Vinītadeva: Saṃtānāntarasiddhiṭīkā

Header

This file is an html transformation of sa_vinItadeva-saMtAnAntarasiddhiTIkA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa061_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vinitadeva: Samtanantarasiddhitika (with mula text; reconstructed)
Based on the edition by J.S. Negi: Santānāntarasiddhi kārikā ṭīkā.
Sarnath: Central Institute of Higher Tibetan Studies, 1997, 1-30.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 61

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Vinītadevakṛtā Santānāntarasiddhiṭīkā [mūlasahitā]

buddhipūrvāṃ kriyāṃ dṛṣṭvā svadehe 'nyatra tadgrahāt /
jñāyate yadi dhīścittamātre 'pyeṣa nayaḥ samaḥ //

cittamātramidaṃ sarvamuktavān yo jagadguruḥ /
santānāntarasiddhastaṃ praṇipatya vivicyate //

buddhipūrvāṃ kriyām ityādiślokenāsya prakaraṇasyābhidheyasambandhaprayojanāni darśitāni / tatra santānāntarasattābhidheyam / santānāntarasattāyāḥ siddhiḥ prayojanam / tasya prayojanasyāpi prakaraṇenānena sādhyamānatvāttena sahāsyopāyopeyalakṣaṇasambandhaḥ / kāryakāraṇādisambandhānāmasminnevāntarbhāvānna pṛthagvacanam / bāhyārthavādinaḥ kila vijñānamātratāyāṃ santānāntarasattā nopapadyata iti codayanti / tathāhi, ta evamāhuḥ - yeṣāṃ cittamātrameva sat, asaṃśca bāhyārthaḥ, na teṣāṃ prāṇyantarapratipattaye pratyakṣapramāṇamasti; jñānamātrasya svāṃśamātrālambanatvāt, vastutastu ālambanābhāvāt / nāpyanumānam, kāyavākkarmābhāvāt / atha kāyavāgvijñaptibhyāṃ prāṇyantaramanumīyate cet; vijñānamātratāpakṣe kāyavākkarmaṇorvijñaptī na staḥ /

nāpyāgamaḥ sambhavati, tasya rūpaskandhāntarbhāvāt, etasya ca pratikṣepāt / tathāhi, āgamaḥ śabdātmako vā bhaved vyañjanasvabhāvo vā / ubhayamapyetad bhavatpakṣe nāsti / nāpi tadviṣaye rūpiṇa āgamasya prāmāṇyamiṣyate / yato hyayaṃ viṣayaḥ pramāṇadvayaviṣayātīto mataḥ / tathā sati, āgamādapi prāṇyantaraṃ pratipattuṃ na śakyata iti cet?

tathā vipratipannā bāhyārthāvādina evaṃ vaktavyāḥ / vayamapi pratyakṣataḥ prāṇyantaraṃ naiva pratipadyāmahe / na hi pratyakṣādarvāgdarśinaḥ prāṇyantaramavagacchanti / nāpyāgamo vyañjanasvabhāvaḥ / kintu praṇetṛvaśād yo vākyapadavyañjanaviśeṣapratibhāsijñānotpādaḥ saḥ / sa tu pratipattṛsantāne sannapyupacāratastathāgatasya vā kapilasya vā kaṇādasya vā karturvacanamiti vyapadiśyate / evaṃ sarve 'pi bauddhā vācakaṃ śabdasāmānyākāraṃ jñānaṃ manyante; na cāsti śabdaviśeṣaḥ, 'tasya pūrvamadṛṣṭatvād' ityādihetubhiḥ viśeṣākārasya vācakatvabhāvapratiṣedhāt / vayamapi nāgamataḥ prāṇyantarapratipattimabhyupagacchāmaḥ, api tvanumānāt / taccānumānaṃ kāyavākkarmaṇorabhāve 'pi yathā pravartate yaddarśayitumāha - buddhipūrvāmityādi / eṣa tāvat samudāyārthaḥ /

avayavārthastūcyate / buddhiḥ jñānam / sā cātra gamanāgamanasaṃlāpecchārūpā parigṛhyate, kriyāhetutvāt tasyāḥ / sāsti pūrvaṃ yasyāḥ kriyāyāḥ sā buddhipūrvā / pūrveti śabdenātra kāraṇasya nirdeśaḥ, kāraṇasya pūrvavartitvāt / yadi nāma bāhyārthavādibhiḥ svasantāne tāṃ buddhipūrvāṃ kriyāṃ pratyakṣānumānābhyāmupalabhya paścātparasantāne grahād vivakṣitarūpā dhīḥ vijñānaṃ gamyate, tadā cittamātre 'pyeṣa nayaḥ samaḥ / atra kriyetyupalakṣaṇam / mukhakāntiraktimādīnāmapi cittāntarasya gamakatvāt / yadīti vacanena vakṣyamāṇabidhinā parapakṣe 'numānābhāvaṃ darśayati // 1 //

anumānamabhyupagamya tulyatāṃ khyāpayannāha -

ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvānyatra tayordarśanād yadi spandanamanumīyeta, cittamātre 'pyeṣa nayaḥ samaḥ / ataścittamātratāvādī api paracittamanumātuṃ śaknoti / ātmanītyādi / cittasya spandanaṃ cittaspandanam / atra spandaneti śabdaścikīrṣāyāṃ vartate / kriyābhilāpau tu kāyavāgvijñaptyoḥ / tenāyamartho bhavati - ātmani jigamiṣāvivakṣāpūrvayoḥ kriyābhilāpayordarśanāt parasantāne 'pi tau kriyābhilāpau copalabhya cittaspandanamanumīyata iti cet? cittamātratāvāde 'pyeṣa nayaḥ samaḥ / tathā sati, so 'pi paracittamanumīyāt / atra spandanetyaviśeṣeṇoktam, tathāpi pūrvaṃ cittaspandanamiti prakṛtenābhisambandhanīyam / tasmāt sāmānyaśabdā api prakaraṇasāmarthyād viśeṣeṣvavatiṣṭhante // 2 //

nanu bāhyārthavāde tu paracittanimittake kāyavākkarmaṇī liṅgatvena svīkriyete, antarjñeyavāde tayorabhāvāt kathaṃ sāmyamiti cet? evamāha -

tacca kāyavāgvijñaptipratibhāsi jñānaṃ jñānāntaraspandanaviśeṣeṇa vinā bhavatītyevaṃ na matam / taccetyādi / antarjñeyavādināpi kāyavāgvijñāptipratibhāsi kāyavāgvijñaptakārakaṃ jñānaṃ paracittasya spandanaviśeṣeṇa vinā bhavatīti na manyate / svajñānādanyad yajjñānaṃ tat jñānāntaram / tatsamprayuktaṃ spandanaṃ jñānāntaraspandanam, tasya viśeṣastena / viśeṣeti vacanena cikīrṣā, vivakṣā ca parigṛhyete // 3 //

bāhyārthavādimatamāśaṅkyate -

atha parajñānasya kriyāyā anupalambhāt paradhīranumātuṃ na yujyata iti cet? na; tulyatvāt / atha parajñānasya kriyāyetyādi / na bhavatā kadāpi parajñānapūrvake kriyāvāgākārake jñāne upalabhyete / bhavatā tatkathamanumīyeta iti pūrvapākṣāśaṅkā / antarjñeyavādyāha - na; tulyatvāditi / naiṣa doṣaḥ / yato hi, eṣa upālambho bhavatāmapi tulyaḥ // 4 //

tattulyatvaṃ darśayati -

paro 'pi parajñānapūrvau tau kadāpi na paśyati / ataḥ tenāpi tanna jñāyate / paro 'pītyādi / bāhyārthavādyapi paracittaspandanapūrvakau tau kriyābhilāpau na kadāpi paśyati / tasmāt tenāpi paracittaṃ na pratipadyate / atyantāsambaddho hyeṣa upālambhaḥ / na hi samarthanāya prasiddhasambandho 'nvekṣaṇīyaḥ, api tu doṣasāmyādeva paro nigṛhītaḥ / tasmānna doṣāntaramucyate // 5 //

atrāsti paracittānumānopāya iti bāhyārthavādimatamāśaṅkayāha -

ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṃ jñāyata it cet? kiṃ na yujyate? ātmanaścittasya paravartinorityādi / yasmādātmanaścittaṃ santānāntaravartinoḥ kriyābhilāpayoḥ kāraṇatvena na yujyate, tasmātparacittamanumīyata iti pūrvapakṣāśaṅkā / siddhantabādyāha - kiṃ na yujyata it / kathamātmanaścittaṃ paravartinornimittitvena nopapadyate? ucyatām // 6 //

paro 'yuktatvaṃ darśayitumāha -

svasamutthāpakacittasya pratisaṃvedanābhāvāt / svasamutthāpakacittasya pratisaṃvedanābhāvāditi / parasantānabartinau kriyābhilāpau ātmacittanimittakau vā syātām, paracittanimittakau veti dvidhā parīkṣā / na tāvadātmacittaminittakau, yasmānna svasantāne tayorsamutthāpakacoittasya saṃvedanaṃ bhavati // 7 //

