Vinayasūtra 1, pravrajyāvastu

Header

This file is an html transformation of sa_vinayasUtra-1pravrajyAvastu.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu058_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vinayasutram, 1: Pravrajyavastu
Based on the edition by P.V. Bapat and V.V. Gokhale:
Vinayasūtra and Auto-commentary on the same by Guṇaprabha [Guṇaprabha viracitaṃ Vinayasūtravṛttyabhidhānasvavyākhyānam].
Patna 1982 (Tibetan Sanskrit Works Series, 22)

for Sūtra 1-69 cf. also :
Pravrajyāvastu of the Vinayasūtra and its Vṛtti (1). Sanskrit Text and Japanese Translation, Tokyo 2003 (Annual of the Institute for Comprehensive Studies of Buddhism Taishḥ University, 25), pp. (44-93)492-541.
Pravrajyāvastu of the Vinayasūtra and its Vṛtti (2) ... Tokyo 2004 (AICSB 26), pp. 44-73.
Pravrajyāvastu of the Vinayasūtra and its Vṛtti (3) ... Tokyo 2005 (AICSB 27), pp. 50-76.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 58

REFERENCES TO THE PAGINATION OF BAPAT/GOKHALE'S EDITION (added):
(VinSū nn)

Revisions:


Text

Vinayasūtram

VinSū 3

[1 pravrajyāvastu]

[(i) śrāmaṇeratvopanayam]

// ṃamaḥ sarvajñāya //

[saṃgrahārthaṃ bodhisattva]ścakārāsau guṇaprabhaḥ /
sūtrāṇi vinayasyeyaṃ vṛttisteṣāṃ nigadyate //

tatredamādisūtram (1) atha niryāṇavṛttam // athetiśabdo 'dhikārārtham / āsūtrasaṃdarbhaparisamāpterniryāṇavṛttamadhikṛtaṃ veditavyam / prāptiratrayānaṃ, na gamanam / niryāṇaṃ yāti niryāṇaṃ niryāti aneneti / tadyathā - grāmaṃ prāptaṃ i[tivat / niḥ-śabdo 'punarāvartanakhyāpanārtham / apunarāvartakaṃ yānaṃ niryāṇa]miti śeṣaḥ / nirūpadhiśeṣanirvāṇaprāpteruktiḥ / tadvā apunarāvarttakaṃ yānam? / atha kimiti / niryānti taditi niryāṇamiti / anena śabdena sopadhiśeṣanirvāṇaprāptiḥ atroktā iti na gamyate / niryāti anena iti vā mārgo 'bhihita iti [cet], 'yasmānna niḥśabdo upakramaṇārthamāgataḥ, [nāpi paryantārthaṃ / etadāśritya sopadhiśeṣanirvāṇo]ktiḥ // saṃsāravṛttasyopakramabhūtaṃ ato yānaṃ niryāṇaṃ, paryantagamanaṃ saṃsāravṛttasya vā iti, sa ca nāśritaḥ / kiṃ tarhi apunarāvṛttyartho niḥśabdo 'tra abhīṣṭaḥ / tena yadevāpunarāvarttakaṃ yānaṃ tasyaivānenoktiḥ, nānyasya / yataśca yāṃ samāpattikakṣā[māgamya vajropamāyā anantaraṃ sopadhiśeṣanirvāṇasaṃprāptiḥ] // tatkakṣāto yad vyutthānena kakṣāntare gamanaṃ na sā na punarāvṛttiḥ / arhatvāditaḥ parihāṇiḥ sā antardhānameva // mārgasya punaḥ prāptiratra yānam, na gamanamiti // [tasmāt] gamanārthāsaṃśrayādapi niryāṇatvāprasaṅgaḥ // niryāṇagāmivṛttaṃ niryāṇavṛttam // vṛttaṃ punaratredaṃ dharmakāṇāṃ [mudrā / yadvṛttaṃ tadaśeṣataḥ vinayena proktaṃ veditavyam / tato 'trapravra]jyā vibhaṅga-poṣadha-varṣa-pravāraṇā-kaṭhina-cīvara-carma-bhaiṣajya-karma-pratikriyā-kālākālasaṃpāta-bhūmyantarasthacaraṇa-parikarma-karmabheda-cakrabheda-adhikaraṇa-śayanāsanavastu-ityanenānukrameṇa kṛtsnasya vinayavidheḥ saṃniveśanam / yasmāt ayamatra abhisaṃdhiḥ - nyā[yyā etena vidhinā pravrajyopasaṃpadoḥ upalabdhiḥ / 'eteṣāṃ ca evaṃvidhānāṃ] ceha saṃgrahaḥ, evaṃvidhāścātra varjyāḥ / ityasya pūrvaṃ vaktuṃ yogaḥ iti ādau pravrajyāvastunaḥ saṃniveśanam / śāsane praviṣṭasya anupete 'tra vṛtte śikṣāniḥ kṣepaṇādinā iyaṃ śikṣā / ityato 'nantaraṃ vibhaṅgasya [saṃniveśanam] // poṣadhavastvādīnāmapi imānyatra kramakāraṇāni - paripoṣaṇaṃ yathā samāttāyā śi[kṣāyā kāle-kāle sūtramāśritya / tasmāt poṣadhāvastu abhihi]tam // yasmin kāle ekatrāvasthānena arthasaṃpattiḥ tadavasthānagatau vidhiḥ ityato varṣavastu // niyatavāsātmake varṣavāsānte dṛṣṭādibhiḥ tribhiḥ sthānaiḥ (VinSū 4) saṃghaṃ pravārayāmīti śuddhau satyāṃ utsargadānasya yujyamānatā ityato 'nantaraṃ pravāraṇāvastu // vyūhabandhaḥ kaścidasya varṣāvasātmano [niyatavāsasya prati-kañcukabhūtaḥ vidyate / prasrabdhivihāritārthaṃ avalambanīyaḥ / asya anantaraṃ tasya kramaḥ iti kaṭhinavastu niveśitam // pṛthaktatra nāpattau cīvaravibhāgasya yogaḥ iti apagatattvena tayoḥ vyūhabandhayo cīvaradānasya kālaḥ iti cīvaravidheḥ āśrayaṇam / cīvaraprabhedabhūtaṃ jñānaṃ carmaṃ ityatonantaraṃ carmavastu [niveśitam] // na vinā rogapratīkāreṇa eka(ḥ) pṛthagvā vihartu śakyata i[ti sahapratyā] sannābhyāṃ pūrvāparakālābhyāṃ pratha(ma)meva cīvaradānakāle prāyaśo glānyā pātasya bhāvaḥ / tadgato 'smāt pratikriyāvidhiyuktarūpa iti bhaiṣajyavastu // utpannotpanneṣu evaṃ viharatāṃ karaṇīyesu anuṣṭhānavidhiḥ, ityatonantaraṃ karmavastu // udvṛttānāṃ praṇidhikarmārhādīnāṃ praṇidhikarmakaraṇādinā niyamanaṃ pratyāpādanaṃ ca avasāraṇādinā yuktamityataḥ pratikriyāvastu // āpannasaṃghāvaśeṣasya ca kālākālasaṃpāta-bhūmyantarasthacaraṇavastunoḥ niyamanapratyāpādanārthaṃ saṃniveśanam / kauśāmbaka-pāṇdulohitaka-pudgalaparivāsikavastūni pratikriyāvastvādi nāmabhiḥ uktāni / saṃjñāntaraniveśanaprayojanaṃ tatraiva krame vakṣyāmaḥ // niyamanādau anupatiṣṭhatāṃ paridamanaṃ yuktarūpamityataḥ parikarmavastu // [poṣadha]sthāpanavastunaḥ etatsaṃjñāntaraṃ vakṣyamāṇārthaṃ dvaidhagateṣu vṛttamityetatkarmacakrabhedavastunī // vyavahāragato vidhiḥ ato 'nantaraṃ yujyate / ityasmādadhikaraṇavastu // yatraitad sarvaṃ anyaśca kuśalapakṣo 'nuṣṭhīyate sthāne, tadgato 'smādvidhiḥ yukta iti śayanāsanavastu niveśitam // kṣudrakādīnāṃ caitad - prabhedabhūtatvāt anatireka ebhyaḥ iti na pṛthaksūtraṇam // yatra yasya yogaḥ tatastatraiva niveśitam / ācāryopādhyāhyānujñānāt [anantaraṃ] yaḥ pravrajyopanayavidhiḥ tadupadarśanārthamāha - (2) sarvasmin sannipatite saṃghe kṛtedaveṣaṃ nipatya pragṛhītāñjaliṃ utkuṭukasthaṃ vṛddhānte yācitavantaṃ trirjñapticaturthena karmaṇā saha pravrajyopasaṃpadau upanayeyuḥ iti purā-kalpaḥ // maṇḍalake saṃghaikadeśasannipātapratiṣedhārthaṃ sarvasmin iti vacanam // na maṇḍalakasthe 'pi saṃghai(ka)deśe, kiṃtarhi tadantasīmānivāsini sarvasmin // kṛto 'yaṃ veṣo 'nena iti kṛtedaṃveṣāḥ // ayamiti buddhaśāsanabhikṣuveṣāpadeśaḥ / apanītakeśaśmaśruṃ bhikṣuveṣaṃ ca prāvṛtricīvaraṃ ityarthaḥ / nipatya iti vṛddhānta iti yadvakṣyate, tasya cābhisaṃbandhaḥ / vṛddhānte nipatya pañcamaṇḍalakena vandanāṃ kṛtvā ityarthaḥ // pragṛhītāñjalimiti kṛtāñjalim // utkuṭukasthamiti utkuṭukikayā 'vasthitam / nāsanopaviṣṭam / kvāvasthitamityāha vṛddhānte // nanū niṣaṇṇasya utkuṭukikayā vṛddhānte pragṛhītāñjalitvaṃ ityetatsaṃghādhīne karmaṇi-paribhāṣāyāṃ sarvakarmādhikārikaṃ sūtritam / tata eva ihāpi karmatvāt asya tritayasya prāptau satyāṃ (VinSū 5) kimiti punarvacanam - 'vartamānakalpādhikārikatvāt pragṛhītāñjali' mityādeḥ paribhāṣāto astyasyeha purākalpe siddhiritivacanam // yācitavantamiti kim / pravrajyopasaṃpadau / yācanaṃ punaḥ - "śṛṇotu, bhadantāḥ saṃgho, ahamevaṃnāmā ākāṅkṣāmisvākhyāte dharmavinaye pravrajyopasaṃpadaṃ bhikṣubhāvam" iti vistaraḥ // anena mantreṇa triryācitavantaṃ jñapticaturthena karmaṇā iti tisro vācanā jñapticaturthā yasmin karmaṇi tad jñapticaturthaṃ karma, tena // sahapravrajyopasaṃpadau iti pravrajyopasaṃpacca samānakālaṃ, na krameṇeti // upanayeyuriti saṃghabhūtā bhikṣavaḥ // tathā ca mantraḥ"śṛṇotu, bhadantāḥ saṃgho, ayamevaṃnāmā ākāṃkṣati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ yāvat prāvrājita upasaṃpādita evaṃnāmā saṃgheneti" // iti purākalpaḥ // iti-śabdaḥ prakāravācī // purākalpa iti vartamānakalpāt prāk evaṃ-prakāraḥ pravrajyopasaṃpadvidhirityarthaḥ // atha kimiti vartamānakalpa eva bhagavatā na prākprajñaptaḥ, kiṃ nā purākalpatyāgena asya vidheḥ punaḥ prajñapanam? [iti cet], viśuddhasattvā hi te tadānīṃ pratipattāraḥ / teṣāṃ na krameṇa viniyamyatvaṃ, na parāvaṣṭaṃbhena pariśikṣaṇaṃ vā / [na] glānyameṣāṃ, kṛtapuṇyatvāt asat na saṃpadyate - 'saṃpanne vā bhavantyeṣāṃ svayamevānukampakāḥ' / āntarāyikadharmāṇāṃ tadānīṃ anāpatteḥ / tathā 'pasartṝṇāṃ ityataḥ purākalpaprajñapanam / yadā tvanyavidhā apyete jātāḥ tadottarasya saṃprattaṃ naiva kaścidupayogaḥ / kimanenehopanibaddhena? yadyapyanena kalpenā[dhunā] 'vyavahāraḥ, tathāpi nāstyasyottarādanyatvaṃ, parikaramātrakaṃ tadasya yaduttaratra viśeṣaḥ / tatredaṃ mantratantram / etāvanmātrakamevāsīt, dvikamevaitadāsī(t) / vinayavaśādasya aparasyātravidheḥ vyavasthā-[na]-mityāsyārthasya khyāpanārthaṃ asyopanibandhaḥ / evaṃ saprayojanaḥ purākalpa upadarśitaḥ //

vartamānakalpa idānī[mucyate] - (3) niśritasya kaṃcidbhikṣuṃ tatropādhyāyatayā pravrajyopasaṃpadau // kaṃcidbhikṣumiti / nāvaśyaṃ, yanniśritya pravrajyā tamevopasaṃpaditi pradarśanārthaṃ kaṃcit - iti vacanam / 'kathaṃ niśritya' āha upādhyāyatayā / 'kimartha niśritasya' ityāha tatra iti / pravrajyopasaṃpadapekṣaṃ / nimittasaptamī caiṣā / pravrajyopasaṃpannimittaṃ upādhyāyatvena kaṃcidbhikṣuṃ niśritasya pravrajyopasaṃpadau bhavataḥ, na yathā purākalpe kaṃcidaniśritasyaiveti // pravrajyā punaratra yattasyāṃ arhavṛttaṃ śrāmaṇerasaṃvaraḥ, tenānusaktā veditavyāḥ / pra[vra]jyā śrāmaṇerasaṃvaraśca ubhayamapyenaṃ niśritasya / viśeṣaḥ punaratra upādhyāyādeva pravrajyā, saṃvaraḥ punaranyata iti / niśritasya niśrayaparigrahe vidhimāha - (4) pṛṣṭvā āntarāyikaṃ pariśuddhāya pūrvo [pādhyāyatvenā vakā]śaṃ kuryāt / pravrajyāyā yadāntarāyakaraṃ mātṛvadhādi tadāntarāyikamatra abhipretam / ato 'sau niśrayaḥ pravrajyāpekṣamāntarāyikaṃ pṛṣtvā, na santi cet asya te dharmāḥ (VinSū 6) tataḥ pariśuddhāyāsmai pūrvopādhyāyatvena śrāmaṇeropādhyāyatvena avakāśaṃ kuryāt - 'ahaṃ bhadantaṃ pravrājayāmi' iti / tathā ca granthaḥ - "yasya kasyacit pravrajyāpekṣa upasaṃkrāmati, sa tenāntarāyikān dharmān pṛṣṭa udgṛhītavya" iti / saṃvarāṇāṃ ānupūrvyaṃ darśayannāha - (5) nānupapannasya pūrvaṃ upāsakatva-śrāvaṇeratva-bhikṣutvānāmuttaram / eṣāmupāsakatvādīnāṃ pūrvaṃ-pūrvaṃ parvānupapannasya tādātmyopagatyā anupagatasya uttaraṃ uttaraṃ parva na kāryam / vyavasthākhyānametad // pṛṣṭvā āntarāyikān pravrajyāpekṣaṃ ādāvupāsakatvaṃ grāhayet, tataḥ śrāmaṇeratvaṃ, tato bhikṣutvaṃ bhavati ityasya bodhanārthaṃ / na tvetadarthaṃ pūrvasminnasamāttena bhavatyuttarasya rūḍhiriti // bhikṣusaṃvarasya pūrvaṃ saṃvarāntareṇāpi rūḍhau mukhyamastyeva [mūla]vacanam / śrāmaṇerasaṃvarastu upāsakasaṃvaraṃ vibhavati iti rūḍhiḥ / bhikṣusaṃvaraḥ pratiśaranaṃ na tvasti[iti] vacanam / śaraṇagamaṇapūrvakaṃ saṃvarādānamiti darśayannāha - (6) śara[ṇa]gatyabhyupaga[mavaca]nopakramaṃ upāsakatva-śrāmaṇeratvābhyupagamavacanaṃ kurvīta // gatirgamanam / śaraṇagamanasyābhyupagamaḥ śaraṇagatyabhyupagamaḥ - buddhaṃ śaraṇaṃ gacchāmītyādi / tadabhidhāyakaṃ vacanaṃ śaraṇagatyabhyupagamavacanam, tadvacanam / upakrama ārambhaḥ / upāsakatva-śrāmaṇeratvābhyupagamavacanaṃ kurvīta // ko 'sau? pratīpattā, ayamarthaḥ / evaṃ samādātrā vaktavyam - "sāmanvāhara bhadanta ahaṃ evaṃnāmā buddhaṃ śaraṇaṃ gacchāmi yāvat gaṇānāmagryam, upāsakaṃ māṃ bhadanto dhārayatu yāvajjīvam, samanvāhara bhadanta ahamevaṃnāmā buddhaṃ yāvat gaṇānāmagryaṃ / śrāmaṇeraṃ māṃ ācāryo dhārayatu //" evaṃ bhūtāveva saṃdarbhau triḥ āvartayitavyau // ye[na]tu ke[na]ciccharaṇagamanaṃ ādau trirāvartya tataḥ paścādupāsakaṃ māṃ bhadanto dhārayatu, śrāmaṇeraṃ māmācārya ityabhidhīyate, so 'sau vedayitavyaḥ // - yasmādanayoḥ saṃvarasamādānavacasoḥ, evaṃ sati, śaraṇagamanoktiḥ naiva aṅgabhāvaṃ pratipadyate / kiñca yena prāgeva śaraṇagamanamātraṃ [abhyupagamyate] tasya saṃvarādānakāle śaraṇagamanasyāvacanīyatāpattiḥ // avaśyaṃ caitad nirvāṇāśayaprarūpaṇārthaṃ asminkāle vaktavyam / evam hyetad saṃvarasamādānavacasoḥ aṅgaṃ bhūtaṃ bhavati, nānyathā / na ca nirvāṇāśaya-dārḍhyamantareṇa saṃvarasyotthānam // yasmāt nirvāṇānuguṇyaḥ saṃvaraḥ, upasaṃpadastarhi śaraṇagamanavacanamantareṇa kathaṃ rūḍhiḥ? naiṣa doṣaḥ / upasaṃpacchabdādeva tadarthasiddheḥ / sarvākaranīyaviratilakṣaṇatvāt, sarvātmanā hi nirvāṇopagatiḥ upasaṃpad / yataḥ upasaṃpadi sthitaḥ nirvāṇānuguṇyo vyavasthito bhavati // kurvīta ityātmanepadaṃ pratipattyā etat karanīyaṃ ityetatsaṃdarśanārtham / yadatraparo 'bhidhatte śikṣaṇaṃ taditi mantavyaṃ, na dānagrahaṇam, upoṣadhe 'pi pratipatturevaitatkaraṇīyaṃ iti mantavyam / yatte dānagrahaṇadharmaḥ tatra iti kecid varṇayanti śikṣaṇādeva / bhrāntirasau teṣāmiti jñeyam, tulyatvātsamādānasya // (7) anantaramasya śikṣotkīrttanaṃ (VinSū 7) [abhyupagamarūpeṇa] iti // asya iti upāsakatva-śrāmaṇeratvābhyupagamavacanasyānantaraṃ upāsaka-śrāmaṇerakaśikṣāyāḥ tacchikṣāpadānāṃ yathāyogamutkīrtanam / pūrvatra pañcānāṃ, uttaratra daśānām, kena prakāreṇa ityāha - abhyupagamarūpeṇa / itaśca itaśca prativiramāmi iti, no tu idaṃ cedaṃ ca rakṣyaṃ yattvayā samāttam iti // (8) svayaṃ upāsakatāṃ upanīya, ārocakāya saṃghasya arpayet bhikṣave // svayamiti prakṛtatvāt upādhyāyaḥ, sa hi tatpravrājane kṛtāvakāśaḥ / sa svayamevopāsakatāmupanīya upāsakasaṃvaraṃ dattvā / yastaṃ pravrajyāpekṣaṃ saṃghasya ārocayate, tasmai samarpayeta bhikṣave - 'ārocayaina'miti / bhikṣusaṃbandhādasyeti - kartavyatājātasya / svārthamevaitadupādhyāyasyeti pradarśanārthamātmanepadam // [jñaptyādi]-karmātmakatvādasya anupasaṃpannenāpi saṃghe pravrajyāpekṣasya ārocanaṃ na virudhyata ityasya vikalpasya vyudāsārthaṃ bhikṣave iti vacanam / tathā ca granthaḥ - tataḥ paścāt bhikṣuradhyeṣitavyaḥ - yo 'syārocayate iti // ārocako 'pi (9) 'kaccitpariśuddha' iti samarpitāramupādhyāyaṃ pṛṣtvā, śuddhaṃ santaṃ pravrajyāpekṣaṃ ārocaye[t] - "śruṇotu bhadantāḥ, saṃgho samanvāhrīyatāṃ - ayamevaṃnāmā pravrajyāpekṣo gṛhītāvadātavasanaḥ" ityādinā mantreṇārocayediti yatparasmaipadaṃ tad paravyāpāreṇāsya pravṛtterasvārthatvāt / na hi atra yathā upādhyāye putra iva pravṛtteḥ svārthatvamevāsya // kathaṃ avasthite saṃghe ārocayedityāha - (10) sarvasannipāte vā [sanniṣaṇṇe ']nulayane vā // anuparigaṇikayā ityasyedaṃ vivaraṇaṃ anulayanamiti / parigaṇo hi layanaviśeṣaḥ // yeṣāṃ saṃnidhau ārocyate teṣāṃ yo vidhiḥ taddarśayannāha - (11) sa cetpariśuddha iti sarve brū yuḥ // sa cet yadīryarthaḥ / ārocanottarakālaṃ pravrajyāpekṣaḥ // (12) upādhyāyaṃ yāceta yāñcāmantreṇa / upādhyāyaścāsya(13) keśaśmaśrūnava[tārayetācūḍam] // upādhyāyatvena adhiṣṭhāpayan nāpitakārya-saṃdarśanārthaṃ avatārayeta iti ātmanepadam / na tu evaṃ mantavyaṃ upāḍhyāyenaivaitad svayaṃ kartavyamiti / na pāraṃparyeṇa kāritamakāritaṃ mantavyaṃ, arthārthatvātpravṛtteḥ / tasmāt saṃpanne 'rthe pravṛttilopaḥ / tatra apratīkṣyopādhyāyopayogaṃ keśaśmaśru-avatārane anyena saṃpādite na punarupādhyāye - nātra pravartitavyamiti mantavyam // ācūḍamiti cūḍāto 'nyat / daḍhikāpanaye 'pi na tathā vairūpyabuddhiryathā syāt / tasmānniścito 'yaṃ na vā iti praśnena vijñānārthamasya sthāpanam - (14) avatāryatāṃ cūḍeti pṛṣṭenānujñāte, tam // avatāryatāṃ cūḍā iti pṛṣṭena satā pravrājyena yadyanujñātaṃ bhavati, tato 'nujñāte tena cūḍāvataraṇe tāṃ cūḍāṃ avatāra[yedi]tyanuvartate / evama[va]tāri takeśaśmaśruḥ (15) snāyāt // kālānurūpeṇāmbhasā / snānottarakālaṃ ca (16) upādhyāyaḥ kāṣā[yā]ṇi vastrāṇi dadyāt // so 'pyupādhyāyasya (17) pādayoḥ nipatya pratigṛhṇīta // tataḥ svayaṃ tasya (18) upādhyāyaḥ (VinSū 8) prāvṛṇuyāt / prāvṛṇvaṃśca ṣāṇḍha-paṇḍaka-avyañjana-ubhayavyañjanatvadoṣaparihārārthaṃ (19) vyañjanaṃ pratyavekṣeta asaṃcetitam // na ca vinagnaṃ kṛtvā, api tu asaṃcetitaṃ - yathā 'sau na [jā]nī te 'dṛṣṭaṃ me 'nena vyañjana'miti / abhyupagamādupādhyāyasyaitatkarma / anyenā 'pi bhikṣuṇā pratyayitena kṛtamāgamitam / kṛtamityeva upādhyāyeneti mantavyam // (20) pravrajyāmupanayet śaraṇagamanopakramam // 'ahaṃ evaṃnāmā buddhaṃ yāvad gaṇānāmagryaṃ, taṃ bhagavantaṃ śākyamuniṃ 'yāvatpravrajyāliṅgaṃ samādade' ityanena ma[ntreṇopādhyāya]ḥ śaraṇagamanaprārambhaṃ pravrajyāmupanayet, na vinā śaraṇagamanenādibhūtena ityarthaḥ / nānvayaṃ saṃvara? iti / ko 'syāṃ śa[ra]ṇagamanopakramatvenārtha iti kecidāhuḥ / tadasamyak / yasmāt pravrajyā nāma niveśanaparityāgaḥ, sarvaṃ ca sāstravaṃ vastu, abhiratasya tatra niveśanaṃ, tasmāt saṃsāravaimukhyaṃ niveśanaparityāgasya kārtsnyam / na ca nirvāṇā pāśrayeṇa saṃsāravaimukhyasya saṃpattiḥ / tasmāt, saṃvaravat atrāpi nirvāṇāśayaprarūpaṇaṃ kartavyam ityatrāpi śaraṇagamanopakramam / kecit pravrajyopanayanamantre 'pravrajyāliṅgaṃ samādade' ityataḥ purastāt 'śrāmaṇeraṃ māṃ upādhyāyo dhārayatu' iti paṭhanti' tadayuktam / prarūḍhasya punaḥ prarohābhāvataḥ, samāttasya ca samādāna [anupapatteḥ], ācāryeṇa mantre cāsya paṭhitavye 'nupapattiḥ / śrāmaṇeratvopanayanamantre pravrajyopagatirapi taiḥ paṭhyate - 'taṃ bhagavantaṃ śākyamuniṃ yāvat - pravrajyāliṅgaṃ samādade / arthahetoḥ upādhyāyasya nāma gṛhṇāmi / evaṃ nāmnopādhyāyena śrāmaṇeraṃ māmācāryo dhārayatu' iti / samāttasya ca samādānānupapatteḥ ayuktam // (21) yāñcānantaraṃ vā / iti pravrajyā[mupana]yeta iti vartate / vā śabdo matavikalpārthaḥ / keṣāṃcitpāṭhaḥ - 'upādhyāyayāñcānantarameva anavatāritakeśaśmaśruḥ pravrājayitavya' iti / ayamabhiprāyaḥ tesāṃ - yathā śrāmaṇeratvaṃ evaṃ keśāvatāraṇādikamapi pravrajitasyaiva vṛttamiti / ta[ta] eva pāṭhavikalpasyopanibandhaḥ / evaṃ pravrajyopādhyāyaḥ taṃ - (22) śrāmaṇeratvopanāyine arpayet bhikṣave / yo 'sya śrāmaṇeratvamupanayati, śrāmaṇeratvamupanetuṃ śīlamasyeti śāmaṇeratvopanāyī / yadasya śāmaṇerasaṃvaropanetuḥ upanayanābhijñānaṃ prati cetasaḥ praguṇatvaṃ e(ta)datra tacchīlyena āśritaṃ ve(di)tavyam / yasyopanayanārthaṃ arpyate / sau - (23) 'kaścit pariśuddha' iti pṛṣṭvā śuddhamupanayet // (24) sa ācārya iti // ya eṣa śrāmaṇeratvopanāyī sa ācāryo draṣṭavyaḥ // (25) rahonuśāsaka-karmakāraka-niśrayadāyaka-pāṭhakāśca / ācāryā iti / samuccayārthaḥ ca-śabdaḥ // kiyataiṣāṃ ācāryatvānāṃ jātatvamityāha - (26) vṛtte 'rthe bhūtatvam / ityāha - yenārthena mantravyavasthā, tadyathā - śrāmaṇeratvopanayanena arthena śrāmaṇerācāryatve vṛtte tasminnavasite arthe, ācāryatvādeḥ bhūtatvam - jātatā / tasmāt vṛtteṣūpanayanādiṣu eṣāṃ ācāryatvānāṃ jātatvaṃ veditavyam / kimupādhyāyatvasyāpi (VinSū 9) yenārthena asau upādhyāyaḥ tasminnavasite 'rthe jātatvamityāha - (27) abhupagatāvupādhyāyasya yāñcāyāṃ tadudbhūtiḥ // yāñcākāle upādhyāyasya ya 'bhyupagatiḥ tasyāṃ upādhyāyatvasya udbhūtiḥ / na pravrajyopanayane upasaṃpannalakṣaṇasya vā āvṛtte 'rthe / yenarthena vṛttenaiṣāṃ [ācāryatvopā]dhyāyatvānāṃ janma, tasyārthasya kadā vṛttatā ityāha - (28) āvṛttau tṛtīye 'ṅge antyāyāṃ vṛttatvam // yatrāvarttī so 'rtho, yadaṃśaṃ ācāryatvādīnāṃ vṛttatvaṃ sā āvṛttiḥ / tasyāṃ arthasya vṛttatva / tisraśca tāścāvṛttayaḥ / tatra na jñāyate ka[ta]rasyāmāvṛttau āvṛttervā katamasminnaṃśa iti / tatra idamucyate - tatra antyāyāṃ paścimā[yām / tadāvṛtti]stasyāḥ tṛtīyo yo'ṃśaḥ, tasmin tasyārthasya [vṛttatvaṃ] mantavyam // udāharaṇena enamarthaṃ prajñapayati - (29) tadyathā parotkīrtanakāle śrāmaṇeratvasya // parasya puanetuḥ utkīrtanakāle / śrāmaṇeraṃ ca mamityataḥ parastāt 'ācārya' iti yatparotkīrtanaṃ, tatra śrāmaṇeratvakārake yaḥ upanetuḥ arthaḥ śrāmaṇerasaṃvaro nāma, tasya vṛtta[tvaṃ mantavyaṃ, ā]cāryo dhārayatu ityatra mantavyam, na bhadanto dhārayatu iti // (30) paścime 'tra upādhyāyatvasya iti / vṛttatvaṃ iti vartate // atreti parotkīrtanakāle bahūpādhyāyayācane 'samanvāhara' iti śabdāt bhikṣusaṃbaṃdhotkīrtanātparāṇi upādhyāyotkīrtanāni / tatra yattṛtīyotkīrtanaṃ upādhyāyena pravrajiṣyāmi upasaṃpatsye vā iti, ataḥ pūrvaṃ yaḥ [tasminkāle] upādhyāyārthaḥ tasya amyupagama[sya] ātmano vṛttatvam / tasminneva kāle pravrajyāyāmupādhyāyena iti vaktavyam / upasaṃpadi ca / yadi pūrvameva nopādhyāyo bhavati, nācāryeṇa vā, bhadantena vā iti / apracchedataḥ cātra tṛtīyoṃ 'śo veditavyaḥ, nākṣaraparimāṇataḥ / evaṃ hi upādhyāyayācane trayaḥ pracchedāḥ bhavanti - 'ahaṃ evaṃnāmā bhadantamupādhyāyaṃ yāce' / '[bhadanto] me upādhyāyo bhavatu' / 'bhadantenopādhyāyena pravrajiṣya, upasaṃpatsye vā' iti // śrāmaṇeratvopagatau tu prabaṃdhapracchedau - śaraṇagamanaṃ śrāmaṇeratvābhyupagamaśca / tatra paścimaṃ pracchedaṃ avāntarārthānugatyā śrāmaṇeraṃ māmiti, ācāryo dhārayatu iti dvidhā kṛtvā tritvamadhyavasitam / kasmātpunaḥ asamāptāyāmeva ābṛttau tṛtīye 'ṅgatvasya vṛttatvaṃ bhavati, yadbhūyaḥ kṛtaṃ iti kṛtvā sarveṣveva cāyaṃ sīmābandhādiṣu vidhirdraṣṭavyaḥ / tadevaṃ raho'nuśāsakasya aparyavasitāyāṃ rahasyanuśiṣṭau ācāryatvaṃ śrāmaṇeratvopanāyino 'tra kāle karmakārakasya evaṃvidhamiti kṛtam // niśrayadāyakapāthakayoḥ kadā iti na jñāyate / anavasthitatvāt niśrayadānapāṭhakayoḥ parimāṇasya // tatra yāvatā anayoḥ ācāryatā-kṛ[ta]tvaṃ tadākhyāyate - (31) paryanto niḥśrayadānasyaikarātraṃ niśrayatvena pratyupasthānam / ekarātraḥ eko 'horātraḥ, ekarātram / niśrayācāryasya niśritaṃ prati niśrayatvena yatpratyupasthānameva [paryantatvaṃ], niśrayadānasya paryantaḥ / tathā ca graṃthaḥ - 'niśrayācāryaḥ katamaḥ, yasyāntike ekāmapi (VinSū 10) rātriṃ niśrayeṇoṣito bhavati' iti / ataḥ prabhṛti asya paripūrṇarūpatvaṃ, arvāk tatspṛṣṭimātrakaṃ agataparyantaṃ akṛtatvena manasi nilīyamānaṃ na niśrayasaṃkhyāṃ gantumarhati // (32) pāṭhasya trirekagāthā-parivartanam // yasyāntikāt paṭhanābhiprāyeṇa trirekāgāthā parivartitā sa pāṭhācāryaḥ / evaṃ hi pāṭhasya paryantaḥ / tathā ca graṃthaḥ - 'pāṭhācāryaḥ katamaḥ? yasyāntikāt āvṛttasya dvikā 'pi gāthā triḥ parivartyaṃ udgṛhītā bhavati' iti / tad [ya]matra ārṣagranthābhiprāyo lakṣyate // pāṭhācāryeṇa uktasya paṭhituḥ anuvadanamudgrahaḥ / sakṛduktau ca spṛṣṭimātrakaṃ aparipūrṇarūpaṃ paṭhanaṃ manasi nilīyate / triḥprabhṛti tu gataparyanta iva prabandho 'valakṣyate / tasmāt eṣa nyāyyaḥ pāṭhaparyantaḥ iti // ācāryo ratnasiṃhastu āha - pāṭhaparyantāḥ evaṃ-vidhā eva, yaddarśanāṭ tenedaṃ sūtraṃ praṇītam // evaṃ tu yujyate, yasmād yadasau granthaṃ anapekṣya sūtrayati // tatropapattimācaṣṭe, idaṃ tu yuktimantareṇa sūtramātramevopanibaddham, tasya niyamenātra kvacidevaṃrūpeṇa ārṣeṇa bhavitavyamiti // (33) nā 'paṭhanābhiprāyeṇa uccāraṇe pāṭhatvam / apaṭhanābhi[prāyeṇa]yaduccāraṇaṃ / tadyathā, svādhyāyanikādau pāṭha evāsau na bhavati / abhyasanābhiprāyeṇa uccāraṇe asya vyavahārasya prasiddhatvāt / tasmāt nātaḥ ācāryatvasyotthānam // (34) nānyathā enau upapadayet // enau ācāryopādhyāyau / upo[ccāri]padaṃ upapadam / āyuṣmantabhadanta-sthaviropapadaiḥ nopapadayitavyau / nirupapadanāmagrahaṇaṃ tu anayoḥ ['vṛddhasya nirupapadaṃ nāṃa na gṛhṇīyāt ityanenaiva pratiṣiddhaṃ veditavyam // ācāryaḥ 'ācārya' eva vaktavyaḥ / upādhyāyaśca 'upādhyāya' iti // (35) naivamanyamiti // ācāryopādhyāyābhyāmanyaḥ pudgalaḥ upādhyāyācāryaśabdābhyāṃ nopapadayitavyaḥ // (36) nānuktvā sahitaṃ arthahetoḥ nāma gṛhaṇāmi ityupādhyāyanāma gṛhṇīyāt // sahitamiti upādhyāyanāmagrahaṇena / arthahetoḥ nāma gṛhṇāmītyanena vākyena sahitaṃ upādhyāyanāma gṛhṇīyāt, naitatpadaṃ anuktvā ityarthaḥ // taccāsmin samanantarasahitakaraṃ, yatra vacane virato 'yaṃ pravṛtteḥ iti buddhiḥ // śrāmaṇeratvopanayavidhiḥ //

