāntapātrairiti / chinnāṅkasya samāpyamānāṅkasya sambandhibhistadaṅkānte praviṣṭaiḥ pātrairaparāṅkasūcanamityarthaḥ / pūrvalakṣaṇe pūrvapraviṣṭapātraiḥ samastāṅkārthasūcanamatra tu aṅkāntaḥ praviṣṭapātraistaduttarāṅkārthamātrasūcanamiti bhedaḥ /
********** END OF COMMENTARY **********
yathā vīracarite dvitīyāṅkānte--"(praviśya) sumantraḥ-bhagavantau vaśiṣṭhaviśvāmitrau bhavataḥ sabhārgavānāhvayataḥ / itare--kva bhagavantau / sumantraḥ--mahārājadaśarathasyāntike / itare---tattatraiva gacchāvaḥ" ityaṅkaparisamāptau / "(tataḥ praviśantyupaviṣṭā vaśiṣṭhaviśvāmitraparaśurāmaḥ)'ityatra pūrvāṅkānta eva praviṣṭena sumāntrapātreṇa śatānandajanakakathāvicchede uttarāṅkamukhasūcanādaṅkāsyam" iti / etacca dhanikamatānusāreṇoktam / anye tuṃ---"aṅkāvataraṇonaivedaṃ gatārtham" ityāhuḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) idaṃ lakṣaṇaṃ dhanikamata eva ityāha---etacceti / aṅkāvatāreṇaiveti / tallakṣaṇākrāntatvādetasya ādāvaṅkasya darśita ityanena /
********** END OF COMMENTARY **********
apekṣitaṃ parityājyaṃ nīrasaṃ vastu vistaram /
yadā saṃdarśayeccheṣamāmukhānantaraṃ tadā // VisSd_6.61 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) viṣkambhakaraṇamaṅkādāveveti pragdarśitamidānī tasyaiva viśeṣavaśādāmukhasyānte 'pi karaṇamityāha---apekṣitamiti / śeṣamapekṣitakāryyataḥ / śeṣaṃ nīrasaṃ bhinnaṃ vastuvistaramityanvayaḥ / amukhānantaraṃ kāryyamityanvayaḥ / yaugandharāyaṇaprayojita iti---viṣkambhaka iti śeṣaḥ / tatra hi apekṣito vatsarājasāgarikayorvṛttāntaḥ / taṃ parityajyāmukhānantaraṃ svecchācārī bhīta evāsmi bhartturiti nīrasaṃsvabhayaṃ yaugandharāyaṇena darśitam /
********** END OF COMMENTARY **********
kāryo viṣkambhako nāṭya āmukhākṣiptapātrakaḥ /
yathā--ratnāvalyāṃ yaugandharāyaṇaprayojitaḥ /
yadā tu sarasaṃ vastu mūlādeva pravartate // VisSd_6.62 //
ādāveva tadāṅkesyādāmukhākṣepasaṃśrayaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) ādāvaṅkasya darśita iti yaduktaṃ tadviṣayaṃ darśayati---yadātviti / mūlādeva nīrasavastvamiśraṇādeva / āmukhākṣepasaṃśraya iti / āmukhena yaḥ pātrasyākṣepaḥ tamāśritya pravṛtta ityarthaḥ / śākuntaleti / tatra hi mūlādevānasūyayā pravarttitaḥ sa rasa eva śakuntalāyā virahaḥ /
********** END OF COMMENTARY **********
yathā---śākuntale /
viṣkambhakādyairapi no vadho vācyo 'dhikāriṇaḥ // VisSd_6.63 //
anyo 'nyena tirādhānaṃ na kuryādrasavastunoḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) adhikāriṇa iti / mukhyaphalasvāmina ityarthaḥ / tena nāyakavadhaḥ kvāpi na varṇanīyaṃ ityarthaḥ /
********** END OF COMMENTARY **********
rasaḥ śṛṅgārādiḥ /
yaduktaṃ dhanikena---
"na cātirasato vastu dūraṃ vicchinnatāṃ nayet /
rasaṃ vā na tirodadhyādvastvalaṅkāralakṣaṇaiḥ" //
iti /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) rasavastunoriti / vastu alaṅkārabhinnapadārthaḥ / lakṣaṇairjñāpakaiḥ /
********** END OF COMMENTARY **********
bījaṃ binduḥ patākā ca prakarī kāryameva ca // VisSd_6.64 //
arthaprakṛtayaḥ pañca jñātvā yojyā yathāvidhi /
arthaprakṛtayaḥ prayojanasiddhihetavaḥ / tatra bījam---
alpamātraṃ samuddiṣṭaṃ bahudhā yadvisarpati // VisSd_6.65 //
phalasya prathamo heturbojaṃ tadabhidhīyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) nāṭye karttavyāntaramāha---svalpamātramiti / yudhiṣṭhirotsāha iti tasya balotsāha ityarthaḥ /
********** END OF COMMENTARY **********
yathā---ratnāvalyāṃ vatsarājasya ratnāvalīprāptiheturdaivānukūlyalālito yaugandharāyaṇavyāpāraḥ / yathā vā---veṇyāṃ draupadīkeśasaṃyamanaheturbhīmasenakrodhopacito yudhiṣṭhirotsāhaḥ /