hetupasaṃharannāha -

ātmacittaśrayiṇoścātmani darśanāt / ātmacittaśrayiṇoścetyādi / ahaṃ gacchāmi, ahaṃ vadāmīti ye svacittanimittake kāravākkarmaṇī te svasantāne upalabhyete / ātmanaścittamāśrayata iti vigrahaḥ / atra āśrayīti śabdo nimittake // 8 //

bhavatvātmacittanimittakayoḥ svasantāne darśanam / tena kim? tasmādāha -

tāvapi yadi yathā syātāṃ tādṛśāvupalabhyeyātām / tāvapītyādi / paravartikriyābhilāpāvapi yadyātmacittaśrayiṇau syātām, tadā tāvapi ātmani dṛśyeyātām // 9 //

atha tau kathaṃ dṛśyete? āha -

anyathā darśanādanyannimittaṃ sidhyatīti cet? anyathetyādi / ayaṃ gacchati, ayaṃ vadatītyevaṃ vicchinnadeśe dṛśyete / svacittanimittakatvābhāve sati sāmārthyāccittāntaraṃ sidhyatīti pūrvapakṣāśaṅkā // 10 //

siddhāntavādyāha -

aparasminnapi samānameva, svasamutthāpakacittasya saṃvedanābhāvāt / aparasminnapītyādi / antarjñeyavāde 'pi svasantāne vicchinnadeśapratibhāsinoḥ kriyābhilāpapratibhāsijñānayoḥ samutthāpakacittasya pratisaṃvedanaṃ na bhavati // 11 //

hetorupasaṃhāro 'pi tukya iti darśayannāha -

svacittaspandananimittake vijñāptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittāditpadyete / svacittaspandananimittake vijñāptipratibhāsinī jñāne cetyādi / ye svacittaspandananimittake kriyāvākpratibhāsinī jñāne te cāntarmukhapratibhāsinī 'ahaṃ gacchami, ahaṃ vadāmi' ityātmasambaddhavijñaptipratibhāsinī pratīyete / parasantānavartinī tu 'ayaṃ gacchami, ayaṃ vadati' iti bahirmukhapratibhāsinī pratīyete / tasmādanyanimittadutpadyeta iti siddham / svacittasya spandanaṃ svacittaspandanam, tannimittaṃ yasyeti vigrahaḥ // 12 //

bāhyārthavādī bahirmukhajñānayoḥ spandanakāraṇatve sandihati -

animitte eva bahirmukhapratibhāsinīti kinneṣyete cet?

animitte eva bahirmukhapratibhāsinītyādi / ye bahirmukhapratibhāsinī jñāne te 'nimitte iti kinneṣyete? na spandananimittale iti vākyaśeṣaḥ / bahirmukhetiśabdo vicchinnālambane / bahirmukhaṃ pratibhāsituṃ śīlaṃ yayoste bahirmukhapratibhāsinī / nāsti nimittamanayoriti animitte / bhavatu kila nimittāmātrasya pratiṣedhaḥ tathāpi prakaraṇavaśāt spandanamātrasya pratiṣedho draṣṭavyaḥ // 13 //

siddhāntavādyāha -

animittatve sarvasyānimittatvaṃ prasajyeta / animittatva ityādi / yadi vicchinnapratibhāsinī kriyāvāgākārake jñāne spandanābhāve 'pi vinā kiṃcana kriyāvāgākāraṃ bhavet, tadā sarvāṇyapi kriyāvāgākārakāṇi jñānāni spandanena vinā bhaveyuḥ; viśeṣābhāvādityabhiprāyaḥ // 14 //

tatra yadyevaṃ vicintyeta -

vicchinnāvicchinnakṛto bhedastvastyeva / tena vicchinnapratibhāsinoḥ animittatvam, itarayostu sanimittatvamiti / ata āha - vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt / vicchinnavicchinnapratibhāsetyādi / vicchinnaḥ pratibhāso vicchinnapratibhāsaḥ / tena kṛto bhedo viśeṣalakṣaṇaḥ / sa tu yato na jñānayoḥ spandanatvanimittasya bhedakaḥ; bahirmukhapratibhāsinī spandananimittake na bhavataḥ, itare tu spandananimittake iti / vibhāgastvatra vibhajya sthāpanaṃ nikṣepo vā // 15 //

atha nimittatvabhedābhāve ko doṣaḥ syāt? āha -

tenāvicchinnapratibhāsinorapyanimittatvaṃ bhavet, viśeṣābhāvāt / tenāvicchinnetyādi / yato hyatra bhinnabhūtayoḥ jñānayoḥ kriyāvākpratibhāsatve na kaścid viśeṣo 'sti / tasmād viśeṣābhāvādubhayamapi spandanatvanimittakaṃ na bhavet, atha vobhayamapi spandananimittakam // 16 //

tadevaṃ jñānadvayasya sāmyaṃ sādhayitvopasaṃharannāha -

tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati / kintarhi? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva /

tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda ityādi / yasmādevaṃ jñānadvayasya sāmyam, tasmād yo 'vicchinnatvaviśiṣṭaḥ kriyāvākpratibhāsaḥ sa kevalaṃ spandananimittako na bhavati / kintarhi? vicchinnapratibhāsasyāpi kriyāviśeṣasya pratibhāsamātraṃ spandananimittakam / vicchinno viśeṣo 'syāstīti padvigrahaḥ / kriyāviśeṣetyanena kriyābhilāpau darśayati / eveti śabdo mātrārthe draṣṭavyaḥ / tenātrāyaṃ samudāyārthaḥ - vicchinnāvicchinnabhedamanapekṣya sāmānyena kriyābhilāpayoḥ pratibhāsamātraṃ spandananimittakam / yato hi kaścid vicchinno 'pi pratibhāsa spandanapūrvako dṛśyate, kaścittavavicchinno 'pi nātmaspandanapūrvaka iti // 17 //

tasyaiva hetorvyabhicāraṃ vyājena darśayati -

śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṃ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt /

śaropalaprakṣepaṇetayādi / śarāścopalāśca śaropalam, śaropalau ca / tayoḥ śaropalayoḥ prakṣepaṇamiti vigrahaḥ / śaropalaprakṣepaṇāni yantraṃ ca nirmāṇaṃ ca parapracālanaṃ cetivigrahaḥ / ādiśabdena māyādīnāṃ saṃgrahaḥ / teṣāṃ kriyāviśeṣastu yathāyogaṃ deśāntaragamanādilakṣaṇaḥ / tatra upalayantrayoḥ kriyāviśeṣo deśāntaragamanalakṣaṇaḥ / nirmāṇasya kriyāviśeṣaḥ kṛtyābhidhānalakṣaṇaḥ / parapracālanasya kriyāviśeṣaḥ gatilakṣaṇaḥ / yeṣāṃ jñānānāṃ śaraprakṣepaṇādikriyāviśeṣapratibhāso 'sti tāni tathā / bhavatu eteṣāṃ kriyāviśeṣāṇāṃ vicchinnaḥ pratibhāsaḥ, tathāpi spandanapūrvakatvam / etaduktaṃ bhavati - vicchinnapratibhāso 'spandanapūrvakatvena na vyāpta iti // 18 //

avicchinnapratibhāse 'pi vyabhicāraṃ darśayannāha -

parakṛtacālanādīnāṃ cāvicchinnasyāpyatadpūrvakatvāt / parakṛtacālanādīnāṃ cāvicchinnasyāpītyādi / pareṇa kṛtaṃ cālanamiti samāsaḥ / ādiśabdena bhrāmaṇādīnāṃ saṃgrahaḥ / parakṛtacālanādināmavicchinnapratibhāsānāṃ nātmaspandanapūrvakatvaṃ dṛśyate / etaduktaṃ bhavati - bhavantu ete svadehasambaddhāḥ, tathāpi nātmaspandanapūrvakā iti // 19 //

tadevamubhayatrāpi vyabhicārasadbhāvaṃ sādhayitvopasaṃharannāha -

tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiriti yujyate / tena hyatra kriyāviśeṣamātreṇetyādi / yasmādevamubhayatra vyabhicārasadbhāvaḥ sādhitaḥ, tasmāt kriyāvākyapratibhāsamātreṇa paracittamanumātuṃ śakyate; na tu vicchinnāvicchinnapratibhāsamātreṇa / kriyāviśeṣeti śabdaḥ kāyavāgjñiptipratibhāsaṃ darśayati / mātreti śabdo vicchinnāvicchinnayoḥ bhedaṃ nirākaroti // 20 //

tatra yadyevaṃ cintyeta -

śaraprakṣepaṇādikriyāviśeṣāṇāṃ pratibhāsāstu vicchinnapratibhāsatve 'pi spandanatvapūrvakāḥ; tadanyā vicchinnapratibhāsāstu na tathā syuḥ? tasmādāha - tatra yadi kasyacidapūrvakatvam, na ko 'pi tatpūrvaka syāt; viśeṣābhāvāt / tatra yadi kasyacidapūrvakatvamityādi / yadi vicchinnāvicchinnajñānayoranyatarat spandanatvanibandhanaṃ neṣyate, tadā kimapi spandanatvapūrvakaṃ na syāt / kathamiti cet? āha - viśeṣābhāvāditi / sugamametad // 21 ////