(ii) upasaṃpadvidhiḥ (37) saṃghādupasaṃpat // na yathā pravrajyāśrāmaṇeratvopagamaśca pudgalāt, api tu saṃghādupasaṃpat // (38) upādhyāyatāyāṃ unmukhībhūtaḥ karmakārakaṃ adhīcchet rahonuśāsakaṃ ca bhikṣum // upādhyāyatāyāṃ unmukhībhūta iti upasaṃpadupādhyāyatvena pratypasthitaḥ / adhīcchet iti adhyeṣet / rahonuśāsakañceti adhīcchet / bhikṣumiti rahonuśāsakārthaṃ bhikṣugrahaṇaṃ, na karmakārakārtham / karmaparibhāṣāyāṃ yaḥ karmavidhiruktaḥ tata eva tasya bhikṣutvasiddheḥ // (39) upādhyāyaṃ yāceta / iti upasaṃpādyaḥ [saṃgha]-madhye // (40) sa svayamenaṃ tricīvaramadhiṣṭhāpayet // sa iti (VinSū 11) upādhyāyaḥ / svayamiti nā 'tra ucchvāsakalpo muṇḍanādāviva asya, svayametatkartavyamityarthaḥ / enamiti upasaṃpādyam / sati saṃbhave, [adhiṣṭhāpayet] chinnasyūtam, asati anyaditi cīvaravastunaḥ pratipattavyam // veṣārthatvā adhiṣṭhān, adhiṣṭhānānantaraṃ eṣāṃ prāvaraṇamiti mantavyam // (41) pātraṃ copadarśya monaṃ adhikaṃ pāṇḍare (raṃ) veti saṃghe // upadarśya iti saṃghe ityanenāsya saṃbandhaḥ // kimarthamupadarśanamityāha - monamadhika pāṇḍa[raṃ]veti etaddoṣaparihārārtha, evaṃvidhasya adhi[ṣṭhā]namanyāyyam / upadarśya saṃghe adhiṣṭhāpayet ityanuvartate // (42) supātramiti anevaṃtve brū yuḥ sarve // iti yathāsaṃnipatitā bhikṣavaḥ / evaṃ-bhāvaḥ evaṃtvam / [tadūnatvā]-didoṣopetatvam / naivaṃ-tvaṃ anaivaṃ-tvaṃ, etaddoṣavimuktatvaṃ ityarthaḥ // (43) apakramite, ka iti ākhyāpya rahonuśāsakaṃ utsāhya karmakārakaḥ saṃgha enamanujñāpayet // apakramita iti maṇḍalakasthānādanyatra apanītopasaṃpādye, rahonuśāsakagatasya karmaṇo na śravaṇa, atra apakāsanārthaḥ, nā 'nyo dṛśyate / tasmāt yatra sthitasyāsya etacchravaṇaṃ na gacchati, tatra iti karmavidheḥ gantavyam / purastād vakṣyate - darśanopavicāre enaṃ apakāsanena sthāpayeyuḥ gaṇābhimukhaṃ pragṛhītāñjalimiti / ka iti ākhyāpyeti ko 'dhīṣṭaḥ evaṃ-nāmnā evaṃ-nāmnā rahonuśāsakaḥ ityanena mantreṇa 'ahamevaṃ-nāmā' ityākhyāpya rahonuśāsakam / utsāhya iti tvameva rahonuśāsakaḥ, utsahase tvaṃ ityā dinā enamiti rahonuśāsakaṃ anujñāpayet iti / etadarthaṃ karmakārakaḥ jñaptiṃ kuryāt // kecit etadgate mantre yat saṃghasya evaṃ-nāmānaṃ rahonuśāsakaṃ saṃmanyeta iti paṭhanti tad ayuktam, karmavācanāyāḥ api kartavyatā 'patteḥ, akāraṇāccāsyāḥ / naiṣā saṃmatiranujñapanametad, iti vyavasthā / tad yadevaṃ-nāmā rahonuśāsakaḥ evaṃ-nāmānaṃ rahasi anuśiṣyādityatra [abhyanujñāyāṃ yuktaṃ, tadanu]jñapanaṃ evaṃ sūtritaṃ, na saṃmatiḥ // (44) śruṇu tvamiti rahasi anuśiṣyāt // rahonuśāsaka iti sāmarthyāt gantavyam // śruṇu tvamāyuṣman, ayaṃ te satyakālaḥ ityādeḥ mantrasya śṛṇu tvamityanena paden ulliṅganam / tiṣṭha, mā / śabditaḥ āgamiṣyasi ityenamuktvā iti samanuśiṣṭe // (45) samanuśiṣṭa iti saṃghāya pariśuddhiṃ nivedya // iti vyavasthā // śruṇotu bhadantaḥ saṃgho 'ya manuśiṣto mayā evaṃ-nāmetyādinā mantreṇa / kimāgacchatu iti āgamaṇaṃ pṛcchet // iti saṃghaḥ // (46) sa cet pariśuddha iti sarve brūyuḥ // iti upasaṃpādaka-bhikṣavaḥ // kecidatra pūrvatra ca pravrajyārthamārocanāvacane prativacanaṃ adhīyate - sarvasaṃghena vaktavyaṃ sa cet pariśuddha iti / tena vaktavyaṃ pariśuddha iti - tadanupapannam / vakture[tadbhārāro]paṇaṃ, rahonuśāsakena prathamamevākhyātatvāt // (47) upasaṃpadaṃ karmakārako yācayet // upa[saṃpa]tprekṣo // (48) anujñāpayitvā saṃghaṃ āntarāyikaṃ pṛcchet // āntarāyikaparipraśnārtha jñaptiṃ kṛtvā / (VinSū 12) śruṇu tvaṃ āyuṣman, ayaṃ te satyakālaḥ, ayaṃ te bnūtakāla ityādinā mantreṇa āntarāyikaparipraśnaḥ // (49) upasaṃpadamupanayet // jñapticaturthena karmaṇā // [avasarārtha karma]kārakaḥ // (50) chāyāṃ vedayeta anantaraṃ mitāmiti / upasaṃpadupanayanāntaraṃ chāyāmupasaṃpannāya vedayetetyarthaḥ / anantaraṃ avilambitam / kathaṃ vedayeta ityāha - mitāṃ saśeṣakāryasya āsanabhaṅgāyogāt karmakārakādanyena asya mānasya yogaḥ / tatpunaḥ mānamasya padādīnāṃ kena ityāha - (51) śaṃkunāṃ catura [ṅgulena eta] tsādhu // etaditi mānaṃ ciratvābhāvāya caturaṅgulena mānaṃ śobhanam // (52) puruṣatvena asyānuvyavahāraḥ // sādhu iti vartate / asyeti caturaṅgulasya śaṃkoḥ, yāvantaḥ śaṅkavaḥ tāvat pauruṣīcchāyā vaktavyā ityarthaḥ // (53) ahorātrāṃśaṃ pūrvāhaṇādikaṃ / vedayeta ityanuvartate / pūrvāhaṇo madhyāhan ityādi granthottam // (54) samayaṃ ca [pañcaite // vedaye]ta / pañcaite iti samayāḥ (55) haimantiko, griṣmiko, vārṣiko, mitavārṣiko, dīrghavārṣikaḥ iti // parimāṇameṣāmucyate - (56) cāturmāsikau pūrvau / haimantiko grīṣmikaśca // (57) māsaṃ paraṃ / iti vārṣikaḥ // (58) tato ahorātrah iti / tato vārṣikātparo mitavārṣikaḥ eko ahorātraḥ // (59) tadūnaṃ antyo māsatrayam iti / tenai kena ahorātreṇa ūnaṃ māsatrayaṃ, antyaḥ samayo dīrghavārṣikaḥ // samayavedanāntaraṃ upasaṃpannamātrāya karmakārako - (60) niḥśrayānārocayet //

pāṃsukūlādayaste catvāraḥ // (61) patanīyān dharmān / pārājikān // (62) śramaṇakārakāṃśca / ākruṣṭenana pratyākroṣṭavyamityādikān ārocayediti vartate // (63) saṃpannatāṃ samyaktayā ca prepsitasya udgrāhya śīlasāmānyagatatā 'rāgaṇe niyuñjīta // prakarṣeṇepsitaṃ prepsitaṃ abhipretam / yaste bhūtapūrva āśāsakaḥ 'kaccidahaṃ labheya' ityādi idamasyābhilaṣitam / tasya saṃpannatāmudgrāhya sattvaṃ,etarhi pravrajita-upasampannetyādinā / samyaktā punaḥ sampannatāyāḥ pratirūpeṇopādhyāyena ityādinā abhihitā / saṃpannatāmudgrāhya kiṃ karttavyam ityāha - śīla sāmānya gatatā-ārāgaṇe niyuñjīta // yatra varṣaśatopasaṃpannena ityādinā śīlena sāmānyagatatā śīlasāmānyagatatā / tasyā ārāgaṇaṃ ārādhanam // (64) pātrikasaṃbandha-pratibimbane niyuñjīta / iti sarvatra adhikṛtaṃ veditavyam // pātrikasaṃbandho mātāpitṛsambandhaḥ, tasya pratibimbanaṃ - adyāgreṇa te upādhyāyasya mātṛpitṛ-saṃjñetyādinā / evaṃ te so 'bhyasto gṛhisaṃbaṃdhaḥ pratibimbayitavyaḥ iti // (65) vinīta-saṃvāsatāyām / adyāgreṇa te sagauraveṇa ityādinā // (66) prayojanānuṣṭhāne // adyāgreṇa te uddeṣṭavyamityādinā / (67) saṃpatyasyamānatāṃ asamākhyātāṃ samāttaparijñānasya ācakṣīta // imāni ca imāni te mayā audārikaudārikau [itye]vamādinā, saṃprati anākhyātasya samāttasya vṛttasya (VinSū 13) parijñāmeva saṃpatsyate iti // (68) ādare niyuñjīta // 'eṣatvamupasaṃpanna' iti gāthābhyāṃ 'prāstadikasya' iti anayā kṣaṇasampado daurlabhyaṃ darśayati, yasmāt asatsvapi anyeṣu akṣaṇeṣu, labdhe 'pi prāpye 'nukampakaiḥ dṛṣṭi saṃpanne ca manuṣyatve bahavo 'tra apariśuddhisaṃkhyā antarāyā [vairū]pyaṃ ca / tasmāt durlabhā eṣā // (69) sopāyākhyānaṃ ca saṃpādane // sahopāyākhyānena sopāyākhyānam, yadarthaṃ pravrajyopasaṃpat tatsaṃpādane niyuñjīta - upasaṃpannastvaṃ āyuṣman apramādena saṃpādaya ityanena / tadyathā anuprāptastvaṃ etatsthānaṃ, abhiratiridānīmatra kartavyā iti / sāmīcyām ādau triḥkaraṇaṃ saṃghasaṃghaṭitāyāṃ anuśiṣṭau ca niṣa[ṇṇasyo]tkuṭukikayā purataḥ iṣṭake pārṣṇibhyāṃ rahonuśiṣṭau upasaṃpadi sthitasya pātraṃ vāme pāṇau pratiṣthāpya, praticchādya dakṣiṇena pāṇinā ityādeḥ karmavastuni vakṣyamāṇatvāt iha anupanibandhaḥ // upasaṃpad vidhiḥ //

