Varāhamihira: Bṛhatsaṃhitā

Header

This file is an html transformation of sa_varAhamihira-bRhatsaMhitA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Michio Yano and Mizue Sugita

Contribution: Michio Yano and Mizue Sugita

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from brhats_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Varahamihira: Brhatsamhita
(Version 4.3, May 8, 1998)
digitalized by
Michio YANO and Mizue Sugita
based on the edition of A.V.Tripathi
(Sarasvati Bhavan Granthamala Edition)
with reference to H.Kern's text and his translation
[variants marked by K. & K's tr.]
and Utpala's commentary [marked by U.]
variants start from *.

Revisions:


Frontmatter

(2) Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained.

(3) Compounds Members of compound words are sometimes separated by^, but not consistent.

(4) Others Varitants for the part beginning with * are supplied in [ ] .

Text

1 upanayanādhyāyaḥ

1.01ab/ jayati jagataḥ prasūtir viśvātmā sahaja^bhūṣaṇaṃ nabhasaḥ/

1.01cd/ druta^kanaka^sadṛśa^daśa^śata^mayūkha^mālā^arcitaḥ savitā//

1.02ab/ prathama^muni^kathitam avitatham avalokya grantha^vistarasya artham/

1.02cd/ na^atilaghu^vipula^racanābhir udyataḥ spaṣṭam abhidhātum//

1.03ab/ muni^viracitam idam iti yac cirantanaṃ sādhu na manuja^grathitam/

1.03cd/ tulye +arthe +akṣara^bhedād amantrake kā viśeṣa^uktiḥ//

1.04ab/ kṣititanaya^divasa^vāro na śubhakṛd iti yadi pitāmaha^prokte/

1.04cd/ kuja^dinam aniṣṭam iti vā ko +atra viśeṣo nṛ^divya^*kṛteḥ[K.kṛte]//

1.05ab/ ābrahma^ādi^viniḥsṛtam ālokya grantha^vistaraṃ kramaśaḥ/

1.05cd/ kriyamāṇakam eva +etat samāsato +ato mama^utsāhaḥ//

1.06ab/ āsīt tamaḥ kila^idaṃ tatra^apāṃ taijase +abhavad dhaime/

1.06cd/ svar^bhū^śakale brahmā viśvakṛd aṇḍe +arka^śaśi^nayanaḥ//

1.07ab/ kapilaḥ pradhānam āha dravya^ādīn kaṇakabhug asya viśvasya/

1.07cd/ kālaṃ kāraṇam eke svabhāvam apare jaguḥ karma//

1.08ab/ tad alam ativistareṇa prasaṅga^vāda^artha^nirṇayo +atimahān/

1.08cd/ jyotiḥśāstra^aṅgānāṃ vaktavyo nirṇayo +atra mayā//

1.09a jyotiḥśāstram aneka^bheda^viṣayaṃ skandha^traya^adhiṣṭhitaṃ

1.09b tat^kārtsnya^upanayasya nāma munibhiḥ saṃkīrtyate saṃhitā/

1.09c skandhe +asmin gaṇitena yā grahagatis tantra^abhidhānas tv asau

1.09d horā^anyo +aṅga^viniścayaś ca kathitaḥ skandhas tṛtīyo +aparaḥ//

1.10ab/ vakra^anuvakra^astamaya^udaya^ādyās tārā^grahāṇāṃ karaṇe mayā^uktāḥ/

1.10cd/ horāgataṃ vistaraśaś ca janma^yātrā^vivāhaiḥ saha pūrvam uktam//

1.11ab/ praśna^pratipraśna^kathā^prasaṅgān sv^alpa^upayogān graha^sambhavāmś ca/

1.11cd/ santyajya phalgūni ca sāra^bhūtaṃ bhūta^artham arthaiḥ sakalaiḥ pravakṣye//

2 sāṃvatsarasūtrādhyāyaḥ

atha^ataḥ sāṃvatsara^sūtraṃ vyākhyāsyāmaḥ

2.(1) tatra sāṃvatsaro +abhijātaḥ priya^darśano vinītaveṣaḥ satyavāg anasūyakaḥ samaḥ susaṃhitā^upacita^gātra^sandhir avikalaś cāru^kara^caraṇa^nakha^nayana^cibuka^daśana^śravaṇa^lalāṭa^bhrū^uttama^aṅgo vapuṣmān gambhīra^udātta^ghoṣaḥ/ prāyaḥ śarīra^ākāra^*anuvarttino[K.anuvartino] hi guṇā doṣāś ca bhavanti/

2.(2) tatra guṇāḥ---śucir dakṣaḥ pragalbho *vāggmī[K.vāgmī] pratibhānavān deśa^kāla^vit sāttviko na parṣad^bhīruḥ sahādhyāyibhir anabhibhavanīyaḥ kuśalo +avyasanī śāntika^pauṣṭika^abhicāra^snāna^vidyā^abhijño vibudha^arcana^vrata^upavāsa^nirataḥ svatantra^āścarya^utpādita^prabhāvaḥ pṛṣṭābhidhāyy anyatra daivāt yayād grahagaṇita^saṃhitā^horā^grantha^artha^vettā^iti/

2.(3) tatra grahagaṇite pauliśa^romaka^vāsiṣṭha^saura^paitāmaheṣu pañcasv eteṣu siddhānteṣu yuga^varṣa^ayana^ṛtu^māsa^pakṣa^ahorātra^yāma^muhūrta^*nāḍī[U.nāḍī^vināḍī]prāṇa^truṭi^truṭy^ādy^avayava^*ādikasya[K.ādyasya] kālasya kṣetrasya ca vettā/

2.(4) caturṇāṃ ca mānānāṃ saura^sāvana^nākṣatra^cāndrāṇām adhimāsaka^avama^sambhavasya ca kāraṇa^abhijñaḥ/

2.(5) ṣaṣṭy^abda^yuga^varṣa^māsa^dina^horā^adhipatīnāṃ *pratipatti[K.pratipattivi]^cchedavit/

2.(6) saura^ādīnāṃ ca mānānām *asadṛśa^sadṛśa[K.sadṛśa^asadṛśa]yogya^ayogyatva^pratipādana^paṭuḥ/

2.(7) siddhānta^bhede +apy ayana^nivṛttau pratyakṣaṃ sama^maṇḍala^lekhā^samprayoga^abhyudita^aṃśakānāṃ [K.ca] chāyā^jala^yantra^dṛg^gaṇita^sāmyena pratipādana^kuśalaḥ/

2.(8) sūrya^ādīnāṃ ca grahāṇām śīghra^manda^yāmya^uttara^nīca^uccagati^kāraṇa^abhijñaḥ/

2.(9) sūrya^candramasoś ca grahaṇe grahaṇa^ādi^mokṣa^kāla^dik^pramāṇa^sthiti^vimarda^varṇa^*ādeśānām[K.deśānām] anāgata^graha^samāgama^yuddhānām ādeṣṭā/

2.(10) pratyeka^graha^bhramaṇa^yojana^kakṣyā^pramāṇa^prativiṣaya^yojana^pariccheda^kuśalaḥ[K.kuśalo]/

2.(11) bhū^bhagaṇa^bhramaṇa^saṃsthāna^ādy^akṣa^avalambaka^aharvyāsa^cara^dala^kāla^rāśy^udaya^cchāyā^nāḍī^karaṇa^prabhṛtiṣu kṣetra^kāla^karaṇeṣv abhijñaḥ/

2.(12) nānā^codya^praśna^bheda^upalabdhi^janita^vāk^sāro nikaṣa^santāpa^abhiniveśaiḥ [K.viśuddhasya] kanakasya^iva^adhikataram amalīkṛtasya [K.śāstrasya]vaktā tantrajño bhavati[K.uktañ ca]/

2.01ab/ na pratibaddhaṃ gamayati vakti na ca praśnam ekam api pṛṣṭaḥ/

2.01cd/ nigadati na ca śiṣyebhyaḥ sa kathaṃ śāstra^arthavij jñeyaḥ//

2.02ab/ grantho +anyathā^anyathā^*arthaṃ[K.arthaḥ] karaṇaṃ yaś ca^anyathā karoty abudhaḥ/

2.02cd/ sa pitāmaham upagamya stauti naro vaiśikena^āryām//

2.03ab/ tantre suparijñāte lagne chāyā^ambuyantra^saṃvidite/

2.03cd/ horā^arthe ca surūḍhe na^ādeṣṭur bhāratī vandhyā//

uktan cārya^viṣṇu^guptena

2.04a apy arṇavasya puruṣaḥ prataran kadā cid

2.04b āsādayed anila^vega^vaśena pāram/

2.04c na tv asya kālapuruṣa^ākhya^mahā^arṇavasya

2.04d gacchet kadā cid anṛṣir manasā^api pāram//

2.(13) horāśāstre +api [K.ca] rāśi^horā^dreṣkāṇa^navāṃśaka^dvādaśabhāga^triṃśadbhāga^bala^abala^parigraho grahāṇāṃ dik^sthāna^kāla^ceṣṭābhir aneka^prakāra^bala^nirdhāraṇaṃ prakṛti^dhātu^dravya^jāti^ceṣṭā^ādi^parigraho niṣeka^janma^kāla^vismāpana^pratyaya^ādeśa^sadyomaraṇa^āyurdāya^daśā^antardaśā^aṣṭaka^varga^rājayoga^candrayoga^dvigraha^ādiyogānāṃ nābhasa^ādīnām ca yogānām phalāny āśraya^bhāva^avalokana^niryāṇa^gaty^anūkāni *tatkāla[K.tātkālika]praśna^śubha^aśubha^nimittāni vivāha^ādīnām ca karmanāṃ karaṇam/

2.(14) yātrāyāṃ tu [K.ca] tithi^divasa^karaṇa^nakṣatra^muhūrta^vilagna^yoga^deha^spandana^svapna^vijaya^snāna^grahayajña^gaṇa^yāga^agniliṅga^hasty^aśva^iṅgita^senā^pravāda^ceṣṭā^ādi^graha^ṣāḍguṇya^upāya^maṅgala^amaṅgala^śakuna^sainya^niveśa^bhūmayo +agnivarṇā mantri^cara^dūta^āṭavikānāṃ yathākālaṃ prayogāḥ paradurga^upalambha^upāyaś ca^ity uktaṃ ca^ācāryaiḥ/

2.05ab/ jagati prasāritam iva^ālikhitam iva matau niṣiktam iva hṛdaye/

2.05cd/ śāstraṃ yasya sabhagaṇaṃ na^ādeśā *niṣphalās[K.niḥphalās] tasya//

2.(15) saṃhitā^pāragaś ca daiva^cintako bhavati/

2.(16) yatra +ete saṃhitā^padārthāḥ/

2.(17.1) dina^kara^ādīnām grahāṇāṃ cārās teṣu ca teṣāṃ prakṛti^vikṛti^pramāṇa^varṇa^kiraṇa^dyuti^saṃsthāna^astamana^udaya^mārga^mārgāntara^vakra^anuvakra^ṛkṣa^graha^samāgama^cāra^ādibhiḥ phalāni nakṣatra^kūrma^vibhāgena deśeṣv *agastya^cāraḥ[K.agasticāraḥ]/ saptarṣi^cāraḥ /graha^bhaktayo nakṣatra^vyūha^graha^śṛṅgāṭaka^graha^yuddha^graha^samāgama^graha^varṣa^phala^garbha^lakṣaṇa^rohiṇī^svāty^āṣāḍhīyogāḥ sadyovarṣa^kusumalatā^paridhi^pariveṣa^parigha^pavana^ulkā^digdāha^kṣiticalana^sandhyā^rāga^gandharvanagara^rajo^nirghāta^argha^kāṇḍa^sasyajanma^indradhvaja^indracāpa^vāstuvidyā^aṅgavidyā^vāyasavidyā^antaracakra^mṛgacakra^śvacakra^vātacakra^prāsādalakṣaṇa^pratimālakṣaṇa^pratiṣṭhāpana^vṛkṣāyurveda^udagārgala^nīrājana^*khañjanaka[K.khañjana]^utpātaśānti^ mayūracitraka^ghṛta^kambala^khaḍga^paṭṭa^kṛkavāku^kūrma^go^aja^aśva^ibha^purūṣa[K.ū.puruṣa]^strī^lakṣaṇāny

2.(17.2) antaḥpura^cintā^piṭakalakṣaṇa^upānaccheda^vastraccheda^cāmara^daṇḍa^*śayana[K.śayyā]^āsanalakṣaṇa^ratnaparīkṣā dīpalakṣaṇaṃ dantakāṣṭha^ādy^āśritāni śubha^aśubhāni nimittāni sāmānyāni ca jagataḥ pratipuruṣaṃ pārthive ca pratikṣaṇam ananyakarma^abhiyuktena daivajñena cintayitavyāni/ na ca^ekākinā śakyante +aharniśam avadhārayituṃ nimittāni/ tasmāt subhṛtena^eva daivajñena anye *+api[K.omitted] tadvidaś catvāraḥ *kartavyāḥ[K.bhartavyāḥ]/tatra^ekena^aindrī ca^āgneyī ca dig avalokayitavyā/ yāmyā nairṛtī ca^anyena^evaṃ vāruṇī vāyavyā ca^uttarā ca^aiśāni ca^iti/ yasmād *ulkā^pāta^ādīni[K.nimittāni] śīghram *apagacchati[K.upagacchati]^iti/ *tasyāś[K.teṣāṃ] ca^ākāra^varṇa^sneha^pramāna^ādi^graha^ṛkṣa^upaghāta^ādibhiḥ phalāni bhavanti/

uktaṃ ca gargeṇa maharṣiṇā

2.06ab/ kṛtsna^aṅga^upāṅga^kuśalaṃ horā^gaṇita^naiṣṭhikam/

2.06cd/ yo na pūjayate rājā sa nāśam upāgacchati//

2.07ab/ vanaṃ samāśritā ye +api nirmamā niṣparigrahāḥ/

2.07cd/ api te paripṛcchanti jyotiṣāṃ gatikovidam//

2.08ab/ apradīpā yathā rātrir anādityaṃ yathā nabhaḥ/

2.08cd/ tathā^asāṃvatsaro rājā bhramyaty andha iva^adhvani//

2.09ab/ *muhūrta[K.muhūrtaṃ]^tithi^nakṣatram ṛtavaś ca^ayane tathā/

2.09cd/ sarvāṇy eva^akulāni syur na syāt sāṃvatsaro yadi//

2.10ab/ tasmād rājñā^adhigantavyo vidvān sāṃvatsaro +agraṇīḥ/

2.10cd/ jayaṃ yaśaḥ śriyaṃ bhogān śreyaś ca samabhīpsatā//

2.11ab/ na^asāṃvatsarike deśe vastavyaṃ bhūtim icchatā/

2.11cd/ cakṣur^bhūto hi yatra^eṣa pāpaṃ tatra na vidyate//

2.12ab/ na sāṃvatsara^pāṭhī ca narakeṣu^upapadyate/

2.12cd/ brahmaloka^pratiṣṭhāṃ ca labhate daivacintakaḥ//

2.13ab/ granthataś ca^arthataś ca^etat kṛtsnaṃ jānati yo dvijaḥ/

2.13cd/ agrabhuk sa bhavet^śrāddhe pūjitaḥ paṅkti^pāvanaḥ/

2.14ab/ mlecchā hi yavanās teṣu samyak śāstram idaṃ sthitam/

2.14cd/ ṛṣivat te +api pūjyante kiṃ punar daivavid dvijaḥ//

2.15ab/ kuhaka^āveśa^pihitaiḥ karṇa^upaśruti^hetubhiḥ/

2.15cd/ kṛta^ādeśo na sarvatra praṣṭavyo na sa daivavit//

2.16ab/ aviditvā^eva *yat[K.yaḥ]^śāstraṃ daivajñatvaṃ prapadyate/

2.16cd/ sa paṅkti^dūṣakaḥ pāpo jñeyo nakṣatra^sūcakaḥ//

[K.2.18ab/ nakṣatra^sūcaka^uddiṣṭam upahāsaṃ karoti yaḥ/

K.2.18c/ sa vrajaty andhatā^misraṃ sārdham ṛkṣaviḍambinā//]

2.17ab/ nagara^dvāra^loṣṭasya yadvat syād upayācitam/

2.17cd/ ādeśas tadvad ajñānāṃ yaḥ satyaḥ sa vibhāvyate//

2.18ab/ sampattyā yojita^ādeśas tad^vicchinna^kathā^priyaḥ/

2.18cd/ mattaḥ śāstra^ekadeśena tyājyas tādṛg^mahīkṣitā//

2.19ab/ yas tu samyag vijānāti horā^gaṇita^saṃhitāḥ/

2.19cd/ abhyarcyaḥ sa narendreṇa svīkartavyo jaya^eṣiṇā//

2.20ab/ na tat sahasraṃ kariṇāṃ vājināṃ ca caturguṇam/

2.20cd/ karoti deśa^kālajño *yathā^eko[K.yad eko]^daivacintakaḥ//

2.21ab/ duḥsvapna^durvicintita^duṣprekṣita^duṣkṛtāni karmāṇi/

2.21cd/ kṣipraṃ prayānti nāśam śaśinaḥ śrutvā bhasaṃvādam//

2.22ab/ na tathā^icchati bhūpateḥ pitā jananī vā svajano +atha vā suhṛt/

2.22cd/ svayaśo^abhivivṛddhaye yathā hitam āptaḥ sabalasya daivavit//

3 ādityacārādhyāyaḥ

3.01ab/ āśleṣā^ardhād dakṣiṇam uttaram ayanaṃ *raver[K.omitted] dhaniṣṭhā^adyam/

3.01cd/ nūnaṃ kadā cid āsīd yena^uktam pūrva^śāstreṣu//

3.02ab/ sāmpratam ayanaṃ savituḥ karkaṭaka^ādyam mṛga^āditaś ca^anyat/

3.02cd/ ukta^abhāvo vikṛtiḥ pratyakṣa^parīkṣaṇair vyaktiḥ//

3.03ab/ dūrastha^cihna^vedhād udaye +astamaye +api vā sahasrāṃśoḥ/

3.03cd/ chāyā^praveśa^nirgama^cihnair vā maṇḍale mahati//

3.04ab/ aprāpya makaram arko vinivṛtto hanti sa^aparām yāmyām/

3.04cd/ karkaṭakam asamprāpto vinivṛttaś ca^uttarāṃ sa +aindrīm//

3.05ab/ uttaram ayanam atītya vyāvṛttaḥ kṣema^sasya^vṛddhi^karaḥ/

3.05cd/ prakṛtisthaś ca^apy evaṃ vikṛta^gatir bhayakṛd uṣṇāṃśuḥ//

3.06ab/ sa^tamaskaṃ parva vinā tvaṣṭā nāma^arka^maṇḍalaṃ kurute/

3.06cd/ sa nihanti sapta bhūpān janāṃś ca śastra^agni^durbhikṣaiḥ//

3.07ab/ tāmasakīlaka^saṃjñā rāhusutāḥ ketavas trayas triṃśat/

3.07cd/ varṇa^sthāna^ākārais tān dṛṣṭvā +arke phalaṃ brūyāt//

3.08ab/ te ca^arka^maṇḍala^gatāḥ pāpaphalāś candra^maṇḍale saumyāḥ/

3.08cd/ dhvāṅkṣa^kabandha^praharaṇa^rūpāḥ pāpāḥ śaśāṅke +api//

3.09ab/ teṣām udaye rūpāṇy ambhaḥ kaluṣaṃ rajo^vṛtaṃ vyoma/

3.09cd/ naga^taru^śikhara^*āmardī[K.vimardī] saśarkaro mārutaś caṇḍaḥ//

3.10ab/ ṛtu^viparītās taravo dīptā mṛga^pakṣiṇo diśāṃ dāhāḥ/

3.10cd/ nirghāta^mahīkampa^ādayo bhavanty atra ca^utpātāḥ//

3.11ab/ na pṛthak phalāni teṣāṃ śikhi^kīlaka^rāhu^darśanāni yadi/

3.11cd/ tad^udaya^kāraṇam eṣāṃ ketu^ādīnām phalaṃ brūyāt//

3.12ab/ yasmin yasmin deśe darśanam āyānti sūrya^bimbasthā/

3.12cd/ tasmiṃs tasmin vyasanam mahīpatīnām parijñeyam//

3.13ab/ kṣut^pramlāna^śarīrā munayo +apy utsṛṣṭa^dharma^sac^caritāḥ/

3.13cd/ nirmāṃsa^bāla^hastāḥ kṛcchreṇa +āyānti *para^deśam[K.paradeśān]//

3.14ab/ taskara^vilupta^vittāḥ pradīrgha^niḥśvāsa^mukulita^akṣi^puṭāḥ/

3.14cd/ santaḥ sanna^śarīrāḥ śoka^udbhava^*vāṣpa[K's tr. bāṣpa]ruddha^dṛśaḥ//

3.15ab/ kṣāmā jugupsamānāḥ svanṛpati^paracakra^pīḍitā manujāḥ/

3.15cd/ svanṛpati^caritaṃ karma *na[K.ca] *purā kṛtaṃ[K.parākṛtaṃ, K's tr. purākṛtaṃ] prabruvanty anye//

3.16ab/ garbheṣv api niṣpannā vārimuco na prabhūta^vārimucaḥ/

3.16cd/ sarito yānti tanutvaṃ kva cit kvacij jāyate sasyam//

3.17ab/ daṇḍe narendra^mṛtyur vyādhi^bhayaṃ syāt *kabandha^saṃsthāne[K.kavandhasaṃsthāne]/

3.17cd/ dhvāṅkṣe ca taskara^bhayaṃ durbhikṣaṃ kīlake +arkasthe//

3.18ab/ rāja^upakaraṇa^rūpaiś chatra^dhvaja^cāmara^ādibhir viddhaḥ/

3.18cd/ rājānyatva^kṛd arkaḥ sphuliṅga^dhūma^ādibhir janahā//

3.19ab/ eko durbhikṣa^karo dvyādyāḥ syur narapater vināśāya/

3.19cd/ sita^rakta^pīta^kṛṣṇais tair viddho +arko +anuvarṇaghnaḥ//

3.20ab/ *dvaśyante[K.& ū.dṛśyante] ca yatas te ravi^bimbasya^utthitā mahā^utpātāḥ/

3.20cd/ āgacchati lokānāṃ tena^eva bhayaṃ pradeśena//

3.21ab/ ūrdhvakaro divasa^karas tāmraḥ senāpatiṃ vināśayati/

3.21cd/ pīto narendra^putraṃ śvetas tu purohitaṃ hanti//

3.22ab/ citro +atha vā^api dhūmro raviraśmir *vyākulām[K.vyākulāṃ] karoty *ūrdham[K.mahīm]/

3.22cd/ taskara^śastra^nipātair yadi salilaṃ na^āśu pātayati//

3.23ab/ tāmraḥ kapilo vā^arkaḥ śiśire hari^kuṅkuma^cchaviś ca madhau/

3.23cd/ āpāṇḍu^kanaka^varṇo grīṣme varṣāsu śuklaś ca//

3.24ab/ śaradi kamala^udara^ābho hemante rudhira^sannibhaḥ śastaḥ/

3.24cd/ prāvṛṭkāle snigdhaḥ sarva^ṛtunibho +api śubhadāyī//

3.25ab/ rūkṣaḥ śveto viprān rakta^ābhaḥ kṣatriyān vināśayati/

3.25cd/ pīto vaiśyān kṛṣṇas tato aparān śubha^karaḥ snigdhaḥ//

3.26ab/ grīṣme rakto bhayakṛd varṣāsv asitaḥ karoty anāvṛṣṭim/

3.26cd/ hemante pīto +arkaḥ karoti *na cireṇa[K.acireṇa] roga^bhayam//

3.27ab/ suracāpa^pāṭita^tanur nṛpati^virodha^pradaḥ sahasrāṃśuḥ/

3.27cd/ prāvṛṭkāle sadyaḥ karoti vimala^dyutir vṛṣṭim//

3.28ab/ varṣākāle vṛṣṭiṃ karoti sadyaḥ śirīṣa^puṣpa^ābhaḥ/

3.28cd/ śikhi^patra^nibhaḥ salilaṃ na karoti dvādaśa^abdāni//

3.29ab/ śyāme +arke kīṭa^bhayaṃ bhasma^nibhe bhayam uśanti paracakrāt/

3.29cd/ yasya^ṛkṣe sacchidras tasya vināśaḥ kṣitīśasya//

3.30ab/ śaśa^rudhira^nibhe bhānau nabhas^tala^sthe bhavanti saṅgrāmāḥ/

3.30cd/ śaśi^sadṛśe *nṛpati^badhaḥ[K.nṛpati^vaddhaḥ] kṣipraṃ ca^anyo nṛpo bhavati//

3.31ab/ kṣut^mārakṛt ghaṭa^nibhaḥ khaṇḍo *janahā[K.nṛpahā] vidīdhitir bhayadaḥ/

3.31cd/ toraṇa^rūpaḥ purahā chatra^nibho deśa^nāśāya//

3.32ab/ dhvaja^cāpa^nibhe yuddhāni bhāskare vepane ca rūkṣe ca/

3.32cd/ kṛṣṇā rekhā savitari yadi hanti tato *nṛpaṃ[K.nṛpaṃ tataḥ] sacivaḥ//

3.33ab/ *dina^karam[K.divasakaram] *udaya^asta^saṃsthitam[K.udayasaṃsthitam] ulkā^aśani^vidyuto yadā hanyuḥ/

3.33cd/ narapati^maraṇaṃ vindyāt tadā^anyarāja^*pratiṣṭhā[K.pratiṣṭhāṃ] ca//

3.34ab/ pratidivasam ahima^kiraṇaḥ pariveṣī sandhyayor dvayor atha vā/

3.34cd/ rakto +astam eti rakta^uditaś ca bhūpaṃ karoty anyam//

3.35ab/ praharaṇa^sadṛśair jaladaiḥ sthagitaḥ sandhyā^dvaye +api raṇakārī/

3.35cd/ mṛga^mahiṣa^vihaga^khara^karabha^sadṛśa^rūpaiś ca bhayadāyī//

3.36ab/ dina^kara^kara^abhitāpād ṛkṣam avāpnoti sumahatīm pīḍām/

3.36cd/ bhavati tu paścāt^śuddhaṃ kanakam iva hutāśa^paritāpāt//

3.37ab/ divasakṛtaḥ pratisūryo jalakṛd udag dakṣiṇe sthito +anilakṛt/

3.37cd/ ubhayasthaḥ salila^bhayaṃ nṛpam upari nihanty adho janahā//

3.38a rudhira^nibho viyaty avanipa^antakaro na cirāt

3.38b paruṣa^rajo^aruṇī^kṛta^tanur yadi vā dinakṛt/

3.38c [K.3.39ab] asita^vicitra^nīla^paruṣo jana^ghāta^karaḥ

3.38d [K.3.39cd] khaga^mṛga^bhairava^svara^rutaiś ca niśā^dyumukhe//

3.39ab/ [K.3.40ab] amala^vapur avakra^maṇḍalaḥ sphuṭa^vipula^amala^dīrgha^dīdhitiḥ/

3.39cd/ [K.3.40cd] avikṛta^tanu^varṇa^cihna^bhṛj jagati karoti śivaṃ divā^karaḥ//

4 candracārādhyāyaḥ/

4.01ab/ nityam adhaḥsthasya^indor bhābhir bhānoḥ sitaṃ bhavaty ardham/

4.01cd/ svacchāyayā^anyad asitaṃ kumbhasya^iva^ātapasthasya//

4.02ab/ salila^maye śaśini raver dīdhitayo mūrchitās tamo naiśam/

4.02cd/ kṣapayanti darpaṇa^udara*nihitā[K.nihatā] iva mandirasya^antaḥ//

4.03ab/ tyajato +arka^talaṃ śaśinaḥ paścād avalambate yathā śauklyam/

4.03cd/ dinakara^vaśāt tathā^indoḥ prakāśate +adhaḥ prabhṛty udayaḥ//

4.04ab/ pratidivasam evam arkāt sthāna^viśeṣeṇa śauklya^parivṛddhiḥ/

4.04cd/ bhavati śaśino +aparāhṇe paścād bhāge ghaṭasya^iva

4.05ab/ aindrasya śīta^kiraṇo mūla^āṣāḍhā^dvayasya *ca^āyātaḥ[K.vā yātaḥ]/

4.05cd/ yāmyena *vīja[K.ū.bīja]^jalacara^kānanahā vahni^bhayadaś ca//

4.06ab/ dakṣiṇa^pārśvena gataḥ śaśī viśākhā^anurādhayoḥ pāpaḥ/

4.06cd/ madhyena tu praśastaḥ *pitṛdeva[K.pitryasya]^viśākhayoś ca^api//

4.07ab/ ṣaḍ anāgatāni pauṣṇād dvādaśa raudrāc ca madhya^yogīni/

4.07cd/ jyeṣṭha^ādyāni nava^ṛkṣāṇy uḍupatinā^atītya yujyante//

4.08ab/ unnatam īṣac^chṛṅgaṃ nau^saṃsthāne viśālatā ca^uktā/

4.08cd/ nāvika^pīḍā tasmin bhavati śivaṃ sarva^lokasya//

4.09ab/ arddha^unnate ca lāṅgalam iti pīḍā tad^upajīvināṃ tasmin/

4.09cd/ prītiś ca nirnimittaṃ manujapatīnāṃ subhikṣaṃ ca//

4.10ab/ dakṣiṇa^viṣāṇam ardha^unnataṃ yadā duṣṭa^lāṅgala^ākhyaṃ tat/

4.10cd/ pāṇḍya^nareśvara^nidhana^kṛd udyoga^karaṃ balānām ca//

4.11ab/ sama^śaśini subhikṣa^kṣema^vṛṣṭayaḥ prathama^divasa^sadṛśāḥ syuḥ/

4.11cd/ daṇḍavad udite pīḍā gavāṃ nṛpaś ca^ugra^daṇḍo +atra//

4.12ab/ kārmuka^rūpe yuddhāni yatra tu jyā tato jayas teṣām/

4.12cd/ sthānaṃ yugam iti yāmya^uttara^āyataṃ bhūmi^kampāya//

4.13ab/ yugam eva yāmya^koṭyāṃ kiṃ cit tuṅgaṃ sa pārśva^śāyī^iti

4.13cd/ vinihanti sārthavāhān vṛṣṭeś ca vinigrahaṃ kuryāt//

4.14ab/ abhyucchrāyād ekaṃ yadi śaśino +avāṅmukhaṃ bhavet^chṛṅgam/

4.14cd/ āvarjitam ity asubhikṣa^kāri tad go^dhanasya^api//

4.15ab/ avyucchinnā rekhā samantato maṇḍalā ca kuṇḍa^ākhyam/

4.15cd/ asmin māṇḍalikānāṃ sthāna^tyāgo narapatīnām//

4.16ab/ prokta^sthāna^abhāvād udag^uccaḥ kṣema^vṛddhi^vṛṣṭi^karaḥ/

4.16cd/ dakṣiṇa^tuṅgaś candro durbhikṣa^bhayāya nirdiṣṭaḥ//

4.17ab/ śṛṅgeṇa^ekena^*indur[K.induṃ] vilīnam atha vā^apy avāṅmukhaṃ *śṛṅgam[K.aśṛṅgam]/

4.17cd/ sampūrṇaṃ ca^abhinavaṃ dṛṣṭvā^eko jīvitād bhraśyet//

4.18ab/ saṃsthāna^vidhiḥ kathito rūpāṇy asmād bhavanti candramasaḥ/

4.18cd/ svalpo durbhikṣa^karo mahān subhikṣa^āvahaḥ proktaḥ//

4.19ab/ madhya^tanur vajra^ākhyaḥ kṣud^bhayadaḥ sambhramāya rājñāṃ ca/

4.19cd/ candro mṛdaṅga^rūpaḥ kṣema^subhikṣa^āvaho bhavati//

4.20ab/ jñeyo viśāla^mūrtir narapati^lakṣmī^vivṛddhaye candraḥ/

4.20cd/ sthūlaḥ subhikṣa^kārī priya^dhānya^karas tu tanu^mūrtiḥ//

4.21a pratyantān ku^nṛpāṃś ca hanty uḍupatiḥ śṛṅge kujena^āhate

4.21b śastra^kṣud^bhayakṛd yamena śaśijena^avṛṣṭi^durbhikṣa^kṛt/

4.21c śreṣṭhān hanti nṛpān mahendra^guruṇā śukreṇa ca^alpān nṛpān

4.21d śukle yāpyam idaṃ phalam graha^kṛtaṃ kṛṣṇe yathokta^āgamam//

4.22a bhinnaḥ sitena magadhān yavanān pulindān

4.22b nepāla^bhṛṅgi^*marukaccha[K's tr. marukucca]^surāṣṭra^madrān/

4.22c pāñcāla^kaikaya^kulūtaka^puruṣādān

4.22d hanyād uśīnara^janān api sapta māsān//

4.23ab/ gāndhāra^sauvīraka^sindhu^kīrān dhānyāni śailān draviḍa^adhipāṃś ca/

4.23cd/ dvijāṃś ca māsān daśa śītaraśmiḥ santāpayed vākpatinā vibhinnaḥ//

4.24a udyuktān saha vāhanair narapatīṃs traigartakān mālavān

4.24b kaulindān gaṇa^puṅgavān atha śibīn āyodhyakān pārthivān/

4.24c hanyāt kaurava^matsya^śukty^adhipatīn rājanya^mukhyān api

4.24d prāleyāṃśur asṛggrahe tanugate ṣaṇmāsam aryādayā//

4.25ab/ yaudheyān sacivān sakauravān prāgīśān atha ca^arjunāyanān/

4.25cd/ hanyād arkaja^bhinna^maṇḍalaḥ śītāṃśur daśa^māsa^pīḍayā//

4.26ab/ magadhān mathurāṃ ca pīḍayed veṇāyāś ca taṭaṃ śaśāṅkajaḥ/

4.26cd/ aparatra kṛtaṃ yugaṃ vaded yadi bhittvā śaśinaṃ vinirgataḥ//

4.27ab/ kṣema^ārogya^subhikṣa^vināśī śītāṃśuḥ śikhinā yadi bhinnaḥ/

4.27cd/ kuryād āyudha^jīvi^vināśaṃ caurāṇām adhikena ca pīḍām//

4.28ab/ ulkayā yadā śaśī grasta eva hanyate/

4.28cd/ hanyate tadā nṛpo yasya janmani sthitaḥ//

4.29ab/ bhasma^nibhaḥ paruṣo +aruṇa^mūrtiḥ śīta^karaḥ kiraṇaiḥ parihīṇaḥ/

4.29cd/ śyāva^tanuḥ sphuṭitaḥ sphuraṇo vā *kṣuḍ^ḍamara[K.kṣutsamarā]^āmaya^caura^bhayāya//

4.30ab/ prāleya^kunda^kumuda^sphaṭika^avadāto yatnād iva^adrisutayā parimṛjya candraḥ/

4.30cd/ uccaiḥ kṛto niśi bhaviṣyati me śivāya yo dṛśyate sa bhavitā jagataḥ śivāya//

4.31ab[K.4.32ab]/ śukle pakṣe sampravṛddhe pravṛddhiṃ brahma^kṣatraṃ yāti vṛddhiṃ prajāś ca/

4.31cd[K.4.32cd]/ hīne hānis tulyatā tulyatāyāṃ kṛṣṇe sarve tatphalaṃ vyatyayena//

4.32ab[K.4.31ab]/ yadi kumuda^mṛṇāla^hāra^gauras tithi^niyamāt kṣayam eti varddhate vā/

4.32cd[K.4.31cd]/ avikṛta^gati^maṇḍala^aṃśu^yogī bhavati nṛṇāṃ vijayāya śītaraśmiḥ//

5 rāhucārādhyāyaḥ

5.01ab/ amṛta^āsvāda^viśeṣāc cchinnam api śiraḥ kila^asurasya^idam/

5.01cd/ prāṇair aparityaktaṃ grahatāṃ yātaṃ vadanty eke//

5.02ab/ indu^arka^maṇḍala^ākṛtir asitatvāt kila na dṛśyate gagane/

5.02cd/ anyatra parva^kālād vara^pradānāt kamalayoneḥ//

5.03ab/ mukha^puccha^vibhakta^aṅgaṃ bhujaṅgam ākāram upadiśanty anye/

5.03cd/ kathayanty amūrtam apare tamo^mayaṃ saiṃhikeya^ākhyākhyam//

5.04ab/ yadi mūrto bhavicārī śiro +atha vā bhavati maṇḍalī rāhuḥ/

5.04cd/ bhagaṇa^ardhena^*antaritau[K.antarito] gṛhṇāti kathaṃ niyata^cāraḥ//

5.05ab/ aniyata^cāraḥ khalu ced upalabdhiḥ saṃkhyayā kathaṃ tasya/

5.05cd/ puccha^ānana^abhidhāno +antareṇa kasmān na gṛhṇāti//

5.06ab/ atha tu bhujagendra^rūpaḥ pucchena mukhena vā sa gṛhṇāti/

5.06cd/ mukha^puccha^antara^saṃsthaṃ sthagayati kasmān na bhagaṇa^ardham//

5.07ab/ rāhu^dvayaṃ yadi syād graste +astamite +atha vā^udite candre/

5.07cd/ tatsamagatinā^anyena grastaḥ sūryo +api dṛśyate//

5.08ab/ bhū^cchāyāṃ sva^grahaṇe bhāskaram arka^grahe praviśati^induḥ/

5.08cd/ pragrahaṇam ataḥ paścān na^indor bhānoś ca pūrva^ardhāt//

5.09ab/ vṛkṣasya svacchāyā yathā^*ekapārśve[K.ekapārśvena] bhavati *dīrghacayā[K.dīrghā ca]/

5.09cd/ niśi niśi tadvad bhūmer āvaraṇa^vaśād dineśasya//

5.10ab/ sūryāt saptama^rāśau yadi ca^udag^dakṣiṇena na^atigataḥ/

5.10cd/ candraḥ pūrva^abhimukhaś chāyām aurvīm tadā viśati//

5.11ab/ candro +adhaḥsthaḥ sthagayati ravim ambudavat samāgataḥ paścāt/

5.11cd/ pratideśam ataś citraṃ dṛṣṭi^vaśād bhāskara^grahaṇam//

5.12ab/ āvaraṇaṃ mahad indoḥ kuṇṭha^viṣāṇas tato +ardha^saṃcchannaḥ/

5.12cd/ svalpam raver yato +atas tīkṣṇa^viṣāṇo ravir bhavati//

5.13ab/ evam uparāga^kāraṇam uktam idaṃ divya^dṛgbhir ācāryaiḥ/

5.13cd/ rāhur akāraṇam asminn ity uktaḥ śāstra^sadbhāvaḥ//

5.14ab/ yo +asau^asuro rāhus tasya varo brahmaṇā +ayam ājñaptaḥ/

5.14cd/ āpyāyanam uparāge datta^hutāṃśena te bhavitā//

5.15ab/ tasmin kāle sānnidhyam asya tena^upacaryate rāhuḥ/

5.15cd/ yāmyottarā śaśigatir gaṇite +apy upacaryate tena//

5.16ab/ na kathaṃ cid api nimittair grahaṇaṃ vijñāyate nimittāni/

5.16cd/ anyasminn api kāle bhavanty atha^utpāta^rūpāṇi//

5.17ab/ pañcagraha^saṃyogān na kila grahaṇasya sambhavo bhavati/

5.17cd/ tailaṃ ca jale +aṣṭamyāṃ na vicintyam idaṃ vipaścidbhiḥ//

5.18ab/ avanatyā +arke grāso dig^jñeyā valanayā^avanatyā ca/

5.18cd/ tithy^avasānād velā karaṇe kathitāni tāni mayā//

5.19ab/ ṣaṇmāsa^uttara^vṛddhyā parveśāḥ sapta devatāḥ kramaśaḥ/

5.19cd/ brahma^śaśi^indra^kuberā varuṇa^agni^yamāś ca vijñeyāḥ//

5.20ab/ brāhme dvija^paśu^*vṛddhiḥ kṣema^ārogyāṇi[K.vṛddhikṣemārogyāṇi] sasya^sampat^ca/

5.20cd/ tadvat saumye tasmin pīḍā viduṣām avṛṣṭiś ca//

5.21ab/ aindre bhūpa^virodhaḥ śārada^sasya^kṣayo na ca kṣemam/

5.21cd/ kaubere +artha^patīnām artha^vināśaḥ subhikṣaṃ ca//

5.22ab/ vāruṇam avanīśa^aśubham anyeṣāṃ kṣema^sasya^vṛddhi^karam/

5.22cd/ āgneyaṃ mitra^ākhyaṃ sasya^ārogya^abhaya^ambu^karam//

5.23ab/ yāmyaṃ karoty avṛṣṭiṃ durbhikṣaṃ saṃkṣayaṃ ca sasyānām/

5.23cd/ yad ataḥ paraṃ tad aśubhaṃ kṣut^māra^avṛṣṭidaṃ parva//

5.24ab/ velāhīne parvaṇi garbha^vipattiś ca śastra^kopaś ca/

5.24cd/ ativele kusuma^phala^kṣayo bhayaṃ sasya^nāśaś ca//

5.25ab/ hīna^atirikta^kāle phalam uktaṃ pūrva^śāstra^dṛṣṭatvāt/

5.25cd/ sphuṭa^gaṇita^vidaḥ kālaḥ kathañ cid api na^anyathā bhavati//

5.26ab/ yady ekasmin māse grahaṇaṃ ravi^somayos tadā kṣitipāḥ/

5.26cd/ svabala^kṣobhaiḥ saṃkṣayam āyānty atiśastra^kopaś ca//

5.27ab/ grastāv udita^astamitau śārada^dhānya^avanīśvara^kṣayadau/

5.27cd/ sarva^grastau durbhikṣa^marakadau pāpa^sandṛṣṭau//

5.28ab/ ardha^udita^uparakto naikṛtikān hanti sarvayajñāṃś ca/

5.28cd/ agny^upajīvi^guṇa^adhika^vipra^āśramiṇo *yuge +abhyuditaḥ[K.ayugābhyuditaḥ]//

5.29ab/ karṣaka^*pākhaṇḍi[K.pāṣaṇḍi]^vaṇik^kṣatriya^bala^nāyakān *dvitīyāṃśe[K.dvitīye +aṃśe]/

5.29cd/ kāruka^śūdra^mlecchān kha^tṛtīyāmśe samantrijanān//

5.30ab/ madhya^ahne narapati^madhyadeśahā śobhanaś ca dhānya^arghaḥ/

5.30cd/ tṛṇabhug^amātya^antaḥpura^vaiśyaghnaḥ pañcame khāṃśe/

5.31ab/ strī^śūdrān ṣaṣṭhe +aṃśe dasyu^pratyantahā^astamaya^kāle/

5.31cd/ yasmin khāṃśe mokṣas tat^proktānāṃ śivaṃ bhavati//

5.32ab/ dvija^nṛpatīn udagayane viṭ^śūdrān dakṣiṇāyane hanti/

5.32cd/ rāhur udag^ādidṛṣṭaḥ pradakṣiṇaṃ hanti vipra^ādīn//

5.33ab/ mlecchān vidiksthito yāyinaś ca hanyād dhutāśa^saktāṃś ca/

5.33cd/ salila^cara^danti^ghātī yāmyena^udag gavām aśubhaḥ//

5.34ab/ pūrveṇa salila^pūrṇāṃ karoti vasudhāṃ samāgato daityaḥ/

5.34cd/ paścāt karṣaka^sevaka^bīja^vināśāya nirdiṣṭaḥ//

5.35ab/ pāñcāla^kaliṅga^śūrasenāḥ kāmboja^uḍra^kirāta^śastra^vārttāḥ/

5.35cd/ jīvanti ca ye hutāśa^vṛttyā te pīḍām upayānti meṣa^saṃsthe//

5.36ab/ gopāḥ paśavo +atha gomino manujā ye ca mahattvam āgatāḥ/

5.36cd/ pīḍām upayānti bhāskare graste śīta^kare +atha vā vṛṣe//

5.37ab/ mithune pravara^aṅganā nṛpā nṛpa^mātrā balinaḥ kalā^vidaḥ/

5.37cd/ yamunā^taṭajāḥ sabāhlikā matsyāḥ suhma^janaiḥ samanvitāḥ//

5.38ab/ ābhīrān^śabarān sapahlavān mallān matsya^kurūñ chakān api/

5.38cd/ pāñcālān vikalāṃś ca pīḍayaty annaṃ ca^api nihanti karkaṭe//

5.39ab/ siṃhe pulinda^gaṇa^mekala^sattva^yuktān rāja^upamān narapatīn vana^gocarāṃś ca/

5.39cd/ ṣaṣṭhe tu sasya^kavi^lekhaka^geya^saktān hanty aśmaka^tripura^śāli^yutāṃś ca deśān//

5.40ab/ tulādhare +avanty^aparāntya^sādhūn vaṇig^daśārṇān *marukacchapāṃś[K.bharukacchapāṃś] ca/

5.40cd/ aliny atha^udumbara^madra^colān drumān sayaudheya^viṣa^āyudhīyān//

5.41ab/ dhanviny amātya^vara^vāji^videha^mallān pāñcāla^vaidya^vaṇijo viṣama^āyudhajñān/

5.41cd/ hanyān mṛge tu jhaṣa^mantri^kulāni nīcān mantra^auṣadhīṣu kuśalān sthavira^āyudhīyān//

5.42ab/ kumbhe +antargirijān sapaścima^janān bhāra^udvahāṃs taskarān ābhīrān darada^ārya^siṃha^purakān hanyāt tathā barbarān/(checked)

5.42cd/ mīne sāgarakūla^sāgara^jala^dravyāṇi *vanyān[K.mānyān] janān prājñān vāryupajīvinaś ca bhaphalaṃ kūrma^upadeśād vadet//

5.43ab/ savya^apasavya^leha^grasana^nirodha^avamardana^ārohāḥ/

5.43cd/ āghrātaṃ madhyatamas tamo +antya iti te daśa grāsāḥ//

5.44ab/ savyagate tamasi jagaj^jalaplutaṃ bhavati muditam abhayaṃ ca/

5.44cd/ apasavye narapati^taskara^avamardaiḥ prajānāśaḥ//

5.45ab/ *jihva^upaleḍhi[K.jihvevaleḍhi] paritas timira^nudo maṇḍalaṃ yadi sa lehaḥ/

5.45cd/ pramudita^samasta^bhūtā prabhūta^toyā ca tatra mahī//

5.46ab/ grasanam iti yadā tryaṃśaḥ pādo vā gṛhyate +atha vā^apy ardham/

5.46cd/ sphīta^nṛpa^vitta^hāniḥ pīḍā ca sphīta^deśānām//

5.47ab/ paryanteṣu gṛhītvā madhye piṇḍīkṛtaṃ tamas tiṣṭhet/

5.47cd/ sa nirodho vijñeyaḥ pramoda^kṛt sarvabhūtānām//

5.48ab/ avamardanam iti niḥśeṣam eva sañchādya yadi ciraṃ tiṣṭhet/

5.48cd/ hanyāt pradhāna^bhūpān *pradhāna^deśāṃś[K.pradhānadeśān pradhānabhūpāṃś] ca timira^mayaḥ//

5.49ab/ vṛtte grahe yadi tamas tatkṣaṇam āvṛtya dṛśyate bhūyaḥ/

5.49cd/ ārohaṇam ity anyonya^mardanair bhaya^karaṃ rājñām//

5.50ab/ darpaṇa iva^ekadeśe *sabāṣpa[K.savāṣpa]^niḥśvāsa^māruta^upahataḥ/

5.50cd/ dṛśyeta^āghrātaṃ tat suvṛṣṭi^vṛddhy^āvahaṃ jagataḥ//

5.51ab/ madhye tamaḥ praviṣṭaṃ vitamaskaṃ maṇḍalaṃ ca yadi paritaḥ

5.51cd/ tan^madhyadeśa^nāśaṃ karoti kukṣy^āmaya^bhayaṃ ca//

5.52ab/ paryanteṣu^atibahulaṃ svalpaṃ madhye tamas tamontya^ākhye/

5.52cd/ sasyānām īti^bhayaṃ bhayam asmiṃs taskarāṇāṃ ca//

5.53ab/ śvete kṣema^subhikṣaṃ brāhmaṇa^pīḍāṃ ca nirdiśed rāhau/

5.53cd/ agni^bhayam anala^varṇe pīḍā ca hutāśavṛttīnām//

5.54ab/ harite roga^*ulbaṇatā[K.ulvaṇatā] sasyānām ītibhiś ca vidhvaṃsaḥ/

5.54cd/ kapile śīghraga^sattva^mleccha^dhvaṃso +atha durbhikṣam//

5.55ab/ aruṇa^kiraṇa^anurūpe durbhikṣa^avṛṣṭayo vihaga^pīḍā/

5.55cd/ ādhūmre kṣema^subhikṣam ādiśet mandavṛṣṭiṃ ca//

5.56ab/ kāpota^aruṇa^kapila^śyāvābhe kṣud^bhayaṃ vinirdeśyam/

5.56cd/ kāpotaḥ śūdrāṇāṃ vyādhi^karaḥ kṛṣṇa^varṇaś ca//

5.57ab/ vimalaka^maṇi^pīta^ābho vaiśya^dhvaṃsī bhavet subhikṣāya/

5.57cd/ sa^arciṣmaty agni^bhayaṃ gairika^rūpe tu yuddhāni//

5.58ab/ dūrvākāṇḍa^śyāme hāridre vā^api nirdiśet marakam/

5.58cd/ aśani^bhaya^sampradāyī *pāṭala[K.pāṭali]^kusuma^upamo rāhuḥ//

5.59ab/ pāṃśu^vilohita^rūpaḥ kṣatra^dhvaṃsāya bhavati vṛṣṭeś ca/

5.59cd/ bāla^ravi^kamala^suracāpa^rūpa^bhṛt śastra^kopāya//

5.60ab/ paśyan grastaṃ saumyo ghṛta^madhu^taila^kṣayāya rājṇāṃ ca/

5.60cd/ bhaumaḥ samara^vimardaṃ śikhi^kopaṃ taskara^bhayaṃ ca//

5.61ab/ śukraḥ sasya^vimardaṃ nānā^kleśāṃś ca janayati dharitryām/

5.61cd/ ravijaḥ karoty avṛṣṭiṃ durbhikṣaṃ taskara^bhayaṃ ca//

5.62ab/ yad aśubham avalokanābhir uktaṃ grahajanitaṃ grahaṇe pramokṣaṇe vā/

5.62cd/ surapatiguruṇā^avalokite tat^śamam upayāti jalair iva^agnir iddhaḥ//

5.63ab/ graste kramān nimittaiḥ punar graho māsa^ṣaṭka^parivṛddhyā/

5.63cd/ pavana^ulkāpāta^rajaḥ kṣitikampa^tamo^aśani^nipātaiḥ//

5.64ab/ āvantikā janapadāḥ kāverī^narmadā^taṭa^āśrayiṇaḥ/

5.64cd/ dṛptāś ca manujapatayaḥ pīḍyante kṣitisute graste//

5.65ab/ antarvedīṃ sarayūṃ nepālaṃ pūrvasāgaraṃ śoṇam/

5.65cd/ strī^nṛpa^yodha^kumārān saha vidvadbhir budho hanti//

5.66ab/ grahaṇa^upagate jīve vidvan^nṛpa^mantri^gaja^haya^dhvaṃsaḥ/

5.66cd/ sindhu^taṭa^vāsinām apy udag^diśaṃ saṃśritānāṃ ca//

5.67ab/ bhṛgutanaye rāhugate *dāśeraka[K.daserakāḥ]kaikayāḥ sayaudheyāḥ/

5.67cd/ āryāvarttāḥ śibayaḥ strī^saciva^gaṇāś ca pīḍyante//

5.68ab/ saure maru^bhava^puṣkara*saurāṣṭrika[K.saurāṣṭrā]^dhātavo +arbuda^antyajanāḥ/

5.68cd/ gomanta^pāriyātra^āśritāś[K's tr. gomantaḥ pāriyātrā] ca nāśaṃ vrajanty āśu//

5.69a kārttikyām anala^upajīvi^magadhān prācya^adhipān kośalān

5.69b kalmāṣān atha śūrasena^sahitān kāśīś ca santāpayet/

5.69c *hanyād[K.hanyād ca] āśu kaliṅgadeśa^nṛpatiṃ sa^amātya^bhṛtyaṃ tamo

5.69d dṛṣṭaṃ kṣatriya^tāpadaṃ janayati kṣemaṃ subhikṣa^anvitam//

5.70ab/ kāśmīrakān kauśalakān sapuṇḍrān mṛgāṃś ca hanyād aparāntakāṃś ca/

5.70cd/ ye somapās tāṃś ca nihanty saumye suvṛṣṭi^kṛt kṣema^subhikṣa^kṛt^ca//

5.71ab/ pauṣe dvija^kṣatra^jana^uparodhaḥ sasaindhava^ākhyāḥ kukurā videhāḥ/

5.71cd/ dhvaṃsaṃ vrajanty atra ca manda^vṛṣṭiṃ bhayaṃ ca vindyād asubhikṣa^yutam//