avāntarārthavicchede binduracchedakāraṇam // VisSd_6.66 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) bindurūpāmarthaprakṛtimāha---avāntareti / bindvavicchedeti paribhāṣārūpabhidam / bindupadaṃ napuṃsakaliṅgamiti /
********** END OF COMMENTARY **********
yathā---ratnāvalyāmanaṅgapūjāparisamāptau kathārthavicchede sati "udayansyendorivodvīkṣate" iti sāgarikā śrutvā "(saharṣam) kadhaṃ eso so udaaṇaṇarindo" ityādiravāntarārthahetuḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) udayanasyendoriva ityādikaṃ vandivākyam / kathamiti / kathaṃ sa eva udayananarendra iti saṃskṛtam / vatsarāja eva udayananāmā / avāntarārthe sāgarikavirahe udayananṛpatvena jñānāt hi tasya virahavarṇanapravṛtyācchedaḥ / kintu tatsūcakaṃ vinaiva nṛpadarśanarūpakāraṇasattvāt pravarttate ityato 'ṅkāvatārādibhedaḥ / aṅkāvatāre tu pūrvapraviṣṭapātraiḥ sūcaneti /
Locanā:
(lo, i) kathamiti / kathameṣa saudayananarendraḥ / ratnāvalyāmeva dvitīyabinduryathā devīgamanānantaramevāntarāvicchede vidūṣakaṃ prati rājñā vacanam / dhiṅamūrkha ! alaṃ parihāsena ābhijātyena gūḍho devyāstvayā na lakṣitaḥ kopaḥ / tathā hi devīmeva prasādayituṃ gacchāva iti /
********** END OF COMMENTARY **********
vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidhīyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) patākārūpāmarthaprakṛtimāha---vyāpīti / vṛttaṃ nāyakasahāyasya tacca vyāpi anekālavyāpi / prāsaṅgikaṃ nāyakaprasaṅgavṛttam /
********** END OF COMMENTARY **********
yathā---rāmacarite-sugrīvādeḥ, veṇyāṃ bhīmādeḥ, śākuntale-vidūṣakasya caritam /
patākānāyakasya syānna svakīyaṃ phalāntaram // VisSd_6.67 //
garbhe sandhau vimarśe vā nirvāhastasya jāyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) prakārāntaramāha---patākānāyakasyāpīti / anāyakasyāpītyakārapraśleṣaḥ / tathā cānāyakasya sugrīvāderapi svakīyarājyalābhādiphalāntaraṃ yattadapi patākāntaramityarthaḥ / apiśabdāt nāyakasya rāmasya setubandhādi phalāntaramapi patākāntaramiti bodhyam / garbhe sandhāviti / garbhe vimarṣe vā sandhau ityubhayatra sandhāvityasyānvayaḥ / garbhavimarśopasaṃhṛtirūpā hi pañcasandhayo vakṣyante / tatra garbhavimarśarūpasandhidvaye tasya patākāsaṃjñakasyānāyakanāyakadvayaphalāntarasya nirvāho niṣpattirityarthaḥ /
********** END OF COMMENTARY **********
yathā---sugrīvādeḥ rājyaprāptyādi /
yattu muninoktam--"ā gārbhādvā vimarśādvā patākā vinivartate" //
iti / tatra "patāketi / patākā nāyakaphalaṃ nirvahaṇaparyantamapi patākāyāḥ pravṛttidarśanāt, iti vyākhyātamabhinavaguptapādaiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) āgarbhāditi / munivākye patāketyutkīrtya vyācaṣṭe---patākānāyaketi / atrāpi akārapraśleṣaḥ / anāyakaphalarūpā patākaiva āgarbhād āvimarṣād vā nivarttate ityarthaḥ / asminnabhinavaguptapādavyākhyāne hetumāha---nirvāhaparyyantamapīti / patākāvyāpi prāsaṅgikarūpāyāḥ / anāyakasya phalāntararūpāyā eva patākāyā āgarbhād vā āvimarśādvā nivṛttirityarthaḥ /
********** END OF COMMENTARY **********
prāsaṅgikaṃ pradeśasthaṃ caritaṃ prakarī matā // VisSd_6.68 //
************* COMMENTARY *************
Vijñapriyā:
(vi, da) prakarīrūpāmarthaprakṛtimāha---prāsaṅgikamiti / prasaṅgādupasthitaṃ pradeśasthaṃ pradeśaviśeṣe niṣpannamityarthaḥ /
********** END OF COMMENTARY **********
yathā---kulapatyaṅke rāvaṇajaṭāyusaṃvādaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) rāvaṇajaṭāyusaṃvāda iti / tasyār'thaprakṛtitvaṃ tu rāvaṇahṛtasītāvarṇanaprāptidvārā /