(iii) niśrayagatam

(70) nānavalokya niśrayam niśritakaraṇīyaṃ kuryāt // apṛcchanaṃ anavalokanam, apṛṣtvā na kiñcitkuryādityarthaḥ // karaṇīyeṣu avalokanaprasaktasya kiṃcitkaraṇīyasya apṛṣtvā 'pi karaṇamuktaṃ bhagavatā, ityāha - (71) muktvā uccāraprasrāvaṃ dantakāṣṭhavisarjanaṃ sopavicāravihāracaityābhivandanam // yad antarvyāpārasaṃkhyena kaṇḍanādinā vyāpāreṇa abhivyāpyate taccaityāṅganam, so 'tropavicāro yujyate / saha upavicāreṇa sopavicāraḥ, tatra caityaṃ, tasyābhivaṃdanam // (72) ekānnapañcāśat-vyāmaparyantādvihārato gamanam // muktvā ityanubandhaḥ / ekānna[pañcāśat] iti 'āṭa'-sandhiḥ ekānnapañcāśat-vyāmasya paryantādyāvat ityarthaḥ // yatra vihāre khātako vā prākāro vā anyo vā parivāro vidyate, tatra sa vihārānta iti adhyavasānaṃ yujyate / anekaprākārādi-sadbhāve sarvabāhyaḥ / tasmāt tatra tasya bāhyapārśvamasya pramāṇasyāvadhiḥ / yastu[nopa]-vicāraḥ tatra vihārabhittirevāvadhiḥ / yadatra parataḥ pūrvoktasyopavicārasya sthānaṃ, na tadgataṃ caityaṃ abhivanditavyam, ityatropatiṣṭhate // parisarpaṇabhūtasya etadanujñānam // anyacca, ataḥ caityābhivandanamiti tatra kiṃ pratipattavyam? - tadartha na gantavyam anāpṛṣṭvā / parisarpaṇārthaṃ tu gatena vanditavyamiti // dvividhametatkaraṇīyam - [ārambha]-bhūtaṃ abhinamanabhūtaṃ ca / tatra yadārambhabhūtaṃ tasyaiva pratiṣedhaḥ, abhinamanabhūtasya tu apratiṣedhyatvaṃ vyavatiṣṭhate // nānāpṛcchya ālapitavyaṃ, na saṃlapitavyaṃ, na pratisaṃmoditavyaṃ, na prativacanaṃ dātavyaṃ, nodakadigdhena pāṇinā dharmitena pādau vā mukhaṃ vā hṛdayādikaṃ vā anuparimārṣṭavyaṃ, nodakena hastādeḥ [parimārjanaṃ(?) rajovakīrṇa]-vasrādi prasphoṭayitavyaṃ ityādeḥ iti hāsapadabhūtasya vṛttasya āpatteḥ // (VinSū 14) upānaha-dantakāṣṭha-pāṭhaḥ svādhyāyopasaṃhārāṇāṃ karaṇapratīṣṭoḥ tajjātīyasya bhikṣorantikāditi viśeṣaparigrahāt abhipretamatra abhinamanabhūtaṃ iti gamyate / duṣṭo 'tra pravrajito jñātaḥ śaṃkito vā anāpṛṣṭo [aparityakta]vyo(?), nānyaḥ / na hi paṭhati, svādhyāyaṃ vā kurvati, upasaṃhārasya tadanurūpe kāle karaṇaṃ ityādeḥ karaṇayītvena prajñānam / abhinamanaprakāratvena hyetasya manasi nilayanam / duṣṭe tu vipakṣānugatitvena etatpratibhāṣāmāṇaṃ ārambhatvena khyātimupagacchati / tasmāt yatra yatnaḥ kartavya ityatrābhiprāyo dṛśyate // udakapānasya anāpṛcchākaraṇaṃ anena pravicāreṇa kṛtaṃ veditavyam // tadvidhaṃ hyetad yadvidhaṃ dharmitasya gātrāṇāmudakena saṃsparśanam // niśritavṛttaṃ ucyate - (73) pātracīvarakarmaṇi, glānopasthāne, kaukṛtyaprativinodane, pāpakadṛṣṭigatapratiniḥsarge tīvraṃ autsukyamāpadyeta - aho bata ahaṃ kuryām kārayeyaṃ vā iti // raṅgakarma api atra kecit paṭhanti / tasya cīvarakarmaṇo nātirekāt grahaṇam // (74) saṃghe praṇidhātukāme - utkṣepaṇīyādi-praṇidhikarma kartukāme saṃghe aho bata saṃgho niśrayasyedaṃ praṇidhikarma na kuryāt // iti tīvramautsukyamāpadyate, nivartate - yāvat āvṛhet iti sarvatraitadanuṣaktaṃ veditavyam // (75) kṛte avasārayet // iti praṇidhikarmaṇi kṛte - aho bata saṃgho 'sya avasārayet iti // (76) parivā[sa]-mūlaparivāsamānāpya-mūlamānāpya-ābarhaṇārthini niśraye aho bata saṃgho asya aprivāsādicatuṣkaṃ dadyāt, ābarhaṇārthini aho bata ābṛhet iti // (77) so 'pyetadasmai kuryāt, utsṛjyāvalokanam // so 'pi niśrayaḥ / etad pātracīvarakarmādi / asmai niśritāya kuryāt / utsṛjyāvalokanaṃ avalokanamekaṃ muktvā // (78) nonadaśava[rṣaḥ upasaṃpadaḥ u]pādhyāyatva-niḥśrayatva-aniśritavāsān kuryāt // upasaṃpadāya ūnadaśavarṣaḥ sa etat trayaṃ na kuryāt // (79) anūna-daśavarṣo 'pi upasaṃpadā, nāsamanvitiḥ kenacidanantarebhyaḥ samāyogena // ye 'nantaraṃ vakṣyamāṇāḥ pañcāṅgikāḥ samāyogāḥ tebhyaḥ yena kenacit ekenā 'pi samanvito yogyo[nā 'nya i]ti bhāvaḥ / evañca yaduktaṃ aparairapi pañcabhirdharmaiḥ samanvāgatena ityatra na samuccayo vijñātavyaḥ ebhiḥ imaiśca aparairiti / api tu ebhiḥ tāvatkartavyaṃ ityuktam, imairapi aparaiḥ iti vikalpaḥ // kuta etad? / asaṃbhavāt sarvāsāmāsāṃ pañcikānāṃ sākṣyasya // ādyāyāṃ tu pañcikāyāṃ daśavarṣa[tvāṅga] ukte daśavarṣo bhavatyupasaṃpadeti / tadebhiḥ daśavarṣagrahaṇaṃ ādau sarvasya uttarasya eṣa viṣayaparigraha iti khyāpanārtham / sthitārthatvaṃ vinaye, daśavarṣatve sati upādhyākaraṇādau kāraṇaṃ / viśeṣabhūtatvaṃ śeṣasya tatrā 'sti cet saviśeṣatvaṃ uttamakalpaḥ / na cet etanmātrakamapi atrāvalambi[tavyam / yathā] śaikṣatvādeḥ viśeṣasya laṅghyatvam evamasyāpi daśavarṣatve sati vinaye sthitārthatvasyeti / te idānīṃ samāyogāṃ (VinSū 15) ucyante / (80) glānopasthāna-kaukṛtyaprativinodana-pāpakadṛṣṭigatapratiniḥsarga-anabhiratisthānapramīlanānāṃ karaṇakāraṇe sāmarthyam // kaukṛtyaprativinodanakaraṇasāmarthyagrahaṇena [vinaye sthitārtha-]tvasya pratipādanam / dṛṣṭigatapratiniḥsargagrahaṇena dharmasthitau kuśalatvasya / anabhiratisthitipramīlanagrahaṇena apayujyatvasya ādeyavākyatvasya vā // nā 'tra kāraṇagrahaṇena aśaktenā 'pi karaṇaṃ kṛtaṃ mantavyam / api tu vineyavaśāt gamyatve sati, parapravartanāyāṃ vyāpāragamane sāmarthyasya upagṛhītatvam / evañca atra bhavati anatilaṅghyasya kāraṇasya vinaye sthitārthatvasya alaṅghanam // (81) prākśaikṣatvāt apañcake sa-śīlavattā bāhuśrutyam // śaikṣatvaṃ aśaikṣatā ityataḥ prāk yatsahoktaṃ pañcakaṃ na bhavati, tadyathā - śraddhāśīlādisamāyogābhyāmanye samāyogāḥ tad śīlavattayā 'pi bāhuśrutyena ca sahitaṃ veditavyam / saha śīlavattā-bāhuśrutyābhyāṃ śīlavattā-bāhuśrutyaṃ pañcakam / śīlavattā atra duḥśīlena sārdhaṃ saṃvāsasyaiva ayogāt prativiśiṣṭā, yathā kalyāṇo 'yam iti manyante [sā] 'sya veditavyā // bāhuśrutyaṃ punaḥ yasmin samāyoge piṭakānāṃ grahaṇaṃ vidyate, tatra tadvipakṣabhūtānāṃ parapravādānāṃ, vastu-pada-vākyādyaṅgānāṃ, chandovicityādeḥ, itihāsavṛttakānāṃ vā abhijñatvaṃ yatra na vidyate tatra piṭakānāṃ grahaṇaṃ boddhavyam // (82) piṭakābhijñatvam // sūtra-vinaya-mātṛkābhijñatvaṃ, śīlavattā bāhuśrutyaṃ ca prakṣipya pañcakam / vinaye uktam - 'sūtradharo, vinayadharo, mātṛkādharaḥ; sūtravyakto, vinayasya vyakto, mātṛkāyāḥ vyaktaḥ, sūtrakuśalo, vinayakuśalo, mātṛkākuśalaḥ, sūtrakovido, vina[ya]kovido, mātṛkākovidaḥ' iti / tatra udgṛhītasyā vismṛtiḥ sūtrādidhāraṇam, piṭakatraye cedam // ekatra gatasya itaratradarśanāt sāṃkaryeṇa avasthitam / tathāvasthitasyāsya vivekena paricchedasāmarthyaṃ idaṃ kauśalam / yuktyāgamābhyāṃ sūtrādiyojanaṃ kovidatvam // tathā yojitena yatparapratipādanasāmarthyam etad vyaktatvam // sahāvismṛtyā sarvametad abhijñatvamiti sāmānyena abhijñāvacanenoktam // (83) grāheṇa eṣāṃ pratibalatvam // piṭakānāṃ nānabhijñaḥ teṣu tad-grāhaṇe pratibalo bhavati, tasmāt viśeṣasyaitad piṭakābhijñavacanaṃ veditavyam // (84) adhiśīlacittaprajñā śikṣattā // śikṣadbhāvaḥ śikṣattā, dvaṃdvaikavadbhāvaḥ // adhiśīlagrahaṇena sarvasya vinayavṛttasya grahaṇam, adhicittagrahaṇena [dhyānānām], adhiprajñagrahaṇena satyadarśanābhyāsasya // (85) pratibalatvaṃ vā śikṣaṇāyām // adhiśīlādāviti saṃpratyayotpādanārthaṃ vā-śabdaḥ kṛtaḥ, na vikalpārtham / nāśikṣitaḥ adhiśīlādau tacchikṣaṇe pratibalo bhavati / viśeṣasyaiva etad 'śikṣā' iti vacanaṃ iti veditavyam // (86) evaṃ adhyācāravinayaṃ prātimokṣam, iti / evaṃ iti anena śikṣattā, pratibalatvaṃ vā śikṣaṇāyāṃ ityasya (VinSū 16) parāmarśaḥ // tataśca dvāvetau samāyogau bhavataḥ / tatra adhyācāraḥ āsamudācārikam, vinayaḥ śeṣabhūtam / prātimokṣaśikṣaṇāḥ vastuvidhayaśca saparikarāḥ prātimokṣaḥ tadākhyaḥ / tatra paryāpannāni śikṣāpadāni // (87) śraddhā-śīla-śruta-tyāga-prajñāsaṃpannatvam // śīlagrahaṇenātra vinayasya grahaṇam // (88) śīla-samādhi-prajñā-vimukti-tajjñāna darśanaiḥ // saṃpannatvamityanubandhaḥ / śīlasaṃpannagrahaṇena atra vinayakhyākṣiptatvaṃ, nānyathā, bhikṣoḥśīla-saṃpatteḥ saṃbhavaḥ iti / tajjñāne iti tacchabdena vimukteḥ parāmarśaḥ, vibhuktijñānadarśanamiti // (89) sārabdhavīryatvaprājñatvaṃ ca // prākśaikṣatvācchīlavattābāhuśrutyaṃ ityasya ca-śabdātpratyupasthānam / ita ūrdhvaṃ prākśaikṣatvāt yatsahoktaṃ pañcakaṃ na bhavati tadārabdhaṃ-vīryatvaprājñatvābhyāṃ ca sahoktaṃ veditavyam / śīlavattābāhuśrutyābhyāṃ ca trīṇyatra ekakānyuktāni - (90-92) smṛtimatvam // pratisaṃlīnatvam // samāhitatvam / iti // teṣāṃ etaccatuṣka-pūraṇam-śīlavān bhavati bahuśrutaḥ, ārabdhavīryaḥ, prājñaḥ, smṛtimān / punaretaccatuṣkamuktvā pratisaṃlīnaśca bhavatīti vaktavyam / punaḥ samāhita iti // (93) śaikṣatvamiti / śaikṣeṇa śīlaskandhena samanvāgato bhavati / śaikṣeṇa samādhi-prajñā-vimukti-vimukteḥ jñānadarśanaskandhena ityasya eṣā saṃgrahaḥ // (94) aśaikṣatā iti // aśaikṣeṇa śīlaskandhena ityādeḥ yad anayoḥ dharmatā-viniyataṃ vṛttaṃ tatra yatsādhvasādhutāparijñānaṃ, tad tāvat anayoḥ ādhigamikameva / yadāpattivyavasthāparijñānaṃ [yacca śiṣṭasya] vinayavidheḥ, tatrāpyetau daśavarṣāditvāt svātantrye vyavasthitau niyataṃ kṛtaprayatnau iti na atra anatilaṅdhyakāraṇā[d] atilaṃghanaṃ kṛtaṃ veditavyam // (95) utpatti-prajñapti-anuprajñaptiḥ-pratikṣepa-abhyanujñā-bhijñatvam // ata etad utpannamiti śikṣapadotpattinidāne asyotpattiśabdenā-bhidhānam / śikṣāpadavyavasthāpanaṃ prajñaptiḥ / prajñaptigraḥaṇena iyatā antike ca sthūlātyayo deśayitavyaḥ ityādeḥ grahaṇam / idamatra punaḥ pratikṣiptaṃ abhyanujñātaṃ ceti anuprajñaptiḥ / tadyathā - upānadabhyanujñānena saṇasaṇāpattiḥ ityādeḥ viśeṣasya pratiṣedhaḥ / akālabhojanapratikṣepe ca glānasya vaidyavacanādabhyanujñānam / atyantamidaṃ na kartavyamiti hi vidhānaṃ pratikṣepaḥ / tadyathā - tṛṇāgreṇāpi madyasyāpānaṃ abrahmacaryādi ca / abhyanujñā punaḥ yasya karaṇīyasya akaraṇe vā nā 'sti doṣaḥ kāmacāro 'tra pravṛttau / tadyathā - paravādinigrahārthaṃ bahiḥśāstrāṇi adhyeyānītyādi / atra akaraṇe karaṇe [ca] na kaścidāpattidoṣaḥ / etāvacca karaṇīyākaraṇīyaparijñānaṃ prativinaye śeyam / tade tad avinayābhijñatvaṃ adhikaṃ pañcakena khyāpitaṃ veditavyaṃ, āpattyādipañcakena ca // (96) āntarāyika-anāntarāyikābhijñatvaṃ ākhyāpitā 'naśāsakatvaṃ (ca) // āntarāyika-anāntarāyika-abhijñatvaṃ ca ākhyāpitā ca anuśāsakatvaṃ (VinSū 17) ceti vigrahaḥ / akaraṇīyaṃ yadvinaye tad āntarāyikaṃ, karaṇīyaṃ yattad anāntarāyikaṃ, tayoḥ abhijña-tvaṃ vinaye sthitārthatvasya etad-dvayaṃ udbhāvakam / ākhyāpitā punaḥ vaktuṃ bodhayituṃ vā asyaitad-dvayasya kauśalabhūtaṃ sāmarthyaṃ anālasyaṃ vā / anuśāsakatvaṃ vyātikrame saṃsthāpanānurūpaṃ vaktṛtvaṃ, ālasye ca avartanānurūpaṃ ācakṣako bhavati, anuśāsaka ityasyai[va] pāṭhasyārtha uktaḥ // kecidanayoḥ sthāne 'avavadati' 'anuśāsti' iti paṭhanti / tatra anuśāsti iti tulyaṃ anuśāsako bhavatīti - anena / avavadatīti manasikārārthaṃ ya upadeśaḥ tasyānena abhidhānam // etadarthaṃ pravrajyā / tasmādeṣo 'tra viśeṣato arhati, parṣatsaṃgrahaṃ iti vā asyopasaṃgrahaḥ // (97) saha grahaṇapratibalatvena niśrayasyopaniśrayasya vā // grāhaṇe pratibalatvaṃ grāhaṇa atibalatvaṃ, saha anena grāhaṇapratibalatvenaita dāntarāyikā 'bhijñatvādipañcakam / dvāvetau samāyogau, eko niśrayagataṃ atra catuṣke prakṣipya, aparaḥ upaniśrayagataṃ iti pratipādanārthaṃ vā śabdaḥ / upādhyāye anyatra prakrāmati, niśrayagrāhaṇe pratibalatvamupayujyate / upādhyāye anyatra vā niśraye tāvatkālikābhiprāyeṇa prakrāmati tiṣṭhati ca kasyaci jjanasya vaśāt upaniśrayagrāhaṇe (pratibalatvaṃ) upayujyate // (98) āpatti-anāpatti-gurulaghutābhijñatva-pravṛttaprātimokṣavistaratvam // tatra āpatyanāpatti-abhijñatvasya karaṇīya(-akaraṇīya-)viniyoge niśrita-pratyupayogaḥ, gurulaghutābhijñatvasya sthūlātyayadeśanāyām / pravṛttaprātimokṣavistaratvena vinaye adhiṣṭhitārthatvaṃ darśitam / [ta]ccānena vistaraśabdena vinayasya gṛhītatvam / na ca mantavyaḥ prātimokṣavistaraśabdo na vibhaṅgāt-śiṣṭasya vastukṣudrakādeḥ pratipādakaḥ iti / sarvasyāsya prātimokṣavistarabhūtatvāt / sarvasya ādyādapi prātimokṣādutthānam / 'yaḥ punaḥ bhikṣu-bhikśuṇībhiḥ sārdhaṃ' ityataḥ pravrajyāvastunaḥ (utthānam) / 'poṣadhaṃ āyuṣmanta' iti [poṣadhava]stunaḥ, 'poṣadhaviśeṣaḥ pravāraṇā ūnavarṣakāḥ" iti vārṣikavastunaḥ / ata eva pravāraṇāvastuno varṣāvāsābhisaṃbaṃdhena vyavasthāpanāt / 'uddhṛte kaṭhina" iti kaṭhinavastunaḥ, "niṣṭhitacīvareṇa bhikṣuṇā" iti cīvaravastunaḥ / 'cīvarapakṣaṃ carma-bhaiṣajyapakṣaṃ ceti' tadutthānakāraṇādeva carmavastunaḥ, 'yāni tāni bhagavatā glānā[nāṃ bhikṣūṇāṃ bhaiṣajyāni amyanujñātāni' iti bhaiṣajyavastunaḥ / 'anāgatānāṃ āyuṣmatāṃ ca chandaṃ ca pariśuddhiṃ ca ārocayata, mā samagrasya saṃghasya bhedaya parākramata' ityādeḥ kauśāmbikavastunaḥ saṃghabhedavastunaśca / ataśca pravrajyādikarma-saṃsūcakāt alābhaśca, ihāpi tenetyādeśca karmavastunaḥ / saṃkrāmaṃ tena bhikṣuṇā saṃghe parivastavyam iti [ādinā pāṇḍulohitavastunaḥ / akāmatvena karmādinā parivāsavastunaḥ / (VinSū 18) yad āpattivyavasthānasya paścāt karaṇadeśanā saṃghāvaśeṣapratideśanā ca, tasmāt poṣadhasthāpanavastunaḥ / 'bhikṣūṇāṃ mahāvihāra' ityanena śayanāsanavastunaḥ / adhikaraṇasāmarthyapradarśanārtha api āpattipoṣadhavyavasthāpanāt adhikaraṇavastunaḥ / vacanāṅgabhūtaṃ tajjātīya-anyacchīlā (cāro iti) dvividhatvena prātimokṣaḥ vastūnāṃ śeṣaśca / kṣudrakāṇāṃ mātṛkāgatavastūnāṃ ca uktiḥ ityādīnāṃ nirdeśaḥ pṛcchā / caryānirdeśastu pṛcchā-vinītakaraṇāni / carmavastvādayaḥ dārakeṣu / tathāhi etadanavaśiṣṭaṃ prātimokṣavistaratvaṃ na bhavati / vibhaṅgamātreṇa pravṛtte pravrajyādikaraṇaṃ na bhavati, evaṃ karaṇīyatveṣvapi etanmātrapradarśanatvāt // (99) vṛddhābhāve navakaṃ niśrayet // yadi vṛddhaḥ yena kenā 'pi pratirūpakena pañcakena samanvāgataḥ na syāt, tadā 'yaṃ vidhiḥ - bhadantaḥ bhikṣuḥ upasaṃpadaḥ ūnaṣaṣtivarṣaḥ, anena prātimokṣasūtraṃ vistareṇa udgṛhya paṭhitvā (dhāritaṃ) na bhavati tena, anyatra prakramitaṃ vā tena, upāli, anyaniśrayeṇa bhavitavyam iti uktam / atra ṣaṣṭivarṣaḥ asvataṃtraḥ (=niśritaḥ) api bāhuśrutyasya viśeṣābhāvāt 'vṛdhābhāve' ityādi uktam / (100) sāmīciṃ kevalaṃ sthāpayitvā / ityasmin vandanā na śīlavrate paryāṃpannā, anyatra vṛddhasya niśritena navakena (saha) anusaṃvāsayitavyaḥ ityabhiprāyaḥ // (101) caret aniśritaḥ pañcavarṣaḥ paścimasamāyogena samanvitaḥ janapadacārikām // āpatti-anāpatti-ityādiḥ paścimasamāyogaḥ, tena ca samanvitaḥ pañcavarṣaḥ aniśritaḥ janapadacārikāṃ caret // (102) nānyathā traividyo 'pi // pañcadharmaiḥ samanvāgataḥ, ūnapañcavarṣo 'pi, yato mārgāt vinayabhraṣṭo 'pi tato pañcavarṣaśīlabhāva-samāyogāt duḥkhavipariṇato bhavati / aparipūrṇavarṣo na bhavati ityatra abhisaṃdhiḥ dṛṣṭaḥ / 'traividyau 'pi' iti / niśraye niśritārthaṃ karaṇīyākaraṇīyaparijñānaṃ dvividhaṃ ca parivinītam / tatra yadyapi asya dharmatā abhijñānatvāt, pūrvanivāsajñānatvena pravṛtti-darśanatvāt, duṣkara-alpasaṃvitpratisevanayā āgatasaṃpadā ca karaṇīyākaraṇīyesu parijñānaṃ siddhaṃ bhavati / evaṃ parivineyārthaṃ niśrayaṃ niśrayet / yadartheṃna duḥkhavyavahāravinayatve pūrvātma-sahitabhāvasya svabhāvaparihārāt / arhatāṃ pūrvasvabhāvaparihāraḥ śrūyate / kaścidarhan pūjākṣetraḥ, pūjākṣetrebhyaḥ saṃtīrṇaḥ, āyuṣmān (VinSū 19) pilindavatsaḥ ca gaṅgādevyai 'vṛṣalī'rti coditavān ityādi / anyacca, vinayaparijñānaṃ kathamapi na kṛtaṃ bhavati, duṣkaratvāt / sthūlakumāryoḥ sārdhaṃ ekabhūmau anavasthānavat udyameṣu ca antarāyabāhulyāt / yataḥ prakaraṇamidaṃ vividhaṃ bhavati //] (yaduta) cet bhadanta traividyaḥ trivarṣa-trimalaprahīṇaḥ, sa ca pañcabhirdharmaiḥ samanvāgataḥ [na] syāt, tenā 'pi aniśritena janapadacārikā caritavyā? nopālin ityuktam // rakṣyaṃ cānena vinayagataṃ, dūreṇa dūraṃ apasārayatu enaṃ parihṛtatāsaṃpattyartham / yadadhyācārāt pareṣāṃ aprasādaḥ syāt tatparihārārtham / śikṣasu kṛtārtho 'pi atrādaravān, gauravotpādanārtham / [śāsa]nasthityarthaṃ ca prasiddhatādyatikramo gacchati / kenacidatikrame sati iti dhvaṃso 'nyathā śāsanasya saṃpadyate / tasmāt, yathaiva anyasya atra ananujñānaṃ tathaiva trividyasya // niśrayagatam //

(iv) saṃgrāhyagatam

(103) mā 'si tīrthyaḥ iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca // pṛcchet ityupādhyāyaḥ / pṛccheyuḥ iti pariṇātasya upasaṃ[pādakā i]tyanena saṃbaṃdhaḥ / upasaṃpādakaireva sa praśnaḥ yo rahonuśāsakena, tanniyuktatvāttasya // (104) na-anārādhitacittaṃ, utsṛjya śākyaṃ āgneyaṃ ca jaṭilaṃ, tīrthyaṃ pravrājayeyuḥ upasaṃpādayeyurvā // śākyāgneyajātyoḥ nūnaṃ kiñcidāśayasabhāgyaṃ lakṣitam - 'niyataṃ anayoḥ pratipattau satyāṃ bhā[vataḥ prati-]pattiḥ na kṛtakena' iti // yataḥ etadanujñātamiti pratipattavyam - yacca uktaṃ - 'dadāmyahaṃ jñātīnāṃ jñātiparihāram'iti, tatra jñātitvaṃ ananupaśyatāṃ eṣāṃ bhavataḥ pratipattiḥ bhaviṣyatīti bhagavatā 'vabuddham, tato jñātinimittaṃ-parihāro datta iti uktamiti / āgneyo 'tra pravṛttaḥ agniparicaraṇakarmaṇi bhāvataḥ, tadāśaya[-pariśuddhau varta-]māno gṛhīta iti veditavyam, tadbhūtasya āśayavipatteḥ asaṃbhāvyatvāt // kṛt etad tīrthya-anārādhitādi-tīrthyānta-varjaṃ[na]m iti śabdāt pūrvatīrthyaśabdaṃ varjayitvā, 'anārādhitacittaṃ' utsṛjya 'śākyaṃ āgneyaṃ ca jaṭilaṃ tīrthyaṃ' ityetacca anārādhitaśabdādi-tīrthyaśabdāntaṃ varjayitvā yadetad 'mā 'si' ityādyu[ktaṃ ta]tkṛt-saṃjñaṃ veditavyam / yatra 'kṛt' ityucyate tatra 'mā 'si' iti pravrajyārthamupasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca na pravrājayeyuḥ upasaṃpādayeyurvā' iti uccāritaṃ pratipattavyam // kṛt-pradeśā iti ūrdhvaṃ atraiva pravrajyāvastuni kṣudrakeṣu ca etadgatesu / kiyatā tīrthyaḥ ārādhitacitto vaktavyaḥ iti nirjñānārthaṃ āha - (105) ratnānāṃ varṇasya tīrthyānāmavarṇasya bhūtasya uktau akupyatvaṃ ārādhitacittatā // na kupyatīti akupyam, akupyadbhāvo 'kupyatvam // (VinSū 20) (106) tadartha atadvantamenaṃ kṛtopāsakatāntaṃ caturo māsān parivāsayet saṃgho datvā [parivāsaṃ karmaṇā // 'tadarthamiti' ārādhitacittatārthaṃ, tacca atadvantaṃ iti an(?) ārādhitacittavantam / 'tad' iti tīrthyam / kṛtopāsakatāntaṃ iti upāsakatāntavidhiṃ kṛtvā upāsakatāntaḥ / evaṃ tatra jñapticaturthena karmaṇā saṃghaḥ caturo māsān parivāsaṃ dattvā parivāsayet // parivāsadāne (107) saṃghāt tasya bhaktam // (108) upādhyāyāt cīvaram // (109) kartṛtvaṃ karmādānasya (110) paripūrṇa]pañcadaśavarṣo 'si iti pravrajyārtha upasaṃkrāntaṃ pṛcchet // upādhyāyaḥ // (111) nonaṃ asamarthaṃ kākoḍḍāyane, samartha vā saptavarṣaṃ pravrājayeyuḥ // dvāvetau na pravrājyau - asamarthaśca pañcadaśavarṣatvādūnaḥ samarthaśca saptavarṣatvāt / na pravrājayeyuḥ iti bahuvacanaṃ kimartham / ārocakena ayaṃ aśuddha iti jñātvā na ārocayitavyam, saṃghe[na] na anujñātavyam, śrāmaṇeratvopanāyinā śrāmaṇeratvaṃ nopanetavyam iti upasaṃgrahārtham // (112) na ekata ūrdhvai śramaṇoddeśamupasthāpayet // dvitīyaśramaṇoddeśānupasthāpane dvitīyasyāpravrājanamapi āpannaṃ tadapavādārtham āha - (113) aruciścet anakadhyaṃ pravrajyāyāṃ, pravrajyātiriktaṃ upasaṃpādayet // dvayoḥ pravrajyārthaṃ ekatra āvābhyāṃ pravrajitavyam - ityevaṃ niścitya āgatayoḥ yadi anaikadhyaṃ pṛthakpravrajyāyāṃ aruciḥ, tataḥ ubhau pravrājya ekasmādatiricyamānaḥ upasaṃpādyaḥ // (114) ūnaścet anyasma upaniśrityarthaṃ arpayet // viṃśativarṣatvādyadi ūnaḥ tato anyasmai bhikṣave upaniśrayārthaṃ arpayitavyaḥ // yasya upaniśrayārthaṃ arpitaḥ - (115) nāsau tamācchindyāt // yena arpitaḥ sa enaṃ (116) upasaṃpādayet / aprayacchato balāt* anādāya // yataḥ kalpārthaṃ parasya upaniśrayeṇa dānaṃ, na samarpitakatayā, tasmāt* a[nā]cchedaḥ // (117) kṛt* dāsaḥ // kṛdityanayā saṃjñayā 'mā 'si' ityādeḥ saṃjñino dāse saṃbandhinaḥ pratyupasthānam / ato 'smin saṃjñānidaśe yo 'tirikto 'ṅgīkriyate, sa yathārthaṃ pariṇato 'pi yathāsthānaṃ saṃniviśate / vākyaṃ cedamatra jñāyate / 'mā 'si dāsa' iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca na dāsaṃ pravrājayeyu[rupasaṃpā]dayeyuḥ vā iti // (118) vyasiste kasyacitkiṃviddeyaṃ alpaṃ vā prabhūtaṃ vā // vigatāsirvyasiḥ / asiśabdavarjitaḥ kṛt* vācyaḥ ityarthaḥ / 'asi' ityasya ca sthāne 'te' iti vaktavyam, tataśca idaṃ vākyam - "mā te kasyacitkiṃciddeyaṃ alpaṃ vā prabhūtaṃ vā" iti pravrajyārthamupasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca, na ṛṇavantaṃ pravrājaye[yurupa]saṃpādayeyuśca iti mantrāt / atra śakṣyāmi pravrajyopasaṃpadaṃ vā ādātuṃ iti pratijānānaṃ muktvā, (VinSū 21) na ṛṇavantaṃ iti viśeṣaḥ pratipattavyaḥ // (119) jīvatpitṛkaṃ ananujñātaṃ tābhyāṃ adūradeśaṃ pravrajyāpekṣaṃ saptāhaṃ dhārayet / jīvataḥ pitarau yasyāsau jivatpitṛkaḥ, tābhyāmiti mātāpitṛbhyām / tābhyāṃ śabdācca mātāpitroratra pitṛ-śabdaḥ iti // (120) nānārocitaṃ dūradeśamapi enaṃ saṃghe pravrājayet // enamiti jīvatpitṛkaṃ anujñātam / tābhyāṃ ājīvatpitṛkasya tu anujñātasya vā mātāpitṛbhyāṃ anārocanamapi nirdoṣamiti pratipattavyam / tathā vā 'jīvātpitṛke pṛcchāpāṭhaḥ - yasya tāvat bhadanta mātāpitarau kālagatau bhavataḥ tiryagyonigatau vā ta[sya keśāvaro-]paṇāya sarvasaṃgho 'valokayitavyaḥ, 'no hīdaṃ upālin' iti / dūradeśagrahaṇaṃ kimarthaṃ kṛtam / yato anyatamayā gṛhapatipatnyā putraḥ pravrajitaḥ āgatyoktaḥ - 'tvaṃ eṣāṃ śākyaputrīyāṇāṃ caurāṇāṃ madhye kasmāt pravrajitaḥ, ehi gaccāvaḥ', tayā'saugṛhītvā gṛhaṃ nītaḥ / tadevaṃ cauryeṇa samudācāro 'tra ādīnavaḥ, na ca dūradeśake asyā-bhāvaḥ, svasthānasthābhyāmapi śrutvā kṛtasya ādīnavabhūtatvāt, āgatyāpi ca ādīnavakaraṇasya saṃbhavatvāt, tasmāt* dūradeśamapi iti sūtritam // (121) yuktaṃ pravrajyāpekṣasya saṃghena bhaktadānam // yuktamiti naiṣa niyamaḥ, avadhyāne tesāṃ bhikṣūṇāṃ pravṛtteḥ iti khyāpayati // (122) kṛt* anujñāto 'si mātāpitṛbhyāṃ ante muktvā dūradeśakam // anujñato 'si ti mā 'sītyasya sthāne etad / kṛditi anena uktasyānte muktvā dūradeśakamityayaṃ śabdo 'dhikaḥ pratipattavyaḥ / tataśca idaṃ vākyaṃ - anujñato 'si mātāpitṛbhyāmiti / pravrajyārthamityādi yāvat nānanujñātaṃ mātāpitṛbhyāṃ pravrājayeyurupasaṃpādayeyurvā muktvā dūradeśakam iti // (123) mā 'si glāna ityupasaṃpasaṃkrāntaṃ pṛcchet // pravrajyārthamiti prakaraṇāt gantavyam // (124) mā te glānyaṃ kiñcidastīti vā // pāthavikalpasya eṣa upanibandhaḥ / dvayoḥ anyataraḥ vaktavya iti darśayati // (125) viśeṣata upasaṃpādakāḥ // pṛcchedityasya pariṇatasya pṛcche[yu]rityanuṣaṅgaḥ bhavanti khalu puruāāṇāmete evaṃ-rūpāḥ kāye kāyikābādhāḥ, tadyathā - kuṣṭhaṃ gaṇḍaṃ [ca] ityādi-viśeṣayuktam / na etāvanmātrakaṃ 'mā 'si glāna' iti // (126) na glānaṃ pravrājayeyurupasaṃpādayeyurvā // ārocaka-pravrājaka-śrāmaṇeratvopanāyisaṃghānāṃ bahūnāṃ vyāpāra iti bahuvacanam // (127) kṛt prākpraṇihitāt // "na abhyupagato nimittaviparyayaṃ praṇihitaṃ" ityataḥ prāk yāvannirdeśaḥ sarvatra kṛditi adhikṛtaṃ veditavyam / sarve te kṛtsaṃbaṃdhinaḥ // (128) nāsti asya prarohaṇadharmatā iti ca // yo 'tra pratiṣidhyate nirmitādiḥ tasya 'ca'-śabdaḥ prākpraṇihitāditi saṃbaṃdhārthaḥ // (129) nāśanaṃ evaṃvidhasya liṅginaḥ // evaṃvidhasyeti aprarohaṇadharminaḥ / liṅgi [na] iti pravrajitasya upasaṃpannasya vā // gṛhasthabhūtasya tu bhikṣumadhye (VinSū 22) vasato yātrika-prayojanavaśāt nāśanaṃ na vā // idānīṃ kṛdādisaṃbandhino nirdiśyante (130) nirmitaḥ // 'mā 'si nirmita' iti pravrajyārthaṃ upasaṃkrāntaṃ pṛcchet, upasaṃpādakāśca, na nirmitaṃ pravrājayeyuḥ upasaṃpādayeyurvā // 'nāstyasya prarohaṇadharmatā, nāśanaṃ evaṃ-vidhasya liṅginaḥ' ityevaṃ anyatrāpi paṇḍakādau yojyam // (131) paṇḍakaḥ // pāñcavidhyamasyeti // asyeti paḍākasya // [pañcavidhaṃ katamam /] // (132) jātyā-, pakṣa-, āsaktaprādurbhāva-, īrṣyā[prādurbhāva]-āpatkṛt* iti // jātyā jāti paṇḍako, yo janmanā eva nastrī na puruṣaḥ // pakṣa iti yaḥ pakṣe strī pakṣe puruṣaḥ sa pakṣapaṇḍakaḥ / pakṣo 'rdhamāsaḥ // āsaktaprādurbhāva iti yasya pareṇa upakrāntasya prādurbhāvo bhavati [sa] āsaktapaṇḍakaḥ // īrṣyayā yasya pareṇa upakrāntaṃ striyaṃ dṛṣṭvā prādurbhāvo bhavati sa īrṣyāpaṇḍakaḥ // ā[pa]tkṛt iti āpatpaṇḍako, yasya chedādinā puruṣendriyaṃ vinaṣṭaṃ bhavati // (133) antyasyātra doṣabhaktau nāśanam // antyasyeti āpatpaṇḍakasya // sapadi paṇḍakadoṣaṃ bhajate, tato nāśayitavyo, nānyathā ityarthaḥ // (134) steya-saṃvāsika // ityasya lakṣaṇamāha-jānato akṛtatāṃ vidheḥ upasaṃpado aprarūḍhatāṃ vā dvitīyāyāṃ saṃghena sārdhaṃ karmaṇaḥ pratyanubhūtatāyāṃ tattvam / upasaṃpadgato yo vidhiḥ jñaptyādikaḥ tasya akṛtatvaṃ jānataḥ, kṛtatve 'pi arūḍhatāṃ, yadyapi vidhikṛto na tūpasaṃpadrūḍhaḥ, ūnaviṃśati-varṣatā[di]nā doṣeṇeti / saṃghena sārdhaṃ dvitīyasya karmaṇaḥ pratyanubhave tattvaṃ iti steyasaṃvāsikatvam // nanūktam - 'yataścopālin, prakṛtisthaiḥ bhikṣubhiḥ sārdhaṃ dve trīṇi vā poṣadhakarmāṇi pratyanubhūtāni bhavanti iyatā steya-saṃvāsika' iti / atha kasmāt 'trīṇi vā' ityetanna sūtritam? - yato naitanniyamakāri vacanam, api tu prabandhasyaitad pradarśanam / prabandhamārabhamāṇo dhvasyata iti / itarathā dve iti asya vyavasthānasya 'trīṇi vā' ityetad ucchvāsa iti vijñāyate // tataśca kṛtrimametad prajñaptikaṃ, na dharmatayā vyavasthāyītyāpadyate ca // atra ca grantho 'pi / kathāvastuni syāt, yena vastunā steyasaṃvāsiko na pravrājayitavyo nopasaṃpādayitavyaḥ, tenaiva vastunā pravrājayitavyaḥ upasaṃpādayitavya syāt [iti cet] āha - yena dvau trayo vā poṣadhāḥ pratyanubhūtā bhavanti, ayaṃ na pravrājayitavyo nopasaṃpādayitavyaḥ / yena tu sakṛtpoṣadhaḥ anubhūto bhavati ayaṃ pravrājayitavya upasaṃpādayitavyaśceti, na hi anyathā ekaṃśena, dvayapratyanubhavena arhatvam // yuktiḥ punaḥ yasmādatra prathamaṃ pravartamānaḥ sāśaṃko bhavati, nāsya tasmin mithyātvaṃ prakṛtitāṃ gataṃ bhavati, prabadhnaṃstu tanmayatāṃ āpadyata iti // nanu atra poṣadhagrahaṇaṃ kṛtam, tadeha kasmāt aviśeṣeṇa sarvakarmapratyanubhāvaḥ, ucyate - saṃghasaṃniśraye etad-karaṇīye antarbhavanam, yat poṣadhe tulyaṃ vā anyeṣāmapi karmaṇāṃ saṃghābhiniśrayatvam // tasmāt nidarśanatvena (VinSū 23) poṣadhagrahaṇaṃ vyavasthitam // aparipūrṇa-upasaṃpad-āpattipṛcchākarmaṇi atra āgamo 'pi bhavati / jñapticaturthena karmaṇā anupasaṃpanne saṃghakarmaṇi poṣadhe vā pravāraṇāyāṃ vā dvādaśapudgalo ddīṣṭānubhūtiḥ, etāvatā steyasaṃvāsako bhavati ityuktam / yāvat anupasaṃpannena akaraṇīyānulakṣitaṃ saṃghasya pravrajyā 'rocanādi tad sarvasaṃghāghīnatvāt [saṃgha?] karmapakṣatvam / tataḥ karmagrahaṇamapi atra pratipattavyam, yadi tasya pravrajyā 'rocana-śrāmaṇeratvopapatti-rahonuśāsana pāriśuddhi saṃgraha-parivāsādyārocanānāṃ anuprāptīnāṃ api pratyanubhūtasya steyasaṃvāsikatvaṃ vyavasthitam // (135) tīrthikaprakrāntaka iti // tatsvarūpaparijñāpanārtham - (136) samāttedaṃ-pravrajyasya taddṛṣṭeḥ nikṣipyedaṃ cīvaraṃ tena dhvajena tatrāruṇodgamane tattvam // ityuktam / samāttedaṃ pravrajyasya iti samādānena pravrajyā asya, taddṛṣṭeriti tīrthikānāṃ dṛṣṭau, asyāṃ sthitaḥ taddṛṣṭikaḥ / cīvaramidaṃ nikṣipya iti sugatabhikṣuveṣaṃ utsṛjya / tena dhvajena iti tīrthikasya dhvajena / tatra iti tīrthikasya avasthitau / aruṇodgamane tattvam tīrthikāvakrāntakatvam // (137) tadakṛtamapi steyavat // tathāgataveṣamutkṣipya abhikāṃkṣitasya tīrthikasya abhikāṃkṣitaliṅgena ācchādya uṣite aruṇodgamanaṃ iti / idaṃ tathāgataliṅgasamādānam, na tīrthikadṛṣṭiḥ / idaṃ tadakṛtam // paścāt imasminnakṛte anyathāpi tīrthikagatatvaṃ bhavati cet, tadyathā steyavat // steyasyā 'pi antarbhūtam(?) tato anubhūtidvayamityarthaḥ / (iti) steyasaṃvāsikatvaṃ uktam // (138-145) mātṛghātakaḥ // pitṛghātakaḥ // arhadghātakaḥ // saṃghabhedakaḥ // tathāgatasyāntike duṣṭacittena rudhirotpādakaḥ // bhikṣuṇīdūṣakaḥ // caturṇāṃ pārājikānāṃ anyatamāmāpattiṃ āpannaḥ [na veti] // na abhyupagato nimittaviparyayaṃ praṇihitaṃ pravrajyopasaṃpadoḥ akaraṇam // iti nimittaviparyayaḥ iti yena nimittena kalahavivādādinā tarjanīyādi iṣṭakarmakaraṇaṃ bhavati tasya viparyayaḥ kalahavivādādyabhāvaḥ // praṇihitānabhyupagamo hi sādhanatvābhāvaḥ // (146) upasaṃpadaḥ kṣānti-jñaptiriti // akṣāntā anupasaṃpannāḥ, upasaṃpannatvakṣamatvāt punaḥ anyakṣāntikāryaṃ na kṣāntiriti kṣāntikāryam / 'bhadantāḥ bhikṣavaḥ, tarjanīyakarmaṇaḥ tāvat upasaṃpatkaraṇe upasaṃpaditikaraṇaṃ anupasaṃpaditi vā karaṇaṃ (iti) (VinSū 24) upamaṇḍalopasaṃpad uktā / upasaṃpatkaraṇe sātisāre sati, kṣāntirhi jñaptiḥ iti nidāne uktam // (147) upasaṃpadaṃ anupapannaścet, sāmagrī punaḥ praṇidhānam // iti upasaṃpadaḥ kalahākaraṇatvādi nimittaviparyaye anupapannaḥ cet sāmagryāṃ punaḥ karma kartavyamityarthaḥ // (148) adarśanoktau mṛṣā cet, prāyaścittikam // iti āpattiḥ mayā na dṛṣṭā iti mṛṣoktau āpattikaraṇe asya prāyaścittikam // etādṛśanyāyavataḥ mṛṣāvādeṣu prāyaścittikābhāvaḥ na prajñaptavyaḥ //

hastacchinnāḥ pādacchinnā aṅgulīphaṇahastakāḥ /
anoṣṭhakāśca citrāṅgāḥ ativṛddhā atibālakāḥ //

khañjaḥ kāṇḍarikaḥ kāṇaḥ kuṇiḥ kubjo 'tha vāmanaḥ /
galagaṇḍamūkabadhirāḥ pīṭhasarpī (ca) ślīpadaḥ //

strīcchinnā bhāracchinnā mārgacchinnāśca ye narāḥ /
tālamuktāḥ kandalīcchinnā evaṃ-rūpā hi puruṣāḥ //