5.72a māghe tu mātṛ^pitṛ^bhakta^vasiṣṭha^gotrān

5.72b svādhyāya^dharma^niratān kariṇas turaṅgān/

5.72c vaṅga^aṅga^kāśi^manujāṃś ca dunoti rāhur

5.72d vṛṣṭiṃ ca karṣakajana^*abhimatāṃ[K.anumatāṃ] karoti//

5.73ab/ pīḍā^karaṃ phālgunamāsi parva *vaṅga^aśmaka^avantika[K.vantaka]^mekalānām/

5.73cd/ *nṛtyajña[K.nṛttajña]^sasya^pravara^aṅganānāṃ dhanuṣkara^kṣatra^tapasvināṃ ca//

5.74a *caitryāṃ[K.caitre] tu citrakara^lekha^geya^saktān

5.74b rūpopajīvi^nigamajña^hiraṇya^paṇyān/

5.74c pauṇḍra^auḍra^kaikaya^janān atha ca^aśmakāṃś ca

5.74d tāpaḥ spṛśaty amarapo +atra vicitra^varṣī//

5.75ab/ vaiśākha^*māse[K.māsi] grahaṇe vināśam āyānti karpāsa^tilāḥ sa^mudgāḥ/

5.75cd/ ikṣvāku^yaudheya^śakāḥ kaliṅgāḥ *sopa^plavāḥ[K.sopadravāḥ] kintu subhikṣam asmin//

5.76ab/ jyeṣṭhe[K.jyaiṣṭhe] narendra^dvija^rājapatnyaḥ sasyāni vṛṣṭiś ca mahāgaṇāś ca/

5.76cd/ pradhvaṃsam āyānti narāś ca saumyāḥ sālvaiḥ sametāś ca niṣāda^saṅghāḥ//

5.77ab/ āṣāḍha^parvaṇy udapāna^vapra^nadī^pravāhān phala^mūla^vārttān/

5.77cd/ gāndhāra^kāśmīra^pulinda^cīnān hatān vaded maṇḍala^varṣam asmin//

5.78a kāśmīrān sapulinda^cīna^yavanān hanyāt kurukṣetrajān

5.78b gāndhārān api madhyadeśa^sahitān vṛṣṭo grahaḥ śrāvaṇe/

5.78c kāmboja^ekaśaphāṃś ca śāradam api tyaktvā yathoktān imān

5.78d anyatra pracura^anna^hṛṣṭa^manujair dhātrīṃ karoty āvṛtām//

5.79a kaliṅga^vaṅgān magadhān surāṣṭrān

5.79b mlecchān suvīrān *darada^aśmakāṃś[K.daradāñ chakāṃś] ca/

5.79c strīṇāṃ ca garbhān asuro nihanti

5.79d subhikṣa^kṛd bhādrapade +abhyupetaḥ//

5.80a kāmboja^cīna^yavanān saha śalyahṛdbhir

5.80b *bāhlīka[K.vālhīka]^sindhutaṭa^vāsijanāṃś ca hanyāt/

5.80c *ānartta[K.ānarta]^pauṇḍra^bhiṣajaś ca tathā kirātān

5.80d dṛṣṭo +asuro +aśvayuji bhūri^subhikṣa^kṛc ca//

5.81ab/ hanu^kukṣi^pāyu^bhedā dvir dviḥ sañchardanaṃ ca jaraṇaṃ ca/

5.81cd/ madhya^antayoś ca vidaraṇam iti daśa śaśi^sūryayor mokṣāḥ//

5.82ab/ āgneyyām apagamanaṃ dakṣiṇa^hanubheda^saṃjñitaṃ śaśinaḥ/

5.82cd/ sasya^vimardo mukha^rug nṛpa^pīḍā syāt suvṛṣṭiś ca//

5.83ab/ pūrvottareṇa vāmo hanu^bhedo nṛpa^kumāra^bhayadāyī/

5.83cd/ mukharogaṃ śastra^bhayaṃ tasmin vindyāt subhikṣaṃ ca//

5.84ab/ dakṣiṇa^kukṣi^vibhedo dakṣiṇa^pārśvena yadi bhaven mokṣaḥ/

5.84cd/ pīḍā nṛpa^putrāṇām abhiyojyā dakṣiṇā ripavaḥ//

5.85ab/ vāmas tu kukṣi^bhedo yady uttaramārga^saṃsthito rāhuḥ/

5.85cd/ strīṇāṃ garbha^vipattiḥ sasyāni ca tatra madhyāni//

5.86ab/ nairṛta^vāyavya^sthau dakṣiṇa^vāmau tu pāyu^bhedau dvau/

5.86cd/ guhya^rug alpā vṛṣṭir dvayos tu rājñī^kṣayo vāme//

5.87ab/ pūrveṇa pragrahaṇaṃ kṛtvā prāg eva ca^apasarpeta /

5.87cd/ sañchardanam iti tat kṣema^sasya^hārdipradaṃ jagataḥ//

5.88ab/ prāk pragrahaṇaṃ yasmin paścād apasarpaṇaṃ tu taj jaraṇam/

5.88cd/ kṣut^śastra^bhaya^*udvignā na[K.udvignāḥ kva] śaraṇam upayānti tatra janāḥ//

5.89ab/ madhye yadi prakāśaḥ prathamaṃ tan madhya^vidaraṇaṃ nāma/

5.89cd/ antaḥkopa^karaṃ syāt subhikṣadaṃ na^ativṛṣṭi^karam//

5.90ab/ paryanteṣu vimalatā bahulaṃ madhye tamo *+antya[K.anta]^daraṇa^ākhyaḥ/

5.90cd/ madhyākhyadeśa^nāśaḥ śārada^sasya^kṣayaś ca^asmin//

5.91ab/ ete sarve mokṣā vaktavyā bhāskare +api kintv atra/

5.91cd/ pūrvā dik śaśini yathā tathā ravau paścimā kalpyā//

5.92ab/ mukte saptāhāntaḥ pāṃśu^nipāto +anna^saṃkṣayaṃ kurute/

5.92cd/ nīhāro roga^bhayaṃ bhūkampaḥ pravara^nṛpa^mṛtyum//

5.93ab/ ulkā mantri^vināśaṃ nānāvarṇā ghanāś ca bhayam atulam/

5.93cd/ stanitaṃ garbha^vināśaṃ vidyun^nṛpa^daṃṣṭri^paripīḍām//

5.94ab/ pariveṣo ruk^pīḍāṃ digdāho nṛpa^bhayaṃ ca sa^agni^bhayaṃ/

5.94cd/ rūkṣo vāyuḥ prabalaś caurasamutthaṃ bhayaṃ dhatte//

5.95ab/ nirghātaḥ suracāpaṃ daṇḍaś ca kṣud^bhayaṃ sa^paracakram/

5.95cd/ *grahayuddhe[K.grahayuddhaṃ] nṛpa^yuddhaṃ ketuś ca tad eva sandṛṣṭaḥ//

5.96ab/ avikṛtasalila*nipātaiḥ[K.nipāte] saptāha^antaḥ subhikṣam ādeśyam/

5.96cd/ yac ca^aśubhaṃ grahaṇajaṃ tat sarvaṃ nāśan upayāti//

5.97ab/ somagrahe nivṛtte pakṣānte yadi bhaved graho +arkasya/

5.97cd/ tatra^anayaḥ prajānāṃ dampatyor vairam anyonyam//

5.98ab/ arkagrahāt tu śaśino grahaṇaṃ yadi dṛśyate tato viprāḥ/

5.98cd/ naika^kratu^phala^bhājo bhavanti muditāḥ prajāś ca^eva//

6 bhaumacārādhyāyaḥ

6.01ab/ yady udaya^ṛkṣād vakraṃ karoti navama^aṣṭa^saptama^ṛkṣeṣu/

6.01cd/ tad*vaktrām[K.vakram ū.vaktram] uṣṇam udaye pīḍā^karam agnivārttānām//

6.02ab/ dvādaśa^daśama^ekādaśa^nakṣatrād vakrite kuje +aśru^mukham/

6.02cd/ dūṣayati rasān udaye karoti rogān avṛṣṭiṃ ca//

6.03ab/ vyālaṃ trayodaśa^ṛkṣāc caturdaśād vā vipacyate +astamaye/

6.03cd/ daṃṣṭri^vyāla^mṛgebhyaḥ karoti pīḍāṃ subhikṣaṃ ca//

6.04ab/ rudhira^ānanam iti vaktraṃ pañcadaśāt ṣoḍaśāc ca vinivṛtte/

6.04cd/ tat^kālaṃ mukha^rogaṃ sa^bhayaṃ ca subhikṣam āvahati//

6.05ab/ asi^muśalaṃ saptadaśād aṣṭādaśato +api vā tad anuvakre/

6.05cd/ dasyu^gaṇebhyaḥ pīdāṃ karoty avṛṣṭiṃ sa^śastra^bhayām//

6.06ab/ bhāgya^āryamā^udite yadi nivartate vaiśva^daivate bhaumaḥ/

6.06cd/ prājāpatye +astamitas trīn api lokān nipīḍayati//

6.07ab/ śravaṇa^uditasya vakraṃ puṣye mūrdha^abhiṣikta^pīḍā^kṛt/

6.07cd/ yasminn ṛkṣe +abhyuditas tad^dig^vyūhān janān hanti//

6.08ab/ madhyena yadi maghānāṃ gata^agataṃ lohitaḥ karoti tataḥ/

6.08cd/ pāṇḍyo nṛpo vinaśyati śastra^udyogād bhayam avṛṣṭiṃ//

6.09ab/ bhittvā *maghā[K.maghāṃ] viśākhāṃ bhindan bhaumaḥ karoti durbhikṣam/

6.09cd/ marakaṃ karoti ghoraṃ yadi bhittvā rohiṇīṃ yāti//

6.10ab/ dakṣiṇato rohiṇyās caran mahījo +argha^vṛṣṭi^nigraha^kṛt/

6.10cd/ dhūmāyan sa^śikho vā vinihanyāt pāriyātra^sthān//

6.11ab/ prājāpatye śravaṇe mūle *triṣu ca^uttareṣu[K.tisṛṣūttarāsu] śākre ca/

6.11cd/ vicaran ghana^nivahānām upaghāta^karaḥ kṣamā^tanayaḥ//

6.12ab/ cāra^udayāḥ praśastāḥ śravaṇa^maghā^āditya*hasta^mūleṣu[K.mūlahasteṣu]/

6.12cd/ ekapadā^aśvi^viśākhā^prājāpatyeṣu ca kujasya//

6.13a vipula^vimala^mūrtiḥ kiṃśuka^aśoka^varṇaḥ

6.13b sphuṭa^rucira^mayūkhas tapta^tāmra^prabhā^ābhaḥ/

6.13c vicarati yadi mārgaṃ ca^uttaraṃ medinījaḥ

6.13d śubha^kṛd avani^pānāṃ hārdidaś ca prajānām//

7 budhacārādhyāyaḥ

7.01ab/ na^utpāta^parityaktaḥ kadā cid api candrajo vrajaty udayam/

7.01cd/ jala^dahana^pavana^bhaya^kṛd dhānya^argha^kṣaya^vivṛddhau vā//

7.02ab/ vicaran śravaṇa^dhaniṣṭhā^prajāpatya[U.prājāpatya]^indu*vaiśvadevāni[K.viśvadaivāni]/

7.02cd/ mṛdnan hima^kara^tanayaḥ karoty avṛṣṭiṃ sa^roga^bhayām//

7.03ab/ raudra^ādīni maghā^antāny upāśrite candraje prajāpīḍā/

7.03cd/ śastra^nipāta^kṣud^bhaya^roga^anāvṛṣṭi^santāpaiḥ//

7.04ab/ hasta^ādīni *caran[K.vicaran] ṣaḍṛkṣāṇy upapīḍayan gavām aśubhaḥ/

7.04cd/ sneha^rasa^argha^vivṛddhiṃ karoti ca^urvīṃ prabhūta^annām//

7.05ab/ āryamṇaṃ hautabhujaṃ bhadrapadām uttrarāṃ yameśaṃ ca/

7.05cd/ candrasya suto nighnan prāṇa^bhṛtāṃ dhātu^saṃkṣaya^kṛt//

7.06ab/ āśvina^vāruṇa^mūlāny upamṛdnan revatīṃ ca candra^sutaḥ/

7.06cd/ paṇya^bhiṣag^naujīvika^salilaja^turaga^upaghāta^karaḥ//

7.07ab/ pūrva^ādy^ṛkṣa^tritayād ekam api^indoḥ suto +abhimṛdnīyāt/

7.07cd/ kṣut^śastra^taskara^āmaya^bhaya^pradāyī caran jagataḥ//

7.08ab/ prākṛta^vimiśra^saṃkṣipta^tīkṣṇa^yogānta^ghora^pāpa^ākhyāḥ/

7.08cd/ sapta parāśara^tantre nakṣatraiḥ kīrtitā gatayaḥ//

7.09ab/ prākṛta^saṃjñā vāyavya^yāmya^paitāmahāni bahulāś ca/

7.09cd/ miśrā gatiḥ pradiṣṭā śaśi^śiva^pitṛ^*bhujagadevāni[K.bhujagadaivāni]/

7.10ab/ saṃkṣiptāyāṃ puṣyaḥ punarvasuḥ phalgunī^dvayaṃ ca^iti/

7.10cd/ tīkṣṇāyāṃ bhadrapadā^dvayaṃ sa^śākra^aśvayuk pauṣṇam//

7.11ab/ yogāntikā^iti mūlaṃ dve ca^āṣāḍhe gatiḥ sutasya^indoḥ//

7.11cd/ ghorā śravaṇas tvāṣṭraṃ *vasudaivaṃ[K.vasudevaṃ] vāruṇaṃ ca^eva//

7.12ab/ pāpa^ākhyā sāvitraṃ maitraṃ śakrāgni^daivataṃ ca^iti/

7.12cd/ udaya^pravāsa^divasaiḥ sa eva gati^lakṣaṇaṃ prāha//

7.13ab/ catvāriṃśat(40) triṃśad(30) dvisametā viṃśatir(22) dvinavakaṃ(18) ca/

7.13cd/ nava(9) māsa^ardhaṃ(15) daśa ca^ekasaṃyutāḥ(11) prākṛtādyānām//

7.14ab/ prākṛta^gatyām ārogya^vṛṣṭi^sasya^pravṛddhayaḥ kṣemam/

7.14cd/ saṃkṣipta^miśrayor miśram etad anyāsu viparītam//

7.15ab/ ṛjvī^ativakrā^vakrā vikalā ca matena devalasya^etāḥ/

7.15cd/ pañca^catur^dvy^ekāhā ṛjvyādīnāṃ ṣaḍabhyastāḥ//

7.16ab/ ṛjvī hitā prajānām *ativakrā +arghaṃ[K.ativakrārthaṃ] gatir vināśayati/

7.16cd/ śastra^bhayadā ca vakrā vikalā bhaya^roga^saṃjananī//

7.17ab/ pauṣa^āṣāḍha^śrāvaṇa^vaiśākheṣv indujaḥ sa^māgheṣu/

7.17cd/ vṛṣṭo bhayāya jagataḥ śubha^phala^kṛt proṣitas teṣu//

7.18ab/ *kārtike[K.kārttike] +aśvayuji vā yadi māse dṛśyate tanu^bhavaḥ śiśirāṃśoḥ/

7.18cd/ śastra^caura^hutabhug^gada^toya^kṣud^bhayāni ca tadā vidadhāti

7.19ab/ ruddhāni saumye *+astagate[K.astamite] purāṇi yāny udgate tāny upayānti mokṣam/

7.19cd/ anye tu paścād udite vadanti lābhaḥ purāṇāṃ bhavati tajjñāḥ//

7.20ab/ hema^kāntir atha vā śuka^varṇaḥ sasyakena maṇinā sadṛśo vā/

7.20cd/ snigdha^mūrtir alaghuś ca hitāya vyatyaye na śubha^kṛt śaśiputraḥ//

8 bṛhaspaticārādhyāyaḥ

8.01ab/ nakṣatreṇa saha^udayam upagacchati yena devapati^mantrī/

8.01cd/ tat^saṃjñaṃ vaktavyaṃ varṣaṃ māsa^krameṇa^eva//

8.02ab/ varṣāṇi kārttika^ādīny āgneyād bha^dvaya^anuyogīni/

8.02cd/ kramaśas tribhaṃ tu pañcamam upāntyam antyaṃ ca yad varṣam//

8.03ab/ śakaṭa^anala^upajīvaka^go^pīḍā vyādhi^śastra^kopaś ca/

8.03cd/ vṛddhis tu rakta^pītaka^kusumānāṃ kārttike varṣe//

8.04ab/ saumye +abde +anāvṛṣṭir mṛga^ākhu^śalabha^aṇḍajaiś ca sasya^vadhaḥ/

8.04cd/ vyādhi^bhayaṃ mitrair api bhūpānāṃ jāyate vairam//

8.05ab/ śubha^kṛj^jagataḥ pauṣo nivṛtta^vairāḥ parasparaṃ kṣitipāḥ/

8.05cd/ dvi^tri^guṇo dhānya^arghaḥ pauṣṭika^karma^prasiddhiś ca//

8.06ab/ pitṛpūjā^parivṛddhir māghe hārdiś ca sarvabhūtānām/

8.06cd/ ārogya^vṛṣṭi^dhānya^argha^sampado mitra^lābhaś ca//

8.07ab/ phālguna^varṣe vindyāt kva cit kva cit kṣema^vṛṣṭi^sasyāni/

8.07cd/ daurbhāgyaṃ pramadānāṃ prabalāś caurā nṛpāś ca^ugrāḥ//

8.08ab/ caitre mandā vṛṣṭiḥ priyam annaṃ kṣemam avanipā mṛdavaḥ/

8.08cd/ vṛddhiś ca kośa^dhānyasya bhavati pīḍā ca rūpavatām//

8.09ab/ vaiśākhe *dharma^ratā[K.dharmaparā] vigata^bhayāḥ pramuditāḥ prajāḥ sanṛpāḥ/

8.09cd/ yajña^kriyā^prāvṛttir niṣpattiḥ sarva^sasyānām//

8.10ab/ jyaiṣṭhe jāti^kula^dhana^śreṇī^śreṣṭhā nṛpāḥ sadharmajñāḥ/

8.10cd/ pīḍyante dhānyāni ca hitvā kaṅguṃ śamījātim//

8.11ab/ āṣāḍhe jāyante sasyāni kva cid avṛṣṭir anyatra/

8.11cd/ yogakṣemaṃ madhyaṃ vyagrāś ca bhavanti bhūpālāḥ//

8.12ab/ śrāvaṇa^varṣe kṣemaṃ samyak sasyāni pākam upayānti/

8.12cd/ kṣudrā ye *pākhaṇḍāḥ[K.pāṣaṇḍāḥ] pīḍyante ye ca tad^bhaktāḥ//

8.13ab/ bhādrapade vallījaṃ niṣpattiṃ yāti pūrvasasyaṃ ca/

8.13cd/ na bhavaty aparaṃ sasyaṃ kva cit subhikṣaṃ kvacic ca bhayam//

8.14ab/ āśvayuje +abde +ajasraṃ patati jalaṃ pramuditāḥ prajāḥ kṣemam/

8.14cd/ prāṇa^cayaḥ prāṇa^bhṛtām sarveṣām anna^bāhulyam//

8.15ab/ udag^ārogya^subhikṣa^kṣema^karo vākpatiś caran bhānām/

8.15cd/ yāmye tad^viparīto madhyena tu madhya^phala^dāyī//

8.16ab/ vicaran bha^dvayam iṣṭas tat^sārdhaṃ vatsareṇa madhya^phalaḥ/

8.16cd/ sasyānāṃ vidhvaṃsī vicared adhikaṃ yadi kadā cit//

8.17ab/ anala^bhayam anala^varṇe vyādhiḥ pīte raṇa^āgamaḥ śyāme/

8.17cd/ harite ca taskarebhyaḥ pīḍā rakte tu śastra^bhayam//

8.18ab/ dhūma^ābhe +anāvṛṣṭis tridaśa^gurau nṛpa^vadho divā dṛṣṭe/

8.18cd/ vipule +amale sutāre rātrau dṛṣṭe prajāḥ svasthāḥ//

8.19a rohiṇyo +analabhaṃ ca vatsara^tanur nābhis tv aṣāḍha^dvayaṃ

8.19b sārpaṃ hṛt^pitṛ^daivataṃ ca kusumaṃ śuddhaiḥ śubhaṃ taiḥ phalam/

8.19c dehe krūra^nipīḍite +agny^anilajaṃ nābhyāṃ bhayaṃ kṣut^kṛtaṃ

8.19d puṣpe mūla^phala^kṣayo +atha hṛdaye sasyasya nāśo dhruvam//

8.20a gatāni varṣāṇi śakendra^kālād

8.20b dhatāni rudrair guṇayec caturbhiḥ/

8.20c nava^aṣṭa^pañca^aṣṭa(8589)yutāni kṛtvā

8.20d vibhājayec^śūnya^śarā^garāmaiḥ(3750)//

8.21a *labdhena[K.phalena] yuktaṃ śaka^bhūpakālaṃ

8.21b saṃśodhya ṣaṣṭyā viṣayair vibhajya/

8.21c yugāni nārāyaṇa^pūrvakāṇi

8.21d labdhāni śeṣāḥ kramaśaḥ samāḥ syuḥ//

8.22ab/ ekaikam abdeṣu nava^āhateṣu dattvā pṛthag dvādaśakaṃ krameṇa/

8.22cd/ hṛtvā caturbhir vasudevatā^ādyāny uḍūni śeṣāṃśaka^pūrvam abdam//

8.23ab/ viṣṇuḥ surejyo balabhid dhutāśas tvaṣṭa^uttaraproṣṭhapadā^adhipaś ca/

8.23cd/ kramād yugeśāḥ pitṛ^viśva^*soma[K.somāḥ]^śakrānala^ākhya^aśvi^bhagāḥ pradiṣṭāḥ//

8.24ab/ saṃvatsaro +agniḥ parivatsaro +arka idā^ādikaḥ śīta^mayūkha^mālī/

8.24cd/ prajāpatiś ca^apy anuvatsaraḥ syād idvatsaraḥ śailasutāpatiś ca//

8.25ab/ vṛṣṭiḥ samādye pramukhe dvitīye prabhūta^toyā kathitā tṛtīye/

8.25cd/ paścāj jalaṃ muñcati yac caturthaṃ svalpa^udakaṃ pañcamam abdam uktam//

8.26ab/ catvāri mukhyāni yugāny atha^eṣāṃ viṣṇu^indra^jīva^anala^daivatāni/

8.26cd/ catvāri madhyāni ca madhyamāni catvāri ca^antyāny adhamāni

vindyāt//

8.27ab/ ādyaṃ dhaniṣṭāṃśam abhiprapanno māghe yadā yāty udayaṃ surejyaḥ/

8.27cd/ ṣaṣṭy^abda^pūrvaḥ prabhavaḥ sa nāmnā *prapadyate[K.pravartate] bhūta^hitas tadābdaḥ//

8.28ab/ kva cit tv avṛṣṭiḥ pavana^agni^kopaḥ santi^ītayaḥ śleṣma^kṛtāś ca rogāḥ/

8.28cd/ saṃvatsare +asmin prabhave pravṛtte na duḥkham āpnoti janas tathā^api//

8.29ab/ tasmād dvitīyo vibhavaḥ pradiṣṭaḥ śuklas tṛtīyaḥ parataḥ pramodaḥ/

8.29cd/ prajāpatiś ca^iti yathottarāṇi śastāni varṣāṇi phalāny *atha^eṣām[K.caiṣām]//

8.30ab/ niṣpanna^śāli^ikṣu^yava^ādi^sasyāṃ bhayair vimuktām upaśānta^vairām//

8.30cd/ saṃhṛṣṭa^lokāṃ kali^doṣa^muktāṃ kṣatraṃ tadā śāsti ca bhūtadhātrīm//

8.31ab/ ādyo +aṅgirāḥ śrīmukha^bhāvasā^āhvau *yuvā sudhāteti[K.yuvātha dhāteti] yuge dvitīye/

8.31cd/ varṣāṇi pañca^eva yathākrameṇa trīṇy atra śastāni same pare dve//

8.32ab/ triṣv *ādya^varṣeṣu[K.aṅgirādyeṣu, K's tr. ādyavarṣeṣu] nikāma^varṣī devī nirātaṅka^*bhayaś[K.bhayāś] ca lokaḥ/

8.32cd/ abda^dvaye +antye +api samā suvṛṣṭiḥ kintv atra rogāḥ samara^āgamaś ca//

8.33ab/ śākre yuge pūrvam atha^īśvara^ākhyaṃ varṣaṃ dvitīyaṃ bahudhānyam āhuḥ/

8.33cd/ pramāthinaṃ vikramam apy *atha^anyad[K.ato +anyad] vṛṣaṃ ca vindyād gurucāra^yogāt//

8.34ab/ ādyaṃ dvitīyaṃ ca śubhe tu varṣe kṛta^anukāraṃ kurutaḥ prajānām/

8.34cd/ pāpaḥ pramāthī vṛṣa^vikramau tu subhikṣadau roga^bhaya^pradau ca//

8.35ab/ śreṣṭhaṃ ca caturthasya yugasya pūrvaṃ yac citrabhānuṃ kathayanti varṣam/

8.35cd/ madhyaṃ dvitīyaṃ tu subhānu^sañjñaṃ roga^pradaṃ mṛtyu^karaṃ *na taṃ ca[K.na tac ca]//

8.36ab/ tāraṇaṃ tad^anu bhūri^vāridaṃ sasya^vṛddhi^*muditāti[K.muditaṃ ca]^pārthivam/

8.36cd/ pañcamaṃ vyayam uśanti śobhanaṃ manmatha^prabalam utsava^ākulam//

8.37ab/ tvāṣṭre yuge sarvajid^ādya uktaḥ saṃvatsaro +anyaḥ khalu sarvadhārī/

8.37cd/ tasmād virodhī vikṛtaḥ kharaś ca śasto dvitīyo +atra bhayāya śeṣāḥ//

8.38ab/ nandano +atha vijayo jayas tathā manmatho +asya parataś ca durmukhaḥ/

8.38cd/ kāntam atra yuga āditas trayaṃ manmathaḥ sama^phalo +adhamo +aparaḥ//

8.39ab/ hemalamba iti saptame yuge syād vilambi parato vikāri ca/

8.39cd/ śarvarīti tad^anu plavaḥ smṛto vatsaro guru^vaśena pañcamaḥ//

8.40a *īti^prāyā[K.itiprāyaḥ] pracura^pavanā vṛṣṭir abde tu pūrve

8.40b mandaṃ sasyaṃ na bahu^salilaṃ vatsare +ato dvitīye/

8.40c atyudvegaḥ pracura^salilaḥ syāt tṛtīyaś caturtho

8.40d durbhikṣāya plava iti tataḥ śobhano bhūri^toyaḥ//

8.41ab/ vaiśve yuge *śokahṛd[K.śobhakṛd] ity atha^ādyaḥ saṃvatsaro +ataḥ śubhakṛd dvitīyaḥ/

8.41cd/ krodhī tṛtīyaḥ parataḥ krameṇa viśvāvasuś ca^iti parābhavaś ca//

8.42ab/ pūrvā^parau prīti^karau prajānām eṣāṃ tṛtīyo bahu^doṣado +abdaḥ/

8.42cd/ antyau samau kintu parābhave +agniḥ śastra^āmaya^ārtir dvija^go^bhayaṃ ca//

8.43ab/ ādyaḥ plavaṅgo navame yuge +abdaḥ syāt kīlako +anyaḥ parataś ca saumyaḥ/

8.43cd/ sādhāraṇo rodhakṛd ity *atha^evaṃ[K.athābdaḥ] śubhapradau kīlaka^saumyasaṃjñau//

8.44ab/ kaṣṭaḥ plavaṅgo bahuśaḥ prajānāṃ sādhāraṇe +alpaṃ jalam ītayaś ca/

8.44cd/ yaḥ pañcamo rodhakṛd ity atha^abdaś citram jalam tatra ca sasyasampat//

8.45ab/ indrāgnidaivaṃ daśamaṃ yugaṃ yat *tatra^ādya^varṣaṃ[K.tarādyamabdaṃ] paridhāvisaṃjñam/

8.45cd/ *pramādinaṃ vikramam apy ato +anyat[K.pramādyathānandamataḥ paraṃ yat] syād rākṣasaṃ ca^anala^saṃjñitam ca//

8.46ab/ paridhāvini madhyadeśa^nāśo nṛpa^hānir jalam alpam agni^kopaḥ/

8.46cd/ alasas tu janaḥ pramādi^saṃjñe ḍamaraṃ raktaka^puṣpa^bīja^nāśaḥ//

8.47ab/ *vikramaḥ[K.tatparaḥ] sakala^loka^nandano rākṣasaḥ kṣaya^karo +analas tathā/

8.47cd/ grīṣma^dhānya^janano +atra rākṣaso vahni^kopa^maraka^prado +analaḥ//

8.48ab/ ekādaśe piṅgala^kālayukta^siddhārtha^raudrāḥ khalu durmatiś ca/

8.48cd/ ādye tu vṣṛṭir mahatī sacaurā śvāso hanū^kampa^yutaś ca kāsaḥ//

8.49ab/ yat kālayuktaṃ tad aneka^doṣaṃ siddhārtha^saṃjñe bahavo guṇāś ca/

8.49cd/ raudro +atiraudraḥ kṣaya^kṛt pradiṣṭo yo durmatir madhyama^vṛṣṭi^kṛt saḥ//

8.50ab/ bhāgye yuge dundubhi^saṃjñam ādyaṃ sasyasya vṛddhiṃ mahatīṃ karoti/

8.50cd/ *aṅgāra^saṃjñaṃ[K.udgārisaṃjñaṃ] tad^anu kṣayāya nareśvarāṇāṃ viṣamā ca vṛṣṭiḥ//

8.51ab/ raktākṣam abdaṃ kathitaṃ tṛtīyaṃ tasmin bhayaṃ daṃṣṭri^kṛtaṃ gadāś ca/

8.51cd/ krodhaṃ bahu^krodha^karaṃ caturthaṃ rāṣṭrāṇi śūnyīkurute virodhaiḥ//

8.52a kṣayam iti yugasya^antyasya^antyaṃ bahu^kṣaya^kārakaṃ

8.52b janayati bhayaṃ tad^viprāṇāṃ kṛṣībala^vṛddhidam/

8.52c upacaya^karaṃ viṭ^śūdrāṇāṃ para^sva^hṛtāṃ tathā

8.52d kathitam akhilaṃ ṣaṣṭy^abde yat tad atra samāsataḥ//

8.53ab/ akaluṣāṃśu^jaṭilaḥ pṛthu^mūrtiḥ kumuda^kunda^kusuma^sphaṭika^ābhaḥ/

8.53cd/ graha^hato na yadi sat^patha^vartī *hita^karo[K.hatakiro] +amara^gurur manujānām//

9 śukracārādhyāyaḥ

9.01ab/ nāga^gaja^airāvata^vṛṣabha^go^jaradgava^mṛga^aja^dahana^ākhyāḥ/

9.01cd/ aśviny^ādyāḥ kaiś cit tribhāḥ kramād vīthayaḥ kathitāḥ//

9.02ab/ nāgā tu pavana^yāmya^analāni paitāmahāt tribhās tisraḥ/

9.02cd/ govīthyām aśvinyaḥ pauṣṇaṃ dve ca^api bhadrapade//

9.03ab/ jāradgavyāṃ śravaṇāt tribhaṃ mṛga^ākhyā tribhaṃ tu maitra^ādyam/

9.03cd/ hasta^viśākhā^tvāṣṭrāṇy aja^ity aṣāḍhā^dvayaṃ dahanā//

9.04ab/ tisras tisras tāsāṃ kramād udaṅ^madhya^yāmya^mārga^sthāḥ/

9.04cd/ tāsām apy uttara^madhya^*dakṣiṇena sthita^ekaikā[K.dakṣiṇāvasthitaikaikā]//

9.05ab/ vīthī^mārgān apare kathayanti yathāsthitān bha^mārgasya/

9.05cd/ nakṣatrāṇāṃ tārā yāmyottara^madhyamās tadvat//

9.06ab/ uttaramārgo yāmya^ādi nigadito madhyamas tu bhāgya^ādyaḥ/

9.06cd/ dakṣiṇa^mārgo^āṣāḍhā^ādi kaiś cid evaṃ kṛtā mārgāḥ//

9.07ab/ *jyautiṣam[K.jyotisam] āgama^śāstraṃ vipratipattau na yogyam asmākam/

9.07cd/ svayam evā vikalpayituṃ kintu bahūnāṃ mataṃ vakṣye//

9.08ab/ uttaravīthiṣu śukraḥ subhikṣa^śiva^kṛd gato +astam udayam *ca[K.vā]/

9.08cd/ madhyāsu madhya^phaladaḥ kaṣṭa^phalo dakṣiṇa^sthāsu//

9.09ab/ atyuttama^uttamonaṃ sama^madhya^nyūnam adhama^kaṣṭa^phalam/

9.09cd/ *kaṣṭataraṃ[K.kaṣṭatamaṃ] saumya^ādyāsu vīthiṣu yathākramaṃ brūyāt//

9.10ab/ bharaṇī^pūrvaṃ maṇḍalam ṛkṣa^catuṣkaṃ subhikṣa^karam ādyam/

9.10cd/ vaṅga^aṅga^mahiṣa^*bāhlika[K.vāhlika]^kaliṅga^deśeṣu bhaya^jananam//

9.11ab/ atra^uditam ārohed graho +aparo yadi sitaṃ tato hanyāt/

9.11cd/ bhadrāśva^śūrasenaka^yaudheyaka^koṭivarṣa^nṛpān//

9.12ab/ bhacatuṣṭayam ārdrā^ādyaṃ dvitīyam amita^ambu^sasya^sampattyai/

9.12cd/ viprāṇām aśubha^karaṃ viśeṣataḥ krūra^ceṣṭānām//

9.13ab/ anyena^atra^ākrānte mlecchā^*āṭavika[K.& ū.ātavikā]^śvajīvi^gomantān/

9.13cd/ gonarda^nīca^śūdrān vaidehāṃś ca^anayaḥ spṛśati//

9.14ab/ vicaran maghā^ādi^pañcakam uditaḥ sasya^praṇāśa^kṛt^śukraḥ/

9.14cd/ kṣut^taskara^bhaya^janano nīca^unnati^saṅkarakaraś ca//

9.15ab/ pitryādye +avaṣṭabdho hanty anyena^āvikān śabara^śūdrān/

9.15cd/ puṇḍrā^aparāntya^śūlika^vanavāsi^draviḍa^sāmudrān//

9.16ab/ svāty^ādyaṃ bha^tritayaṃ maṇḍalam etac caturtham abhaya^karam/

9.16cd/ brahma^kṣatra^subhikṣa^abhivṛddhaye mitra^bhedāya//

9.17ab/ atra^akrānte mṛtyuḥ kirātabhartuḥ^pinaṣṭi ca^ikṣvākūn/

9.17cd/ pratyanta^avanti^pulinda^taṅgaṇān śūrasenāṃś ca//

9.18ab/ jyeṣṭhā^ādyaṃ pañca^ṛkṣaṃ kṣut^taskara^roga^dam prabādhayate/

9.18cd/ kāśmīra^aśmaka^matsyān sa^cārudevīn avantīṃś ca//

9.19ab/ *atra^arohed draviḍa^ābhīra^ambaṣṭha[K.ārohe +atrābhīrān draviḍāmbaṣṭha]^trigarta^saurāṣṭrān/ 9.19cd/ nāśayanti sindhu^sauvīrakāṃś ca kāśi^īśvarasya vadhaḥ//

9.20ab/ ṣaṣṭhaṃ ṣaṇnakṣatraṃ śubham etan maṇḍalaṃ dhaniṣṭhā^ādyam/

9.20cd/ bhūri^dhana^gokula^ākulam analpa^dhānyaṃ kva cit sabhayam//

9.21ab/ atra^*ārohec[K.ārohe]^śūlika^gāndhāra^avantayaḥ prapīḍyante/

9.21cd/ vaideha^vadhaḥ pratyanta^yavana^śaka^dāsa^parivṛddhiḥ//

9.22ab/ aparasyāṃ svāty^ādyaṃ jyeṣṭhā^ādyaṃ ca^api maṇḍalaṃ śubhadam/

9.22cd/ pitrya^ādyaṃ pūrvasyāṃ śeṣāṇi yathokta^phaladāni//

9.23ab/ dṛṣṭo *+anastamite[K.+anastagate +arke] bhaya^kṛt kṣud^roga^kṛt samastam ahaḥ/

9.23cd/ *ardha^divase[K.arthadivasaṃ] ca sa^indur nṛpa^bala^pura^bhedakṛt^śukraḥ//

9.24ab/ bhindan gato +anala^ṛkṣaṃ kūlātikrānta^vāri^vāhābhiḥ/

9.24cd/ avyakta^tuṅga^nimnā samā saridbhir bhavati dhātrī//

9.25ab/ prājāpatye śakaṭe bhinne kṛtvā^iva pātakaṃ vasudhā/

9.25cd/ keśa^asthi^śakala^śabalā kāpālam iva vrataṃ dhatte//

9.26ab/ saumya^upagato rasa^sasya^saṃkṣayāya^uśanāḥ samuddiṣṭaḥ/

9.26cd/ ārdrāgatas tu kośala^kaliṅga^hā salila^nikara^karaḥ//

9.27ab/ aśmaka^vaidarbhāṇāṃ punarvasusthe site mahān anayaḥ/

9.27cd/ puṣye puṣṭā vṛṣṭir *vidyādhararaṇa[U.vidyādhara]^vimardaś ca//

9.28ab/ āśleṣāsu bhujaṅgama^dāruṇa^pīḍā^vahaś caran śukraḥ/

9.28cd/ bhindan maghāṃ mahāmātra^doṣa^kṛd bhūri^vṛṣṭi^karaḥ//

9.29ab/ bhāgye śabara^pulinda^pradhvaṃsa^karo +ambu^nivaha^mokṣāya/

9.29cd/ āryamṇe kuru^jāṅgala^pāñcāla^ghnaḥ salila^dāyī//

9.30ab/ kaurava^citrakarāṇāṃ haste pīḍā jalasya ca nirodhaḥ/

9.30cd/ kūpakṛd^aṇḍaja^pīḍā citrāsthe śobhanā vṛṣṭiḥ//

9.31ab/ svātau prabhūta^vṛṣṭir dūta^vaṇig^nāvikān spṛśaty anayaḥ/

9.31cd/ aindra^agne +api suvṛṣṭir vaṇijāṃ ca bhayaṃ vijānīyāt//

9.32ab/ maitre kṣatra^virodho jyeṣṭhāyāṃ kṣatra^mukhya^santāpaḥ/

9.32cd/ maulika^bhiṣajām mūle triṣv api ca^eteṣv anāvṛṣṭiḥ//

9.33ab/ āpye salilaja^pīḍā viśveśe vyādhayaḥ prakupyanti/

9.33cd/ śravaṇe śravaṇa^vyādhiḥ *pākhaṇḍi[K.pāṣaṇḍi]^bhayaṃ dhaniṣṭhāsu//

9.34ab/ śatabhiṣaji śauṇḍikānām *ajaikabhe[K.ajaikape] dyūtajīvināṃ *pīḍāṃ[K.pīḍā]/

9.34cd/ kuru^pāñcālānām api karoti ca^asmin sitaḥ salilam//

9.35ab/ āhirbudhnye phala^mūla^tāpa^kṛd yāyinām ca revatyām/

9.35cd/ aśvinyāṃ hayapānāṃ yāmye tu kirāta^yavanānām//

9.36ab/ *caturdaśīṃ pañcadaśīṃ tathā^aṣṭamīṃ[K.caturdaśe pañcadaśe tathāṣṭame] tamisrapakṣasya *tithiṃ[K.tithau] bhṛgoḥ sutaḥ/

9.36cd/ yadā vrajed darśanam astam eti vā tadā mahī vārimayīva lakṣyate//

9.37ab/ gurur bhṛguś ca^apara^pūrva^kāṣṭhayoḥ parasparaṃ saptama^rāśigau yadā/

9.37cd/ tadā prajā rug^bhaya^śoka^pīḍitā na vāri paśyanti purandara^ujjhitam//

9.38ab/ yadā sthitā jīva^budha^āra^sūryajāḥ sitasya sarve +agrapatha^anuvartinaḥ/

9.38cd/ nṛ^nāga^vidyādhara^saṅgarās tadā bhavanti vātāś ca samucchrita^antakāḥ//

9.39ab/ na mitrabhāve suhṛdo vyavasthitāḥ kriyāsu samyag na ratā dvijātayaḥ/

9.39cd/ na ca^alpam apy ambu dadāti vāsavo bhinatti vajreṇa śirāṃsi bhūbhṛtām//

9.40ab/ śanaiścare mleccha^viḍāla^kuñjarāḥ kharā mahiṣyo +asita^dhānya^śūkarāḥ/

9.40cd/ pulinda^śūdrāś ca sadakṣiṇāpathāḥ kṣayaṃ vrajanty akṣi^marud^gada^udbhavaiḥ//

9.41ab/ nihanti śukraḥ kṣitije +agrataḥ *prajāṃ[K.prajā] hutāśa^śastra^kṣud^avṛṣṭi^taskaraiḥ/

9.41cd/ cara^acaraṃ vyaktam atha^uttarāpathaṃ diśo +agni^vidyud^rajasā ca pīḍyet//

9.42ab/ bṛhaspatau hanti puraḥsthite sitaḥ sitaṃ samastaṃ dvija^go^surālayān/

9.42cd/ diśaṃ ca pūrvāṃ karakāsṛjo +ambudā gale gadā bhūri bhavec ca śāradam//

9.43a saumyo +asta^udayoḥ puro bhṛgusutasya^avasthitas toya^kṛd

9.43b rogān pittaja^*kāmalāṃś[K.kāmalāṃ K's tr. kāmalāmś or kāmalāś] ca kurute puṣṇāti ca *graiṣmikān[K.graiṣmikam]/

9.43c hanyāt pravrajita^āgnihotrika^bhiṣag^raṅgopajīvyān hayān

9.43d vaiśyān gāḥ saha vāhanair narapatīn pītāni paścād diśam//

9.44a śikhi^bhayam analābhe śastra^kopaś ca rakte

9.44b kanakanikaṣagaure vyādhayo daityapūjye/

9.44c harita^kapila^rūpe śvāsa^kāsa^prakopaḥ

9.44d patati na salilaṃ khād bhasmarūkṣāsitābhe//

9.45ab/ dadhi^kumuda^śaśāṅka^kānti^bhṛt sphuṭa^vikasat^kiraṇo bṛhattanuḥ/

9.45cd/ sugatir avikṛto jayānvitaḥ kṛtayugarūpakaraḥ sitāhvayaḥ//

10 śanaiścaracārādhyāyaḥ

10.01ab/ śravaṇa^anila^hasta^ārdrā^bharaṇī^bhāgya^upagaḥ suto +arkasya/

10.01cd/ pracura^salila^upagūḍhāṃ karoti dhātrīṃ yadi snigdhaḥ//

10.02ab/ ahi^varuṇa^purandara^daivateṣu sukṣema^kṛn na ca^atijalam/

10.02cd/ kṣut^śastra^avṛṣṭi^karo mūle pratyekam api vakṣye//

10.03ab/ turaga^turagopacāraka^kavi^vaidya^amātya^hā^arkajo +aśvigataḥ/

10.03cd/ yāmye nartaka^vādaka^geya^jña^kṣudra^naikṛtikān//

10.04ab/ bahulāsthe pīḍyante saure +agnyupajīvinaś camūpāś ca/

10.04cd/ rohiṇyāṃ kośala^madra^kāśi^pañcāla^śākaṭikāḥ//

10.05ab/ mṛgaśirasi vatsa^yājaka^yajamāna^āryajana^madhyadeśās ca/

10.05cd/ raudra^sthe *pārata^ramaṭhās tailika^rajaka[K.pāratarātailikarajaka]^caurāś ca//

10.06ab/ āditye pāñcanada^pratyanta^surāṣṭra^sindhu^sauvīrāḥ/

10.06cd/ puṣye ghāṇṭhika^ghauṣika^yavana^vaṇik^kitava^kusumāni//

10.07ab/ sārpe jalaruha^sarpāḥ pitrye bāhlīka^cīna^gāndhārāḥ/

10.07cd/ śūlika^pārata^vaiśyāḥ koṣṭhāgārāṇi vaṇijaś ca//

10.08ab/ bhāgye rasa^vikrayiṇaḥ paṇya^strī^kanyakā^mahārāṣṭrāḥ/

10.08cd/ āryamṇe nṛpa^guḍa^lavaṇa^bhikṣuka^ambūni takṣaśilā//

10.09ab/ haste nāpita^cākrika^caura^bhiṣak^sūcikā dvipa^grāhāḥ/

10.09cd/ bandhakyaḥ kauśalakā mālākārāś ca pīḍyante//

10.10ab/ citrāsthe pramadājana^lekhaka^citrajña^citrabhāṇḍāni/

10.10cd/ svātau māgadha^cara^dūta^sūta^potaplava^naṭa^ādyāḥ//

10.11ab/ aindrāgnākhye traigarta^cīna^kaulūta^kuṅkumaṃ lākṣā/

10.11cd/ sasyāny atha māñjiṣṭhaṃ kausumbhaṃ ca kṣayaṃ yāti//

10.12ab/ maitre kulūta^taṅgaṇa^khasa^kāśmīrāḥ samantri^cakracarāḥ/

10.12cd/ upatāpaṃ yānti ca ghāṇṭikā vibhedaś ca mitrāṇām//

10.13ab/ jyeṣṭhāsu nṛpa^purohita^nṛpa^satkṛta^śūra^gaṇa^kula^śreṇyaḥ/

10.13cd/ mūle tu kāśi^kośala^pāñcāla^phala^auṣadhī^yodhāḥ//

10.14ab/ āpye +aṅga^vaṅga^kauśala^girivrajā magadha^puṇḍra^mithilāś ca/

10.14cd/ upatāpaṃ yānti janā vasanti ye tāmraliptyāṃ ca//

10.15ab/ viśveśvare +arkaputraś caran daśārṇān nihanti yavanāṃś ca/

10.15cd/ ujjayinīṃ śabarān pāriyātrikān kuntibhojāṃś ca//

10.16ab/ śravaṇe rāja^adhikṛtān viprāgrya^bhiṣak^purohita^kaliṅgān/

10.16cd/ vasubhe magadheśa^jayo vṛddhiś ca dhaneṣv adhikṛtānām//

10.17ab/ sāje śatabhiṣaji bhiṣak^kavi^śauṇḍika^paṇya^nīti*vṛttīnām[K.varttānām]/

10.17cd/ āhirbudhnye nadyo yānakarāḥ strī^hiraṇyaṃ ca//

10.18ab/ revatyāṃ rāja^bhṛtāḥ krauñca^dvīpa^āśritāḥ śaratsasyam/

10.18cd/ śabarāś ca nipīḍyante yavanāś ca śanaiścare carati//

10.19ab/ yadā viśākhāsu mahendra^mantrī sutaś ca bhānor dahana^ṛkṣa^yātaḥ/

10.19cd/ tadā prajānām anayo +atighoraḥ pura^prabhedo gatayor bham ekam//

10.20ab/ aṇḍajahā ravijo yadi citraḥ kṣudbhayakṛd yadi pīta^mayūkhaḥ/

10.20cd/ śastra^bhayāya ca raktasavarṇo bhasmanibho bahu^vairakaraś ca//

10.21a vaidūryakānti^vimalaḥ śubhakṛt prajānāṃ

10.21b bāṇa^atasīkusuma^varṇa^nibhaś ca śastaḥ/

10.21c *yaṃ ca^api[K.pañca^api] varṇam upagacchati tatsavarṇān

10.21d sūryātmajaḥ kṣayatīti muni^pravādaḥ//

11 ketucārādhyāyaḥ

11.01ab/ gārgīyaṃ śikhi^cāraṃ pārāśaram asitadevala^kṛtaṃ ca/

11.01cd/ anyāṃś ca bahūn dṛṣṭvā kriyate +ayam anākulaś cāraḥ//

11.02ab/ darśanam astamayo vā na gaṇitavidhinā^asya śakyate jñātum/

11.02cd/ divya^antarikṣa^bhaumās trividhāḥ syuḥ ketavo yasmāt//

11.03ab/ ahutāśe +analarūpaṃ yasmiṃs tat^keturūpam eva^uktam/

11.03cd/ khadyota^piśācālaya^maṇi^ratna^ādīn parityajya//

11.04ab/ dhvaja^śastra^bhavana^taru^turaga^kuñjara^ādyeṣv atha^antarikṣās te/

11.04cd/ divyā nakṣatrasthā bhaumāḥ syur ato +anyathā śikhinaḥ//

11.05ab/ śatam eka^adhikam eke sahasram apare vadanti ketūnām/

11.05cd/ bahurūpam ekam eva prāha munir nāradaḥ ketum//

11.06ab/ yady eko yadi bahavaḥ kim anena phalaṃ tu sarvathā vācyam/

11.06cd/ udaya^astamayaiḥ sthānaiḥ sparśair ādhūmanair varṇaiḥ/

11.07ab/ yāvanty ahāni dṛśyo māsās tāvanta eva phalapākaḥ/

11.07cd/ māsair abdāṃś ca vadet prathamāt pakṣatrayāt parataḥ//

11.08ab/ hrasvas tanuḥ prasannaḥ snigdhas tv ṛjur acira^saṃsthitaḥ śuklaḥ/

11.08cd/ udito *+atha vā^abhivṛṣṭaḥ[K.vā^apy abhidṛṣṭaḥ] subhikṣa^saukhyāvahaḥ ketuḥ//

11.09ab/ ukta^viparīta^rūpo na śubhakaro dhūmaketur utpannaḥ/

11.09cd/ indrāyudha^anukārī viśeṣato dvitricūlo vā//

11.10ab/ hāra^maṇi^hema^rūpāḥ kiraṇa^ākhyāḥ pañcaviṃśatiḥ saśikhāḥ/

11.10cd/ prāgaparadiśor dṛśyā nṛpati^virodhāvahā ravijāḥ//

11.11ab/ śuka^dahana^bandhujīvaka^lākṣā^kṣataja^upamā hutāśasutāḥ/

11.11cd/ āgneyyāṃ dṛśyante tāvantas te +api śikhibhayadāḥ//

11.12ab/ vakraśikhā mṛtyusutā rūkṣāḥ kṛṣṇāś ca te +api tāvantaḥ/

11.12cd/ dṛśyante yāmyāyāṃ jana^maraka^āvedinas te ca//

11.13ab/ darpaṇa^vṛtta^ākārā viśikhāḥ kiraṇānvitā dharātanayāḥ/

11.13cd/ kṣudbhayadā dvāviṃśatir aiśānyām ambutailanibhāḥ//

11.14ab/ śaśikiraṇa^rajata^hima^kumuda^kunda^kusuma^upamāḥ sutāḥ śaśinaḥ/

11.14cd/ uttarato dṛśyante trayaḥ subhikṣāvahāḥ śikhinaḥ//

11.15ab/ brahmasuta eka eva triśikho varṇais tribhir yugāntakaraḥ/

11.15cd/ aniyatadiksamprabhavo vijñeyo brahmadaṇḍākhyaḥ//

11.16ab/ śatam abhihitam ekasametam etad ekena virahitāny asmāt/

11.16cd/ kathayiṣye ketūnāṃ śatāni nava lakṣaṇaiḥ spaṣṭaiḥ//

11.17ab/ saumyaiśānyor udayaṃ śukrasutā yānti caturaśītyākhyāḥ/

11.17cd/ vipulasitatārakās te snigdhāś ca bhavanti tīvraphalāḥ//

11.18ab/ snigdhāḥ prabhā^sametā dviśikhāḥ ṣaṣṭiḥ śanaiścarāṅgaruhāḥ/

11.18cd/ atikaṣṭaphalā dṛśyāḥ sarvatraite kanakasaṃjñāḥ//

11.19ab/ vikacā nāma gurusutāḥ sita^ekatārāḥ śikhāparityaktāḥ/

11.19cd/ ṣaṣṭiḥ pañcabhir adhikā snigdhā yāmyāśritāḥ pāpāḥ//

11.20ab/ na^ativyaktāḥ sūkṣmā dīrghāḥ śuklā yathā^iṣṭa^dik^prabhavāḥ/

11.20cd/ budhajās taskarasaṃjñāḥ pāpaphalās tv ekapañcāśat//

11.21ab/ kṣataja^anala^anurūpās tri^cūla^tārāḥ kujātmajāḥ ṣaṣṭiḥ/

11.21cd/ nāmnā ca kauṅkumās te saumyāśāsaṃsthitāḥ pāpāḥ//

11.22ab/ triṃśaty adhikā rāhos te tāmasakīlakā iti khyātāḥ/

11.22cd/ raviśaśigā dṛśyante teṣāṃ phalam arkacāroktam//

11.23ab/ viṃśatyadhikam anyat^śatam agner viśvarūpasaṃjñānām/

11.23cd/ tīvra^anala^bhayadānāṃ jvālāmālākulatanūnām//

11.24ab/ śyāmāruṇā vitārāś cāmararūpā vikīrṇadīdhitayaḥ/

11.24cd/ aruṇākhyā vāyoḥ saptasaptatiḥ pāpadāḥ paruṣāḥ//

11.25ab/ tārāpuñjanikāśā gaṇakā nāma prajāpater aṣṭau/

11.25cd/ dve ca śate caturadhike *caturasrā[K.caturaśrā] brahmasantānāḥ//

11.26ab/ kaṅkā nāma varuṇajā dvātriṃśad^vaṃśa^gulma^saṃsthānāḥ/

11.26cd/ śaśivat^prabhā^sametās tīvraphalāḥ ketavaḥ proktāḥ//

11.27ab/ ṣaṇṇavatiḥ kālasutāḥ kabandha^saṃjñāḥ kabandha^saṃsthānāḥ/

11.27cd/ *puṇḍra[K.caṇḍa]^abhaya^pradāḥ syur virūpa^tārāś ca te śikhinaḥ//

11.28ab/ śukla^vipula^ekatārā nava vidiśāṃ ketavaḥ samutpannāḥ/

11.28cd/ evaṃ ketu^sahasraṃ viśeṣam eṣām ato vakṣye//

11.29ab/ udagāyato mahān snigdha^mūrtir aparodayī vasāketuḥ/

11.29cd/ sadyaḥ karoti marakaṃ subhikṣam apy uttamaṃ kurute//

11.30ab/ tallakṣaṇo +asthiketuḥ sa tu rūkṣaḥ kṣud^bhaya^āvahaḥ proktaḥ/

11.30cd/ snigdhas tādṛk prācyāṃ śastrākhyo ḍamara^marakāya//

11.31ab/ dṛśyo +amāvāsyāyāṃ kapālaketuḥ sadhūmra^raśmi^śikhaḥ/

11.31cd/ prāṅ nabhaso +ardhavicārī kṣut^maraka^avṛṣṭi^roga^karaḥ//

11.32ab/ prāg *vaiśvānara[K.vaśvānara, K's tr. vaiśvānara]mārge śūlāgraḥ śyāva^rūkṣa^tāmra^arciḥ/