********** END OF COMMENTARY **********
prakarī nāyakasya syānna svakīyaṃ phalāntaram /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) nāyakasyāpi phalāntaraṃ patākā / prakarī tu na nāyakasya phalāntaramityarthaḥ / naca rāvaṇasyānāyakatvāt phalaṃ tatphalakatvāt asya patākatvaprasaktiriti vācyam / anāyakatvena nāyakasahāyasyaiva vivakṣitatvāt, nañaḥ sadṛśarthakatvāt /
********** END OF COMMENTARY **********
yathā---jaṭāyoḥ mokṣaprāptiḥ /
apekṣitaṃ tu yatsādhyamārambho yannibandhanaḥ // VisSd_6.69 //
samāpanaṃ tu yatsiddhyai tatkāryamiti saṃmatam /
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) kāryyarūpārthaprakṛtimāha------apekṣitamiti / ārambho nāṭakārambhaḥ / samāpanamapi nāṭakasyaiva / rāvaṇavadha iti / tatsiddhau satyāṃ hi nāṭakasamāpanam /
********** END OF COMMENTARY **********
yathā---rāmacarite rāvaṇavadhaḥ /
avasthāḥ pañca kāryasya prārabdhasya phalārthibhiḥ // VisSd_6.70 //
ārambhayatnaprāptyāśāniyatāptiphalāgamāḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) asya kāryyasya pañcāvasthā āha---avasthā iti / niṣpādakaniṣpādyarūpā avasthā ityarthaḥ / tatrārambhayatnaprāptyāśāniyatāptirūpāḥ catastro 'vasthā viṣpādikāḥ / phalāgamarūpā tu niṣpādyā ityavadheyam /
********** END OF COMMENTARY **********
tatra---
bhavedārambha autsukyaṃ yanmukhyaphalasiddhaye // VisSd_6.71 //
yathā---ratnāvalyāṃ ratnāvalyantaḥ puraniveśārthaṃ yaugandharāyaṇasyautsukyam / evaṃ nāyakanāyikādīnāmapyautsukyamākareṣu boddhavyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ba) tatrārambhalakṣaṇamāha---bhavediti / ākara iti tattannāṭake ityarthaḥ /
********** END OF COMMENTARY **********
prayatnastu phalābāptau vyāpāro 'titvarānvitaḥ /
yathā ratnāvalyām---"tahavi ṇa atthi aṇyo daṃsaṇa uvāo tti jadhā tadhā ālihia jadhāsamīhidaṃ karaissam" /
************* COMMENTARY *************
Vijñapriyā:
(vi, bha) taha vi iti / tathāpi nāstyanyo darśanopāya itinyathā tathā ālikhya yathāsamīhitaṃ kariṣyamīti saṃskṛtam / aṅgulikampanānantaraṃ tathāpyuktiḥ / saṅgamopāyaḥ tadaṅgabhūto vyāpārasyaiva yatnatvenoktatvāt /
Locanā:
(lo, ī) tathāpi iti / tathāpi nāsti anyo darśanopāya iti / yathā tathālikhya yathāsamīhitaṃ kariṣyāmi / yathā candrakalāyāṃ yakṣmīvarapradānarūpaphalaprāptisahito rājñaścandrakalālābhaḥ /
********** END OF COMMENTARY **********
ityādinā pratipādito ratnāvalyāścitralekhanādirvatsarājasaṅgamopāyaḥ / yathā ca---rāmacarite samudrabandhanādiḥ /
upāyāpāyaśaṅkābhyāṃ prāptyāśā prāptisambhavaḥ // VisSd_6.72 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ma) prāptyaśāmāha---upāyeti / upāyāpāyaśaṅkābhyāṃ prāptisambhavaḥ / uddeśyaprāptisambhāvanā prāptyāśā /
********** END OF COMMENTARY **********
yathā---ratnāvalyāṃ tṛtīye 'ṅke veṣaparivartanābhisaraṇādeḥ saṅgamopāyādvāsavadattālakṣaṇāpāyaśaṅkayā cānirdhāritaikāntasaṅgamarūpaphalaprāptiḥ prāptyaśā / evamanyatra /
************* COMMENTARY *************
Vijñapriyā:
(vi, ya) veśaparivarttanaṃ sāgarikāyā vāsavadattāveśakaraṇam / tena rājñaḥ samīpe tasyā abhisāraḥ / saṅgamopāyasya rājñaḥ sāgarikāsaṅgamopāyasya / vāsavadattāyā āgamanarūpāpāyasya śaṅkayetyarthaḥ /
********** END OF COMMENTARY **********
apāyābhāvataḥ prāptiniyatāptistu niścitā /
apāyābhāvānnirdhāritaikāntaphalaprāptiḥ / yathā ratnāvalyām--"rājā--devīprasādanaṃ tyaktvā nānyamatropāyaṃ paśyāmi" / iti devīlakṣaṇāpāyasya prasādanena nivāraṇānniyataphalaprāptiḥ sūcitā /