upasaṃharannāha -

ataḥ kriyāviśeṣasāmānyaṃ spandanaviśeṣasāmānyasya gamakam /

ataḥ kriyāviśeṣasāmānyamityādi / yato hi yadi kasyacidatatpūrvakatvaṃ bhavet sarvasyātatpūrvakatvaṃ prasajyeta / ataḥ kriyāviśeṣamutsṛjya kriyāviśeṣasāmānyena spandanaviśeṣasāmānyamanumīyate / kriyāviśeṣetivacanaṃ kriyābhilāpau darśayati / sāmānyamiti śabdaḥ bahirantarmukhakṛtaṃ bhedaṃ pariharati / na hyevaṃ śakyate 'numātum - ṃrāgād vadatīti vā dveṣādvā mohādvā / tasmādeṣo 'tra samudāyārthaḥ - kriyābhilāpamātreṇa spandanamātramanumeyam, na tu spandanaviśeṣam; viśeṣe liṅgasya vyabhiucāraditi // 22 //

bāhyārthavādena samānatāṃ darśayitumāha -

tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandapratītiḥ; tathā kriyāpratibhāsopalambhane 'pi /

tatra yathā kriyāmupalabhyetyādi / bāhyārthavādinā yadi kriyāmupalabhya, ātmani spandanānupalambhāt sāmarthyādanyatra spandanamanumīyata iti cet / antarjñeyavāde 'pi tattulyam; kriyāpratibhāsamupalabhya, ātmani spandanānupalambhāt sāmarthyādanyatra spandanamanumīyate // 23 //

bāhyārthavādinā vicchinnapratibhāsasyānimittakatvaṃ yatpūrva coditam, tadapi samānamiti darśayitum āha -

samānametat; paro 'pi parakriyābhilāpayornimittaṃ nāstīti kinnecchati?

samānametadityādi / bāhyārthavādyapi prāṇyantarasaṃbaddhapratibhāsinau kriyābhilāpau animittakāviti necchati // 24 //

bāhyārthavādyanimittau nābhyupagacchati / tadavaśyamabhyupagantavyamiti darśayitumāha - tenāvaśyaṃ tau spandananimittakatvāttadabhāve na bhavata iti vaktavyam /

tenāvaśyamityādi / tathāvipratipannena bāhyārthavādināvaśyamiyamupapattirvaktavyā - tayoḥ kriyābhilāpayoḥ spandanajanyarūpatvāt spandanābhāve tau na bhavata iti // 25 //

athābhyupagatāpīyamupapattiḥ kiṃ tayeti cet? āha -

paro 'pi tayoḥ pratibhāsau tathaiva vadet / ataḥ nānayoḥ parasparaṃ bhedaḥ /

paro 'pi tayoḥ pratibhāsau tathaivetyādi / antarjñeyavādyapi tathaiva vadet - vicchinnapratibhāsijñāne spandanajanyarūpatvāttadabhāve na bhavata iti / tathā sati nānayoḥ bāhyārthavādāntarjñeyavādayoḥ parasparaṃ bhedo 'sti / etaduktaṃ bhavati - yathā bāhyārthavādī parasambaddhakriyābhilāpau spandanajanyarūpatvāt tadabhāve na bhavata iti vadati, tathaivāntarjñeyavādyapi bāhirmukhapratibhāsijñāne spandanajanyatvāt tadabhāve na bhavata iti vadet / tathā sati nānayoḥ parasparaṃ kaścidbhedo / 'stīti // 26 //

bāhyārthavādināmāśaṅkāmudbhāvayitumāha -

yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate?

yadi tatra pratibhāsinyorityādi / kriyābhilāpapratibhāsijñānayoḥ spandananimittakatvaṃ vadan yogācāraḥ svapnāvasthāyāmapi tayoḥ spandananimittakatvaṃ kinna vadatīti pūrvapakṣāśaṅkā // 27 //

siddhāntavādyāha -

sarvaṃ samānam / paro 'pi svapnopalabdhaparakriyāvācau spandananimittike iti kinna vadati?

sarvaṃ samānamityādi / na kevalaṃ pūrvaṃ samānam / kiṃ tarhi? etadapi pūrveṇa saha sarvaṃ samānamiti śeṣaḥ / tāmeva samānatāṃ darśayitumāha - paro 'pi svapnopalabdhaparakriyāvācāvityādi / bāhyārthavādyapi svapnāvasthāyāṃ yau parasambaddhau kriyābhilāpāvupalabhyete tau paracittanimittakāviti kinna vadati // 28 //

bāhyārthavādīnāmuttaramāśaṅkyāha -

tayorabhāvāditi cet?

tayorabhāvāditi cediti / svapne tu kriyābhilāpāveva na staḥ / tatkathamabhāvasya spandananimittakatā bhavedityucyet // 29 //

antarjñeyavādyāha -

tathopalabdhisāmyāt kinna staḥ?

tathopalabdhisāmyāt kinna staḥ iti / yathā jāgradavasthāyāṃ kriyābhilāpayorupalabdhiḥ tathā svapnāvasthāyāmapi / tasmāt kriyābhilāpayorupalabdhasāmyāt kasmānna tau staḥ // 30 //

bāhyārthavādīnāṃ matamāśaṅkyāha -

atha middhenopahatatvāt puruṣasyārthaśūnyaṃ vijñānaṃ jāyata iti cet /

atha middhenetyādi / puruṣasya middhenopahatatvāt bhrāntirbhavati / tasmādarthaśūnye vijñāne jāyete / tena svapne tayorabhāva iti pūrvapakṣāśaṅkā // 31 //

siddhāntavādyāha -

paramate 'pi tasmādeva parādhipatyaśūnyaṃ vijñānamupajāyate /

paramata ityādi / antarjñeyavādīnāṃ mate 'pitasmāt middhena bhrāntatvādeva parādhipatyarahite kriyābhilāpākāreke jñāne jāyete itīṣṭam // 32 //

evaṃ tāvat sautrāntikena saha samānatāṃ pratipādya vaibhāṣikamatāśaṅkyāha -

atha svapne 'pi jñānasyārthavattvāttadopalabhyamānānyapi santānāntarāṇyeva iti cet /

atha svapne 'pi jñānasyārthavattvādityādi / svapne 'pi jñānasyārthavattvāt svapnāvasthāyāṃ yeṣāṃ prāṇināmupalabdhirbhavati te ca sattvāḥ santyeva satyataḥ / tasmāt kathaṃ sāmyamiti pūrvapakṣāśaṅkā // 33 //

siddhāntavādyāha -

paraṃ prativigrahītuṃ yadi yuktyāgamarahitastathāvidho 'sadvādaḥ samāśriyeta, tadā parābhimataṃ tasya parādhipatyaṃ na ko 'pi nivārayet /

paraṃ prativigrahītuṃ yadi yuktvāgamarahita ityādi / yaḥ yuktyā āgamācca rahitaḥ sa yuktyāgamarahitaḥ / yuktyāgamarahito 'sau vādo 'sādhutvādasadevādaḥ / yadi vaibhāṣikāḥ yogācārān prativigrahītuṃ tamabhyupagaccheyuḥ, anena ca mama parājaya iti / na, ayuktatvāt / tadā yogācārabhimataṃ sattvasya tathāvidhaparadhipatyamapi na kaścinnivārayet / tathāhi, bhavadbhiḥ svapnāvasthāyāṃ ye sattvāḥ abhyupagatāḥ, teṣāmevādhipatyādasmākaṃ vijñaptipratibhāsāḥ jāyanta iti vaktavyaṃ bhavet / tena hi yad viṣamatvaṃ yuktyāgamarahitatvaṃ tadevaṃ draṣṭavyam / na kutaścidāgamataḥ svapnadṛṣṭarūpasya sadbhāvaḥ prajñāyate / yuktyāpi nopapadyate / tathā sati svapnadṛṣṭarūpasya sapratighatvaṃ sanidarśanatvañca bhavet / tena hi hastyādīnāṃ gavākṣādiṣu praveśo nopapadyeta, taddeśasthairapi dṛśyo bhavet / atha sanidarśanaṃ sapratighaṃ ca neṣyate, tadā rūpameva tanna bhavet / nāpyavijñaptiniyamaḥ, tadanabhyupagamāt / yadātmānaṃ bahirgataṃ prekṣate,tadā santānasya dvitvamapi prasajyeta / prāṇyantaradarśane 'pūrvasattvotpattitpattirapi prasajyeta / svapnakṛtābrahmācaryāt pārājikatvamapi prasajyeta / svapnadṛṣṭarūpasya sadbhāvābhyupagame tvevemādayo bahavo doṣā prasajyante // 34 //