-pratikṣiptā maharṣiṇā //

prāsādikasya pravrajyā pariśuddhasyopasaṃpadā /
ākhyātā satyanāmnā vai saṃbuddhena prajānatā // iti //

hastacchinā iti maṇibandhamudgṛhya yeṣāṃ hastāḥ chinnāḥ // pādacchinnā iti yeṣāṃ āgulphaṃ chedaḥ te pādacchinnāḥ // yesāṃ hastāṅgulayo nāgaphaṇasaḍṛśāḥ aṅgulīphaṇahastakāḥ / yeṣāṃ oṣṭhakadvayābhāvaḥ te anoṣṭhakāḥ // yesāṃ kāye citracihnāni te citrāṅgāḥ / hastādiṣu citritaḥ citrāṅgāḥ / avirataṃ sravanta iva ityādayaḥ // ativṛddhā iti śatavārṣikādayaḥ / atibālakā iti kākoḍḍāpane 'samarthaḥ asaptavarṣakaḥ // khañjā iti pādena khañjagamanāḥ // kāṇḍarika iti sakthipakṣa-gṛdhrasīvātena saṃdhvastagamanaḥ // kāṇaḥ ekākṣaḥ // kuṇiḥ yasya maṇibandhapakṣe cihnamātrahaste sati kiñcidapi karaṇe asamarthaḥ // galagaḍaḥ grīvā-gaṇḍikā yasya sa galagaṇḍaḥ // mūkaḥ vāgasamarthaḥ // pīṭhasarpi iti ādhārārthaṃ hastadvayaṃ pratiṣṭhāpya caturūpeṇa sarpati / dvitīyaḥ paryāyaḥ phakkaḥ ityapi / strīcchinnaḥ // strīṇāṃ utkaṭasevanayā kṣatavīryaḥ, yasya kāyaḥ asukhaḥ strīcchinnaḥ // tathaiva akṣamabhāradhāraṇāt (VinSū 25) mārgagamanātiśayatvāt ca yathānukrameṇa bhāracchinnā mārgacchinnāśca // tālamuktāḥ, ye samyagbhojane asamarthatvāt udgiranti // kecidevaṃ vadanti - ye niruddhakramaṇena hatagranthitvāt gamanāvarodhena iva parikramākāriṇaḥ, ye ca yuvānaḥ karṣāntarvyāṃdhyādibhiḥ tathaiva asamarthitāḥ aparyantāḥ, prabalajīrṇatayā ca upakliṣṭa -?-sadṛśāḥ sarvakāryeṣu asamarthāḥ te kandalīcchinnā iva, taiḥ na yauvanahāniḥ ityarthaḥ //

iti saṃgrāhyagatam //

samāptaṃ ca pravrajyāvastu //

(v) kṣudrakādigatam

(149) kṛt* rājabhaṭaḥ / ananujñātaṃ rājñā adūradeśikam // ityasmin 'na rājabhaṭo 'si' iti pravrajyātvamupasaṃkrāntaṃ praṣṭavyam / upasaṃpādakairapi rājabhaṭaḥ rājñā 'nanujñātaḥ adūradeśikaḥ na pravrājayitavyaḥ upasaṃpādayitavyaśca iti // yaḥ pravrajyāvastumārgaṃ gṛhṇāti tasmai etena upadeṣṭavyam / yo rājā vā tadvijitaḥ prabhurvā, tena yena kenacit mārṣeṃṇa vā tatpadasaṃbaddhaḥ sa atra adūradeśikaḥ // (150) kṛt* cauro prajñātaḥ // iti rājñā nā 'nanujñātaḥ adūradeśikaḥ ityetannirākaraṇārtha punaḥ kṛcchabdaḥ / cauro] nāsi dhvajabaddhakaḥ iti pravrajyārthaṃ upasaṃkrāntaḥ pṛcchet upasaṃpādakāśca, na cauraṃ dhvajabaddhakaṃ pravrājayeyuḥ upasaṃpādayeyurvā / ityetāvatā evamapi atra vidhānasya bhāvaḥ // prajñātacauro dhvajabaddhakaḥ / yatra yasya na prajñāyamānatvaṃ na tatra tasya dhvajabaddhakatvam // (151) na rathakāra-[carmakāra]-caṇḍāla-pukkala-tadvidhān pravrājayet // rathakāraḥ carmakāraḥ, tadvidhān iti abhokṣya-[anu]śrāmaṇeratvaśikṣamāṇatva-upasaṃpādanā 'narhatvaṃ rathakārādīnāṃ apravrājane nimittam / tasmāt āsāṃ api etadakaraṇīyatvasya pratipādanam // (152) nidarśanaṃ hastacchinnādayaḥ // yadetad pravrajyāvastuni hastacchinna-pādacchinnetyādi uktaṃ nidarśanaṃ tadveditavyam, na parisaṃkhyānam / yeṣāmetad nidarśanaṃ tānīdānīṃ upanyasyati-

haridrakeśā harikeśā haritakeśāstathaiva ca / avadātakeśāśca ye narā nāgakeṣā akeśakāḥ / ghātīśirā bahuśirā atisthūlā vipāṭakāḥ / kharasūkaraśīrsāśca dviśīrṣā alpaśīrṣikāḥ / VinSū 26 hastikarṇā aśvakarṇā goṇamarkaṭakarṇakāḥ / kharasūkarakarṇāśca ekakarṇā akarṇakāḥ / lohitākṣā atīvākṣā cullākṣā atipiṅgalāḥ / kācākṣā budbudākṣāśca ekākṣāścāpyanakṣakāḥ / [hasti]nāsā aśvanāsā goṇamarkaṭanāsakāḥ / kharasūkaranāsāśca ekanāsā anāsakāḥ / hastijoḍā aśvajoḍā goṇamarkaṭajoḍakāḥ / kharasūkarajoḍāśca ekajoḍā ajoḍakāḥ / hastidanta aśvadantā goṇamarkaṭadantakāḥ / kharasūkaradantāśca ekadantā adantakāḥ / atigrīvā agrīvāśca skandhākśā atikubjakāḥ /

lāṅgūlacchinnā vātāṇḍā ekāṇḍā apyanaṇḍakāḥ /
atidīrghā 'tihrasvāśca kṛśāścā 'tikilāsinaḥ /
caturbhiśca chavivarṇaiḥ khelāvikaṭakāstathā /
evaṃ-vidhānāmapi taṃ pratikṣepaṃ adhārayet //