************* COMMENTARY *************
Vijñapriyā:
(vi, ra) niyataphalaprāptiḥ sūciteti / atra devyāḥ kopaśāntirūpaphalasya niyatāptiḥ / nacāsya kathaṃ kāryāvasthātvaṃ sāgarikāsaṅgamanarūpakāryasya tenāniṣpādanāt iti vācyam / tatkopasya tatpratibandhakatvena tadabhāvasya tatkāraṇatvāt /
********** END OF COMMENTARY **********
sāvasthā phalayogaḥ syādyaḥ samagraphalodayaḥ // VisSd_6.73 //
************* COMMENTARY *************
Vijñapriyā:
(vi, la) phalāgamamāha---sāvastheti / phalayogaḥ phalāgamaḥ / samagraphalodayaḥ samastoddeśyaphalasiddhiḥ / sāmagyañca mukhyoddeśyaphalasya uddeśyaphalāntarasāhityam / tadvakṣyati phalāntarasahita iti / iyamavasthā pūrvoktacaturavasthābhirniṣpādyā /
********** END OF COMMENTARY **********
yathā---ratnāvalyāṃ ratnāvalīlābhaścakravartitvalakṣaṇaphalāntaralābhasahitaḥ / evamanyatra /
yathāsaṃkhyamavasthābhirābhiryogāttu pañcabhiḥ /
pañcadhaivetivṛttasya bhāgāḥ syuḥ pañcasandhayaḥ // VisSd_6.74 //
************* COMMENTARY *************
Vijñapriyā:
(vi, va) yathāsaṃkhyamiti / ābhiḥ pañcāvasthābhiryogāditi vṛttasya pañcavidhaiva bhāgāḥ / pañcasandhayo bhavantītyarthaḥ /
Locanā:
(lo, u) ābhiravasthābhirārambhādibhiḥ /
********** END OF COMMENTARY **********
tallakṣaṇamāha---
antaraikārthasambandhaḥ sandhirekānvaye sati /
ekena prayojanenānvitānāṃ kathāṃśānāmavāntaraikaprayojanasambandhaḥ sandhiḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, śa) tallakṣaṇaṃ sandhisāmānyalakṣaṇam / kathāṃśanāmityatra ekānvaye satītyasya vyākhyā / ekeneti / ekaikena prayojanenetyarthaḥ / avāntaretyādervyākhyā avāntareti /
********** END OF COMMENTARY **********
tadbhedānāha--
mukhaṃ pratimukhaṃ garbho vimarśa upasaṃhṛtiḥ // VisSd_6.75 //
Locanā:
(lo, ū) upasaṃhṛtiḥ nirvahaṇāparaparyāyā /
********** END OF COMMENTARY **********
iti pañcāsya bhedāḥ syuḥ kramāllakṣaṇamucyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṣa) tadbhedān sandhibhedān / kramāditi---uktapañcāvasthāsāhityenaiva sandhipañcakasiddheruktatvāt / tatsahitamukhasandhyādikrameṇa ityarthaḥ / tathā cārambhāvasthāyukta iti / vṛttādyābhāso mukhasandhiḥ / yatnayuktaḥ pratimukhasandhiḥ / prāptyāśayukto garbhasandhiḥ / niyatāptiyukto vimarśasandhiḥ / phalāgamayuktaḥ upasaṃhṛtiḥ /
********** END OF COMMENTARY **********
yathāddeśaṃ lakṣaṇamāha---
yatra bījasamutpattirnānārtharasasambhavā // VisSd_6.76 //
Locanā:
(lo, ṛ) nānārtheti / nānāvidhānāmarthānāṃ vācyarūpāṇāṃ rasānāñca sambhavo yasyāmityarthaḥ /
********** END OF COMMENTARY **********
prārambheṇa samāyuktā tanmukhaṃ parikīrttitam /
************* COMMENTARY *************
Vijñapriyā:
(vi, sa) yatra bījeti / bījamitivṛttasya / prārambheṇeti / utsāharūpaprārambhāvasthāyuktā ityarthaḥ / prathame 'ṅke iti tatra kandarpapūjāyāṃ sāgarikāyā rājño darśanaṃ vidhinā ānīya ghaṭitaṃ bījam / tacca sāgarikāyāstatsaṅgamotsāhasahitam /
********** END OF COMMENTARY **********
yathā--ratnāvalyāṃ prathame 'ṅke /
phalapradhānopāyasya mukhasandhiniveśinaḥ // VisSd_6.77 //
lakṣyālakṣya ivodbhedo yatra pratimukhaṃ ca tat /
************* COMMENTARY *************
Vijñapriyā:
(vi, ha) mukhasandhiniveśina iti / bījasamutpattirūpamukhasandhāvuddiṣṭasya ityarthaḥ /