evaṃ tāvat samānatāṃ prasādhya svapakṣe yuktyāgamarahitatvaṃ parihartumāha -

etat keṣāñcinmata eva sarvāṇi tathāvidhāni jñānāni santānāntarāyattāni / viśeṣastu sākṣātparamparayā ca / etat keṣāñcinmata ityādi / etadityāveśenoktam / keṣāzncid yogācārāṇāṃ mata eva jāgradavasthāvat svapne 'pi tathāvidhānī kriyāvāgākārajñānāni parasantānā yattāni bhavanti / viśeṣastu etāvanmātram - jāgradavasthāyāṃ sākṣādāyattāni, svapnāvasthāyāṃ tu prāyeṇa paramparayā // 35 //

svapne 'pi sākṣādvṛtteḥ sambhāvanāṃ pratipādayitumāha -

kadācit svapne 'pi tasya sākṣātsantānāntarāyattatā iṣṭaiva / kadācit svapne 'pītyādi / sugamametat // 36 //

sākṣādvṛttitvaṃ darśannāha -

devādyadhiṣṭhānataḥ satyasvapnadarśanāt /

devādyadhiṣṭhānata ityādi / devādyadhiṣṭhānataḥ supriyavaṇijo vijñaptipratibhāsīni jñānāni jāyante ādītyanena yogipiśācādīnāmadhiṣṭhānāni saṃgṛhītāni // 37 //

svapakṣamupasaṃharannāha -

tasmādasya naitadasadvādasamāśrayaḥ /

tasmādasyetyādi / tasmādasyaivaṃvādino yogācārasya nāsadvādasamāśrayaḥ // 38 //

punaścāparasmin samānatāṃ sādhayituṃ sautrāntikaṃ pṛcchati -

tāvattayā kriyayāpi taccittaṃ kathaṃ jñāyate?

tāvattayā kriyayetyādi / vijñaptipratibhāsasya gamakatvamityabhimataṃ tāvadavasthāpyam / muhurbhavataiva paryanuyujyate - kasmāt bhavatparikalpitayā tayā kriyayā paracittaṃ jñāyate // 39 //

tathā paryanuyoge sautrāntika āha -

cittasya kāryatvāt /

cittasya kāryatvāditi / yasmāccittasya kāryam, tasmāt sā gamikā // 40 //

siddhāntavādyāha -

tasya kāryatvaṃ tu cittantare 'pi tulyamiti kathanna jñāyate?

tasya kāryatvamityādi kriyā cittasya kāryatvāccittasya gamiketi cet? cittasya tatkāryatvaṃ tu kriyāpratibhāsijñāne 'pi tulyatvāttena kriyāpratibhāsenāpi kasmāt paracittaṃ na jñāyate // 41 //

siddhāntavādī hetūpasaṃhāravyājena parapratibhāsijñānameva liṅgatvenābhyupagamayitumāha -

api ca, yadi tatkriyā svasattāmātreṇa svasantānaṃ pratyāyet, tadānupalabhya mānenāpi syāttathā pratipattiḥ /

api ca, yadi tatkriyetyādi / kiñceyaṃ kriyā sattāmātrāt paracittamavabodhayed ohosvit jñānāt? yadi tāvad sattāmātrāditi, tadā kriyāmanupalabhyamānenāpi prāṇinā paracitta pratipadyeta // 42 //

paramatamāśaṅkyāha -

na; jñānāpekṣatvālliṅgasyeti cet /

na; jñānāpekṣatvādityādi / na hi liṅgaṃ sattāmātrāt gamakaṃ bhavati / kiṃ tarhi? jñānāt / tasmānnāyaṃ doṣaḥ // 43 //

siddhāntavādyāha -

tadā tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāttasya pratipattiriti /

tadā tatretyādi syānmatam - liṅga jñānamapekṣya gamakamiti / hanta, tarhi na kiñcit prayojanamanayā paramparayā / tāṃ paramparāṃ darśayannāha - paracittāt kriyetyādi / paramparā tu paracittāt kriyā utpadyate, kriyātaḥ jñānam, jñānāttasya pratipattiriti // 44 //

kaśya punarnyāya iti cedāha -

paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṃ bhavati /

paracittaprabhavadharmītyādi / paracittaprabhavadharmi kriyāpratibhāsijñānameva gamakamiti manvīta / paracittaprabhavadharmo 'syāstīti vigrahaḥ // 45 //

kriyetyapi yujyeta, kriyāpratibhāsijñānamityapi yujyeta / kaścātra viśeṣaḥ? tasmād āha -

tasyādhigatistvantaśastadāśritatvāt /

tasyādhigatistvantaśa ityādi / yato hyabhyupagatāyāmapi kriyāyāṃ paracittasyādhigatistu kriyāpratibhāsijñānādhīnaiva / tasmāttadevāstu / kimanayā parikalpitayā kriyayā // 46 //

evaṃ paraṃ nigṛhya svamatamākhyātumāha -

spandanamātrasāmānyāṃ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa lāraṇasya gatiḥ / spandanamātrasāmānyaṃ kriyābhilāpajñānasāmānyasyetyādi / kriyābhilāpajñānasya sāmānyaṃ kriyābhilāpajñānasāmānyam / tasya kāraṇaṃ tvaviśeṣeṇa spandanamātramiṣṭam / tathā sati kriyāpratibhāsijñānasāmānyaṃ spandanamātrasāmānyasya gamakamiṣyate / ata eva uktam - kāryeṇa karaṇasya gati iti / jñānasāmānyetyatra sāmānyeti śabdena vicchinnāvicchinnapratibhāsakṛtaviśeṣaḥ nirākṛtaḥ / spandanamātretyatra mātreti śabdena rāgādikṛtaviśiṣṭaspandanaṃ nirākriyate // 47 //

evaṃ sāmānyena kāryakāraṇabhāvaṃ nirdiśya kāryasya bhedamupadarśayitumāha -

tatra ātmaspandananimittakasyāntarmukhavṛttiḥ, anyasyānyathā / prāyeṇādhikṛtya asau bhedaḥ /

tatra ātmaspandananimittakasyetyādi / ātmaspandanātsamutthitaṃ yajjñānaṃ tasyāntarmukhapratibhāsatayā vṛttiḥ, paraspandanātsamutthitasya tu bahirmukhapratibhāsatayā / mukheti śabdo 'trālambane vartate / prāyeṇādhikṛtyetyanena śaraprakṣepaṇādīnāaṃ parakṛtacālanādīnāṃ ca pradarśanam / 48 //

tatra syānmatam - bhavatu jāgradavasthāyāṃ kāryakāraṇabhāvaḥ, svapnāvasthāyāṃ tu tatkathamiti cet?

āha -

etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ / etayoḥ saḥ kāryakāraṇabhāva ityādi / yaścānantaroktaḥ kāryakāraṇabhāvaḥ, saḥ svāpajāgradavasthayośca samānaḥ / ādītyanena kāmaśokādibhirupahatāvasthānāṃ parigrahaḥ // 49 //

nanu svapne samutthāpakaspandanameva nāsti / tatkathaṃ kāryakāraṇabhāvasya samānateti / tasmādāha -

bhrāntyavasthāyāṃ yathāsvaṃ pratyayaviśeṣopāśrayāt paraspandanādinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṃ labhate, na tu atyantāsadābhogāt /

bhrāntyavasthāyāmityādi / bhrāntyavasthāyāmiti middhenopahatādyavasthāyām / yathāsvamityanena svapnasya middhaviśeṣaḥ, narakādeḥ karmavipākāvasthā ca parogṛhyate / pratyayaviśeṣo middhādiḥ / upāśrayaṇam upāśrayaḥ / pratyayaviśeṣasya upāśrayaḥ pratyayaviśeṣopāśrayaḥ / pratyayaviśeṣamupāśrayata iti yāvat / paracittena saṃprayuktaṃ spandanaṃ paraspandanam / ādītyanena mukhakāntiraktimādīnāṃ janakacittasya paroigrahaḥ paraspandanādi ca nimittaṃ ceti samāsaḥ / nimittatvamatrādhipatipratyayatvamiti draṣṭavyam / yasya kriyādipratibhāsivijñānasya tadanyasmāt spandanādinimittādudbhavituṃ śīlamasti tat paraspandādinimittodbhūtavijñānam / tasya vāsanā śaktiḥ / parābhogaḥ paramanaskāraḥ ādītyanena tatkālabhāvināṃ tadanyapratyayānāṃ parigrahaḥ / vyavahitaḥ kālaviprakṛṣṭaḥ / apīti śabdo 'vyavahite devādyadhiṣṭhānāt svapnadarśane 'pi / tasyāḥ vṛttilābhaḥ kriyāpratibhāsivijñānajananayogyātmatayā samavadhānam / evamuktaṃ bhavati - bhrāntyavasthāyāṃ pratyayaviśeṣasya upāśrayāt paraspandanādinimittadudbhūtavijñānavāsanā kadācit vyavahitād parābhogādapi vṛttiṃ labhate / yasyāstu parābhogo 'tyantāsanna tasmād vṛttiṃ labhate // 50 //

evaṃ svapnāvasthāyāmapi kriyāpratibhāsijñānānāṃ spandananimittakatvaṃ sādhayitvā upasaṃhartum āha -

tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva /

tasmāt sarvāvasthāsvityādi yasmādevamavyabhicāritvaṃ sādhitam, tasmāt svāpajāgradubhayorapyavasthayoḥ kriyāpratibhāsāt cittaspandanamanumīyata eveti sthitam / ādi ityanena abhilāparaktimādivijñaptīnāṃ parigrahaḥ // 51 //

evaṃ svamataṃ nirdoṣīkṛtya paramate doṣamudbhāvayitumāha -

kriyātaḥ spandanapratipattau svāpa itarasmiñca syāt pratipattiratha vā naiva kadācana /

kriyātaḥ spandanapratipattāvityādi / yamnate kriyātaḥ spandanasya pratipattiḥ, tanmate svpnādāvapi kriyātaḥ spandanasya pratipattirbhavet / atha svapne kriyātaḥ spandanasya pratipattirneṣyeta, tadā tat jāgradavasthāyāmapi yujyeta na kadāciyt kriyātaḥ spandanasya pratipattirbhavediti vākyaśeṣaḥ // 52 //

kathamiti cet? tasmādāha -

paraspandanābhāve 'pi kriyālambanodayāt /

paraspandanābhāve 'pītyādi / tathāhi, svapne paracittaspandanābhāve 'pi kriyālambanam udeti / yasyābhāve 'pi yadutpadyate, na tattasya gamakaṃ yuktaṃ // 53 //

pratividhātukāmo bāhyārthavādyāha -

bhavatvālambanodayaḥ, na tu kriyā / kriyayā spandanaṃ gamyete / bhrāntyavasthāyāṃ kriyaiva na bhavati / arthaśūnyajñānodayānna doṣaḥ /

bhavatvālambanodayarityādi / ālambanaṃ tu spandanābhāve 'pyutpadyate, na tu kriyā / asmākaṃ mate kriyā spandanasya gamakam / sā ca bhrāntyavasthāyāṃ na bhavati / kathaṃ na bhavati? āha - arthaśūnyajñānodayāditi / yasmāt bhrāntyavasthāyāmarthaśūnyāni jñānāni utpadhyante, tasmānnaiṣa doṣa iti pūrvapakṣāśaṅkā // 54 //

siddhantavādyāha -

sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathetyeṣo 'dhikāraḥ kuto labdhaḥ? sarvaprakāravyapadeśasāmyādityādi / yasya vyapadeśasya santi sarve prakārāḥ sa sarvaprakāravyapadeśaḥ / sarvaprakāravyapadeśasāmye svapnāvasthāyāṃ jñānamarthaśūnyamutpadyate, jāgradavasthāyāṃ tu sārthamityetat jñānam, adhikāro vā bhavatā kuto labdhaḥ? evamuktaṃ bhavati - jāgradavasthāvat svapnāvasthāyāmapi dṛśyākārādayaḥ sarve santi / tatkathaṃ tatra jñānamarthaśūnyamiti // 55 //

paramatamāśaṅkitumāha -

atha middhādināvasthānyathābhāvaścet /

atha middhādinetyādi / yathāsyāmavasthāyāṃ middhadinārthaśūnyajñānānāmutpattirbhavati, tathā anyathābhāva it pūrvapakṣāśaṅkā // 56 //

siddhāntavādyāha -

yadyevaṃ sambhavet, bhavatu avidyoipaplutatvāttathodayaḥ /

yadyevaṃ sambhavedityādi / yadi bhrāntivaśādavasthānyathābhāvādarthaśūnyaṃ jñānaṃ jāyata iti abhyupāgamyeta, tadā mahābhramarājñyā avidyāyāḥ sadbhāvāt tadvaśācca sarvāṇi jñānānyarthaśūnyāni jāyanta iti manyeran // 57 //

tathā sati ko guṇaḥ? āha -

tathā satyarthāntaravādahānyā ete 'nekāśakyanigūhanāvatārāḥ mahākṛcchrā uttareṇaikena nihatā bhavanti / tathā satyarthāntaravādetyādi / arthāntaraṃ vadatīti arthāntaravādaḥ / arthāntaravādasyaiva hānyā arthāntaravādahānyā / asya kṣemadharmebhyaścyutatvādayukto bhavati / yasmārthāntaravādasya aneke avatārāḥ doṣāḥ parihāralakṣaṇenāśakyanigūhanāḥ santyamī anekāśakyanigūhanāvatārāḥ / mahāntaḥ kṛcchrāḥ santyasyeti mahākṛcchrāḥ / uttereṇaikeneti ekasmāduttarāt / nihatāḥ nirākṛtāḥ / aśakyanigūhanāvatāratvaṃ tu kṛte ekasya parihāre 'nyānyadoṣodbhavāt / evamuktaṃ bhavati - yadāvidyopaplutatvāt sarveṣāṃ jñānānāmarthaśūnyatvamabhyupagamyate, tadārthāntaravādasya ye 'nekāśakyanigūhanāvatārāsta uttareṇaikena nirākṛtā bhavanti // 58 //

evaṃ santānāntarasiddhiṃ parisamāpyāvaśiṣṭān durupālambhān parihartukāmaḥ paramatamāśaṅkitum āha -

nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṃ svamutthāpakacittasyānumānamiti nyāyyam / na tu santānāntarasambaddhavijñāptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet /

nanu tayoḥ darśanātkāyavāgvijñaptibhyāmityādi / nanvityanenākṣamyatāṃ darśayati / nanu kāyavāgvijñaptipratibhāsābhyāṃ tayoḥ samutthāpakacittasyānumānamiti nyāyyam / tatra syānmatam - etadapi samānamiti / ata āha - santānāntarasambaddhetyādi / ye ca śrotṛsantānasambaddhavijñaptipratibhāsijñāne spandanasya gamake iti bhavadbhiriṣṭe, kathaṃ te vaktuḥ vijñaptī syātām? atra santāneti śrotuḥ santānaḥ / tamapekṣya antareti śabdena vaktuḥ parigrahaḥ / kasmānnārhataḥ? ityāha - tayoḥ anupādānopādeyatvāditi / ayamabhiprāyaḥ - śrotṛsantānapratibaddhavijñaptipratibhāsasya na vaktuḥ vivakṣayā sahopādānopādeyabhāvaḥ, bhinnasantānaparyāppannatvāditi pūrvapakṣaḥ // 59 //

tatra siddhāntavādyāha -

nocyate paracittasamitthitavijñaptirūpatvāt tatra pratibhāsijñānena samutthāpakacittaṃ gamyata iti / kiṃ tarhi? tasya kāryatvāt /

nocyata ityādi / paracittena samutthitā paracittasamitthitā / paracittasamitthitā ca vijñaptiśceti paracittasamutthitavijñaptiḥ / sā yasya pratibhāsino jñānasya rūpaṃ svabhāvo 'sti tattathā / tasya bhāvaḥ tattvam / tasmāt paracittasamutthitavijñaptirūpatvāt / tatra vijñapteḥ pratibhāso 'syāstīti pratibhāsi / evamuktaṃ bhavati - yasmāt tatra pratibhāsi jñānaṃ paracittasamutthitavijñaptirūpam, tasmāt samutthāpakacittaṃ gamyata iti vayamapi nābhyupagacchāmaḥ / yadi nābhyupagamyate, kiṃ tarhi abhyupagamyata iti cet? āha - kiṃ tarhi? tasya kāryatvād iti / yasmād vijñaptipratibhāsijñānaṃ paracittasya kāryam, tasmāt paracittaṃ gamyate / atra paracittaṃ vaktuścittamabhipretam // 60 //

yadi śrotṛsantānājjāte kriyāvāgākārake jñāne vijñaptitvena neṣyete, kā punaranyā vijñaptiścet / tasmādāha -

vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva / vijñaptirityādi / samutthāpakacittasantānājjāte ye kriyāvāgākārake jñāne te vijñaptitvena vyapadiśyete / evamuktaṃ bhavati - vaktureva ye gamanābhilāpane kriyāvāgākārake jñāne te vijñaptīti ucyete // 61 //

samutthāpakacittaṃ svaparasantānagatayoḥ kriyāvāgākārakajñāneyoryathā kāraṇabhāvo bhavati taddarśayitumāha -

samutthāpakacittaṃ ca tayorevopādānakāraṇam, santānāntarajñānayostu adhipatipratyayaḥ / samutthāpakacittam ca tayorityādi / upādānākāraṇamasādhāraṇakāraṇe vartate / samutthāpakacittaṃ svasantānagatayoḥ kriyāvāgākārakayorevopādānakāraṇam, parasantānasambaddhayostvadhipatipratyayaḥ / taccopādānakāraṇaṃ paratamapekṣya upanyastam / svamate tu upādānakāraṇamālayavijñānamiṣyate, na tu vivakṣācittam // 62 //

evaṃ tāvat svasantānāgatayoḥ kriyāvāgākārakayorvijñaptivaṃ pratipāditam / santānāntarasaṃbaddhayośca sādhayitumāha -