tamiti hastacchinnāḥ pādachinnāḥ ityevamādikaṃ pratikṣepaṃ evaṃ vidhānāmapi pradhārayet ityarthaḥ // haridrā iva raktā keśā yeṣāṃ te haridrakeśāḥ / siṃhakeśā harikeśā // nīlyā iva raktā keśā yeṣāṃ haritakeśāḥ // janmanā eva śuklā keṣā yesāṃ te avadātakeśā, na tu palitinaḥ // hastina iva yeṣāṃ keśā te nāgakeśā // tāmrabhājanamiva ślakṣṇaṃ vigatakeśaśiro yeṣāṃ te akeśakāḥ // yasya śirasi tasraḥ catasro vā sthūlavalayaḥ, yābhiḥ nimnonnataṃ lakṣyate, sa ghāṭośiraḥ // yeṣāṃ piśvitamiva śarīraṃ vaipulavataḥ // [pṛthagvat] saṃkṣiptakaṃ te vipātakāḥ // yasya atisaṃkṣipte vartulākṣiṇī te saṃcūrṇākṣāḥ [=cullākṣāḥ?] // śiraso 'ntaḥ praviṣṭatvāt skandhasthāne akṣiṇī yasya asau skandhākṣaḥ // lāṅgūlaṃ yasya prasravakaraṇaṃ ta[d yasya chinnaṃ] sa lāṅgūlachinnaḥ // yesāṃ svalpenā 'pi vyāpāreṇa viśiṣṭaśramotpattiḥ te 'tikilāsinaḥ, klamasyaitadabhidhānam // caturbhiśca chavivarṇaiḥ iti nīlapatīlohitāvadātaiḥ (ninditarūpāḥ) / ye evaṃvidhā varṇaviśeṣāḥ teṣāṃ eva pratikṣepaḥ na tu ye devānāmiva praśasyarūpāḥ // evaṃ tāvat evaṃvidhānāṃ pravrājanādikaṃ pratikṣiptam / pravrajitopasaṃpannānāmeṣāṃ api saṃgraho na ityu padarśanāya āha // (153) na jātikāyaduṣṭaṃ pravrajitaṃ upasthāpayet // rathakārādikaṃ abhokṣyaṃ jātiduṣṭam / hastacchinnādikaṃ varṇataḥ saṃsthānato vā kāyena (VinSū 27) duṣṭaṃ / nopasthāpayet, vāsasthāne 'pi antardāne, na anuparivāritvena ca, na kevalaṃ niśrayadāne / tathā ca bhikṣuṇā parṣad dūṣakaparṣad, na upasthāpayitavyā, upasthāpayati sātisāro bhavati / ityuktvā kiyatā parṣad dū[ṣakā] parṣad iti vaktavyā? / jātito varṇasaṃsthānena ca // kathaṃ jātitaḥ? / rathakāracaṇḍālapukkasakulāt // kathaṃ varṇasaṃsthānataḥ? haridrakeśā ityādyatroktam // (154) yujyate naikasyopādhyāyasya ekena vacasā upasaṃpādanaṃ ātrayāt / anekasyeti dviprabhṛteḥ / eka upādhyāyaḥ asyeti ekopādhyāyaḥ, tasya / ekena vacasā iti ekaprajñaptyā / ki yato 'nekasya ityāha / ātrayāt* tribhyo yāvat yujyate, na pareṇa ityarthaḥ // 'na gaṇo gaṇasya karmāṇi karoti' ityāgamāt // kecit - aṃgīkṛtopādhyāyabhedaṃ atra granthaṃ kurvate - 'labhyaṃ bhadanta ekakāle ekakṣaṇe ekena karmakārakeṇa ekayā jñaptyā dvābhyāṃ karmāṇi kartum? kṛtāni ca vaktavyāni? na ca saṃghaḥ tena sā tisāro bhavati'? - 'labhyaṃ upālin sa cet karmakārako bhikṣuḥ pratibalo bhavati / upādhyāyānāṃ nāmaparikīrtanaṃ kartuṃ upasaṃpatprekṣāṇāṃ ca jñaptiṃ ca na hāpayati karma ca karoti' ityādi // ārya-upālino dāsakaḥ pālakaśca śrāmaṇerakau sapremakau gatau, anyonyānurakṣayā 'yugapat nopasaṃpādyau, [tasmāt pṛthak] dvau nopasaṃpadyate // etannidānaṃ ekopādhyāyasya anekasya upasaṃpādanānujñāne, asmānnidānāt ekopādhyāyasya anekasyāṅgīkaraṇaṃ atra nidānāt dṛśyate / ityevaṃ aṅgīkṛtaṃ na caitaṃ prayujyate // (155) ābhāvaḥ tulyasamayānāṃ parasparaṃ sāmocīkaraṇasya // ekakāle ekakarmavācanopasaṃpāditānāṃ, pṛthagvā upasaṃpannānāṃ, yeṣāṃ tulyasamayaḥ tesāṃ sāmīcīkaraṇasya parasparaṃ abhāvaḥ / sāmīcī vandanā // (156) saṃprāpte prāthamyam // tulyasamayānāṃ lābhakarmādānoddeśādi sthānaṃ, yaḥ prathamaṃ saṃprāptaḥ 'yathāgatikayā lābho grahītavyaḥ' iti vacanāt tasya lābhagrahaṇe prāthamyam // karmādāne yaḥ paścādāgataḥ tena pūrvakarma kartavyam paścādāgataḥ karmādāne prathamaṃ iti vacanāt / prathamaṃ kāryatādi ayamarthaḥ / lābhagrahaṇe prathamaṃ sthānaṃ saṃprāpte prāthamyam, karmādānakaraṇe pañcātsthānaṃ saṃprāpte prāthamyamiti // (157) na dvyaṅgulādūrdhvaṃ āraṇyakaḥ keśān dhārayet // (158) naitad arvāktvāt grāmāntikaḥ // arvāgbhāvaḥ arvāktvam / etasya dvyaṅgulasya arvāgbhāvāt ūrdhvaṃ dvyarghāṅgula pramāṇatā saṃprāptā / yāvanna dhārayitavyā ityatra jñānaṃ bhava[tīti veditavyam / grantho ']tra - āraṇyakena bhikṣuṇā dvyaṅgulā bālā dhārayitavyā, arvāk grāmāntikena iti // kecit - 'dvyaṅgulāvartā' iti dvyaṅgulasthāne adhīyate / yadyasya pāṭhasya dvyaṅgulapramāṇa āvarto yeṣāṃ ityarthaḥ, anarthāntaratvaṃ pūrvakātpāṭhāt // atha dvyaṅgulasya āvarta ityayuktatā / liṅgāntardhānabhūtatvāt iyato (VinSū 28) dīrghatvam, asya yena ca nidānadoṣe śikṣā padaṃ prajñaptaṃ taddoṣāpātasya ca tadavasthatvāt / yasmāt atiriktapañcāṅgulamettpramāṇaṃ, pravrajyākālikamuṇḍanādividhānāt parato 'pi muṇḍanādiḥ karaṇīyatvaṃ nyāyyam / ityatra asya sthāne viniveśanam // (159-162) na golomakān keśān chedet // muktvā vraṇasāmantakam // na cūḍāṃ kārayet // na saṃbādhi-[pradeśe]romakarma kārayet // iti // na kārayediti anuṣaṅgaḥ / saṃbādha-pradeśo guhyasthānam // (163) kārayet* vraṇanimittaṃ arūḍhau anyathā vijñān sthavirasthavirān avalokyeti // arūḍhau anyatheti - bhagavānāha - 'kaṣāyaiḥ (pañcabhiḥ tataḥ) śodhayitavyam / paścāt yadi svāsthyaṃ na bhavati, sūtradhara-vinayadhara-mātṛkāḍharān bhikśūn āpṛṣṭvā saṃbādhaśmaśru kārayitavyam' ityatra granthaḥ // tatra nidarśanametad, śocanavidhānaṃ yujyate iti prakārāntarāṇyapi cikitsitasya avaruddhāni, sthavirasthavirān bhikṣūnavalokya vraṇanimittaṃ prāṇakanimittaṃ vā saṃbādhe pradeśe romakarma kārayitavyamiti / apareṣāṃ atra granthaḥ, tatra pramukhaviditaṃ kṛtamiti etadavalokanam / dvābhyāṃ ca vṛddhābhyāṃ pramukhatvaṃ śīlato dharmavinayābhijñatayā ca, ityubhayamapi etad avalokyagataṃ saṃgṛhītam vijñātaṃ tatra / piṭakadharatvavacanaṃ vijñānam / prāṇakanimittaṃ atra vraṇagataprāṇakābhiprāyaṃ yujyate, na yūkādyabhiprāyam / asya ca vraṇanimittatvenaiva antaḥkṛtatvamiti na gṛhītam // (164) na aṅganāḍīmapi [tannimittaṃ] kārayet // atannimittaṃ iti avraṇanimittaṃ / jaṅdhāmuṇḍanaṃ aṅganāḍī // (165) na anyatra kāye // iti // saṃbādha-aṅganāḍībhyāṃ anyatra kāye grīvātaḥ prabhṛti yaḥ kāyānuvyavahāraḥ tatra eṣa romakarma-pratiṣedhaḥ / tasmānnānena keśaśmaśruṇo 'pi kartavyatāpratiṣedhaḥ / nāsāromṇaḥ śātanasya abhūdvacanaṃ iti prasiddhe pratyayaḥ // mātṛkāyāmatra granthaḥ - keśaśmaśrū sthāpayitvā tadanyeṣu aṃgapratyaṃgeṣu roma na śātayitavyam / yaḥ śātayet* duṣkṛtaḥ syāt āpattiḥ iti // (166-168) kṣuradhārakaṃ vā nakhacchedaṃ bhajeta vāsīmukhaṃ vā / naiṣāṃ mṛṣṭiṃ bhajet // bhajeta lekhaṃ malāvakṛṣṭyai / na cīvareṇa keśaśmaśrū avatārayeteti // upariprāvaraṇasya atra grahaṇaṃ yujyate, na antarvāsasaḥ / sarvasya ca na saṃghāṭi-uttarāsaṃgayoḥ eva / atra paribhuktasya anyadupariprāvaraṇaṃ yujyate / ityatra pratikṣepanimittasya vyavasthāpanāt // (169) dhārayet keśapratigrahaṇam // iti cīvaraṃ keśapratigrahaṇam, tadarthameva yasya upayogaḥ / pratigṛhyante anena keśāḥ iti tu niruktiḥ / cīvaramiti kuta etad, 'cīvaraṃ keśapratigrahanaṃ adhiṣṭhānaṃ' iti adhiṣṭhānamantre vacanāt / kathaṃ puna etad vijñāyate prāvaraṇārthamiti? na punaḥ tatraiva keśānāmavatāraṇārthamiti / abhāve saṃkakṣikābhidhānāt / apratikṣepaṃ hi saṃkakṣikāyāṃ keśāvatāraṇam // (170) abhāve (VinSū 29) saṃkakṣikayā // keśapratigrahaṇasya cīvarasyābhāve saṃkakṣikayā āvṛtayā keśaśmaśrū avatārayet // (171) na saṃstare / iti na keśaśmaśrū avatārayet / nidāneṣvapi ādāveva nakhacchedanam iti etadante granthaḥ // (172) na yatra sāṃdhika-saṃmārjanīnipātaḥ // iti vihārādhikārikametad // (173-174) avatārayeta prāsādādau jīrṇo glāno vā vātātapavarṣeṣu ca // taṃ pradeśaṃ parikarmayet // niṣkeśatvaṃ nirudakatvaṃ ca parikarmaṇaḥ / tadyathā saṃpadyate tathā karaṇīyam // (175) saṃkirṇe bālocchāraṇam // sasaṃkāre pradeśe ityarthaḥ // (176) evaṃ nakhacchedanam // na saṃstare ityādeḥ eṣo 'tideśaḥ / keśapratigrahe nipuṇagrāhiṇī kriyamāṇā bhūmau kṛtā bhavati / tasmāt nātracchedanena yatra sāṃdhika-saṃmārjanī nipātaḥ / ityasya atikrāntatvaṃ, parikarmabhavyatā vā bhūmeḥ / keśaśmaśru-avatāraṇe asya parihārasya asaṃbhavo veditavyaḥ // (177) na anadhiṣṭhitā bhikṣuṇī eṣā purūṣeṇāvītarāgā keśāṃśchedayet // eṣā iti bhikṣuṇī avītarāgā iti 'anāpattiryadi vītarāgā syāt' ityatra granthaḥ / chedayeta iti muṇḍanasya caitadatriavaṃ vacanam / atha mahāprajāpatī gautamī pañcabhiḥ śākyāyanikāśataiḥ sārdhaṃ svayameva keśāṃśchedayitvā kāṣāyāṇi vastrāṇī ācchādya iti keśacchedanasya uktasya '[evameva tvaṃ gautamī muṇḍā śobhanā]' iti muṇḍātvena abhidhānāt; dīrghatvāt keśānāṃ anya-muṇḍane sanimittametadabhidhānam / anyatra anuvyavahāraḥ - avītarāgā bhikṣuṇī bhikṣuṇyā anadhiṣṭhitā na [puruṣeṇa] keśāṃśchedayet ityarthaḥ // (178) saṃrajyamānāṃ adhiṣṭhātrī samanuśiṣyāt - 'smṛtimupasthāpaya kimasmin kalevare sāramasti' iti / saṃrajyamānāṃ iti kalpake tāṃ bhikṣuṇīm // (179) mātṛsaṃjñā bhaginyā duhituśceti kalpake [upasthāpaya] iti / saṃrajyamānāṃ adhiṣṭhātrī samanuśiṣyāt - mātrādisaṃjñāmupasthāpaya iti // (180) snānaṃ kṛte 'tra kurvīta iti // atra iti keśaśmaśru-avatāraṇe // (181) pañcāṅgikaṃ vā śaucamiti // kalpāntara-upādānārthaṃ vā śabdaḥ // satyapi pānīyasya saṃbhave, kalpata evaitad - 'bhikṣuṇā keśapratigrahaṇaṃ dhārayitavyam, snātavyaṃ vā, antato hastapādā prakṣālayativyāḥ' ityatra granthaḥ // (182) na nagnaṃ snāyāt iti / trimaṇḍalācchāditatve paripūrṇaṃ anagnatvam / yāvat trimaṇḍalācchādite romāṅgajātayoḥ chāditvam, tāvat chāditatvena sarvasya (aparasya) aparihartavyatā iti etad atra sāmarthyāt gantavyam // (183) na bhikṣuṇī puruṣatīrthe snāyāt, na strītīrthe cūrṇena iti // puruṣatīrthe bhikṣaṇyāḥ snānasya eva pratiṣedhaḥ / strītīrthe tu mudgacūrṇādinā, kevalasya (prādeśika snānasya) aprativedhaḥ / 'dvādaśavargiṇyaḥ strītīrthe snānti, gṛhapati-patnīnāṃ snāntīnāṃ auddhatyaṃ kurvanti, māṣacūrṇādi kṣipanti / bhagavānāha - na bhikṣuṇyā strītīrthe cūrṇena snātavyam' ityatra granthaḥ // (184) kalpyate (VinSū 30) mudgādeḥ gandhaparibhāvitam cūrṇamiti // sarvādhikāritā 'tra // (185-186) pratigrahaṇamasya // bhaiṣajyaparibhāvitasya ca glānena // iti, 'kalpayate' ityanuṣaṅgaḥ // (187) na bhikṣuṇī yoṣiti cūrṇaṃ kṣipet // snānakāle api anyadā 'pīti-viśeṣāparigrahāt pratipattiḥ nagna (tva)-parihāraprasaṃgena ucyate // (188) no 'grathitādhastyapūrvapaścimanivasitānto niśrayaṇīmadhirohet // nivasitasya vāsasaḥ pūrvapaścimādhastyaḥ adhastādbhavāntaḥ agrathito yena ityarthaḥ / kaupīnaduṣṭi-parihāram etad / vṛkṣādyadhirohe 'pi ca kaupīnadarśanasya saṃvittiḥ / tasmāt nidarśanamatra niśrayanī-grahaṇaṃ pratipattavyam / āpadi adhirohe yatpratīkārārthaṃ yo 'dhirohaḥ tasya cet nivasanasyaiva grathanenoparodhaḥ anurakṣyatvamasya / na cenneti, vṛkṣādhirohānujñānāt gantavyam // (189) na anyadā evaṃ syāt // niśrayaṇyadhirohaṇād anyasminkāle na grathitādhastyapūrvapaścima nivasitāntena [sāmīcīsthitena] bhavitavyamityarthaḥ / antarmukhasya kaupīnapakṣatvaṃ iti tannāgnyasya atra pradeśe pariharaṇamucyate / (190) na apraticchanna-vaktrāya avṛtiṃ bhajeta // apraticchannasya vastrādinā yā avṛtiḥ apraticchannavaktrāya avṛtistāṃ na bhajet / 'vijṛṃbhamāṇena bhikṣuṇā hastena mukhaṃ pratichādayitavyam' ityatra granthaḥ / nidarśanamatra hasto vyavatiṣṭhate // vijṛṃbhaṇaṃ ca kāmakāro yadvidhāraṇaṃ pratītamadhikṛtya etadevamuktam / asati āśaktau yadapāvaraṇaṃ na tadbhajane doṣaḥ // (191-192) dhārayet snātraśāṭākam // āsaktiḥ dvipuṭe prāṇakānām / saktiriti vaktavyaṃ granthacchāyāyāṃ saṃpattyarthaṃ ā-iti upādānam / kāraṇādeśametad / yasmāt saktiḥ dvipuṭe vāsasi prāṇakānāṃ, tasmānna saprāṇake 'mbhasi tadvidhena vāsasā snātavyamityarthaḥ // (193) traicīvariko 'pi iti // dhārayet snātraśāṭakamityunubandhaḥ / grantho 'tra - "bhagavānāha - traicīvarikeṇa bhikṣuṇā snātraśātako dhārayitavyaḥ" iti // kecit 'anadhiṣṭhāya dhārayitavyaḥ' ityadhī yate, tadyuktam / snātraśāṭakaṃ sametya anutpādite saṃkalpe naiḥsargikasya utthānāt niyataṃ eṣa saṃkalpo 'tra utpādayitavyaḥ / asya cotpādane jātaṃ bhavati atra mānasasya adhiṣṭhānasya kartavyattvam / tataśca anyasyādhiṣṭhānasya karanaṃ yuktam, sukaratvāt vācikasya asmādeva anujñānāt na anenāsya samādānamraṃśo bhavatīti veditavyam // (194) patrāṇi abhave dattvā purataḥ pṛṣṭhataśca pratigupte pradeśe snānamiti // sarve na traicīvarikā eva / [atra granthaḥ] - apareṣāṃ snātraśāṭakasya prāptirnāsti, bhagavānāha - taiḥ patrāṇi purataḥ pṛṣṭhataśca datvā pratigupte pradeśe snātavyamiti aviśeṣeṇa etadabhihitam // (195) mocanena saktasya prāṇinaḥ apagatiḥ // ekapuṭāt atyāsaktiḥ dvipuṭe prāṇakānāmiti ataḥ pratipattiḥ / nāsya śāṭake dvipuṭatvasya abhāvaḥ / tasmāt nānena saprāṇake 'mbhasi snātavyamityatra sthitaṃ veditavyam // (196) udakabhrame (VinSū 31) vihāre etaditi // vihāre cediti etad snānaṃ kriyate udakabhrama eva kartavyaṃ nānyatra // (197) cchoraṇaṃ ca dravasya // iti pādaprakṣālanādikasya dravasya udakabhrama eva cchoraṇaṃ nānyatra // (198-199) karaṇaṃ snātraśālikāyāḥ // [asyāṃ] iṣṭakāstārasya ādānam // [asyāṃ] snātraśālikāyāḥ // (200) udakabhramasya mokṣaḥ / syandanikāyāḥ śocanam // bhagavānāha - udakabhramo proktavyaḥ // syandanikā bhavati, bhagavānāha, kālānukālaṃ śocayitavyā / api tu udakabhrame eva snātavyamiti, tatsaṃgrahārthamāha // (201) bhrame snātau anutthānam // syandanikāyā ityanubandhaḥ / snātiḥ snānam / syaṃdanikā iti pratividheḥ ākhyānametad / bhrame snāne sati anutthānaṃ syandanikāyāḥ / na tu bhrame eva snātavyamiti niyamabhūtaṃ, snānārthatvāt śālikāyāḥ // (202) neṭṭanodgharṣeṇa kāyaṃ śodhayet pādābhyāmanyam // na iṭṭanena bhikṣuṇā kāyo gharṣitavyaḥ iti granthaḥ / anyamiti pādavyatiriktam / tayoḥ tu apratiṣedhaḥ // (203) nidarśanametad tīkṣṇaśauṭīrayoḥ / īṭṭanam kīdṛśasya dravyasyetyāha - tīkṣṇaśastrakādi, śautīraṃ ṣaunakādi cittavikārasaṃpādanāt / ājñaptaṃ bhagavatā - na iṭṭanena kāyo ghṛṣitavya iti / bhikṣavaḥ śuktyā ghṛṣanti, bhagavānāha - muṇḍaśuktiḥ karanīyā ityatra granthaḥ / atra hi tīkṣṇatvāt śukteḥ pratiṣedhaḥ / tasmāt nidarśanaṃ iṭṭanam / anyasyāpi tīkṣṇasya śauṭīrasya ca dravyasya tenā pi kāyo no ghṛṣitavyaḥ // (204) agninā śukteḥ śodhanam // pratāpanamātrakaṃ ca agninā asyāḥ śodhanam / anyathā śukternāśāt // (205) na kiñcitkenacit āmuṣṭicailavartte(ḥ) bhikṣuṇī uddhṛṣet // na kiṃciditi kāyam, mṛduṣtrīśarīram, mṛduślakṣṇādapi tasmin vikārasya saṃpattiḥ / sunikṛṣṭenāpi etatkaraṇe striyaḥ sauṭīrapitatvamiti bhikṣuṇīṣu sarvapratiṣedhaḥ bhavati / kiñcinmuṣṭi[taḥ] sukumārāntaraṃ vastramiti, muṣṭimātratvena uktvā cailavartteḥ vacanam // (206) na anapagatasaṃbhāvakodakaḥ cīvarāṇi prāvṛṇvīta // prāvriyamāṇacīvaravināśaparihārārthametad / tasmādeṣāṃ udakaṃ anapagataṃ yasya iti gatiḥ / yaḥ ādhānaṃ na icchetpratīkṣituṃ, taṃ prati uttarau vidhī // (207-208) dhārayetkāyaproñchanam // abhāve muhūrttaṃ utkuṭukena sthitvā snātraśāṭakena proñchanamiti // yāvatā vā anena saṃpannena snātraśāṭakaproñchanārthasaṃpattiḥ tāvatā 'sya yāvatyā kālamātrayā saṃpattiḥ tadupalakṣaṇamatra muhūrtaḥ / stokasya vā yasya tasya muhūrtamiti abhidhānametad / utkuṭukena sthitvā iti evaṃ āśu-apagamasya ambhasaḥ kāyāt saṃpattiḥ guptarūpaṃ caitadavasthānam / ato 'sya [nāgnyasya] na yuktaṃ bhajanamityatra saṃśrayaṇam // (209-210) pratiṣeveta jentākam // karaṇḍasya karaṇaṃ uccharkare sādhu // jentākārthaṃ āvāsaḥ karaṇḍakaḥ / udgataśarkaram, uccharkare pradeśe karaṇḍaḥ (VinSū 32) kartavyaḥ // ityatra granthaḥ - 'saṃpadyate anyapradeśe gatādapi ato aparipūrṇārthaḥ / uccharkare tu paripūrṇārthasaṃpādakatvāt sādhutvaṃ' ityarthaḥ / e [vama]trāpi 'sādhu' śabdaprayoge veditavyam / tatra karaṇḍe yatkartavyaṃ taddarśanārthamāha - (211) vahiḥ saṃvṛttasya antarviśālasya samudrākṛteḥ vātāyanasya mokṣo madhye // karaṇḍagatabhittimadhye nā 'dho nā 'pyūrdhvamityarthaḥ // (212) jālavātāyanaka-vāṭikā-cakrikā-ghaṭikā-sūcīnāṃ atra viniveśanam // atra iti vātāyane // (213) aja[padakada]ṇḍopasthāpanaṃ ca // atra ityasya saṃbaṃdhopanayanārthaḥ 'ca'-śabdaḥ // tena ajapadakena daṇḍena vātāyane sūcī praveśyate niṣkāsyate // (214) dvāre kavāṭa-arguḍa-kaṭakāyāṃ ghaṭṭasamāyojanam // dvāra iti karaṇḍadvāre // (215) taptajalasthāpanārthaṃ abhyantarapārśvakapotamālākaraṇam // piṇḍikā 'tra kapoṭamālā yasyāṃ [jalaghaṭā]ḥ sthāpyante // (216-217) agnikaraṇasthāne bhūmau iṣṭakā-stāra-dānam // agneḥ anirvāṇāya saṃvarttanam // (iti) vartulīkaraṇam // (218) tadartha āyasasphijadharaṇam // tadarthamiti agnisaṃvarttanārtham // (219) jvalatyagnau aklamāya praveśapariharaṇam // jentākaśālāyām // (220) tamikānutpattaye saktūnāṃ kaṭutailamrakṣitānāṃ aganau prakṣepaḥ // agnimadaḥ tamikā // (221) daurga-ndhyavinivṛttaye dhūpadānam // yad tatsaktubhirdaurgandhyaṃ kṛtam // (222-223) cikkasapiṇḍikayā kṣipratailadharaṇe pratividhānam // āmalakapiṇḍikayā ca / kakṣapiṇḍiko 'tra āsanam // atra jentāke kakṣapiṇḍakāsanam / nāsya snehena āsanārtham, ityasya anujñānam // (224) tṛṇairbhūmerāstaranaṃ ādraiḥ, autpattikena ārdreṇa temanena vā // tatra autpattikaṃ utpattyā eva yadārdratvam, [tadabhāve]temanena yadārdratvaṃ tatsaṃśrayaṇīyam, adāho 'tra arthaḥ // (225-226-227-228) kaṇḍūyanārthaṃ āyasadarvikākaraṇam // cidreṇa upanibadhya sūtrakeṇa asyāḥ sthāpanaṃ upadhivārikeṇa gupte pradeśe // nirmāditatāsaṃpatyarthaṃ asyāṃ agnikalpakaraṇam // asnānaṃ tatra // tatra iti jantāke // (229) śālāyāḥ tadartha karaṇam // tadarthamiti snānārtham // (230) anāśāya snapayanacīvarāṇāṃ iṣṭakābaddhagarta karaṇam // [snapayanacī]varāṇāṃ anāśārthaṃ garte avatīrṇena snānaṃ uttamasthena udakadānam / ityataḥ āpannaṃ veditavyam // (231) udakabhramasya asya mokṣaḥ // asya iti gartasya // (232) śiṣṭānāṃ atyuṣṇatāyāṃ jalasya ārocanamiti / uṣṇaṃ udakaṃ ityavetya pariśiṣṭānāṃ pravrajitānāṃ ārocayet ityarthaḥ // (233) śītenāsya bhedaḥ iti // uṣṇasya ambhasaḥ // (234) sekādau api // sekādyartha mapi śītena asya bhedaḥ // (235-236-237-238-239) pāṣī-gomaya-dantakāṣṭhaparipurṇakarparopasthāpanam // kṣāmatā cet purobhaktikā(ka?)-karaṇam / madhyapātena pratyupatiṣthamānaṃ (VinSū 33) ajñātaṃ atraitadgato nirjñānārthaṃ pṛccheta // [dvārapālasya etadarthaṃ sthāpanaṃ // apraveśārthaṃ ca bhikṣoḥ] iti // madhyapātena iti yuṣmadanyatamo 'haṃ etyantarbhāvena / etadgata iti jentākagataḥ / kimayaṃ bhikṣuḥ uta ājīvikādiḥ iti [nirjñānārthaṃ] pṛcchet // dvārapālasya etadarthaṃ sthāpanam iti ajñātasya madhyapātena pratyupatiṣṭhamānasya nirjñānāya praśnārthaṃ apraveśārthaṃ ca iti / nāyamasmadanyatama iti praśnena asya jñātasya / kīdṛśasya dvārapālasya ityāha bhikṣoḥ / nidarśanametad anupasaṃpannasyāpi pravrajitasyaḥ; bhikṣunīṣu vā tatpakṣasyeva pudgalasya // (240) nāśraddhasya atra praveśaṃ dadyāt // atra iti jentāke / pratyupatiṣthamānasyāpi madhyapātena, eṣo 'tra aparo dvārapālasyārthaḥ // (241) sārdhavihārī-antevāsikaiḥ atra parikarmakaraṇam // atra iti jentāke // (242) navakeriti aparamiti // matāntarasyaitatpradarśanam / keṣāṃcit pāthāntaram / navakaiḥ parikarma jantāke kartavyamiti / rūpadarśanārthaṃ parikarmaṇaḥ āha - // (243-244) dīpanakaṭāhaka-taila-dantakāṣṭha-gomaya-mṛccūrṇa-pāṇīyādyupasthāpana-kāṣṭhapratyavekṣaṇa-udvarttana-snehena snapana-saṃmārjana-saṃkārocchoraṇādau // parikarmaṇaḥ karaṇaṃ tesāṃ paraspareṇa / iti sārdhaṃ-vihāryantevāsināṃ udvarttanādeḥ parikarmaṇaḥ parasparaṃ karaṇam // (245) pīṭhaśuktikayoḥ caukṣitāṃ kṛtvā nikṣepo yathāsthāne // ityādi śabdaira (pekṣitasya? ) parikarmaṇaḥ saṃgrahamātṛkāyāṃ "etadādinā agrataḥ sthitvā "vitapet" ityantam // (246) sarvatra eṣa bhāṇḍe vidhiḥ // caukṣatāṃ kṛtvā yathāsthāṇe nikṣepa iti 'eṣaḥ' // (247) sarvamupakaraṇaṃ suguptake lāyitaṃ kuryāt // na bhāṇḍagrahaṇena kasyacidupakaraṇasya agrahaṇam, anyatra tu jentakāntān / vidhānārthametatsūtram - / (248) alpaśabdo 'tra praviśet // jentāke // (249-250) prāsādikaḥ / susaṃvṛtteyaḥ [īryāpatha-prāsādika-]saṃprajānan / susaṃvṛtaḥ svīryaśca kāyavācoḥ avikṣepaṃ susaṃvṛtteyatvena darśayati / saṃprajānannityanena cetasaḥ / [īryāpatha]-prāsādikatvasya etatprakāradvayena darśanam // (251) nāgrataḥ sthitvā vitapet // na paraṃ vitapaṃtaṃ vyavadhāya ātmanā vitapedityarthaḥ // (252) saṃgaṇikāvarjanamiti // atreti vartate, kāmānuguṇaṃ pratipadya jentāke vṛttaṃ, 'saṃdīpikā ca kāmānāṃ saṃgaṇikā' iti ato 'syā varjanaṃ atra viśeṣataḥ // (253) āryatūṣṇībhāvāvalaṃbanamiti // atretyeva [saṃbadhyate] / asad-vikalpa-tadanuguṇacittavinivartanārthaṃ etatsūtram / yoniso-manasikāra-saṃmukhīkaraṇaṃ ārya-tūṣṇībhavo veditavyaḥ // (254) tridaṇḍakādānaṃ gantavye // gamanakāle // (255) naikarcāvaraḥ parika[rma kuryāta] // jentākagrahaṇamatra kaiścitkriyate kāyagatakhyāpitaṃ paraspara-grahaṇam / na bhikṣubhiḥ jentāke ekacīvaraiḥ parasparaṃ parikarma kartavyamiti / sarvatra parikarmaṇi na kāyagata eva sarvatra ca sthāne, (VinSū 34) na jentāke eva asya vidheḥ vyavatiṣṭhamānatā, iti tannāśritam // (256) naitad kāyasya aśraddhena kārayet // 'etad' iti parikarma, yad [bāhyaṃ] bhārodvahanādikaṃ karma na pratiṣidhyate // (257) anitvarā atra pūrvatra ca śraddhā abhisaṃhitā // 'anitvarā' iti cirakālotpattyā yā aniṣkampā sā anitvarā / 'atra' iti anantaroke parikarmavidhau / 'pūrvatra ca' iti 'nāśraddhasya atra praveśaṃ dadyāt' ityatra / 'abhisaṃhitā' iti abhipretā // (258) na siṃhasamaḥ śṛgālasamamu(pa)tiṣṭheta // śīlavatā duḥśīlasya upasthāpanaṃ na kāryamityarthaḥ / apavādo 'sya kriyate // (259-260) paramaduḥśīlau ācāryopādhyāyau upastiṣṭheta // mātāpitṛglānāṃśca agārikānapi // paramopakāritvādeṣāṃ ityetad abhyanujñānam // (261) snānaṃ saṃbhārakasnātreṇa // [glānaḥ] / atra nidānaṃ paṭhyate / glāna-grahaṇaṃ prajñaptau na kṛtam, [na cānyasya] anyatra apratirūpatvam / viśeṣāparigrahāt sarvādhikarikaṃ upanibaddham / ta tsvarūpopapradarśanārthaṃ āha - // (262) vātaharamūla-gaṇḍa-patrapuṣpa-phalakvāthasnānaṃ tadākhyam // saṃbhārakasnātrākhyaṃ ityarthaḥ // vṛṃhaṇaṃ snāne 'rthaḥ / ityeṣāṃ atra aṅgatvam / kathaṃ snānamityāha - // (263-264) abhyakṣā 'rūkṣatārtham / upasnānakena apagatyai tasya // tasya arūkṣatārthasya [tailādi-]abhyaṃgasya apagatyarthaṃ upasnānakena, abhyakṣā ityarthaḥ // (265) [pūrvārthaṃ] udakumbhe paścime dvitrasnehabindu-dānam // pūrvārthamiti arūkṣatārtham / dvau trayo vā snehabindavaḥ paścime udakumbhe deyāḥ ityarthaḥ // (266) snāyāt ayodroṇikāyām / dhārayedenāṃ glānaḥ iti // enāmiti ayodroṇikām / dharaṇaṃ aglānena asyāḥ na yujyate, na upayojanaṃ ayaspiṇḍavat, ityasya pratipattavyam / [au]ddhatyaṃ evaṃ-jātīyakasya vinārthena karaṇam, tacca sarvaṃ duṣkṛtamiti gamyamānatvāt na sūtritam // (267) dadyāt upari asyāḥ pidhānakam // uṣṇa syodakasya śītabhāvaparihārārtham // (268) grīvāyāṃ cātra gaṇḍopadhānikām // dadyāt iti vartate / avilaṃbitamatra snānam, aduḥkhanārtham / ato asyāḥ dānam // (269) na yatra kva cana pādau prakṣālayet // vihārādhikṛtametad // (270) sthānamasya pranāḍimukham // 'asya' iti pādaprakṣālanasya / bhagavānāha 'pranāḍīmukhe prakṣālayitavyam' ityatra granthaḥ // (271) kārayeran pādadhāvanikām / anayā vinā pranāḍīmukhādau arthasiddhervidhātaḥ / iti kāmakāro 'tra, na niyamaḥ iti saṃdarśanārtham ādau kriyāpadasya prayogaḥ / sāṃghikaṃ vastu asyāḥ sthānam / na ca sāṃghike vastuni ekasya prasaṃgaḥ iti bahuvacanam / kasminpradeśe ityāha - // (272) uparivihārasya pūrvadakṣiṇakoṇe // kimākāramiti - (273) karmākṛtiṃ kharām / malāpaharaṇamatra arthaḥ // (274) upasthāpayet kaṭhillam // pratigrahasyaitannām / kimmayaṃ (VinSū 35) ityāha - mṛṇmayam, na suvarṇa-rūpya-vaīḍūrya-sphaṭikamayāni kaṭhillāni upasthāpayitavyāni, api tu mṛṇmaya[mi]tyatra granthaḥ / kiṃ-saṃsthānam - // (275) hastipadabudhnaṃ karṇikāvantam iti / aluṭhanamatra arthaḥ / karṇikāvanta miti dhāvyamānapādāvasthānārthaṃ etatkaraṇam / kva saṃniviṣṭayā karṇikayā tadvantamityāha - // (276) madhye saṃniviṣṭayā / kimākārayā ityāha - // (277) kadambapuṣpākārayā kharayā ca // pādā 'picchalanārthaṃ kharatvam // (278) prakṣālya sthāpanaṃ avāṅmukhasya // prāsādikatārtha etatprakṣālanam / nairmalyaṃ prāsādikatvam / na cāsya yad tatra śaucodakaṃ avatiṣṭhate / tataḥ na saṃpattiḥ, tasmāt anyenāmbhasā iti mantavyam / 'pādau prakṣālya bahirvihārasya pranāḍīmukhe vā pādodakaṃ chorayitvā punaḥ prakṣālya' ityatra granthaḥ / kva sthāpanamityāha - // (279-282) talakopari sāṃdhikasya / paudgalikasya layane kapāṭasaṃghau // pātranirmādanādi yatrapradeśe vihāre kuryāt, tasyā mārjanaṃ udakena pralepanaṃ vā // kuntaphalākāreṇa mṛdaṅgasya vā / ākāreṇeti vartate / kena pralepanamityāha - // (283) gomayena mṛdā vā // [ityucyate] // (284) na vidyate ratnārthatāyāṃ pralipteḥ ākārasya [niyamaḥ] // (285-287) na apātrakaṃ pravrājayeyuḥ upasaṃpādayeyurvāṃ // nonena adhikena pāṇḍunā vā / trīṇi pātrāṇi, jyeṣṭhaṃ madhyaṃ kanīya iti // tatpramāṇanirjñānārtha ucyate - // (288) śeṣeṇa ūrdhvabhāgānta-anantarāt aṃguṣṭhodarāt pakvataṇḍulaprasthasya ūrdhvaṃ vā, taddvayānmāgadhakasya udvāhi sasūpasavyaṃjanasya etanmadhyaṃ [tajñāyyam] // ūrdhvabhāgasya nādhobhāgasya / antato nānyasmāt pradeśādanantaraṃ, yad aṃguṣṭhodaraṃ, parvapradeśe yā aṃguṣṭhasya pṛthutā, tanmātram / tataḥ śeṣeṇādhareṇa [aṃśena] prasthaṃ vā pakkānāṃ taṇḍulānāṃ māgadhakaṃ, tata ūrdhvaṃ vā dviguṇaṃ prasthaṃ, yāvat svānurūpavyaṃjanasahitaṃ yāvadudvahati, tadetad anapetaṃ āpyaṃ ityarthaḥ / taila-ghṛta-madhu-udakādīnāṃ dvātrīṃśatpalāni māgadhakaḥ prasthaḥ / anyeṣāṃ adravāṇāṃ ṣoḍaśeti dravyamātravyaṃjakānām // tataḥ, ṣoḍaśānāṃ atra palānāṃ māgadhakena prasthena abhidhānaṃ iti pratipattavyam // "yatra dvau māgadhakau pakkataṇḍulaprasthau sasūpavyaṃjanau prakṣiptau aṅguṣṭhodareṇa tittikaṃ na spṛśataḥ tad jyeṣṭham / yatraikaḥ tatkanīyo, atrāntarāt madhyam / " ityatra granthaḥ / vyaṃjanīyārthatvena atra sūpavyaṃjanayoḥ grahaṇāt bhāgaśaḥ sūpavyaṃjanayoḥ atra temanatvaṃ iti śritam, tasmāt anekatve vyaṃjana-prabhedānāṃ bhāgaśo 'tra abhiniśreyatvam / yāvatā vyaṃjanena bhojanīyaṃ vyaṃjitaṃ bhavati, tavato vyaṃjanasya pātrapramāṇe saṃśreyatā, na pareṇa ityarthaḥ / palasya deśabhedena hīna-madhya-utkṛṣṭa-sāṃkaryadoṣavyudāsārtha āmnāyāgataṃ pramāṇamucyate / - "māṣo 'ṣṭaraktiko jñeyaḥ / tolo [māṣāṣṭa]kaḥ smṛtaḥ // tolaṃ (VinSū 36) suvarṇamityāhuḥ / palaṃ tvaṣṭasuvarṇakam" // (289) na bhikṣuṇī ūrdhvaṃ bhikṣukanīyasaḥ / dhārayet // yad bhikṣūṇāṃ kanīyaḥ tadasyāḥ jeṣṭham / kanīyo 'syāḥ yāvatpātra mātrakapiṇḍapātasaṃpādanaṃ ityarthāt pratipattiḥ // (290) trapumaṇḍalakasya anayā 'tra niṣāde dānam / anayā iti bhikṣuṇyā / atra iti pātre / yena pradeśena asya niṣādo bhūmau tiṣṭhāpanaṃ sastu niṣādaḥ, tatra ityarthaḥ / kimākārasya ityāha - // (291) bodhivaṭapatrakasya pāṇitalakasya vā (292) parimāṇaśca // na kevalaṃ ākārataḥ parimāṇato 'pi etāvadeva etaddeyam / na adhikam atikramādarthasya / monasaṃpatteḥ ityarthaḥ / bhūsparśe koṭaka-alaganaṃ atra etad dāne 'rthaḥ // (293) bhavati satattvaṃ yācitena // sa-tattvaṃ yācitasapātratvam / na yācitenānena nāpātrakaṃ pravrājayeyuḥ upasaṃpādayeyurvā // "na varṣāsu apātrākaḥ syāt" - ityevamādikaṃ atikrāntaṃ bhavati ityasyaitatkaraṇam // (294) tadvatpañcakam // tricīvaraṃ, niṣadanaṃ, pariśrāvaṇaṃ ca yathāpātreṇa bhavati sa-tattvaṃ evamanenāpi ityarthaḥ // "tasmāt anujānāmi yācitakairapi ṣaḍbhiḥ pariṣkāraiḥ pravrājayitavyam" ityatra granthaḥ / parisrāvaṇa-niṣadanābhyāṃ api vinā na pravrajayitavyaṃ iti [tritayam] / ataḥ āpannaṃ veditavyam // (295-296-297) na varṣāsu apātrakaḥ syāt // na janapadacārikaṃ caret // caret sabhayatāyāṃ kupātrakeṇa / "upanandena apātrakaḥ pravrājitaḥ, sa bhikṣubhiḥ sārdhaṃ janapadacārikaṃ caran karvaṭakaṃ anuprāptaḥ / tatra gṛhapatinā bhikṣavo bhaktena upanimantritāḥ / yāvat tasya navapravrājyasya pātraṃ nāṣti, sa gṛhapatiḥ avadhyāyati bhagavānāha - 'na bhikṣuṇā pātreṇa vinā janapadacārikā caritavyā / adatta-ādāyikaiḥ musyante, bhagavānāha - 'kupātraṃ netavyaṃ, pātraṃ sthāpayitavyam, varṣāsu pātraṃ upasthāpayitavyam' ityatra granthaḥ // (298-299-300) na pravrājayet abhāve // na utthitaḥ pātraṃ karṣayet, prakṣipet, śoṣayedvā // mātrayā paribhuṃjīta / tad-bhogapradarśanārthamāha - // (301) na anyenātra niḥsargaṃ akṣipet / anyena iti bhājanāntareṇa / niḥsargamiti choraṇadharmakam // (302) na anena saṃkāraṃ chorayet // nāvacaṃ chorayet iti vartate // (303-308) na hastamukhodakaṃ dadyāt // na pramadanadharmaṇā śrāmaṇereṇa nirmādayeta // na savālukena go-śakṛtā // na atyārdraṃ pratiśāmayeta / nātiśuṣkaṃ adhyupekṣeta / na śilāyāṃ sthāpayet // tāvatkālikametad sthāpanam // (309) na aśucau pradeśe // (310) na yatra kva cana // pradeśa iti vartate sthāpanaṃ ca // (311) nāsmin nikṣipet // yatra kva cana atināmanārthaṃ eṣa niṣedhaḥ, na tatkālārtham // (312) mālakasya etadarthaṃ karaṇam // pātrasthāpanārtham // mālakamiti gavākṣakasya nāma / kathaṃ karaṇamityāha - // (313) uttiṣṭhatorvihāraparigaṇayoḥ na khananena bhitteḥ // (314) cakorakasya āraṇyakaiḥ // pātrasthāpanārthakaraṇam / (VinSū 37) ākāśa-mālakamityasya pāṭhāntareṇa vyavahāraḥ kimmayasya ityāha - // (315) latāmayasya rajjvā vā / vikārasya rajjumayasyetyarthaḥ // (316) liptasya gomayamṛdā // (317) sa-tadvidhapidhānasya // pidhānakamapi asya latāmayaṃ rajjumayaṃ ca āliptaṃ gomayamṛdā kartavyamityarthaḥ // (318-319-320) lambanamasya kāntārikayā vṛkṣe sādhu // na bhūmau sthāpanam // na enaṃ anyatra nayet // (iti) cakorakam // (321) prakṣiptaṃ sthavikāyāṃ nayet // pātram // (322) na hastena iti nayet // (323) kakṣayā asya // iti pātrasya (324) nayanaṃ ālayanakaṃ dattvā // (325) pṛthaksthavi[kā]su pātrabhaiṣajyakolāhalāni sthāpayet // anyasyāṃ pātraṃ, anyasyāṃ bhaiṣajyaṃ, anyasyāṃ lolāhalamityarthaḥ // kolāhalaṃ punaḥ ārā-vadhrikādidravyam // (326) dhārayedenaḥ // iti pātrādisthavikāḥ // (327) na tulyāvalambanānāṃ āsu ālayanakānāṃ niveśaṃ upayuñjīta // āsu iti pātrādisthavikāsu na-tulyabalambanānāṃ ālayanakā dātavyā ityarthaḥ / tathā ca "ārya, kimayaṃ mṛdaṅgaḥ" iti nidānam / ataḥ tulyaniveśopayogapratiṣedhaparaṃ etad // (328) avistīrṇānāṃ ca duḥkhā 'nicchuḥ] // na ālayanakānāṃ niveśaṃ upayuñjīta / kiṃkāra[ṇa]mityāha - duḥkhā 'nicchuḥ / - (329) saṃkocāsaṃpattaye na matadānam // kasminpradeśe na matadānamityāha - // (330) madhye // ālayana kamiti prakaraṇāt gantavyam / pṛthaktvasya asya madhye, na dīrghasya iti arthāt gantavyam // (331) sthānāya asyeti antarāntare kākapadakadānam // (332-335) cakṣuriva pātraṃ pālayet // tvacamivasaṃghāṭim // śiṣṭaṃ ca cīvaraṃ ca // na pratisaṃskaraṇamupekṣeta // bandhana-pacana-dhāvana-secana-raṃjanāni - / ubhayaṃ hi pātraṃ cīvaraṃ ca apekṣya etadvacanam // (336) anutiṣṭhet pātra bandhanaṃ pratigupte pradeśe // nāpratigupta etad kriyamāṇaṃ aprasādavastu iti khyāpanārthaṃ etatsūtram // (337-338) upasthāpayet saṃghaḥ karmārabhāṇḍikām // chidrasyataditi // bandhanam // (339) na tu sādhu guḍa-jatu-siktha-trapu-sīsaiḥ // kena tarhi sādhu ityāha - // (340) sādhu paṭṭikā-kīlikā-thiggalikā-makaradantikā[bhiḥ] // (341) cūrṇikayā ca / lohasya pāṣāṇasya vā // bandhanaṃ sādhu iti anubandhaḥ // (342) tailena dhṛṣṭiriti // cūrṇikayā / kuto yāvaditi āha - (343) āsiktha-sādṛśyāt // kena dhṛṣṭiḥ ityāha - // (344) lohena kuruvindena vā // anena [cūrṇikāyāḥ tailena ārdrīkṛtvā yāvat sikthasadṛśībhāvaḥ tā-[va]tdhṛṣṭirityarthaḥ // (345) uṣṇe dānamiti // pātre iti prakaraṇāt pratipattiḥ / tāṃ ca pātre dattāṃ cūrṇikām // (346) avaguṇṭhya ūrjena (?) mṛdā 'nulipya, pākasya dānam // ityanuṣaṅgaḥ / kīdṛśasya pākasya dānamityāha - / madhyasya // (VinSū 38) (347) dhṛṣṭistailena / tasya bandhasya tailatemanena dhṛṣtiḥ // (348) guḍa-mṛdā mṛṇmayasya iti // mṛṇmayasya pātrasya guḍa-mṛdā bandhaḥ // paṭṭikā ityādeḥ pañcakasya sthāne-guḍa-mṛd-grahaṇam / tasmāt śeṣasya ato 'tra sādhutvaṃ na ityāeḥ pūrvasyānuṣaṅgaḥ yathāsaṃbhavaṃ veditavyaḥ // bhujyamānatve saṃskārasya pratyupayogaṃ upāyaḥ / tatra kiyatā kālena pātrasya ta[dasaṃskṛ]tatvaṃ, yena tapanārhatā, ityatra ucyate - // (349) bhujyamānatve pākyatvaṃ māsaṣaṭkānte // tadetad viśeṣoktaṃ - mārte yotyate - // (350) mārta cet pakṣasya // - ante pākyatvaṃ ityanuṣaṅgaḥ / abhujyamānatve 'pi yathāyogaṃ pātrasya pratisaṃskaranaṃ anuṣṭheyam // (351) varṣāścet, virukṣaṇa-mrakṣitatvena kāryāṃntarāle saṃyojyatvam // prāṇyupaghānamantareṇa [aśakyatāyāṃ] adeyatve varṣāsu pākasya adeyatve avasthite, yāpanasya etadākhyānam / dvayoḥ upayogakālayoḥ madhyaṃ kāryāntarālam / tatra asya pātrasya virūkṣaṇena mrakṣitattvena ca saṃyojyatvam / kāryaṃ kṛtvā mrakṣayitvā sthāpayitavyam // aparatra kāryakāle virūkṣayitavyaṃ ityevametatsaṃyojanaṃ ityarthatvāt gantavyām // (352) pacanamasyā // pātrasya // (353) naitadātmanā kartu ayuktam // pravrajitasya [ātmanā kartuṃ ayuktam] ityarthaḥ // (354) kaṭāhakasya tadarthaṃ upasthāpanam // tadarthamiti pākārtham / kīdṛśasyetyāha - // tattvotpatteḥ / tadbhāvatattve kaṭāhakatvena eva yasyotpattiḥ, tadbhūtatayā eva yasya karaṇaṃ, na ghaṭādyavayavadvayena ityarthaḥ / kimasyaiva ekasya, na ityāha - // (355) tattvotpatteḥ karparakasya vā // upasthāpanamityanubandhaḥ / yathāsya karparakāmena kaṭāhakasya saṃpādanārthaṃ sādhu ghaṭādeḥ bhedanakena [deśitatvāt] - // (356) bhasmanā pūrayitvā sādhu bhedanaṃ ghaṭabhedanakena // [kathamiti cet ghaṭabhedakena ityuktam] / lohamayasya etad kīlakasya nāma - // (357) dhāraṇamasyeti // ghaṭabhedanakasya // (358) tena avacchādanaṃ apalāyidhūmam // tena kaṭāhakena pātrasyā 'vacchādanaṃ kīdṛśamityāha - apalāyīdhūmam / tadvidhaṃ etatkartavyaṃ yadvidheḥ dhūmo na palāyate ityarthaḥ / kiṃ aliptenaiva bahiḥ kaṭāhakena ityāha - // (359) dattatuṣamṛttikābahila pena // dattaḥ tuṣamṛttikayā bahirlepo yasmin tenetyarthaḥ / abhyantare kimadattena asya kasyacita dravyasya lepena ityāha - // (360) piṇyākena gomayena vā liptābhyantareṇa // kiṃ aśuṣkena dattālepena ityāha - // (361) upagataśoṣeṇa / kīdṛśyāṃ kimastarāyāṃ vā bhūmau nihitasya pātrasya anena avacchādanaṃ ityāha - // (362) kṛtaparikarmāyāṃ bhūmau vā stṛtatuṣāyāṃ avakīrṇaṃ rūciradhūmakarakapiṇyākādidravyāyāṃ nihitasya adhobilam // tuṣāṇāmupari rocanaśīla-dhūmakarakānāṃ piṇyākādīnāṃ dravyāṇāṃ avakīrṇamityarthaḥ / kathaṃ nihitasya ityāha - adho bilam / kimataḥ paraṃ kartavyamityāha - // (363) gomayai / palālena vā avaguṇṭhya ādīpanam // (364) (VinSū 39) suśītalasya apanayanamiti / pātrasya // (365) āniṣpanna-raṃga saṃpatteḥ āvṛttiḥ // tāvatpāko deyo yāvat raṃgasaṃpannam // (336) nirmādya nirmādya āropaṇam // pratipākaṃ nirmādayitavyamityarthaḥ // (337) sāmantakasya prāṇakānāṃ anukampayā saṃmārjanaṃ sekaśca // ambhasā sāmantakasyaiva / uktaṃ - 'na apātrakaṃ pravrājayeyuḥ' ityetatprasaṃgāgataṃ saparikaraṃ pātravidhānam // aparaṃ pravrajyāvastusaṃbaṃdhāducyate - // (368) prarohasya parivyaṃjanaṃ ajñātau varṣāgrasya upasaṃpādyāṃgīkaraṇam / prarohasyeti bālaprarohasya / kasminpradeśe ityāha - / parivyaṃjanaṃ, vyaṃjanātsamantataḥ / ajñātau varṣāgrasya upāsaṃpādyasya aṃgīkaraṇam / aprajñāyamāne viṃśativarṣatve upasaṃpannibhittaṃ vyaṃjanasāmantakena romajanmano aṃgīkaraṇamityarthaḥ / vyajyate anena puruṣabhāvaḥ iti vyaṃjanam / puruṣendiryam // (369) vyājena asya pratyvekṣaṇam // asyeti parivyaṃjanaṃ romaprarohasya / kīdṛśena vyājenetyāha - // (370) ūrdhvanāgadantaka-cīvaravaṃśastha bhāvāvatāraṇādinā / ucce nāgadantake cīvaravaṃśe 'vatiṣṭhato vastrādeḥ bhāvasya avatāraṇa-āropaṇādinā // (371) na upasaṃpatprekṣaṃ vṛkṣamadhirohayet / (372) na bahiḥ sīmāṃ preṣayet // upasaṃpatprekṣamiti / avadarśana-upavicārāntaḥ atra sīmā vyatiṣṭhate / kuto darśanopavicārāntaḥ upasaṃpādanasthānaṃ tatsthānāt / uccalitāyāṃ upasaṃpādanasthānam / tadarthaṃ vyāpṛtāt śāsanādhimuktāt śīlavataḥ ca bhikṣoḥ sopadhivāra-vihārasthānato gamane tanmārgapratipannāt / anyadā vihāra-taditikaraṇīya-caṃkramaṇa-atināmanasthānagatāt - (373) darśanopavicāra enaṃ apakāsane sthāpayeyuḥ ganābhimukhaṃ pragṛhītāṃjalim // enamiti upasaṃpatprekṣam / apakāsana iti rahonuśāsakagatasya karmaṇo aśravathaṃ saṃghamadhyāt asya pṛthakjñāpanaṃ yattadatra apakāsanagrahaṇena gṛhītam / apakāsane gaṇābhimukhaṃ pragṛhītāñjalīḥ saṃghamadhyāt anapakāsito na kartavyaḥ ityarthaḥ // (347) na gṛhiṇo niśrayānārocayet // (375) na upasaṃpannamātrāya na ārocayet // niśrayāniti vartate / 'gṛhaniśritāya niśrayaṃ na ārocayet' - yāvat 'apravrajitāya' iti / asya paścāt ayaṃ granthaḥ - anyatamaḥ brāhmaṇadārakaḥ pravrajyopasaṃpadārthaṃ upādhyāyena yāvatpiṇḍapātaṃ gaccha iti ājñaptaḥ, tena ājñapte sati svabhikṣā(yācana) hetunā udvignaḥ, kiṃ pravrajitenā 'pi piṇḍapātaḥ kartavyaḥ iti śikṣāṃ pratiṣedhate, bhagavatā garhitvā uktam - "upasaṃpannamātrāya catvāraḥ niśrayā ārocayitavyāḥ" ityatra saṃgraho 'yam // (376)yatra niśrayā 'bhāvaḥ tatra poṣadhopāsanā-niśrayapratijñā-grahaṇaṃ ca na kartavyam // (377) niḥśrayapratijñāgrahaṇaṃ pūrvaṃ nānurakṣitavyam // niśrayābhāve "pratijñāyāḥ pāścāt arthasiddhiḥ dṛśyate' (iti) etadvacanaṃ dṛṣṭam, tatra purvakasmin sati paścāt pratijñā kartavyā iti jñāyate, iti veditavyam // (378) (VinSū 40) paścādapi dvimāsatodhikam // paścāditi grahaṇam / dvimāsato 'dhikaṃ niśrayā 'bhāve na rakṣitavyam ityasya anupratiṣedhārthaṃ 'api'-śabdaḥ / dvimāsaṃ nāśrityāpi niśritaṃ kartavyaṃ ityatra jñātavyam // (379) vastu-karma-upasthāpakaparihāreṇa enaṃ parīccheyuḥ // evaṃ iti vastu, vastvādiparihāraiḥ enaṃ vastu parīccheyuḥ / vastu-parihāraḥ iti niśraya-gṛhe parihāraḥ / niśrayārhasaṃghe pudgalabahulatvāt parīccheyuḥ, ityalam vistareṇa // (380) daharamadhyeṣu abhāve vṛddhataramāpṛcchet // abhāve iti niśrayasya / 'varṣāvāse aniśritaḥ' ityukte vacane niśritānāṃ madhye ekavarṣīyaṃ ācāryakālamatītya varṣā-vicchedāt vihāre aniśritya gatānāṃ vihāre anāśrayaḥ api na kartavyaḥ, kṛtvā tu sātisāro bhavati / atha ca yasteṣu ativṛddhaḥ sa praṣṭavyaḥ / tadanantaraṃ pravāritena ācāryaparihāraḥ kartavyaḥ / uktagranthe etad saṃgṛhītaṃ bhavati / arthataḥ(?) tesāṃ vṛddhataro daharaḥ sa niśritaḥ / vṛddhatarastatra dahareṇa prārthito bhavati, 'niścaye aniśrita' iti veditavyam // (381) bhāve 'pi upaniśrayatvena // iti niśraye / bhāve 'pi āśraya sya āśraye / dahareṣu vṛddhataraḥ praṣṭavyaḥ / atrāyaṃ granthaḥ - "upaniśrayatvena ayameva upādhyāyasamaḥ bhavati / ayameva tena praṣṭavyaḥ / ayameva tasya śikṣito bhavati, paṭhito 'pi pāthito bhavati" iti pravrajyāvastuni nirmāṇe (?) uktam // (382) na anavalokya tajjātīyaṃ parikarmayet tena vā ātmānam // atra tajjātīyaṃ nikāyāntara-pravrajitaṃ jñātaṃ āśaṃkitaṃ vā // (383) nirdoṣaṃ abhāve [niśrayārhasya] pravṛttaparyeṣaṇasya aniśritasya vā 'pi // nirdoṣamiti nirapavādam / abhāve iti āśrayasya / nirapavādaḥ kasminniti cet - tadarthaṃ pravṛttapareṣaṇa ityādyuktam // kiyatkālamiti cet - // (384) āpañcarātraniṣṭhānāta // ityuktam / yāvatpañcarātraparyantamityrathaḥ / yāvatpañcarātratvaṃ hi 'lābhe arhatvam' / atra granthaḥ nidānāt - 'aniśritaṃ deśaṃ, upāli', yāvat gatvā parīkṣya pañcarātramupādāya' // (385) arhatvaṃ ca lābhe // ityuktaṃ bhavati // tadapi apratihatasaṃbaṃdhe niśrayaparyeṣaṇe ceti // (386-387) viśramya āgantuko dvitīye tṛtīye vā anhi niśrayaṃ gṛhṇīta // na ekāhasya arthe // iti niśrayaṃ gṛhṇīta ityetena anubandhaḥ // (388) anyaṃ asāṃnidhye niśritasya āpṛcchet // niśrayakṛtena 'niśritaḥ' / eṣa karmaṇi ka-(=ktaḥ) (pratyayaḥ) niśrayatvena grahaṇe ityarthaḥ // (389) nirdoṃṣama-nāpṛṣṭau gatasya karmādāne apara-tad-āgatau // karmādānanimittaṃ gatasya aparasya karmādānasya āgamane doṣābhāvo 'nāpṛṣṭau ityarthaḥ / vibhaṅgādetad śayanāsana-śikṣāpadāt / 'niśrayaṃ gṛhṇītaṃ' iti vartate // [(390) na yasya tasyāntikāt //] (391) nirjñāya vṛtta-jñāna-parivārānugrāhakatvaṃ praśnādinā asya grahaṇam // vṛttaṃ ca jñānaṃ ca parivāraśca grāhakatvaṃ ca anuvādanādau pravartamāna tāṃ asya pudgalasya praśnena anyena vā samācāreṇa (VinSū 41) jñātvā niśrayasya grahaṇamityarthaḥ / [katamena vidhinā iti cet] // (392) saṃvaravat // iti upāsaka-saṃvarādivat mantrādinā vidhinā ityarthaḥ // pragṛhītāñjalinā saṃvarasya grahaṇam / asya tu - // (393)-(394) prapīḍya ubhābhyāṃ pāṇibhyāṃ ubhau pādatalau / parīkṣya dānamiti // niśrayasya kimasya saṃvaro rūḍhaḥ śaikṣaśca / śāsane sthāpayituṃ ityeṣā parīkṣā // (395) putra-pitṛ-saṃjñayoḥ niveśanam // yathāsaṃkhyaṃ niśrayaniśritābhyāṃ parasparam // (396) tattve eva upādhyāye niśritatvam // tadbhāvaḥ tattā, tacchabdena upādhyāyasya parāmarśaḥ / upādhyāye sthite upādhyayatā eva niśritvam - [atrāpi] karmaṇi ktaḥ / niśrīyata iti niśritaḥ, niśraya ityarthaḥ / tadbhāve niśritattvam // (397) tasmāt agrahaṇamasya tatra // asyeti niśrayasya / tatreti upādhyāye / etaduktaṃ bhavati - yasmādupādhyāyatve eva niśrayatvaṃ, tasmāt 'na yasya tasyāntikāt' niśrayo grāhyaḥ iti // (398) nirapekṣatāsaṃpattiḥ ubhayoḥ āttaniśrayadhvaṃse kāraṇam // ubhayoriti niśritaniśritavatoḥ sākṣeṇa krameṇa vā nirapekṣatāyāḥ saṃpattiḥ saṃpannatā / āttasya gṛhītasya niśrayasya dhvaṃse kāraṇam / ekatra nirapekṣa[tā-bhūte] tāvat niśrayasyānuvṛttiḥ yāvat aparo nirapekṣābhūtaḥ iti / parṣatsaṃbaṃdha eṣa yā [niśrita-]niśritatva-upagatiḥ, na caikasya sāpekṣatāyāṃ parṣatsaṃbaṃdhasya apetatvam, ityeṣā atra vyavasthā // [sahadarśaṃnāt upādhyāyasya udghāto niśrayo vaktavyaḥ] - (399) sannipattau anaupādhyāyena abhimatena pravṛttiḥ // yadukte upādhyāye saṃnihite nānyaḥ āprāptavyaḥ ityasya tatpratipādanam / [sāpe]kṣatve parṣatsaṃbaṃdhāpagamasya / upādhyāyagatāt niśrayādanyo niśrayaḥ anaupādhyāyaḥ / sannipatanaṃ sannipattiḥ, tena sannipattau satyāṃ abhimatena niśrayeṇa niśritasya pravṛttiḥ / yo 'sya rocate tasya niśrayeṇa vastavyam ityarthaḥ // (400)tenaiva tena // tena upādhyāyagatena niśrayena sannipāte, tenaiva upādhyāyena pravṛttiḥ / [nāstyatra kādācitkaṃ akādācitkaṃ ca] // (401) nirantaraṃ duṣṭavā upādhyāyaṃ āsanaṃ muñceta // nidarśanaṃ upādhyāyaḥ, anyatrā 'pi niśraye vidheḥ vyavasthānāt // (402-403) trirdivasena niśrita upasaṃkrāmet tadvihārasthaḥ // araṇyavāsī krośe cet pratyaham // yadi krośe tadaraṇyaṃ bhavati, yatra niśrayo bhavati pratyahamāgatya upasaṃkrāmet ityarthaḥ // (404-405) pañcaṣaiḥ ahobhiḥ krośapañcake // poṣadhe ca ardha-tṛtīyeṣu yojanesu // ataḥ paraṃ eka [sīmātva]-syābhāvāt niśrayatvasyābhāvo veditavyaḥ // (406-409) na niśritaṃ avasādanārthaṃ nāvasādayet // pañcāvasādanā - // anāsāyo, anavavādaḥ, upasthānadharmābhiṣaiḥ (VinSū 42) asaṃbhogaḥ, prārabdhakuśalapakṣasamucchedo niśrayapratipraśraṃbhaṇaṃ ca // aśraddhasya etadarhatvaṃ kusīdasya durvacaso, nāhatasya, pāpamitrasya ca // avasādanārhatvameva // (410) avasāditasaṃgrahe anyasya sthūlātyayaḥ // evamapi kriyamāṇe yadi asau kṣamāṇe ādaraṃ na kurute, tatra kiṃ kartavyam - / (411) anādṛtau bhikṣoḥ praguṇīkaraṇāya prayogaḥ abhijñasya // kīdṛśasyetyāha - abhijñasya, yastatpraguṇīkaraṇāya abhijñaḥ tasya // (412) tyaktaḥ nimittasya kṣamaṇaṃ kṣamayataḥ // yena nimittena avasāditaḥ, tasya parityāge kṣamaṇam / na ca evameva, kiṃ tarhi, kṣamayataḥ - // (413-415) na anarhamavasādayet // na arhasya na kṣameta // na anarhasya kṣameta // sarvathā // (416-418) niṣkāsanaṃ aka[ra]ṇīyatāyaṃ layanāt // parisrāvaṇa-kuṇḍike datvā sāntarottaraṃ ca śrāmaṇerasya // upasaṃpatprekṣaścet pañca pariṣkārān // datvā niṣkāsanamiti anubandhaḥ / parisrāvaṇasya prāgeva uktatvāt, yaditinoktaṃ (tri)-cīvaraṃ niṣadanaṃ pātraṃ ceti pañca // (419) upasaṃpannasya ca // pañcapariṣkārānityabandhaḥ // (420-421) na siṃhaniṣṭhuro bhavet // na vighātasaṃ vartanaṃ kriyākāraṃ kurvīran // saṃghabhūtā bhikṣavaḥ // (422) paliguddhatā parthuṣitatvaṃ āsyasya // (nāśo rādhate(?), rātrivāsādutthitena dantakāṣthena anyena vā mukhe, niśrayasya anyasya vā vandanaṃ abhyavaharaṇaṃ vā akāryam iti asyaitatpratipādanam / "na bhikṣuṇā dantakāṣṭhaṃ avisarjyaṃ piṇḍapātaḥ paribhoktavyaḥ / bhukte sātisāro bhavati" iti / vastumanāntarīyake nidāne yaduktaṃ - 'apratigrāhita-saṃnihitābhyavahāraḥ pratikṣepagataḥ eṣaḥ / anavetya mukhamalaṃ āhārapakṣatāṃ bhavadbhiḥ atikramaḥ kriyate ityasya, tadevaṃ pratipādanam // niśrayavṛttau ihoktikaṃ - "sārdhaṃvihārī antevāsī vā kalyameva utthāya parimāṇḍalaṃ nivasya āvṛtya ca, dantakāṣṭhaṃ visarjya antaḥ sīmni caityavaṃdanaṃ kṛtvā ityādi yatpariśodhatvaṃ mukhamālasya tadetaddantakāṣthaṃ visṛjya" ityatra vacanam / ataḥ etatsūtram - // (423) visarjayeddantakāṣṭham / ṃaitad pratirūpam, tasmāt mukhamālaśodhanārthaṃ avalaṃbanīyatvamasya / kathaṃ visarjayedityāha // (424) praticchannameva // (425) uccāraprasrāvikriyā ca // praticchannameva // (426) nopabhogyasya ante vṛkṣasya kuḍyasya vā // ante iti samīpe, yatra mahājanaḥ sadā āste tadatra upabhogyaḥ, na tatra dantakāṣṭhavisarjanādi kartavyamityarthaḥ // (427) pramāṇamasya dvādaśakāṅgulīnāṃ prabhṛtyā 'ṣṭakāt // asyeti dantakāṣṭhasya / ā-aṣaṭakādipāṭhe 'tra saṃdhiḥ dvādaśāṅgulamārabhya yāvat aṣṭāṃgulatvaṃ pramāṇamasya ityarthaḥ // (428) ācatuṣkottarāt abhāve bahuśleṣmaṇaḥ // aṃgulicatuṣkasya yaduttaraṃ anantaraṃ pramāṇaṃ tad yāvadbhāve (VinSū 43) pūrvapramāṇasya, bahuśleṣmaṇe dantakāṣṭha sya pramāṇam / grantho 'smin - "atrāntarānmadhyam, api tu ye bahuśleṣmāṇaḥ taiḥ caturaṃgulavinirmuktaṃ dantakāṣṭhaṃ visarjayitavyam" iti // (429) na ayuktatvaṃ visarjanasya layane kaṭhillakasyopari // visarjanasya iti prakṛtatvāṭ dantakāṣṭhavisarjanasya // (430) nā 'saṃpattiḥ atra gupteḥ pranāḍīmukhe // atra dantakāṣṭhavisarjane pranāḍīmukhe guptiḥ praticchannatā saṃpadyata eva ityarthaḥ // (431) hastasāmaṃ takasya atra evaṃ-jātīyake saṃbhāvyatvam // atreti praṇāḍīmukhe / evaṃ-jātīyake iti dantakāṣṭhavisarjanajātīyake, pādadhāvanādau karaṇīye / hastasāmantakasya saṃbhāvyatvaṃ na hastasāmantakāt pareṇa dantakāṣṭhavisarjanādi kartavyamityarthaḥ // (432) jihvāmasya anunirlikhet / asyeti dantakāṣthavisarjanasya // (433) upasthāpayet jihvānirlekhanikām // (434) sūcīdravyam // sūcīpuṭā kriyate raiti-tāmra-ayaḥ-kāṃsaiḥ tadrūpaiḥ ityarthaḥ // (435) kalpate atrārthe dantakāṣthavidalaḥ // atrārthe iti jihvānirlepanārthe // (436) parasparaṃ asyā 'tīkṣṇatāyai dhṛṣṭiḥ // parasparamiti anyonyam, asyeti dantakāṣṭhavidalasya // (437-438) na tīkṣṇena dantaṃ jihvāṃ karṇaṃ coddhṛṣet // na aśanaiḥ / śanaiḥ uddhṛṣedityarthaḥ // (439) abādhayantaṃ māṃsam // iti dantamāṃ sādi // (440) - na aprākṣālya digdhaṃ mukhamalena pradeśaṃ [anavaguṇṭhya vā pāṃśunā dantajihvayoḥ pavanaṃ chorayet] // dantakāṣṭhasya pavanaṃ chorayet ityanena saṃbaṃdhaḥ / asaṃbhave ambhasaḥ anavaguṇṭhya vā pāṃśunā dantajihvayoḥ pavanaṃ chorayet / pavanaṃ punaḥ anayoḥ yathākramaṃ dantakāṣthaṃ vidalaṃ ca // (441) na viśabdyeti // yathoktaṃ dvayaṃ chorayet // (442) nidarśanametad // viśabdanasya dantajihvayoḥ pavanaṃ, anyadapi anena ākṣiptamityarthaḥ / nidarśanena yadākṣiptaṃ taddarśayati - // (443) uccāra-prasrāva-kheṭa-siṃghāṇaka-vānta-viriktamapyanyacca // bhavati akheṭabhūtaṃ vāntaṃ, viriktaṃ vānuccārabhūtam, - tadyathā nāsāvireke atisāriṇaśca, yathā pītanirgame / tasmāt uccāra - kheṭābhidhāne satyapi vānta-virikta-grahaṇam / uccāridiṣu atirikta [sya sa]rvasya upasaṃgrahārthaṃ anyacca-itivacanam // (444) nirmādanasya ato 'pi saṃpattiḥ // uṣāṭuka-gomayādapi // iti dantakāṣthavisarjanāt / uṣāṭuka-gomayādapi saṃpattiḥ - / "dantakāsthasya alābhe gomayena uṣāṭukena ca mukhaṃ śodhayitavyam" ityatra granthaḥ // (445) caityaṃ anantaraṃ kāyakaraṇīyānuṣṭhānāt vandeta // dantakāṣṭhavisarjanāntaraṃ yatkaraniyānuṣṭhānaṃ, tasmāt - //