********** END OF COMMENTARY **********
yathā---ratnāvalyāṃ dvitīye 'ṅke vatsarājasāgarikāsamāgamahetoranurāgabījasya prathamāṅkopakṣiptasya susaṃgatā--vidūṣakābhyāṃ jñāyamānatayā kiṃcillakṣyasya vāsavadattayā citra phalakavṛttāntena kiñcidunnīyamānasyoddeśarūpa udbhedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ka) vāsavadattayā citraphalaketi / sāgarikālikhitena rājñā svena ca yuktaṃ citraphalakaṃ rājñā prāptam / vasantakahastāt skhalitaṃ vāsavadattayā tat prāpya tatra likhitasya tadubhayānurāgabījanamunnītam / tādṛśo bhedarūpaḥ pratimukhasandhiśca vāsavadattāyāmāgatāyāṃ susaṅgatāvasantakayorvyāpārarūpo yatnasahitaḥ /
********** END OF COMMENTARY **********
phalapradhānopāyasya prāgudbhinnasya kiñcina // VisSd_6.78 //
garbho yatra samudbhedo hrāsānveṣaṇavānmuhuḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, kha) prāgudbhinnasyeti / pratimukhasandhāvudbhinnasyetyarthaḥ / muhurhrāsānveṣaṇavān samudbheda ityanvayaḥ / hrāsetyatra trāsetyapi kvacit pāṭhaḥ /
********** END OF COMMENTARY **********
phalasya garbhokaraṇādrarbhaḥ / yathā ratnāvalyāṃ dvitīye 'ṅke---"susaṃgatā---sahi, adakkhiṇā dāṇi si tumaṃ jā evaṃ bhaṭṭiṇā hattheṇa gāhidā vi kovaṃ ṇa muñcasi" ityādau samudbhedaḥ / punarvāsavadattāpraveśe hrāsaḥ / tṛtīye 'ṅke---"tadvārtānveṣaṇāya gataḥ kathaṃ cirayati vasantakaḥ" ityanveṣaṇam / viḍhūṣakaḥ--hī hī bhoḥ, kosambīrajjalambheṇāvi ṇa tādiso piavaassassa paritoso jādiso mama saāsādo piyavaaṇaṃ suṇia bhavassadi" ityādāvudbhedaḥ / punarapi vāsavadattāpratyabhijñānād hrāsaḥ / sāgarikāyāḥ saṅketasthānagamane 'nveṣaṇam / punarlatāpāśakaraṇo udbhedaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, ga) sahīti / sakhi ! adakṣiṇā idānīmasi tvam / yā evaṃ bhartrā haste gṛhītāpi kopaṃ na muñcasīti saṃskṛtam / hī hīti / hī hītyāścarye / bho bhoḥ kauśāmbīrājyalābhenāpina tādṛśaḥ priyavayasyasya paritoṣaḥ yādṛśo mama sakāśāt priyavacanaṃ śrutvā bhaviṣyatīti saṃskṛtam / udbhedaḥ sāgarikāsaṅgamopāyasya / vāsavadattāpratyabhijñānāditi saṅketabhaṅgārthamāgatāṃ tāṃ dṛṣṭvetyarthaḥ / punaḥ sāgarikākarttṛkam / udbhedaḥ phalapradhānopāyasya / latāpāśakaraṇāddhi rājñaḥ sāgarikādarśanaṃ tato garbhasandheḥ prāptyāśāyogarūpāvasthāyogaḥ /
Locanā:
(lo, ṝ) sahīti / sakhi ! adakṣiṇedānīmasi tvam / yā evaṃ bhartrāhaste 'pi gṛhītāpi kopaṃ na muñcasi / hī hī bho paritoṣe / kauśāmbīrājyalābhenāpi na tādṛśaḥ priyavayasyasya paritoṣaḥ yādṛśaṃ mama sakāśāt priyavacanaṃ śrutvā bhaviṣyati /
********** END OF COMMENTARY **********
atha vimirśaḥ---
yatra mukhyaphalopāya udbhinno garbhato 'dhikaḥ // VisSd_6.79 //
śāpādyaiḥ sāntarāyaśca sa vimarśa iti smṛtaḥ /
************* COMMENTARY *************
Vijñapriyā:
(vi, gha) garbhato 'dhika iti / garbhasandhau kiñcidudbhinno hrāsānveṣaṇavāṃśca udbhedaḥ / atra tato 'dhiko hrāsarāhtyāt / sāntarāyaḥ savighnaḥ /
********** END OF COMMENTARY **********
yathā śākuntale caturthāṅkādau---anasūyā---piaṃvade, jaivi gandhavveṇa vivāheṇa ṇibbuttakallāṇā piasahī sauntalā aṇurūvabhattubhāiṇī saṃvutteti nivvudaṃ me hiaam, taha vi ettiaṃ cintaṇijjam" ityata ārabhya saptamāṅkopakṣiptācchakuntalāpratyabhijñānātprāgarthasañcayaḥ śakuntalāvismaraṇarūpavinghāliṅgitaḥ / atha nirvahaṇam---
************* COMMENTARY *************
Vijñapriyā:
(vi, ṅa) anasūyeti / vaktryā utkīrttanam / priyaṃvade / ityādikam uktiḥ / "priyaṃvade ! yadyapi gāndharveṇa vivāhena nivṛttakalyāṇā priyasakhī śakuntalā anurūpabharttṛgāminī saṃvṛttā iti nirvṛtaṃ mama hṛdayam"iti saṃskṛtam / ṣaṣṭhāṅka iti / tatpūrvaṃ durvāsasaḥ śāpena rājñaḥ śakuntalāsamāgamarūpapradhānaphalasya upāyaḥ pratiruddhaḥ / vismaraṇarūpeti / "vicintayantī yamananyamānasā tapodhanaṃ vetsi na māmupasthitam / smāriṣyati tvāṃ na sa bodhaito 'pi san kathāṃ pramattaḥ prathamoditāmiva / iti / durvāsasaḥ śāpena vismaraṇam / ayaṃ śapapratibandhakapradhānaphalopāyarūpaḥ vimarśasandhiḥ śakuntalāyā rājasamāgamapratyāśārūpāvasthāsahitaḥ /