11.32cd/ nabhasastribhāgagāmī raudra iti kapālatulyaphalaḥ//

11.33ab/ aparasyāṃ calaketuḥ śikhayā yāmyāgrayāṅgula^ucchritayā/

11.33cd/ gacched yathā yathodak tathā tathā dairghyam āyāti//

11.34ab/ saptamunīn saṃspṛśya dhruvam abhijitam eva ca pratinivṛttaḥ/

11.34cd/ nabhaso +ardhamātram itvā yāmyena^astam samupayāti//

11.35ab/ hanyāt prayāgakūlād yāvad avantīṃ ca *puṣkarāraṇyam[K.puṣkarāṇyam]/

11.35cd/ udag api ca devikām api bhūyiṣṭhaṃ madhyadeśākhyam//

11.36ab/ anyān api sa deśān kva cit kva cid dhanti rogadurbhikṣaiḥ/

11.36cd/ daśa māsān phalapāko +asya kaiś cid aṣṭādaśa proktaḥ//

11.37ab/ prāgardharātradṛśyo yāmyāgraḥ śvetaketur anyaś ca/

11.37cd/ ka iti yugākṛtir apare yugapattau saptadinadṛśyau//

11.38ab/ snigdhau subhikṣaśivadāv athādhikaṃ dṛśyate kanāmā yaḥ/

11.38cd/ daśa varṣāṇy upatāpaṃ janayati śastra^prakopakṛtam//

11.39ab/ śveta iti jaṭākāro rūkṣaḥ śyāvo viyattribhāgagataḥ/ 11.39cd/ vinivartate +apasavyaṃ tribhāgaśeṣāḥ prajāḥ kurute//

11.40ab/ ādhūmrayā tu śikhayā darśanam āyāti kṛttikāsaṃsthaḥ/

11.40cd/ jñeyaḥ sa raśmiketuḥ śvetasamānaṃ phalaṃ dhatte//

11.41ab/ dhruvaketur aniyata^gati^pramāṇa^varṇa^ākṛtir bhavati viṣvak/

11.41cd/ divya^antarikṣa^bhaumo bhavaty ayaṃ snigdha iṣṭaphalaḥ//

11.42ab/ senāṅgeṣu nṛpāṇāṃ gṛha^taru^śaileṣu ca^api deśānām/

11.42cd/ gṛhiṇām upaskareṣu ca vināśināṃ darśanaṃ yāti//

11.43ab/ kumuda iti kumudakāntir vāruṇyāṃ prākśikho niśām ekām/

11.43cd/ dṛṣṭaḥ subhikṣam atulaṃ daśa kila varṣāṇi sa karoti//

11.44ab/ sakṛd ekayāmadṛśyaḥ susūkṣmatāro +apareṇa maṇiketuḥ/

11.44cd/ ṛjvī śikhāsya śuklā stanodgatā kṣīradhāreva//

11.45ab/ udayann eva subhikṣaṃ caturo māsān karoty asau sārdhān/

11.45cd/ prādurbhāvaṃ prāyaḥ karoti ca kṣudrajantūnām//

11.46ab/ jalaketur api ca paścāt snigdhaḥ śikhayāpareṇa ca^unnatayā/

11.46cd/ nava māsān sa subhikṣaṃ karoti śāntiṃ ca lokasya//

11.47ab/ bhavaketur ekarātraṃ dṛśyaḥ prāk sūkṣmatārakaḥ snigdhaḥ/

11.47cd/ harilāṅgūla^upamayā pradakṣiṇāvartayā śikhayā//

11.48ab/ yāvata eva muhūrtān darśanam āyāti nirdiśet^māsān/

11.48cd/ tāvad atulaṃ subhikṣaṃ rūkṣe prāṇāntikān rogān//

11.49ab/ apareṇa padmaketur mṛṇālagauro bhaven niśām ekām/

11.49cd/ sapta karoti subhikṣaṃ varṣāṇy atiharṣayuktāni//

11.50ab/ āvarta iti niśārdhe savyaśikho +aruṇanibho +apare snigdhaḥ/

11.50cd/ yāvat kṣaṇān sa dṛśyas tāvan māsān subhikṣakaraḥ//

11.51ab/ paścāt sandhyākāle saṃvarto nāma dhūmra^tāmra^śikhaḥ/

11.51cd/ ākramya viyattryaṃśaṃ śūlāgra^avasthito raudraḥ//

11.52ab/ yāvata eva muhūrtān dṛśyo varṣāṇi hanti tāvanti/

11.52cd/ bhūpān śastra^nipātair udaya^ṛkṣaṃ ca^api pīḍayati//

11.53ab/ ye śastās tān hitvā ketubhir *ādhūpite[K.ādhūmite] +atha vā spṛṣṭe/

11.53cd/ nakṣatre bhavati vadho yeṣāṃ rājñāṃ pravakṣye tān//

11.54ab/ aśvinyām aśmakapaṃ bharaṇīṣu kirātapārthivaṃ hanyāt/

11.54cd/ bahulāsu kaliṅgeśaṃ rohiṇyāṃ śūrasenapatim//

11.55ab/ auśīnaram api saumye jalajājīvādhipaṃ tathārdrāsu/

11.55cd/ āditye +aśmaka*nāthān[K.nāthaṃ] puṣye maghadhādhipaṃ hanti//

11.56ab/ asikeśaṃ bhaujaṅge pitrye +aṅgaṃ pāṇḍyanātham api bhāgye/

11.56cd/ *aujjayinikam[K.aujjayanikam] āryamṇe sāvitre daṇḍakādhipatim//

11.57ab/ citrāsu kurukṣetrādhipasya maraṇaṃ samādiśet tajjñaḥ/

11.57cd/ kāśmīraka^kāmbojau nṛpatī prābhañjane na staḥ//

11.58ab/ ikṣvākur alaka*nāthaś[K.nāthau, K's tr. nātho] ca hanyate yadi bhaved viśākhāsu/

11.58cd/ maitre puṇḍrādhipatir *jyeṣṭhāsu ca[K.jyeṣṭhāsvatha] sārvabhaumavadhaḥ//

11.59ab/ mūle +andhra^madraka^patī jaladeve kāśipo maraṇam eti/

11.59cd/ yaudheyaka^arjunāyana^śivi^caidyān vaiśvadeve ca//

11.60ab/ hanyāt kaikayanāthaṃ pāñcanadaṃ siṃhalādhipaṃ vāṅgam/

11.60cd/ naimiṣanṛpaṃ kirātaṃ śravaṇādiṣu ṣaṭsv imān kramaśaḥ//

11.61ab/ ulkābhitāḍitaśikhaḥ śikhī śivaḥ śivataro *+atidṛṣṭo[K.abhivṛṣṭo] yaḥ/

11.61cd/ aśubhaḥ sa eva cola^avagāṇa^sitahūṇa^cīnānām//

11.62a namrā yataḥ śikhi^śikhā^abhisṛtā yato vā

11.62b ṛkṣaṃ ca yat spṛśati tat kathitāṃś ca deśān/

11.62c divya^prabhāva^nihatān sa yathā garutmān

11.62d bhuṅkte gato narapatiḥ parabhogibhogān//

12 agastyacārādhyāyaḥ

12.01a samudro +antaḥ śailair makara^nakhara^utkhāta^śikharaiḥ

12.01b kṛtas toya^ucchittyā sapadi sutarāṃ yena ruciraḥ/

12.01c patan muktāmiśraiḥ pravara^maṇiratna^ambunivahaiḥ

12.01d surān pratyādeṣṭuṃ *mita[K.sita]^mukuṭa^ratnān iva purā//

12.02ab/ yena ca^ambuharaṇe +api vidrumair bhūdharaiḥ sa^maṇiratna^vidrumaiḥ/

12.02cd/ nirgatais tad^uragaiś ca rājitaḥ sāgaro +adhikataraṃ virājitaḥ//

12.03ab/ prasphurat^timi^jalebha^jihmagaḥ kṣipta^ratna^nikaro mahodadhiḥ/

12.03cd/ āpadāṃ padagato +api yāpito yena pītasalilo +amaraśriyam//

12.04ab/ pracalat^timi^śuktija^śaṅkha^citaḥ salile +apahṛte +api patiḥ saritām/

12.04cd/ sa^taraṅga^sitotpala^haṃsa^bhṛtaḥ sarasaḥ śaradi^iva vibharti *rucim[K.rucam]//

12.05ab/ timi^sitāmbudharaṃ maṇi^tārakaṃ sphaṭika^candram anambu^śarad^dyutiḥ/

12.05cd/ phaṇi^phaṇa^upala^raśmi^śikhigrahaṃ kuṭilageśa^viyac ca cakāra yaḥ//

12.06a dinakara^ratha^mārga^vicchittaye +abhyudyataṃ yac calat^śṛṅgam udbhrānta^vidyādhara^aṃsa^avasakta^priyā^vyagra^datta^aṅka^deha^avalamba^ambara^*aty[K.abhy]ucchrita^uddhūyamāna^dhvajaiḥ śobhitam/

12.06b karikaṭa^mada^miśra^rakta^avaleha^anuvāsa^anusāri^dvirepha^avalīna^uttamāṅgaiḥ kṛtān bāṇapuṣpair iva^uttaṃsakān dhārayadbhir mṛgendraiḥ sanāthīkṛta^antar^darī^nirjharam/

12.06c gagana^talam iva^ullikhantaṃ pravṛddhair gaja^ākṛṣṭa^phulla^druma^trāsa^vibhrānta^matta^dvirepha^āvalī^*hṛṣṭa[K.gīta]^mandra^svanaiḥ śailakūṭais tarakṣa^ṛkṣa^śārdūla^śākhāmṛga^adhyāsitaiḥ/

12.06d rahasi madanasaktayā revayā kāntayā^iva^upagūḍhaṃ sura^adhyāsita^udyānam ambhośana^anna^mūla^anilāhāra^vipra^anvitaṃ vindhyam astambhayad yaś ca tasya^udayaḥ śrūyatām//

12.07ab/ udaye ca muner agastyanāmnaḥ kusamāyogamalapradūṣitāni/

12.07cd/ hṛdayāni satām iva svabhāvāt punar ambūni bhavanti nirmalāni//

12.08ab/ pārśvadvaya^adhiṣṭhita^cakravākāmāpuṣṇatī sasvana^haṃsa^paṅktim/

12.08cd/ tāmbūla^rakta^utkaṣita^agradantī vibhāti yoṣā^iva *śarat[K.sarit] sahāsā//

12.09ab/ indīvara^āsanna^sitotpala^anvitā *śarad[K.sarit] bhramatṣaṭpadapaṅktibhūṣitā/

12.09cd/ sabhrūlatākṣepakaṭākṣavīkṣaṇā vidagdhayoṣā^iva vibhāti sasmarā//

12.10a indoḥ payodavigamopahitāṃ vibhūtiṃ

12.10b draṣṭuṃ taraṅgavalayā kumudaṃ niśāsu/

12.10c unmīlayaty alinilīnadalaṃ supakṣma

12.10d vāpī vilocanam iva^asita^tārakāntam//

12.11ab/ nānā^vicitra^ambuja^haṃsa^koka^kāraṇḍava^āpūrṇa^taḍāga^hastā/

12.11cd/ ratnaiḥ prabhūtaiḥ kusumaiḥ phalaiś ca bhūryacchatīvārgham agastyanāmne//

12.12ab/ salilam amarapājñayā^ujjhitaṃ yad dhana^pariveṣṭita^mūrtibhir bhujaṅgaiḥ/

12.12cd/ phaṇi^janita^viṣa^agni^sampraduṣṭaṃ bhavati śivaṃ tad agastya^darśanena//

12.13ab/ smaraṇād api pāpam apākurute kim uta stutibhir varuṇāṅgaruhaḥ/

12.13cd/ munibhiḥ kathito +asya yathārghavidhiḥ kathayāmi tatha^eva narendrahitam//

12.14ab/ saṃkhyāvidhānāt pratideśam asya vijñāya sandarśanam ādiśej jñaḥ/

12.14cd/ tac ca^*ujjayinyām[K.ujjayanyām] agatasya kanyāṃ bhāgaiḥ svarākhyaiḥ sphuṭa^bhāskarasya//

12.15ab/ īṣatprabhinne +aruṇaraśmijālair naiśe +andhakāre diśi dakṣiṇasyām/

12.15cd/ sāṃvatsarāveditadigvibhāge bhūpo +argham urvyāṃ prayataḥ prayacchet//

12.16a kālodbhavaiḥ surabhibhiḥ kusumaiḥ phalaiś ca

12.16b ratnaiś ca sāgarabhavaiḥ kanakāmbaraiś ca/

12.16c dhenvā vṛṣeṇa paramānna^yutaiś ca bhakṣyair

12.16d dadhy^akṣataiḥ surabhi^dhūpa^vilepanaiś ca//

12.17a narapatir imam arghaṃ śraddadhāno dadhānaḥ

12.17b pravigatagadadoṣo nirjitārātipakṣaḥ/

12.17c bhavati yadi ca dadyāt sapta varṣāṇi samyag

12.17d jalanidhi*raśanāyāḥ[K.rasanāyāḥ] svāmitāṃ yāti bhūmeḥ//

12.18ab/ dvijo yathālābham upāhṛtārghaḥ prāpnoti vedān pramadāś ca putrān/

12.18cd/ vaiśyaś ca gāṃ bhūri ghanaṃ ca śūdro rogakṣayaṃ dharmaphalaṃ ca sarve//

12.19a rogān karoti paruṣaḥ kapilas tv avṛṣṭiṃ

12.19b dhūmro gavām aśubhakṛt sphuraṇo bhayāya/

12.19c māñjiṣṭharāga^sadṛśaḥ kṣudham āhavāṃś ca

12.19d kuryād aṇuś ca purarodham agastyanāmā//

12.20ab/ śātakumbhasadṛśaḥ sphaṭikābhas tarpayann iva mahīṃ *kiraṇāgraiḥ[K.kiraṇaughaiḥ]/

12.20cd/ dṛśyate yadi *tadā[K.tataḥ] pracurānnā bhūr bhavaty abhaya^roga^jana^āḍhyā//

12.21ab/ ulkayā vinihataḥ śikhinā vā kṣudbhayaṃ marakam eva *vidhatte[K.dhatte]/

12.21cd/ dṛśyate sa kila hastagate +arke rohiṇīm upagate +astam upaiti//

13 saptarṣicārādhyāyaḥ

13.01ab/ saikāvalīva rājati sasitotpalamālinī sahāseva/

13.01cd/ nāthavatīva ca dig yaiḥ kauverī saptabhir munibhiḥ//

13.02ab/ dhruvanāyakopadeśān *narinartī[K.narinarttī]^iva^uttarā bhramadbhiś ca/

13.02cd/ yaiś cāram ahaṃ teṣāṃ kathayiṣye vṛddhagarga^matāt//

13.03ab/ āsan maghāsu munayaḥ śāsati pṛthvīṃ yudhiṣṭhire nṛpatau/

13.03cd/ ṣaḍdvikapañcadviyutaḥ śakakālas tasya rājñaś ca//

13.04ab/ ekaikasminn ṛkṣe śataṃ śataṃ te caranti varṣāṇām/

13.04cd/ *prāgudayato +apy avivarād rjūn nayati tatra saṃyuktāḥ[K.prāguttarataś ca ete sadā udayante sasādhvīkāḥ]//

13.05ab/ pūrve bhāge bhagavān marīcir apare sthito vasiṣṭho +asmāt/

13.05cd/ tasyāṅgirās tato +atris tasyāsannaḥ pulastyaś ca//

13.06ab/ pulahaḥ kratur iti bhagān āsannā anukrameṇa *pūrvādyāt[K.pūrvādyāḥ]/

13.06cd/ tatra vasiṣṭhaṃ munivaram upāśritārundhatī sādhvī//

13.07ab/ ulkā^aśani^dhūma^ādyair hatā vivarṇā viraśmayo hrasvāḥ/

13.07cd/ hanyuḥ svaṃ svaṃ vargaṃ vipulāḥ snigdhāś ca tadvṛddhyai//

13.08ab/ gandharva^deva^dānava^mantra^auṣadhi^siddha^yakṣa^nāgānām/

13.08cd/ pīḍākāro marīcir jñeyo vidyādharāṇāṃ ca//

13.09ab/ śaka^yavana^darada^pārata^kāmbojāṃs tāpasān vanopetān/

13.09cd/ hanti vasiṣṭho +abhihato vivṛddhido raśmisampannaḥ//

13.10ab/ aṅgiraso jñānayutā dhīmanto brāhmaṇāś ca nirdiṣṭāḥ/

13.10cd/ atreḥ kāntārabhavā jalajāny ambhonidhiḥ saritaḥ//

13.11ab/ rakṣaḥ^piśāca^dānava^daitya^bhujaṅgāḥ smṛtāḥ pulastyasya/

13.11cd/ pulahasya tu mūlaphalaṃ kratos tu yajñāḥ sayajñabhṛtaḥ//

14 nakṣatrakūrmādhyāyaḥ

14.01ab/ nakṣatratraya^vargair āgneyādyair vyavasthitair navadhā/

14.01cd/ bhāratavarṣe *madhya[K.madhyāt]^prāgādi^vibhājitā deśāḥ//

14.02ab/ bhadra^arimeda^māṇḍavya^sālva^nīpa^ujjihāna^saṃkhyātāḥ/

14.02cd/ maru^vatsa^ghoṣa^yāmuna^sārasvata^matsya^mādhyamikāḥ//

14.03ab/ māthuraka^upajyotiṣa^dharmāraṇyāni śūrasenāś ca/

14.03cd/ gauragrīva^uddehika^pāṇḍu^guḍa^aśvattha^pāñcālāḥ//

14.04ab/ sāketa^kaṅka^kuru^kālakoṭi^kukurāś ca pāriyātra^nagaḥ/

14.04cd/ audumbara^kāpiṣṭhala^gajāhvayāś ca^iti madhyam idam//

14.05ab/ atha pūrvasyām añjana^vṛṣabha^dhvaja^padma^mālyavad^girayaḥ/

14.05cd/ vyāghramukha^suhma^karvaṭa^cāndrapurāḥ śūrpakarṇāś ca//

14.06ab/ khasa^magadha^śibiragiri^mithila^samataṭa^uḍra^aśvavadana^danturakāḥ/

14.06cd/ prāgjyotiṣa^lauhitya^kṣīroda^samudra^puruṣādāḥ//

14.07ab/ udayagiri^bhadra^gauḍaka^pauṇḍra^utkala^kāśi^mekala^ambaṣṭhāḥ/

14.07cd/ ekapada^*tāmraliptaka[K.tāmalipitaka]^kośalakā vardhamānāś ca//

14.08ab/ āgneyyāṃ diśi kośala^kaliṅga^vaṅga^upavaṅga^jaṭharāṅgāḥ/

14.08cd/ śaulika^vidarbha^vatsa^andhra^cedikāś ca^ūrdhvakaṇṭhāś ca//

14.09ab/ vṛṣa^nālikera^carmadvīpā vindhyāntavāsinas tripurī/

14.09cd/ śmaśrudhara^*hemakuḍya[K.hemakūṭya]^vyālagrīvā mahāgrīvāḥ//

14.10ab/ kiṣkindha^kaṇṭakasthala^niṣādarāṣṭrāṇi purika^dāśārṇāḥ/

14.10cd/ saha nagna^parṇaśabarair āśleṣādye trike deśāḥ//

14.11ab/ atha dakṣiṇena laṅkā^kālājina^saurikīrṇa^tālikaṭāḥ/

14.11cd/ girinagara^malaya^dardura^mahendra^mālindya^bharukacchāḥ//

14.12ab/ kaṅkaṭa^*kaṅkaṇa[K.ṭaṅkaṇa]^vanavāsi^śibika^phaṇikāra^koṅkaṇa^ābhīrāḥ/

14.12cd/ ākara^veṇā^*āvartaka[K.āvantaka]^daśapura^gonarda^keralakāḥ//

14.13ab/ karṇāṭa^mahāṭavi^citrakūṭa^nāsikya^kollagiri^colāḥ/

14.13cd/ krauñcadvīpa^jaṭādhara^kāveryo riṣyamūkaś ca//

14.14ab/ vaidūrya^śaṅkha^muktā^atri^vāricara^dharmapaṭṭana^dvīpāḥ/

14.14cd/ gaṇarājya^kṛṣṇa^vellūra^piśika^śūrpādri^kusumanagāḥ//

14.15ab/ tumbavana^*kārmaṇayaka[K.ū.kārmaṇeyaka]^yāmyodadhi^tāpasāśramā ṛṣikāḥ/

14.15cd/ kāñcī^marucīpaṭṭana^cery^āryaka^siṃhalā ṛṣabhāḥ//

14.16ab/ baladevapaṭṭanaṃ daṇḍakāvana^timiṅgilāśanā bhadrāḥ/

14.16cd/ kaccho +atha kuñjaradarī satāmraparṇī^iti vijñeyāḥ//

14.17ab/ nairṛtyāṃ diśi deśāḥ pahlava^kāmboja^sindhusauvīrāḥ/

14.17cd/ vaḍavāmukha^arava^ambaṣṭha^kapila^nārīmukha^ānartāḥ//

14.18ab/ pheṇagiri^yavana^*mārgara[K.mākara]^karṇaprāveya^pāraśava^śūdrāḥ/

14.18cd/ barbara^kirāta^khaṇḍa^*kravyāda[K.kravyāśyā]^ābhīra^cañcūkāḥ//

14.19ab/ hemagiri^sindhu^kālaka^raivataka^surāṣṭra^bādara^draviḍāḥ/

14.19cd/ svāty^ādye bhatritaye jñeyaś ca mahārṇavo +atra^eva//

14.20ab/ aparasyāṃ maṇimān meghavān vanaughaḥ kṣurārpaṇo +astagiriḥ/

14.20cd/ aparāntaka^śāntika^haihaya^praśastādri^vokkāṇāḥ//

14.21ab/ pañcanada^ramaṭha^pārata^tārakṣiti^jṛṅga^vaiśya^kanaka^śakāḥ/

14.21cd/ nirmaryādā mlecchā ye paścima^dik^sthitās te ca//

14.22ab/ diśi paścimottarasyāṃ māṇḍavya^*tuṣāra[K.tukhāra]^tāla^hala^madrāḥ/

14.22cd/ aśmaka^kulūta^*halaḍāḥ[K.haḍa]^strīrājya^nṛsiṃhavana^khasthāḥ//

14.23ab/ veṇumatī phalgulukā guluhā marukucca^carmaraṅgākhyāḥ/

14.23cd/ ekavilocana^śūlika^dīrghagrīva^āsya^keśāś ca//

14.24ab/ uttarataḥ kailāso himavān vasumān girir dhanuṣmāṃś ca/

14.24cd/ krauñco meruḥ kuravas tathā^uttarāḥ kṣudramīnāś ca//

14.25ab/ kaikaya^vasāti^yāmuna^bhogaprastha^arjunāyana^agnīdhrāḥ/

14.25cd/ *ādarāntardvīpi[K.ū.ādarśāntadvīpi]^trigarta^*turagānanāḥ śvamukhāḥ[K.turagānanāśvamukhāḥ]//

14.26ab/ keśadhara^cipiṭanāsika^dāseraka^vāṭadhāna^śaradhānāḥ/

14.26cd/ takṣaśila^puṣkalāvata^kailāvata^kaṇṭhadhānāś ca//

14.27ab/ ambara^madraka^mālava^paurava^kacchāra^daṇḍa^piṅgalakāḥ/

14.27cd/ māṇahala^hūṇa^kohala^śītaka^māṇḍavya^bhūtapurāḥ//

14.28ab/ gāndhāra^yaśovati^hematāla^rājanya^khacara^gavyāś ca/

14.28cd/ yaudheya^dāsameyāḥ śyāmākāḥ kṣemadhūrtāś ca//

14.29ab/ aiśānyāṃ meruka^naṣṭarājya^paśupāla^kīra^kāśmīrāḥ/

14.29cd/ abhisāra^darada^taṅgaṇa^kulūta^*sairindhra[K.sairindha]^vanarāṣṭrāḥ//

14.30ab/ brahmapura^dārva^ḍāmara^vanarājya^kirāta^cīna^kauṇindāḥ/

14.30cd/ *bhallāḥ paṭola[K.bhallāpalola]^jaṭāsura^*kunaṭakhasa[K.kunaṭhakhaṣa]^ghoṣa^kucikākhyāḥ//

14.31ab/ ekacaraṇa^*anuviddhāḥ[K.anuviśvāḥ] suvarṇabhūr *vasudhanaṃ[K.vasuvanaṃ] diviṣṭhāś ca/

14.31cd/ paurava^*cīranivāsi[K.cīranivāsana]^trinetra^muñjādri^*gāndharvāḥ[K.gandharvāḥ]//

14.32ab/ vargair āgneyādyaiḥ krūragraha^pīḍitaiḥ krameṇa nṛpāḥ/

14.32cd/ pāñcālo māgadhikaḥ kāliṅgaś ca kṣayaṃ yānti//

14.33ab/ āvanto +atha^ānarto mṛtyuṃ ca^āyāti sindhusauvīraḥ/

14.33cd/ rājā ca hārahauro madreśo +anyaś ca kauṇindaḥ//

15 nakṣatravyūhādhyāyaḥ

15.01ab/ āgneye sitakusuma^āhitāgni^mantrajña^sūtra^bhāṣya^jñāḥ/

15.01cd/ ākarika^nāpita^dvija^ghaṭakāra^purohita^abdajñāḥ//

15.02ab/ rohiṇyāṃ suvrata^paṇya^bhūpa^dhani^yoga^yukta^śākaṭikāḥ/

15.02cd/ go^vṛṣa^jalacara^karṣaka^śiloccaya^aiśvaryasampannāḥ//

15.03ab/ mṛgaśirasi surabhi^vastra^abja^kusuma^phala^ratna^vanacara^vihaṅgāḥ/

15.03cd/ mṛga^somapīthi^gāndharva^kāmukā lekhahārāś ca//

15.04ab/ raudre vadha^bandha^ānṛta^paradāra^steya^śāṭhya^bheda^ratāḥ/

15.04cd/ tuṣadhānya^tīkṣṇa^mantra^abhicāra^vetālakarmajñāḥ//

15.05ab/ āditye satya^audārya^śauca^kula^rūpa^dhī^yaśo^artha^yutāḥ/

15.05cd/ uttamadhānyaṃ vaṇijaḥ sevābhiratāḥ saśilpijanāḥ//

15.06ab/ puṣye yava^godhūmāḥ śāli^ikṣu^vanāni mantriṇo bhūpāḥ/

15.06cd/ salilopajīvinaḥ sādhavaś ca yajña^iṣṭi^saktāś ca//

15.07ab/ ahideve kṛtrima^kanda^mūla^phala^kīṭa^pannaga^viṣāṇi/

15.07cd/ para^dhana^haraṇa^abhiratās tuṣadhānyaṃ sarvabhiṣajaś ca//

15.08ab/ pitrye dhana^dhānya^āḍhyāḥ koṣṭhāgārāṇi parvatāśrayiṇaḥ/

15.08cd/ pitṛ^bhakta^vaṇik^śūrāḥ kravyādāḥ strī^dviṣo manujāḥ//

15.09ab/ prākphalgunīṣu naṭa^yuvati^subhaga^gāndharva^śilpi^paṇyāni/

15.09cd/ karpāsa^lavaṇa^*makṣika[K.ū.mākṣika]^tailāni kumārakāś ca^api//

15.10ab/ āryamṇe mārdava^śauca^vinaya^*pākhaṇḍi[K.pāṣaṇḍi]^dāna^śāstra^ratāḥ/

15.10cd/ śobhana^dhānya^mahādhana^karmānuratāḥ samanujendrāḥ//

15.11ab/ haste taskara^kuñjara^rathika^mahāmātra^śilpi^paṇyāni/

15.11cd/ tuṣadhānyaṃ śrutayuktā vaṇijas tejoyutāś ca^atra//

15.12ab/ tvāṣṭre bhūṣaṇa^maṇi^rāga^lekhya^gāndharva^gandha^yukti^jñāḥ/

15.12cd/ gaṇitapaṭu^tantuvāyāḥ śālākyā rājadhānyāni//

15.13ab/ svātau khaga^mṛga^turagā vaṇijo dhānyāni vātabahulāni/

15.13cd/ asthira^sauhṛda^laghu^sattva^tāpasāḥ paṇya^kuśalāś ca//

15.14ab/ indrāgnidaivate rakta^puṣpa^phala^śākhinaḥ sa^tila^mudgāḥ/

15.14cd/ karpāsa^māṣa^caṇakāḥ purandara^hutāśa^bhaktāś ca//

15.15ab/ maitre śauryasametā gaṇanāyaka^sādhu^goṣṭhi^yāna^ratāḥ/

15.15cd/ ye sādhavaś ca loke sarvaṃ ca śaratsamutpannam//

15.16ab/ paurandare +atiśūrāḥ kula^vitta^yaśo^+anvitāḥ parasvahṛtaḥ/

15.16cd/ vijigīṣavo narendrāḥ senānāṃ ca^api netāraḥ//

15.17ab/ mūle bheṣaja^bhiṣajo gaṇamukhyāḥ kusuma^mūla^phala^*vārtāḥ[K.vārttāḥ]/

15.17cd/ bījāny atidhanayuktāḥ phalamūlair ye ca vartante//

15.18ab/ āpye mṛdavo jalamārgagāminaḥ satya^śauca^dhana^yuktāḥ/

15.18cd/ setukara^vāri^jīvaka^phala^kusumāny ambujātāni//

15.19ab/ viśveśvare mahāmātra^malla^kari^turaga^devatā^*saktāḥ[K.bhaktāḥ]/

15.19cd/ sthāvara^yodhā bhogānvitāś ca ye *tejasā[K.caujasā] yuktāḥ//

15.20ab/ śravaṇe māyāpaṭavo nityodyuktāś ca karmasu samarthāḥ/

15.20cd/ utsāhinaḥ sadharmā bhāgavatāḥ satyavacanāś ca//

15.21ab/ vasubhe mānonmuktāḥ *klība[K.klībāś]^acalasauhṛdāḥ striyāṃ *dveṣyāḥ[K.dvaṣyāḥ, K's tr. dveṣyāḥ]/

15.21cd/ dānābhiratā bahuvittasaṃyutāḥ śamaparāś ca narāḥ//

15.22ab/ varuṇeśe pāśika^matsya^bandha^jalajāni jalacarājīvāḥ/

15.22cd/ saukarika^rajaka^śauṇḍika^śākunikāś ca^api varge +asmin//

15.23ab/ āje taskara^paśupāla^hiṃsra^kīnāśa^nīca^śaṭha^ceṣṭāḥ/

15.23cd/ dharma^vratair virahitā niyuddha^kuśalāś ca ye manujāḥ//

15.24ab/ *āhirbudhnye[K.āhirbudhnyu] viprāḥ kratu^dāna^tapo^yutā mahāvibhavāḥ/

15.24cd/ āśramiṇaḥ *pākhaṇḍā[K.pāṣaṇḍā] nareśvarāḥ sāradhānyaṃ ca//

15.25ab/ pauṣṇe salilaja^phala^kusuma^lavaṇa^maṇi^śaṅkha^mauktika^abjāni/

15.25cd/ surabhi^kusumāni gandhā vaṇijo naukarṇadhārāś ca//

15.26ab/ aśvinyām aśvaharāḥ senāpati^vaidya^sevakās turagāḥ/

15.26cd/ *turagārohā vaṇijo[K.turagārohāś ca vanig] rūpopetās turagarakṣāḥ//

15.27ab/ yāmye +asṛk^piśita^bhujaḥ krūrā vadha^bandha^tāḍana^āsaktāḥ/

15.27cd/ tuṣadhānyaṃ nīcakulodbhavā vihīnāś ca sattvena//

15.28ab/ pūrvātrayaṃ sānalam agrajānāṃ rājñāṃ tu puṣyeṇa sahottarāṇi/

15.28cd/ sapauṣṇa^maitraṃ pitṛdaivataṃ ca prajāpater bhaṃ ca kṛṣīvalānām//

15.29ab/ āditya^hasta^abhijid^āśvināni vaṇigjanānāṃ pravadanti *tāni[K.bhāni]/

15.29cd/ mūla^trinetra^anila^vāruṇāni bhāny ugrajāteḥ *prabhaviṣṇutāyāḥ[K.prabhaviṣṇutāyām]//

15.30ab/ saumya^aindra^citrā^vasudaivatāni sevājana^svāmyam upāgatāni/ 15.30cd/ sārpaṃ viśākhā śravaṇo bharaṇyaś caṇḍālajāter *abhinirdiśanti[K.iti nirdaśanti]//

15.31ab/ ravi^ravisuta^bhogam āgataṃ kṣitisuta^bhedana^vakra^dūṣitam/

15.31cd/ grahaṇagatam atha^ulkayā hataṃ niyatam uṣākara^pīḍitaṃ ca yat//

15.32ab/ tad upahatam iti pracakṣate prakṛti^viparyaya^yātam eva vā/

15.32cd/ nigadita^parivarga^dūṣaṇaṃ kathita^viparyayagaṃ samṛddhaye//

16 grahabhaktiyogādhyāyaḥ

16.01ab/ prāṅ narmadārdha^śoṇa^uḍra^vaṅga^suhmāḥ kaliṅga^bāhlīkāḥ/

16.01cd/ śaka^yavana^magadha^śabara^prāgjyotiṣa^cīna^kāmbojāḥ//

16.02ab/ mekala^kirāta^viṭakā bahir^antaḥ^śailajāḥ pulindāś ca/

16.02cd/ draviḍānāṃ prāgardhaṃ dakṣiṇakūlaṃ ca yamunāyāḥ//

16.03ab/ campa^udumbara^kauśāmbi^cedi^vindhyāṭavī^kaliṅgāś ca/

16.03cd/ puṇḍrā golāṅgūla^śrīparvata^*vardhamānāni[K.vardhamānāś ca]//

16.04ab/ ikṣumatī^ity atha taskara^pārata^kāntāra^gopa^bījānām/

16.04cd/ tuṣadhānya^kaṭuka^taru^kanaka^dahana^viṣa^samaraśūrāṇām//

16.05ab/ bheṣaja^bhiṣak^catuṣpada^kṛṣikara^nṛpa^hiṃsra^yāyi^caurāṇām/

16.05cd/ vyāla^araṇya^yaśoyuta^tīkṣṇāṇāṃ bhāskaraḥ svāmī//

16.06ab/ giri^salila^durga^kośala^bharukaccha^samudra^romaka^*tuṣārāḥ[K.tukhārāḥ]/

16.06cd/ vanavāsi^taṅgaṇa^hala^strīrājya^mahārṇavadvīpāḥ//

16.07ab/ madhurarasa^kusuma^phala^salila^lavaṇa^maṇi^śaṅkha^mauktika^abjānām/

16.07cd/ śāli^yava^auṣadhi^godhūma^somapa^ākranda^viprāṇām//

16.08ab/ sita^subhaga^turaga^ratikara^yuvati^camūnātha^bhojya^vastrāṇām/

16.08cd/ śṛṅgi^niśācara^kārṣaka^yajñavidāṃ ca^adhipaś candraḥ//

16.09ab/ śoṇasya narmadāyā bhīmarathāyāś ca paścimārdhasthāḥ/

16.09cd/ nirvindhyā vetravatī siprā godāvarī veṇā//

16.10ab/ mandākinī payoṣṇī mahānadī sindhu^mālatī^pārāḥ/

16.10cd/ uttarapāṇḍya^mahendrādri^vindhya^malaya^upagāś colāḥ//

16.11ab/ draviḍa^videha^andhra^aśmaka^*bhāsāpara[K.bhāsāpura]^kauṅkaṇāḥ samantriṣikāḥ/

16.11cd/ kuntala^kerala^daṇḍaka^kāntipura^mleccha^*saṅkariṇaḥ[K.saṅkarajāḥ]//

[K.16.12ab/ nāsikyabhogavardhanavirāṭavindhyādripārśvagā deśāḥ/

K.16.12cd/ ye ca pibanti sutoyāṃ tāpīṃ ye ca api gomatīsalilam //]

16.12ab/ nāgara^kṛṣikara^pārata^hutāśanājīvi^*śastra^vārtānām[K.śastra^vārttānām]/

16.12cd/ āṭavika^durga^karvaṭa^*vadhika[K.vadhaka]^nṛśaṃsa^avaliptānām//

16.13ab/ narapati^kumāra^kuñjara^dāmbhika^ḍimbhābhighāta^paśupānām/

16.13cd/ rakta^phala^kusuma^vidruma^camūpa^guḍa^madya^tīkṣṇānām//

16.14ab/ kośa^bhavana^āgnihotrika^dhātvākara^śākya^bhikṣu^caurāṇām/

16.14cd/ śaṭha^dīrghavaira^bahvāśināṃ ca vasudhāsuto +adhipatiḥ//

16.15ab/ lohityaḥ sindhunadaḥ sarayūr gāmbhīrikā rathākhyā ca/

16.15cd/ gaṅgā^kauśiky^ādyāḥ sarito vaideha^kāmbojāḥ//

16.16ab/ mathurāyāḥ pūrvārdhaṃ himavad^gomanta^citrakūṭa^sthāḥ/

16.16cd/ saurāṣṭra^setu^jalamārga^paṇya^bila^parvata^āśrayiṇaḥ//

16.17ab/ udapāna^yantra^gāndharva^lekhya^maṇi^rāga^gandha^yukti^vidaḥ/

16.17cd/ ālekhya^śabda^gaṇita^prasādhaka^āyuṣya^śilpajñāḥ//

16.18ab/ carapuruṣa^kuhakajīvaka^śiśu^kavi^śaṭha^sūcaka^abhicāra^ratāḥ/

16.18cd/ dūta^napuṃsaka^hāsyajña^bhūtatantra^indrajāla^jñāḥ//

16.19ab/ ārakṣaka^naṭa^nartaka^ghṛta^taila^sneha^bīja^tiktāni/

16.19cd/ vratacāri^rasāyana^kuśala^vesarāś candraputrasya//

16.20ab/ sindhunada^pūrvabhāgo mathurā^paścārdha^bharata^sauvīrāḥ/

16.20cd/ srughna^*audīcya[K.udīcya]^vipāśā^sarit^śatadrū ramaṭha^*śālvāḥ[K.sālvāḥ]//

16.21ab/ traigarta^*paurava[K.pauraba]^ambaṣṭha^pāratā vāṭadhāna^yaudheyāḥ/

16.21cd/ sārasvata^arjunāyana^matsyārdha^grāmarāṣṭrāṇi//

16.22ab/ hasty^aśva^purohita^bhūpa^mantri^māṅgalya^pauṣṭika^āsaktāḥ/

16.22cd/ kāruṇya^satya^śauca^vrata^vidyā^dāna^dharma^yutāḥ//

16.23ab/ paura^mahādhana^śabda^artha^vedaviduṣo +abhicāra^nīti^jñāḥ/

16.23cd/ manujeśvara^upakaraṇam chatra^dhvaja^cāmara^ādyaṃ ca//

16.24ab/ śaileya^kuṣṭha[K.kaṣṭha]^māṃsī^tagara^rasa^saindhavāni vallījam/

16.24cd/ madhura^rasa^madhūcchiṣṭāni corakaś ca^iti jīvasya//

16.25ab/ takṣaśila^*martikāvata[K.ū.mārtikāvata]^bahugiri^gāndhāra^puṣkalāvatakāḥ/

16.25cd/ prasthala^mālava^kaikaya^dāśārṇa^uśīnarāḥ śibayaḥ//

16.26ab/ ye ca pibanti vitastām irāvatīṃ candrabhāga^saritaṃ ca/

16.26cd/ ratha^rajata^ākara^kuñjara^turaga^mahāmātra^dhanayuktāḥ//

16.27ab/ surabhi^kusuma^anulepana^maṇi^vajra^vibhūṣaṇa^amburuha^śayyāḥ/

16.27cd/ vara^taruṇa^yuvati^kāma^upakaraṇa^mṛṣṭānna^madhura^bhujaḥ//

16.28ab/ udyāna^salila^kāmuka^yaśaḥ^sukha^audārya^rūpa^sampannāḥ/

16.28cd/ vidvad^amātya^vaṇigjana^ghaṭakṛc^citrāṇḍajās triphalāḥ//

16.29ab/ kauśeyapaṭṭa^kambala^patraurṇika^rodhra^patra^cocāni/

16.29cd/ jātīphala^aguru^vacā^pippalyaś candanaṃ ca bhṛgoḥ//

16.30ab/ ānarta^ārbuda^puṣkara^saurāṣṭra^ābhīra^śūdra^raivatakāḥ/

16.30cd/ naṣṭā yasmin deśe sarasvatī paścimo deśaḥ/

16.31ab/ kurubhūmijāḥ prabhāsaṃ vidiśā vedasmṛtī mahītaṭajāḥ/

16.31cd/ khala^malina^nīca^tailika^vihīnasattva^upahata^puṃstvāḥ//

16.32ab/ *bāndhana[K.bandhana]^śākunika^aśuci^kaivarta^virūpa^vṛddha^saukarikāḥ/

16.32cd/ gaṇapūjya^skhalita^vrata^śabara^pulinda^arthaparihīnāḥ/

16.33ab/ kaṭu^tikta^rasāyana^vidhavayoṣito bhujaga^taskara^mahiṣyaḥ/

16.33cd/ khara^karabha^caṇaka^*vātala[K.vātula]^niṣpāvāś ca^arkaputrasya//

16.34ab/ giriśikhara^kandara^darī^viniviṣṭā mlecchajātayaḥ śūdrāḥ/

16.34cd/ gomāyu^bhakṣa^śūlika^vokkāṇa^aśvamukha^vikalāṅgāḥ/

16.35ab/ kulapāṃsana^hiṃsra^kṛtaghna^caura^niḥsatya^śauca^dānāś ca/

16.35cd/ khara^cara^niyuddhavit^tīvraroṣa^*garttāśrayā[K.garbhāśayā] nīcāḥ//

16.36ab/ upahata^dāmbhika^rākṣasa^nidrābahulāś ca jantavaḥ sarve/

16.36cd/ dharmeṇa ca saṃtyaktā māṣa^tilāś ca^arkaśaśiśatroḥ//

16.37ab/ giridurga^pahlava^śveta^hūṇa^cola^āvagāṇa^maru^cīnāḥ/

16.37cd/ pratyanta^dhani^maheccha^vyavasāya^parākramopetāḥ//

16.38ab/ paradāra^vivāda^ratāḥ pararandhra^kutūhalā mada^utsiktāḥ/

16.38cd/ mūrkhā^adhārmika^vijigīṣavaś ca ketoḥ samākhyātāḥ//

16.39a udayasamaye yaḥ snigdhāṃśur mahān prakṛtisthito

16.39b yadi ca na hato nirghāta^ulkā^rajo^grahamardanaiḥ/

16.39c svabhavana^gataḥ svocca^prāptaḥ śubhagraha^vīkṣitaḥ

16.39d sa bhavati śivas teṣāṃ yeṣāṃ prabhuḥ parikīrtitaḥ//

16.40ab/ abhihita^viparīta^*lakṣaṇe[K.lakṣanaiḥ] kṣayam upagacchati tatparigrahaḥ/

16.40cd/ ḍamara^bhaya^gada^āturā janā narapatayaś ca bhavanti duḥkhitāḥ//

16.41ab/ yadi na ripukṛtaṃ bhayaṃ nṛpāṇāṃ svasuta^kṛtaṃ niyamād amātyajaṃ vā/

16.41cd/ bhavati janapadasya ca^apy avṛṣṭyā gamanam apūrvapura^adri^nimnagāsu//

17 grahayuddhādhyāyaḥ/

17.01ab/ yuddhaṃ yathā yadā vā *bhaviṣyam[K.bhaviṣyad] ādiśyate trikālajñaiḥ/

17.01cd/ tadvijñānaṃ karaṇe mayā kṛtaṃ sūrya^*siddhānte[K.siddhāntāt]//

17.02ab/ viyati caratāṃ grahāṇām uparyupary ātmamārgasaṃsthānām/

17.02cd/ atidūrād dṛgviṣaye samatām iva samprayātānām//

17.03ab/ āsanna^krama^yogād bheda^ullekha^aṃśu^mardana^*asavyaiḥ[K.asavyaḥ]/

17.03cd/ yuddhaṃ catuṣprakāraṃ parāśara^ādyair munibhir uktam//

17.04ab/ bhede vṛṣṭivināśo bhedaḥ suhṛdāṃ mahākulānāṃ ca/

17.04cd/ ullekhe śastra^bhayaṃ mantrivirodhaḥ priyānnatvam//

17.05ab/ amśuvirodhe yuddhāni bhūbhṛtāṃ śastra^ruk^kṣud^avamardāḥ/ 17.05cd/ yuddhe ca^apy apasavye bhavanti yuddhāni bhūpānām//

17.06ab/ ravir ākrando madhye pauraḥ pūrve +apare sthito yāyī/

17.06cd/ paurā budha^guru^ravijā nityaṃ śītāṃśur *ākrandaḥ[K.ākrandraḥ]//

17.07ab/ ketu^kuja^rāhu^śukrā yāyina ete hatā *ghnanti[K.grahā hanyuḥ]/

17.07cd/ ākranda^yāyi^paurān jayino *jayadāḥ[K.jayadā] sva^vargasya//

17.08ab/ paure paureṇa hate paurāḥ paurān nṛpān vinighnanti/

17.08cd/ evaṃ *yāyyākrandā[K.yāyyākrandau] nāgara^yāyi^grahāś ca^eva//

17.09ab/ dakṣiṇadiksthaḥ paruṣo vepathur aprāpya sannivṛtto +aṇuḥ/

17.09cd/ adhirūḍho vikṛto niṣprabho vivarṇaś ca yaḥ sa jitaḥ//

17.10ab/ uktaviparītalakṣaṇasampanno jayagato *vinirdeśyaḥ[K.vinirdiṣṭaḥ]/

17.10cd/ vipulaḥ snigdho dyutimān dakṣiṇadikstho +api jayayuktaḥ//

17.11ab/ dvāv api mayūkhayuktau vipulau snigdhau samāgame bhavataḥ/

17.11cd/ tatra *anyonyaṃ prītir[K.anyonyaprītir] viparītāv ātmapakṣaghnau//

17.12ab/ yuddhaṃ samāgamo vā yady avyaktau *svalakṣaṇair[K.tu lakṣaṇair] bhavataḥ/

17.12cd/ bhuvi bhūbhṛtām api tathā phalam avyaktaṃ vinirdeśyam//

17.13ab/ guruṇā jite +avanisute bāhlīkā yāyino *+agnivārtāś ca[K.agnivārttāś ca]/

17.13cd/ śaśijena śūrasenāḥ kaliṅga^*śālvāś[K.sālvāś] ca pīḍyante//

17.14ab/ saureṇa^are vijite jayanti paurāḥ prajāś ca sīdanti/

17.14cd/ *koṣṭhāgāra[K.koṣṭhāgāra]^mleccha^kṣatriya^tāpaś ca śukrajite//

17.15ab/ bhaumena hate śaśije vṛkṣa^sarit^tāpasa^aśmaka^narendrāḥ/

17.15cd/ uttaradiksthāḥ kratu^dīkṣitāś ca santāpam āyānti//

17.16ab/ guruṇā *jite budhe[K.budhe jite] mleccha^śūdra^caura^arthayukta^paurajanāḥ/

17.16cd/ traigartapārvatīyāḥ pīḍyante kampate ca mahī//

17.17ab/ ravijena budhe dhvaste nāvika^yodha^abja^sadhana^garbhiṇyaḥ/

17.17cd/ bhṛguṇā jite +agnikopaḥ sasya^ambuda^yāyi^vidhvaṃsaḥ//

17.18ab/ jīve śukra^abhihate kulūta^gāndhāra^kaikayā madrāḥ/

17.18cd/ *śālvā[K.sālvā] vatsā vaṅgā gāvaḥ sasyāni *pīḍyante[K.naśyanti]//

17.19ab/ bhaumena hate jīve madhyo deśo nareśvarā gāvaḥ/

17.19cd/ saureṇa ca^arjunāyana^vasāti^yaudheya^śibi^viprāḥ//

17.20ab/ śaśitanayena^api jite bṛhaspatau mleccha^satya^śastra^bhṛtaḥ/

17.20cd/ upayānti madhyadeśaś ca saṃkṣayaṃ yac ca bhaktiphalam//

17.21ab/ śukre bṛhaspati^*jite[K.hate] yāyī śreṣṭho vināśam upayāti/

17.21cd/ brahmakṣatravirodhaḥ salilaṃ ca na vāsavas tyajati//

17.22ab/ kośala^kaliṅga^vaṅgā vatsā matsyāś ca madhyadeśa^yutāḥ/

17.22cd/ mahatīṃ vrajanti pīḍāṃ napuṃsakāḥ śūrasenāś ca//

17.23ab/ kuja^vijite bhṛgu^tanaye bala^mukhya^vadho narendra^saṃgrāmāḥ/

17.23cd/ saumyena pārvatīyāḥ kṣīravināśo +alpavṛṣṭiś ca//

17.24ab/ ravijena site vijite *guṇamukhyāḥ[U.gaṇamukhyāḥ] śastra^jīvinaḥ kṣatram/

17.24cd/ jalajāś ca nipīḍyante sāmānyaṃ bhaktiphalam anyat//

17.25ab/ asite sitena nihate +argha^vṛddhir ahi^vihaga^mānināṃ pīḍā/

17.25cd/ kṣitijena taṅgaṇa^andhra^uḍra^kāśi^bāhlīka^deśānām//

17.26ab/ saumyena parābhūte mande +aṅga^vaṇig^vihaṅga^paśu^nāgāḥ/

17.26cd/ santāpyante guruṇā strī^bahulā mahiṣaka^śakāś ca//

17.27ab/ ayaṃ viśeṣo +abhihito hatānāṃ kuja^jña^vāgīśa^sita^asitānām/

17.27cd/ phalaṃ tu vācyaṃ graha^bhaktito +anyad yathā tathā ghnanti hatāḥ svabhaktīḥ//

18 śaśigrahasamāgamādhyāyaḥ

18.01ab/ bhānāṃ yathāsambhavam uttareṇa yāto grahāṇāṃ yadi vā śaśāṅkaḥ/

18.01cd/ pradakṣiṇaṃ tat^*śubhadaṃ nṛpāṇāṃ[K.śubhakṛnnarāṇāṃ] yāmyena yāto na śivaḥ śaśāṅkaḥ//