vijñapterūpādānātte janite / tatsambandhenopacārād vijñaptī bhavataḥ / vijñapterūpādānātte janite ityādi / vijñapteryadupādānakāraṇaṃ tena te santānāntarasambaddhakriyāvāgākārake jñāne janite / tajjanisambandhena tena hetunā upacārād vijñaptīti vyapadiśyete // 63 //

syānmatam - svasamutthāpakacittasya vijñāpanād vijñaptiḥ / na hi śrotā vaktṛsantānājjāte kriyāvākpratibhāsijñāne upalabhate / tathā hi, vaktā śrotā cobhāvapi svasvapratibhāsamanu bhavataḥ / tatkathaṃ te 'nālambane vijñaptitvena svasamutthāpakasya gamake iti / tasmādāha -

bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat / tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvaviśeṣo 'nādikālikaikārthagrāhādhyavasāyitvāt, ekahetusambhūtayoḥ svaparavijñaptijñānayoḥ vijñaptitvena upacāraḥ /

bhavatu svaparayorityādi / svapareti vaktā śrotā ca / svasya svasya pratibhāsasya anubhavaḥ svasvapratibhāsasyānubhavaḥ / taimirikadvayena pratibhāsasyānubhavaḥ taimirikadvayadṛṣṭadvicandram / tena tulyatvāt tadvat / tathāvidhavijñānamiti ekārthagrāhādhyavasāyi vijñānaṃ matam / tasya hetuḥ ekārthagrāhādhyavasāyasyānubhavitṛ pūrvavijñānam / tajjanitā vāsanā śaktirūpā / tasyā utpāda utpādavyayalakṣaṇaparamparāyā udayaḥ / svarūpa utpādasvabhāvaḥ / tasya viśeṣa ekārthagrāhādhyavasāyivijñānopajanane samarthātmani sthitiḥ /

anādiścāsau kālaśceti anādikālaḥ / tasmādāgato 'nādikālikaḥ / atha vānādikāle bhavo 'nādikālikaḥ / na ādikālikaḥ anādikālikaḥ / ekaścāsau arthaśceti ekārthaḥ / gamanavāgādisvaparavijñaptyoḥ buddhyā ekīkaraṇam / ekārthagrāheti ekārthagrāhijñānam / ekārthagrāhādhyavasāyi iti adhyavasāyijñānam / tathā hi, vaktā caivaṃ cintayati - yanmayā kathitaṃ tat śrotrā jñātam / śrotāpyevaṃ cintayati - yadanena kathitaṃ tanmayā pratītam / ityevaṃ ekārthagrāhādhyavasāyaḥ /

ekahetunā samutthāpakena ye sambhūte te ekahetusambhūte / svaparavijñaptijñānayoḥ vaktṛśrotṛkriyāvāgākārakajñānayoḥ vijñaptitvenopacāraḥ vijñaptitvena vyapadeśaḥ / evaṃ vaktā śrotā ca svasvapratibhāsamanubhavataḥ / tathāpi tayoḥ ya ekahetusambhūte kriyāvāgākārakajñāne ta ekārthapratītiniyamād vijñaptitvena vyapadiśyete /

ekārthagrāhādhyavasāyastu tathāvidhavijñānasya heturvāsanotpādasvabhāvaviśeṣo 'nādikālikatvād / taimirikadvayadṛṣṭadvicandravaditi dṛṣṭāntaḥ / ekaḥ taimirikaḥ dvitīyaṃ taimirikaṃ 'paśya' iti "aparaṃ candraṃ' darśayati / tena ca 'dṛśyate" ityucyate / tatra 'mayā asmaidarśitaḥ' ityevaṃ darśakasyābhimāno bhavati / śrotāpi 'anena mahyaṃ darśitaḥ iti cintayati / tathāpi tau svasvapratibhāsaṃ prativittaḥ / tadvadatrāpi ekārthapratītiniyamāt svaparavijñaptijñānayorvijñaptitvenopacāro bhavati // 64 //

tṛṇāvalambina iva bāhyārthabādinaḥ prāhuḥ -

kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṃ yatparacittajñānaṃ tatparacittaṃ viṣayīkriyata āhosvinna? viṣayīkaraṇe 'rthāntaraṃ syāt / aviṣayatve tu kathaṃ jñānena paracittasattā pratīyate? tatsvarūpājñāne tatsiddherasambhavāditi cet?

kiñca kriyādipratibhāsītyādi / kriyādipratibhāso 'sti yasya vijñānasya tat kriyādipratibhāsivijñānam / tadeva kāryaliṅgam / tasmājjātaṃ kriyādipratibhāsivijñānāt kāryaliṅgājjātaṃ yat paracittasya svarūpaṃ viṣayīkaroti āhosvinneti dvidhā parīkṣā / prathamavikalpe doṣaṃ darśayotumāha - viṣayīkaraṇa ityādi / yadi nāma viṣayīkaroti, tadā tasya viṣayaḥ pṛthak syāt / dvitīyavikalpamupadarśayannāha - aviṣayatve tvityādi / atha na viṣayīkaroti, tadā kathaṃ paracittasattā jñāyate? kathaṃ na jñāyate? āha - tatsvarūpājñāna ityādi / tatsvarūpajñānādhīno hi bhāvopacāraḥ / sa tu tadabhāve na bhavatīti pūrvapakṣaḥ // 65 //

siddhāntavādinaḥ -
eṣa prasaṅgo 'pi samaḥ /
eṣa prasaṅgo 'pi sama iti // 66 //

samatāṃ darśayitumāha -

kriyāvāgbhyāṃ paracittapratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavattadākārasyāpi jñānaṃ prasajyeta / tadajñāne tu tena tatsvarūpasya grahaṇaṃ katham /

kriyāvāgbhyāmityādi / kiñca yadā bāhyārthāvādibhiḥ kriyāvāgbhyāṃ liṅgābhyāṃ paracittaṃ jñāyate, tadā tasya paracittasya svarūpaṃ viṣayīkriyata āhosvinna? yadi nāma viṣayīkriyate, tadā paracittasyākāro 'pi jñāyeta / atha na viṣayīkriyate, tadā tena jñānena pratipattrā vā kathaṃ jñāyeta? // 67 //

bāhyārthāvādināṃ matamāśaṅkitumāha -

atha liṅgāt sāmānyādhigateḥ nākārasya pratītiriti cet? atha liṅgāt sāmānyādhigate ityādi / yasmālliṅgaṃ sāmānyena vyāptam, na tu viśeṣeṇa / tasmātsāmānyameva jñāyate, na viśeṣa iti pūrvapakṣāśaṅkā // 68 //

siddhāntavādyāha -

kiñca tatsāmānyaṃ paracittamevānyadvā 'hosvidavācyam /

kiñca tatsāmānyamityādi / kiñca tatsāmānyaṃ paracittameva vā, anyadvā, āhosvidavācyamiti tridhā parīkṣā // 69 //

vikalpadvayaṃ nirākartumāha -

anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam /

tatkathamanena tad gamyate /

anyatvāvācyayorekatva ityādi / anyatvapakṣe sāmānyameva gṛhyeta, na paracittam / tasmāt kathamanena jñānena tat paracittaṃ jñāyate? avācyatvapakṣe 'pi eṣa eva nayaḥ // 70 //

abhedapakṣaṃ nirākartumāha -

nāpi sāmānyaṃ paracittameva / tathā sati tadākārastāpi jñānaṃ prasajyeta ityuktam /

nāpi sāmānyaṃ paracittamevetyādi / nāpi sāmānyaṃ paracittasya svarūpam / kasmāt? āha - athā satītyādi / yadi paracittādananyasya sāmānyasya grahaṇamabhyupagamyate, tadā paracittākārasyāpi jñānaṃ prasajyeta ityuktaṃ prāk // 71 //

syādetat - tathāstu, ko doṣaḥ? ucyate -

na hyeṣā anumānaprakriyā / na hyeṣā anumānaprakriyeti // 72 //

tadeva vivṛṇoti -

na hyanumānamarthasvarūpasya grāhakam / pratyakṣavat pratibhāsāsaviśiṣṭatvādeḥ prasaṅgāt / na hyanumānamarthasvarūpasyetyādi / na hyanumānaṃ svalakṣaṇasya grāhakatveneṣyate / pratyakṣeti tu vaidharmyadṛṣṭāntaḥ / kathanna svalakṣaṇasya grāhakatveneṣyate cet? āha - pratibhāsāviśiṣṭatvādeḥ prasaṅgāditi / anumānasyāpi pratyakṣavat sphuṭābhatā syāt / ādirityanena pratyakṣodbhūtadharmiṇo atītādiviṣayasya cāgrāhakatvamapi prasajyeta // 73 //

syādetat - pratibhāsāviśiṣṭatvābhyupagamyata eveti / āha -

tena nāsya prāmāṇyam /

tena nāsya prāmāṇyamiti / pratibhāsāviśiṣṭatvādāvabhyupagate sati anumānenārthasvarūpasya grahaṇam / tena bhavatu prāmāṇyamiti cet? naiṣa nyāyaḥ // 74 //