Locanā:
(lo, ḷ) piaṃvade iti / priyaṃvade yadyapi gāndharveṇa vidhinā nivṛttakalyāṇā priyasakhī śakuntalā anurūpabharttṛgāminī saṃvṛtteti nivṛttaṃ me hṛdayam /
********** END OF COMMENTARY **********
bījavanto mukhādyarthā viprakīrṇā yathāyatham // VisSd_6.80 //
ekārthamupanīyante yatra nirvahaṇāṃ hi tat /
************* COMMENTARY *************
Vijñapriyā:
(vi, ca) aikārthyamupanīyanta iti / ekoddeśyanirvāhādekārthatā / spaṣṭamaparam /
********** END OF COMMENTARY **********
yathā--veṇyām--"kañcukā--(upasṛtya, saharṣam-) mahārāja !vardhase / ayaṃ khalu bhīmaseno duryodhanakṣatajāruṇīkṛtasarvaśarīro durlakṣyavyaktiḥ" ityādinā draupadīkeśasaṃyamanādimukhasandhyādibījānāṃ nijanijasthānopakṣiptānāmekārthayojanam / yathā vā-śākuntale saptamāṅke 'śakuntalābhijñānāduttaror'tharāśiḥ / eṣāmaṅgānyāha--
************* COMMENTARY *************
Vijñapriyā:
(vi, cha) ayaṃ prakīrṇārthaikātmatopanayanarūpo nirvahaṇasandhiḥ / uddeśyaśakuntalāsamāgamarūpaphalāgamāvasthāsahitaḥ / eṣāmiti pañcasandhānāmityarthaḥ /
********** END OF COMMENTARY **********
upakṣepaḥ parikaraḥ parinyāso vilobhanam // VisSd_6.81 //
************* COMMENTARY *************
Vijñapriyā:
(vi, ja) tatra mukhasandherdvādaśāṅgānyāha---upakṣepa ityādi /
********** END OF COMMENTARY **********
yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā /
udbhadaḥ karaṇaṃ bheda etānyaṅgāni vai mukhe // VisSd_6.82 //
yathoddeśaṃ lakṣaṇamāha--
kāvyārthasya samutpattirupakṣepa iti smṛtaḥ /
Locanā:
(lo, e) samutpattiḥ samutpattimātram /
********** END OF COMMENTARY **********
kāvyārtha itivṛttalakṣaṇaprastutābhidheyaḥ /
yathā veṇyām--"bhīmaḥ---
lābhāgṛhānalaviṣānnasabhāpraveśaiḥ prāṇeṣu vittanicayeṣu ca naḥ prahṛtya /
ākṛṣya pāṇḍavavadhūparidhānakeśān svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, jha) lākṣāgṛhānaleti---"svasthā bhavantu kururājasutāḥ sabhṛtyāḥ"iti sūtradhārasyoktiṃ śrutvā praviṣṭasya bhīmasyoktiriyam / lākṣetyādibhiḥ prāṇeṣu vittanicayeṣu ca ye 'smān prahṛtya dhārtarāṣṭrā mayi jīvati sati svasthā bhavanti ? iti / atra kākudhvaninā na svasthā bhaviṣyantītyarthaḥ / lākṣetyādinā prāṇeṣu prahārapraveśena vittanicayeṣu ca prahāraḥ / paridhānakeśānityatra dvandvaḥ / atra kāvyārthasya kurukulavadhapratipādanasyotpattiḥ /
********** END OF COMMENTARY **********
samutpannārthabāhulyaṃ jñeyaḥ parikaraḥ punaḥ // VisSd_6.83 //
yathā tatraiva---
pravṛddhaṃ yadvairaṃ mama khalu śisoreva kurubhir- na tatrāryo heturna bhavati kirīṭī
na ca yuvām /
jarāsaṃdhasyoraḥ sthalamiva virūḍhaṃ punarapi krudhā bhīmaḥ sandhiṃ vighaṭayati yūyaṃ
ghaṭayata //
************* COMMENTARY *************
Vijñapriyā:
(vi, ña) parikaralakṣaṇamāha---samutpanneti / pravṛddhaṃ yadvairamiti---sandhikaraṇavimukhasya bhīmasya sahadevaṃ pratyuktiriyam / śiśoreveti---mama yauvanāpekṣāpi tairna kṛtā, śiśukāla eva viṣadānāt / āryo yudhiṣṭhiraḥ / kirīṭī arjunaḥ / yuvāṃ nakulasahadevau / virūḍhaṃ kṛṣṇadautyena jātaṃ, sandhimityanvayaḥ / atra samutpannalākṣāgṛhādikathanarūpārthabāhulyam /
********** END OF COMMENTARY **********
tanniṣpattiḥ parinyāsaḥ---
yathā tatraiva---