18.02ab/ candramā yadi kujasya yāty udak pārvatīya^balaśālināṃ jayaḥ/

18.02cd/ kṣatriyāḥ pramuditāḥ sayāyino bhūri^dhānya^muditā vasundharā//

18.03ab/ uttarataḥ svasutasya śaśaṅkaḥ paura^jayāya subhikṣa^karaś ca/

18.03cd/ sasya^cayaṃ kurute janahārdiṃ kośa^cayaṃ ca narādhipatīnām//

18.04ab/ bṛhaspater uttarage śaśāṅke paura^dvija^kṣatriya^paṇḍitānām/

18.04cd/ dharmasya deśasya ca madhyamasya vṛddhiḥ subhikṣaṃ muditāḥ prajāś ca//

18.05ab/ bhārgavasya yadi yāty udak śaśī kośa^yukta^gaja^vāji^vṛddhidaḥ/

18.05cd/ yāyināṃ ca vijayo dhanuṣmatāṃ sasyasampad api ca^uttamā tadā//

18.06ab/ ravijasya śaśī pradakṣiṇaṃ kuryāc cet purabhūbhṛtāṃ jayaḥ/

18.06cd/ śaka^bāhlika^sindhu^pahlavā *mudabhājo[K.mudbhājo] yavanaiḥ samanvitāḥ//

18.07ab/ yeṣām udag gaccchati bhagrahāṇāṃ prāleyaraśmir nirupadravaś ca/

18.07cd/ tad^dravya^paura^itara^bhakti^deśān puṣṇāti yāmyena nihanti tāni//

18.08a śaśini phalam *udaksthe[K.udakasthe] yad grahasya^upadiṣṭaṃ

18.08b bhavati tad apasavye sarvam eva pratīpam/

18.08c iti śaśisamavāyāḥ *kīrtitā[K.kīrttitā] bhagrahāṇāṃ

18.08d na khalu bhavati yuddhaṃ sākam indor graha^ṛkṣaiḥ//

19 grahavarṣaphalādhyāyaḥ

19.01a sarvatra bhūr viralasasyayutā vanāni

19.01b daivād bibhakṣayiṣudaṃṣṭrisamāvṛtāni/

19.01c *nadyaś[K.syandanti] ca naiva *hi[K.ca] payaḥ pracuraṃ *sravanti[K.sravantyo]

19.01d rugbheṣajāni na tathātibalānvitāni//

19.02a tīkṣṇaṃ tapaty aditijaḥ śiśire +api kāle

19.02b nātyambudā jalamuco +acalasannikāśāḥ/

19.02c naṣṭaprabha^ṛkṣagaṇa^śīta^karaṃ nabhaś ca

19.02d sīdanti tāpasakulāni sagokulāni//

19.03a hasty^aśva^pattimad asahyabalair upetā

19.03b bāṇa^āsana^asi^muśala^atiśayāś caranti/

19.03c ghnanto nṛpā yudhi nṛpa^anucaraiś ca deśān

19.03d saṃvatsare dinakarasya dine +atha māse//

19.04a vyāptaṃ nabhaḥ pracalita^acala^sannikāśair

19.04b vyāla^añjana^ali^gavala^cchavibhiḥ payodaiḥ/

19.04c gāṃ pūrayadbhir akhilām amalābhir adbhir

19.04d *utkaṇṭhitena[K.utkaṇṭhakena] guruṇā dhvanitena cāśāḥ//

19.05a toyāni padma^kumuda^utpalavanty atīva

19.05b phulladrumāṇy upavanāny alināditāni/

19.05c gāvaḥ prabhūtapayaso nayanābhirāmā

19.05d rāmā ratair avirataṃ ramayanti rāmān//

19.06a godhūma^śāli^yava^dhānya^vara^ikṣu^vāṭā

19.06b bhūḥ pālyate nṛpatibhir nagara^ākara^āḍhyā/

19.06c cityaṅkitā kratuvareṣṭivighuṣṭanādā

19.06d saṃvatsare śiśiragor abhisampravṛtte//

19.07a vātoddhataś carati vahnir atipracaṇḍo

19.07b grāmān vanāni nagarāṇi ca sandidhakṣuḥ/

19.07c hāhā^iti dasyugaṇapātahatā raṭanti

19.07d niḥsvīkṛtā vipaśavo bhuvi martyasaṃghāḥ//

19.08a abhyunnatā viyati saṃhatamūrtayo +api

19.08b muñcanti *kutra cid[K.na kva cid] apaḥ pracuraṃ payodāḥ/

19.08c sīmni prajātam api śoṣam upaiti sasyaṃ

19.08d niṣpannam apy avinayād apare haranti//

19.09a bhūpā na samyagabhipālanasaktacittāḥ

19.09b pittottharukpracuratā bhujagaprakopaḥ/

19.09c evaṃvidhair *upahṛtā[K.ū.upahatā] bhavati prajā^iyaṃ

19.09d saṃvatsare +avanisutasya vipannasasyā//

19.10a māyā^indrajāla^kuhaka^ākara^nāgarāṇāṃ

19.10b gāndharva^lekhya^gaṇita^astravidāṃ ca vṛddhiḥ/

19.10c piprīṣayā nṛpatayo +adbhutadarśanāni

19.10d ditsanti tuṣṭijananāni parasparebhyaḥ//

19.11a *vārtā[K.vārttā] jagaty avitathā vikalā trayī ca

19.11b samyak caraty api manor iva daṇḍanītiḥ/

19.11c *adhyakṣara[K.adhyakṣaraṃ]svabhiniviṣṭadhiyo *+api[K.atra] ke cid

19.11d ānvīkṣikīṣu ca paraṃ padamīhamānāḥ//

19.12a hāsyajña^dūta^kavi^bāla^napuṃsakānāṃ

19.12b yuktijña^setu^jala^parvata^vāsināṃ ca/

19.12c hārdiṃ karoti mṛgalāñchanajaḥ svake +abde

19.12d māse +atha vā *pracuratā[K.pracuratāṃ] bhuvi ca^auṣadhīnām//

19.13a dhvanir uccarito +adhvare dyugāmī

19.13b vipulo yajñamuṣāṃ manāṃsi bhindan/

19.13c vicaraty aniśaṃ dvijottamānāṃ

19.13d hṛdaya^ānanda^karo +adhvarāṃśabhājām//

19.14ab/ kṣitir uttama^sasyavaty aneka^dvipa^patty^aśva^dhana^uru^gokula^āḍhyā/

19.14cd/ kṣitipair abhipālanapravṛddhā dyucaraspardhijanā tadā vibhāti//

19.15ab/ vividhair viyad unnataiḥ payodair vṛtam urvīṃ payasābhitarpayadbhiḥ/

19.15cd/ surarājaguroḥ śubhe *tu[K.atra] varṣe bahusasyā kṣitir uttama^ṛddhiyuktā//

19.16a śāli^ikṣumaty api dharā dharaṇīdhara^ābha^

19.16b dhārādhara^ujjhita^payaḥ^paripūrṇa^vaprā/

19.16c śrīmat^saroruha^tata^ambu^taḍāga^kīrṇā

19.16d yoṣā^iva bhāty abhinava^ābharaṇa^ujjvala^aṅgī//

19.17a kṣatraṃ kṣitau kṣapita^bhūri^bala^ari^pakṣam

19.17b udghuṣṭa^naika^jaya^śabda^virāvitāśam/

19.17c saṃhṛṣṭa^śiṣṭa^jana^duṣṭa^vinaṣṭa^vargāṃ

19.17d gāṃ pālayanty avanipā nagarākarāḍhyām//

19.18a pepīyate madhu madhau saha kāminībhir

19.18b jegīyate śravaṇahāri sa^veṇu^vīṇam/

19.18c bobhujyate +atithisuhṛtsvajanaiḥ sahānnam

19.18d abde sitasya madanasya jayāvaghoṣaḥ//

19.19a *udvṛtta[U.uddhata]^dasyugaṇabhūriraṇākulāni

19.19b rāṣṭrāṇy anekapaśuvittavinākṛtāni/

19.19c rorūyamāṇa^hata^bandhujanair janaiś ca

19.19d roga^uttamākulakulāni bubhukṣayā ca//

19.20a vātoddhatāmbudharavarjitam antarikṣam

19.20b ārugṇanaikaviṭapaṃ ca dharātalaṃ dyauḥ/

19.20c naṣṭārkacandrakiraṇātirajo +avanaddhā

19.20d toyāśayāś ca vijalāḥ sarito +api tanvyaḥ//

19.21a jātāni kutra cid atoyatayā vināśam

19.21b ṛcchanti puṣṭim aparāṇi jalokṣitāni/

19.21c sasyāni mandam abhivarṣati *vṛtra^śatrur[K.vṛtraśatrau]

19.21d varṣe divākarasutasya sadā pravṛtte//

19.22a aṇur apaṭumayūkho nīcago +anyair jito vā

19.22b na sakalaphaladātā puṣṭido +ato +anyathā yaḥ/

19.22c yad aśubham aśubhe +abde māsajaṃ tasya vṛddhiḥ

19.22d śubhaphalam api ca^evaṃ yāpyam anyonyatāyām//

20 grahaśṛṅgāṭakādhyāyaḥ

20.01ab/ yasyāṃ diśi dṛśyante viśanti tārāgrahā raviṃ sarve/

20.01cd/ bhavati bhayaṃ diśi tasyām āyudha^kopa^kṣudhaā^ātaṅkaiḥ//

20.02ab/ cakra^dhanuḥ^śṛṅgāṭaka^daṇḍa^pura^prāsa^vajra^saṃsthānāḥ/

20.02cd/ kṣud^vṛṣṭikarā[K.ū.avṛṣṭikarā] loke samarāya ca mānava^indrāṇām//

20.03ab/ yasmin khāṃśe dṛśyā grahamālā dinakare dināntagate/

20.03cd/ tatra +anyo bhavati nṛpaḥ paracakra^upadravaś ca mahān//

20.04ab/ *tasminn[K.yasminn] ṛkṣe kuryuḥ samāgamaṃ tajjanān grahā hanyuḥ/

20.04cd/ *avibhedinaḥ[K.avibhedanāḥ] parasparam amalamayūkhāḥ śivās teṣām//

20.05ab/ graha^saṃvarta^samāgama^sammoha^samāja^sannipāta^ākhyāḥ/

20.05cd/ kośaś cety eteṣām abhidhāsye lakṣaṇaṃ saphalaṃ//

20.06ab/ eka^ṛkṣe catvāraḥ saha paurair yāyino +atha vā pañca/

20.06cd/ saṃvarto nāma bhavet^śikhi^rāhuyutaḥ sa sammohaḥ//

20.07ab/ pauraḥ paurasameto yāyī saha yāyinā samājākhyaḥ/

20.07cd/ yama^jīva^saṅgame +anyo yady āgacchet tadā kośaḥ//

20.08ab/ uditaḥ paścād ekaḥ prāk cānyo yadi sa sannipātākhyaḥ/

20.08cd/ avikṛtatanavaḥ snigdhā vipulāś ca samāgame dhanyāḥ//

20.09ab/ samau tu saṃvartasamāgamākhyau sammoha^kośau bhayadau prajānām/

20.09cd/ *samājasaṃjño susamā pradiṣṭā[K.samājñaḥ susamaḥ pradiṣṭo] vairaprakopaḥ khalu sannipāte//

21 garbhalakṣaṇādhyāyaḥ

21.01ab/ annaṃ jagataḥ prāṇāḥ prāvṛṭkālasya cānnam āyattam/

21.01cd/ yasmād ataḥ parīkṣyaḥ prāvṛṭkālaḥ prayatnena//

21.02ab/ tallakṣaṇāni munibhir yāni nibaddhāni tāni dṛṣṭvā^idam/

21.02cd/ kriyate garga^parāśara^kāśyapa^*vajra^ādi[K.vātsyādi]racitāni//

21.03ab/ daivavid avihitacitto[K.avahitacitto] dyuniśaṃ yo garbhalakṣaṇe bhavati/

21.03cd/ tasya muner iva vāṇī na bhavati mithyāmbunirdeśe//

21.04ab/ kiṃ vātaḥ param anyat^*śāstrajyāyo[K.śāstraṃ jyāyo] +asti yad viditvā^eva/ 21.04cd/ pradhvaṃsiny api kāle trikāladarśī kalau bhavati//

21.05ab/ ke cid vadanti *kārtika[K.kārttika]śuklāntam atītya garbhadivasāḥ syuḥ/

21.05cd/ na *ca[K.tu] tanmataṃ bahūnāṃ garga^ādīnāṃ mataṃ vakṣye//

21.06ab/ *mārgaśiraḥsita[K.mārgaśiraśukla]pakṣa^pratipat^prabhṛti kṣapākare +aṣāḍhām/

21.06cd/ pūrvāṃ vā samupagate garbhāṇāṃ lakṣaṇam jñeyam//

21.07ab/ yannakṣatram upagate garbhaś candre bhavet sa candravaśāt/

21.07cd/ pañcanavate dinaśate tatra^eva prasavam āyāti//

21.08ab/ sita^pakṣa^bhavāḥ kṛṣṇe śukle kṛṣṇā dyusambhavā rātrau/

21.08cd/ naktaṃprabhavāś cāhani sandhyājātāś ca sandhyāyām//

21.09ab/ mṛgaśīrṣādyā garbhā mandaphalāḥ pauṣaśuklajātāś ca/

21.09cd/ pauṣasya kṛṣṇa^pakṣeṇa nirdiśet^śrāvaṇasya sitam//

21.10ab/ māghasitotthā garbhāḥ śrāvaṇakṛṣṇe prasūtim āyānti/

21.10cd/ māghasya kṛṣṇa^pakṣeṇa nirdiśed bhādrapadaśuklam//

21.11ab/ phālguna^śukla^samutthā bhādrapadasya^asite vinirdeśyāḥ/

21.11cd/ tasyaiva kṛṣṇa^pakṣa^udbhavās tu ye te +aśvayuk^śukle//

21.12ab/ caitra^sita^pakṣa^jātāḥ kṛṣṇe +aśvayujasya vāridā garbhāḥ/

21.12cd/ caitra^asita^sambhūtāḥ *kārtika^śukle[K.kārttikaśukle] +abhivarṣanti//

21.13ab/ pūrva^udbhūtāḥ paścād aparotthāḥ prāg bhavanti jīmūtāḥ/

21.13cd/ śeṣāsv api dikṣv evaṃ viparyayo bhavati vāyoś ca//

21.14ab/ hlādi^mṛdu^udak^śiva^śakra^dig^bhavo māruto viyad^vimalam/

21.14cd/ snigdha^sita^bahula^pariveṣa^parivṛtau hima^*mayakhārkau[K.ū.mayūkhārkau]//

21.15ab/ pṛthu^bahula^snigdha^ghanaṃ ghana^sūcī^kṣuraka^lohita^abhra^yutam/

21.15cd/ kākāṇḍa^mecaka^ābhaṃ viyad^viśuddha^indu^nakṣatram//

21.16ab/ suracāpa^mandra^garjita^vidyut^*pratisūryakā[K.pratisūryakāḥ] śubhā sandhyā/

21.16cd/ śaśi^śiva^śakra^āśāsthāḥ śāntaravāḥ pakṣi^mṛga^saṅghāḥ//

21.17ab/ vipulāḥ pradakṣiṇa^carāḥ snigdha^mayūkhā grahā nirupasargāḥ/

21.17cd/ taravaś ca nirupasṛṣṭa^aṅkurā naracatuṣpadā hṛṣṭāḥ//

21.18ab/ garbhāṇāṃ puṣṭikarāḥ sarveṣām eva yo +atra tu viśeṣaḥ/

21.18cd/ svartu^svabhāva^janito garbha^*vivṛddhyai[K.vivṛddhau] tam abhidhāsye//

21.19ab/ pauṣe samārgaśīrṣe sandhyārāgo +ambudāḥ sapariveṣāḥ/

21.19cd/ nātyarthaṃ mṛgaśīrṣe śītaṃ pauṣe +atihimapātaḥ//

21.20ab/ māghe prabalo vāyus tuṣārakaluṣadyutī raviśaśāṅkau/

21.20cd/ atiśītaṃ saghanasya ca bhānor astodayau dhanyau//

21.21ab/ phālgunamāse rūkṣaś caṇḍaḥ pavano +abhra^samplavāḥ snigdhāḥ/

21.21cd/ pariveṣāś cāsakalāḥ kapilas tāmro raviś ca śubhaḥ//

21.22ab/ pavana^ghana^vṛṣṭi^yuktāś caitre garbhāḥ śubhāḥ sapariveṣāḥ/

21.22cd/ ghanapavanasalilavidyutstanitaiś ca hitāya vaiśākhe//

21.23ab/ muktā^rajata^nikāśās^tamāla^nīlotpala^añjana^ābhāsaḥ/

21.23cd/ jalacarasattvākārā grabheṣu ghanāḥ prabhūtajalāḥ//

21.24ab/ tīvradivākarakiraṇābhitāpitā mandamārutā jaladāḥ/

21.24cd/ ruṣitā iva dhārābhir visṛjanty ambhaḥ prasavakāle//

21.25ab/ garbha^upaghāta^liṅgāny ulkā^aśani^pāṃśupāta^digdāhaḥ/

21.25cd/ kṣitikampa^khapura^kīlaka^ketu^graha^yuddha^nirghātāḥ//

21.26ab/ rudhira^ādi^vṛṣṭi^vaikṛta^parigha^indradhanūṃṣi darśanaṃ rāhoḥ/

21.26cd/ ity utpātair etais trividhaiś cānyair hato garbhaḥ//

21.27ab/ svartu^svabhāva^janitaiḥ sāmānyair yaiś ca lakṣaṇair vṛddhiḥ/

21.27cd/ garbhāṇām viparītais tair eva viparyayo bhavati//

21.28ab/ bhadrapadā^dvaya^viśvāmbu*deva[K.daiva]paitāmaheṣv atha ṛkṣeṣu/

21.28cd/ sarveṣv ṛtuṣu vivṛddho garbho bahutoyado bhavati//

21.29ab/ śatabhiṣag^āśleṣā^ārdrā^svāti^maghā^saṃyutaḥ śubho garbhaḥ/

21.29cd/ puṣṇāti bahūn divasān hanty utpātair hatas trividhaiḥ//

21.30ab/ mṛgamāsa^ādiṣv aṣṭau ṣaṭ ṣoḍaśa viṃśatiś caturyuktā/

21.30cd/ viṃśatir atha divasa^trayam ekatama^ṛkṣeṇa pañcabhyaḥ//

21.31ab[K.21.35ab]/ pañca^nimittaiḥ śata^yojanaṃ tad^ardha^ardham ekahānyā +ataḥ/

21.31cd[K.21.35cd]/ varṣati *pañcanimittād[K.pañcasamantād] rūpeṇa^ekena yo garbhaḥ//

21.32ab[K.21.36ab]/ droṇaḥ pañcanimitte garbhe trīṇy āḍhakāni pavanena/

21.32cd[K.21.36cd]/ ṣaḍ vidyutā navābhraiḥ stanitena dvādaśa prasave//

21.33ab/ krūra^graha^saṃyukte karakā^aśani^matsya^varṣadā garbhāḥ/

21.33cd/ śaśini ravau vā śubhasaṃyuta^īkṣite bhūrivṛṣṭikarāḥ//

21.34ab/ grabhasamaye +ativṛṣṭir garbha^abhāvāya nirnimitta^kṛtā/ 21.34cd/ droṇāṣṭāṃśe +abhyadhike vṛṣṭe garbhaḥ sruto bhavati//

21.35ab/ garbhaḥ puṣṭaḥ prasave graha^upaghāta^ādibhir yadi na vṛṣṭaḥ/

21.35cd/ ātmīya^garbha^samaye karakā^miśraṃ dadāty ambhaḥ//

21.36ab/ kāṭhinyaṃ yāti yathā cira^kāla^dhṛtaṃ payaḥ payasvinyāḥ/

21.36cd/ kāla^atītaṃ tadvat salilaṃ kāṭhinyam upayāti//

21.37a pavana^salila^vidyud^garjitā^abhra^anvito yaḥ

21.37b sa bhavati bahutoyaḥ pañca^rūpa^abhyupetaḥ/

21.37c visṛjati yadi toyaṃ garbhakāle +atibhūri

21.37d prasava^samayam itvā śīkara^ambhaḥ karoti//

22 garbhadhāraṇādhyāyaḥ

22.01ab/ jyaiṣṭhasite +aṣṭamyādyaś catvāro vāyudhāraṇā divasāḥ/

22.01cd/ mṛduśubhapavanāḥ śastāḥ snigdha^ghana^sthagita^gaganāś ca//

22.02ab/ tatra^eva svātyādye vṛṣṭe bhacatuṣṭaye kramāt^māsāḥ/

22.02cd/ śrāvaṇapūrvā jñeyāḥ parisrutā dhāraṇās tāḥ syuḥ/

22.03ab/ yadi tā syur ekarūpāḥ śubhās tataḥ sāntarās tu na śivāya/

22.03cd/ taskara^bhayadāś *ca^uktāḥ[K.proktāḥ] ślokāś ca^apy atra vāsiṣṭhāḥ//

22.04ab/ savidyutaḥ sapṛṣataḥ sa^pāṃśu^utkara^mārutāḥ/

22.04cd/ sa^arka^candra^paricchannā dhāraṇāḥ śubha^dhāraṇāḥ//

22.05ab/ yadā tu vidyutaḥ śreṣṭhāḥ *śubhāśāḥ[K.śubhāśā] pratyupasthitāḥ/

22.05cd/ tadāpi sarvasasyānāṃ vṛddhiṃ brūyād vicakṣaṇaḥ//

22.06ab/ sapāṃśuvarṣāḥ sāpaś ca śubhā bālakriyā api/

22.06cd/ pakṣiṇām susvarā vācaḥ krīḍā pāṃśujalādiṣu//

22.07ab/ ravicandraparīveṣāḥ snigdhā nātyantadūṣitāḥ/

22.07cd/ vṛṣṭis tadāpi vijñeyā sarvasasya^*arthasādhikā[K.abhivṛddhaye]//

22.08ab/ meghāḥ snigdhāḥ saṃhatāś ca pradakṣiṇagatikriyāḥ/

22.08cd/ tadā syān mahatī vṛṣṭiḥ sarvasasya^*abhivṛddhaye[K.arthasādhikā]//

23 pravarṣaṇādhyāyaḥ

23.01ab/ jyaiṣṭhyāṃ samatītāyāṃ pūrvāṣāḍhādi^sampravṛṣṭena/

23.01cd/ śubham aśubhaṃ vā vācyaṃ parimāṇaṃ ca^ambhasas tajjñaiḥ//

23.02ab/ hastaviśālaṃ kuṇḍakam adhikṛtya^ambupramāṇa^nirdeśaḥ/

23.02cd/ pañcāśat palam āḍhakam anena minuyāj jalaṃ patitam//

23.03ab/ yena dharitrī mudrā janitā vā bindavas tṛṇā^āgreṣu/

23.03cd/ vṛṣṭena tena vācyaṃ parimāṇaṃ vāriṇaḥ prathamam//

23.04ab/ ke cid yathābhivṛṣṭaṃ daśa^yojana^maṇḍalaṃ vadanty anye/

23.04cd/ garga^vasiṣṭha^parāśara^matam etad dvādaśān na param//

23.05ab/ yeṣu ca bheṣv abhivṛṣṭaṃ bhūyas teṣv eva varṣati prāyaḥ/

23.05cd/ yadi na^āpya^ādiṣu vṛṣṭaṃ sarveṣu tadā tv anāvṛṣṭiḥ//

23.06ab/ hasta^āpya^saumya^citrā^pauṣṇa^dhaniṣṭhāsu ṣoḍaśa droṇāḥ/

23.06cd/ śatabhiṣag^aindra^svātiṣu catvāraḥ kṛttikāsu daśa//

23.07ab/ śravaṇe maghā^anurādhā^bharaṇī^mūleṣu daśa caturyuktāḥ/

23.07cd/ phalgunyāṃ pañcakṛtiḥ punarvasau viṃśatir droṇāḥ//

23.08ab/ *aindrāgny^ākhye[K.aindrāgnākhye] vaiśve ca viṃśatiḥ sārpabhe daśa tryadhikāḥ/

23.08cd/ āhirbudhnya^āryamṇa^prājāpatyeṣu pañcakṛtiḥ/

23.09ab/ pañcadaśa^āje puṣye ca kīrtitā vājibhe daśa dvau ca/

23.09cd/ raudre +aṣṭādaśa kathitā droṇā nirupadraveṣv *ete[K.eṣu]//

23.10ab/ ravi^ravisuta^ketu^pīḍite bhe kṣititanaya^trividha^adbhuta^āhate ca/

23.10cd/ bhavati *ca[K.hi] na śivaṃ na ca^api vṛṣṭiḥ śubhasahite nirupadrave śivaṃ ca//

24 rohiṇīyogādhyāyaḥ

24.01ab/ kanaka^śilā^caya^vivarajatarukusumāsaṅgimadhukarānurute/

24.01cd/ bahu^vihaga^kalaha^surayuvati^gīta^mandra^svana^upavane//

24.02ab/ suranilaya^śikhari^śikhare bṛhaspatir nāradāya yān āha/

24.02cd/ garga^parāśara^kāśyapa^mayāś ca yān śiṣya^saṅghebhyaḥ//

24.03ab/ tān avalokya yathāvat prājāpatya^indusamprayogārthān/

24.03cd/ *alpa[K.svalpa]granthenāhaṃ tān evābhyudyato vaktum//

24.04ab/ prājeśam āṣāḍhatamisrapakṣe kṣapākareṇa^upagataṃ samīkṣya/

24.04cd/ vaktavyam iṣṭaṃ jagato +aśubhaṃ vā śāstropadeśād grahacintakena//

24.05ab/ yogo yathānāgata eva vācyaḥ sa dhiṣṇyayogaḥ karaṇe mayoktaḥ/

24.05cd/ candrapramāṇadyutivarṇamārgair utpātavātaiś ca phalaṃ *nigadyam[K.nigādyam]//

24.06a purād udag *yat[K.yat] purato +api vā sthalaṃ

24.06b tryahoṣitas tatra hutāśatatparaḥ/

24.06c grahān sanakṣatragaṇān samālikhet

24.06d sadhūpapuṣpair balibhiś ca pūjayet//

24.07a saratna^toya^auṣadhibhiś caturdiśaṃ

24.07b tarupravālāpihitaiḥ supūjitaiḥ/

24.07c akālamūlaiḥ kalaśair alaṅkṛtaṃ

24.07d kuśāstṛtaṃ sthaṇḍilam āvased dvijaḥ//

24.08a ālabhya mantreṇa mahāvratena

24.08b bījāni sarvāṇi nidhāya kumbhe/

24.08c plāvyāni cāmīkara^darbha^toyair

24.08d homo marudvāruṇa^*soma[K.saumya]mantraiḥ//

24.09a ślakṣṇāṃ patākām asitāṃ vidadhyād

24.09b daṇḍapramāṇāṃ triguṇocchritāṃ ca/

24.09c ādau kṛte diggrahaṇe nabhasvān

24.09d grāhyas tayā yogagate śaśāṅke//

24.10a tatrārdhamāsāḥ praharair vikalpyā

24.10b varṣānimittaṃ divasās tadaṃśaiḥ/

24.10c savyena gacchan śubhadaḥ sadaiva

24.10d yasmin pratiṣṭhā balavān sa vāyuḥ//

24.11a vṛtte tu yoge +aṅkuritāni yāni

24.11b santīha bījāni dhṛtāni kumbhe/

24.11c yeṣāṃ tu yo +aṃśo +aṅkuritas tadaṃśas

24.11d teṣāṃ vivṛddhiṃ samupaiti nānyaḥ//

24.12ab/ śānta^pakṣi^mṛga^rāvitā diśo nirmalaṃ viyadanindito +anilaḥ/

24.12cd/ śasyate śaśini *rohiṇīgate[K.rohiṇīyate] meghamārutaphalāni vacmy ataḥ//

24.13a kva cid asitasitaiḥ sitaiḥ kvacic ca

24.13b kva cid asitair bhujagair ivāmbuvāhaiḥ/

24.13c valita^jaṭhara^pṛṣṭha^mātra^dṛśyaiḥ

24.13d sphurita^taḍid^rasanair vṛtaṃ viśālaiḥ//

24.14a vikasita^kamala^udara^avadātair

24.14b aruṇakaradyutirañjita^upakaṇṭhaiḥ/

24.14c churitam iva viyad^ghanair vicitrair

24.14d madhukara^kuṅkuma^kiṃśuka^avadātaiḥ//

24.15a asita^ghana^niruddham eva vā

24.15b calita^taḍit^suracāpa^citritam/

24.15c dvipa^mahiṣa^kula^ākulī^kṛtaṃ

24.15d vanam iva dāvaparītam ambaram//

24.16ab/ atha vā^añjana^śaila^śilā^nicaya^pratirūpa^dharaiḥ sthagitaṃ gaganam/

24.16cd/ hima^mauktika^śaṅkha^śaśāṅka^kara^dyuti^hāribhir ambudharair atha vā//

24.17a taḍid^dhaima^kakṣyair balāka^agradantaiḥ

24.17b sravad^vāri^dānaiś calat^prānta^hastaiḥ/

24.17c vicitra^indracāpadhvaja^ucchrāyaśobhais

24.17d tamālālinīlair vṛtaṃ ca^abda^nāgaiḥ//

24.18a sandhyānurakte nabhasi sthitānām

24.18b indīvara^śyāma^rucāṃ ghanānām/

24.18c vṛndāni pītāmbaraveṣṭitasya

24.18d kāntiṃ hareś corayatāṃ yadā vā//

24.19a saśikhi^cātaka^dardura^niḥsvanair

24.19b yadi vimiśritamandrapaṭusvanāḥ/

24.19c kham avatatya digantavilambinaḥ

24.19d saliladāḥ salilaughamucaḥ kṣitau//

24.20a nigaditarūpair jaladharajālais

24.20b tryaham avaruddhaṃ dvyaham atha vā^ahaḥ/

24.20c yadi viyad evaṃ bhavati subhikṣaṃ

24.20d muditajanā ca pracurajalā bhūḥ//

24.21a rūkṣair alpair mārutā^kṣipta^dehair

24.21b uṣṭra^dhvāṅkṣa^preta^śākhāmṛga^ābhaiḥ/

24.21c anyeṣāṃ vā ninditānāṃ *svarūpair[K.sarūpair]

24.21d mūkaiś cābdair no śivaṃ nāpi vṛṣṭiḥ//

24.22a vigata^ghane vā viyati vivasvān

24.22b amṛdumayūkhaḥ salilakṛd evam/

24.22c sara iva phullaṃ niśi kumudāḍhyaṃ

24.22d kham uḍuviśuddhaṃ yadi ca suvṛṣṭyai//

24.23a pūrvodbhūtaiḥ sasyaniṣpattir abdair

24.23b āgneyāśāsambhavair agnikopaḥ/

24.23c yāmye sasyaṃ kṣīyate nairṛte *+ardhaṃ[K.arghaṃ K's tr. ardhaṃ]

24.23d paścāj jātaiḥ śobhanā vṛṣṭir abdaiḥ//

24.24a vāyavyotthair vātavṛṣṭiḥ kvacic ca

24.24b puṣṭā vṛṣṭiḥ saumya^kāṣṭhā^samutthaiḥ/

24.24c śreṣṭhaṃ sasyaṃ sthāṇudiksampravṛddhair

24.24d vāyuś ca^evaṃ dikṣu dhatte phalāni//

24.25a ulkānipātās taḍito +aśaniś ca

24.25b digdāha^nirghāta^mahīprakampāḥ/

24.25c nādā mṛgāṇāṃ sapatatriṇāṃ ca

24.25d grāhyā yatha^eva ambudharās tatha^eva//

24.26a nāmāṅkitais tair udagādikumbhaiḥ

24.26b pradakṣiṇaṃ śrāvaṇamāsapūrvaiḥ/

24.26c pūrṇaiḥ sa māsaḥ salilasya dātā

24.26d *srutair[K.srutar] avṛṣṭiḥ parikalpyam ūnaiḥ//

24.27a anyaiś ca kumbhair nṛpa^nāmacihnair

24.27b deśāṅkitaiś ca^apy aparais tatha^eva/

24.27c bhagnaiḥ srutair nyūnajalaiḥ supūrṇair

24.27d bhāgyāni vācyāni yathānurūpam//

24.28a dūrago nikaṭago +atha vā śaśī

24.28b dakṣiṇe pathi yathā tathā sthitaḥ/

24.28c rohiṇīṃ yadi yunakti sarvathā

24.28d kaṣṭam eva jagato vinirdiśet//

24.29a spṛśann udag yāti yadā śaśāṅkas

24.29b tadā suvṛṣṭir bahula^upasargā/

24.29c asaṃspṛśan yogam udaksametaḥ

24.29d karoti vṛṣṭiṃ vipulāṃ śivaṃ ca//

24.30a rohiṇī^śakaṭa^madhya^saṃsthite

24.30b candramasy aśaraṇīkṛtā janāḥ/

24.30c kva^api yānti śiśuyācitāśanāḥ

24.30d sūryataptapiṭharāmbupāyinaḥ//

24.31a uditaṃ yadi śītadīdhitiṃ

24.31b prathamaṃ pṛṣṭhata eti rohiṇī/

24.31c śubham eva tadā smarāturāḥ

24.31d pramadāḥ *kāmavaśena[K.kāmivaśe ca] saṃsthitāḥ//

24.32a anugacchati pṛṣṭataḥ śaśī

24.32b *yadi[K.omitted] kāmī vanitām iva priyām/

24.32c makara^dhvaja^bāṇa^kheditāḥ

24.32d pramadānāṃ vaśagās tadā narāḥ//

24.33a āgneyyāṃ diśi candramā yadi bhavet tatra^upasargo mahān

24.33b nairṛtyāṃ samupadrutāni nidhanaṃ sasyāni yāntītibhiḥ/

24.33c prājeśāniladiksthite hima^kare sasyasya madhyaś cayo

24.33d yāte sthāṇudiśaṃ guṇāḥ subahavaḥ sasyārgha^*vṛṣṭyādayaḥ[K.vṛddhyādayaḥ]//

24.34ab/ tāḍayed yadi ca yogatārakām āvṛṇoti vapuṣā yadāpi vā/

24.34cd/ tāḍane bhayam uśanti dāruṇaṃ chādane *nṛpa^badho[K.nṛpa^vadho] +aṅganākṛtaḥ//

24.35ab/ gopraveśasamaye +agrato vṛṣo yāti kṛṣṇapaśur eva vā puraḥ/

24.35cd/ bhūri vāri śabale tu madhyamaṃ no site +ambuparikalpanāparaiḥ//

24.36ab/ dṛśyate na yadi rohiṇīyutaś candramā nabhasi toyadāvṛte/

24.36cd/ rugbhayaṃ mahadupasthitaṃ tadā bhūś ca bhūrijalasasyasaṃyutā//

25 svātiyogādhyāyaḥ

25.01ab/ yad rohiṇīyogaphalaṃ tad eva svātāv aṣāḍhāsahite ca candre/

25.01cd/ āṣāḍhaśukle nikhilaṃ vicintyaṃ yo +asmin viśeṣas tam ahaṃ pravakṣye//

25.02a svātau niśāṃśe prathame +abhivṛṣṭe

25.02b sasyāni sarvāṇy upayānti vṛddhim/

25.02c bhāge dvitīye tila^mudga^māṣā

25.02d graiṣmaṃ tṛtīye +asti na śāradāni//

25.03ab/ vṛṣṭe +ahnibhāge prathame suvṛṣṭis tadvad dvitīye tu sakīṭa^sarpā/

25.03cd/ vṛṣṭis tu madhyāparabhāgavṛṣṭe niśchidravṛṣṭir dyuniśaṃ pravṛṣṭe//

25.04ab/ samam uttareṇa tārā citrāyāḥ kīrtyate hy apāṃvatsaḥ/

25.04cd/ tasyāsanne candre svāter yogaḥ śivo bhavati//

25.05a saptamyāṃ svātiyoge yadi patati himaṃ māghamāsāndhakāre

25.05b vāyur vā caṇḍavegaḥ sajalajaladharo vā^api garjaty ajasram/

25.05c vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ

25.05d vijñeyā prāvṛḍ eṣā muditajanapadā sarvasasyair upetā//

25.06ab/ tatha^eva phālgune caitre vaiśākhasyāsite +api vā/

25.06cd/ svātiyogaṃ vijānīyād āṣāḍhe ca viśeṣataḥ//

26 āṣāḍhīyogādhyāyaḥ

26.01a āṣāḍhyāṃ samatulitādhivāsitānām

26.01b anyedyur yad adhikatām upaiti bījam/

26.01c tadvṛddhir bhavati na jāyate yadūnaṃ

26.01d mantro +asmin bhavati tulābhimantraṇāya//

26.02ab/ stotavyā mantrayogena satyā devī sarasvatī/

26.02cd/ darśayiṣyasi yatsatyaṃ satye satyavratā hy asi//

26.03ab/ yena satyena candrārkau grahā jyotirgaṇās tathā/

26.03cd/ uttiṣṭhantīha pūrveṇa paścād astaṃ vrajanti ca//

26.04ab/ yatsatyaṃ sarvavedeṣu yatsatyaṃ brahmavādiṣu/

26.04cd/ yatsatyaṃ triṣu lokeṣu tatsatyam iha dṛśyatām//

26.05ab/ brahmaṇo duhitāsi tvam āditya^iti prakīrtitā/

26.05cd/ kāśyapī gotrataś ca^eva nāmato viśrutā tulā//

26.06a kṣaumaṃ catuḥsūtrakasannibaddhaṃ

26.06b ṣaḍaṅgulaṃ śikyakavastram asyāḥ/

26.06c sūtrapramāṇam ca daśāṅgulāni

26.06d ṣaḍ eva *kakṣya[K.kakṣa]^ubhayaśikyamadhye//

26.07a yāmye śikye kāñcanaṃ sanniveśyaṃ

26.07b śeṣadravyāṇy uttare +ambūni *ca^eva[K.ca^evam]/

26.07c toyaiḥ kaupyaiḥ *saindhavaiḥ[K.syandibhiḥ] sārasaiś ca

26.07d vṛṣṭir[var.vṛddhir] hīnā madhyamā cottamā ca//

26.08a dantair nāgā go^haya^ādyāś ca lomnā

26.08b hemnā bhūpāḥ śikthakena dvijādyāḥ/

26.08c tadvad deśā varṣamāsā diśaś ca

26.08d śeṣadravyāṇy ātmarūpasthitāni//

26.09ab/ haimī pradhānā rajatena madhyā tayor alābhe khadireṇa kāryā/

26.09cd/ viddhaḥ pumān yena śareṇa sā vā tulā pramāṇena bhaved vitastiḥ//

26.10ab/ hīnasya nāśo +abhyadhikasya vṛddhis tulyena tulyaṃ tulitaṃ tulāyām/

26.10cd/ etattulā^kośa^rahasyam uktaṃ prājeśayoge +api naro vidadhyāt//

26.11a svātāv aṣāḍhāsv atha rohiṇīṣu

26.11b pāpagrahā yogagatā na śastāḥ/

26.11c grāhyaṃ tu yogadvayam apy upoṣya

26.11d yadādhimāso dviguṇīkaroti//

26.12a trayo +api yogāḥ sadṛśāḥ phalena 26.12b yadā tadā vācyam asaṃśayena/

26.12c viparyaye yattv iha rohiṇījaṃ

26.12d phalaṃ tad evābhyadhikaṃ nigadyam//

26.13ab/ niṣpattir agnikopo vṛṣṭir mandātha madhyamā śreṣṭhā/

26.13cd/ bahujalapavanā puṣṭā śubhā ca pūrvādibhiḥ pavanaiḥ//

[K.26.14ab/ vṛttāyām āṣāḍhyām kṛṣṇacaturthyām ajaikapāda^ṛkṣe/]

[K.26.14cd/ yadi varṣati parjanyaḥ prāvṛṭ śastā na cen na tataḥ//]

[K.26.15ab/ āṣāḍhyām paurṇamāsyāṃ tu yady aiśāno +anilo bhavet/]

[K.26.15cd/ astaṃ gacchati tīkṣṇāṃśau sasyasampattir uttamā//]

27 vātacakrādhyāyaḥ

27.01ab[K.omitted]/ āṣāḍha^paurṇamāsyāṃ tu yady aiśāno +anilo bhavet/

27.01cd[K.omitted]/ astaṃ gacchati tīkṣṇāṃśau sasya sampattir uttamā//

27.02a pūrvaḥ pūrvasamudra^vīci^śikhara^prasphālanā^ghūrṇitaś

27.02b candrārka^aṃśu^saṭā^*kalāpa[K.abhighāta]^kalito vāyur yadā^ākāśataḥ/

27.02c naikānta^sthita^nīlamegha^*paṭalā[K.paṭalāṃ] śāradya^*saṃvardhitā[K. saṃvardhitāṃ]/

27.02d vāsanta^utkaṭa^sasya^maṇḍita^*talā sarvā mahī śobhate[K.talāṃ vidyāt tadā medinīm]//

27.03a yadā *vahnau[K.agneyo] vāyur *vahati gagane +akhaṇḍita^tanuḥ[K.malaya^śikhara^āsphālanapaṭuḥ]

27.03b plavaty asmin yoge bhagavati pataṅge pravasati/

27.03c tadā nitya^uddīptā jvalana^śikhara^āliṅgitatalā

27.03d svagātra^uṣma^ucchvāsair vamati vasudhā bhasmanikaram//

27.04a tālī^patra^latā^vitāna^tarubhiḥ śākhāmṛgān nartayan

27.04b yoge +asmin plavati *dhvaniḥ saparuṣo[K.dhvanansuparuṣo] vāyur yadā dakṣiṇaḥ/

27.04c *tadvad yogasamutthitas tu[K.sarvodyogasamunnatāś ca] gajavat tāla^aṅkuśair ghaṭṭitāḥ

27.04d kīnāśā iva manda^vāri^*kaṇikā[K.kaṇikān] muñcanti meghās tadā//

27.05a sūkṣmailā^lavalī^lavaṅga^nicayān vyāghūrṇayan sāgare

27.05b bhānor astamaye plavaty avirato vāyur yadā nairṛtaḥ/

27.05c kṣut^*tṛṣṇa^āvṛta[K.tṛṣṇāmṛta]^mānuṣa^asthi^śakala^prastāra^bhāra^cchadā

27.05d mattā pretavadhūr iva^ugra^capalā bhūmis tadā lakṣyate//

27.06a yadā reṇu^utpātaiḥ *pravicala^saṭāṭopa^capalaḥ[K.pravikaṭasaṭāṭopacapalaḥ]

27.06b pravātaḥ *paścāc ced[K.paścārdhe] dinakara^kara^āpāta^samaye/

27.06c tadā sasyopetā *pravara^nikara^ābaddha^samarā[K.pravaranṛvrābaddhasamarā]

27.06d *kṣitiḥ sthānasthāneṣv[K.dharā sthāne sthāneṣv] avirata^vasā^māṃsa^rudhirā//

27.07a āṣāḍhī^parva^kāle yadi kiraṇapater astakāla^upapattau

27.07b vāyavyo vṛddhavegaḥ *pavana^ghana^vapuḥ pannaga^arddha^anukāri[K.plavati dhanaripuḥ pannagādānukārī]/

27.07c jānīyād vāri^dhārā^pramudita^*mudita^āmukta[K.muditāṃ mukta]^maṇḍūka^kaṇṭhāṃ

27.07d sasya^udbhāsa^ekacihnāṃ sukha^bahulatayā bhāgyasenām iva^urvīm//

27.08a meru^grasta^marīci^maṇḍala^tale grīṣma^avasāne ravau

27.08b vāty āmodi^kadamba^gandha^surabhir vāyur yadā ca^uttaraḥ/

27.08c vidyud^bhrānti^samasta^kānti^kalanā mattās tadā toyadā

27.08d unmattā iva naṣṭa^candra^kiraṇāṃ gāṃ pūrayanty ambubhiḥ//

27.09ab/ *vṛttāyām āṣāḍhyāṃ kṛṣṇa^caturthyām ajaikapāda^ṛkṣe[K.aiśāno yadi śītalo +amaragaṇaiḥ saṃsevyamāno bhavet]/

27.09cd/ *yadi varṣati parjanyaḥ prāvṛt śastā na cen na tadā[K.punnāgāgurupārijātasurabhirvāyuḥ pracaṇḍadhvaniḥ]//

27.10ab/ *naṣṭacandrārkakiranaṃ naṣṭatāraṃ na cen nabhaḥ[K.āpūrṇodakayauvanā vasumatī sampannasasyākulā]/

27.10cd/ *na tāṃ bhadrapadāṃ manye yatra devo na varṣati[K.dharmiṣṭhāḥ praṇatārayo nṛpatayo rakṣanti varṇāṃs tadā]//

28 sadyovarṣaṇādhyāyaḥ

28.01a varṣāpraśne salilanilayaṃ rāśim āśritya candro

28.01b lagnaṃ yāto bhavati yadi vā kendragaḥ śukla^pakṣe/

28.01c saumyair dṛṣṭaḥ pracuram udakaṃ pāpadṛṣṭo +alpam ambhaḥ

28.01d prāvṛṭkāle sṛjati na cirāt^candravad bhārgavo +api//

28.02a ārdraṃ dravyaṃ spṛśati yadi vā vāri tatsaṃjñakaṃ vā

28.02b toyāsanno bhavati yadi vā toyakārya^unmukho vā/

28.02c praṣṭā vācyaḥ salilam acirād asti niḥsaṃśayena

28.02d pṛcchākāle salilam iti vā śrūyate yatra śabdaḥ//

28.03a udaya^śikhari^saṃstho durnirīkṣyo +atidīptyā

28.03b drutakanakanikāśaḥ snigdhavaidūryakāntiḥ/

28.03c tadahani kurute +ambhas toyakāle vivasvān

28.03d pratapati yadi ca^uccaiḥ khaṃ gato +atīva tīkṣṇam//

28.04a virasam udakaṃ gonetrābhaṃ viyadvimalā diśo

28.04b lavaṇa^vikṛtiḥ kākāṇḍābhaṃ yadā ca bhavet^nabhaḥ/

28.04c pavana^vigamaḥ poplūyante jhaṣāḥ sthalagāmino

28.04d rasanam asakṛt^maṇḍūkānāṃ jalāgamahetavaḥ//

28.05a mārjārā bhṛśam avaniṃ nakhair likhanto[K.likhante]

28.05b lohānāṃ malanicayaḥ savisragandhaḥ/

28.05c rathyāyāṃ *śiśuracitāś[K.śiśunicitāś] ca setubandhāḥ

28.05d samprāptaṃ jalam acirāt^nivedayanti//

28.06ab/ girayo *+añjanacūrṇasannibhā[K.añjanapuñjasannibhā] yadi vā bāṣpaniruddhakandarāḥ/

28.06cd/ kṛkavākuvilocana^upamāḥ pariveṣāḥ śaśinaś ca vṛṣṭidāḥ//

28.07a vinā^upaghātena pipīlikānām

28.07b aṇḍa^upasaṃkrāntir ahivyavāyaḥ/

28.07c *drumāvarohaś[K.drumādhirohaś] ca bhujaṅgamānāṃ

28.07d vṛṣṭer nimittāni gavāṃ plutaṃ ca//

28.08a taru^śikhara^upagatāḥ kṛkalāsā

28.08b gagana^tala^sthita^dṛṣṭi^nipātāḥ/

28.08c yadi ca gavāṃ ravivīkṣaṇam ūrdhvaṃ

28.08d nipatati vāri tadā na cireṇa//

28.09ab/ na^icchanti vinirgamaṃ gṛhād dhunvanti śravaṇān khurān api/

28.09cd/ paśavaḥ paśuvac ca *kukkurā[K.kurkurā] yady ambhaḥ patatīti nirdiśet//

28.10a yadā sthitā gṛhapaṭaleṣu *kukkurā[K.kurkurā]

28.10b *rudanti[K.bhavanti] vā yadi vitataṃ *viyat^mukhāḥ[K.divonmukhāḥ]/

28.10c divā taḍid yadi ca pinākidigbhavā

28.10d tadā kṣamā bhavati *samaiva vāriṇā[K.sa,ātovāroṃā]//

28.11a śuka^kapota^vilocana^sannibho

28.11b madhu^nibhaś ca yadā hima^dīdhitiḥ/

28.11c pratiśaśī ca yadā divi rājate

28.11d patati vāri tadā na *cireṇa ca[K.cirād divaḥ]//

28.12a stanitaṃ niśi vidyuto divā

28.12b rudhiranibhā yadi daṇḍavatsthitāḥ/

28.12c pavanaḥ purataś ca śītalo

28.12d yadi salilasya tadā^āgamo bhavet//

28.13a vallīnāṃ gagana^tala^unmukhāḥ pravālāḥ

28.13b snāyante yadi jalapāṃśubhir vihaṅgāḥ/

28.13c sevante yadi ca sarīsṛpās tṛṇāgrāṇy

28.13d āsanno bhavati tadā jalasya pātaḥ/

28.14a mayūra^śuka^cāṣa^cātaka^samāna^varṇā yadā

28.14b japākusuma^paṅkaja^dyuti^muṣaś ca sandhyā^ghanāḥ/

28.14c jalormi^naga^nakra^kacchapa^varāha^mīna^upamāḥ

28.14d prabhūta^puṭasaṃcayā na tu cireṇa yacchanty apaḥ//

28.15a paryanteṣu sudhā^śaśāṅka^dhavalā madhye +añjana^ali^tviṣaḥ

28.15b snigdhā naika^puṭāḥ kṣaraj^jalakaṇāḥ sopāna^vicchedinaḥ/

28.15c māhendrīprabhavāḥ prayānty aparataḥ prāg vā ambupa^āśā^udbhavā

28.15d ye te vārimucas tyajanti na cirād ambhaḥ prabhūtaṃ bhuvi//

28.16ab/ śakracāpa^parigha^pratisūryā rohito +atha taḍitaḥ pariveṣaḥ/

28.16cd/ udgama^astamaye yadi bhānor ādiśet pracuram ambu tadāśu//

28.17a yadi tittira^patra^nibhaṃ gaganaṃ

28.17b muditāḥ pravadanti ca pakṣi^gaṇāḥ/

28.17c udaya^astamaye savitur dyuniśaṃ

28.17d visṛjanti ghanā na cireṇa jalam//

28.18a yady amogha^kiraṇāḥ sahasragor

28.18b astabhūdharakarā iva^ucchritāḥ/

28.18c bhūsamaṃ ca rasate yadā^ambudas

28.18d tan mahad bhavati vṛṣṭi^lakṣaṇaṃ//

28.19ab/ prāvṛṣi śīta^karo bhṛguputrāt saptamarāśigataḥ śubhadṛṣṭaḥ/

28.19cd/ sūryasutān navapañcamago vā saptamagaś ca jalā^āgamanāya//

28.20ab/ prāyo grahāṇām udayāstakāle samāgame maṇḍalasaṃkrame ca/

28.20cd/ pakṣa^kṣaye tīkṣṇakarāyanānte vṛṣṭir gate +arke niyamena cārdrām//

28.21ab/ samāgame patati jalaṃ jñaśukrayor jñajīvayor gurusitayoś ca saṅgame/

28.21cd/ yamārayoḥ pavana^hutāśajaṃ bhayaṃ hy adṛṣṭayor asahitayoś ca sadgrahaiḥ//

28.22ab/ agrataḥ pṛṣṭhato vā^api grahāḥ sūryāvalambinaḥ/

28.22cd/ yadā tadā prakurvanti mahīm ekārṇavām iva//

28.23ab/ [K.omitted] praviśati yadi khadyoto jaladasamīpeṣu rajanīṣu/

28.23cd/ [K.omitted] kedārapūram adhikaṃ varṣati devas tadā na cirāt//

28.24ab/ [K.omitted] varṣaty api raṭati yadā gomāyuś ca pradoṣavelāyām/

28.24cd/ [K.omitted] saptāhaṃ durdinam api tadā payo nātra sandehaḥ//

29 kusumalatādhyāyaḥ

29.01ab/ phala^kusuma^sampravṛddhiṃ vanaspatīnāṃ vilokya vijñeyam/

29.01cd/ sulabhatvaṃ dravyāṇāṃ niṣpattiś ca^api sasyānām//

29.02ab/ śālena kalamaśālī raktāśokena raktaśāliś ca/

29.02cd/ pāṇḍūkaḥ kṣīrikayā nīlāśokena sūkarakaḥ//

29.03ab/ nyagrodhena tu yavakas tinduka^vṛddhyā ca ṣaṣṭiko bhavati/

29.03cd/ aśvatthena jñeyā niṣpattiḥ sarvasasyānām//

29.04ab/ jambūbhis tila^māṣāḥ śirīṣa^vṛddhyā ca kaṅgu^niṣpattiḥ/

29.04cd/ godhūmāś ca madhūkair yava^vṛddhiḥ saptaparṇena//

29.05ab/ atimuktaka^kundābhyāṃ karpāsaṃ sarṣapān vaded aśanaiḥ/

29.05cd/ badarībhiś ca kulatthāṃś *ciravilvena[K.ū.cirabilvena]^ādiśet^mudgān//

29.06ab/ atasī vetasa^puṣpaiḥ palāśa^kusumaiś ca kodravā jñeyāḥ/

29.06cd/ tilakena śaṅkha^mauktika^rajatāny atha ca^iṅgudena *śaṇāḥ[K.śaṇaḥ]//

29.07ab/ kariṇaś ca hastikarṇair ādeśyā vājino +aśvakarṇena/

29.07cd/ gāvaś ca pāṭalābhiḥ kadalībhir aja^āvikaṃ bhavati//

29.08ab/ campaka^kusumaiḥ kanakaṃ vidruma^sampac ca bandhujīvena/

29.08cd/ *kuravaka[K.kuruvaka]^vṛddhyā vajraṃ vaidūryaṃ nandikāvartaiḥ//

29.09ab/ vindyāc ca sindhuvāreṇa mauktikaṃ *kārukāḥ[K.kuṅkumaṃ] kusumbhena/

29.09cd/ raktotpalena rājā mantrī nīlotpalenoktaḥ//

29.10ab/ śreṣṭhī *suvarṇapuṣpāt[K.suvarṇapuṣpaiḥ] padmair viprāḥ purohitāḥ kumudaiḥ/