(a) niśritapratipad

(446) atha niśrita-pratipat // atha-śabdo 'dhikarārthaṃ nānantaryārthaḥ / ita (VinSū 44) ūrdhvaṃ niśrita-pratipat adhikṛtā veditavyā // (447) ato 'nantaraṃ kālyaṃ upasaṃkramya vandanam // ataḥ iti kāyakaraṇīyānuṣṭhānāntarāt caityavandanāṭ niyatam / niśritasya svāsthyakalye kāyakaraṇīyānusthānaṃ, ityataḥ kālyataraṃ niśrayasya iti pratipattavyam / pariśuddha-āsyena vandanasya agratve iṣṭavyatvāt / anyathā niśritasya vighātajāteḥ / na ca mantavyaṃ - uṣāṭuka dantakāṣṭhopanāmanaṃ ityanenāsya virodhaḥ iti, glānādau avakāśasadbhāvāt // (448) vārtā-pṛcchanam // (449) uṣāṭukadantakāṣṭhopanāmanam // (450)mahānasaṃ avalokya ārocanam // iti yattatra upakalpitamanupānaṃ tasya ārocanasya - // (451) priyasya upanāmyatvena manasikaraṇam // iti ārocite yatrāsau prītiṃ saṃdarśayati tasya priyasya upanāmayiṣyāmi asyedaṃ ityevaṃ manasikaraṇam // (452) pātranirmādanam // (453) piṇḍapātikaścet niścayo bhavati rāvakasya ca // ravakṣaraka-dvitīya-nāmnaḥ nirmādanam, raiti śabdaṃ karotīti rāvakaḥ // (454) saprayojanaṃ cet parisrāvaṇasyā 'pi // nirmādanamiti saṃbaṃdhaḥ / prayojanaṃ punaḥ kadācit bahireva bhoktavyaṃ bhavati / [tadapi bhavati cet praṣṭavyam] // (455) so 'pi cet praśnaḥ // piṇḍapatiko bhavati, tataḥ piṇḍapāta-praveśārthaṃ sāhya-asāhya-praveśābhyāṃ kimasya abhirucitamiti jñānārthaṃ praśnaḥ // (456) sāhyaṃ cet - // niśrayasya niśritena saha praveśe // - abhirucitaṃ tenaiva niśrayena saha praveśaḥ // (457) viṣamādau purato gatiḥ // (458) praṇītasya tasmai ca pariṇāmanam // yadi praṇītaḥ piṇḍapāto labhyate, tasmai pariṇāmayitavyo asme dehīti // (459) asahaḥ cet - // iti praveśaḥ // - āgatya upadarśanam // [iti] piṇḍa kasya / [kīdṛśaṃ pariṇāmayitavyaṃ iti cet - // (460) varatarasya upanāmanam yattatra prapītakhādyabhojanaṃ bhavati, tanniśrayāya upanāmayitavyaṃ gṛhāṇa iti // (461) mātrajña 'sau sarvatra syāt // (iti) niśrayaḥ // (462-463) udakasthālakapūrṇam // kālārocanam // iti bhojana-kalasya // (464) bhukte pātrādinirmādanam // (465) sthāpanamasya // nirmāditasya pātrādeḥ // (466-471) caityābhivandanāyāṃ uṣāṭukodakādyupanayaḥ // pādaprakṣālanagatānuṣṭhānam // śayanāsanaprajñapanam // pratinivāsanārpaṇam // nivāsanagrahaṇam // pādodakādhiṣṭhānakaṭhilla-upanāmanam // pādaśabdasya udakādhiṣṭhānābhyāṃ pratyekaṃ abhisaṃbaṃdhaḥ / pādodakapādādhiṣṭhānāṃ kaṭhillānāṃ upanāmanam // (472-274) upānat-proñchanam // asammataṃ utthānakārakatvena gṛhitasaṃmārjanīkaṃ dṛṣṭvā alpotsu kaṃ kuryāt // gṛhīta-sūcīkaṃ ca asammataṃ cīvara sevakatvena // dṛṣṭvā alpotsukaṃ kuryāt iti vartate / sammataṃ tu utthānakārakattvena (VinSū 45) [cīvarasevakatvena vā] alpotsukaṃ akurvato nasti doṣaḥ // (475) kalpikīkaraṇa-alpaharitāpādāna-puṣpaphalloccaya-daṃtakāṣṭhopasaṃhārādyapi śramaṇoddeśe // niśrayaṃ prati karaṇīyamiti arthāt gatiḥ / pūrvoktaṃ ca sarvaṃ iti 'api'-śabdāt / saṃghe 'pi vyāparanīyatāyāṃ asyaitatkaraṇīyamiti anusārād gantavyam // (476) argaḍaka-ākoṭanena abhyatarasthaṃ bodhayet // niśrayaṃ anyaṃ ca bhikṣum / sarvādhikarikaḥ eṣa vidhiḥ // (477)śanaiḥ etad // argaḍakākoṭanam // (478) nāti velam // iti na muhurmuhuḥ argaḍakaṃ ākoṭayedityarthaḥ / na tvenaṃ vidhyet // (479) ena nātivegena prapīḍayet // enaṃ argaḍakaṃ kavāṭadvitīyasaṃjñaṃ nātivegena kṣipedityarthaḥ // (480)śanaḥ saprajānan āpraviśet niskrāmecca asaṃgharṣaṇena dvāraśākhe // yathā anyoḥ dhṛṣṭiḥ na bhavati tathā ityarthaḥ // (481) satkuryādenam // [enamiti] niśrayam / antarāle niśraya-niśritādhikārasya aviccinnatvāt enaṃ-śabdo niśrayaparāmarśārthaḥ // (482) ālīyeta // enamityanuṣaṅgaḥ, saṃśliṣṭena niśrayasya vihartavyam, na dūrībhavitavyamityarthaḥ // (483) na tadviruddhamiti // ālīyeta ityanubandhaḥ / niśrayaviruddhasya na upaśliṣyāt ityathaḥ // (484) apatrapeta ataḥ // ataḥ iti niśrayāt / yāvaduktaṃ bhavati - salajjenāsya bhavitavyamiti // (485) dakṣo 'sya kṛtye syāt // dakṣo 'nalasaḥ, asya niśrayasya // (486) satkṛtyakārī // yadasya karaṇīyaṃ tatsakṛtya katavyamityarthaḥ // (487) prāsādikaprasthānaḥ // prāsādikena abhikramādinā yuktaḥ // (488) hrīmān sagauravaḥ / yadyapi hrīviśeṣo gauravaṃ, tathāpi netacchabdādasya gatiḥ ityasya grahaṇam / prasara-saṃ koco hrīḥ // (489) sapratīśa iti // parāyattatāsaṃvedanarūpo apatrāpyaviśeṣaḥ sapratīśatā // (490) nīcacittaḥ // nihatamānaḥ // (491) saṃprajānan ahāpayan svakāryam // dhyānādhyayanādikam // [(492) kiṃ-kuśalagaveṣī kṛtye vā // etadgata-niśrayagrahaṇā 'pṛcchatā parivāradānādau ca anyatra vā niśritena kiṃkuśalagaveṣiṇā bhavitavyaṃ, na lokayātrāpareṇa etatkartavyaṃ ityarthaḥ // (493) vikriyāṃ] āpadyamānaṃ nivārayet // yadyasau niśrayaḥ kāṃcidvikriyāmāpadyeta, sa niśritena vārayitavyaḥ // (494) avṛddhau kuśale anyatra tatkare samarpaṇāṃ yāceta // yadi asya niśritasya tasminniśraye kuśaleṃ na vṛddharbhavati, tato 'sau enaṃ anyasmin kuśalavṛddhikare niśraye samarpaṇāṃ yāceta // so 'pi enaṃ praśnādinā - (495) nirjñāya niśrayārhe arpayet // [tato 'pi?] paraṃ niśrayeṇa niśritasya karaṇīyam - // (496-497-498) pāpamitrāt vāraṇam // kuśale niyogaḥ // tadupasaṃhāraḥ // kuśalopasaṃhāraḥ ityarthaḥ // (499) [vyutthā]panāyāṃ āpatteḥ ānulomike jīvitapariṣkārasaṃpattau (VinSū 46) ca udyogaḥ // yathā niśritasya etad-dvayaṃ saṃpādyate tathā niśrayeṇa udyogaḥ karanīyaḥ / so 'pyetad asmai kuryāt iti [catuḥ]-atikrāntātsūtrāt niśritenāpi ni [śrayasya] etad-dvayasaṃpattau udyogaḥ kartavyaḥ iti pratipattavyam // (500) sārdhavihārī antevāsika-upādhyāya-ācārya-samānopādhyāya samānācārya-ālaptaka-saṃlaptakasaṃstutaka-sapremakaṃ glānamupatiṣṭheta // ālaptako hi nāma priyatāṃ ālapanādi-priyācaraṇena upanītaḥ / saṃlaptako yena sārdhaṃ asya viśvastakasya kālena kālaṃ saṃlāpo vartate // saṃstutako yena sārdhaṃ asya ekatra [sthāna-]gamanādinā saṃstavopagamanāt aṅgāṅgībhāvo jātaḥ / sapremako yad dṛṣṭvā śrutvā vā vinā 'ṅgāṅgībhāvena prītimātrakamutpannam // (501) pūrvakriyā 'bhāve uttara iti // sārdhavihārī-antevāsyādiṇāṃ pūrveṇa upasthānakaraṇasyābhāve uttara-uttaraḥ upatiṣṭhet / sārdhavihāriṇā upasthānakaraṇasyā 'bhāve antevāsikaḥ upatiṣṭhet, tena upādhyāyaḥ, tena ācārya ityādi / gurutvāt upādhyāyasya tataḥ pūrvayoḥ prathamaṃ arhatvaṃ, ācāryacca antevāsikasya, sārdhāṃvihāriṇo antevāsikāt / ataśca pratyasannataratvāt kṣiptasya pūrvasya prathamaṃ arhatvam // (502) pāthācāryasyāpi atra gṛhītatā // ityācāryagrahaṇena ca // (503) sāhye aśaktau niśritaṃ yena pravṛttiḥ // sāhya iti glānyasya anekatra upastheye // aśaktau iti yadyekataḥ api upasthātumaśaktiḥ, tato niśritamupa[tiṣṭhe] dityarthaḥ / katamaṃ niśritamityāha - yena pravṛtti, yamāpṛṣṭvā karaṇīyaṃ karoti / antarā, yadā yasya yena atipattiḥ, tadā tasmin pravrartitavyam / atyayakāriṇāṃ atipattau, sarvamutsṛjya ityarthāt gantavyam // (504) pravrajitavat atra prārabdha-talliṅgaḥ // atreti glānopasthānaviṣayatve, yaḥ pravrajyārthaṃ muṇḍanādinā veṣamātreṇa yojitaḥ nādyāpi pravrājitaḥ sa pravrajitavat draṣṭavyaḥ / yathā pravrajitasyopasthānaṃ tathā tasya glānasya kartavyamityartha // (505) na glānaṃ sabrahmacāriṇaṃ abhyupekṣeran // (506) upāsthāyakaṃ asya abhāve dadīran ā 'ntāt / abhāva iti sārdhaṃ vihāryādeḥ / kuto yāvaddeyam ityāha - ā 'ntāt iti / yadi dattenā 'pi ekena abhavo bhavati upasthāyakasya, tne aśaktyā saṃbhāvanakārya-asadbhāvāt aparaṃ dadīran / evaṃ yāvatparyantabhūtaḥ saṃghasya ityarthaḥ / "sarvasyābhāve saṃghena upasthāyako deyo glānāvasthāṃ paricchidya, eko vā dvau vā saṃbahulā vā, antataḥ sarvasaṃghena upasthāpanaṃ karaṇīyam" - ityatra granthaḥ // [bhaiṣajyapratiśaraṇatvāt -] (507) kalpate bhaiṣajyaṃ saṃghataḥ kevalasya glānasya paribhoga iti // muṇḍagṛhapatidravye bhaiṣajyaṃ [yad] tatsāṃghikāyāṃ glānakoṣṭhikāyāṃ sthāpayitavyam, glānaiḥ bhikṣubiḥ paribhoktavyaṃ iti (VinSū 47) yattasyaitena saṃgrahaḥ // (508) asatve etad upasthāpakaḥ samādāpayet iti // abhāve sati etad upasthāpakena samādāpayitavyam // (509) asaṃpattau sāṃdhikaṃ dadīran // yadi samādāpyamānamapi na saṃpadyate, tataḥ sāṃdhikaṃ deyamityarthaḥ // (510) abhāve (sāṃdhikasya) bauddhikaṃ āśarīragatāditi // āmuktakamapi yatpratimāyāṃ caitye vā ābharaṇādibhirapi yāvaddeyaṃ anyābhāve kaḥ [puna]rvādo 'nyasyetyarthaḥ // (511) pānaka-chatrāropaṇādikārān enamuddiśya [sāṃdhikāt] kuryuḥ // asaṃpattāviti vartate, svasyābhāve, sāṃdhikat / asyeti sāṃghikasya (512) abhāve asya bauddhikāt / (513) deyatvaṃ ābhyāṃ ārtasya tenāmṛtyau sati vibhave // ābhyāmiti sāṃghikabauddhikābhyām, asati tu dāne doṣābhāvaḥ // (514) nopasthāyakaḥ enaṃ nopatiṣṭhet // enamiti glānam // (515) na arthyāṃ asya dharmyā ca ājñāṃ vilomayet // arthyāmiti jīvitapātra-pratisaṃyuktām / asyeti glānasya / dharmyāmiti puṇyopasthāna pratisaṃyuktām // (516) nādhyavasāna-vastūpayācito vidhārayet // adhyavasānavastu yatra pātrādau glānasya tṛṣṇā / upayācita iti glānena, upasthāyakaḥ // (517) na nāvavadet iti // glānamupasthāyakaḥ // (519) nainaṃ glāno atilaṃghayet upasthāyakena kṛtaṃ avavādaṃ na glāno atikramedityarthaḥ // (519) sāṃghikādenaṃ asau upasthāyakaḥ - maraṇaśaṃkāyāṃ śayanāsanādutthāpya paudagalike niveśayeta // (520) abhyaṃjana-snapanapūrvakatāvyājena iti // abhyaṃjana-snapanapūrvakatayā vyājabhūtayā niveśayet ityarthaṃḥ / vyājasya atra pradhānatvāt, nidarśanametad-dvayaṃ veditavyam // (521) yatnavān tadavasthāparicchede syāt // iti maraṇāvasthāparicchede yasyāṃ śarīrāvasthāyāṃ maraṇāśaṃkā bhavati tasyāmityarthaḥ / yatnaśca atra muhurmuhuḥ pratyavekṣaṇam // (522) tatkāryatvaṃ tatkṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ dhāvanasya // tena glānena kṛtasaṃkleśānāṃ tanmṛtacīvarāṇāṃ iti yasyāsau glānasya upasthāyakaḥ tasya eva mṛtasya yadi tāni cīvarāṇi bhavanti, na anyasya, tesāṃ dhāvanam / tasya upasthāyakasya karaṇīyamityarthaḥ // (523) saṃghasya tatsthaviraḥ saṃnipāte pūrvagamaḥ syāt // niśraya-niśritaprakāra eṣāḥ ityetasminnavadhau saṃghasthavirādhikārasya upanyāsaḥ / saṃghasya saṃnipāte saṃghasthaviraḥ pūrvaṃgamo bhavedityarthaḥ // (524) gamane vilaṃbitaṃ udīkṣeta // tatsthaviraḥ // (525) te 'pi enamiti / yeṣāṃ asau sthaviraḥ, te 'pi enaṃ gamanavilaṃbitaṃ udīkṣeran // (526) anirgataṃ ca dūraṃ gatvā // (527) grāmānte ca / samīpavācī atra antaśabdaḥ // (528) praveśaścet atra anuyāntam // praveśaścedabhipreto anvāgacchantaṃ enaṃ grāmānte udīkṣeran / udīkṣamāṇānāṃ - (529) dūtaścet syāt "āgamaya yāvatsthavira (VinSū 48) āgacchati" iti brūyuḥ // enamiti dūtam // (530) pāṇyudakadāne ca gatatve abhyavahārāya asti cetkālaḥ iti // gatatve bhojanāya pānakāya vā pāṇyudakadānavelāyāṃ yadi bilambamānānāṃ kālo 'sti, tato dūtamenaṃ brayuḥ - "āgamaya yāvat saṃghasthavira āgacchati" iti // (531) asati atra upadeśe asyāsanaṃ muñceran // asati udīkṣaṇakāle bhojanādi-upaveśe saṃghasthavirasya āsanaṃ moktavyam // (532) saṃniṣaṇṇatāyāṃ [bahiśca pra]tyavekṣeta // saṃniṣaṇṇaḥ antargṛhe, bahiḥ iti āśramapadāt // anayoḥ avasthayoḥ pratyavekṣaṇāṃ saṃghasthavireṇa kartavyam // mā 'tra kaścit dusprāvṛto anivasto vā ityedarthaṃ - // (533) dusprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthaṃ anayoḥ nimittaṃ asmai kurvīta // anayoḥ iti duṣprāvṛtatā-durnivastatayoḥ / nimittamasmai iti yo 'sau duṣprāvṛto durnivasto vā // (534) aprativedhe anantareṇa kārayet // yadi asau durnivastaḥ saṃghasthavireṇa kriyamāṇaṃ nimittaṃ na pratividhyati, tato yastasyā 'nantaraḥ tena kārayet // (535) asaṃpattau svayam // evamapi sauṣṭhavakāraṇasya asaṃpattau svayameva kārayet / nimittasya aprativedhe vacanena kārayet // (536) na enāna saṃ[lā]payet navakān / yeṣāṃ sa tatra saṃghasthaviraḥ - // (537) yatraiṣāṃ vihārāraṇyayoḥ vṛttiḥ tadvṛttaṃ grāhayet [niyuñjīta ca] // yeṣāmiti navakānām / tadvṛttamiti vihāravṛttaṃ araṇyavṛttaṃ ca / niyuñjīta ceti, na kevalaṃ tadvṛttaṃ grāhayet, api tu tasya vṛttasyānuṣṭhāne niyogo 'pi eṣāṃ kāryaḥ //

(b) paścāt-śramaṇaḥ

(538) āgantukaḥ pratyavekṣya ā[vā]sikānāṃ ārocayet śayanāsanārtham // śayanāsanārthaṃ āgantukasaṃghasthaviraḥ pratyavekṣeta, yeṣāṃ asau saṃghasthaviraḥ āvāsikānāṃ, ārocayet śayanāsanārtham // (539) gamiko dik-sārtha-āvāsa-śayanāsana sahāyakāṃścaglānye na-sahāyitvena tolayitvā prakramet // gamikaḥ saṃghasthaviraḥ / gamikānāmiti arthātpratipattiḥ - yasyāṃ diśi gantavyāṃ yena sārthena mārgeṇa ca ya āvāsaḥ tatra ca gatasya śayanāsanaṃ tad sarvaṃ buddhyā yuktāyuktatayā saṃtolya, sahāyakāṃśca glānye sati na kenacit kaścitparityaktavyaḥ, ityevaṃ tolayitvā tato yathābhimatasthānasaṃpādanārthaṃ prakramedityarthaḥ // (540) sarvaṃ paścāt mā kasyacit kiṃcit pramuṣitamiti apetya ādūraṃ utsmārayet // saṃghasthavira eva // (541) anuddhatān anunnaḍḍatve na[va]kān pratiṣṭhāpayet // anupaśamaḥ auddhatyam, stabdhatvaṃ [unnaḍatvaṃ] tadviparyaye pratiṣṭhāpayedityarthaḥ // (542) kuśalaṃ ca upagatān sarvaḥ sarvān iti // anuddhatānanunnaḍḍatve pratiṣṭhāpayet ityanuṣaṅgaḥ / na gamikaḥ sthavira eva, api tu anye 'pi / na ca navakāneva api (VinSū 49) tu anyānapītyarthaḥ // (543) saṃjānīta / gamikaḥ saṃghasthaviraḥ // saṃghacaryā-īryā-upadeśa-uddeśādiṃ-bhaktalābha-glānasaṃvidhānādi-karanīya-saṃpādanena anu[gṛ]hṇīta // caryā-gocaraḥ / īryāpatha-īryā / tayorupadeśaḥ, ayaṃ gocaraḥ ayamagocaraḥ evaṃ gantavyamityādi / uddeśādi ityatra svādhyāyanikādīnāṃ ādiśabdena grahaṇam // (544) varṣopagato anusaṃjñāya vihāraṃ apratisaṃskurvataḥ saṃskārayet, saṃskurvato abhyutsāhayet // (545) parṣadgatān sarvaḥ kathaiṣitāyāṃ anulomikadharmopasaṃhāreṇānugṛhṇīta // sa cet parṣadgatāḥ kathāṃ eṣante tato yo yasyānukūlo dharmopasaṃhāraḥ tena anugṛhṇīta / sarvaḥ iti saṃghasthaviraḥ, na ca varṣopagatasaṃghasthavira eva // (546) tūṣṇītve ra[tā]n upekṣeta // tūṣṇībhāvaḥ tūṣṇītvam / āryaḥ atra tūṣṇīṃbhāvo 'bhipretaḥ, na maunamātram // (547) gṛhiṇaḥ upagatān bhaktān saṃvibhājayet // yuktameṣāṃ bhaktaṃ dātumiti / bhikṣūn bodhayitvā yadi te bhikṣavaḥ saṃghasthavireṇa uktāḥ saṃvibhāgaṃ na kurvanti, te vā gṛhiṇo bhoktuṃ necchanti tataḥ - // (548) akaraṇe aniṣṭau vā dharmyāmetāṃ kathāṃ kṛtvā idamasmākaṃ saṃvidyate iti brūyāt // (549) parṣadaṃ tadvān sarvaḥ pratyavekṣeta // sarvaḥ parṣadvān, na saṃghasthaviraḥ eva ityarthaḥ // (550) mudhācāriṇaṃ nigṛhṇīyāt // sarvaḥ parṣadvān ityanuṣaṅgaḥ / yathā na vṛthā kālamatināmayati, na nirarthikāṃ pravrajyāṃ karoti tathā kartavyamityarthaḥ // (551) gamanādi atra yathā etatkuryāt // evaṃ gantavyaṃ, evaṃ sthātavyaṃ ityādi saṃniveśāpekṣaḥ 'ādi'-śabdaḥ // 'atra' iti parṣadi / 'yathā etad' iti yathā parṣad, parṣadanurūpaṃ ityarthaḥ // (552) a-nānātiryak-kathaḥ syāt // atra iti vartate / dharmavinayādapakrāntā 'pārśvena asya vartinī, tiryak kathā, nānākathāviprakīrṇāḥ // (553-554) na puraḥ paścācchamaṇo gacchet // na tiṣṭhediti // purataḥ paścāt (vā) śramaṇe na tiṣṭhedityartha // (555) ukto brūyāditi // nānuktena kiṃcidvaktavyam // (556) saṃpādayedveti // yadasya ucyate puraḥśramaṇena tatsaṃpādayet ityarthaḥ // (557) na antarākathāṃ avapātayet iti // puraḥśramaṇe kathāṃ kurvāṇe, na antarā-kathāṃ kuryādityarthaḥ // (558) adharmaṃ bhāṣamāṇaṃ / (iti) puraḥśramaṇaṃ / prativadet // (559-560) dharmaṃ anumodeta // saṃpannadhārmikaṃ lābhaṃ pratigṛhṇīta // iti paścācchramaṇaḥ // etatpaścāt-śramaṇavṛttam //

(c) kulopasaṃkrāmī-bhikṣugatam /

kulopasaṃkramiṇo vṛttamucyate // (561) anunnaḍaḥ / iti sarvaḥ / kule syāt anunnaḍaḥ anavasthitaḥ // gṛhādapakramitukāmatā, anavasthitatvam // (562) avakṣiptacakṣuriti // viṣayebhyaḥ pratisaṃvṛtacakṣurityarthaḥ // (563) dharmyāṃ gṛhibhyaḥ kathāṃ kuryāt // (VinSū 50) (564) dāna-dama-saṃyama-brahmacaryavāsopoṣadha-śaraṇa-gamana-śikṣāpadagrahaṇeṣu enānniyuñjīta // enāniti gṛhiṇaḥ / damo vaśīkaraṇam, vaśīkṛtatvaṃ cendriyāṇāṃ kāyavācośca saṃyamo 'visaraṇaṃ eṣām, vinayanaṃ viniyatāvasthānam / brahmacaryavāsaśca iti pravrajitavṛttam, gṛhitve ca yāvajjīvikā grāmyadharmāt prativiratiḥ // (565) sarvatra-āpattimukhabhūte prasthāne smṛtaḥ pratipadyeta // smṛta iti āpattiṣu ityarthāt gatiḥ / kula[prave]śādau yadgamanādiprasthānaṃ āpatti-utthānadvārabhūtaṃ, tatra tathā smṛtrupasthāpyā yathā na kiṃcidāpadyate // (566) na na-śiṣṭaḥ anugama iti // pratipadyeta ityanuṣaṅga / nānuśiṣṭo 'yaṃ anubaddhaḥ, tena na pratipadyeta / na vilaṅghayeta asyānuśāsanīmityarthaḥ // (567) ehi iti svāgatapūrva-priyālāpyabhigate syāditi // ehi iti svāgatālāpī pūrvaṃ ca āgatālapanāt priyālāpī syādityarthaḥ / [abhi]gate iti gṛhiṇi pravrajite vā // (568) uttānamukhavarṇaḥ / iti agahanāyamānaḥ // (569) smitapūrvaṃgama iti // smitena prathamaṃ gantā, sāṃmukhyasya dātā ityarthaḥ // bhavati sāntare 'pi prasthāne sasmitatvamiti, āha - // (570) vigatabhrukuṭiḥḥ // (571) gṛhī cedabhyāgataḥ, dharmyāṃ asmai kathāṃ kuryāt // (572) [anāgacchati atra grāmāntikaḥ saṃraṃjanīyaṃ yathā śākti pravartayet] // [anāgacchati iti gṛhini / grāmāntiko bhikṣuḥ / saṃraṃjanīyaṃ bhojanādinā] yathāśakti pravartayet // (573) pānīyā 'sanamupasthāpayet // āraṇyake 'pi, pānīyaṃ āsanaṃ ceti vigrahaḥ // (574) saṃmārga-śayanāsanaprajñapanapānīyasthāpana-cāraṇa-bhaktaniḥsargān navakaḥ kuryāt // yatra tatra samāgame samāgame sarvametattena navakena kartavyam // (575) upagacchet vilomāṃ parijanakriyāṃ, na cet sva-paropaghātāya // upagacchediti adhyupekṣeta / na cet abhyupagamyamānā ātmanaḥ paresāṃ vā upadhātāya bhavati // (576) asmai cet - // parijanasya sā kriyā upaghātāya cet // śaktau satyāṃ samucchidya enāṃ-vilomāṃ kriyāṃ anyām // dharmyāṃ - // kriyām // utpādya tathā - // parijanaṃ // saṃjñāpayet // (577) bhaṅge 'praroge vā tannidānaṃ parijanasya pratisaṃskaraṇam // iti tasyāṃ dharmyāyāṃ kriyāyāṃ utpādyamānāyāṃ tasya parijanasya yadi cittabhaṅgo bhavati durmanaskatā 'praroge vā anyena prakramaṇaṃ tasya pratisaṃskaraṇam / tathā dānādinā pratisaṃskartavyam / parijane yathā 'sya etad dvayaṃ na bhavatīti // (578) aśaktatve anyena prakramaṇam // iti samucchettumaśaktatve anyena prakramitavyam // (579) na tu tatpratyayaṃ vigṛhya - // parijanasya // brūyāt // (580) saṃghārāme 'parādhyanstathā kuryādyathā svayaṃ grāhikayā grahaṇaṃ gacchet // (581) agacchantamanārocya sahasā kasyacit kumāra-mitra-amātya-bhaṭṭa-rājaputrebhyaḥ (VinSū 51) pādamūlikān grāhayitvā śuddhikāyāṃ parṣadi nihanyāt // grāhayitvā iti bodhayitvā / śuddhikāparṣad yatra na daṇḍyate tatra nihanyāt parājayedityarthaḥ / kumārādināṃ tu yatprāgbodhanaṃ tadetadartham āparājitaḥ tadāśrayeṇa nāpakuryāt ityarthaḥ // uktaṃ pravrajyāvastusambaddhaṃ bhikṣugatam //

(d) bhikṣuṇīgatam /

bhikṣuṇīgatamidānīmucyate // tatra yat pravrajyopasaṃpadoḥ 'puruṣaḥ' uktaṃ, tadeva striyāmiti aṅgokṛtya viśeṣaḥ ākhyāyate // (582) bhikṣuṇī bhikṣusthāne // saṃghaikadeśabhūtaḥ [ekabhū]to vā upādhyāyarocakādi yatra bhikṣurukto bhikṣunī tatra draṣṭavyā ityarthaḥ // kiṃ sarvasya bhikṣoḥ sthāne 'tha kasyacidityāha - // (583) sarvasya pravrajyāyām // pravrajyāviṣaye sarvasya upādhyāyādeḥ bhikṣoḥ sthāne bhikṣuṇī pratipattavyā / upādhyāyikārtha ārocanaṃ, śrāmaṇerīsaṃvaradānaṃ ityetatsarvaṃ bhikṣuṇībhireva anuṣṭhātavyam / nāstyatra bhikṣoradhikāra [ityasya] tat-pratipādanam // (584) upasaṃpadi anyasya tadyācanādau karmakatuḥ // upasaṃpadi na sarvasya bhikṣoḥ sthāne bhikṣuṇī draṣṭavyā / api tu upasaṃpadyācanādau, yaḥ karmakartā tato 'nyasya bhikṣoḥ sthāne bhikṣuṇī upasaṃpadyācanātprabhṛti karmakārako 'tra bhikṣureva na bhikṣuṇī iti uktaṃ bhavati / prāk tu upasaṃpadyācanā[yāḥ] bhikṣuṇī karmakārikā, yā 'sau kevalabhikṣuṇīsaṃghamadhye brahmacaryopasthāne saṃvṛtiṃ dadāti iti // (585) atrāca[ya]ssaṃghaḥ // atra upasaṃpadi yācanādau bhikṣusaṃghaḥ // ācayabhūtaḥ pratipattavyaḥ / ubhayasaṃghe sannipatite yācanātprabhṛti karma kartavyamityarthaḥ // (586) kathanaṃ bhikṣuṇyāntaritaṃ āntarāyiko syāt vā // ityāntarāyikakathane saṃghamadhye kriyete - ekaṃ kevalabhikṣuṇīsaṃghamadhye, brahmacaryopasthāna-saṃvṛtidānanimittadvayamubhayasaṃghamadhye // dvayasyā 'pi eṣa vidhiḥ pratipattavyaḥ / lajjānimittametaduktam - tasmāt kāmacāravijñānārthaṃ ādau kriyāpada prayogaḥ // (587) śikṣamāṇātvaṃ nāma striyāmaparaṃ parva // śrāmaṇerikātvaṃ bhikṣuṇītvaṃ ityetatparvadvayaṃ puruṣasādhāraṇam / idaṃ tu tṛtīyaṃ asyāḥ parva / tacca - // (588) niśritāyāmeva // śrāmaṇerikātva-bhikṣunītvābhyāṃ aviśeṣatāsaṃdarśanārthaḥ 'eva'-śabdaḥ, yathā ime parvaṇī / niśritāyāmevaṃ etadapīti / ataśca upādhyāyikātvena bhikṣuṇīṃ kāñcicca, na tāmeva yāṃ śrāmaṇerikārthaṃ iti pratipattiḥ / tadevaṃ striyāṃ tritvamupādhyāyasya, puruṣe tu dvitvaṃ iti jātaṃ bhavati / kasyāmavasthāyāṃ śikṣamāṇātvaṃ nāma striyāṃ aparaṃ parva, kiyantaṃ vā kālaṃ asya caraṇaṃ ityāha - // (589) śrāmaṇerikātva-bhikṣuṇītvayoḥ antarāle varṣadvayacaraṇasya kālaḥ // tāvantaṃ kālaṃ ācaritvena upasaṃpādanaṃ ityevaṃ kālaparigraho, (VinSū 52) na atrordhva caritavyametad vratamiti / tasmāt na pūrṇatve 'sya kālasya prāgupasaṃpatteḥ aśikṣitavyaṃ asyāṃ śikṣāyām, dhvaṃso vā asya saṃvarasya iti pratipattavyam / ko 'sya śikṣamāṇātva-prarohasya kāla ityāha - // (590) tadūnopasaṃpatkālādyādikaḥ prarohasyeti // upasaṃpatkālasyādiḥ / sa dvi[vi]dho 'syāḥ / kumārikāyāḥ viṃśativarṣatvaṃ, gṛhoṣitāyāḥ dvādaśavarṣatvam / tena caraṇakālena varṣadvayena ūna-upasaṃpatkālādinā ādiḥ, [tadūnopasaṃ patkālādiḥ] asya kālasya so 'yaṃ kālaḥ tadūnopasaṃpatkālādyādikaḥ / eṣo 'sya śikṣamāṇātvaprarohasya kālaḥ / kumārikāyāḥ aṣṭādaśatvaṃ varṣāṇāṃ, gṛhīṣitāyāḥ daśavarṣatvamityarthaḥ // grantho 'tra bhikṣunīvibhaṅge - "yā gṛhoṣitā daśa varṣā, kumārikābhūtā vā aṣṭādaśavarṣā / tasyāḥ dve varṣe śikṣā saṃvṛtirdeyā" iti // upasaṃpatkālasya atra vighau aṃgīkṛtasya viśeṣaḥ ākhyāyate - // (591) dvādaśatvaṃ varṣāṇāṃ upasaṃpadi-ūḍhatāyāṃ ādiḥ // ūḍhatāyāṃ kṛtāvāhanatayā kṛtavivāhatāyāṃ, dvādaśatvaṃ varṣāṇāṃ upasaṃpadi kālasya ādiḥ // (592) dānādutthānam / śikṣamāṇātvasya ityanuṣāṅgaḥ / kena [dā]nādityāha - // (593) bhikṣuṇīsaṃghena // kathamityāha - // (594) śikṣāsaṃvṛtiriti dānam // "iyaṃ evaṃnāmā śikṣāsaṃvṛtiṃ yācate, yāvattatsaṃghaḥ śikṣāsaṃvṛtiṃ dadāti" ityevamādeḥ mantrasya etadulliṃganam // (595) anantaramasya śikṣotkīrtanam asya śikṣāsaṃvṛtidānasya anantaraṃ śikṣāyāḥ utkīrtanam - ṣaṇṇāṃ dharmāṇāṃ, ṣaṇṇāṃ anudharmāṇām // tatra ṣaṭ dharmāḥ katame -