yadi pramāṇasya svalakṣaṇagrahaṇanibandhanatvaṃ neṣyate, tatkathamasya pramāṇyamiti cedāha -

tatsvarūpāgrahe 'pyabhipretārthāvisaṃvādāt prāmāṇyam /

tatsvarūpāgrahe 'pītyādi / na hyanumānena viṣayasvarūpasya grahaṇam, apitu abhipretārthāvisaṃvādakatvāt prāmāṇyamiṣyate / kvacit granthe 'tena nāsya prāmāṇyam' iti pāṭhaḥ / tatra tvevaṃ yojanīyam - yadā pratibhāsādayo 'bhinnāḥ, tadā pramāṇameva na taditi / yadi anumānena svalakṣaṇaṃ gṛhyeta, tarhi pramāṇameva neṣyate / katham? āha - tatsvarūpāgrahe 'pītyādi / svarūpasyāgrahe 'pyabhipretārthāvisaṃvāditvādasya prāmāṇyam, na tu svalakṣaṇagrahaṇāditi // 75 //

syādevam - svalakṣaṇasyāgrahaṇe 'pyaparāparānumānena paracittamanumīyate / kathaṃ tadgrahaṇaṃ nivāryate? ata āha -

dhūmādiliṅgājjātamapi na vahnyādisvarūpaviṣayi, dṛṣṭenāviśeṣaprasaṅgāt, anumānasyātītādau niḥsvabhāvatāyāṃ cāpravṛtteḥ, arthakriyāprasaṅgācca /

dhūmādiliṅgājjātamapītyādi / na hi dhūmādiliṅgājjātamanumānaṃ vahnyādeḥ svarūpasya grāhakatveneṣyate / katham? āha - dṛṣṭenāviśeṣaprasaṅgāditi / yadyanumānaṃ svalakṣaṇaviṣayaṃ gṛhṇīyāt, tadā pratyakṣeṇa tulyatvaṃ prasajyeta / nāpyanumānamatītānāgataviṣayi, vastunaḥ niḥsvabhāvatāviṣayi ca syāt / pratyakṣapratibhāsasyevānumānavikalpapratibhāsasyāpyarthakriyākāritvaṃ syāt // 76 //

syādetat - paracittānumāne tasyāvisaṃvāditvameva nāsti / ata āha -

paracittānumāne 'pyabhipretārthāvisaṃvādo 'styeva /

paracittānumāne 'pītyādi // 77 //

avisaṃvāditvasyopapattiṃ darśayannāha -

tatpravartanadvāreṇa prāṇyantarasattāṃ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgatārthasya prāpteḥ /

tatpravartanadvāreṇa prāṇyantaramityādi / pravṛttivyāpārāt paracittasyānumānam / taddvāreṇa prāṇyantarasattāṃ pratipadya yadi punaḥ punarvyavahārapravṛttimabhilāṣavyāyāmānyatrānyatragamanādikāṃ kuryāt, tadā prāṇyantararādhipatyenāgato 'rthassaṃlāpādiḥ prāpyate / atha vā punaḥ punarvyavahārapravṛttimabhilāṣavyāyāmadeśāntaragamanādikāṃ kuryāt, tadā prāṇyantarādhipatyena agato 'rthaḥ saṃlāpāt / atha vā punaḥ punarvyahāre pravartanamiti saṃlāpādanu gṛhapraveśaḥ, tadanu āsanadānam, tadanu cānnapānadānam, tadanu ca śayyāsanaprajñapanam, pādaprakṣālanodakadānam, pādamardanamityādīni // 78 //

kiṃ punaruttaravyahārasādhanāya prāmāṇyamiṣyata iti cet? ata āha -

tanmātraphalacintakasya lokasya prāṇyantarānumāne pravṛtteśca /

tanmātraphalacintakasyetyādi / tanmātraṃ phalamiti tanmātraphalam / taditi śabdo 'rthakriyāyāṃ vartate / mātreti śabdaḥ māne / yo lokaḥ tanmātraphalaṃ cintayati saḥ tanmātraphalacintakaḥ pravṛttaḥ / evamuktaṃ bhavati - yo laukikaprāṇyantarasattāmanuminoti, saḥ prāṇyantaradhipatyādāgatām arthakriyāṃ prāpnoti / ceti śabdena tanmātraṃ lokasya pravṛttiphalamityartho 'vasīyate // 79 //

kathametat? āha -

uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt /

uttarārthaviśeṣapratibhāsītyādi / uttārārthaviśeṣo dāhapākādiḥ / tathā pratibhāsituṃ śīlaṃ yasya jñānasya tattathā / tasyānubhavaḥ uttarārthaviśeṣapratibhāsijñānānubhavaḥ / tasyodaya eva udayamātram / nirākāṅkṣa ityākāṅkṣārahitaḥ / tasya bhāvaḥ tattvam / tasmāt nirākāṅkṣatvāt / evamuktaṃ bhavati - yadā puruṣasya vahnyupalabdheranu dāhādipratibhāsijñānānubhavodayaḥ, tadaivāyaṃ nirākāṅkṣo bhavati // 80 //

bhavatu tanmātreṇaiva puruṣaḥ nirākāṅkṣaḥ, kintu kathaṃ tanmātreṇa pūrvajñānasya prāmāṇyamiti cet? āha -

pūrvajñānena vyavahārasamāpteḥ kṛtārthatvaṃ pramāṇatvena siddhatvāt / pūrvajñānenetyādi / yasmād yathoktavidhinā pūrvajñānena vyavahāraparisamāptiḥ, tasmād arthakriyākāritvaṃ pramāṇatvena vyavasthāpyate // 81 //

atra paro vyabhicāraṃ darśayannāha -

nanu svapne 'pi pūrvajñānāduttarārthapratibhāsijñānāputpadyate / na tanmātreṇa pūrvajñānasya prāmāṇyaṃ yujyate, tadānīṃ sarveṣāṃ jñānānāṃ bhrāntatvāt /

nanu svapne 'pītyādi / svapne 'pi pūrvajñānanimittakamuttarārthakriyāpratibhāsijñānam utpadyate / na tanmātreṇa pūrvajñānasya prāmāṇyaṃ yujyate / kathaṃ na yujyate? āha - tadānīṃ sarveṣāṃ jñānānāmityādi / svapne sarvāṇi jñānāni bhrāntānyeveti pūrvapakṣaḥ // 82 //

siddhāntavādyāha -

tatra vijñaptijñānaṃ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṃ te anumīyete / bhrāntivaśāt kadācid vyavahite 'pyudeti, na tu tadādhipatyarahitatvam / viśeṣastvasti sākṣātparamparayā cetyuktam /

tatra vijñaptijñānamityādi / kriyāvāgākārakaṃ jñānaṃ spandanādhipatyena vinā nodbhavati / ityataḥ tābhyāṃ te anumīyete / viśeṣastvasyeṣaḥ - tato 'pio upaplutāvasthāyāṃ vyavahitādhipatyāt paramparayā udayaḥ, jāgradavasthāyāṃ tu avyahitatvena / sarvametad vivecitaṃ prāgeva // 83 //

evaṃ vijñaptijñānānāmubhayorapyavasthayoḥ spandanāyattatvaṃ sādhayitvā svapnāvasthāyāṃ vijñaptijñānād uttarakālabhāvijñānāni yathā spandanāyattāni bhavanti tathā pratipādayitumāha - tatra yathā pūrvavijñaptijñānānāṃ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi /

tatra yathā pūrvavijñaptijñānānāmityādi / svapnāvasthāyāṃ yathā pūrvavijñaptijñānānāṃ paramparayā spandanadhīpatyādudayaḥ, tathā taduttarāvasthābhāvināmapi / tatra paramparā tvevam - jāgradavasthāyāṃ prathamaṃ tāvat paraspandanādhipatyād vijñaptijñāne, tābhyāṃ prāṇyantarasattāyā anumānam, prāṇyantarasattānumānāt praveśajñānam, tadanu abhivādananamaskārajñāne, tābhyāmapyanu saṃlāpāsanadānādijñānam, tathā ca paṭhanapāṭhanasvādhyāyādijñānāni, tatastāvat kālakrameṇa śayanajñānam, tataḥ nidrāmupaiti / nidrāpūrvabhāvanāvaśācca punarvijñaptijñānayorudayaḥ / tataḥ punaḥ prāṇyantarasattāyā anumānam / tataśca punaḥ praveśasaṃlāpādijñānānāmudayaḥ // 84 //

praveśādijñānānāṃ pāramparyeṇotpattiḥ / tāmeva darśayannāha -

vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ /

vijñaptijñānāśrayetyādi / jāgradavasthāyāṃ vijñaptijñānasyāśrayo yatparasantānavartispandanaṃ tasya uttarāvasthā, yā pramātranumānasyottaravartisaṃlāpādivyavahārākārajñānajananasamarthā / tadbhāvīni yāni cittāni vijñaptijñānāśrayaspandanottarāvasthācittasantānaḥ, tasmād yathoktaprakāreṇa svapnāvasthāyāṃ praveśādijñānānāṃ paramparayotpādaḥ // 85 //