29.10cd/ saugandhikena balapatir arkeṇa hiraṇya^parivṛddhiḥ//

29.11ab/ āmraiḥ kṣemaṃ bhallātakair bhayaṃ pīlubhis tathā^ārogyam/

29.11cd/ khadira^śamībhyāṃ durbhikṣam arjunaiḥ śobhanā vṛṣṭiḥ//

29.12ab/ picumanda^nāgakusumaiḥ subhikṣam atha mārutaḥ kapitthena/

29.12cd/ niculena^avṛṣṭibhayaṃ vyādhibhayaṃ bhavati kuṭajena//

29.13ab/ dūrvā^kuśa^kusumābhyām ikṣur vahniś ca kovidāreṇa/

29.13cd/ śyāmālatā^abhivṛddhyā bandhakyo vṛddhim āyānti//

29.14a yasmin *kāle[K.deśe] snigdha^niśchidra^patrāḥ

29.14b saṃdṛśyante vṛkṣagulmā latāś ca/

29.14c tasmin vṛṣṭiḥ śobhanā sapradiṣṭā

29.14d rūkṣaiś chidrair alpam ambhaḥ pradiṣṭam//

30 sandhyālakṣaṇādhyāyaḥ

30.01ab/ ardha^astamitān uditāt sūryād aspaṣṭabhaṃ nabho yāvat/

30.01cd/ tāvat sandhyākālaś cihnair etaiḥ phalaṃ ca^asmin//

30.02ab/ mṛga^*śakuni[K.śakuna]^pavana^pariveṣa^paridhi^parigha^abhravṛkṣa^suracāpaiḥ/

30.02cd/ gandharvanagara^ravikara^daṇḍa^rajaḥ snehavarṇaiś ca//

30.03ab/ bhairavam uccair viruvan mṛgo +asakṛd grāma^ghātam ācaṣṭe/

30.03cd/ ravidīpto dakṣiṇato mahāsvanaḥ sainya^ghātakaraḥ//

30.04ab/ apasavye saṃgrāmaḥ savye senā^samāgamaḥ śānte/

30.04cd/ mṛgacakre pavane vā sandhyāyāṃ miśrage vṛṣṭiḥ//

30.05ab/ dīpta^mṛga^aṇḍaja^virutā prāk sandhyā deśa^nāśam ākhyāti/

30.05cd/ dakṣiṇadik^sthair virutā grahaṇāya purasya dīptāsyaiḥ//

30.06ab/ gṛha^taru^toraṇa^mathane sapāṃśu^loṣṭa^utkare +anile prabale/

30.06cd/ bhairavarāve rūkṣe khagapātini ca^aśubhā sandhyā//

30.07ab/ manda^pavana^avaghaṭṭita^calita^palāśa^drumā vipavanā vā/

30.07cd/ madhurasvara^śānta^vihaṅga^mṛga^rutā pūjitā sandhyā//

30.08ab/ sandhyākāle snigdhā daṇḍa^taḍit^matsya^paridhi^pariveṣāḥ/

30.08cd/ surapaticāpa^airāvata^ravikiraṇāś cāśu vṛṣṭikaraḥ//

30.09ab/ vicchinna^viṣama^vidhvasta^vikṛta^kuṭila^apasavya^parivṛttāḥ/

30.09cd/ tanu^hrasva^vikala^kaluṣāś ca vigraha^avṛṣṭidāḥ kiraṇāḥ//

30.10ab/ uddyotinaḥ prasannā ṛjavo dīrghāḥ pradakṣiṇāvartāḥ/

30.10cd/ kiraṇāḥ śivāya jagato vitamaske nabhasi bhānumataḥ//

30.11ab/ śuklāḥ karā dinakṛto diva^ādi^madhya^anta^gāminaḥ snigdhāḥ/

30.11cd/ avyucchinnā ṛjavo vṛṣṭikarās te *tv[K.hy] amoghākhyāḥ//

30.12ab/ kalmāṣa^babhru^kapilā vicitra^māñjiṣṭha^harita^śabalābhāḥ/

30.12cd/ tridiva^anubandhino +avṛṣṭaye +alpabhayadās tu saptāhāt//

30.13ab/ tāmrā balapati^mṛtyuṃ pīta^aruṇa^sannibhāś ca tad^vyasanam/

30.13cd/ haritāḥ paśu^sasya^badhaṃ dhūmasavarṇā gavāṃ nāśam//

30.14ab/ māñjiṣṭābhāḥ śastra^agni^sambhramaṃ babhravaḥ pavana^vṛṣṭim/

30.14cd/ bhasma^sadṛśās tv avṛṣṭiṃ tanubhāvaṃ śabala^kalmāṣāḥ//

30.15a bandhūka^puṣpa^añjana^cūrṇa^sannibhaṃ

30.15b sāndhyaṃ rajo +abhyeti yadā divākaram/

30.15c lokās tadā rogaśatair nipīḍyate

30.15d śuklaṃ rajo loka^vivṛddhi^śāntaye//

30.16ab/ ravikiraṇa^jalada^marutāṃ saṅghāto daṇḍavat sthito daṇḍaḥ/

30.16cd/ sa vidik^sthito nṛpāṇām aśubho dikṣu *dvijādīnām[K's tr. dvijātīnām]//

30.17ab/ śastra^bhaya^ātaṅka^karo dṛṣṭaḥ prāṅ^madhya^sandhiṣu dinasya/

30.17cd/ śuklādyo viprādīn yad abhimukhas tāṃ nihanti diśam//

30.18ab/ dadhisadṛśāgro nīlo bhānu^cchādī kha^madhyago +abhrataruḥ/

30.18cd/ pītacchuritāś ca ghanā ghanamūlā bhūrivṛṣṭikarāḥ//

30.19ab/ anulomage +abhravṛkṣe śamaṃ gate yāyino nṛpasya badhaḥ/

30.19cd/ bālataru^pratirūpiṇi yuvarāja^amātyayor mṛtyuḥ//

30.20ab/ kuvalaya^vaidūrya^ambuja^kiñjalkābhā prabhañjana^unmuktā/

30.20cd/ sandhyā karoti vṛṣṭiṃ ravikiraṇa^udbhāsitā sadyaḥ//

30.21ab/ aśubha^ākṛti^ghana^gandharvanagara^nīhāra^*dhūma^pāṃśuyutā[K.pāṃśudhūmayutā]/

30.21cd/ prāvṛṣi karoty avagraham anyartau śastra^kopakarī//

30.22ab/ śiśirādiṣu varṇāḥ śoṇa^pīta^sita^citra^padma^rudhira^nibhāḥ/

30.22cd/ prakṛtibhavāḥ sandhyāyāṃ svartau śastā vikṛtir anyā//

30.23ab/ āyudhabhṛn nararūpaṃ chinnābhraṃ parabhayāya ravigāmi/

30.23cd/ sita^khapure +arka^ākrānte puralābho bhedane nāśaḥ//

30.24a sita^sitānta^ghana^āvaraṇaṃ raver

30.24b bhavati vṛṣṭikaraṃ yadi savyataḥ/

30.24c yadi ca vīraṇa^gulma^nibhair ghanair

30.24d divasabhartur adīptadig^udbhavaiḥ//

30.25ab/ nṛpa^vipattikaraḥ parighaḥ sitaḥ kṣataja^tulyavapur balakopakṛt/

30.25cd/ kanaka^rūpadharo bala^vṛddhidaḥ savitur udgama^kāla^samutthitaḥ//

30.26a ubhayapārśvagatau paridhī raveḥ

30.26b pracuratoya^*karau[K.kṛtau] vapuṣā^anvitau/

30.26c atha samasta^kakup^paricāriṇaḥ

30.26d paridhayo +asti kaṇo +api na vāriṇaḥ//

30.27ab/ dhvaja^ātapatra^parvata^dvipa^aśva^rūpadhāriṇaḥ/

30.27cd/ jayāya sandhyayor ghanā raṇāya raktasannibhāḥ//

30.28ab/ palāla^dhūma^sañcaya^sthita^upamā balāhakāḥ/

30.28cd/ balāny arūkṣa^mūrtayo vivardhayanti bhūbhṛtām//

30.29ab/ vilambino druma^upamāḥ khara^aruṇa^prakāśinaḥ/

30.29cd/ ghanāḥ śivāya sandhyayoḥ pura^upamāḥ śubhāvahāḥ//

30.30ab/ dīpta^vihaṅga^śivā^mṛga^ghuṣṭā daṇḍa^rajaḥ^parigha^ādiyutā ca/

30.30cd/ pratyaham arkavikārayutā vā deśa^nareśa^subhikṣa^badhāya//

30.31a prācī tatkṣaṇam eva naktam aparā sandhyā tryahād vā phalaṃ

30.31b saptāhāt pariveṣa^reṇu^parighāḥ kurvanti sadyo na cet/

30.31c tadvat sūryakara^indrakārmuka^taḍit^pratyarka^megha^anilās

30.31d tasminn eva dine +aṣṭame +atha vihagāḥ saptāhapākā mṛgāḥ//

30.32a ekaṃ dīptyā yojanaṃ bhāti sandhyā

30.32b vidyudbhāsā ṣaṭ prakāśīkaroti/

30.32c pañca^abdānāṃ garjitaṃ yāti śabdo

30.32d nāstīyattā *ke cid[K.kā cid] ulkānipāte//

30.33a pratyarkasaṃjñaḥ paridhis tu tasya

30.33b *triyojanābhaḥ[K.triyojanā bhā] parighasya pañca/

30.33c ṣaṭpañcadṛśyaṃ pariveṣacakraṃ

30.33d daśa^amareśasya dhanur vibhāti//

31 digdāhalakṣaṇādhyāyaḥ

31.01ab/ dāho diśāṃ rājabhayāya pīto deśasya nāśāya hutāśavarṇaḥ/

31.01cd/ yaś ca^aruṇaḥ syād apasavya^vāyuḥ sasyasya nāśaṃ sa karoti dṛṣṭaḥ//

31.02a yo +atīva dīptyā kurute prakāśaṃ

31.02b chāyām api vyañjayate +arkavad yaḥ/

31.02c rājño mahad vedayate bhayaṃ sa

31.02d śastra^prakopaṃ kṣataja^anurūpaḥ//

31.03a prāk kṣatriyāṇāṃ sanareśvarāṇāṃ

31.03b prāgdakṣiṇe śilpi^kumāra^pīḍā/

31.03c yāmye saha^ugraiḥ puruṣais tu vaiśyā

31.03d dūtāḥ punarbhūpramadāś ca koṇe//

31.04a paścāt tu śūdrāḥ kṛṣi^jīvinaś ca

31.04b caurās turaṅgaiḥ saha vāyudiksthe/

31.04c pīḍāṃ vrajanty uttarataś ca viprāḥ

31.04d *pākhaṇḍino[K.pāṣaṇḍino] vāṇijakāś ca śārvyām//

31.05a nabhaḥ prasannaṃ vimalāni bhāni 31.05b pradakṣiṇaṃ vāti sadāgatiś ca/

31.05c diśāṃ ca dāhaḥ kanaka^avadāto

31.05d hitāya lokasya sapārthivasya//

32 bhūkampalakṣaṇādhyāyaḥ

32.01ab/ kṣitikampam āhur eke bṛhadantarjalanivāsisattva^kṛtam/

32.01cd/ bhūbhāra^khinna^diggaja^viśrāma^samudbhavaṃ ca^anye//

32.02ab/ anilo +anilena nihataḥ kṣitau patan sasvanaṃ karoty *anye[K.eke]/

32.02cd/ ke cit tv adṛṣṭa^kāritam idam anye prāhur ācāryāḥ//

32.03ab/ giribhiḥ purā sapakṣair vasudhā prapatadbhir utpadbhiś ca/

32.03cd/ ākampitā pitāmaham āha^amarasadasi savrīḍam//

32.04ab/ bhagavan nāma mama^etat tvayā kṛtaṃ yad acala^iti tan na tathā/

32.04cd/ kriyate +acalaiś caladbhiḥ śaktāhaṃ nāsya khedasya//

32.05ab/ tasyāḥ *sagadgada^giraṃ[K.sagaḍgadagiraṃ] kiṃ cit sphuritādharaṃ vinatam īṣat/

32.05cd/ sāśruvilocanam ānanam ālokya pitāmahaḥ prāha//

32.06ab/ manyuṃ hara^indra dhātryāḥ kṣipa kuliśaṃ śaila^pakṣa^bhaṅgāya/

32.06cd/ śakraḥ kṛtam ity uktvā mā bhair iti vasumatīm āha//

32.07ab/ kintv anila^dahana^surapati^varuṇāḥ sadasatphala^avabodhārtham/

32.07cd/ prāg dvitricaturbhāgeṣu dinaniśoḥ kampayiṣyanti//

32.08ab/ catvāry āryamṇādyāny ādityaṃ mṛgaśiro +aśvayuk ca^iti/

32.08cd/ maṇḍalam etad vāyavyam asya rūpāṇi saptāhāt//

32.09ab/ dhūma^ākulīkṛta^āśe nabhasi nabhasvān rajaḥ kṣipan bhaumam/

32.09cd/ virujan drumāṃś ca vicarati ravir apaṭu^kara^avabhāsī ca//

32.10ab/ vāyavye bhūkampe sasya^ambu^vana^auṣadhī^kṣayo +abhihitaḥ/

32.10cd/ śvayathu^śvāsa^unmāda^jvara^kāsa^*bhavo[K.bhavā] vaṇik^pīḍā//

32.11ab/ rūpa^āyudha^bhṛd^vaidyā^strī^kavi^gāndharva^paṇya^śilpijanāḥ/

32.11cd/ pīḍyante saurāṣṭraka^kuru^maghadha^daśārṇa^matsyāś ca//

32.12ab/ puṣya^āgneya^viśākhā^bharaṇī^pitrya^aja^bhāgya^saṃjñāni/

32.12cd/ vargo hautabhujo +ayaṃ karoti rūpāṇy atha^etāni//

32.13ab/ tārā^ulkāpāta^āvṛtam ādīptam iva^ambaraṃ sadigdāham/

32.13cd/ vicarati marut^sahāyaḥ saptārciḥ saptadivasāntaḥ//

32.14ab/ āgneye +ambuda^nāśaḥ salilāśaya^saṃkṣayo nṛpati^vairam/

32.14cd/ dadrū^vicarcikā^jvara^visarpikāḥ pāṇḍurogaś ca//

32.15ab/ dīptaujasaḥ pracaṇḍāḥ pīḍyante ca^aśmaka^aṅga^bāhlīkāḥ/

32.15cd/ taṅgaṇa^kaliṅga^vaṅga^*draviḍāḥ[U.draviṇāḥ] *śabarā anekavidhāḥ[K.śabarāś ca naikavidhāḥ]//

32.16ab/ abhijit^śravaṇa^dhaniṣṭhā^prājāpatya^aindra^vaiśva^maitrāṇi/

32.16cd/ surapati^maṇḍalam etad bhavanti *ca^apy asya rūpāṇi[K.ca asya svarūpāṇi]//

32.17ab/ calita^acala^varṣmāṇo gambhīra^virāviṇas *taḍidvantaḥ[K.taḍitvantaḥ]/

32.17cd/ gavala^alikula^ahinibhā visṛjanti payaḥ payovāhāḥ//

32.18ab/ aindraṃ *stuta[K.śruti]^kulajāti^khyāta^avanipāla^gaṇapa^vidhvaṃsi/

32.18cd/ atisāra^galagraha^vadanaroga^kṛc chardikopāya//

32.19ab/ kāśi^yugandhara^paurava^kirāta^kīra^abhisāra^hala^madrāḥ/

32.19cd/ arbuda^*surāṣṭra[K.suvāstu]^mālava^pīḍākaram iṣṭavṛṣṭikaram//

32.20ab/ pauṣṇa^āpya^ārdrā^āśleṣā^mūla^ahirbudhnya^varuṇadevāni/

32.20cd/ maṇḍalam etad vāruṇam asyāpi bhavanti rūpāṇi//

32.21ab/ nīlotpala^ali^bhinna^añjana^tviṣo madhura^rāviṇo bahulāḥ/

32.21cd/ taḍid^udbhāsita^dehā *dhārā^aṅkura[K.dhārāṅkuśa]varṣiṇo jaladāḥ//

32.22ab/ vāruṇam arṇava^sarid^āśrita^ghnam ativṛṣṭidaṃ vigata^vairam/

32.22cd/ gonarda^cedi^kukurān kirāta^vaidehakān hanti//

32.23ab/ ṣaḍbhir māsaiḥ kampo dvābhyāṃ pākaṃ ca yāti nirghātaḥ/

32.23cd/ anyān apy utpātān jagur anye maṇḍalair etaiḥ//

[K.3verses inserted

K.32.24ab/ ulkā hariś candrapuraṃ rajaś ca nirghātabhūkampakakuppradāhāḥ/

K.32.24cd/ vāto +aticaṇḍo grahaṇaṃ ravīndvor nakṣatratārāgaṇavaikṛtāni//

K.32.25ab/ vyabhre vṛṣṭir vaikṛtaṃ vātavṛṣṭir dhūmo +anagner visphuliṅgārciṣo vā/

K.32.25cd/ vanyaṃ sattvaṃ grāmamadhye viśedvā rātrāvaindraṃ kārmukaṃ dṛśyate vā//

K.32.26ab/ sandhyāvikārāḥ pariveṣakhaṇḍā nadyaḥ pratīpā divi tūryanādāḥ/

K.32.26ab/ anyac ca yatsyāt prakṛteḥ pratīpaṃ tanmaṇḍalair eva phalaṃ nigādyam//]

32.24ab/ hanty aindro vāyavyaṃ vāyuś ca^apy aindram evam anyonyam/

32.24cd/ vāruṇa^hautabhujāv api velā^nakṣatrajāḥ kampāḥ//

32.25ab/ prathita^nareśvara^maraṇa^vyasanāny āgneya^vāyumaṇḍalayoḥ/

32.25cd/ kṣudbhaya^maraka^avṛṣṭibhir upatāpyante janāś ca api//

32.26ab/ vāruṇa^paurandarayoḥ subhikṣa^śivavṛṣṭi^hārdayo loke/

32.26cd/ gāvo +atibhūri^payaso nivṛtta^vairāś ca bhūpālāḥ//

32.27ab/ pakṣaiś caturbhir anilas tribhir agnir devarāṭ ca saptāhāt/

32.27cd/ sadyaḥ phalati ca varuṇo yeṣu na kālo +adbhuteṣu^uktaḥ//

32.28ab/ calayati pavanaḥ śatadvayaṃ śatam analo daśayojana^anvitam/

32.28cd/ salilapatir aśītisaṃyutaṃ kuliśadharo +abhyadhikaṃ ca *ṣaṣṭitaḥ[K.ṣaṣṭikam]//

32.29ab/ tricatruthasaptamadine māse pakṣe tathā tripakṣe ce/

32.29cd/ yadi bhavati bhūmikampaḥ pradhāna^nṛpa^nāśano bhavati//

33 ulkālakṣaṇādhyāyaḥ

33.01ab/ divi bhukta^śubhaphalānāṃ patatāṃ rūpāṇi yāni tāny ulkāḥ/

33.01cd/ dhiṣṇyā^ulkā^aśani^vidyut^tārā iti pañcadhā bhinnāḥ//

33.02ab/ ulkā pakṣeṇa phalaṃ tadvad dhiṣṇyā^aśanis tribhiḥ pakṣaiḥ/

33.02cd/ vidyud ahobhiḥ ṣaḍbhiḥ tadvat tārā vipācayati//

33.03ab/ tārā phala^pāda^karī phalārdhadātrī prakīrtitā dhiṣṇyā/

33.03cd/ tisraḥ sampūrṇa^phalā vidyud atha^ulkā^aśaniś ca^iti//

33.04ab/ aśaniḥ svanena mahatā nṛ^gaja^aśva^mṛga^aśma^veśma^taru^paśuṣu/

33.04cd/ nipatati vidārayantī dharātalaṃ cakra^saṃsthānā//

33.05ab/ vidyut sattvatrāsaṃ janayantī taṭataṭasvanā sahasā/

33.05cd/ kutilaviśālā nipatati jīva^indhanarāśiṣu jvalitā//

33.06ab/ dhiṣṇyā kṛśālpapucchā dhanūṃṣi daśa dṛśyate +antarābhyadhikam/

33.06cd/ jvalitāṅgāranikāśā dvau hastau sā pramāṇena//

33.07ab/ tārā hastaṃ dīrghā śuklā tāmra^abja^tantu^rūpā vā/

33.07cd/ tiryag adhaś ca^ūrdhvaṃ vā yāti viyaty uhyamānā^iva//

33.08ab/ ulkā śirasi viśālā nipatantī vardhate pratanu^pucchā//

33.08cd/ dīrghā *ca bhavati[K.bhavati ca] puruṣaṃ bhedā bahavo bhavaty asyāḥ//

33.09ab/ preta^praharaṇa^khara^karabha^nakra^kapi^daṃṣṭri^lāṅgala^mṛgābhāḥ/ 33.09cd/ godhā^ahi^dhūma^rūpāḥ pāpā yā ca^ubhayaśiraskā//

33.10ab/ dhvaja^jhaṣa^*giri^kari[K.karigiri]^kamala^indu^turaga^santapta^rajata^haṃsābhāḥ/

33.10cd/ *śrīvṛkṣa[K.śrīvatsa, K's tr. śrīvṛkṣa]^vajra^śaṅkha^svastika^rūpāḥ śiva^subhikṣāḥ//

33.11ab/ ambara^madhyād bahvyo nipatantyo rāja^rāṣṭra^nāśāya/

33.11cd/ bambhramatī gagana^upari vibhramam ākhyāti lokasya//

33.12ab/ saṃspṛśatī candrārkau tadvisṛtā vā sabhūprakampā ca/

33.12cd/ paracakra^āgama^nṛpa^bhaya^durbhikṣa^avṛṣṭi^bhaya^jananī//

33.13ab/ paura^itaraghnam ulkā^apasavya^karaṇaṃ divākara^himāṃśavoḥ/

33.13cd/ ulkā śubhadā purato divākara^viniḥsṛtā yātuḥ//

33.14ab/ śuklā raktā pītā kṛṣṇā ca^ulkā dvija^ādivarṇaghnī/

33.14cd/ kramaśaś caitān hanyur mūrdha^uraḥ^pārśva^puccha^sthāḥ//

33.15ab/ uttaradig^ādi^patitā viprādīnām aniṣṭadā rūkṣā/

33.15cd/ ṛjvī snigdha^akhaṇḍā nīca^upagatā ca tad^vṛddhyai//

33.16ab/ *śyāva^aruṇa[K.śyāmā vāruṇa]^nīla^asṛg^dahana^asita^bhasma^sannibhā rūkṣā/

33.16cd/ sandhyā^dina^jā vakrā dalitā ca para^āgama^bhayāya//

33.17ab/ nakṣatra^graha^*ghātais[K.ghāte] tadbhaktīnāṃ kṣayāya nirdiṣṭā/

33.17cd/ udaye ghnatī ravīndū paura^itara^mṛtyave +aste vā//

33.18ab/ bhāgya^āditya^dhaniṣṭhā^mūleṣu^ulkā^hateṣu yuvatīnām/

33.18cd/ vipra^kṣatriya^pīḍā puṣya^anila^viṣṇudeveṣu//

33.19ab/ dhruva^saumyeṣu nṛpāṇām ugreṣu sadāruṇeṣu caurāṇām/

33.19cd/ kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate//

33.20ab/ kurvanty etāḥ patitā devapratimāsu rāja^rāṣṭra^bhayam/

33.20cd/ śakropari nṛpatīnāṃ gṛheṣu tatsvāmināṃ pīḍām//

33.21ab/ āśā^graha^upaghāte taddeśyānāṃ khale kṛṣiratānām/

33.21cd/ caityatarau sampatitā satkṛta^pīḍāṃ karoty ulkā//

33.22ab/ dvāri purasya purakṣayam atha^indrakīle janakṣayo +abhihitaḥ/

33.22cd/ brahma^āyatane viprān vinihanyād gomino goṣṭhe//

33.23ab/ kṣveḍā^āsphoṭita^vādita^gīta^utkuṣṭa^svanā bhavanti yadā/

33.23cd/ ulkā^nipāta^samaye bhayāya rāṣṭrasya sanṛpasya//

33.24a yasyāś ciraṃ tiṣṭhati khe +anuṣaṅgo

33.24b daṇḍākṛtiḥ sā nṛpater bhayāya/

33.24c yā ca^uhyate tantudhṛtā^iva khasthā

33.24d yā vā mahendra^dhvaja^tulya^rūpā//

33.25ab/ śreṣṭhinaḥ pratīpagā tiryagā *nṛpāṅganānām[K.nṛpāṅganāḥ]/

33.25cd/ hanty adhomukhī nṛpān brāhmaṇān atha^ūrdhvagā//

33.26ab/ *barhi[K.varhi]^puccha^rūpiṇī loka^saṃkṣaya^āvahā/

33.26cd/ sarpavat *prasarpatī[K.prasarpiṇī] yoṣitām aniṣṭadā//

33.27ab/ hanti maṇḍalā puraṃ chatravat purohitam/

33.27cd/ vaṃśa^gulmavat sthitā rāṣṭra^doṣa^kāriṇī//

33.28ab/ vyāla^sūkara^upamā visphuliṅga^mālinī/

33.28cd/ khaṇḍaśo +atha vā gatā sasvanā ca pāpadā//

33.29ab/ surapaticāpa^pratimā rājyaṃ nabhasi vilīnā jaladān hanti/

33.29cd/ pavana^vilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vā//

33.30ab/ abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tata eva pārthivasya/

33.30cd/ nipatati ca yayā diśā pradīptā jayati ripūn acirāt tayā prayātaḥ//

34 pariveṣalakṣaṇādhyāyaḥ

34.01ab/ sammūrcchitā ravīndvoḥ kiraṇāḥ pavanena maṇḍalībhūtāḥ/

34.01cd/ nānāvarṇa^ākṛtayas tanv abhre vyomni pariveṣāḥ//

34.02ab/ te rakta^nīla^pāṇḍura^kāpota^abhrābha^śabala^*harita[K.hari]^śuklāḥ/

34.02cd/ indra^yama^varuṇa^nirṛti^śvasana^īśa^pitāmaha^*ambu[K.agni]kṛtāḥ//

34.03ab/ dhanadaḥ karoti mecakam anyonya^guṇa^āśrayeṇa ca^apy anye/

34.03cd/ pravilīyate muhurmuhur alpaphalaḥ so +api vāyukṛtaḥ//

34.04ab/ cāṣa^śikhi^rajata^taila^kṣīra^jalābhaḥ svakāla^sambhūtaḥ/

34.04cd/ avikala^vṛttaḥ snigdhaḥ pariveṣaḥ śiva^subhikṣa^karaḥ//

34.05ab/ sakala^gagana^anucārī naikābhaḥ kṣataja^sannibho rūkṣaḥ/

34.05cd/ asakala^śakaṭa^śarāsana^śṛṅgāṭakavat sthitaḥ pāpaḥ//

34.06ab/ śikhi^gala^same +ativarṣṇe bahuvarṇe nṛpa^vadho bhayaṃ dhūmre/

34.06cd/ haricāpa^nibhe yuddhāny aśokakusuma^prabhe ca^api//

34.07ab/ varṇena^ekena yadā bahulaḥ snigdhaḥ kṣura^abhraka^ākīrṇaḥ/

34.07cd/ sva^ṛtau sadyo varṣaṃ karoti pītaś ca dīptārkaḥ//

34.08ab/ dīpta^*mṛga^vihaṅga[K.vihaṅgamṛga]^rutaḥ kaluṣaḥ sandhyā^traya^utthito +atimahān/

34.08cd/ bhayakṛt taḍid^ulkā^ādyair hato nṛpaṃ hanti śastreṇa//

34.09ab/ pratidinam arka^himāṃśvor aharniśaṃ raktayor narendra^vadhaḥ/

34.09cd/ pariviṣṭayor abhīkṣaṇaṃ lagna^*astamaya[K.astanabhaḥ]sthayos tadvat//

34.10ab/ senāpater bhayakaro dvimaṇḍalo na^atiśastra^kopakaraḥ/

34.10cd/ triprabhṛti śastra^kopaṃ yuvarāja^bhayaṃ nagararodham//

34.11ab/ vṛṣṭis tryaheṇa māsena vigraho vā grahendubhanirodhe/

34.11cd/ horājanmādhipayor janma^ṛkṣe vāṃ *+aśubho[K.vāśubho ū.ca aśubho] rājñaḥ//

34.12ab/ pariveṣamaṇḍalagato ravitanayaḥ kṣudradhānya^nāśa^karaḥ/

34.12cd/ janayati ca vāta^vṛṣṭiṃ sthāvara^kṛṣikṛn nihantā ca//

34.13ab/ bhaume kumāra^balapati^sainyānāṃ vidravo +agniśastra^bhayam/

34.13cd/ jīve pariveṣagate purohita^amātya^nṛpa^pīḍā//

34.14ab/ mantri^sthāvara^lekhaka^parivṛddhiś candraje suvṛṣṭiś ca/

34.14cd/ śukre yāyi^kṣatriya^*rājñī[K.rājñāṃ]pīḍā priyaṃ cānnam//

34.15ab/ kṣud^anala^mṛtyu^narādhipa^śastrebhyo jāyate bhayaṃ ketau/

34.15cd/ pariviṣṭe garbha^bhayaṃ rāhau vyādhir nṛpa^bhayaṃ ca//

34.16ab/ yuddhāni vijānīyāt pariveṣa^abhyantare dvayor grahayoḥ/

34.16cd/ divasakṛtaḥ śaśino vā kṣud^avṛṣṭi^bhayaṃ triṣu proktam//

34.17ab/ yāti caturṣu narendraḥ sa^amātya^purohito vaśaṃ mṛtyoḥ/

34.17cd/ pralayam iva viddhi jagataḥ pañcādiṣu maṇḍalastheṣu//

34.18ab/ tārāgrahasya kuryāt pṛthag eva samutthito narendra^vadham/

34.18cd/ nakṣatrāṇām atha vā yadi ketor na^udayo bhavati//

34.19ab/ vipra^kṣatriya^viṭ^śūdrahā bhavet pratipad^ādiṣu kramaśaḥ/

34.19cd/ śreṇī^pura^kośānāṃ pañcamy^ādiṣv aśubhakārī//

34.20ab/ yuvarājasya^aṣṭamyāṃ paratas triṣu pārthivasya doṣakaraḥ//

34.20cd/ pura^rodho dvādaśyāṃ sainya^kṣobhas trayodaśyām//

34.21ab/ narapatipatnī^pīḍāṃ pariveṣo +abhyutthitaś caturdaśyām/

34.21cd/ kuryāt tu pañcadaśyāṃ pīḍāṃ manujādhipasya^eva//

34.22ab/ nāgarakāṇām abhyantara^sthitā yāyināṃ ca bāhyasthā/

34.22cd/ pariveṣa^madhya^rekhā vijñeyā^ākrandasārāṇām//

34.23ab/ raktaḥ śyāmo rūkṣaś ca bhavati yeṣāṃ parājayas teṣām/ 34.23cd/ snigdhaḥ śveto dyutimān yeṣāṃ bhāgo jayas teṣām//

35 indrāyuddhalakṣaṇādhyāyaḥ

35.01ab/ sūryasya vividhavarṇāḥ pavanena vighaṭṭitāḥ karāḥ sa^abhre/

35.01cd/ viyati dhanuḥ^saṃsthānā ye dṛśyante tad indradhanuḥ//

35.02ab/ ke cid anantakula^uraga^niḥśvāsa^udbhūtam āhur ācāryāḥ/

35.02cd/ tad yāyināṃ nṛpāṇām abhimukham ajaya^āvahaṃ bhavati//

35.03ab/ acchinnam avani^gāḍhaṃ dyutimat snigdhaṃ ghanaṃ vividhavarṇam/

35.03cd/ dvir uditam anulomaṃ ca praśastam ambhaḥ prayacchati ca//

35.04ab/ vidig^udbhūtaṃ dik^svāmi^nāśanaṃ vyabhrajaṃ maraka^kāri/

35.04cd/ pāṭala^pītaka^nīlaiḥ śastra^agni^kṣut^kṛtā doṣāḥ//

35.05ab/ jalamadhye +anāvṛṣṭir bhuvi sasya^vadhas tarau sthite vyādhiḥ/

35.05cd/ *vālmīke[K.valmīke] śastra^bhayaṃ niśi saciva^vadhāya dhanur aindram//

35.06ab/ vṛṣṭiṃ karoty avṛṣṭyāṃ vṛṣṭiṃ vṛṣṭyāṃ nivārayaty aindryām/

35.06cd/ paścāt sadaiva vṛṣṭiṃ kuliśabhṛtaś cāpam ācaṣṭe//

35.07a cāpaṃ maghonaḥ kurute niśāyām

35.07b ākhaṇḍalāyāṃ diśi bhūpapīḍām/

35.07c yāmya^apara^udak^prabhavaṃ nihanyāt

35.07d senāpatiṃ nāyaka^mantriṇau ca//

35.08ab/ niśi suracāpaṃ sita^varṇādyaṃ janayati pīḍāṃ dvija^pūrvāṇām/

35.08cd/ bhavati ca yasyāṃ diśi tad deśyaṃ narapati^mukhyaṃ nacirād dhanyāt//

36 gandharvanagaralakṣaṇādhyāyaḥ

36.01ab/ udag^ādi purohita^nṛpa^balapati^yuvarāja^doṣadaṃ khapuram/

36.01cd/ sita^rakta^pīta^kṛṣṇaṃ vipra^ādīnām abhāvāya//

36.02ab/ nāgara^nṛpati^jaya^āvaham udag^vidiksthaṃ vivarṇa^nāśāya/

36.02cd/ śānta^āśāyāṃ dṛṣṭaṃ satoraṇaṃ nṛpati^vijayāya//

36.03ab/ sarvadig^utthaṃ satatothitaṃ ca bhayadaṃ narendra^rāṣṭrāṇām/

36.03cd/ caura^aṭavikān hanyād dhūma^anala^śakracāpa^ābham//

36.04ab/ gandharvanagaram utthitam āpāṇḍuram aśanipāta^vāta^karam/

36.04cd/ dīpte narendra^mṛtyur vāme +aribhayaṃ jayaḥ savye//

36.05ab/ anekavarṇa^ākṛti khe prakāśate puraṃ patākā^dhvaja^toraṇa^anvitam/

36.05cd/ yadā tadā nāga^manuṣya^vājināṃ pibaty asṛg bhūri raṇe vasundharā//

37 pratisūryalakṣaṇādhyāyaḥ

37.01ab/ pratisūryakaḥ praśasto divasakṛd^ṛtu^varṇa^saprabhaḥ snigdhaḥ/

37.01cd/ vaidūrya^nibhaḥ svacchaḥ śuklaś ca kṣema^saubhikṣaḥ//

37.02ab/ pīto vyādhiṃ janayaty aśokarūpaś ca śastra^kopāya/

37.02cd/ pratisūryāṇāṃ mālā dasyu^bhaya^ātaṅka^nṛpa^hantrī//

37.03ab/ divasakṛtaḥ pratisūryo jalakṛd^udag^dakṣiṇe sthito +anilakṛt/

37.03cd/ ubhayasthaḥ salilabhayaṃ nṛpam upari nihanty adho janahā//

[K.chap. 38 rajolakṣaṇam inserted

K.38.01ab/ kathayanti pārthivavadhaṃ rajasā ghana^timira^sañcaya^nibhena/

K.38.01cd/ avibhāvyamāna^giri^pura^taravaḥ sarvā diśaś channāḥ//

K.38.02ab/ yasyām diśi dhūmacayaḥ prāk prabhavati nāśameti vā yasyām/

K.38.02cd/ āgacchati saptāhāt tatra eva bhayaṃ na sandehaḥ//

K.38.03ab/ śvete rajoghanaughe pīḍā syān mantrijanapadānāṃ ca/

K.38.03cd/ nacirāt prakopam upayāti śastram atisaṅkulā siddhiḥ//

K.38.04ab/ arkodaye vijṛmbhati yadi dinam ekaṃ dinadvayaṃ vā^api/

K.38.04cd/ sthagayann iva gagana^talaṃ bhayam atyugraṃ nivedayati//

K.38.05ab/ anavaratasañcayavahaṃ rajanīm ekāṃ pradhānanṛpa^hantṛ/

K.38.05cd/ kṣemāya ca śeṣāṇāṃ vicakṣaṇānāṃ narendrāṇām//

K.38.06ab/ rajanīdvayaṃ visarpati yasmin rāṣṭre rajoghanaṃ bahulam/

K.38.06cd/ paracakrasya āgamanaṃ tasminn api sanniboddhavyam//

K.38.07ab/ nipatati rajanītritayaṃ catuṣkam apy annarasavināśāya/

K.38.07cd/ rājñāṃ sainyakṣobho rajasi bhavet pañcarātrabhave//

K.38.08ab/ ketvādyudayavimuktaṃ yadā rajo bhavati tīvrabhayadāyi/

K.38.08cd/ śiśirād anyatrartau phalam avikalam āhu ācāryāḥ//]

38 nirghātalakṣaṇādhyāyaḥ

38.01ab/ pavanaḥ pavana^abhihato gaganād avanau yadā samāpatati/

38.01cd/ bhavati tadā nirghātaḥ sa ca pāpo dīpta^vihaga^rutaḥ//

38.02ab/ arka^udaye +adhikaraṇika^nṛpa^dhani^yodha^aṅganā^vaṇig^veśyāḥ/

38.02cd/ āpraharāṃśe +aja^āvikam upahanyāt^śūdrapaurāṃś ca//

38.03ab/ āmadhya^ahnād rāja^upasevino brāhmaṇāṃś ca pīḍayati/

38.03cd/ vaiśya^jaladāṃs tṛtīye caurān prahare caturthe tu//

38.04ab/ astaṃ yāte nīcān prathame yāme nihanti sasyāni/

38.04cd/ rātrau dvitīya^yāme piśāca^saṅghān nipīḍayati//

38.05ab/ turaga^kariṇas tṛtīye vinihanyād yāyinaś caturthe ca/

38.05cd/ bhairava^jarjaraśabdo yāti yatas tāṃ diśaṃ hanti//

39 sasyajātakādhyāyaḥ

39.01ab/ vṛścika^vṛṣa^praveśe bhānor ye bādarāyaṇena^uktāḥ/

39.01cd/ grīṣma^śarat^sasyānāṃ sad^asad^yogāḥ kṛtās ta ime//

39.02ab/ bhānor alipraveśe kendrais tasmāt^śubhagraha^ākrāntaiḥ/

39.02cd/ balavadbhiḥ saumyair vā *nirīkṣite[K.nirīkṣitair] graiṣmika^vivṛddhiḥ//

39.03ab/ aṣṭamarāśigate +arke guruśaśinoḥ kumbha^siṃha^*saṃsthitayoḥ[K.sthitayoḥ]/

39.03cd/ siṃha^ghaṭa^saṃsthayor vā niṣpattir grīṣma^sasyasya//

39.04ab/ arkāt site dvitīye budhe +atha vā yugapad eva vā sthitayoḥ/

39.04cd/ vyayagatayor api tadvan niṣpattir atīva gurudṛṣṭyā//

39.05ab/ śubhamadhye +alini sūryād guruśaśinoḥ saptame parā sampat/

39.05cd/ aly^ādisthe savitari gurau dvitīye +ardhaniṣpattiḥ//

39.06ab/ lābha^hibuka^artha^yuktaiḥ sūryād aligāt sita^indu^śaśiputraiḥ/

39.06cd/ sasyasya parā sampat karmaṇi jīve gavāṃ ca^agryā//

39.07ab/ kumbhe gurur gavi śaśī sūryo +alimukhe kuja^arkajau makare/

39.07cd/ niṣpattir asti mahatī paścāt paracakra^bhaya^rogam//

39.08ab/ madhye pāpagrahayoḥ sūryaḥ sasyaṃ vināśayaty aligaḥ/

39.08cd/ pāpaḥ saptamarāśau jātaṃ jātaṃ vināśayati//

39.09ab/ arthasthāne krūraḥ saumyair anirīkṣitaḥ prathamajātam/

39.09cd/ sasyaṃ nihanti paścād uptaṃ niṣpādayed vyaktam//

39.10ab/ jāmitra^kendra^saṃsthau krūrau sūryasya vṛścika^sthasya/

39.10cd/ sasya^vipattiṃ kurutaḥ saumyair dṛṣṭau na sarvatra//

39.11ab/ vṛścika^saṃsthād arkāt saptama^ṣaṣṭha^upagau yadā krūrau/

39.11cd/ bhavati tadā niṣpattiḥ sasyānām argha^parihāniḥ//

39.12ab/ vidhinā^anena^eva ravir vṛṣa^praveśe śarat^samutthānām/

39.12cd/ vijñeyaḥ sasyānāṃ nāśāya śivāya vā tajjñaiḥ//

39.13ab/ triṣu meṣa^ādiṣu sūryaḥ saumyayuto vīkṣito +api vā vicaran/

39.13cd/ *graiṣmika[K.graṣmika]dhānyaṃ kurute *samargham[K.samartham] abhaya^upayogyaṃ ca//

39.14ab/ kārmuka^mṛga^ghaṭa^saṃsthaḥ *śārada^sasyasya[K.śāradasya] tadvad eva raviḥ/

39.14cd/ saṃgrahakāle jñeyo viparyayaḥ krūradṛg^*yogāt[K.yāgāt]//

40 dravyaniścayādhyāyaḥ

40.01ab/ ye yeṣāṃ dravyāṇām adhipatayo rāśayaḥ samuddiṣṭāḥ/

40.01cd/ munibhiḥ śubhāśubhārthaṃ tān āgamataḥ pravakṣyāmi//

40.02ab/ vastra^āvika^kutupānāṃ masūra^godhūma^rālaka^yavānām/

40.02cd/ sthala^sambhava^oṣadhīnāṃ kanakasya ca kīrtito meṣaḥ//

40.03ab/ gavi vastra^kusuma^godhūma^śāli^yava^mahiṣa^surabhitanayāḥ syuḥ/

40.03cd/ mithune +api dhānya^śārada^vallī^śālūka^kārpāsāḥ//

40.04ab/ karkiṇi kodrava^kadalī^dūrvā^phala^kanda^patra^cocāni/

40.04cd/ siṃhe tuṣadhānya^rasāḥ siṃha^ādīnāṃ tvacaḥ saguḍāḥ//

40.05ab/ ṣaṣṭhe +atasī^kalāyāḥ kulattha^godhūma^mudga^niṣpāvāḥ/

40.05cd/ saptamarāśau māṣā *yava^godhūmāḥ sasarṣapāś ca^eva[K.godhūmāḥ sarṣapāḥ sayavāḥ]//

40.06ab/ aṣṭamarāśāv ikṣuḥ saikyaṃ lohāny aja^āvikaṃ ca^api/

40.06cd/ navame tu turaga^lavaṇa^ambara^astra^tila^dhānya^mūlāni//

40.07ab/ makare taru^gulma^ādyaṃ saikya^ikṣu^suvarṇa^kṛṣṇalohāni/

40.07cd/ kumbhe salilaja^phala^kusuma^ratna^citrāṇi rūpāṇi//

40.08ab/ mīne kapāla^sambhava^ratnāny ambu^udbhavāni vajrāṇi/

40.08cd/ snehāś ca naikarūpā vyākhyātā matsyajātaṃ ca//

40.09ab/ rāśeś catur^daśa^artha^aya^sapta^nava^pañcamasthito jīvaḥ/

40.09cd/ dvy^ekādaśa^daśa^pañca^aṣṭameṣu śaśijaś ca vṛddhikaraḥ//

40.10ab/ ṣaṭ^saptamago hāniṃ vṛddhiṃ śukraḥ karoti śeṣeṣu/

40.10cd/ upacaya^saṃsthāḥ krūrāḥ śubhadāḥ śeṣeṣu hānikarāḥ//

40.11ab/ rāśer yasya krūrāḥ pīḍāsthāneṣu saṃsthitā balinaḥ/

40.11cd/ tatprokta^dravyāṇāṃ mahārghatā durlabhatvaṃ ca//

40.12ab/ iṣṭasthāne saumyā balino yeṣāṃ bhavanti rāśīnām/

40.12cd/ taddravyāṇāṃ vṛddhiḥ *sāmarghyaṃ vallabhatvaṃ ca[K.sāmarthayamadurlabhatvaṃ ca]//

40.13ab/ gocara^pīḍāyām api rāśir balibhiḥ śubhagrahair dṛṣṭaḥ/

40.13cd/ pīḍāṃ na karoti tathā krūrair evaṃ viparyāsaḥ//

41 arghakāṇḍādhyāyaḥ

41.01ab/ ativṛṣṭy^ulkā^daṇḍān pariveṣa^grahaṇa^paridhi^pūrvāṃś ca/

41.01cd/ dṛṣṭvā^amāvāsyāyām utpātān *paurṇamāsyāṃ[K.pūrṇamāsyāṃ] ca//

41.02ab/ brūyād arghaviśeṣān pratimāsaṃ rāśiṣu kramāt sūrye/

41.02cd/ anyatithāv utpātā ye te ḍamarārtaye rājñām//

41.03ab/ meṣa^upagate sūrye grīṣmaja^dhānyasya saṃgrahaṃ *kṛtvā[K.kuryāt]/

41.03cd/ vana^mūla^phalasya vṛṣe caturthamāse tayor lābhaḥ//

41.04ab/ mithunasthe sarvarasān dhānyāni ca saṃgrahaṃ samupanīya/

41.04cd/ ṣaṣṭhe māse vipulaṃ *vikretā[K.vikrīṇan] prāpnuyāl lābham//

41.05ab/ karkiṇy arke madhu^gandha^taila^ghṛta^phāṇitāni vinidhāya/

41.05cd/ dviguṇā dvitīyamāse labdhir hīna^adhike chedaḥ//

41.06ab/ siṃhe suvarṇa^maṇi^carma^varma^śastrāṇi mauktikaṃ rajatam/

41.06cd/ pañcamamāse labdhir vikretur ato +anyathā chedaḥ//

41.07ab/ kanyāgate dinakare cāmara^khara^karabha^vājināṃ kretā/

41.07cd/ ṣaṣṭhe māse dviguṇaṃ lābham avāpnoti vikrīṇan//

41.08ab/ taulini tāntava^bhāṇḍaṃ maṇi^kambala^kāca^pītakusumāni/

41.08cd/ ādadyād dhānyāni ca *varṣārdhād[K.ṣaṇmāsād] dviguṇitā vṛddhiḥ//

41.09ab/ vṛścika^saṃsthe savitari phala^kandaka^mūla^vividha^ratnāni/

41.09cd/ varṣadvayam uṣitāni dviguṇaṃ lābhaṃ prayacchanti//

41.10ab/ cāpagate gṛhṇīyāt *kuṅkuma[K.kuṅkama]^śaṅkha^pravāla^kācāni/

41.10cd/ muktāphalāni ca tato varṣārdhād dviguṇatāṃ yānti//

41.11ab/ *mṛga^ghaṭa^saṃsthe savitari gṛhṇīyāl[K.mṛgadhaṭage gṛhṇīyād divākare] lohabhāṇḍa^dhānyāni/

41.11cd/ sthitvā māsaṃ dadyāl lābhārthī dviguṇam āpnoti//

41.12ab/ savitari jhaṣam upayāte mūla^phalaṃ kanda^bhāṇḍa^ratnāni/

41.12cd/ saṃsthāpya vatsarārdhaṃ lābhakam iṣṭaṃ samāpnoti//

41.13ab/ rāśau rāśau yasmin śiśiramayūkhaḥ sahasrakiraṇo vā/

41.13cd/ yukto +adhimitradṛṣṭas tatra^ayaṃ lābhako diṣṭaḥ//

41.14a savitṛ^sahitaḥ sampūrṇo vā śubhair yutavīkṣitaḥ

41.14b śiśirakiraṇaḥ sadyo +arghasya pravṛddhikaraḥ smṛtaḥ/

41.14c aśubhasahitaḥ sandṛṣṭo vā hinasty atha vā raviḥ

41.14d pratigṛhagatān bhāvān buddhvā vadet sadasatphalam//

42 indradhvajasampadadhyāyaḥ

42.01ab/ brahmāṇam ūcur amarā bhagavan śaktāḥ sma nāsurān samare/

42.01cd/ pratiyodhayitum atas tvāṃ śaraṇyaśaraṇaṃ samupayātāḥ//

42.02ab/ devān uvāca bhagavān kṣīrode keśavaḥ sa vaḥ ketum/

42.02cd/ yaṃ dāsyati taṃ dṛṣṭvā na^ājau sthāsyanti vo daityāḥ//

42.03ab/ labdhavarāḥ kṣīrodaṃ gatvā te tuṣṭuvuḥ surāḥ sa^indrāḥ/

42.03cd/ śrīvatsa^aṅkaṃ kaustubha^maṇi^kirana^udbhāsita^uraskam//

42.04ab/ śrīpatim acintyam asamaṃ *samaṃ tataḥ[K.samantataḥ] sarvadehināṃ sūkṣmam/

42.04cd/ paramātmānam anādiṃ viṣṇum avijñāta^paryantam//

42.05ab/ taiḥ saṃstutaḥ sa devas tutoṣa nārāyaṇo dadau caiṣām/

42.05cd/ dhvajam asura^sura^vadhū^mukha^kamala^vana^tuṣāra^tīkṣṇāṃśum//

42.06ab/ taṃ viṣṇu^tejo^bhavam aṣṭacakre rathe sthitaṃ bhāsvati ratnacitre/

42.06cd/ dedīpyamānaṃ śaradi^iva sūryaṃ dhvajaṃ samāsādya mumoda śakraḥ//

42.07ab/ sa kiṅkiṇī^jāla^*pariṣkṛtena[K.pariskṛtena] srak^chatra^ghaṇṭā^piṭakā^anvitena/

42.07cd/ samucchritena^amararāḍ^dhvajena ninye vināśaṃ samare +arisainyam//

42.08ab/ uparicarasya^amarapo vasor dadau cedipasya veṇumayīm/

42.08cd/ yaṣṭiṃ tāṃ sa narendro vidhivat sampūjayām āsa//

42.09ab/ prīto mahena *maghavā[K.maghavān] prāha^evaṃ ye nṛpāḥ kariṣyanti/

42.09cd/ vasuvad^vasumantas te bhuvi siddhājñā bhaviṣyanti//

42.10ab/ muditāḥ prajāś ca teṣāṃ bhayaroga^vivarjitāḥ prabhūtānnāḥ/

42.10cd/ dhvaja^eva ca^abhidhāsyati jagati nimittaiḥ phalaṃ sadasat//

42.11ab/ pūjā tasya narendrair bala^vṛddhi^jaya^arthibhir yathā pūrvam/

42.11cd/ śakrājñayā prayuktā tām āgamataḥ pravakṣyāmi//

42.12ab/ tasya vidhānaṃ śubha^karaṇa^divasa^nakṣatra^maṅgala^muhūrtaiḥ/

42.12cd/ prāsthānikair vanam iyād daivajñaḥ sūtradhāraś ca//

42.13ab/ udyāna^devatālaya^pitṛvana^valmīka^mārga^citijātāḥ/

42.13cd/ kubja^ūrdhvaśuṣka^kaṇṭaki^vallī^vandāka^yuktāś ca//

42.14ab/ bahu^vihagālaya^koṭara^pavana^anala^pīḍitāś ca ye taravaḥ/

42.14cd/ ye ca syuḥ strīsaṃjñā na te śubhāḥ śakraketvarthe//

42.15ab/ śreṣṭho +arjuno *+ajakarṇaḥ[K.aśvakamaḥ] priyaka^dhava^udumbarāś ca pañcaite/