nai kākinī pravrajet mārgam / nadīpāraṃ na saṃtaret //

na spṛśet puruṣaṃ, tena / naukāgāre saha svapet //

sāṃcaritraṃ tu no kuryāt / avadyaṃ chādayenna ca //

ityete śikṣamāṇāyāḥ / ṣaṭ-dharmāḥ parikīrtitāḥ //

ṣaṭ anudharmāḥ katame / -

jātarūpaṃ na gṛhṇīyāt / na guhye roma śātayet //

na khanet pṛthivīṃ cā 'pi / na chindyāt haritaṃ tṛṇam //

nā 'pratigrāhitaṃ svādet / svādetsaṃnihitaṃ na ca //

uktā ime 'nudharmāḥ ṣaṭ / śikṣamāṇeṣu śikṣaṇāt //

(596) na alabdhabrahmacaryopasthāna-saṃvṛteḥ upasaṃpad // upasaṃpad atra brahmacaryam, tasyopasthānaṃ upajananaṃ, brahmacaryopasthānāya saṃvṛtiḥ brahmcaryopasthānasaṃvṛtiḥ, sā na labdhā yayā sā iyaṃ alabdhabrahmacaryopasthānasaṃvṛtiḥ, tasyāḥ / upasaṃpad na bhavati, [yasmāt] upasaṃpadārthā saiṣāṃ saṃvṛtiḥ / kṣetratāyāṃ niyamanaṃ ityato asyāṃ alabdhārthā (VinSū 53) nopasaṃpad / kadā asyāḥ dānam - (597) rahonuśāsanādūrdhvaṃ taddānam // tasya brahmacaryopasthānasaṃvṛteḥ dānam // kenetyāha - // (598) saṃghena // prakṛtatvāt bhikṣuṇīsaṃghena pratipattiḥ // kiṃ evameva asyā dānamityāha - // (599) pṛṣṭvā āntarāyikam // tadevaṃ asyāḥ trayaḥ āntarāyikapraśnāḥ bhavanti / eko-rahonuśāsikayā bhikṣuṇyā, dvitīyaḥ-kevalabhikṣuṇī saṃghamadhye brahmacaryopasthāna-saṃvṛtyaṃgabhūtaḥ, tṛtīyaḥ ubhayasaṃghe yācitāyāmupasaṃpadi upasaṃpadaṅgabhūtaḥ / yacanamatra yācite / karmādānaṃ ityataḥ prāptam, tato 'syāmapi yācitāyāmeva dānaṃ yuktarūpaṃ, ityāha - // (600) yācitāyāmiti // yācitāyāṃ brahmacaryopasthānasaṃvṛtau asyāḥ brahmacaryopasthānasaṃvṛterdānaṃ, na ayācitāyāmityarthaḥ // (601) paṃcatvaṃ cīvareṣu // bhikṣuṇyāḥ tricīvaraṃ, kusūlakaṃ saṃkakṣikā ca adhike // (602) niśrayeṣu vivṛkṣamūlatvam // vivarjitavṛkṣamūlatvaṃ, vṛkṣamūlaṃ varjayitvā anye trayo 'syāḥ niśrayāḥ // (603) aṣṭatvaṃ patanīyeṣu // 'sparśaḥ paṃjaranikṣepaḥ praticchādo nivāraṇaṃ' ityadhikāścatvāraḥ // (604) gurudharmārocanam // aṣṭau gurudharmā ārocayitavyāḥ / te punaḥ - "upasaṃpad bhikṣubhyaḥ / pratipakṣaṃ cāvavādaparyeṣṭiḥ // nā 'bhikṣuka āvāse / kutraci varṣopagamanaṃ ca // bhikṣorāpa tsucodanam / aroṣaṇaṃ vandanā ca navakasya // ubhayagaṇāt mānāpyam / pravāraṇā ceti gurudharmāḥ // " kasmin kāle tadārocanamityāha - // (605) patanīyaśramaṇakarakāntarāle // (606) kṛt-ṣaṭke // 'pūrvapravrajite' ti - ato yāvatkṛt iti asya yaḥ saṃjñāvān 'mā 'si' iti pravrajyārthamupasaṃkrāntāṃ pṛcchet upasaṃpādakāśca na pravrājayeyurupasaṃpāda[ye]yurvā iti sa pratipattavyaḥ ityarthaḥ // (607) nāsti asyāḥ prarohaṇadharmatā iti ca // etacca atra vidhiṣaṭkaṃ pratipattavyam / nāśanaṃ evaṃvidhasya liṅginaḥ ityetatsarvādhikārikatvāt vaktavyam / punariheti veditavyam / katamatṣaṭkamityāha - // (608)-(613) ubhayavyaṃjanā // saṃbhinnavyaṃjanā // sadāprasravaṇī // alohinī // naimittikī // keyaṃ naimittikī nāma ityāha - // nimittamātrabhūtavyaṃjanā tadākhyā // nimittamātrabhūtaṃ vyaṃjanaṃ yasyāḥ tasyāḥ naimittikīti ākhyā, saṃjñā // (614) pūrvapravrajitā / 'mā 'si ubhayavyaṃjanā' yāvat 'mā 'si pūrvaṃ pravrajitā' iti pravrajyārthamupasaṃkrāntāṃ pṛcchet // yāvat 'nāsti asyāḥ prarohaṇadharmatā' ityeṣa atra nayaḥ pratipattavyaḥ //

kṣudrakādipravrajyāvastugatam //

(vi) pṛcchāgatam / (a) saṃvara-asaṃvarau

(615) na amanuṣyagatikauttarakauravakayoḥ savarasya kṣetratvam // manuṣyagateḥ anyasyāṃ gatau upapannaḥ, manuṣyagatikatve 'pi auttara-kauravakaḥ [ca]; naiṣāṃ saṃvaraḥ (VinSū 54) ārohati ityarthaḥ // (616) na tṛtīyasyāṃ parivṛttau vyaṃjanasya // saṃvarasya na kṣetratvamityanubandhaḥ // yasya trir-vyaṃjanaṃ parivartate, na tasya saṃvaro rohatītyarthaḥ // (617) na prathamadvayoḥ dhvastiriti // na prathamadvitīyayoḥ vyaṃjanaparivṛtyoḥ dhvaṃsaḥ saṃvarasyetyarthaḥ / kṣudrakebhyaḥ etadvidhidvayaṃ sādṛśyād hṛṣṭam // (618) utthānaṃ gṛhyamāṇatve // samādīyamānatve vyaṃjanaparivṛttau satyāṃ utthānaṃ saṃvarasya // "upasaṃpadāpekṣiṇo vyaṃjanaṃ parivartate - upasaṃpanno vaktavyo 'nupasaṃpanno vaktavyaḥ // āha - anupasaṃpanno vaktavyaḥ // bhikṣubhyo hi bhikṣuṇyā upasaṃpadā bhikṣuṇībhāvaḥ paryeṣitavyaḥ" iti atra granthaḥ // nidarśanamatra puruṣasyavyañjanaparivṛttiḥ / nirāśaṅka-taratvāt anyatvamatra vidheḥ / upasaṃpadyamānāvastho 'tra upasaṃpatprekṣī gṛhītaḥ, prākparivṛtto bhikṣumātrasaṃnipātasya ayogāt // (619) anupādhyāyakatāyāṃ tadvataḥ // tadvataḥ iti upādhyāyavataḥ / saṃvarasya vinā 'pi upādhyāyena bhavati utthānam // (620) anupasaṃpannatve 'sya // upādhyāyasyopa saṃpannatve 'pi upādhyāyavataḥ saṃvarasya bhavatyutthānam? - // (621) na, jānāne 'sya abhikṣutvam // na utthānaṃ upādhyāyavataḥ saṃvarasya jānāne samādātari asyopādhyāyasya abhikṣutvaṃ anupasaṃpannatvaṃ dhvastatāṃ vā / grantho 'tra - 'upasaṃpadāpekṣī stainyasaṃvāsikena upādhyāyena upasaṃpādyate, upasaṃpanno vaktavyaḥ, anupasaṃpanno vaktavyaḥ? - / āha - yadi jānīte stainyasaṃvāsiko me upādhyāyaḥ ityanupasaṃpanno vaktavyaḥ / yadi na jānāti, upasaṃpanno vaktavyaḥ // evaṃ pūrvāpannakena upādhyāyena"........ityādi // ādivyagrakeṇāgārikeṇa upādhyāyeneti / nanu ca anupādhyāyatve 'pi saṃvarasyotthānam, tatkathaṃ jānāne asyā 'bhikṣutvaṃ na bhavati, yasmāt vipanno jānā[tī]tyāśayo bhavati, śīle 'nāhato bhavati, anartho vā śīlena ityataḥ etadutthānam [iti cet, tanna] / nājānāti anupādhyāyatāṃ yāvat, tasmāt avirodho 'tra anutthānasya // yattu upādhyāyasya anupasaṃpannatve saṃvarasya utthānamuktaṃ saṃghamadhikṛtya etad, saṃghasyānupasaṃpannatāṃ jānānena bhavati utthānaṃ, na upasaṃpatprekṣī [iti] // (622) nainaṃ pratyācakṣaṇe // saṃvaramukhatvāt upādhyāyasya tad-pratyācakṣaṇe nāsti saṃvarasya utthānam // grantho 'tra - upasaṃpadyamānaḥ upādyāyaṃ pratyākhyātaṃ upasaṃpanno vaktavyo 'nupasaṃpanno vaktavyaḥ? - āha - anupasaṃpanno vakta[vya] iti // (623) na anayoḥ nāma-anudbhāvane // anayoḥ kṣetropādhyāyoḥ samādātrā [karma]kārakeṇa vā nāmānutkīrtane na bhavati saṃvarasya utthānam // (624) na saṃghasya tadyoneḥ // samādātṛ-karmakārakābhyāṃ anyatareṇā 'pi saṃghasya nāmno 'nudbhāvane, tadyoneḥ, saṃghayoneḥ, tadvaṃśasya, saṃvarasya na bhavatyutthānam // grantho 'tra - "samādātāraṃ (VinSū 55) prati trayaḥ pudgalāḥ anupasaṃpannāḥ, ātmano nāma na ācaṣṭe, upādhyāyasya nāma nācaṣṭe, upasaṃpadaṃ ca na jānāti" iti / karmakārakaṃ prati ayaṃ granthaḥ - "trayāṇāṃ nāma na parikīrtayati - upādhyāyasya, upasaṃpadāprekṣiṇaḥ, saṃghasya ca / upasaṃpanno vaktavyaḥ, anupasaṃpanno vaktavyaḥ iti / [āha - anupasaṃpanno vaktavya iti] / apratyupasthāpanametad, gṛhītatvena yadatra samādātuḥ ātmano nāmā 'nukīrtanam / saṃghasyaitad pratyupasthāpanam / anugṛhītatvena yat saṃghasyā nena nāmānudbhāvanam / yad karmakārakeṇa samādātuḥ tadviṣayatvasya upanīteḥ tadakaraṇam / yatsaṃghasya saṃghakartṛkatvasya upanīteḥ tadkaraṇam / yadupādhyāyasya karmakārakeṇa nāmā 'nudbhāvanaṃ, tadapi saṃghakartṛkatvasyaiva upanīteḥ akaraṇam / yasmāt yatra karmaṇi tatra saṃghasya kartṛtvapratipattiḥ, tato 'nyasya tatkarmaṇaḥ karaṇam / yadupādhyāyasya samādātrā nāmānudbhāvanaṃ, tad yasya karmaṇaḥ karaṇaṃ sopādhyāyakasya, na tatra tasya viṣayatvena pratyupasthānam / tadanutthānaṃ eṣāṃ nāmānudbhāvane saṃvarasya // (625) nā 'gārika-tīrthikadhvaje // pratyekaṃ dhvajaśabdasya parisamāptiḥ / āgārikadhvaje tīrthikadhvaje iti bahuvrīhiścātra samāsaḥ / āgārikadhvajo dhvajo yasya, tīrthikadhvajo dhvajo yasya / ābhyāṃ dhvajābhyāṃ gṛhītābhyāṃ na bhavati saṃvarasyotthānam / veṣaścātra dhvajaḥ // (626) na nagnakupita puṃphālinīṣu // saṃvarasyotthānaṃ ityanuṣaṅgaḥ / samādānato nagnībhūtasya tīrthikadhvajaḥ iti anenaiva saṃgrahāt / anyārthaṃ nagnagrahaṇam, pramuktapragrahatvaṃ asyāmavasthāyāṃ cittasya iti saṃvarasyānutthānam / kupitatve sthairyabhaṅgaḥ / puṃphāliṇīṃ tāvatā bhadantā upasaṃpādayanti, upasaṃpannā vaktavyā atha anupasaṃpannā? [āha] - anupasaṃpannā vaktavyā / upasaṃpādakāśca sātisārā iti / puṃphālinī puraḥ yatsaṃyogāt puruṣo mriyate // (627) na nimittaviparyayā 'nabhyupetau utkṣiptakasya // sa-dṛṣṭeḥ virati āśayasya saṃvarasaṃpattiḥ, tasmāt yena nimittena āpattyadarśanādinā - utkṣepaṇīyaṃ karmakṛtaṃ bhavati, tadviparyaya-anabhyupagame nāṣti saṃvarasya utthānam / nidarśanamatra utkṣiptakaḥ / sarvapraṇihiteṣu eṣa vidhiḥ / kalahakaraṇādi-āśayasyāpi avirati-āśayatvāt // (628) duṣkṛtamātrakaṃ apūrva-parvatāyām / vinā upāsakatvena śrāmaṇeratvopagatau, vinā śrāmaṇeratvena bhikṣutvopagatau duṣkṛtamātrakaṃ bhavati, na anutthānaṃ saṃvarasya // grantho 'tra - "āgārika-apravrajitakaṃ upasaṃpādayanti, upasaṃpanno vaktavyo 'nupasaṃpanno vaktavya ityāha - 'upasaṃpannaḥ, upālin, upasaṃpādakāśca āpadyante duṣkṛtā [patti]miti" // (629-630) ayāñcāyāmupādhyāyasya antarāyikayā 'praśne // ubhayatra atra duskṛtamātrakam, na anutthānaṃ (VinSū 56) saṃvarasyetyanuṣaraṅgaḥ // (631) pratijñāne 'sya asato dāne // asato iti asaṃvidyamānasya, samādātra antarāyikasya 'asti me 'ntarāyikam' iti pratijñāne saṃvarasya dāne duṣkṛtamāṭrakaṃ, na anutthānam // nidāneṣvatra granthaḥ - "antarāyikaiḥ tāvat bhadanta dharmaiḥ samanvāgatam, 'samanvāgato 'sti' iti vadantaṃ upasaṃpādayanti / upasaṃpanno vaktavyo 'nupasaṃpanno vaktavyaḥ, āha - 'upasampannaḥ' upasaṃpādakāstu sātisārāḥ" iti / tad atra antarāyikaṃ abhipretaṃ vyavatiṣṭhate, yadvidhe tu ahamupasaṃpannaḥ // (632) na puruṣānukṛtitvaṃ striyā, stryanukṛtitvaṃ ca puruṣasya vyaṃjanāntaraprakāraḥ // nātra anutthānaṃ saṃvarasya, etatpradarśanaṃ - vyañjanāntarasya prakāratvāt atrotthānaṃ na syāt / na caitadeṣa bhavati - //

(b) ākṣiptatvam //

(633) ākṣiptatvamasya hastacchinnādinā / asya puruṣasya anukṛtitvasya hastacchinnāḥ pādacchinnā ityādinā ākṣiptatvam, ākṣiptatvācca duṣkṛtāmā[trami]tyuktaṃ bhavati // (634) pāpalakṣaṇa-bhinnakalpadvīpāntarajayoḥ // anayorapi hastacchinnādinā ākṣiptatvamityarthaḥ // "pāpalakṣaṇaṃ upasaṃpādayanti" [iti] yāvadupasaṃpanno vaktavyaḥ / bhikṣavastu upasaṃpādakāḥ āpadyante duṣkṛtāmiti" pāpalakṣaṇe granthaḥ // [nidāna]-dvīpāntarajo 'pi granthaḥ - jambudvīpakā bhikṣavaḥ pūrvavidehakamupasaṃpādayanti, upasapanno vaktavyaḥ '.......... yāvad - 'upasaṃpannaḥ, upālin' / 'upasaṃpadakāstu sātisārāḥ' / [iti] vistareṇa cakrapeyālaṃ karvatyam // saṃsthāna-pramāṇa-daśābhedo manuṣyāṇāṃ yatra dvīpe tanmātravyudāśasavaraṃ atra dvīpagrahaṇaṃ vyavatiṣṭhate / etadatra bhinnakalpagrahaṇena viśeṣitamukhādibhedo 'pi atra kalpabhedo 'bhipretaḥ / evaṃ ca ekadvīpakānāmapi eṣa mukha-karṇaprāvaraṇādīnāṃ pratikṣiptatvaṃ veditavyam // (635) ekanakha-samudralekha-pakṣahata-liṅgaśiro-gulmakeśa-antarbahirdvi-kubja-ṣaṭsahitā 'naṅguli-pakṣma-nakula-kiṃpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-akṣiśāla-śantra-dardru-vicarcika-pīta-avadāta-rakta-nāḍīkarṇa-kaṇḍu-piṇḍa-sthūlakacchu-aṇḍalāṅgūlapraticchanna-mūḍha-ajihva-ekahastapāda-[ahastapāda]-nīlakeśa-hastyaśvaśvagomeṣamṛgamatsyāhi-dīrghabahuśīrṣa-tālakaṅṭhaśūleryāpathacchinnebhyaśca anābādhikānāṃ, glānena ca itareṣām // ekanakhādīnāṃ ca adhuktānāṃ [hasta]chinnādinā ākṣiptatvaṃ, itaresāṃ tu ābādhikānāṃ, glānena 'mā 'si glānaḥ' ityanena ākṣiptatvaṃ ityarthaḥ // ekanakho, yasya ekameva nakham / samudralekho, yasya mudrāyuktamiva lekhaṃ śarīrāvayavaḥ / pakṣaheto, yasya ekaṃ pārśvaṃ śuṣkam / liṅgaśirā, yasya liṅgākāraṃ śiraḥ / gulmakeśo (VinSū 57) yasya vidūṣakasya ivā 'ntarāgulmena avasthitāḥ keśāḥ / antarbahidvikubja iti pratyekaṃ kubjaśabdasya parisamāptiḥ, antaḥ kubjo bahīḥ kubjaḥ antarbahiḥ kubja iti, uktametad anyatra- 'kāṇaḥ, kuṇiḥ, kubjo 'tha, vāma' iti, prabhedasaṃdarśanārthaṃ tvetad / ṣaṭ-sahitā 'naṅguli[riti] aṅguliśabdasya pratyekaṃ parisamāptiḥ / ṣaḍṅguliḥ sahitāṅguliḥ anaṅguliśceti / ṣḍaṅgulitvaṃ, sahitāṅgulitvaṃ, (anaṅgu)litvamātrakam / aṅguliphaṇāhastakatvenā 'tra saktāṅgulitvasya antarbhāvaḥ / pakṣma-nakula-kiṃpila-viparīta-milita-śikya-kaśmīlita-akṣākṣa-iti akṣaśabdasya pratyeka samāptiḥ - pakṣamākṣaḥ, nakulākṣaḥ, kiṃpilākṣaḥ, viparītākṣaḥ, militākṣaḥ, śikyākṣaḥ, kaśmīlitākṣaḥ, akṣākṣaḥ / pakṣmākṣo, yasya akṣṇo 'ntaḥ carmapuṭe pakṣmasaṃbhavaḥ / [nakulākṣaḥ yasya akṣaḥ nakulākṣavat /] ulūkākṣaḥ kiṃpilākṣo [kapilākṣākṣatvāt] rakṣākṣaḥ sadṛśākṣo vā / apāṅgasamīpavarti yo akṣyavayavaḥ sa yasya nāsāsamīpe, tatsamīpavarti ca apāṅgaṃ sametya, asau viparītākṣaḥ / yasya vigatanāsāvaṃśe parasparaṃ akṣiṇī-saṃśleṣṭe, asau militākṣaḥ / śikyākṣo, yasya śikyavat atilaṃbite akṣiṇī / galitapakṣmaromatvāt vigaladraktamāsavat akṣṇaḥ paryanto yasya asau kaśmīlitākṣaḥ / akṣākṣaḥ iti akṣayoḥ akṣiṇī yasya asau akṣākṣaḥ / akṣiśāla-śantra dardru-vicarcikā iti akṣiśabdasya pratyekaṃ nipātaḥ / akṣiśālaḥ, akṣiśantraḥ, akṣidardruḥ akṣivicarcikā / ativiśāle yasya akṣiṇī asau viśālākṣaḥ // pītāvadātaraktanāḍīkarṇa iti karṇaśabdasya pratyekaṃ nipātaḥ-pītakarṇaḥ, avadānakarṇa, raktakarṇaḥ, nāḍīkarṇa iti // kaṇḍu-piṇḍa-sthūlakacchuriti kacchuśabdasya pratyekaṃ saṃbandhaḥ-kaṇḍukacchuḥ, piṇḍakacchuḥ, sthūlakacchuriti // aṇḍalāṅgulapraticchanna iti aṇḍābhyāṃ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanna iti aṇḍābhyāṃ lāṅgūlaḥ praticchannaḥ asya iti aṇḍalāṅgūlapraticchanaḥ // mūḍha-ajihva-ekahastapāda iti, mūḍha ityanena upasaṃpadaṃ na jānātītyasya saṃgṛhītatvam // ajihva iti [jihvāhī]nasya / mūkavadhira iti mūkagraḥaṇena satyāṃ jihvāyāṃ vaktumasamarthaḥ jihvāhīnaḥ, anyasya ajihva iti uktatvāt // [ekahastapādaḥ iti ekaśabdasya] hastapādaśabdayoḥ pratyekaṃ saṃbandhaḥ - ekahastaḥ, ekapādaḥ, ahastapāda iti // nīlakeśa iti aharitabhūtaṃ nīlaṃ, tasmāt haritagrahaṇena nīlasyoktatvam // hasti-aśva-śva-go-meṣa-mṛga-matsya-ahi-dīrgha-bahuśīrṣa iti śīrṣaśabdasya pratyekaṃ abhisaṃbaṃdhaḥ - hastiśīrṣaḥ aśvaśīrṣaḥ, śvaśīrṣo, gośīrṣaḥ, meṣaśīrṣaḥ, mṛgaśīrṣaḥ, matsyaśīrṣaṃḥ, ahiśīrṣaḥ, dīrghaśīrṣa, bahuśīrṣaḥ iti / 'sarvanīlaḥ sarvapītaḥ sarvalohitaḥ sarvāvadāta' iti etadapi yatpaṭhyate, eṣāmapi caturbhiḥ bhūtaṃ chavi-varṇaiḥ ityuktatvam // tālakaṇṭha[vat-śūla-]śūlacchinna-īryāpathacchinna iti // (636) caureṇa dasyoḥ // ākṣiptatvamiti anuṣaṅgaḥ / pāpavṛttirūpatā sāmānyena / nanu naiva asya ataḥ pṛthaktvam? - bhavani hi adasyubhūto 'pi cauraḥ (VinSū 58) saghṛṇaḥ paraharaṇaḥ, sarveṇa sarvaṃ yadbhūyasā yasya vā abhiprāṇātipātapravarttā / dasyuśca acaurabhūtaḥ nirghṛṇo vadhyaghātakādiḥ / tasmāt pṛthaktvamevāsya bhavati //

(c) anujñā

(637) pitṛ-vat pitrāśayatve anujñāyāṃ rājā // pitrāśayatvena rājñā 'nujñātaḥ pitṛbhyāmevānujñāto draṣṭavyaḥ / rājānujñayā pravrājite [adoṣo] draṣṭavyaḥ iti bhāvaḥ // (638) parigṛhītroḥ anujñāna-dhāraṇā-ārocaneṣu pitṛtvam // asatyapi janakatve mātāpitṛparigraheṇa avasthitayoḥ anujñāne saptāhadhāraṇe saṃghe ca ārocane [mātā-]pitṛtvaṃ, na janakayoreva parigṛhītṛtvena avasthitayoḥ ityarthaḥ / "putrakṛtakaṃ tāvat, bhadanta, upasaṃpādayanti, kasya sakāśā[dava]sāritavyaḥ? - yasya putratvamupagataḥ, evaṃ dhītikṛtikā yasya dhītitvaṃ upagatikā" - ityatra granthaḥ // (639) na amanuṣyagatikayoḥ // anujñānadhāraṇā 'rocaneṣu pitṛtvaṃ ityanuṣaṅgaḥ // "yasya tāvat, bhadanta, mātāpitarau kālagatu bhavataḥ, tiryagyonigatau vā, tasya keśāvaropaṇāya sarvasaṃgho 'valokayitavyaḥ? - no hīdaṃ, upālin" ityatra granthaḥ // (640) na ataḥ ānantaryotthāṇam // amanuṣyagatikābhyāṃ pitṛbhyām ānantaryotthānam // (641) janakābhyāmetad, parivṛttavyaṃjanābhyāmapi // apuṃstvamapi mātṛgatātve 'pi tuṣka strītvaṃ utthānamānantaryasya // (642) etad-kṛtvaṃ mātṛghātakādau tattvam // etatkṛtvaṃ ānantaryakṛtvaṃ, yad māṭṛghātakādeḥ pravrājanaṃ pratiṣiddhaṃ tatra ānantaryakṛtvaṃ tattu pratipattavyam / ānantaryakārī na pravrājyaḥ ityevaṃ puna stad / na sarvamātṛghāṭako na pravrājya ityevaṃ ca / tiryagyonigatamātṛghātakasya apratiṣiddhaṃ bhavati pravrājanam //

(d) saṃkīrṇam

kasmin bhikṣuṇyāṃ kṛte bhikṣuṇīdūṣakatvaṃ jātaṃ bhavati, bhikṣuṇyā 'pi bhikṣudūṣakatvaṃ bhavati, kenārthena etadubhayamityāha - // (643) dūṣakatvaṃ abrahmacaryeṇa svādayatoḥ, aparājitatve // "kiyatā, bhadanta, bhikṣuṇīdūṣako vaktavyaḥ? - yena abrahmacaryeṇa, [upālin], bhikṣuṇī dūṣitā bhavati" iti granthaḥ / kiṃ yattaccetasoḥ asyotthānamityāha? - svadayatoḥ / gamya 'pi dūṣakatvasyosthānaṃ, gantaryapi ityasya saṃdarśanārthaṃ atra dvivacanam / no tu sahite pratiyogisvādanena dūṣakatvasya utthānam, ityasya na hi anya-pradoṣeṇa anyasya saṃbaṃdhaḥ, iti anaṅgatvaṃ atra pratiyogisvādasya / vītarāgadūṣaṇe ca dūṣakatvānutthānaprasaṃgāt / 'chandaśaḥ' iti yadvacanaṃ, eṣo 'tra āgamaḥ / svecchayā ityasya arthaḥ / pārājitatve 'pi bhikṣu-bhikṣuṇītvaṃ vidyate kim, tadavasthayoḥ nā 'pyanayoḥ dūṣaṇe dūṣakatvamityatra (VinSū 59) āha - aparājitatve / grantho 'tra - "aṣṭau tāvat, bhadanta, pudgalā pratyekavastubhīḥ bhikṣuṇīṃ dūṣayanti / duṣṭā sā bhikṣuṇī vaktavyā? duṣṭā, upālin, vaktavyā / katarāḥ tatra pudgalā bhikṣuṇī-dūṣakā vaktavyāḥ? - āha, na kaściditi / nipātane vā āmarṣaṇe vā aparājitatvaṃ bhikṣuṇyā iti hi etad adūṣakatva-vijñānam / kathaṃ tarhi? - anyenārthena nipatitāyāṃ, nikubjayāṃ vā, asvīkurvatyāṃ, āmarṣaṇa-parāmarṣana-saṃpraveśane, nipātyāpi asvīkāre tayā nipātanasya / svayaṃ vā saṃspṛśantyā puruṣagātraṃ, puruṣasyopakrāntiḥ // (644) arhatvaṃ pravrajyopasaṃpadoḥ upagatau puṃstvasya hīnāyāṃ yoṣiti // śikṣāṃ pratyākhyāya hīnāyāṃ vṛttāyāṃ striyāṃ vyaṃjanaparivṛttyā puṃstvogatau arhatvaṃ pravrajyopasaṃpadoḥ / na-strītvāvasthāyāṃ iva anarhatvaṃ ityarthaḥ // (645) asādhāraṇaṃ ca pārājayikaṃ adhyācaritavatyām // 'arhatvaṃ pravrajyopasaṃpadoḥ upagatau puṃstvasya hīnāyāṃ yoṣiti' - ityanubandhaḥ // (646) āvāsikānāṃ strīupasaṃpādane aṅgatvaṃ // poṣadhavastu atra granthaḥ - "yaduktaṃ bhagavatā bhikṣuṇī bhiḥ bhikṣūṇāmantike bhikṣuṇībhāvaḥ paryeṣitavyaḥ iti katamesāṃ bhikṣūṇāṃ āvāsika-naivāsikānāṃ, upālin", iti / tatsthānagatā vāsasthaṃ bhikṣusaṃghaṃ upaniśritya bhikṣuṇīnāṃ vāsaḥ / tataḥ kālena kālaṃ avavāda-anuśāsanīmārgaṇāt, na ca niśrayātikramo yuktaḥ ityetad vijñānam / āvāsikatvamevātra viropitataratvena viśiṣyamāṇaṃ naivāsikatvaṃ vyavatiṣṭhate // (647) dhvaṃso bhavatvasya [utsṛ]ṣṭau // bhavadbhāvye bhavatvaṃ jāyamānatvamityarthaḥ / gṛhyamāṇe saṃvare tasya saṃvarasya yadbhavatvaṃ tasya tadavasthasya utsṛṣṭau pratyākhyānādinā utsarge dhvaṃso bhavati / āvedha eṣa saṃvarasya yajjāyamānatvam / na ca āneghasya pratyudāvṛttiḥ laṅghanādau dṛśyate / tasmāt, na bhavatyasyā 'jāyamānatve saṃvarasya pratyudāvṛttiḥ iti yo manyeta tannābhinivṛttyartha etatsūtram / muktakeṣu atra granthaḥ - "upasaṃpannastābat, upālin, gṛhitvaṃ pratijānāno anupasaṃpanno vaktavyaḥ / prāgeva upasaṃpadya māna iti // pṛcchā prāyaṃ pravrajyāvastugatam //

vinayavṛttau [svavyākhyānataḥ] pravrajyāvastu samāptam //