cañcadrabhujabhramitacaṇḍagadābhighātasaṃcūrṇitoruyugalasya suyodhanasya /
styānāvanaddhaghanaśoṇitaśoṇapāṇiruttaṃsayiṣyati kacāṃstava devi ! bhīmaḥ //
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭa) parinyāsalakṣaṇamāha---tanniṣpattiriti / kāvyābhidheyarūpasyetivṛttasya niṣpattiḥ---bhāvaniṣpattikathanamityarthaḥ / cañcaditi---draupadīṃ pratī bhīmasyoktiriyam / he devi draupadi ! tava kacān keśān veṇībaddhān kurvan bhīma uttaṃsayiṣyati / uttaṃsanena duryodhanorurūpālaṅkāreṇa viśiṣṭān kariṣyatītyarthaḥ / bhīmaḥ kīdṛśaḥ ? suyodhanasya styānāvanaddhena pravṛddhasambaddhena ghanaśoṇitena śoṇapāṇiḥ / suyodhanasya kīdṛśasya ? cañcatā calatā bhujena bhramitayā gadayābhighātena saṃcūrṇitamūruyugalaṃ yasya tādṛśasya / atra bhāvinyā ūrubhaṅganiṣpatteḥ kathanam /
Locanā:
(lo, ai) styāneti-styānaḥ san avanaddhaḥ dṛḍhībhūta ityarthaḥ /
********** END OF COMMENTARY **********
atropakṣepo nāmetivattalakṣaṇasya kāvyābhidhaiyasya saṃkṣepeṇopakṣepaṇamātram / parikarastasyaiva bahulīkaraṇam / parinyāsastato 'pi naścayāpattirūpatayā parito hṛdaye nyasanam, ityeṣāṃ bhedaḥ / etāni cāṅgāni uktenaiva paurvāparyeṇa bhavanti, aṅgāntarāṇi tvanyathāpi /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṭha) aktatrayāṇāṃ bhedaṃ vicintya darśayati---atreti / tato 'pi naścayāpattirūpatayā iti niścayasya bhāvikarttavyaniścayasyāpattirapādānaṃ bodhanamiti yāvat / hṛdaye boddhurhṛdaye /
********** END OF COMMENTARY **********
---guṇākhyānaṃ vilobhanam /
yathā tatraiva---"draupadī--ṇādha, kiṃ dukkaraṃ tue parikuvideṇa" / yathā vā mama candrakalāyāṃ candrakalāvarṇane--seyam, "tāruṇyasyavilāsaḥ---" ityādi (139 pṛ.) / yattu śakuntalādiṣu "grīvābhaṅgābhirāmam---" ityādi mṛgādiguṇavarṇanaṃ tadvījārthasambandhābhāvānna saṃdhyaṅgam / evamaṅgāntarāṇāmapyūhyam /
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍa) vilobhanalakṣaṇamāha--guṇaākhyānamiti / kimiti / kiṃ duṣkaraṃ tvayā kupitena iti saṃskṛtam / idaṃ bhīmasya balādhikyarūpaguṇakathanam / tāruṇyasyeti / atra vilāsahāsapade tajjanakapare sāropayā lakṣaṇayā prayukte / atra candrakalāsaundaryyākhyānam / mṛgādiguṇavarṇanamiti / guṇaḥ--spṛhaṇīyo dharmmaḥ, atra kriyārūpaḥ / bījārthaḥ--śakuntalāprāptibījarūpor'thaḥ / mṛgakriyāvarṇanasya tadasambandhatvāt /
********** END OF COMMENTARY **********
saṃpradhāraṇamarthānāṃ yuktiḥ---
************* COMMENTARY *************
Vijñapriyā:
(vi, ḍha) yuktilakṣaṇamāha---sampradhāraṇiti / uddeśyārthopapādakayuktipradarśanam
********** END OF COMMENTARY **********
yathā--veṇyāṃ sahādevo bhīmaṃ prati ārya ! kiṃ mahārājasaṃdeśo 'yamavyutpanna evāryeṇa
gṛhītaḥ" ityataḥ prabhṛti yāvadbhīmavacanam /
"yuṣmān hrepayati krodhālloke śatrukulakṣayaḥ /
na lajjayati dāraṇāṃ sabhāyāṃ keśakarṣaṇam" //
iti /
----prāptiḥ sukhāgamaḥ // VisSd_6.84 //
yathā tatraiva---"mathnāmi kauravaśataṃ samare na kopāt---" ityādi (284 pṛ.) "draupadī--(śrutvā saharṣam--) ṇādha, assudapuvvaṃ kkhu edaṃ vaaṇam, tā puṇo puṇo bhaṇa" /
************* COMMENTARY *************
Vijñapriyā:
(vi, ṇa) prāptilakṣaṇamāha---prāptiriti / ṇādheti / nātha ! aśrutapūrvaṃ khalu īdṛśaṃ vacanam, tatpunaḥ punarbhaṇa iti saṃskṛtam /
********** END OF COMMENTARY **********
bījasyāgamanaṃ yattu tatsamādhānamucyate /
************* COMMENTARY *************
Vijñapriyā:
(vi, ta) samādhānalakṣaṇamāha---bījasyeti / uktasya uddeśyabījasya pradhānanāyakasammatatvena kathanaṃ tat /