42.15cd/ eteṣām *ekatamaṃ[K.anyatamaṃ] praśastam atha vā^aparaṃ vṛkṣam//

42.16ab/ gaura^asita^kṣiti^bhavaṃ sampūjya yathāvidhi dvijaḥ pūrvam/

42.16cd/ vijane sametya rātrau spṛṣṭvā brūyād imaṃ mantram//

42.17ab/ yānīha vṛkṣe bhūtāni tebhyaḥ svasti namo +astu vaḥ/

42.17cd/ upahāraṃ gṛhītvā^imaṃ kriyatāṃ vāsaparyayaḥ//

42.18ab/ pārthivas tvāṃ varayate svasti te +astu nagottama/

42.18cd/ dhvajārthaṃ devarājasya pūjā^iyaṃ pratigṛhyatām//

42.19ab/ chindyāt prabhātasamaye vṛkṣam udak prāṅmukho +api vā bhūtvā/

42.19cd/ paraśor jarjaraśabdo na^iṣṭaḥ snigdho ghanaś ca hitaḥ//

42.20ab/ nṛpa^jayadam avidhvaṃstaṃ patanam anākuñcitaṃ ca pūrvodak/

42.20cd/ avilagnaṃ ca^anyatarau viparītam atas tyajet patitam//

42.21ab/ chittvāgre catur^aṅgulam aṣṭau mūle jale kṣiped yaṣṭim/

42.21cd/ uddhṛtya puradvāraṃ śakaṭena nayen manuṣyair vā//

42.22ab/ arabhaṅge balabhedo nemyā nāśo balasya vijñeyaḥ/

42.22cd/ arthakṣayo +akṣa^bhaṅge tathā^aṇibhaṅge ca varddhakinaḥ//

42.23ab/ bhādrapada^śukla^pakṣasya^aṣṭamyāṃ nāgarair vṛto rājā/

42.23cd/ daivajña^saciva^kañcuki^viprapramukhaiḥ suveṣadharaiḥ//

42.24ab/ ahata^ambara^saṃvītāṃ yaṣṭiṃ paurandarīṃ puraṃ pauraiḥ/

42.24cd/ srag^gandha^dhūpa^yuktāṃ praveśayet śaṅkha^tūrya^ravaiḥ//

42.25ab/ rucira^patākā^toraṇa^vanamālā^alaṅkṛtaṃ prahṛṣṭa^janam/

42.25cd/ sammārjita^arcita^pathaṃ suveṣa^gaṇikājana^ākīrṇam//

42.26ab/ abhyarcita^āpaṇagṛhaṃ prabhūta^puṇyāha^veda^nirghoṣam/

42.26cd/ naṭa^nartaka^geyajñair ākīrṇa^catuṣpathaṃ nagaram//

42.27ab/ tatra patākāḥ śvetā *bhavanti vijayāya[K.vijayāya bhavanti] rogadāḥ pītāḥ/

42.27cd/ jayadāś ca citrarūpā raktāḥ śastra^prakopāya//

42.28ab/ yaṣṭiṃ praveśayantīṃ nipātayanto bhayāya nāgādyāḥ/

42.28cd/ bālānāṃ talaśabde saṃgrāmaḥ sattva^yuddhe vā//

42.29ab/ santakṣya punas takṣā vidhivad yaṣṭiṃ praropayed yantre/

42.29cd/ jāgaram ekādaśyāṃ nareśvaraḥ kārayec cāsyām//

42.30ab/ sita^vastra^uṣṇīṣadharaḥ purohitaḥ śākra^vaiṣṇavair mantraiḥ/

42.30cd/ juhuyād agniṃ sāmvatsaro nimittāni gṛhṇīyāt//

42.31ab/ iṣṭa^dravya^ākāraḥ surabhiḥ snigdho ghano +analo +arciṣmān/

42.31cd/ śubhakṛd ato +anyo *+aniṣṭo[K.neṣṭo] yātrāyāṃ vistaro +abhihitaḥ//

42.32a svāhāvasānasamaye svayam ujjvalārciḥ

42.32b snigdhaḥ pradakṣiṇa^śikho hutabhug nṛpasya/

42.32c gaṅgā^divākarasutā^jala^cāruhārāṃ

42.32d dhātrīṃ *samudra^raśanāṃ[K.samudrarasanāṃ] vaśagāṃ karoti//

42.33a cāmīkara^aśoka^kuraṇṭaka^abja^

42.33b vaidūrya^nīlotpala^sannibhe +agnau/

42.33c na dhvāntam antarbhavane +avakāśaṃ

42.33d karoti ratna^aṃśu^hataṃ nṛpasya//

42.34a yeṣāṃ rathaugha^arṇava^megha^dantināṃ

42.34b samasvano +agnir yadi vā^api dundubheḥ/

42.34c teṣāṃ madāndha^ibha^ghaṭa^avaghaṭṭitā

42.34d bhavanti yāne timira^upamā diśaḥ//

42.35ab/ dhvaja^kumbha^haya^ibha^bhūbhṛtām anurūpe vaśam eti bhūbhṛtām/

42.35cd/ udaya^asta^dharādharā +adharā himavad^vindhya^payodharā dharā//

42.36ab/ dvirada^mada^mahī^saroja^lājā[K.lājaiḥ]^ghṛta^madhunā ca hutāśane sagandhe/

42.36cd/ praṇata^nṛpa^śiromaṇi^prabhābhir bhavati puraś^churiteva bhūr nṛpasya//

42.37ab/ uktaṃ yad uttiṣṭhati śakraketau śubha^aśubhaṃ saptamarīcirūpaiḥ/

42.37cd/ tajjanma^yajña^grahaśānti^yātrā^vivāha^kāleṣv api cintanīyam//

42.38ab/ guḍa^pūpa^pāyasa^ādyair viprān abhyarcya dakṣiṇābhiś ca/

42.38cd/ śravaṇena dvādaśyām utthāpyo +anyatra vā śravaṇāt//

42.39ab/ śakra^kumāryaḥ kāryāḥ prāha manuḥ sapta pañca vā tajjñaiḥ/

42.39cd/ nanda^upananda^saṃjñe *pāda^ūna^ardhe dhvaja^ucchrāyāt[K.pādenārdhena cocchrāyāt]//

42.40ab/ ṣoḍaśabhāga^abhyadhike jayavijaye dve vasundhare ca^anye/ 42.40cd/ adhikā śakrajanitrī madhye +aṣṭāṃśena ca^etāsām//

42.41ab/ prītaiḥ kṛtāni vibudhair yāni purā bhūṣaṇāni suraketoḥ/

42.41cd/ tāni krameṇa dadyāt piṭakāni vicitrarūpāṇi//

42.42ab/ rakta^aśoka^nikāśaṃ *caturasraṃ[K.caturaśram] viśvakarmaṇā prathamam/

42.42cd/ *raśanā[K.rasanā] svayambhuvā śaṅkareṇa *ca^anekavarṇagā dattā[K.cānekavarṇadharī]//

42.43ab/ aṣṭāśri nīlaraktaṃ tṛtīyam indreṇa bhūṣaṇaṃ dattam/

42.43cd/ asitaṃ yamaś caturthaṃ masūrakaṃ kāntimad ayacchat//

42.44ab/ mañjiṣṭhābhaṃ varuṇaḥ ṣaḍaśri tatpañcamaṃ jalorminibham/

42.44cd/ mayūraṃ keyūraṃ ṣaṣṭhaṃ vāyur jaladanīlam//

42.45ab/ skandhaḥ svaṃ keyūraṃ saptamam adadad dhvajāya bahucitram/

42.45cd/ aṣṭamam anala^jvālā^saṅkāśaṃ havyabhug^*vṛttam[K.dattam]//

42.46ab/ vaidūrya^sadṛśam *indro[K.indur] navamaṃ graiveyakaṃ dadāv anyat/

42.46cd/ rathacakrābhaṃ daśamaṃ sūryas tvaṣṭā prabhāyuktam//

42.47ab/ ekādaśam udvaṃśaṃ viśvedevāḥ sarojasaṅkāśam/

42.47cd/ dvādaśam api ca *niveśam ṛṣayo[K.nivaṃśaṃ munayo] nīlotpalābhāsam//

42.48ab/ kiñ cid adhaūrdhva^*nirmitam[K.nirnatam] upari viśālaṃ trayodaśaṃ ketoḥ/

42.48cd/ śirasi bṛhaspati^śukrau lākṣārasasannibhaṃ dadatuḥ//

42.49ab/ yady yad yena *vibhūṣaṇam[K.vinirmitam] amareṇa vinirmitaṃ[K.vibhūṣaṇam] dhvajasya^arthe/

42.49cd/ tattat taddaivatyaṃ vijñātavyaṃ vipaścidbhiḥ//

42.50ab/ dhvaja^parimāṇa^tryaṃśaḥ paridhiḥ prathamasya bhavati piṭakasya/

42.50cd/ parataḥ prathamāt prathamād aṣṭāṃśāṣṭāṃśahīnāni//

42.51ab/ kuryād ahani caturthe pūraṇam indradhvajasya śāstrajñaḥ/

42.51cd/ manunā ca^āgamagītān mantrān etān paṭhen niyataḥ//

42.52ab/ hara^arka^vaivasvata^śakra^somair dhaneśa^vaiśvānara^pāśabhṛdbhiḥ/

42.52cd/ maharṣi^saṃghaiḥ sadig^apsarobhiḥ śukra^aṅgiraḥ^skanda^marudgaṇaiś ca//

42.53ab/ yathā tvam ūrjaskaraṇa^ekarūpaiḥ samarcitas tv ābharaṇair udāraiḥ/

42.53cd/ tatheha tāny ābharaṇāni *yāge[K.deva] śubhāni samprītamanā gṛhāṇa//

42.54ab/ ajo +avyayaḥ śāśvata ekarūpo viṣṇur varāhaḥ puruṣaḥ purāṇaḥ/

42.54cd/ tvam antakaḥ sarvaharaḥ kṛśānuḥ *sahasraśīrṣaḥ[K.sahasraśīrśā] śatamanyur īḍyaḥ//

42.55ab/ kaviṃ saptajihvaṃ trātāram indraṃ *svavitāraṃ[K.avitāraṃ] sureśam/

42.55cd/ hvayāmi śakraṃ vṛtrahaṇaṃ suṣeṇam asmākaṃ vīrā *uttarā[K.uttare] bhavantu//

42.56ab/ prapūraṇe ca^ucchrayaṇe praveśe snāne tathā mālyavidhau visarge/

42.56cd/ paṭhed imān nṛpatiḥ sopavāso mantrān śubhān puruhūtasya ketoḥ//

42.57ab/ kṣatra[K.ū.chatra]^dhvaja^ādarśa^phala^ardha^candrair vicitramālā^kadalī^ikṣudaṇḍaiḥ/

42.57cd/ savyāla^siṃhaiḥ piṭakair gavākṣair alaṅkṛtaṃ dikṣu ca lokapālaiḥ//

42.58a acchinna^rajjuṃ dṛḍha^kāṣṭha^mātṛkaṃ

42.58b suśliṣṭa^yantra^argala^pāda^toraṇam/

42.58c utthāpayel lakṣma sahasracakṣuṣaḥ

42.58d sāradruma^abhagna^kumārika^anvitam//

42.59a avirata^jana^rāvaṃ maṅgala^āśīḥ^praṇāmaiḥ/

42.59b paṭu^paṭaha^mṛdaṅgaiḥ śaṅkha^bhery^ādibhiś ca/

42.59c śruti^vihita^vacobhiḥ pāpaṭhadbhiś ca viprair

42.59d aśubha^*vihata[K.rahita]^śabdaṃ ketum *utthāpayec[K.utthāpayīta] ca//

42.60a phala^dadhi^ghṛta^lājā^kṣaudra^puṣpa^agrahastaiḥ

42.60b praṇipatita^śirobhis *tuṣṭavadbhiś[K.tuṣṭuvadbhiś] ca pauraiḥ/

42.60c *vṛtam[K.dhṛtam] animiṣa^bhartuḥ ketum īśaḥ prajānām

42.60d arinagara^nata^agraṃ kārayed dviḍ^*badhāya[K.vadhāya]//

42.61a na^atidrutaṃ na ca vilambitam aprakampam

42.61b adhvasta^mālya^piṭaka^ādi^vibhūṣaṇam ca/

42.61c utthānam iṣṭam aśubhaṃ yad ato +anyathā syāt

42.61d tacchāntibhir narapateḥ śamayet purodhāḥ//

42.62a kravyāda^kauśika^kapotaka^kāka^kaṅkaiḥ

42.62b ketusthitair mahad uśanti bhayaṃ nṛpasya/

42.62c cāṣeṇa ca^api yuvarājabhayaṃ vadanti

42.62d śyeno vilocanabhayaṃ nipatan karoti//

42.63a chatra^bhaṅga^patane nṛpa^mṛtyus

42.63b taskarān madhu karoti nilīnam/

42.63c hanti ca^apy atha purohitam ulkā

42.63d pārthivasya mahiṣīm aśaniś ca//

42.64a rājñīvināśaṃ patitā patākā

42.64b karoty avṛṣṭiṃ piṭakasya pātaḥ/

42.64c madhya^agra^mūleṣu ca ketubhaṅgo

42.64d nihanti mantri^kṣitipāla^paurān//

42.65a dhūma^āvṛte śikhi^bhayaṃ tamasā ca moho

42.65b vyālaiś ca bhagna^patitair na bhavaty amātyāḥ/

42.65c glāyanty udakprabhṛti ca kramaśo *dvijādyān[K.dvijādyā]

42.65d bhaṅge tu bandhaki^*badhaḥ[K.vadhaḥ] kathitaḥ kumāryāḥ//

42.66a rajju^utsaṅga^cchedane bāla^pīḍā

42.66b rājño mātuḥ pīḍanaṃ mātṛkāyāḥ/

42.66c yadyat kuryuś *cāraṇā bālakā[K.bālakāś cāraṇā] vā

42.66d tattat tādṛg bhāvi pāpaṃ śubhaṃ vā//

42.67a dinacatuṣṭayam utthitam arcitaṃ

42.67b samabhipūjya nṛpo +ahani pañcame/

42.67c prakṛtibhiḥ saha lakṣma visarjayed

42.67d balabhidaḥ svabala^abhivivṛddhaye//

42.68ab/ uparicara^vasu^pravartitaṃ nṛpatibhir apy anusantataṃ kṛtam/

42.68cd/ vidhim imam anumanya pārthivo na ripukṛtaṃ bhayam āpnuyād iti//

43 nīrājanādhyāyaḥ

43.01ab/ bhagavati jaladhara^pakṣma^kṣapākara^arka^īkṣaṇe kamalanābhe/

43.01cd/ unmīlayati *turaṅga[K.turaṅgana]kari^nara^nīrājanaṃ kuryāt//

43.02ab/ dvādaśyām aṣṭamyāṃ *kārtika[K.kārttika]śuklasya pañcadaśyāṃ vā/

43.02cd/ āśvayuje vā kuryān nīrājana^saṃjñitāṃ śāntim//

43.03ab/ nagara^uttarapūrvadiśi praśastabhūmau praśastadārumayam/

43.03cd/ ṣoḍaśahasta^ucchrāyaṃ daśavipulaṃ toraṇaṃ kāryam///

43.04ab/ sarja^udumbara^*kakubha^śākhāmaya[K.śākhākakubhamayaṃ]^śāntisadma kuśabahulam/

43.04cd/ vaṃśa^vinirmita^matsya^dhvaja^cakra^alaṅkṛta^dvāram//

43.05ab/ pratisarayā turagāṇāṃ bhallātaka^śāli^kuṣṭha^siddhārthān/

43.05cd/ kaṇṭheṣu nibadhnīyāt puṣṭyarthaṃ śāntigṛhagāṇām//

43.06ab/ ravi^varuṇa^viśvadeva^prajeśa^puruhūta^vaiṣṇavair mantraiḥ/

43.06cd/ saptāhaṃ śāntigṛhe kuryāt^śāntiṃ turaṅgāṇām//

43.07ab/ abhyarcitā na paruṣaṃ vaktavyā nāpi tāḍanīyās te/

43.07cd/ puṇyāha^śaṅkha^tūrya^dhvani^gītaravair vimukta^bhayāḥ//

43.08ab/ prāpte aṣṭame +ahni kuryād udaṅmukhaṃ toraṇasya dakṣiṇataḥ/

43.08cd/ kuśa^cīra^āvṛtam āśramam agniṃ purato +asya vedyāṃ ca//

43.09ab/ candana^kuṣṭha^samaṅgā^haritāla^manaḥśilā^priyaṅgu^vacāḥ/

43.09cd/ danty^amṛtā^añjana^rajanī^suvarṇapuṣpy^agnimanthāś[K.suvarṇapuṣpāgnimanthāś] ca//

43.10ab/ śvetāṃ sapūrṇakośāṃ kaṭambharā^trāyamāṇa^sahadevīḥ/

43.10cd/ nāgakusumaṃ svaguptāṃ śatāvarīṃ somarājīṃ ca//

43.11ab/ kalaśeṣv *etāḥ[K.etān] kṛtvā sambhārān upahared *valiṃ[K.ū.baliṃ] samyak//

43.11cd/ bhakṣyair nānākārair madhu^pāyasa^yāvaka^pracuraiḥ//

43.12ab/ khadira^palāśa^udumbara^kāśmary^aśvattha^nirmitāḥ samidhaḥ/

43.12cd/ sruk kanakād rajatād vā kartavyā bhūtikāmena//

43.13ab/ pūrva^abhimukhaḥ śrīmān vaiyāghre carmaṇi sthito rājā/

43.13cd/ tiṣṭhed anala^samīpe turagabhiṣag^daivavit^sahitaḥ//

43.14ab/ yātrāyāṃ yad abhihitaṃ grahayajña^vidhau mahendraketau ca/

43.14cd/ vedī^purohita^anala^lakṣaṇam asmiṃs tad avadhāryam//

43.15ab/ lakṣaṇayuktaṃ turagaṃ dviradavaraṃ ca^eva dīkṣitaṃ snātam/

43.15cd/ ahata^sita^ambara^gandha^srag^*dhūma[K.ū.dhūpā]^abhyarcitaṃ kṛtvā/

43.16ab/ āśrama^toraṇa^mūlaṃ samupanayet sāntvayan śanair vācā/ 43.16cd/ vāditra^śaṅkha^puṇyāha^niḥsvana^āpūrita^digantam//

43.17ab/ yady ānītas tiṣṭhed dakṣiṇacaraṇaṃ hayaḥ samutkṣipya/

43.17cd/ sa jayati tadā narendraḥ śatrūn *nacirād[K.acirād] vinā yatnāt//

43.18ab/ trasyan na^iṣṭo rājñaḥ pariśeṣaṃ ceṣṭitaṃ dvipa^hayānām/

43.18cd/ yātrāyāṃ vyākhyātaṃ tad iha vicintyaṃ yathāyukti//

43.19ab/ piṇḍam abhimantrya dadyāt purohito vājine sa yadi jighret/ 43.19cd/ aśnīyād vā jayakṛd viparīto +ato +anyathā^abhihitaḥ//

43.20ab/ kalaśa^udakeṣu śākhām āplāvya^audumbarīṃ spṛśet turagān/

43.20cd/ śāntika^pauṣṭika^mantrair evaṃ senāṃ sanṛpa^nāgām//

43.21ab/ śāntiṃ rāṣṭra^vivṛddhyai kṛtvā bhūyo +abhicārakair mantraiḥ/

43.21cd/ mṛtmayam ariṃ vibhindyāt^śūlena^uraḥsthale vipraḥ//

43.22ab/ khalinaṃ hayāya dadyād abhimantrya purohitas tato rājā/

43.22cd/ āruhya^udakpūrvāṃ yāyān nīrājitaḥ sabalaḥ//

43.23ab/ mṛdaṅga^śaṅkha^dhvani^hṛṣṭa^kuñjara^sravanmada^āmoda^sugandha^mārutaḥ/

43.23cd/ śiromaṇi^*prānta[K.vrāta]calat prabhācayair jvalan vivasvān iva toyada^atyaye//

43.24ab/ haṃsa^paṅktibhir itas tato +adrirāṭ sampatadbhir iva śuklacāmaraiḥ//

43.24cd/ mṛṣṭagandha^pavana^anuvāhibhir dhūyamāna^rucira^srag^ambaraḥ/

43.25ab/ naikavarṇa^maṇi^vajra^bhūṣitair bhūṣito mukuṭa^kuṇḍala^aṅgadaiḥ/

43.25cd/ bhūri^ratna^kiraṇa^anurañjitaḥ śakrakārmuka^*ruciṃ[K.rucaṃ] samudvahan//

43.26ab/ utpatadbhir iva khaṃ turaṅgamair dārayadbhir iva dantibhir dharām/

43.26cd/ nirjita^aribhir iva^amarair naraiḥ śakravat parivṛto vrajen nṛpaḥ//

43.27ab/ savajra^muktāphala^bhūṣaṇo +atha vā sita^srag^uṣṇīṣa^vilepana^ambaraḥ/

43.27cd/ dhṛta^ātapatro gaja^pṛṣṭham āśrito ghana^upari^iva^indutale bhṛgoḥ sutaḥ//

43.28ab/ samprahṛṣṭa^nara^vāji^kuñjaraṃ nirmala^praharaṇa^aṃśu^bhāsuram/

43.28cd/ nirvikāram ari^pakṣa^bhīṣaṇaṃ yasya sainyam acirāt sa gāṃ jayet//

44 khañjanakalakṣaṇādhyāyaḥ

44.01ab/ khañjanako nāma^ayaṃ yo vihagas tasya darśane prathame/

44.01cd/ proktāni yāni munibhiḥ phalāni tāni pravakṣyāmi//

44.02ab/ sthūlo^abhyunnata^kaṇṭhaḥ kṛṣṇa^galo bhadrakārako bhadraḥ/

44.02cd/ ākaṇṭha^mukhāt kṛṣṇaḥ sampūrṇaḥ pūrayaty āśām//

44.03ab/ kṛṣṇo gale +asya binduḥ sita^karaṭāntaḥ sa riktakṛd riktaḥ/

44.03cd/ pīto gopīta iti kleśakaraḥ khañjano dṛṣṭaḥ//

44.04ab/ atha madhura^surabhi^phala^kusuma^taruṣu salilāśayeṣu puṇyeṣu/

44.04cd/ kari^turaga^bhujaga^mūrdhni prāsāda^udyāna^harmyeṣu//

44.05ab/ go^goṣṭha^sat^samāgama^yajña^utsava^pārthiva^dvija^samīpe/

44.05cd/ hasti^turaṅgama^śālā^cchatra^dhvaja^cāmara^ādyeṣu//

44.06ab/ hema^samīpa^sita^ambara^kamala^utpala^pūjita^upalipteṣu/

44.06cd/ dadhi^pātra^dhānya^kūṭeṣu ca śriyaṃ khañjanaḥ kurute//

44.07ab/ paṅke svādv^anna^āptir gorasa^sampac ca gomaya^upagate/

44.07cd/ śādvalage vastra^āptiḥ śakaṭasthe deśa^vibhraṃśaḥ//

44.08ab/ gṛhapaṭale +arthabhraṃśo *badhre[K.vadhre] bandho +aśucau bhavati rogaḥ/

44.08cd/ pṛṣṭhe tv aja^āvikānāṃ priya^saṅgamam āvahaty āśu//

44.09ab/ mahiṣa^uṣṭra^gardabha^asthiśmaśāna^gṛhakoṇa^śarkara^*aṭṭa[K.adri]sthaḥ/

44.09cd/ prākāra^bhasma^keśeṣu ca^aśubho maraṇa^rug^bhayadaḥ//

44.10ab/ pakṣau dhunvan na śubhaḥ śubhaḥ piban vāri nimnagā^saṃsthaḥ/

44.10cd/ sūryodaye *praśasto[K.+atha śasto] na^iṣṭaphalaḥ khañjano +astamaye//

44.11ab/ nīrājane nivṛtte yayā diśā khañjanaṃ nṛpo yāntam/

44.11cd/ paśyet tayā gatasya kṣipram arātir vaśam upaiti//

44.12a tasmin nidhir bhavati maithunam eti yasmin

44.12b yasmiṃs tu chardayati tatra tale +asti kācam/

44.12c aṅgāram apy upadiśanti purīṣaṇe +asya

44.12d tat^kautuka^apanayanāya khaned dharitrīm//

44.13ab/ mṛta^vikala^vibhinna^rogitaḥ svatanu^samāna^phalapradaḥ khagaḥ/

44.13cd/ dhanakṛd abhinilīyamānako viyati ca bandhu^samāgama^pradaḥ//

44.14ab/ nṛpatir api śubhaṃ śubhapradeśe khagam avalokya mahītale vidadhyāt/

44.14cd/ surabhi^kusuma^dhūpa^yuktam arghaṃ śubham *abhinandim[K.ū.abhinanditam] evam eti vṛddhim//

44.15ab/ aśubham api vilokya khañjanaṃ dvija^guru^sādhu^sura^arcane rataḥ/

44.15cd/ na nṛpatir aśubhaṃ *samāpnuyāt[K.samāpnuyān] na yadi dināni ca sapta māṃsabhuk//

44.16ab/ āvarṣāt prathame darśane phalaṃ pratidinaṃ tu *dinaśeṣāt[K.dinaśeṣe]/

44.16cd/ dik^sthāna^mūrti^lagna^ṛkṣa^śānta^dīpta^ādibhiś ca^ūhyam//

45 utpātādhyāyaḥ

45.01ab/ yān atrer utpātān gargaḥ provāca tān ahaṃ vakṣye/

45.01cd/ teṣāṃ saṃkṣepo +ayaṃ prakṛter anyatvam utpātaḥ//

45.02ab/ apacāreṇa narāṇām upasargaḥ pāpasañcayād bhavati/

45.02cd/ saṃsūcayanti divya^āntarikṣa^bhaumās *ta utpātāḥ[K.tadutpātāḥ]//

45.03ab/ manujānām apacārād aparaktā devatāḥ sṛjanty etān/

45.03cd/ tatpratighātāya nṛpaḥ śāntiṃ rāṣṭre prayuñjīta//

45.04ab/ divyaṃ graha^ṛkṣa^vaikṛtam ulkā^nirghāta^pavana^pariveṣāḥ/

45.04cd/ gandharvapura^purandaracāpa^ādi yad āntarikṣaṃ tat//

45.05ab/ bhaumaṃ cara^sthira^bhavaṃ tat^śāntibhir āhataṃ śamam upaiti/

45.05cd/ nābhasam upaiti mṛdutāṃ śāmyati no divyam ity eke//

45.06ab/ divyam api śamam upaiti prabhūta^kanaka^anna^go^mahī^dānaiḥ/

45.06cd/ rudra^āyatane bhūmau godohāt koṭihomāc ca//

45.07ab/ ātma^suta^kośa^vāhana^pura^dāra^purohiteṣu *loke ca[K.lokeṣu]/

45.07cd/ pākam upayāti daivaṃ parikalpitam aṣṭadhā nṛpateḥ//

45.08ab/ animitta^bhaṅga^calana^sveda^aśru^nipāta^jalpana^ādyāni/

45.08cd/ liṅga^ārcā^āyatanānāṃ nāśāya nareśa^deśānām//

45.09ab/ daivatayātrā^śakaṭākṣa^cakra^yuga^ketu^bhaṅga^patanāni/

45.09cd/ samparyāsana^sādana^*saṅgaś[K.saṅgāś] ca na deśa^nṛpa^śubhadāḥ//

45.10ab/ ṛṣi^dharma^pitṛ^brahma^prodbhūtaṃ vaikṛtaṃ dvijātīnām/

45.10cd/ yad rudra^lokapāla^udbhavaṃ paśūnām aniṣṭaṃ tat//

45.11ab/ guru^sita^śanaiścara^utthaṃ purodhasāṃ viṣṇujaṃ ca lokānām/

45.11cd/ skanda^viśākha^samutthaṃ māṇḍalikānāṃ narendrāṇām//

45.12ab/ vedavyāse mantriṇi vināyake vaikṛtaṃ camūnāthe/

45.12cd/ dhātari saviśvakarmaṇi lokābhāvāya nirdiṣṭam//

45.13ab/ deva^kumāra^kumārī^vanitā^preṣyeṣu vaikṛtaṃ yat syāt/

45.13cd/ tan narapateḥ kumāraka^kumārikā^strī^parijanānām//

45.14ab/ rakṣaḥ^piśāca^*gṛhyaka[U.guhyaka]^nāgānām *evam[K.etad] eva *nirdiṣṭam[K.nirdeśyam]/

45.14cd/ māsaiś ca^apy aṣṭābhiḥ sarveṣām eva phalapākaḥ//

45.15ab/ buddhvā devavikāraṃ śuciḥ purodhās tryaha^uṣitaḥ snātaḥ/

45.15cd/ snāna^kusuma^anulepana^vastrair abhyarcayet pratimām//

45.16ab/ madhuparkeṇa purodhā *bhakṣyair[K.bakṣair] balibhiś ca vidhivad upatiṣṭhet/

45.16cd/ sthālīpākaṃ juhuyād vidhivan mantraiś ca tal^liṅgaiḥ//

45.17a iti vibudha^vikāre śāntayaḥ saptarātraṃ

45.17b dvija^vibudha^gaṇa^arcā gīta^nṛtya^utsavāś ca/

45.17c vidhivad avani^pālair yaiḥ prayuktā na teṣāṃ

45.17d bhavati durita^pāko dakṣiṇābhiś ca ruddhaḥ//

45.18ab/ rāṣṭre yasya^anagniḥ pradīpyate dīpyate ca na^indhanavān/

45.18cd/ manujeśvarasya pīḍā tasya *ca[K.omitted] rāṣṭrasya vijñeyā//

45.19ab/ jala^māṃsa^ārdra^jvalane nṛpati^vadhaḥ praharaṇe raṇo raudraḥ/

45.19cd/ sainya^grāma^pureṣu ca nāśo vahner bhayaṃ kurute//

45.20ab/ prāsāda^bhavana^toraṇa^ketv^ādiṣv ananalena dagdheṣu/

45.20cd/ taḍitā vā ṣaṇmāsāt paracakrasya^āgamo niyamāt//

45.21ab/ dhūmo +anagni^samuttho rajas tamaś ca^ahnijaṃ mahā^bhayadam/

45.21cd/ vyabhre niśy uḍunāśo darśanam api ca^ahni doṣakaram//

45.22ab/ nagara^*catuṣpād^aṇḍaja[K.catuṣpāda^aṇḍaja]^manujānāṃ bhayakaraṃ jvalanam āhuḥ/

45.22cd/ dhūma^agni^visphuliṅgaiḥ śayyā^ambara^keśagair mṛtyuḥ//

45.23ab/ āyudha^jvalana^sarpaṇa^svanāḥ kośa^nirgamana^vepanāni vā/

45.23cd/ vaikṛtāni yadi vā^āyudhe +aparāṇy āśu raudra^raṇa^saṅkulaṃ vadet//

45.24a mantrair *āgneyaiḥ[K.vāhnaiḥ] kṣīravṛkṣāt samidbhir

45.24b hotavyo +agniḥ sarṣapaiḥ sarpiṣā ca/

45.24c agnyādīnāṃ vaikṛte śāntir evaṃ

45.24d deyaṃ ca^asmin kāñcanaṃ brāhmaṇebhyaḥ//

45.25ab/ śākhābhaṅge +akasmād vṛkṣāṇāṃ nirdiśed raṇodyogam/

45.25cd/ hasane deśabhraṃśaṃ rudite ca vyādhi^bāhulyam//

45.26ab/ rāṣṭra^vibhedas tv anṛtau bālavadho +atīva kusumite bāle/

45.26cd/ vṛkṣāt kṣīrasrāve sarvadravya^kṣayo bhavati//

45.27ab/ madye vāhana^nāśaḥ saṃgrāmaḥ śoṇite madhuni rogaḥ/

45.27cd/ snehe durbhikṣa^bhayaṃ mahadbhayaṃ *niḥsrute[K.niḥsṛte] salile//

45.28ab/ śuṣka^virohe vīrya^anna^saṃkṣayaḥ śoṣaṇe ca virujānām/

45.28cd/ patitānām utthāne svayaṃ bhayaṃ daivajanitaṃ ca//

45.29ab/ pūjitavṛkṣe hy anṛtau kusumaphalaṃ nṛpa^vadhāya nirdiṣṭam/

45.29cd/ dhūmas tasmin jvālā +atha vā bhaven nṛpa^vadhāya^eva//

45.30ab/ sarpatsu taruṣu jalpatsu vā^api jana^saṃkṣayo vinirdiṣṭaḥ/

45.30cd/ vṛkṣāṇāṃ vaikṛtye daśabhir māsaiḥ phala^vipākaḥ//

45.31ab/ srag^gandha^dhūpa^ambara^pūjitasya chatraṃ vidhāya^upari pādapasya/

45.31cd/ kṛtvā śivaṃ rudrajapo +atra kāryo rudrebhya ity atra *ṣaḍ eva homāḥ[K.ṣaḍaṅgahomaḥ]//

45.32ab/ pāyasena *madhunāpi[K.madhunā ca] bhojayed brāhmaṇān ghṛtayutena bhūpatiḥ/

45.32cd/ medinī nigaditā^atra dakṣiṇā vaikṛte tarukṛte hitārthibhiḥ//

45.33ab/ nāle +abja^yava^ādīnām ekasmin dvi^tri^sambhavo maraṇam/

45.33cd/ kathayati tadadhipatīnāṃ yamalaṃ jātaṃ ca kusumaphalam//

45.34ab/ ativṛddhiḥ sasyānāṃ nānā^phala^kusuma^*sambhavo[K.bhavo] vṛkṣe/

45.34cd/ bhavati hi yady ekasmin paracakrasya^āgamo niyamāt//

45.35ab/ ardhena yadā tailaṃ bhavati tilānām atailatā vā syāt/

45.35cd/ annasya ca vairasyaṃ tadā tu vindyād bhayaṃ sumahat//

45.36ab/ vikṛta^kusumaṃ phalam vā grāmād atha vā purād vahiḥ[K.ū.bahiḥ] kāryam/

45.36cd/ saumyo +atra caruḥ kāryo nirvāpyo vā paśuḥ śāntyai//

45.37a sasye ca dṛṣṭvā vikṛtiṃ pradeyaṃ

45.37b tatkṣetram eva prathamaṃ dvijebhyaḥ/

45.37c tasya^eva madhye carum atra bhaumaṃ

45.37d kṛtvā na doṣaṃ samupaiti *tajjam[K.tajjān]//

45.38ab/ durbhikṣam *anāvṛṣṭāv ativṛṣṭau[K.anāvṛṣṭyām ativṛṣṭyām] kṣudbhayaṃ *parabhayaṃ ca[K.saparacakram]/

45.38cd/ rogo hy anṛtu^bhavāyāṃ *nṛpati^vadho[K.nṛpa^vadho] +anabhrajātāyām//

45.39ab/ śīta^uṣṇa^*viparyāso[K.viparyāse] no samyagṛtuṣu ca sampravṛtteṣu/

45.39cd/ ṣaṇmāsād rāṣṭra^bhayaṃ roga^bhayaṃ daiva^janitaṃ ca//

45.40ab/ anya^ṛtau saptāhaṃ prabandha^varṣe pradhāna^nṛpa^maraṇam/

45.40cd/ rakte śastra^udyogo māṃsa^asthi^vasā^ādibhir marakaḥ//

45.41ab/ dhānya^hiraṇya^tvak^phala^kusuma^ādyair varṣitair bhayaṃ vindyāt/

45.41cd/ aṅgāra^pāṃśu^varṣe vināśam āyāti tannagaram//

45.42ab/ upalā vinā jaladharair vikṛtā vā prāṇino yadā vṛṣṭāḥ/

45.42cd/ chidraṃ vā^apy ativṛṣṭau sasyānām īti^saṃjananam//

[K.one verse inserted

K. 46.43ab/ kṣīra^ghṛta^kṣaudrāṇāṃ dadhno rudhira^uṣṇa^vāriṇāṃ[K's tr. vāriṇo] varṣe/

K. 46.43cd/ deśavināśo jñeyo +asṛgvarṣe ca api nṛpa^yuddham//]

45.43ab/ yady amale +arke chāyā na dṛśyate pratīpā vā/

45.43cd/ deśasya tadā sumahad^bhayam āyātaṃ vinirdeśyam//

45.44ab/ vyabhre nabhasi^indradhanur divā yadā dṛśyate +atha vā rātrau/

45.44cd/ prācyām aparasyāṃ vā tadā bhavet kṣudbhyaṃ sumahat//

45.45ab/ sūrya^indu^parjanya^samīraṇānāṃ *yāgaḥ[K.yogaḥ] smṛto vṛṣṭi^vikāra^kāle/

45.45cd/ dhānya^anna^go^kāñcana^dakṣiṇāś ca deyās tataḥ śāntim upaiti pāpam//

45.46ab/ apasarpaṇaṃ nadīnām nagarād acireṇa śūnyatāṃ kurute/

45.46cd/ śoṣaś ca^aśoṣyāṇām anyeṣāṃ vā hradādīnām//

45.47ab/ snehā^sṛg^māṃsa^vahāḥ saṅkula^kaluṣāḥ pratīpagāś ca^api/

45.47cd/ paracakrasya^āgamanaṃ nadyaḥ kathayanti ṣaṇmāsāt//

45.48ab/ jvālā^dhūma^kvātha^ārudita^utkruṣṭāni ca^eva kūpānām/

45.48cd/ gīta^prajalpitāni ca jana^marakāya^*upadiṣṭāni[K.pradiṣṭāni]//

45.49ab/ *salila[K.toya]^utpattir akhāte gandha^rasa^viparyaye ca toyānām/

45.49cd/ salilāśaya^vikṛtau vā mahadbhayaṃ tatra śantim *imām[K.iyam]//

45.50ab/ salila^vikāre kuryāt pūjāṃ varuṇasya vāruṇair mantraiḥ/

45.50cd/ tair eva ca japa^homaṃ śamam evaṃ pāpam upayāti//

45.51ab/ prasava^vikāre strīṇāṃ dvi^tri^catuṣ^prabhṛti^samprasūtau vā/

45.51cd/ hīna^atirikta^kāle ca deśa^kula^saṃkṣayo bhavati//

45.52ab/ vaḍavā^uṣṭra^mahiṣa^go^hastinīṣu yamala^udbhave *raṇa^maraṇam[K.maraṇam] eṣām/

45.52cd/ ṣaṇmāsāt sūtiphalaṃ śāntau ślokau ca garga^uktau//

45.53ab/ nāryaḥ parasya viṣaye tyaktavyās tā hita^arthinā/

45.53cd/ tarpayec ca dvijān kāmaiḥ śāntiṃ ca^eva^atra kārayet//

45.54ab/ catuṣpādāḥ sva^yūthebhyas tyaktavyāḥ para^bhūmiṣu/

45.54cd/ nagaraṃ svāminaṃ yūtham anyathā tu vināśayet//

45.55ab/ parayonāv abhigamanaṃ bhavati tiraścām asādhu dhenūnām/

45.55cd/ ukṣāṇo vā^anyonyaṃ pibati śvā vā surabhi^putram//

45.56ab/ māsatrayeṇa vindyāt tasmin niḥsaṃśayaṃ para^āgamanam/

45.56cd/ tatpratighātāya^etau ślokau gargeṇa nirdiṣṭau//

45.57ab/ tyāgo vivāsanaṃ dānaṃ tat tasya^āśu śubhaṃ bhavet/

45.57cd/ tarpayed brāhmaṇāṃś ca^atra japa^homāṃś ca kārayet//

45.58ab/ sthālīpākena dhātāraṃ paśunā ca purohitaḥ/

45.58cd/ prājāpatyena mantreṇa yajed bahv^anna^dakṣiṇam//

45.59ab/ yānaṃ vāha^viyuktaṃ yadi gacchen na vrajec ca vāha^yutam/

45.59cd/ rāṣṭra^bhayaṃ bhavati tadā cakrāṇāṃ sāda^bhaṅge ca//

45.60ab[K.46.61ab]/ gītarava^tūryaśabdā nabhasi yadā vā cara^sthira^anyatvam/

45.60cd[K.46.61cd]/ mṛtyus tadā gadā vā *visvatūrye[K.ū.visvaratārye] para^abhibhavaḥ//

45.61ab[K.46.62ab]/ anabhihata^tūrya^nādaḥ śabdo vā tāḍiteṣu yadi na syāt/

45.61cd[K.46.62cd]/ vyutpattau vā teṣāṃ para^āgamo nṛpati^maraṇaṃ vā//

45.62ab/ go^lāṅgalayoḥ saṅge darvī^śūrpa^ādy^upaskara^vikāre/

45.62cd/ kroṣṭuka^nāde ca tathā śastra^bhayaṃ munivacaś ca^idam//

45.63ab/ vāyavyeṣv eṣu nṛpatir vāyuṃ śaktubhir arcayet/

45.63cd/ āvāyor iti pañcarco *japtavyāḥ[K.jāpyāś ca] prayatair dvijaiḥ//

45.64ab/ brāhmaṇān parama^annena dakṣiṇābhiś ca tarpayet/

45.64cd/ bahv^anna^dakṣiṇā homāḥ kartavyāś ca prayatnataḥ//

45.65ab/ pura^pakṣiṇo vanacarā vanyā vā nirbhayā viśanti puram/

45.65cd/ naktaṃ vā divasa^carāḥ kṣapā^carā vā caranty ahani//

45.66ab/ sandhyā^dvaye +api maṇḍalam ābadhnanto mṛgā vihaṅgā vā/

45.66cd/ dīptāyāṃ diśy atha vā krośantaḥ saṃhatā bhayadāḥ//

45.67ab/ *śyenāḥ[K.śvānaḥ] prarudanta iva dvāre krośanti jambukā dīptāḥ/

45.67cd/ praviśen narendra^bhavane kapotakaḥ kauśiko yadi vā//

45.68ab/ kukkuṭa^rutaṃ pradoṣe hemanta^ādau ca kokila^ālāpāḥ/

45.68cd/ pratiloma^maṇḍala^carāḥ śyena^ādyāś ca^ambare bhayadāḥ//

45.69ab/ gṛha^caitya^toraṇeṣu dvāreṣu ca pakṣi^saṅgha^*sampātaḥ[K.sampātāḥ]/

45.69cd/ madhu^valmīka^ambhoruha^*samudbhavaś[K.samudbhavāś] ca^api nāśāya//

45.70ab/ śvabhir asthi^śava^avayava^praveśanaṃ mandireṣu marakāya/

45.70cd/ paśu^śastra^vyāhāre nṛpa^mṛtyur munivacaś ca^idam//

45.71ab/ mṛga^pakṣi^vikāreṣu kuryād *dhīmān[K.ū.dhomān] sadakṣiṇān/

45.71cd/ devāḥ kapota iti ca japtavyāḥ pañcabhir dvijaiḥ//

45.72ab/ sudevā iti ca^ekena deyā gāvaḥ *sadakṣiṇāḥ[K.ca dakṣiṇā]/

45.72cd/ japet^śākuna^sūktaṃ vā mano vedaśirāṃśi ca//

45.73ab/ śakradhvaja^indrakīla^stambhadvāra^prapāta^bhaṅgeṣu/

45.73cd/ tadvat kapāṭa^toraṇa^ketūnāṃ narapater maraṇam//

45.74ab/ sandhyā^dvayasya dīptir dhūma^utpattiś ca kānane +anagnau/

45.74cd/ chidra^abhāve bhūmer daraṇaṃ kampaś ca bhayakārī//

45.75a *pākhaṇḍāṇāṃ[K.pāṣaṇḍāṇāṃ] nāstikānāṃ ca bhaktaḥ

45.75b sādhv^ācāra^projjhitaḥ krodha^śīlaḥ/

45.75c īrṣyuḥ krūro vigraha^āsakta^cetā

45.75d yasmin rājā tasya deśasya nāśaḥ//

45.76ab/ prahara hara chindhi bhindhi^ity āyudha^kāṣṭha^aśma^pāṇayo bālāḥ/

45.76cd/ nigadantaḥ praharante tatra^api bhayaṃ bhavaty āśu//

45.77ab/ aṅgāra^gairika^ādyair vikṛta^preta^abhilekhanaṃ yasmin/

45.77cd/ nāyaka^citritam atha vā kṣaye kṣayaṃ yāti na cireṇa//

45.78ab/ lūtā^paṭa^aṅga^śabalaṃ na sandhyayoḥ pūjitaṃ kalaha^yuktam/

45.78cd/ nitya^ucchiṣṭa^strīkaṃ ca yad gṛhaṃ tat kṣayaṃ yāti//

45.79ab/ dṛṣṭeṣu yātudhāneṣu nirdiśen marakam āśu samprāptam/

45.79cd/ pratighātāya^eteṣāṃ gargaḥ śāntiṃ cakāra^imām//

45.80ab/ mahāśāntyo +atha balayo bhojyāni sumahānti ca/

45.80cd/ kārayeta mahendraṃ ca *māhendrīṃ[K.mahendrībhiḥ] ca samarcayet//

45.81ab/ narapati^deśa^vināśe ketor udaye +atha vā grahe +arkendvoḥ/

45.81cd/ utpātānāṃ prabhavaḥ sva^ṛtubhavaś ca^apy adoṣāya//

45.82ab/ ye ca na doṣān janayanty utpātās tān ṛtu^svabhāva^kṛtān/ 45.82cd/ ṛṣiputra^kṛtaiḥ ślokair vidyād etaiḥ samāsa^uktaiḥ//

45.83ab/ vajra^aśani^mahī^kampa^sandhyā^nirghāta^niḥsvanāḥ/

45.83cd/ pariveṣa^rajo^dhūma^rakta^arka^*astamaya[K.astamana]^udayāḥ//

45.84ab/ drumebhyo +anna^rasa^sneha^bahu^puṣpa^phala^udgamāḥ/

45.84cd/ go^pakṣi^mada^vṛddhiś ca śivāya madhu^mādhave//

45.85ab/ tārā^ulkā^pāta^kaluṣaṃ kapila^arkendu^maṇḍalam/

45.85cd/ anagni^jvalana^sphoṭa^dhūma^reṇv^anila^āhatam//

45.86ab/ rakta^padma^*aruṇā[K.aruṇam] *sandhyā[K.sandhyaṃ] nabhaḥ kṣubdha^arṇava^upamam/

45.86cd/ saritāṃ ca^ambu^saṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet//

45.87ab/ śakrāyudha^parīveṣa^vidyut^śuṣka^virohaṇam/

45.87cd/ kampa^udvartana^vaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ//

45.88ab/ saro^nady^udapānānāṃ vṛddhy^ūrdhva^taraṇa^plavāḥ/

45.88cd/ saraṇaṃ ca^adri^gehānāṃ varṣāsu na bhaya^āvaham//

45.89ab/ divya^strī^bhūta^gandharva^vimāna^adbhuta^darśanam/

45.89cd/ graha^nakṣatra^tārāṇāṃ darśanaṃ ca divā +ambare//

45.90ab/ gīta^vāditra^nirghoṣā vana^parvata^sānuṣu/

45.90cd/ sasya^vṛddhir apāṃ hānir apāpāḥ śaradi smṛtāḥ//

45.91ab/ śīta^anila^tuṣāratvaṃ nardanaṃ mṛga^pakṣiṇām/

45.91cd/ rakṣo^yakṣa^ādi^sattvānāṃ darśanaṃ vāg amanuṣī//

45.92ab/ diśo dhūma^andhakārāś ca sa^nabho^vana^parvatāḥ/

45.92cd/ uccaiḥ sūrya^udaya^astau ca hemante śobhanāḥ smṛtāḥ//

45.93ab/ hima^pāta^anila^utpātā virūpa^adbhuta^darśanam/

45.93cd/ kṛṣṇa^añjana^ābham ākāśaṃ tārā^ulkā^pāta^piñjaram//

45.94ab/ citra^garbha^udbhavāḥ strīṣu go^aja^aśva^mṛga^pakṣiṣu/

45.94cd/ patra^aṅkura^latānāṃ ca vikārāḥ śiśire śubhāḥ//

45.95ab/ ṛtu^svabhāva^jā hy ete dṛṣṭāḥ sva^ṛtau śubha^pradāḥ/

45.95cd/ ṛtor anyatra ca^utpātā dṛṣṭās te *ca^atidāruṇāḥ[K.bṛśadārunāḥ]//

45.96ab/ unmattānāṃ ca yā gāthāḥ śiśūnāṃ *yac ca bhāṣitam[K.bhāṣitaṃ ca yat]/

45.96cd/ striyo yac ca prabhāṣante tasya nāsti vyatikramaḥ//

45.97ab/ pūrvaṃ carati deveṣu paścāc *carati[K.gacchati] mānuṣān/

45.97cd/ na^acoditā vāg vadati satyā hy eṣā sarasvatī//

45.98a utpātān gaṇita^vivarjito +api buddhvā

45.98b vikhyāto bhavati narendra^vallabhaś ca/

45.98c etat tan^munivacanaṃ rahasyam uktaṃ

45.98d yaj jñātvā bhavati naras trikāladarśī//

46 mayūracitrakādhyāyaḥ

46.01ab/ divya^āntarikṣa^āśrayam uktam ādau mayā phalaṃ śastam aśobhanaṃ ca/

46.01cd/ prāyeṇa cāreṣu samāgameṣu yuddheṣu mārga^ādiṣu vistareṇa//

46.02a bhūyo varāhamihirasya na yuktam etat

46.02b kartuṃ samāsakṛd asav iti tasya doṣaḥ/

46.02c tajjñair na vācyam idam uktaphala^anugīti

46.02d yad *barhi[K.varhi]citrakam iti prathitaṃ varāṅgam//

46.03ab/ svarūpam eva tasya tat^prakīrtita^anukīrtanam/

46.03cd/ bravīmy ahaṃ na ced idaṃ tathā +api me +atra vācyatā//

46.04ab/ uttaravīthi^gatā dyutimantaḥ kṣema^*śubhikṣa[U.subhikṣa]^śivāya samastāḥ/

46.04cd/ dakṣiṇa^mārga^gatā dyutihīnāḥ kṣudbhaya^taskara^mṛtyu^karās te//

46.05ab/ koṣṭhāgāra^gate bhṛgu^putre puṣyasthe ca girām prabhaviṣṇau/

46.05cd/ nirvairāḥ kṣitipāḥ sukhabhājaḥ saṃhṛṣṭāś ca janā gatarogāḥ//

46.06ab/ pīḍayanti yadi kṛttikāṃ maghāṃ rohiṇīṃ śravam aindram eva vā/

46.06cd/ projjhya sūryam apare grahās tadā paścimā dig anayena pīḍyate//

46.07a prācyāṃ ced dhvajavad avasthitā dinānte

46.07b prācyānāṃ bhavati hi vigraho nṛpāṇām/

46.07c madhye ced bhavati hi madhyadeśa^*pīṭhā[K.ū.pīḍā]

46.07d rūkṣais tair na tu *ruciman[K.rucirair] mayūkhavadbhiḥ//

46.08ab/ dakṣiṇāṃ kakubham *āśritas[K.āśritais] tu tair dakṣiṇāpathapayomucāṃ kṣayaḥ/

46.08cd/ hīna^rūkṣa^tanubhiś ca vigrahaḥ sthūla^deha^kiraṇa^anvitaiḥ śubham//

46.09ab/ uttaramārge spaṣṭa^mayūkhāḥ śāntikarās te tan nṛpatīnām/

46.09cd/ hrasva^śarīrā bhasma^savarṇā doṣakarāḥ syur deśa^nṛpāṇām//

46.10a nakṣatrāṇāṃ tārakāḥ sagrahāṇām

46.10b dhūmajvālāvisphuliṅgānvitāś cet/

46.10c ālokaṃ vā nirnimittaṃ na yānti

46.10d yāti dhvaṃsaṃ sarvalokaḥ sabhūpaḥ//

46.11a divi bhāti yadā tuhināṃśuyugaṃ

46.11b dvija^vṛddhir atīva tadāśu śubhā/

46.11c tadanantaravarṇaraṇo +arkayuge

46.11d jagataḥ pralayas tricatuṣprabhṛti//

46.12a munīn abhijitaṃ dhruvaṃ maghavataś ca bhaṃ saṃspṛśan

46.12b śikhī ghanavināśakṛt kuśalakarmahā śokadaḥ/

46.12c *bhujaṅgam[K.bhujaṅgabham] atha saṃspṛśed bhavati vṛṣṭināśo dhruvaṃ

46.12d kṣayaṃ vrajati vidruto janapadaś ca bālākulaḥ//

46.13ab/ prāgdvāreṣu caran raviputro nakṣatreṣu karoti ca vakram/

46.13cd/ durbhikṣaṃ kurute *mahadugraṃ[K.bhayam ugraṃ] mitrāṇāṃ ca virodham avṛṣṭim//