syānmatam - bhavatu paramparayotpādaḥ, vyabhicārastu tadavastha eva / ata evāha -

tatrāpi yādṛganumānaṃ tādṛgavisaṃvādo vyavahāraścāpyastyeveti kenāpi na gṛhyete /

tatrā yādṛganumānamityādi / svapnāvasthāyāmapi yādṛk yāvatkālaṃ paracittasya anumānaṃ tādṛk tāvatkālamātraṃ saṃlāpādirūpo 'visaṃvādo 'styeva / anyo 'nyasaṃbaddho vyavahāraścāpi tāvatkālamrātramastyeva / ityataḥ na kaścid vyabhicāradoṣaḥ / anyaiścāsyaivānyathā vyākhyā kriyate / ta evaṃ vyācakṣate - tatra svapnāvasthāyāmapi kāryaliṅgasya kāraṇe 'vyabhicārād yādṛk utpattidharmatayā paramparayā pūrvajñānasyānumānam, tādṛk aprabuddhacittasyāpyarthakriyāpratibhāsodayalakṣaṇo 'visaṃvādo 'styeva / kālaviprakṛṣṭākārānumānasyāvisaṃvādalakṣaṇasadbhāvādeva vyavahāraścāpi / ityataḥ kenāpi na gṛhyata iti // 86 //

tathā parābhūto 'pi bāhyārthavādī dhṛtimatyajan punarācaṣṭe -

paracittānumānena tatsvarūpāgrahe 'pyavisaṃvādād bhavatu tathā prāmāṇyam /

sākṣāt paracittavidāṃ tu katham? yadi tāvat paracittasya svarūpaṃ sākṣāt jānanti, tadā tasyārthāntaragrahaṇaṃ syāt / atha na jānanti, kathaṃ te sākṣādvidaḥ?

paracittānumānenetyādi / paracittānumānena tatsvarūpāgrahe 'pyavisaṃvādād bhavatu tasya prāmāṇyam, ye tu sākṣāt paracittavidaḥ teṣāṃ tu katham? yadi tāvat paracittasya svarūpaṃ sākṣājjānanti, tadāsya pratyakṣasya grāhyamarthāntaraṃ syāt / atha na jānanti, tadā kathaṃ te yoginaḥ sākṣādvida iti matam // 87 //

hetumupasaṃharannāha -

kathaṃ nāma pratyakṣeṇārthasvarūpasyāgrahaṇaṃ ca bhavati / atha na gṛhyate, kathaṃ tarhi pramaṇamiti cet?

kathaṃ nāma pratyakṣeṇetyādi / pratyakṣamarthasvarūpasya grāhakamitīṣyate / yadi arthasvarūpaṃ na gṛhyate, kīdṛk tatpratyakṣam? arthasvarūpāgrahaṇe pramāṇatvaṃ nirākartumāha - atha na gṛhyate kathaṃ tarhi pramāṇamiti / svarūpagrahaṇanibandhanaṃ hyasya pramāṇatvam / iti pūrvapakṣāśaṅkā // 88 //

siddhāntavādinaḥ -

aprahīṇagrāhyagrāhakavikalpayogināṃ paracittajñānamapi vyavahāre 'visaṃvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛtteḥ /

aprahīṇagrāhyagrāhakavikalpayogināmityādi / aprahīṇaḥ grāhyagrāhakavikalpo yeṣāṃ yogināṃ teṣāṃ tathā / teṣāṃ yat paracittajñānaṃ tad vyavahāre 'visaṃvādādeva pramāṇam, asmadādisambaddharūpādidarśanavat / na tu svarūpagrahaṇāt / aprahīṇagrāhyagrāhakavikalpasya hetum āha - āśrayāparāvṛtteriti / tathā hi, teṣāmālayavijñānalakṣaṇamaparāvṛttam / tasya parāvṛttiḥ grāhyagrāhakavikalpavāsanāyāḥ prahāṇam // 89 //

yadi paracittajñānaṃ na svarūpasya grāhakam, kathaṃ tarhi tat sphuṭākārakaṃ bhavatīti cet? āha -

yogabalāddhi teṣāṃ jñānaṃ paracittakāraviśeṣānukāri sphuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat / yogabalāddhītyādi / bhāvanābalāddhi yogināṃ paracittajñānaṃ paracittākāraviśeṣānukāri sphuṭamupajāyate, yathā karmabalād devādyadhiṣṭhānabalācca satyasvapnadarśināṃ jñānaṃ sphuṭamarthākāramudeti // 90 //

yadyevaṃ cintyeta - bhavatu bhāvanābalādeva yogināṃ paracittajñānam, tena cittasvarūpasyāgrahaṇaṃ tu kathamiti / āha -

teṣāmapi na paracittāviṣayitvena jñānamudeti / te 'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ / teṣāmapi na paracittaviṣayitvenetyādi / tat bhāvanābalājjātamapi paracittasya svarūpaṃ viṣayīkartuṃ na samartham / tathāvidhānāṃ yogināṃ grāhyagrāhakaviklpasyāprahīṇatvāt / yadi yoginaḥ paracittasya svarūpaṃ na jānanti, kathaṃ paracittavida ityavadhāryate cet? āha - te 'pi svacittapratibhāsam ityādi / yogino 'pi paracittākārasadṛśena svacittapratibhāsenaiva paracittaṃ jānanti [iti paracittavidaḥ] ityevamavadhāraṇaṃ kṛtvā vyavahāraḥ pravartate // 91 //

yadi tat svarūpaṃ na gṛhṇāti, kathaṃ tarhi pratyakṣam? kathaṃ ca prāmāṇyamiti cedāha -

tadākārānukārisphuṭābhatvāt tatpratyakṣam, avisaṃvāaditvācca prāmāṇamiti matam / tadākārānukārisphuṭābhatvāt tatpratyakṣamityādi / yasmāt paracittasyākāraṃ sphuṭamanukaroti, tasmāt pratyakṣamiti matam / yasmāccāvisaṃvādi tasmāt pramāṇam // 92 //

prahīṇagrāhyagrāhakavikalpānāṃ tathāgatānāṃ yat paracittajñānam, tat paracittasya svarūpaṃ viṣayīkaroti, āhosvinna / yadi karoti, tasyārtho 'rthāntaraṃ syāt / atha na karoti, tadā bhagavataḥ jñānamapyayathārtha syāditi cet? āha -

acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt / acintyo hi bhagavataḥ sarvārthādhigama ityādi / acintyo hi yogivaryāṇāṃ tathā gatānāṃ buddhagocaraḥ / teṣāṃ tu na kevalaṃ paracittajñānamacintyam, api tvaviśeṣeṇa sarvārthasarvākārajñānamapi acintyam / kasmāt? āha - tadavasthāyāḥ sarvathā jñānabhidhānaviṣayātītatvāditi /

tathāgataḥ jñānādanyajñānenāvadhārayitumaśakyatvāt jñānaviṣayātītaḥ / tasmād svarūpasya yathāvadanadhigamādeva abhidhānaviṣayātītaḥ /

tathāgatānāṃ punaḥ dvividhaṃ sarvārthajñānam / ādarśajñānena sarvadharmasvabhāvatathatājñānam, pratyavekṣaṇajñānena ca sarvavastujñānam / tatra ādarśajñānaṃ grāhyagrāhakavikalpenāsamprayuktaṃ bhavati / sarvadharmasvabhāvatathatāyāḥ vedanāt sarvārthajñānam, lokottarajñānasvabhāvatvāt / pratyavekṣaṇajñānaṃ lokottarajñānapṛṣṭhalabdhagrāhyagrāhakavikalpasaṃprayuktāt sarvasūkṣmāvṛtavyavahitavastūnāṃ sarvākāraṃ jānātītyataḥ laukikasarvākārajñānam, lokottarajñānapṛṣṭhalabdhalaukikajñānasvabhāvatvāt / tasmāt pratyavekṣaṇajñānaṃ sarvārthajñānanayena na virudhyate / nāpi vitatham, tasya grāhyagrāhakavikalpasadbhāvābhyupagamāt, tasya cāvitathatvena darśanāt /

samatājñānamādarśajñānamālambate,pratītyasamutpannavastumātraviṣayitvāt / kṛtyānuṣṭhānajñānaṃ tu svasāmānyalakṣaṇaviṣayi / evaṃ sati caturjñānasvabhāvaḥ tathāgataḥ / tatra ādarśajñānaṃ lokottaram / tatpṛṣṭhalabdhānyanyāni ca laukikāni / tadevaṃ bhagavataḥ sarvārthajñānam eteṣu caturṣu yathāyogaṃ yojanīyam // 93 //

santānāntarasiddherhi vyākhyānād padavigrahaiḥ /
kuśalaṃ yanmayāvāptaṃ siddhiṃ tenāpnuyājjanaḥ //

santānāntarasaṃsiddhervāṅmātravivṛtiḥ kṛtā /
ṭīkā vinītadevena saṃbuddhatvābhilāṣiṇā //

ācāryavinītadevakṛtā santānāntarasiddhiṭīkā samāptā //