********** END OF COMMENTARY **********
yathā tatraiva--"(nepathye kalakalānantaram) bho bho drupadavirāṭavṛṣṇyandhaka sahadevaprabhṛtayaḥ
! asmadakṣauhiṇīpatayaḥ kauravacamūpradhānayodhāśca śṛṇvantu bhavantaḥ---
yatsatyavratabhaṅgabhīrumanasā yatnena mandīkṛtaṃ yadvismartumapīhitaṃ śamavatā śānti
kulasyecchatā /
taddyūtāraṇisaṃbhṛtaṃ nṛpasutākeśāmbarākarṣaṇaiḥ krodhajyotiridaṃ mahatkuruvane yaudhiṣṭhiraṃ
jṛmbhate" //
************* COMMENTARY *************
Vijñapriyā:
(vi, tha) yatsatyeti / yat yaudhiṣṭhiraṃ krodhajyoti iti sarvatra viśeṣaṇam / dyūtāraṇīti / dyūtarūpāyāmaraṇyāṃ manthanakāṣṭhe nṛpasutāyā drupadasutāyā draupadyāḥ keśasyāmbarasya cākarṣaṇāt sambhṛtakrodhajyotiragniḥ / anyadapi hi jyotiraraṇyāmākarṣaṇātsambhṛtaṃ bhavati /
********** END OF COMMENTARY **********
atra "svasthā bhavantu mayi jīvati--" ityādi bījasya pradhānanāyakābhimatatvena samyagahitatvātsamādhānam /
************* COMMENTARY *************
Vijñapriyā:
(vi, da) samādhānapadasya yogārthamatropapādayati---atreti / atra bhīmokta bājasya pradhānanāyakayudhiṣṭhirasammatatvakathanam /
********** END OF COMMENTARY **********
sukhaduḥ khakṛto yor'thastadvidhānamiti smṛtam // VisSd_6.85 //
yathā bālacarite--- "utsāhātiśayaṃ vatsa ! tava bālyaṃ ca paśyataḥ / mama harṣaviṣādābhyāmākrāntaṃ yugapanmanaḥ" / yathā vā mama prabhāvatyām--"nayanayugāsecanakam-" ityādi (236 pṛ.) /
************* COMMENTARY *************
Vijñapriyā:
(vi, dha) vidhānarūpāṅgalakṣaṇamāha---sukhaduḥ khābhyāṃ kṛto 'partha ityarthaḥ / utsāheti / idaṃ rāmaṃ prati janakasya vākyam / atra utsāhena sukham / bālyena ca duḥkham / nayanayugetyatra yathoktārthena sukham / tadvirahād duḥ kham /
********** END OF COMMENTARY **********
kutūhalottarā vācaḥ proktā tu paribhāvanā /
yathā--veṇyāṃ draupadī yuddhaṃ syānna veti saṃśayānā tūryaśabdānantaram "ṇādha ! kiṃ dāṇiṃ eso palaajalaharatthaṇidamantha khaṇe khaṇe samaradundubhi tāḍīadi" /
************* COMMENTARY *************
Vijñapriyā:
(vi, na) bhāvanālakṣaṇamāha--kutūhaleti / ṇādheti / nātha kimidānīm eṣa pralayajaladharastanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate / iti saṃskṛtam / atra yuddhecchā draupadyāḥ kutūhalottarā etā vācaḥ /
Locanā:
(lo, a) ṇādheti / nātha kimidānīm eṣa pralayajaladharaḥ stanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate /
********** END OF COMMENTARY **********
bījārthasya prarohaḥ syādudbhedaḥ---
yathā tatraiva--"draupadī--aṇṇāṃ ca ṇāha, puṇovi tumhehi samarādo āacchia samāssāsaidavvā /
bhīmaḥ--nanu pāñcālarājatanaye ! kimadyālīkāścāsanayā--
bhūyaḥ paribhavaklāntilajjāvidhuritānanam /
aniḥ śeṣitakauravyaṃ na paśyasi vṛkodaram //
************* COMMENTARY *************
Vijñapriyā:
(vi, pa) udbhedalakṣaṇamāha---bījārthasyeti / praroha utpādyatāniścayaḥ / ṇadheti / nātha punarapi samāśvāsayitavyāham iti saṃskṛtam / ahamiti draupadyā ātmanirddeśaḥ / bhūya iti / bandhuritaṃ nāmitaṃ bhūyo na paśyasītyanvayaḥ / bhaviṣyata sāmīpye varttamānā atra bhīmasya kauravavadhotpādyatāniścayaḥ /
Locanā:
(lo, ā) ṇādheti / nātha punarapi tvayā samāśvāsayitavyāham /
********** END OF COMMENTARY **********
---karaṇaṃ punaḥ // VisSd_6.86 //
prakṛtārthasamārambhaḥ--
************* COMMENTARY *************
Vijñapriyā:
(vi, pha) karaṇalakṣaṇamāha---karaṇamiti / spaṣṭam /
********** END OF COMMENTARY **********
yathā tatraiva---"devi ! gacchāmo vayamidānīṃ kurukulakṣayāya" iti /
---bhedaḥ saṃhatabhedanam /
yathā tatraiva---"ata evādyaprabhṛti bhinno 'haṃ bhavadbhyaḥ" / kec