46.14ab/ rohiṇīśakaṭam arkanandano yadi bhinatti rudhiro +atha vā śikhī/

46.14cd/ kiṃ vadāmi yad aniṣṭasāgare jagad aśeṣam upayāti saṃkṣayam//

46.15ab/ udayati satataṃ yadā śikhī carati bhacakram aśeṣam eva vā/

46.15cd/ anubhavati purākṛtaṃ tadā phalam aśubhaṃ sacara^acaraṃ jagat//

46.16a dhanuḥsthāyī rūkṣo rudhirasadṛśaḥ kṣudbhayakaro

46.16b balodyogaṃ *candraḥ[K.cenduḥ] kathayati jayaṃ jyā +asya ca yataḥ/

46.16c gavāṃ{avāk] śṛṅgo goghno nidhanam api sasyasya kurute

46.16d jvalan dhūmāyan vā nṛpatimaraṇāyaiva bhavati//

46.17ab/ snigdhaḥ sthūlaḥ samaśṛṅgo viśālas tuṅgaś ca^udagvicaran nāgavīthyām/

46.17cd/ dṛṣṭaḥ saumyair aśubhair viprayukto lokānandaṃ kurute +atīva candraḥ//

46.18ab/ pitrya^maitra^puruhūta^viśākhā^tvāṣṭram etya ca yunakti śaśāṅkaḥ/

46.18cd/ dakṣiṇena na *śubhaḥ śubhakṛt[K.śubho hitakṛt] syād yady udak carati madhyagato vā//

46.19ab/ parigha iti megharekhā yā tiryagbhāskarodaye +aste vā/

46.19cd/ paridhis tu pratisūryo daṇḍas tv ṛjur indracāpanibhaḥ//

46.20ab/ udaye +aste vā bhānor ye dīrghā raśmayas tv amoghās te/

46.20cd/ suracāpakhaṇḍam ṛju yad rohitam airāvataṃ dīrgham//

46.21ab/ ardha^astamayāt sandhyā vyaktībhūtā na tārakā yāvat/

46.21cd/ tejaḥparihāni mukhād bhānor ardha^udayo yāvat//

46.22ab/ tasmin sandhyā^kāle cihnair etaiḥ śubha^aśubhaṃ vācyam/

46.22cd/ sarvair etaiḥ snigdhaiḥ sadyo varṣaṃ bhayaṃ rūkṣaiḥ//

46.23a acchinnaḥ parigho viyac ca vimalaṃ śyāmā mayūkhā raveḥ

46.23b snigdhā dīdhitayaḥ *mitaṃ[K.ū.sitaṃ] suradhanurvidyuc ca pūrvottarā/

46.23c snigdho meghatarur divākarakarair āliṅgato vā yadā

46.23d vṛṣṭiḥ syād yadi vā +arkam astasamaye megho mahān chādayet//

46.24ab/ khaṇḍo vakraḥ kṛṣṇo hrasvaḥ kāka^ādyair vā cihnair viddhaḥ/

46.24cd/ yasmin deśe rūkṣaś cārkas tatrābhāvaḥ prāyo rājñaḥ//

46.25ab/ vāhinīṃ samupayāti pṛṣṭhato māṃsabhuk khagagaṇo yuyutsataḥ/

46.25cd/ yasya tasya balavidravo mahān agrais tu vijayo vihaṅgamaiḥ//

46.26ab/ bhānor udaye yadi vāstamaye gandharvapurapratimā dhvajanī/

46.26cd/ vimbaṃ niruṇaddhi tadā nṛpateḥ prāptaṃ samaraṃ sabhayaṃ pravadet//

46.27ab/ śastā śāntidvijamṛgaghuṣṭā sandhyā snigdhā mṛdupavanā ca/

46.27cd/ pāṃśudhvastā janapadanāśaṃ dhatte rūkṣā rudhiranibhā vā//

46.28a yadvistareṇa kathitaṃ munibhis tad asmin

46.28b sarvaṃ mayā nigaditaṃ punaruktavarjam/

46.28c śrutvā +api kokila^rutaṃ balibhug virauti

46.28d yat^tat svabhāvakṛtam asya pikaṃ na jetum//

47 puṣyasnānādhyāyaḥ

47.01ab/ mūlaṃ manujādhipatiḥ prajātaros tad upaghāta^saṃskārāt/

47.01cd/ aśubhaṃ śubhaṃ ca loke bhavati yato +ato nṛpati^cintā//

47.02ab/ yā vyākhyātā śāntiḥ svayambhuvā suraguror mahendra^arthe/

47.02cd/ tāṃ prāpya vṛddhagargaḥ prāha yathā bhāgureḥ śṛṇuta//

47.03ab/ puṣyasnānaṃ nṛpateḥ kartavyaṃ daivavit^purodhābhyām/

47.03cd/ nātaḥ paraṃ pavitraṃ sarva^utpāta^antakaram asti//

47.04ab/ śleṣmātaka^akṣa^kaṇṭaki^kaṭu^tikta^vigandhi^pādapa^vihīne/

47.04cd/ kauśika^gṛdhraprabhṛtibhir aniṣṭa^vihagaiḥ parityakte//

47.05ab/ taruṇa^taru^gulma^vallī^latā^pratāna^*anvite[K.āvṛte] vanoddeśe/

47.05cd/ nirupahata^patra^pallava^manojña^madhuradrumaprāye//

47.06ab/ kṛkavāku^jīva^jīvaka^śuka^śikhi^śatapatra^cāṣa^hārītaiḥ/

47.06cd/ krakara^cakora^kapiñjala^vañjula^pārāvata^śrīkaiḥ//

47.07ab/ kusuma^rasapāna^matta^dvirepha^puṃskokila^ādibhiś ca^anyaiḥ/

47.07cd/ virute vanopakaṇṭhe kṣetra^āgāre śucāv atha vā//

47.08ab/ *hṛdinī[K.ū.hradinī]^vilāsinīnāṃ jalakhaga^nakhavikṣateṣu ramyeṣu/

47.08cd/ pulina^jaghaneṣu kuryād dṛk^manasoḥ prītijananeṣu//

47.09ab/ protpluta^haṃsa^cchatre kāraṇḍava^kurara^sārasa^udgīte/

47.09cd/ phulla^indīvara^nayane sarasi sahasrākṣa^kānti^dhare//

47.10ab/ protphulla^kamala^vadanāḥ kalahaṃsa^*kala[K.kalasvana]^prabhāṣiṇyaḥ/

47.10cd/ prottuṅga^kuḍmala^kucā yasmin nalinī^vilāsinyaḥ//

47.11ab/ kuryād goromanthaja^phenalava^śakṛt^khura^kṣata^upacite/

47.11cd/ acira^prasūta^huṅkṛta^valgita^vatsa^utsave goṣṭhe//

47.12ab/ atha vā samudratīre kuśala^āgata^*ratna^pota[K.potaratna]^sambādhe/

47.12cd/ ghana^nicula^līna^jalacara^sitakhaga^śabalīkṛta^upānte//

47.13ab/ kṣamayā krodha iva jitaḥ siṃho mṛgya^abhibhūyate *yeṣu[K.yatra]/

47.13cd/ datta^abhaya^khaga^mṛga^śāvakeṣu teṣv āśrameṣv atha vā//

47.14ab/ kāñcī^kalāpa^nūpura^gurujaghana^udvahana^vighnita^padābhiḥ/

47.14cd/ śrīmati mṛgekṣaṇābhir gṛhe +anyabhṛta^valgu^vacanābhiḥ//

47.15ab/ puṇyeṣv āyataneṣu ca tīrtheṣu^udyāna^ramya^deśeṣu/

47.15cd/ pūrvodak^plava^bhūmau pradakṣiṇa^ambhovahāyāṃ ca//

47.16ab/ bhasma^aṅgāra^asthy^ūṣara^tuṣa^keśa^śvabhra^karkaṭa^āvāsaiḥ/

47.16cd/ *śvāvidha[K.śvāvin]^mūṣaka^vivarair valmīkair yā ca santyaktā//

47.17ab/ dhātrī ghanā sugandhā snigdhā madhurā samā ca vijayāya/

47.17cd/ senāvāse +apy evaṃ yojayitavyā yathāyogam//

47.18ab/ niṣkramya purān naktaṃ daivajña^amātya^yājakāḥ prācyām/

47.18cd/ kauberyāṃ vā kṛtvā baliṃ diśīśādhipāyāṃ vā//

47.19ab/ lājā^akṣata^dadhi^kusumaiḥ prayataḥ praṇataḥ purohitaḥ kuryāt/

47.19cd/ āvāhanam atha mantras tasmin munibhiḥ samuddiṣṭaḥ//

47.20ab/ āgacchantu surāḥ sarve ye +atra pūjā^abhilāṣiṇaḥ/

47.20cd/ diśo nāgā dvijāś ca^eva ye *ca^apy anye[K.cāney apy] +aṃśabhāginaḥ//

47.21ab/ āvāhya^evam tataḥ sarvān evaṃ brūyāt purohitaḥ/

47.21cd/ śvaḥ pūjāṃ prāpya yāsyanti dattvā śāntiṃ mahīpateḥ//

47.22ab/ āvāhiteṣu kṛtvā pūjāṃ tāṃ śarvarīṃ vaseyus te/

47.22cd/ sadasat^svapnanimittaṃ yātrāyāṃ svapnavidhir uktaḥ//

47.23ab/ apare +ahani prabhāte sambhārān upahared yathoktaguṇān/

47.23cd/ gatvā +avanipradeśe ślokāś ca^apy atra munigītāḥ//

47.24ab/ tasmin maṇḍalam ālikhya kalpayet tatra medinīm/

47.24cd/ nānā^ratnākaravatīṃ sthānāni vividhāni ca//

47.25ab/ purohito yathāsthānaṃ nāgān yakṣān surān pitṝn/

47.25cd/ gandharva^apsarasaś ca^eva munīn siddhāṃś ca vinyaset//

47.26ab/ grahāṃś ca *sarva[K.saha]nakṣatrai rudrāṃś ca saha mātṛbhiḥ/

47.26cd/ skandaṃ viṣṇuṃ viśākhaṃ ca lokapālān surastriyaḥ//

47.27ab/ varṇakair vivikdhaiḥ kṛtvā hṛdyair gandha^guṇānvitaiḥ/

47.27cd/ yathāsvaṃ pūjayed vidvān gandha^mālyānulepanaiḥ//

47.28ab/ bhakṣyair annaiś ca vividhaiḥ phala^mūla^āmiṣais tathā/

47.28cd/ *pānaiś ca[K.pānakair] vividhair hṛdyaiḥ surā^kṣīra^āsava^ādibhiḥ//

47.29ab/ kathayāmy ataḥ param ahaṃ pūjām asmin yathābhilikhitānām/

47.29cd/ grahayajñe yaḥ prokto vidhir grahāṇāṃ sa kartavyaḥ//

47.30ab/ māṃsa^odana^madyaiḥ piśāca^dititanaya^dānavāḥ pūjyāḥ/

47.30cd/ abhyañjana^añjana^tilaiḥ pitaro māṃsa^odanaiś ca^api//

47.31ab/ sāma^yajurbhir munayas tv ṛgbhir gandhaiś ca dhūpa^mālya^yutaiḥ/

47.31cd/ aśleṣakavarṇais trimadhureṇa ca^abhyarcayed nāgān//

47.32ab/ dhūpa^ājya^āhuti^mālyair vibudhān *ratnaḥ[U.ratnaiḥ] stuti^praṇāmaiś ca/

47.32cd/ gandharvān apsaraso gandhair mālyaiś ca susugandhaiḥ//

47.33ab/ śeṣāṃs tu sārvavarṇika^balibhiḥ pūjāṃ nyasec ca sarveṣām/

47.33cd/ pratisara^vastra^patākā^bhūṣaṇa^yajñopavītāni//

47.34ab/ maṇḍala^paścimabhāge kṛtvā^agniṃ dakṣiṇe +atha vā vedyām/

47.34cd/ ādadyāt sambhārān darbhān dīrghān agarbhāṃś ca//

47.35ab/ lājā^ājya^akṣata^dadhi^madhu^siddhārthaka^gandha^sumanaso *dhūpaḥ[K.dhupān]/

47.35cd/ gorocana^añjana^*tilāḥ[K.tilān] svartuja^madhurāṇi ca phalāni//

47.36ab/ saghṛtasya pāyasasya ca tatra śarāvāṇi taiś ca sambhāraiḥ/

47.36cd/ paścimavedyāṃ pūjāṃ kuryāt *snānasya[U.snātasya] sā vedī//

47.37ab/ tasyāḥ koṇeṣu dṛḍhān kalaśān sita^sūtra^veṣṭita^grīvān/

47.37cd/ sakṣīra^vṛkṣa^pallava^phala^apidhānān vyavasthāpya//

47.38ab/ puṣyasnāna^vimiśreṇa^āpūrṇān ambhasā saratnāṃś ca/

47.38cd/ puṣyasnānadravyāṇy ādadyād garga^gītāni//

47.39ab/ jyotiṣmatīṃ trāyamāṇām abhayām aparājitām/

47.39cd/ jīvāṃ viśveśvarīṃ pāṭhāṃ samaṅgāṃ vijayāṃ tathā//

47.40ab/ sahāṃ ca sahadevīṃ ca pūrṇakośāṃ śatāvarīm/

47.40cd/ ariṣṭikāṃ śivāṃ bhadrāṃ teṣu kumbheṣu vinyaset//

47.41ab/ brāhmīṃ kṣemām ajāṃ ca^eva sarvabījāni *kāñcanīm[K.kāñcanam]/

47.41cd/ maṅgalyāni yathālābhaṃ sarvauṣadhyo *rasās[K.rasāṃs] tathā//

47.42ab/ ratnāni *sarvagandhāś[K.sarvagandhāṃś] ca bilvaṃ ca savikaṅkatam/

47.42cd/ praśasta^nāmnyaś ca^oṣadhyo hiraṇyaṃ maṅgalāni ca//

47.43ab/ ādāv anaḍuhaś carma jarayā saṃhṛtāyuṣaḥ/

47.43cd/ praśastalakṣaṇabhṛtaḥ prācīnagrīvam āstaret//

47.44ab/ tato vṛṣasya yodhasya carma rohitam akṣatam/

47.44cd/ simhasyātha tṛtīyaṃ syād vyāghrasya ca tataḥ param//

47.45ab/ catvāry etāni carmāṇi tasyāṃ vedyām upāstaret/

47.45cd/ śubhe muhūrte samprāpte puṣyayukte niśākare//

47.46ab/ bhadrāsanam ekatamena kāritaṃ kanaka^rajata^tāmrāṇām/

47.46cd/ kṣīrataru^nirmitaṃ vā vinyasyaṃ carmaṇām upari//

47.47ab/ trividhas tasya^ucchrāyo hastaḥ pādādhiko +ardhayuktaś ca/

47.47cd/ māṇḍalikā^anantarajit^samasta^rājya^arthināṃ śubhadaḥ//

47.48ab/ antardhāya hiraṇyaṃ tatra^upaviśen nareśvaraḥ sumanāḥ/

47.48cd/ saciva^āpta^purohita^daiva^paura^kalyāṇa^nāmavṛtaḥ//

47.49ab/ vandijana^paura^*vipraiḥ praghuṣṭa[K.viprapraghuṣṭa]^puṇyāha^veda^nirghoṣaiḥ/

47.49cd/ samṛdaṅga^śaṅkha^tūryair maṅgala^śabdair hatāniṣṭaḥ//

47.50ab/ ahata^kṣauma^nivasanaṃ purohitaḥ kambalena sañchādya/

47.50cd/ kṛta^bali^pūjaṃ kalaśair abhiṣiñcet sarpiṣā pūrṇaiḥ//

47.51ab/ aṣṭāv aṣṭāviṃśatir aṣṭaśataṃ vā^api kalaśa^parimāṇam/

47.51cd/ adhike +adhike guṇottaram ayaṃ ca mantro +atra munigītaḥ//

47.52ab/ ājyaṃ tejaḥ samuddiṣṭam ājyaṃ pāpaharaṃ param/

47.52cd/ ājyaṃ surāṇām āhāra ājye lokāḥ pratiṣṭhitāḥ//

47.53ab/ bhauma^āntarikṣaṃ divyaṃ vā yat te *kalmaṣam[K.kalviṣaṃ] āgatam/

47.53cd/ sarvaṃ tadājyasaṃsparśāt praṇāśam upagacchatu//

47.54ab/ kambalam apanīya tataḥ puṣyasnānāmbubhiḥ saphalapuṣpaiḥ/

47.54cd/ abhiṣiñcen manujendraṃ purohito +anena mantreṇa//

47.55ab/ surās tvām abhiṣiñcantu ye ca siddhāḥ purātanāḥ/

47.55cd/ brahmā viṣṇuś ca *rudraś[K.śambhuś] ca sādhyāś ca samarudgaṇāḥ//

47.56ab/ ādityā vasavo rudrā aśvinau ca bhiṣagvarau/

47.56cd/ aditir devamātā ca svāhā siddhiḥ sarasvatī//

47.57ab/ kīrtir lakṣmīr dhṛtiḥ śrīś ca sinīvālī kuhūs tathā/

47.57cd/ danuś ca surasā ca^eva vinatā kadrur eva ca//

47.58ab/ devapatnyaś ca yā noktā devamātara eva ca/

47.58cd/ sarvās tvām abhiṣiñcantu divyāś ca^apsarasāṃ gaṇāḥ//

47.59ab/ nakṣatrāṇi muhūrtāś ca pakṣa^ahorātra^sandhayaḥ/

47.59cd/ saṃvatsarā dineśāś ca kalāḥ kāṣṭhāḥ kṣaṇā lavā/

47.60ab[K.48.69cd]/ sarve tvām abhiṣiñcantu kālasyāvayavāḥ śubhāḥ/

47.60cd[K.48.70ab]/ ete ca^anye ca munayo veda^vrata^parāyaṇāḥ//

47.61ab[K.omitted]/ saśiṣyās te +abhiṣiñcantu sadārāś ca tapodhanāḥ/

47.61cd[K.omitted]/ vaimānikāḥ suragaṇā manavaḥ sāgaraiḥ saha//

47.62ab/ saritaś ca mahābhāgā nāgāḥ kiṃpuruṣāś tathā/

47.62cd/ vaikhānasā mahābhāgā dvijā vaihāyasāś ca ye//

47.63ab/ saptarṣayaḥ sadārāś ca dhruvasthānāni yāni ca/

47.63cd/ marīcir atriḥ pulahaḥ pulastyaḥ kratur aṅgirāḥ//

47.64ab/ bhṛguḥ sanatkumāraś ca sanako +atha sanandanaḥ/

47.64cd/ sanātanaś ca dakṣaś ca jaigīṣavyo bhagandaraḥ//

47.65ab/ ekataś ca dvitaś ca^eva trito jābālikaśyapau/

47.65cd/ durvāsā durvinītaś ca kaṇvaḥ kātyāyanas tathā//

47.66ab/ mārkaṇḍeyo dīrghatapāḥ śunaḥśepho vidūrathaḥ/

47.66cd/ ūrdhvaḥ saṃvartakaś ca^eva cyavano +atriḥ parāśaraḥ//

47.67ab/ dvaipāyano yavakrīto devarājaḥ sahānujaḥ/

47.67cd/ parvatās taravo vallyaḥ puṇyāny āyatanāni ca//

47.68ab/ prajāpatir ditiś ca^eva gāvo viśvasya mātaraḥ/

47.68cd/ vāhanāni ca divyāni sarvalokāś cara^acarāḥ//

47.69ab/ agnayaḥ pitaras tārā jīmūtāḥ khaṃ diśo jalam/

47.69cd/ ete ca^anye ca bahavaḥ puṇya^saṅkīrtanāḥ *śubhaiḥ[K.śubhāḥ]//

47.70ab/ toyais tvām abhiṣiñcantu sarva^utpāta^nibarhaṇaiḥ/

47.70cd/ *yathābhiṣikto maghavān etair mudita^manasaiḥ[K.kalyāṇam te prakurvantu āyurārogyam eva ca]//

47.71ab/ ity etaiś cānyaiś ca^apy atharvakalpa^*āhitaiḥ[K.vihitaiḥ] sarudragaṇaiḥ/

47.71cd/ kauṣmāṇḍa^mahārauhiṇa^kuberahṛdyaiḥ samṛddhyā ca//

47.72ab/ āpohiṣṭhā^tisṛbhir hiraṇyavarṇā^iti catasṛbhir japtam/

47.72cd/ kārpāsika^vastrayugaṃ bibhṛyāt snāto narādhipatiḥ//

47.73ab/ puṇyāha^śaṅkha^śabdair ācānto +abhyarcya deva^guru^viprān/

47.73cd/ chatra^dhvaja^āyudhāni ca tataḥ svapūjāṃ prayuñjīta//

47.74ab/ āyuṣyaṃ varcasyaṃ rāyaspoṣābhir ṛgbhir etābhiḥ/

47.74cd/ parijaptaṃ vaijayikaṃ navaṃ vidadhyād alaṅkāram//

47.75ab/ gatvā dvitīyavedīṃ samupaviśec carmaṇāṃ upari rājā/

47.75cd/ deyāni ca^eva carmāṇy uparyupary evam etāni//

47.76ab/ vṛṣasya vṛṣadaṃśasya ruroś ca pṛṣatasya ca/

47.76cd/ teṣām upari siṃhasya vyāghrasya ca tataḥ param//

47.77ab/ mukhyasthāne juhuyāt purohito +agniṃ samit^tila^ghṛtādyaiḥ/

47.77cd/ trinayana^śakra^bṛhaspati^nārāyaṇa^nityagati^ṛgbhiḥ//

47.78ab/ indradhvaja^nirdiṣṭāny agninimittāni daivavid brūyāt/

47.78cd/ kṛtvā +aśeṣa^samāptiṃ purohitaḥ prāñjalir brūyāt//

47.79ab/ yāntu devagaṇāḥ sarve pūjām ādāya pārthivāt/

47.79cd/ siddhiṃ dattvā *tu vipulāṃ[K.suvipulām] punar āgamanāya *ca[K.vai]//

47.80ab/ nṛpatir ato daivajñaṃ purohitaṃ ca^arcayed dhanair bahubhiḥ/

47.80cd/ anyāṃś ca dakṣiṇīyān *yathocitaṃ[K.yathārhataḥ] śrotriyaprabhṛtīn//

47.81ab/ dattvā +abhayaṃ prajānām āghātasthānagān visṛjya paśūn/

47.81cd/ bandhana^mokṣaṃ kuryād abhyantara^doṣakṛd^varjam//

47.82ab/ etat prayujyamānaṃ pratipuṣyaṃ sukha^yaśo^artha^vṛddhikaram/

47.82cd/ *puṣyād[K.puṣyam] vinā^ardhaphaladā pauṣī śāntiḥ *parā[K.purā] proktā//

47.83ab/ rāṣṭra^utpāta^upasargeṣu rāhoḥ ketoś ca darśane/

47.83cd/ grahāvamardane ca^eva puṣyasnānaṃ samācaret//

47.84ab/ nāsti loke sa utpāto yo hy anena na śāmyati/

47.84cd/ maṅgalaṃ cāparaṃ nāsti yad asmād atiricyate//

47.85ab/ adhirājyārthino rājñaḥ putrajanma ca kāṅkṣataḥ/

47.85cd/ tatpūrvam abhiṣeke ca vidhir eṣa praśasyate//

47.86ab/ mahendrārtham uvāca^idam bṛhatkīrtir bṛhaspatiḥ/

47.86cd/ snānam āyuṣ^prajā^vṛddhi^saubhāgya^karaṇaṃ param//

47.87ab/ anenaiva vidhānena hasty^aśvaṃ *snāpayet tataḥ[K.snāpayīta yaḥ]/

47.87cd/ tasya^āmaya^vinirmuktaṃ parāṃ siddhim avāpnuyāt//

48 paṭṭalakṣaṇādhyāyaḥ

48.01ab/ vistaraśo nirdiṣṭaṃ paṭṭāṇāṃ lakṣaṇaṃ yad ācāryaiḥ/

48.01cd/ tat saṃkṣepaḥ kriyate mayā +atra sakalārthasampannaḥ//

48.02ab/ paṭṭaḥ śubhado rājṇāṃ madhye +aṣṭāv aṅgulāni vistīrṇaḥ/

48.02cd/ sapta narendra^mahiṣyāḥ ṣaḍ yuvarājasya nirdiṣṭaḥ//

48.03ab/ catur^aṅgula^vistāraḥ paṭṭaḥ senāpater bhavati madhye/

48.03cd/ dve ca prasādapaṭṭaḥ pañcaite kīrtitāḥ paṭṭāḥ//

48.04ab/ sarve dviguṇāyāmā madhyād ardhena pārśvavistīrṇāḥ/

48.04cd/ sarve ca śuddhakāñcanavinirmitāḥ śreyaso vṛddhyai//

48.05ab/ pañca^śikho bhūmipates triśikho yuvarāja^pārthiva^mahiṣyoḥ/

48.05cd/ ekaśikhaḥ sainyapateḥ prasādapaṭṭo vinā śikhayā//

48.06ab/ kriyamāṇaṃ yadi patraṃ sukhena vistāram eti paṭṭasya/

48.06cd/ vṛddhijayau bhūmipates tathā prajānāṃ ca sukhasampat//

48.07ab/ jīvitarājyavināśaṃ karoti madhye vraṇaḥ samutpannaḥ/

48.07cd/ madhye sphuṭitas tyājyo vighnakaraḥ pārśvayoḥ sphuṭitaḥ//

48.08ab/ aśubhanimitta^utpattau śāstrajñaḥ śāntim ādiśed rājñaḥ/

48.08cd/ śastanimittaḥ paṭṭo nṛpa^rāṣṭra^vivṛddhaye bhavati//

49 khaḍgalakṣaṇādhyāyaḥ

49.01ab/ aṅgula^śatārdham uttama ūnaḥ syāt *pañcaviṃśatiḥ[K.pañcaviṃśatiṃ] khaḍgaḥ/

49.01cd/ aṅgulamānāj jñeyo vraṇo +aśubho viṣama^parvasthaḥ//

49.02ab/ śrīvṛkṣa^vardhamāna^ātapatra^śivaliṅga^kuṇḍala^abjānām/

49.02cd/ sadṛśā vraṇāḥ praśastā dhvaja^āyudha^svastikānāṃ ca//

49.03ab/ kṛkalāsa^kāka^kaṅka^kravyāda^kabandha^vṛścika^ākṛtayaḥ/

49.03cd/ khaḍge vraṇā na śubhadā vaṃśānugatāḥ prabhūtāś ca//

49.04ab/ sphuṭito hrasvaḥ kuṇṭho vaṃśacchinno na dṛg^mano +anugataḥ/

49.04cd/ asvana iti cāniṣṭaḥ proktaviparyasta iṣṭaphalaḥ//

49.05ab/ kvaṇitaṃ maraṇāya^uktaṃ parājayāya pravartanaṃ kośāt/

49.05cd/ svayam udgīrṇe yuddhaṃ jvalite vijayo bhavati khaḍge//

49.06a nākāraṇaṃ vivṛṇuyān na vighaṭṭayec ca

49.06b paśyen na tatra vadanaṃ na vadec ca mūlyam/

49.06c deśaṃ na cāsya kathayet pratimānayen na

49.06d naiva spṛśen nṛpatir aprayato +asiyaṣṭim//

49.07ab/ gojihvā^saṃsthāno nīlotpala^vaṃśa^patra^sadṛśaś ca/

49.07cd/ karavīra^patra^śūla^agra^maṇḍala^agrāḥ praśastāḥ syuḥ//

49.08ab/ niṣpanno na chedyo nikaṣaiḥ kāryaḥ pramāṇayuktaḥ saḥ/

49.08cd/ mūle mriyate svāmī jananī tasyāgrataś chinne//

49.09ab/ yasmin tsarupradeśe vraṇo bhavet tadvad eva khaḍgasya/

49.09cd/ vanitānām iva tilako guhye vācyo mukhe dṛṣṭvā//

49.10ab/ atha vā spṛśati yadaṅgaṃ praṣṭā nistriṃśabhṛt tadavadhārya/

49.10cd/ kośasthasya^ādeśyo vraṇo +asti śāstraṃ viditvedam//

49.11ab/ śirasi spṛṣṭe prathame +aṅgule dvitīye lalāṭasaṃsparśe/

49.11cd/ bhrūmadhye ca tṛtīye netre spṛṣṭe catruthe ca//

49.12ab/ *nāsa^auṣṭha[K.nāsoṣṭha]^kapola^hanu^śravaṇa^grīva^*aṃsake ca[K.aṃsakeṣu] pañcādyāḥ/

49.12cd/ urasi dvādaśasaṃsthas trayodaśe kakṣayor jñeyaḥ//

49.13ab/ stana^hṛdaya^udara^*kukṣi^nābhau[K.kukṣinābhīṣu] tu caturdaśādayo jñeyāḥ/

49.13cd/ nābhimūle kaṭyāṃ guhye ca^ekonaviṃśatitaḥ//

49.14ab/ ūrvor dvāviṃśe syād ūrvor madhye vraṇas trayoviṃśe/

49.14cd/ jānuni ca caturviṃśe jaṅghāyāṃ pañcaviṃśe ca//

49.15ab/ jaṅghāmadhye gulphe pārṣṇyāṃ pāde tadaṅgulīṣv api ca/

49.15cd/ ṣaḍviṃśatikād yāvat triṃśad iti matena gargasya//

49.16ab/ putramaraṇaṃ dhanāptir dhanahāniḥ sampadaś ca bandhaś ca/

49.16cd/ ekādyaṅgulasaṃsthair vraṇaiḥ phalaṃ nirdiśet kramaśaḥ//

49.17ab/ sutalābhaḥ kalaho hasti^labdhayaḥ putramaraṇa^dhanalābhau/

49.17cd/ kramaśo vināśa^vanitāpti^cittaduḥkhāni ṣaṭprabhṛti//

49.18ab/ labdhir *hāniḥ strīlabdhayo[K.hānistrīlabdhayo] badho vṛddhi^maraṇa^paritoṣāḥ/

49.18cd/ jñeyāś caturdaśādiṣu dhanahāniś caikaviṃśe syāt//

49.19ab/ vittāptir anirvāṇaṃ dhana^āgamo mṛtyu^sampado +asvatvam/

49.19cd/ aiśvarya^mṛtyu^rājyāni ca kramāt triṃśad iti yāvat//

49.20ab/ parato na viśeṣaphalaṃ viṣamasamasthās tu pāpaśubhaphaladāḥ/ 49.20cd/ kaiś cid aphalāḥ pradiṣṭās triṃśatparato +agram iti yāvat//

49.21ab/ karavīra^utpala^gaja^mada^ghṛta^kuṅkuma^kunda^campaka^sagandhaḥ/

49.21cd/ śubhado +aniṣṭo gomūtra^paṅka^medaḥ^sadṛśa^gandhaḥ//

49.22ab/ kūrma^vasā^asṛk^kṣāra^upamaś ca bhaya^duḥkhado bhavati gandhaḥ/

49.22cd/ vaidūrya^kanaka^vidyut^prabho jaya^ārogya^vṛddhikaraḥ//

49.23a idam auśanasaṃ ca śastra^pānaṃ

49.23b rudhireṇa śriyam icchataḥ pradīptām/

49.23c haviṣā guṇavat^suta^abhilipsoḥ

49.23d salilena^akṣayam icchataś ca vittam//

49.24a vaḍavā^uṣṭra^kareṇu^dugdha^pānaṃ

49.24b yadi pāpena samīhate +arthasiddhim/

49.24c jhaṣa^pitta^mṛga^aśva^basta^dugdhaiḥ

49.24d kari^hasta^cchidaye satāla^garbhaiḥ//

49.25a ārkaṃ payo huḍuviṣāṇa^maṣī^sametaṃ

49.25b pārāvata^ākhu^śakṛtā ca *yutaḥ[K.yutaṃ] pralepaḥ/

49.25c śastrasya tailamathitasya tato +asya pānaṃ

49.25d paścāt^śitasya na śilāsu bhaved vighātaḥ//

49.26a kṣāre kadalyā mathitena yukte

49.26b dina^uṣite pāyitam āyasaṃ yat/

49.26c samyak śitaṃ ca^aśmani naiti bhaṅgaṃ

49.26d na ca^anyaloheṣv api tasya kauṇṭhyam//

50 aṅgavidyādhyāya

50.01a daivajñena śubha^aśubhaṃ dig^udita^sthāna^āhṛtān īkṣatā

50.01b vācyaṃ praṣṭṛ^nija^apara^aṅga^ghaṭanāṃ ca^ālokya kālaṃ dhiyā/

50.01c sarvajño hi cara^acara^ātmakatayā^asau sarvadarśo vibhuś

50.01d ceṣṭā^vyāhṛtibhiḥ śubha^aśubha^phalaṃ sandarśayaty arthinām//

50.02a sthānaṃ puṣpa^suhāsi^bhūri^phalabhṛt^susnigdha^kṛtti^cchada^

50.02b asatpakṣi^cyuta^śastasaṃjñita^taru^cchāya^upagūḍhaṃ samam/

50.02c deva^ṛṣi^dvija^sādhu^siddha^nilayaṃ satpuṣpa^sasya^ukṣitam

50.02d satsvādu^udaka^nirmalatva^janita^āhlādaṃ ca *sacchādvalam[K.sacchāḍvalam]//

50.03ab/ chinna^bhinna^kṛmi^khāta^kaṇṭaki^pluṣṭa^rūkṣa^kuṭilair na sat kujaiḥ/

50.03cd/ krūra^pakṣi^yuta^nindyanāmabhiḥ śuṣka^śīrṇa^bahu^parṇa^*carmabhiḥ[K.varmabhiḥ]//

50.04a śmaśāna^śūnyāyatanaṃ catuṣpathaṃ

50.04b tathā^+amanojñaṃ viṣamaṃ sada^ūṣaram/

50.04c avaskara^aṅgāra^kapāla^bhasmabhiś

50.04d citaṃ tuṣaiḥ śuṣkatṛṇair naśobhanam//

50.05ab/ pravrajita^nagna^nāpita^ripu^bandhana^*saunikais[K.sūnikais] tathā śvapacaiḥ/

50.05cd/ kitava^yati^pīḍitair yutam āyudha^mādhvīka^vikrayair na śubham//

50.06a prāg^uttara^īśāś ca diśaḥ praśastāḥ

50.06b praṣṭur na vāyv^ambu^yamāgni^rakṣaḥ/

50.06c pūrvāhnakāle +asti śubhaṃ na rātrau

50.06d sandhyādvaye praśnakṛto +aparāhṇe//

50.07a yātrāvidhāne hi śubha^aśubhaṃ yat

50.07b proktaṃ nimittaṃ tad ihāpi vācyam/

50.07c dṛṣṭvā puro vā janatāhṛtaṃ vā

50.07d praṣṭuḥ sthitaṃ pāṇitale +atha vastre//

50.08a atha^aṅgāny ūrū^oṣṭha^stana^vṛṣaṇa^pādaṃ ca daśanā

50.08b bhujau hastau gaṇḍau kaca^gala^nakha^aṅguṣṭham api yat/

50.08c sa^śaṅkhaṃ *kakṣa^aṃsaṃ śravaṇa[K.kaṣāṃsaśravaṇa]^guda^sandhi^iti puruṣe

50.08d striyāṃ bhrū^nāsā^sphig^vali^kaṭi^sulekhā^aṅgulicayam//

50.09a jihvā grīvā piṇḍike pārṣṇiyugmaṃ

50.09b jaṅghe nābhiḥ karṇapālī kṛkāṭī/

50.09c vaktraṃ pṛṣṭhaṃ jatru^jānu^asthi^pārśvaṃ

50.09d hṛt^tālu^akṣī mehana^uras^trikaṃ ca//

50.10ab/ napuṃsaka^ākhyaṃ ca śiro lalāṭam āśv ādya^saṃjñair aparaiś cireṇa/

50.10cd/ siddhir bhavej jātu napuṃsakair no rūkṣa^kṣatair bhagna^kṛśaiś ca pūrvaiḥ//

50.11ab/ spṛṣṭe vā cālite vā^api pāda^aṅguṣṭhe +akṣi^rug bhavet/

50.11cd/ aṅgulyāṃ duhituḥ śokaṃ śiroghāte nṛpād bhayam//

50.12ab/ viprayogam urasi svagātrataḥ karpaṭāhṛtir anarthadā bhavet/

50.12cd/ syāt priyāptir abhigṛhya karpaṭaṃ pṛcchataś caraṇapādayojituḥ//

50.13ab/ pāda^aṅguṣṭhena vilikhed bhūmiṃ kṣetra^utthacintayā/

50.13cd/ hastena pādau kaṇḍūyet tasya *dāsīmayī[K.dāsīmayā] ca sā//

50.14ab/ tāla^bhūrja^paṭa^darśane +aṃśukaṃ cintayet kaca^tuṣa^asthi^bhasmagam/

50.14cd/ vyādhir āśrayati rajju^jālakaṃ valkalaṃ ca samavekṣya bandhanam//

50.15ab/ pippalī^marica^śuṇṭhi^vāridai rodhra^kuṣṭha^vasana^ambu^jīrakaiḥ/

50.15cd/ gandha^māṃsi^śatapuṣpayā vadet pṛcchatas tagarakeṇa *cintayet[K.cintanam]//

50.16ab/ strī^puruṣa^doṣa^pīḍita^sarva^*artha[K.adhva]^suta^artha^dhānya^tanayānām/

50.16cd/ dvicatuṣpada^kṣitīnāṃ vināśataḥ kīrtitair dṛṣṭaiḥ//

50.17ab/ nyagrodha^madhuka^tinduka^jambū^plakṣa^āmra^*badara[K.badari]^jātiphalaiḥ/

50.17cd/ dhana^kanaka^puruṣa^loha^aṃśuka^rūpya^*audumbara^āptir[K.udumbarāptir] api karagaiḥ//

50.18ab/ dhānya^paripūrṇa^pātraṃ kumbhaḥ pūrṇaḥ kuṭumba^vṛddhikarau/

50.18cd/ gaja^go^śunāṃ purīṣaṃ dhana^yuvati^suhṛd^vināśakaram//

50.19ab/ paśu^hasti^mahiṣa^paṅkaja^rajata^vyāghrair labheta sandṛṣṭaiḥ/

50.19cd/ avi^dhana^nivasana^malayaja^kauśeya^ābharaṇa^saṅghātam//

50.20ab/ pṛcchā vṛddha^śrāvaka^suparivrāḍ^darśane nṛbhir vihitā/

50.20cd/ mitra^dyūtārtha^bhavā gaṇikā^nṛpa^sūtikā^arthakṛtā//

50.21ab/ śākya^upādhyāya^*arhat[K.ārhata]^*nirgranthi[K.nirgrantha]^nimitta^nigama^kaivartaiḥ/

50.21cd/ caura^camūpati^vaṇijāṃ dāsī^yodha^āpaṇastha^vadhyānām//

50.22ab/ tāpase śauṇḍike dṛṣṭe proṣitaṃ paśupālanam/

50.22cd/ hṛdgataṃ *pracchakasya[K.pṛcchakasya] syād uñchavṛṭau vipannatā//

50.23ab/ icchāmi praṣṭuṃ bhaṇa paśyatv āryaḥ samādiśa^ity ukte//

50.23cd/ saṃyoga^kuṭumba^utthā lābha^aiśvarya^udgatā cintā//

50.24a nirdiśa^iti gadite *jaya^adhvajā[K.jayādhvagā]

50.24b pratyavekṣya mama cintitaṃ vada/

50.24c āśu sarvajanamadhyagaṃ tvayā

50.24d dṛśyatām iti ca bandhu^caurajā//

50.25a antaḥsthe +aṅge svajana udito bāhyaje bāhya *eva[K.evam]

50.25b pāda^aṅguṣṭha^aṅgulikalanayā dāsadāsījanaḥ syāt/

50.25c jaṅghe preṣyo bhavati bhaginī nābhito hṛtsvabhāryā

50.25d pāṇyaṅguṣṭha^aṅgulicaya^kṛtasparśane putrakanye//

50.26ab/ mātaraṃ jaṭhare mūrdhni guruṃ dakṣiṇavāmakau/

50.26cd/ bāhū bhrātā^atha tatpatnī spṛṣṭvā^evaṃ cauram ādiśet//

50.27ab/ antar^aṅgam avamucya bāhya^ga^sparśanaṃ yadi karoti pṛcchakaḥ/

50.27cd/ śleṣma^mūtra^śakṛtas *tyajanty atho[K.tyajannadhaḥ] pātayet kara^tala^stha^vastu cet//

50.28a bhṛśam avanāmita^aṅga^parimoṭanato +apy atha vā

50.28b jana^dhṛta^rikta^bhāṇḍam avalokya ca caurajanam/

50.28c hṛta^patita^kṣata^asmṛta^vinaṣṭa^bhagna^gata^

50.28d unmuṣita^mṛta^ādy^aniṣṭa^ravato labhate na hṛtam//

50.29a nigaditam idaṃ yat^tat sarvaṃ tuṣa^asthi^viṣa^ādikaiḥ

50.29b saha mṛtikaraṃ pīḍā^artānāṃ samaṃ rudita^*kṣataiḥ[K.kṣutaiḥ]/

50.29c avayavam api spṛṣṭvā^antaḥsthaṃ dṛḍhaṃ marud āhared

50.29d atibahu tadā bhuktvā^annaṃ saṃsthitaḥ suhito vadet//

50.30ab/ lalāṭasparśanāt^śūkadarśanāt^śālijaudanam/

50.30cd/ uraḥsparśāt ṣaṣṭika^*ākhyaṃ[K.annam] grīvā^sparśe ca yāvakam//

50.31ab/ kukṣi^kuca^jaṭhara^jānu^sparśe māṣāḥ payas^tila^yavāgvaḥ/

50.31cd/ *āsvādayate[K.āsvādayataś] ca^oṣṭhau lihate madhuraṃ rasaṃ jñeyam//

50.32ab/ *visṛkke[K.vispṛkke] sphoṭayej jihvām āmle vaktraṃ vikūṇayet/

50.32cd/ *kaṭuke +atha kaṣāye +atha[K.kaṭutiktakaṣāyoṣṇair] hikket ṣṭhīvec ca saindhave//

50.33a śleṣmatyāge śuṣka^tiktaṃ tad alpaṃ

50.33b śrutvā kravyādaṃ vā prekṣya vā māṃsamiśram/

50.33c bhrū^gaṇḍa^oṣṭha^sparśane śākunaṃ tad^

50.33d bhuktaṃ tena^ity uktam etan nimittam//

50.34ab/ mūrdha^gala^keśa^hanu^śaṅkha^karṇa^jaṅghaṃ vastiṃ ca spṛṣṭvā/

50.34cd/ gaja^mahiṣa^meṣa^śūkara^go^śaśa^mṛga^*mahiṣa[K.omitted]^māṃsayug bhuktam//

50.35ab/ dṛṣṭe śrute +apy aśakune godhā^matsya^āmiṣaṃ vaded bhuktam/

50.35cd/ garbhiṇyā garbhasya ca nipatanam evaṃ prakalpayet praśne//

50.36ab/ puṃ^strī^napuṃsaka^ākhye dṛṣṭe +anumite puraḥsthite spṛṣṭe/

50.36cd/ tajjanma bhavati pāna^anna^puṣpa^phala^darśane ca śubham//

50.37a aṅguṣṭhena bhrū^udaraṃ vā^aṅguliṃ vā

50.37b spṛṣṭvā pṛcched garbha^cintā tadā syāt/

50.37c madhv^ājyādyair hema^ratna^pravālair

50.37d agrasthair vā mātṛ^dhātry^ātmajaiś ca//

50.38a garbhayutā jaṭhare karage syād

50.38b duṣṭa^nimitta^vaśāt tadudāsaḥ/

50.38c karṣati tajjaṭharaṃ yadi pīṭha^

50.38d utpīḍanataṇ karage ca kare +api//

50.39ab/ ghrāṇāyā dakṣiṇe dvāre spṛṣṭe māsottaraṃ vadet/

50.39cd/ vāme *+abdau[K.dvau] karṇa evaṃ mā dvicaturghnaḥ śrutistane//

50.40a veṇīmūle trīn sutān kanyake dve

50.40b karṇe putrān pañca haste trayaṃ ca/

50.40c aṅguṣṭhānte pañcakaṃ cānupūrvyā

50.40d pāda^aṅguṣṭhe pārṣṇiyugme +api kanyām//

50.41ab/ savya^asavya^ūrusamsparśe sūte kanyā^suta^dvayam/

50.41cd/ spṛṣṭe lalāṭa^madhya^ante catus^tri^tanayā bhavet//

50.42ab/ śiro^lalāṭa^bhrū^karṇa^gaṇḍaṃ hanu^radā galam

50.42cd/ savya^apasavya^skandhaś ca hastau cibuka^nālakam//

50.43a uraḥ kucaṃ dakṣiṇam apy asavyaṃ

50.43b hṛt^pārśvam evaṃ jaṭharaṃ kaṭiś ca/

50.43c sphik^pāyu^sandhi^ūruyugaṃ ca jānū

50.43d jaṅghe +atha pādāv iti kṛttikā^ādau//

50.44a iti nigaditam etad gātra^saṃsparśa^lakṣma

50.44b prakaṭam abhimatāptyai vīkṣya śāstrāṇi samyak/

50.44c vipulamatir udāro vetti yaḥ sarvam etan

50.44d narapatijanatābhiḥ pūjyate +asau sadaiva//

51 piṭakalakṣaṇādhyāyaḥ

51.01ab/ sita^rakta^pīta^kṛṣṇā viprādīnāṃ krameṇa piṭakā ye/

51.01cd/ te kramaśaḥ proktaphalā varṇānāṃ *na^agrajātānām[K.agrajādīnām]//

51.02a susnigdha^vyakta^śobhāḥ śirasi dhanacayaṃ mūrdhni saubhāgyam ārād

51.02b daurbhāgyaṃ bhrūyugotthāḥ priyajana^ghaṭanām āśu duḥśīlatāṃ ca/

51.02c tanmadhyotthāś ca śokaṃ nayanapuṭagatā netrayor iṣṭadṛṣṭiṃ

51.02d pravrajyāṃ śaṅkhadeśe +aśrujalanipatana^*sthānagā rānti cintām[K.sthānagāś ca aticintām]//

51.03a ghrāṇā^gaṇḍe vasanasutadāś ca^oṣṭhayor annalābhaṃ

51.03b kuryus tadvac cibukatalagā bhūri vittaṃ lalāṭe/

51.03c hanvor evaṃ galakṛtapadā bhūṣaṇāny annapāne

51.03d śrotre *ṣaḍbhūtaṇa[K.ū.tadbhūṣaṇa]gaṇam api jñānam ātmasvarūpam//

51.04a śiraḥ^sandhi^grīvā^hṛdaya^kuca^pārśva^urasi gatā

51.04b ayoghātaṃ ghātaṃ suta^tanaya^lābhaṃ śucam api/

51.04c priyaprāptiṃ skandhe +apy aṭanam atha bhikṣārtham asakṛd

51.04d vināśaṃ kakṣotthā vidadhati dhanānāṃ *bahumukham[K.bahusukham]//

51.05ab/ duḥkha^śatrunicayasya *vināśaṃ[K.vighātaṃ] pṛṣṭha^bāhu^yugajā racayanti/

51.05cd/ saṃyamaṃ ca maṇibandhana^jātā bhūṣaṇa^ādyam upabāhu^yug^utthāḥ//

51.06a dhanāptiṃ saubhāgyaṃ śucam api kara^aṅguly^udaragāḥ

51.06b supānānnaṃ nābhau tadadha iha caurair dhanahṛtim/

51.06c dhanaṃ dhānyaṃ bastau yuvatim atha meḍhre sutanayān

51.06d dhanaṃ saubhāgyaṃ vā guda^vṛṣaṇajātā vidadhati//

51.07ab/ ūrvor yāna^aṅganā^lābhaṃ jānvoḥ śatrujanāt kṣatim/

51.07cd/ śastreṇa jaṅghayor gulphe +adhva^bandha^kleśadāyinaḥ//

51.08ab/ sphik^pārṣṇi^pāda^jātā dhananāśa^agamyagamanam adhvānam//

51.08cd/ bandhanam aṅgulinicaye +aṅguṣṭhe ca jñātilokataḥ pūjām//

51.09ab/ utpāta^gaṇḍa^piṭakā dakṣiṇato vāmatas tv abhīghātāḥ/

51.09cd/ dhanyā bhavanti puṃsāṃ tad^viparītāś *ca[K.tu] nārīṇām//

51.10a iti piṭakavibhāgaḥ prokta āmūrdhato +ayaṃ

51.10b vraṇa^tilaka^vibhāgo +apy evam eva prakalpyaḥ/

51.10c bhavati maśaka^lakṣma^āvartajanma^api tadvan

51.10d nigaditaphalakāri prāṇināṃ deha^saṃstham//

52 vāstuvidyā

52.01ab/ vāstujñānam atha^ataḥ kamalabhavān muniparam parāyātam/

52.01cd/ kriyate +adhunā mayā^idam vidagdha^sāṃvatsara^prītyai//

52.02ab/ kim api kila bhūtam abhavad rundhānaṃ rodasī śarīreṇa/

52.02cd/ tad amaragaṇena sahasā vinigṛhya^adhomukhaṃ nyastam//

52.03ab/ yatra ca yena gṛhītaṃ vibudhena^adhiṣṭhitaḥ sa tatra^eva/

52.03cd/ tad amaramayaṃ vidhātā vāstunaraṃ kalpayām āsa//

52.04ab/ uttamam aṣṭa^abhyadhikaṃ hastaśataṃ nṛpa^gṛhaṃ pṛthutvena/

52.04cd/ aṣṭa^aṣṭa^ūnāny evaṃ pañca sapādāni dairghyeṇa//

52.05ab/ ṣaḍbhiḥ ṣaḍbhir hīnā senāpati^sadmanāṃ catuḥṣaṣṭiḥ/

52.05cd/ *evaṃ pañca gṛhāṇi[K.pañca evaṃ vistārāt] ṣaḍbhāga^samanvitā dairghyam//

52.06ab/ ṣaṣṭiś *caturbhir hīnā[K.caturvihīnā] veśmāni pañca sacivasya/

52.06cd/ sva^aṣṭāṃśa^yuto dairghyaṃ tadardhato rāja^mahiṣīṇām//

52.07ab/ ṣaḍbhiḥ ṣaḍbhiś ca^evaṃ yuvarājasya^apavarjitā^aśītiḥ/

52.07cd/ tryaṃśānvitā ca dairghyaṃ pañca tadardhais tadanujanānām//

52.08ab/ nṛpa^saciva^antaratulyaṃ sāmanta^pravara^rājapuruṣāṇām/

52.08cd/ nṛpa^yuvarāja^viśeṣaḥ kañcuki^veśyā^kalājñānām//

52.09ab/ adhyakṣa^adhikṛtānāṃ *sarveṣāṃ[K.sarveṣām eva] kośa^rati^tulyam/

52.09cd/ yuvarāja^mantri^vivaraṃ karmānta^adhyakṣa^dūtānām//

52.10ab/ catvāriṃśad^ dhīnā catuścaturbhis tu pañca yāvad iti/

52.10cd/ ṣaḍ^bhāga^yutā dairghyaṃ daivajña^purodhasor bhiṣajaḥ//

52.11ab/ vāstuni yo vistāraḥ sa eva ca^ucchrāya^niścayaḥ śubhadaḥ/

52.11cd/ śālā^ekeṣu gṛheṣv api vistārād dviguṇitaṃ dairghyam//

52.12ab/ cāturvarṇya^vyāso dvātriṃśat *sā[K.syāt] catuścaturhīnā/

52.12cd/ āṣoḍaśād iti paraṃ nyūnataram atīva hīnānām//

52.13ab/ sadaśāṃśaṃ viprāṇāṃ kṣatrasya^aṣṭāṃśa^saṃyutaṃ dairghyam/

52.13cd/ ṣaḍbhāga^yutaṃ vaiśyasya bhavati śūdrasya pādayutam//

52.14ab/ nṛpa^senāpati^gṛhayor antaramānena kośa^rati^bhavane/

52.14cd/ senāpati^cāturvarṇya^vivarato rājapuruṣāṇām//

52.15ab/ atha *pāraśava[K.pārasava]^ādīnāṃ svamāna^saṃyoga^dala^samaṃ bhavanam/

52.15cd/ hīna^adhikaṃ svamānād aśubhakaraṃ vāstu sarveṣām//

52.16ab/ paśv^āśramiṇām amitaṃ dhānya^āyudha^vahni^rati^gṛhāṇāṃ ca/

52.16cd/ na^icchanti śāstrakārā hastaśatād ucchritaṃ parataḥ//

52.17ab/ senāpati^nṛpatīnāṃ saptati^sahite dvidhā^kṛte vyāse/

52.17cd/ śālā caturdaśa^hṛte pañcatriṃśad^dhṛte +alindaḥ//

52.18ab/ hasta^dvātriṃśa^ādiṣu catuś^catus^tri^trika^trikāḥ śālāḥ/

52.18cd/ sapta^daśa^tritaya^tithi^trayodaśa^kṛtāṅgula^abhyadhikāḥ//

52.19ab/ tri^tri^dvi^dvi^dvi^samāḥ kṣayakramād aṅgulāni ca^eteṣām/

52.19cd/ vyekā viṃśatir aṣṭau viṃśatir aṣṭādaśa tritayam//

52.20ab/ śālā^tribhāga^tulyā kartavyā vīthikā bahirbhavanāt/

52.20cd/ yady agrato bhavati sā soṣṇīṣaṃ nāma tadvāstu//

52.21ab/ sāyāśrayam iti paścāt sāvaṣṭambhaṃ tu pārśvasaṃsthitayā/

52.21cd/ susthitam iti ca samantāt^śāstrajñaiḥ pūjitāḥ sarvāḥ//

52.22ab/ vistāra^ṣoḍaśāṃśaḥ sacatur^hasto bhaved gṛha^ucchrāyaḥ/

52.22cd/ dvādaśa^bhāgena^ūno bhūmau bhūmau samastānām//

52.23ab/ vyāsāt ṣoḍaśabhāgaḥ sarveṣāṃ sadmanāṃ bhavati bhittiḥ/

52.23cd/ pakva^iṣṭakā^ākṛtānāṃ dārukṛtānāṃ tu *na vikalpaḥ[K.savikalpaḥ, K's tr. na vikalpaḥ]//

52.24ab/ ekādaśa^bhāga^yutaḥ sasaptatir nṛpa^baleśayor vyāsaḥ/

52.24cd/ ucchrāyo +aṅgulatulyo dvārasyārdhena viṣkambhaḥ//

52.25ab/ viprādīnāṃ vyāsāt pañcāṃśo +aṣṭādaśa^aṅgula^sametaḥ/

52.25cd/ sāṣṭāṃśo viṣkambho dvārasya triguṇa ucchrāyaḥ//

52.26ab/ ucchrāya^hasta^saṃkhyā^parimāṇāny aṅgulāni bāhulyam/ 52.26cd/ śākhādvaye +api kāryaṃ sārdhaṃ tat syād udumbarayoḥ//

52.27ab/ ucchrāyāt saptaguṇād aśītibhāgaḥ pṛthutvam eteṣām/

52.27cd/ navaguṇite +aśītyaṃśaḥ stambhasya daśāṃśahīno +agre//

52.28ab/ *samacaturasro[K.samacaturaśro] rucako vajro *+aṣṭāsrir[K.aṣṭāśris] dvivajrako dviguṇaḥ/

52.28cd/ dvātriṃśatā tu madhye pralīnako vṛtta iti vṛttaḥ//

52.29ab/ stambhaṃ vibhajya navadhā vahanaṃ bhāgo ghaṭo +asya bhāgo +anyaḥ/

52.29cd/ padmaṃ tathā^uttaroṣṭhaṃ kuryād bhāgena bhāgena//

52.30ab/ stambhasamaṃ bāhulyaṃ bhāratulānām upary upary āsām/

52.30cd/ bhavati tulā^upatulānām ūnaṃ pādena pādena//

52.31ab/ apratiṣiddha^alindaṃ samantato vāstu sarvatobhadram/

52.31cd/ nṛpa^vibudha^samūhānāṃ kāryaṃ dvāraiś caturbhir api//

52.32ab/ nandyāvartam alindaiḥ śālākuḍyāt pradakṣiṇa^antagataiḥ/

52.32cd/ dvāraṃ paścimam asmin vihāya śeṣāṇi kāryāṇi//

52.33ab/ dvārālindo +antagataḥ pradakṣiṇo +anyaḥ śubhas tataś cānyaḥ/

52.33cd/ *tasmiṃś[K.tadvad] ca vardhamāne dvāraṃ tu na dakṣiṇaṃ kāryam//

52.34ab/ aparo +antagato +alindaḥ prāgantagatau tadutthitau cānyau/

52.34cd/ tadavadhi^*vidhṛtaś[K.vivṛtaś, K's tr. vidhṛta] cānyaḥ prāgdvāraṃ svastike *śubhadam[K.+aśubhadam, K's tr. śubham]//

52.35ab/ prāk^paścima^avalindāv antagatau tad avadhisthitau śeṣau/

52.35cd/ rucake dvāraṃ na śubhadam uttarato +anyāni śastāni//

52.36ab/ śreṣṭhaṃ nandyāvartaṃ sarveṣāṃ vardhamāna^saṃjñaṃ ca/

52.36cd/ svastika^rucake madhye śeṣaṃ śubhadaṃ nṛpa^ādīnām//

52.37ab/ uttaraśālā^hīnaṃ hiraṇyanābhaṃ triśālakaṃ dhanyam/

52.37cd/ prākśālayā viyuktaṃ sukṣetraṃ vṛddhidaṃ vāstu//

52.38ab/ yāmyāhīnaṃ cullī triśālakaṃ vittanāśakaram etat/

52.38cd/ pakṣaghnam aparayā varjitaṃ suta^dhvaṃsa^vaira^karam//

52.39ab/ siddhārtham aparayāmye yamasūryaṃ paścimottare śāle/

52.39cd/ daṇḍākhyam udakpūrve vāta^ākhyaṃ prāgyutā yāmyā//

52.40ab/ pūrvāpare tu śāle gṛhacullī dakṣiṇottare kācam/

52.40cd/ siddhārthe +arthāvāptir yamasūrye gṛhapater mṛtyuḥ//

52.41ab/ daṇḍavadho daṇḍākhye kalaha^udvegaḥ sadaiva vāta^bākhye/

52.41cd/ vittavināśaś cullyāṃ jñātivirodhaḥ smṛtaḥ kāce//

52.42ab/ ekāśītivibhāge daśa daśa pūrvottarāyatā rekhāḥ/

52.42cd/ antas trayodaśa surā dvātriṃśad^bāhya^koṣṭhasthāḥ//

52.43ab/ śikhi^parjanya^jayanta^indra^sūrya^satyā bhṛśo +antarikṣaś ca/

52.43cd/ *aiśānyādi[K.aiśānyādyāḥ]^kramaśo dakṣiṇapūrve +anilaḥ koṇe//

52.44ab/ pūṣā vitatha^bṛhatkṣata^yama^gandharva^ākhya^bhṛṅgarāja^mṛgāḥ/

52.44cd/ pitṛ^dauvārika^sugrīva^kusumadanta^ambupaty^asurāḥ//

52.45ab/ śoṣo +atha pāpayakṣmā rogaḥ koṇe tato +ahi^mukhyau ca/

52.45cd/ bhallāṭa^soma^bhujagās tato +aditir ditir iti kramaśaḥ//

52.46ab/ madhye brahmā navakoṣṭhakādhipo +asya^aryamā sthitaḥ prācyām/

52.46cd/ ekāntarāt pradakṣiṇam asmāt savitā vivasvāṃś ca//

52.47ab/ vibudha^adhipatis tasmān mitro +anyo rāja^yakṣma^nāmā ca/

52.47cd/ *pṛthivī[K.pṛthvī]dharāpavatsāv ity ete brahmaṇaḥ paridhau//

52.48ab/ āpo nāma^aiśāne koṇe hautāśane ca sāvitraḥ/

52.48cd/ jaya iti ca nairṛte rudra ānile +abhyantarapadeṣu//

52.49ab/ āpas tathā^apavatsaḥ parjanyo +agnir ditiś ca vargo +ayam/

52.49cd/ evaṃ koṇe koṇe padikāḥ syuḥ pañca pañca surāḥ//

52.50ab/ bāhyā dvipadāḥ śeṣās te vibudhā viṃśati samākhyātāḥ/

52.50cd/ śeṣāś catvāro +anye tripadā dikṣv aryamādyās te//

52.51ab/ pūrvottaradig^mūrdhā puruṣo +ayam avāṅ^mukho +asya śirasi śikhī/

52.51cd/ āpo mukhe stane +asyāryamā hy urasy āpavatsaś ca//

52.52ab/ parjanyādyā bāhyā dṛkśravaṇa^uraḥsthalāṃsagā devāḥ/

52.52cd/ satyādyāḥ pañca bhuje haste savitā *ca sāvitraḥ[K.sasāvitraḥ]//

52.53ab/ vitatho bṛhatkṣatayutaḥ pārśve jaṭhare sthito vivasvāṃś ca/

52.53cd/ ūrū jānu ca jaṅghe sphig iti yamādyaiḥ parigṛhītāḥ//

52.54ab/ ete dakṣiṇapārśve sthāneṣv evaṃ ca vāmapārśvasthāḥ/

52.54cd/ meḍhre śakra^jayantau hṛdaye brahmā pitā^*aṅghrigataḥ[K.aṅgrigataḥ]//

52.55ab/ aṣṭa^aṣṭakapadam atha vā kṛtvā rekhāś ca koṇagās tiryak/

52.55cd/ brahmā catuṣpado +asminn ardhapadā brahmakoṇasthāḥ//

52.56ab/ aṣṭau ca bahiṣkoṇeṣv ardhapadās tad^ubhaya^sthitāḥ sa^ardhāḥ/

52.56cd/ uktebhyo ye śeṣās te dvipadā viṃśatis te *hi[K.ca]//

52.57ab/ sampātā vaṃśānāṃ madhyāni samāni yāni ca padānām/

52.57cd/ marmāṇi tāni *vindyān na tāni paripīḍayet[K.vindyānn aparipīḍayet] prājñaḥ//

52.58ab/ tāny aśucibhāṇḍa^kīla^stambha^ādyaiḥ pīḍitāni śalyaiś ca/

52.58cd/ gṛhabhartus tattulye pīḍām aṅge prayacchanti//

52.59ab/ kaṇḍūyate yad aṅgaṃ *gṛhabhartur[K.gṛhapatinā] yatra vā^amarāhutyām/

52.59cd/ aśubhaṃ bhaven nimittaṃ vikṛter vā agneḥ saśalyaṃ tat//

52.60ab/ dhanahānir dārumaye paśupīḍā rugbhayāni cāsthikṛte/

[K.two verses inserted

K. 53.60cd/ lohamaye śastra^bhayaṃ kapālakeśeṣu mṛtyuḥ syāt//

K. 53.61ab/ aṅgāre stenabhayaṃ bhasmani ca vinirdiśet sadāgnibhayam/

K. 53.61cd/ śalyaṃ hi marmasaṃsthaṃ suvarṇa^rajata^ādṛte +atyaśubham//

K. 53.62ab/ marmaṇyamarmago vā ruṇaddhy arthāgamaṃ tuṣasamūhaḥ]/

52.60cd/ api nāgadantako marma^saṃsthito doṣakṛd bhavati//

52.61ab/ rogād vāyuṃ pitṛto hutāśanaṃ śoṣasūtram api vitathāt/

52.61cd/ mukhyād bhṛśaṃ jayantāc ca bhṛṅgam aditeś ca sugrīvam//

52.62ab/ tatsampātā nava ye tāny atimarmāṇi sampradiṣṭāni/

52.62cd/ yaś ca padasya^aṣṭāṃśas tat proktaṃ marma^parimāṇam//

52.63ab/ padahasta^saṃkhyayā sammitāni vaṃśo +aṅgulāni vistīrṇaḥ/

52.63cd/ vaṃśavyāso +adhyardhaḥ śirāpramāṇaṃ vinirdiṣṭam//

52.64ab/ sukham icchan brahmāṇaṃ yatnād rakṣed gṛhī *gṛhāntaḥstham[K.gṛtāntastham]/

52.64cd/ ucchiṣṭa^ādy^upaghātād gṛhapatir upatapyate tasmin//

52.65ab/ dakṣiṇabhujena hīne vāstunare +arthakṣayo *+aṅganādādoṣāḥ[K.aṅganādoṣāḥ]/

52.65cd/ vāme +arthadhānyahāniḥ śirasi guṇair hīyate sarvaiḥ//

52.66ab/ strīdoṣāḥ sutamaraṇaṃ preṣyatvaṃ ca^api caraṇavaikalye/

52.66cd/ avikala^puruṣe vasatāṃ māna^artha^yutāni saukhyāni//

52.67ab/ gṛha^nagara^grāmeṣu ca sarvatra^evaṃ pratiṣṭhitā devāḥ/

52.67cd/ teṣu ca yatha^anurūpaṃ varṇā viprādayo vāsyāḥ/

52.68ab/ vāsagṛhāṇi ca vindyād vipra^ādīnām udagdigādyāni/

52.68cd/ viśatāṃ ca yathā bhavanaṃ bhavanti tāny eva dakṣiṇataḥ//

52.69ab/ nava^guṇa^sūtra^vibhaktāny aṣṭa^guṇena^atha vā catuḥṣaṣṭeḥ/

52.69cd/ dvārāṇi yāni teṣām anala^ādīnāṃ phala^upanayaḥ//

52.70ab/ *anilabhayaṃ[K.analabhayaṃ] *strījananaṃ[K.strījanma] prabhūtadhanatā narendra^vāllabhyam/

52.70cd/ krodhaparatā^anṛtatvaṃ krauryaṃ cauryaṃ ca pūrveṇa//

52.71ab/ alpasutatvaṃ praiṣyaṃ nīcatvaṃ bhakṣya^pāna^suta^vṛddhiḥ/

52.71cd/ raudraṃ kṛtaghnam adhanaṃ suta^vīrya^ghnaṃ ca yāmyena//

52.72ab/ suta^pīḍā ripu^vṛddhir na suta^dhana^āptiḥ[K.dhanastāptiḥ] suta^artha^phala^sampat/

52.72cd/ dhanasampan nṛpati^bhayaṃ dhana^kṣayo roga ity apare//

52.73ab/ vadha^bandho ripu^vṛddhiḥ sutadhanalābhaḥ[K.dhanasutalābhaḥ] samastaguṇasampat/

52.73cd/ putradhanāptir vairaṃ sutena doṣāḥ striyā naiḥsvam//

52.74ab/ mārga^taru^koṇa^kūpa^stambha^bhrama^viddham aśubbhadaṃ dvāram/

52.74cd/ ucchrāyād dviguṇamitāṃ tyaktvā bhūmiṃ na doṣāya//

52.75ab/ rathyā^āviddhaṃ dvāraṃ nāśāya kumāra^doṣadaṃ taruṇā/

52.75cd/ paṅkadvāre śoko vyayo +ambuniḥsrāviṇi[K.ambuni śrāviṇi] proktaḥ//

52.76ab/ kūpena^apasmāro bhavati vināśaś ca devatā^āviddhe/

52.76cd/ stambhena strīdoṣāḥ kulanāśo brāhmaṇābhimukhe[K.brāhmaṇo +abhimukhe]//

52.77ab/ unmādaḥ svayam udghāṭite +atha pihite svayaṃ kulavināśaḥ/

52.77cd/ mānādhike nṛpa^bhayaṃ dasyubhayaṃ *vyasanam eva nīce ca[K.vyasanadaṃ nīcam]//

52.78ab/ dvāraṃ dvārasya^upari yat tan na śivāya saṅkaṭaṃ yac ca/

52.78cd/ āvyāttaṃ kṣudbhayadaṃ kubjaṃ kulanāśanaṃ bhavati//

52.79ab/ pīḍākaram atipīḍitam antarvinataṃ bhaved abhāvāya/

52.79cd/ bāhyavinate pravāso digbhrānte dasyubhiḥ pīḍā//

52.80ab/ mūladvāraṃ nānyair dvārair abhisandadhīta rūpa^ṛddhyā/

52.80cd/ ghaṭa^phala^patra^pramathā^ādibhiś ca tan^maṅgalaiś cinuyāt//

52.81ab/ aiśānyādiṣu koṇeṣu saṃsthitā bāhyato gṛhasyaitāḥ/

52.81cd/ carakī vidārināmā^atha pūtanā rākṣasī ca^iti//

52.82ab/ purabhavanagrāmāṇāṃ ye koṇās teṣu nivasatāṃ doṣāḥ/ 52.82cd/ śvapacādayo +antyajātyās teṣv eva vivṛddhim āyānti//

52.83ab/ yāmyādiṣv aśubhaphalā jātās taravaḥ pradakṣiṇenaite/

52.83cd/ udagādiṣu praśastāḥ plakṣa^vaṭa^udumbara^aśvatthā[K.udumbarāśvatthāḥ]//

52.84ab/ āsannāḥ kaṇṭhakino ripubhayadāḥ kṣīriṇo +arthanāśāya/

52.84cd/ phalinaḥ prajākṣayakarā dārūṇy api varjayed eṣām//

52.85ab/ chindyād yadi na tarūṃś tān tadantare pūjitān vaped anyat[K.anyān]/

52.85cd/ punnāga^aśoka^ariṣṭa^bakula^panasān śamī^śālau//

52.86a śastauṣadhidrumalatā madhurā sugandhā

52.86b snigdhā samā na suṣirā ca mahī narāṇām/

52.86c apyadhvani śramavinodam upāgatānāṃ

52.86d dhatte śriyaṃ kim uta śāśvatamandireṣu//

52.87ab/ sacivālaye +arthanāśo dhūrtagṛhe sutavadhaḥ samīpasthe/

52.87cd/ udvego devakule catuṣpade[K.ū.catuṣpathe] bhavati cākīrtiḥ//

52.88ab/ caitye bhayaṃ grahakṛtaṃ valmīkaśvabhrasaṅkule vipadaḥ/

52.88cd/ gartāyāṃ tu pipāsā kūrma^ākāre dhanavināśaḥ//

52.89ab/ udagādiplavam iṣṭaṃ viprādīnāṃ pradakṣiṇenaiva/

52.89cd/ vipraḥ sarvatra vased anuvarṇam atha^iṣṭam anyeṣām//

52.90ab/ gṛhamadhye hastamitaṃ khātvā paripūritaṃ punaḥ śvabhram/

52.90cd/ yady ūnam aniṣṭaṃ tat same samaṃ dhanyam adhikaṃ yat//

52.91ab/ śvabhram atha vā^ambupūrṇaṃ padaśatam itvā^āgatasya yadi na^ūnam/

52.91cd/ tad dhanyaṃ yac ca bhavet palāny apām āḍhakaṃ catuḥṣaṣṭiḥ//

52.92ab/ āme vā mṛtpātre śvabhrasthe dīpavartir abhyadhikam/

52.92cd/ jvalati diśi yasya śastā sā bhūmis tasya varṇasya//

52.93ab/ śvabhroṣitaṃ na kusumaṃ yasya[K.yasmin] pramlāyate +anuvarṇasamam/

52.93cd/ tattasya bhavati śubhadaṃ yasya ca yasmin mano ramate//

52.94ab/ sita^rakta^pīta^kṛṣṇā viprādīnāṃ praśasyate bhūmiḥ/

52.94cd/ gandhaś ca bhavati yasyāṃ[K.yasyā] ghṛtarudhirānnādyamadyasamaḥ//

52.95ab/ kuśa^yuktā śara^bahulā dūrvā^kāśa^āvṛtā kremeṇa mahī/

52.95cd/ *hy anuvarṇaṃ[K.anuvarṇam] vṛddhikarī madhura^kaṣāya^amla^kaṭukā ca//

52.96ab/ kṛṣṭāṃ prarūḍhabījāṃ go +adhyuṣitāṃ brāhmaṇaiḥ praśastāṃ ca/

52.96cd/ gatvā mahīṃ gṛhapatiḥ kāle sāmvatsaroddiṣṭe//

52.97ab/ bhakṣyair nānākārair dadhy^akṣata^surabhi^kusuma^dhūpaiś ca/

52.97cd/ daivatapūjāṃ kṛtvā sthapatīn abhyarcya viprāṃś ca//

52.98ab/ vipraḥ spṛṣṭvā śīrṣaṃ vakṣaś ca kṣatriyo viśāś ca^ūrū/

52.98cd/ śūdraḥ pādau spṛṣṭvā kuryād rekhāṃ gṛhārambhe//

52.99ab/ aṅguṣṭhakena kuryān madhyāṅgulyā +atha vā pradeśinyā/

52.99cd/ kanakamaṇirajatamuktād adhika^phala^kusuma^akṣataiś ca śubham//

52.100ab/ śastreṇa śastra^mṛtyur bandho lohena bhasmanā^agnibhayam/

52.100cd/ taskara^bhayaṃ tṛṇena ca kāṣṭha^ullikhitā ca rājabhayam//

52.101ab/ vakrā pādālikhitā śatrubhayakleśadā virūpā ca/

52.101cd/ carmāṅgārāsthikṛtā dantena ca bhartur[K.kartur] aśivāya//

52.102ab/ vairam apasavyalikhitā pradakṣiṇaṃ sampado vinirdeśyāḥ/

52.102cd/ vācaḥ paruṣā niṣṭhīvitaṃ kṣutaṃ cāśubhaṃ kathitam//

52.103ab/ ardhanicitaṃ kṛtaṃ vā praviśan sthapatir gṛhe nimittāni/

52.103cd/ avalokayed gṛhapatiḥ kva saṃsthitaḥ spṛśati kiṃ cāṅgam//

52.104ab/ ravidīpte yadi śakunis tasmin kāle virauti paruṣaravam[K.paruṣaravaḥ]/

52.104cd/ saṃspṛṣṭāṅgasamānaṃ tasmin deśe +asthi nirdeśyam//

52.105ab/ śakuna^samaye +athvā +anye hasty^aśva^śvādayo +anuvāśante/

52.105cd/ tatprabhavam asthi tasmiṃs tadaṅgasambhūtam eva^iti//

52.106ab/ sūtre prasāryamāṇe gardabha^rāvo +asthiśalyam ācaṣṭe/

52.106cd/ śva^śṛgāla^laṅghite vā sūtre śalyaṃ vinirdeśyam//

52.107ab/ diśi śāntāyāṃ śakunir[K.śakuno] madhuravirāvī yadā tadā vācyaḥ/

52.107cd/ arthas tasmin sthāne gṛheśvarādhiṣṭhite +aṅge vā//

52.108ab/ sūtracchede mṛtyuḥ kīle ca^avāṅmukhe mahagaḥ[K.mahān rogaḥ]/

52.108cd/ gṛhanāthasthapatīnāṃ smṛti^lope mṛtyur ādeśyaḥ//

52.109ab/ skandhāc cyute śiroruk kulopasargo +apavarjite kumbhe/

52.109cd/ bhagne +api ca karmivadhaś cyute karād gṛhapater mṛtyuḥ//

52.110ab/ dakṣiṇapūrve koṇe kṛtvā pūjāṃ śilāṃ nyaset prathamam[K.prathamām]/

52.110cd/ śeṣāḥ pradakṣiṇena stambhāś ca^evaṃ samutthāpya[K.samutthāpyāḥ]//

52.111ab/ chatra^srag^ambara^yutaḥ kṛta^dhūpa^vilepanaḥ samutthāpyaḥ/

52.111cd/ stambhas tatha^eva kāryo dvāra^ucchrāyaḥ prayatnena//

52.112ab/ vihaga^ādibhir avalīnair ākampita^patita^duḥsthitaiś ca tathā[K.phalam]/

52.112cd/ śakradhvaja^*sadṛśaphalaṃ tad eva tasmin[K.sadṛśaṃ tasmiṃś ca śubhaṃ] vinirdiṣṭam//

52.113ab/ prāguttara^unnate dhanasutakṣayaḥ sutavadhaś ca durgandhe/

52.113cd/ vakre bandhuvināśo na santi garbhāś ca din^mūḍhe//

52.114ab/ icched yadi gṛha^vṛddhiṃ tataḥ samantād vivardhayet tulyam/

52.114cd/ eka^uddeśe doṣaḥ prāg atha vā +apy uttare kuryāt//

52.115ab/ prāg bhavati mitravairaṃ mṛtyubhayaṃ dakṣiṇena yadi vṛddhiḥ/

52.115cd/ arthavināśaḥ paścād udag^vivṛddhir[K.udag^vivṛddhau] manastāpaḥ//

52.116ab/ aiśānyāṃ devagṛhaṃ mahānasaṃ yadi ca^api kāryam āgneyyām/

52.116cd/ nairṛtyāṃ bhāṇḍa^upaskaro +arthadhānyāni mārutyām//

52.117ab/ prācyādisthe salile sutahāniḥ śikhi^bhayaṃ ripubhayaṃ ca/

52.117cd/ strīkalahaḥ strīdauṣṭyaṃ naiḥsvyaṃ vittātmaja^vivṛddhiḥ//

52.118ab/ khaga^nilaya^bhagna^saṃśuṣka^dagdha^devālaya^śmaśāna^sthān/

52.118cd/ kṣīrataru^dhava^vibhītaka^nimba^araṇi^*varjitān chindyāt[K.varjitāṃś cchindyāt]//

52.119ab/ rātrau kṛtabalipūjaṃ pradakṣiṇaṃ chedayed divā vṛkṣam/

52.119cd/ dhanyam udakprākpatataṃ na grāhyo +ato +anyathā patitaḥ//

52.120ab/ chedo yady avikārī tataḥ śubhaṃ dāru tad^gṛhaupayikam/

52.120cd/ pīte tu maṇḍale nirdiśet taror madhyagāṃ godhām//

52.121ab/ mañjiṣṭhābhe bheko nīle sarpas tathā+aruṇe saraṭaḥ/

52.121cd/ mudgābhe +aśmā kapile tu mūṣako +ambhaś ca khaḍgābhe//

52.122ab/ dhānya^go^guru^hutāśa^surāṇāṃ na svaped upari nāpy anuvaṃśam/

52.122cd/ na^uttarāparaśirā na ca nagno naiva cārdracaraṇaḥ śriyam icchan//

52.123ab/ bhūripuṣpa^vikaraṃ[K.nikaraṃ] satoraṇaṃ toyapūrṇakalaśa^upaśobhitam/

52.123cd/ dhūpagandha^balipūjitāmaraṃ brāhmaṇadhvaniyutaṃ viśed gṛham//

53 dakārgalādhyāyaḥ

53.01ab/ dharmyaṃ yaśasyaṃ ca vadāmy ato +ahaṃ dakārgalaṃ[K.dagārgalaṃ] yena jala^upalabdhiḥ/

53.01cd/ puṃsāṃ yathā^aṅgeṣu śirās tatha^eva kṣitāv api pronnata^nimna^saṃsthāḥ//

53.02ab/ ekena varṇena rasena ca^ambhaś cyutaṃ nabhasto vasudhā^viśeṣāt/

53.02cd/ nānārasatvaṃ bahuvarṇatāṃ ca gataṃ parīkṣyaṃ kṣiti^tulyam eva//

53.03ab/ puruhūta^anala^yama^nirṛti^varuṇa^pavana^indu^śaṅkarā devāḥ/

53.03cd/ vijñātavyāḥ kramaśaḥ prācya^ādyānāṃ diśāṃ patayaḥ//

53.04ab/ dikpatisaṃjñā ca śirā navamī madhye mahāśirānāmnī/

53.04cd/ etābhyo +anyāḥ śataśo viniḥsṛtā nāmabhiḥ prathitāḥ//

53.05ab/ pātālād *ūrdhvaśirā śubhā[K.ūrdhvaśirāḥ śubhāś] caturdikṣu saṃsthitā yāś ca/

53.05cd/ koṇadigutthā na śubhāḥ śirānimittāny ato vakṣye//

53.06ab/ yadi vetaso +amburahite deśe hastais tribhis tataḥ paścāt/

53.06cd/ sārdhe puruṣe toyaṃ vahati śirā paścimā tatra//

53.07ab/ cihnam api ca^ardhapuruṣe maṇḍūkaḥ pāṇḍuro +atha mṛt pītā/

53.07cd/ puṭabhedakaś ca tasmin pāṣāṇo bhavati toyam adhaḥ//

53.08ab/ jambvāś ca^udag dhastais tribhiḥ śirā^adho naradvaye pūrvā/

53.08cd/ mṛllohagandhikā pāṇḍurā ca[K.atha] puruṣe +atra maṇḍūkaḥ//

53.09ab/ jambūvṛkṣasya prāg valmīko yadi bhavet samīpasthaḥ/

53.09cd/ tasmād dakṣiṇapārśve salilaṃ puruṣadvaye svādu//

53.10ab/ ardhapuruṣe ca matsyaḥ pārāvata^sannibhaś ca pāṣāṇaḥ/

53.10cd/ mṛd bhavati ca^atra nīlā dīrghaṃ kālaṃ ca bahu toyam//

53.11ab/ paścād udumbarasya tribhir eva karair naradvaye sārdhe/

53.11cd/ puruṣe sito +ahir aśma^añjana^upamo +adhaḥ śirā sujalā//

53.12ab/ udag arjunasya dṛśyo valmīko yadi tato +arjunād dhastaiḥ/

53.12cd/ tribhir ambu bhavati puruṣais tribhir ardha^samanvitaiḥ paścāt//

53.13ab/ śvetā godhā^ardhanare puruṣe mṛd dhūsarā tataḥ kṛṣṇā/

53.13cd/ pītā sitā sasikatā tato jalaṃ nirdiśed amitam//

53.14ab/ valmīka^upacitāyāṃ nirguṇḍyāṃ dakṣiṇena kathitakaraiḥ/

53.14cd/ puruṣadvaye sapāde svādu jalaṃ bhavati ca^aśoṣyam//

53.15ab/ rohita^matsyo +ardhanare mṛt kapilā pāṇḍurā tataḥ parataḥ/

53.15cd/ sikatā saśarkarā +atha krameṇa parato bhavaty ambhaḥ//

53.16ab/ pūrveṇa yadi badaryā valmīko dṛśyate jalaṃ paścāt/

53.16cd/ puruṣais tribhir ādeśyaṃ śvetā gṛhagodhikā^ardhanare//

53.17ab/ sapalāśā badarī ced diśy aparasyāṃ tato jalaṃ bhavati/

53.17cd/ puruṣatraye sapāde puruṣe +atra ca duṇḍubhaś[K.duṇḍubhiś] cihnam//

53.18ab/ vilva[K.bilva]^udumbarayoge vihāya hastatrayaṃ tu yāmyena/

53.18cd/ puruṣais tribhir ambu bhavet kṛṣṇo +ardhanare ca maṇḍūkaḥ//

53.19ab/ kākodumbarikāyāṃ valmīko dṛśyate śirā tasmin/

53.19cd/ puruṣatraye sapāde paścimadiksthā vahati sā ca//

53.20ab/ āpāṇḍupītikā mṛd gorasavarṇaś ca bhavati pāṣāṇaḥ/

53.20cd/ puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti//

53.21ab/ jalaparihīne deśe vṛkṣaḥ kampillako yadā dṛśyaḥ/

53.21cd/ prācyāṃ hastatritaye vahati śirā dakṣiṇā prathamam//

53.22ab/ mṛn^nīlotpala^varṇā kāpotā *dṛśyate tatas[K.ca^eva dṛśyate] tasmin/

53.22cd/ haste *+ajagandhako matsyakaḥ[K.+ajagandhimatsyo bhavati] payo +alpaṃ ca sakṣāram//

53.23ab/ śoṇākataror aparottare śirā dvau karāv atikramya/

53.23cd/ kumudā nāma śirā sā puruṣatrayavāhinī bhavati//

53.24ab/ āsanno valmīko dakṣiṇapārśve vibhītakasya yadi/

53.24cd/ adhyardhe bhavati[K.tasya] śirā puruṣe jñeyā diśi prācyām//

53.25ab/ tasya^eva paścimāyāṃ diśi valmīko yadā bhaved dhaste/

53.25cd/ tatra^udag bhavati śirā caturbhir ardhādhikaiḥ puruṣaiḥ//

53.26ab/ śveto viśvambharakaḥ prathame puruṣe tu kuṅkumābho +aśmā/

53.26cd/ aparasyāṃ diśi ca śirā naśyati varṣatraye +atīte//

53.27ab/ *sakuśaḥ sita[K.sakuśāsita] aiśānyāṃ valmīko yatra kovidārasya/

53.27cd/ madhye tayor narair ardhapañcamais toyam akṣobhyam//

53.28ab/ prathame puruṣe bhujagaḥ kamalodarasannibho mahī raktā/

53.28cd/ kuruvindaḥ pāṣāṇaś cihnāny etāni vācyāni//

53.29ab/ yadi bhavati saptaparṇo valmīkavṛtas taduttare toyam/

53.29cd/ vācyaṃ puruṣaiḥ pañcabhir atrāpi bhavanti cihnāni//

53.30ab/ puruṣa^ardhe maṇḍūko harito haritāla^sannibhā bhūś ca/

53.30cd/ pāṣāṇo +abhranikāśaḥ saumyā ca śirā śubha^ambuvahā//

53.31ab/ sarveṣāṃ vṛkṣāṇām adhaḥ sthito darduro yadā dṛśyaḥ/

53.31cd/ tasmād dhaste toyaṃ caturbhir ardha^adhikaiḥ puruṣaiḥ//

53.32ab/ puruṣe tu bhavati nakulo nīlo mṛt pītikā tataḥ śvetā/

53.32cd/ dardura^samāna^rūpaḥ pāṣāṇo dṛśyate ca^atra//

53.33ab/ yady ahinilayo dṛśyo dakṣiṇataḥ saṃsthitaḥ karañjasya/

53.33cd/ hastadvaye tu yāmye puruṣatritaye śirā sārdhe//

53.34ab/ kacchapakaḥ puruṣa^ardhe prathamaṃ ca^udbhidyate śirā pūrvā/

53.34cd/ udag anyā svādujalā harito +aśmādhas tatas toyam//

53.35ab/ uttarataś ca madhūkād ahinilayaḥ paścime taros toyam/

53.35cd/ parihṛtya pañca hastān ardha^aṣṭama^pauruṣān[K.pauruṣe] prathamam//

53.36ab/ ahirājaḥ puruṣe +asmin dhūmrā dhātrī kuluttha[K.kulattha]varṇo +aśmā/

53.36cd/ māhendrī bhavati śirā vahati saphenaṃ sadā toyam//

53.37ab/ valmīkaḥ snigdho dakṣiṇena tilakasya sakuśa^dūrvaś cet/

53.37cd/ puruṣaiḥ pañcabhir ambho diśi vāruṇyāṃ śirā pūrvā//

53.38ab/ sarpa^āvāsaḥ paścād yadā kadambasya dakṣiṇena jalam/

53.38cd/ parato hastatritayāt ṣaḍbhiḥ puruṣais turīya^ūnaiḥ//

53.39ab/ kauberī ca^atra śirā vahati jalaṃ lohagandhi ca^akṣobhyam/ 53.39cd/ kanaka^nibho maṇḍūko naramātre mṛttikā pītā//

53.40ab/ valmīkasaṃvṛto yadi tālo vā bhavati nālikero vā/

53.40cd/ paścāt ṣaḍbhir hastair naraiś caturbhiḥ śirā yāmyā//

53.41ab/ yāmyena kapitthasya^ahisaṃśrayaś ced udag jalaṃ vācyam/

53.41cd/ sapta parityajya karān khātvā puruṣān jalaṃ pañca//

53.42ab/ karburako +ahiḥ puruṣe kṛṣṇā mṛt puṭabhid api ca pāṣāṇaḥ/

53.42cd/ śvetā mṛt paścimataḥ śirā tataś ca^uttarā bhavati//

53.43ab/ aśmantakasya vāme badarī vā dṛśyate +ahinilayo vā/

53.43cd/ ṣaḍbhir udak tasya karaiḥ sārdhe puruṣatraye toyam/

53.44ab/ kūrmaḥ prathame puruṣe pāṣāṇo dhūsaraḥ sasikatā mṛt/

53.44cd/ ādau *ca śirā[K.śirā ca] yāmyā pūrvottarato dvitīyā ca//

53.45ab/ vāmena haridrataror valmīkaś *cej jalaṃ bhavati pūrve[K.cet tato jalaṃ]/

53.45cd/ hastatritaye *satryaṃśaiḥ pumbhiḥ[K.puruṣaiḥ satryaṃśaiḥ] pañcabhir bhavati//

53.46ab/ nīlo bhujagaḥ puruṣe mṛt pītā marakata^upamaś ca^aśmā/

53.46cd/ kṛṣṇā bhūḥ prathamaṃ vāruṇī śirā dakṣiṇena^anyā//

53.47ab/ jalaparihīne deśe dṛśyante +anūpajāni *cen nimitāni[K.cihnāni]/

53.47cd/ vīraṇa^dūrvā mṛdavaś ca yatra tasmin jalaṃ puruṣe//

53.48ab/ bhārṅgī trivṛtā dantī sūkarapādī ca lakṣmaṇā ca^eva/

53.48cd/ navamālikā ca hastadvaye +ambu yāmye tribhiḥ puruṣaiḥ//

53.49ab/ snigdhāḥ pralamba^śākhā vāmana^vikaṭa[K.viṭa]drumāḥ samīpajalāḥ/

53.49cd/ suṣirā jarjara^patrā rūkṣāś ca jalena santyaktāḥ//

53.50ab/ tilaka^āmrātaka^varuṇaka^bhallātaka^vilva[K.bilva]^tinduka^aṅkolāḥ[K.aṅkollāḥ]/

53.50cd/ piṇḍāra^śirīṣa^añjana^parūṣakā *vañjulo +atibalā[K.vañjurātibalā]//

53.51ab/ ete yadi susnigdhā valmīkaiḥ parivṛtās tatas toyam/

53.51cd/ hastais tribhir uttarataś caturbhir ardhena ca nareṇa[K.narasya]//

53.52ab/ atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra/

53.52cd/ tasmin śirā pradiṣṭā vaktavyaṃ vā dhanaṃ ca^asmin//

53.53ab/ kaṇṭaky akaṇṭakānāṃ vyatyāse +ambhas tribhiḥ karaiḥ paścāt/

53.53cd/ khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt//

53.54ab/ nadati mahī gambhīraṃ yasmiṃś caraṇāhatā jalaṃ tasmin/

53.54cd/ sārdhais tribhir manuṣyaiḥ kauberī tatra ca śirā syāt//

53.55ab/ vṛkṣasya^ekā śākhā yadi vinatā bhavati pāṇḍurā vā syāt/

53.55cd/ vijñātavyaṃ śākhātale jalaṃ tripuruṣaṃ khātvā//

53.56ab/ phala^kusuma^vikāro yasya tasya pūrve śirā tribhir hastaiḥ/

53.56cd/ bhavati puruṣaiś caturbhiḥ pāṣāṇo +adhaḥ kṣitiḥ pītā//

53.57ab/ yadi kaṇṭakārikā kaṇṭakair vinā dṛśyate sitaiḥ kusumaiḥ/

53.57cd/ tasyās tale +ambu vācyaṃ tribhir narair ardhapuruṣe ca//

53.58ab/ kharjūrī dviśiraskā yatra bhavej jalavivarjite deśe/

53.58cd/ tasyāḥ paścimabhāge nirdeśyaṃ tripuruṣair[K.tripuruṣe] vāri//

53.59ab/ yadi bhavati karṇikāraḥ sitakusumaḥ syāt palāśavṛkṣo vā/

53.59cd/ savyena tatra hastadvaye +ambu puruṣadvaye[K.puruṣatraye] bhavati//

53.60ab/ *yasyām ūṣmā[K.ūṣmā yasyām] dhātryāṃ dhūmo vā tatra vāri narayugale[K.narayugme]/

53.60cd/ nirdeṣṭavyā ca śirā mahatā toya^pravāheṇa//

53.61ab/ yasmin kṣetroddeśe jātaṃ sasyaṃ vināśam upayāti/

53.61cd/ snigdham atipāṇḍuraṃ vā mahāśirā narayuge tatra//

53.62ab/ marudeśe bhavati śirā yathā tathā^ataḥ paraṃ pravakṣyāmi/

53.62cd/ grīvā karabhāṇām iva bhūtala^saṃsthāḥ śirā yānti//

53.63ab/ pūrvottareṇa pīlor yadi valmīko jalaṃ bhavati paścāt/

53.63cd/ uttaragamanā ca śirā vijñeyā pañcabhiḥ puruṣaiḥ//

53.64ab/ cihnaṃ dardura ādau *mṛt kapilā tatparaṃ[K.mṛtkapilātaḥ paraṃ] bhaved dharitā/

53.64cd/ bhavati ca puruṣe adho +aśmā tasya tale *+ambho vinirdeṣyam[K.vāri nirdecyam]//

53.65ab/ pīlor eva prācyāṃ valmīko +ato +ardhapañcamair hastaiḥ/

53.65cd/ diśi yāmyāyāṃ toyaṃ vaktavyaṃ saptabhiḥ puruṣaiḥ//

53.66ab/ prathame puruṣe bhujagaḥ sitāsito hastamātramūrtiś ca/

53.66cd/ dakṣiṇato vahati śirā sakṣāraṃ bhūri pānīyam//

53.67ab/ uttarataś ca karīrasya^ahigṛhaṃ[K.karīrād ahinilaye] dakṣiṇe jalaṃ svādu/

53.67cd/ daśabhiḥ puruṣair jñeyam purṣe pīto +atra maṇḍūkaḥ//

53.68ab/ rohītakasya paścād ahivāsaś cet tribhiḥ karair yāmye/

53.68cd/ dvādaśa puruṣān khātvā sakṣārā paścimena śirā//

53.69ab/ indrataror valmīkaḥ prāg dṛśyaḥ paścime śirā haste/

53.69cd/ khātvā caturdaśa narān kapilā godhā nare prathame//

53.70ab/ yadi vā suvarṇa^nāmnas taror bhaved vāmato bhujaṅga^gṛham/

53.70cd/ hasta^dvaye tu yāmye pañcadaśa^nara^avasāne +ambu//

53.71ab/ kṣāraṃ payo +atra nakulo +ardha^mānave tāmra^sannibhaś ca^aśmā/

53.71cd/ raktā ca bhavati vasudhā vahati śirā dakṣiṇā tatra//

53.72ab/ badarī^rohita^vṛkṣau sampṛktau ced vināpi valmīkam/

53.72cd/ hasta^traye +ambu paścāt ṣoḍaśabhir mānavair bhavati//

53.73ab/ surasaṃ jalam ādau dakṣiṇā śirā vahati ca^uttaneṇa^anyā/ 53.73cd/ piṣṭanibhaḥ pāṣāṇo mṛt śvetā vṛściko +ardha^nare//

53.74ab/ sakarīrā ced vadarī tribhiḥ karaiḥ paścimena tatra^ambhaḥ/

53.74cd/ aṣṭādaśabhiḥ puruṣair aiśānī bahu^jalā ca śirā//

53.75ab/ pīlu^sametā badarī hasta^traya^sammite diśi prācyām//

53.75cd/ viṃśatyā puruṣāṇām aśoṣyam ambho +atra sakṣāram//

53.76ab/ kakubha^karīrāv ekatra saṃyutau yatra kakubha^vilvau[K.bilbau] vā/

53.76cd/ hasta^dvaye +ambu paścān narair bhavet pañcaviṃśatyā//

53.77ab/ valmīka^mūrdhani yadā dūrvā ca kuśāś ca pāṇḍurāḥ santi/

53.77cd/ kūpo madhye deyo jalam atra nara^ekaviṃśatyā//

53.78ab/ bhūmiḥ kadambaka[K.bhūmī kadambaka, K's tr. bhūmīkadambaka]^yutā valmīke yatra dṛśyate dūrvā/

53.78cd/ hasta^dvayena[K.hastatrayena] yāmye narair jalaṃ pañcaviṃśatyā//

53.79ab/ valmīka^traya^madhye rohītaka^pādapo yadā bhavati/

53.79cd/ nānā^vṛkṣaiḥ sahitas tribhir jalaṃ tatra vaktavyam//

53.80ab/ hasta^catuṣke madhyāt ṣoḍaśabhiś ca^aṅgulair udag vāri/

53.80cd/ catvāriṃśat puruṣān khātvā *+aśmā +adhaḥ[K.aśmātaḥ] śirā bhavati//

53.81ab/ granthi^pracurā yasmin śamī bhaved uttareṇa valmīkaḥ/

53.81cd/ paścāt pañca^kara^ante śata^ardha^saṃkhyair naraiḥ salilam//

53.82ab/ ekasthāḥ pañca yadā valmīkā madhyamo bhavet^śvetaḥ/

53.82cd/ tasmin śirā pradiṣṭā nara^ṣaṣṭyā pañca^varjitayā//

53.83ab/ sa^palāśā yatra śamī paścimabhāge +ambu mānavaiḥ ṣaṣṭyā/

53.83cd/ ardh^anare +ahiḥ prathamaṃ savālukā pītamṛt parataḥ//

53.84ab/ valmīkena parivṛtaḥ śveto rohītako bhaved yasmin/

53.84cd/ pūrveṇa hasta^mātre saptatyā mānavair ambu//

53.85ab/ śvetā kaṇṭaka^bahulā yatra śamī dakṣiṇena tatra payaḥ/

53.85cd/ nara^pañcaka^saṃyutayā saptatyā^ahir nara^ardhe ca//

53.86ab/ marudeśe yac cihnaṃ na jāṅgale tair jalaṃ vinirdeśyam/

53.86cd/ jambū^vetasa^*pūrvair[K.pūrve] ye puruṣās te marau dviguṇāḥ//

53.87ab/ jambūs trivṛtā maurvī[K.mūrvā] śiśumārī sārivā śivā śyāmā/

53.87cd/ vīrudhayo vārāhī jyotiṣmatī *garuḍavegā ca[K.ca garuḍavegā]//

53.88ab/ sūkarika^māṣaparṇī^vyāghrapadāś ca^iti yady aher nilaye/

53.88cd/ valmīkād uttaratas tribhiḥ karais tri^puruṣe toyam//

53.89ab/ etad anūpe vācyaṃ jāṅgala^bhūmau tu pañcabhiḥ puruṣaiḥ/

53.89cd/ etair eva nimittair marudeśe saptabhiḥ kathayet//

53.90ab/ ekanibhā yatra mahī tṛṇa^taru^valmīka^gulma^parihīnā/

53.90cd/ tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra//

53.91ab/ yatra snigdhā nimnā savālukā sa^anunādinī vā syāt/

53.91cd/ tatra ardhapañcakair[K.ardhapañcamair] vāri mānavaiḥ pañcabhir yadi vā//

53.92ab/ snigdha^tarūṇāṃ yāmye naraiś caturbhir jalaṃ prabhūtaṃ ca/

53.92cd/ taru^gahane +api hi vikṛto yas tasmāt tadvad eva vadet//

53.93ab/ namate yatra dharitrī sa^ardhe puruṣe +ambu jāṅgala^anūpe/

53.93cd/ kīṭā vā yatra vinā^ālayena bahavo +ambu tatra^api//

53.94ab/ uṣṇā śītā ca mahī śīta^uṣṇa^ambhas tribhir naraiḥ sa^ardhaiḥ/

53.94cd/ indradhanur matsyo vā valmīko vā catur^hastāt//

53.95ab/ valmīkānāṃ paṅktyāṃ yady eko +abhyucchritaḥ śirā tad^adhaḥ/

53.95cd/ śuṣyati na rohate vā sasyaṃ yasyāṃ ca tatra^ambhaḥ//

53.96ab/ nyagrodha^palāśa^udumbaraiḥ sametais tribhir jalaṃ tad^adhaḥ/

53.96cd/ vaṭa^pippala^samavāye tadvad vācyaṃ śirā ca^udak//

53.97ab/ āgneye yadi koṇe grāmasya purasya vā bhavet[K.bhavati] kūpaḥ/

53.97cd/ nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ//

53.98ab/ nairṛta^koṇe bāla^kṣayaṃ *ca vanitā^bhayaṃ[K.vanitābhayaṃ] ca vāyavye/

53.98cd/ dik^trayam etat tyaktvā śeṣāsu śubha^āvahāḥ kūpāḥ//

53.99ab/ sārasvatena muninā dakārgalaṃ[K.dagārgalaṃ] yat krtaṃ tad avalokya/

53.99cd/ āryābhiḥ kṛtam etad vṛttair api mānavaṃ vakṣye//

53.100a snigdhā yataḥ pādapa^gulma^vallyo

53.100b niśchidra^patrāś ca tataḥ śirā^asti/

53.100c padma^kṣura^uśīra^kulāḥ saguṇḍrāḥ

53.100d kāśāḥ kuśā vā nalikā nalo vā//

53.101a kharjūra^jambū^arjuna^vetasāḥ syuḥ

53.101b kṣīra^anvitā vā druma^gulma^vallyaḥ/

53.101c chatra^ibha^nāgāḥ śatapatra^nīpāḥ

53.101d syur naktamālāś ca sa^sinduvārāḥ//

53.102a vibhītako vā madayantikā vā

53.102b yatra^asti tasmin puruṣa^traye +ambhaḥ/

53.102c syāt parvatasya^upari parvato +anyas

53.102d tatra^api mūle puruṣa^traye +ambhaḥ//

53.103a yā mauñjikaiḥ[K.mauñjakaiḥ] kāśa^kuśaiś ca yuktā

53.103b nīlā ca mṛd yatra saśarkarā ca/

53.103c tasyāṃ prabhūtaṃ surasaṃ ca toyaṃ

53.103d kṛṣṇa^atha vā yatra ca raktamṛd vā//

53.104a saśarkarā tāmra^mahī kaṣāyaṃ

53.104b kṣāraṃ dharitrī kapilā karoti/

53.104c āpāṇḍurāyāṃ lavaṇaṃ pradiṣṭaṃ

53.104d mṛṣṭaṃ[K.miṣṭam] payo nīla^vasundharāyām//

53.105a śāka^aśvakarṇa^arjuna^vilva[K.bilva]^sarjāḥ

53.105b śrīparṇy^ariṣṭā^dhava^śiṃśapāś ca/

53.105c chidraiś ca patrair[K.parṇair] druma^gulma^vallyo

53.105d rūkṣāś ca dūre +ambu nivedayanti//

53.106a sūrya^agni^bhasma^uṣṭra^khara^anuvarṇā

53.106b yā nirjalā sā vasudhā pradiṣṭā/

53.106c rakta^aṅkurāḥ kṣīra^yutāḥ karīrā

53.106d raktā dharā cej jalam aśmano +adhaḥ//

53.107a vaidūrya^mudga[K.vaiḍūryamuḍga]^ambuda^mecaka^ābhā

53.107b pāka^unmukha^udumbara^sannibhā vā/

53.107c bhaṅga[K.bhṛṅga]^añjana^ābhā kapilā^atha vā yā

53.107d jñeyā śilā bhūri^samīpa^toyā//

53.108a pārāvata[K.parāvata]^kṣaudra^ghṛta^upamā yā[K.vā]

53.108b kṣaumasya vastrasya ca tulya^varṇā/

53.108c yā somavallyāś ca samāna^rūpā

53.108d sāpy āśu toyaṃ kurute +akṣayaṃ ca//

53.109a tāmraiḥ sametā pṛṣatair vicitrair

53.109b āpāṇḍu^bhasma^uṣṭra^khara^anurūpā/

53.109c bhṛṅga^upama^aṅguṣṭhika^puṣpikā vā

53.109d sūrya^agni^varṇā ca śilā vitoyā//

53.110a candra^ātapa^sphaṭika^mauktika^hema^rūpā

53.110b yāś ca^indranīla^maṇi^hiṅguluka^añjana^ābhāḥ/

53.110c sūrya^udaya^aṃśu^haritāla^nibhāś ca yāḥ syus

53.110d tāḥ śobhanā munivaco +atra ca vṛttam etat//

53.111a etā hy abhedyāś ca śilāḥ śivāś ca

53.111b yakṣaiś ca nāgaiś ca sadā^abhijuṣṭāḥ/

53.111c yeṣāṃ ca rāṣṭreṣu bhavanti rājṇāṃ

53.111d teṣām avṛṣṭir na bhavet kadā cit//

53.112a bhedaṃ yadā naiti śilā tadānīṃ

53.112b palāśa^kāṣṭhaiḥ saha tindukānām/

53.112c prajvālayitvā^analam agnivarṇā

53.112d sudhā^ambu^siktā pravidāram eti//

53.113a toyaṃ śritaṃ[K.śṛtam] mokṣaka^bhasmanā vā

53.113b yat saptakṛtvaḥ pariṣecanaṃ tat/

53.113c kāryaṃ śara^kṣāra^yutaṃ śilāyāḥ

53.113d prasphoṭanaṃ vahni^vitāpitāyāḥ//

53.114a takra^kāñjika^surāḥ sakulatthā

53.114b yojitāni badarāṇi ca tasmin/

53.114c saptarātram uṣitāny abhitaptāṃ

53.114d dārayanti hi śilāṃ pariṣekaiḥ//

53.115a naimbaṃ patraṃ tvak ca nālaṃ tilānāṃ

53.115b sa^apāmārgaṃ tindukaṃ syād guḍūcī/

53.115c gomūtreṇa srāvitaḥ kṣāra eṣāṃ 53.115d ṣaṭ^kṛtvo +atas tāpito bhidyate +aśmā//

53.116a ārkaṃ payo huḍu^viṣāṇa^maṣī^sametaṃ

53.116b pārāvata^ākhu^śakṛtā ca yutaḥ pralepaḥ/

53.116c ṭaṅkasya taila^mathitasya tato +asya pānaṃ

53.116d paścāt^śitasya na śilāsu bhaved vighātaḥ//

53.117a kṣāre kadalyā mathitena yukte[K.yakte]

53.117b dina^uṣite pāyitam āyasaṃ yat/

53.117c samyak śitaṃ[K.chitaṃ] ca^aśmani na^eti bhaṅgaṃ

53.117d na ca^anyaloheṣv api tasya kauṇṭhyam//

53.118a pālī prāg^apara^āyatā^ambu suciraṃ dhatte na yāmyottarā

53.118b kallolair avadāram eti marutā sā prāyaśaḥ preritaiḥ/

53.118c tāṃ ced icchati sāra^dārubhir apāṃ sampātam āvārayet

53.118d pāṣāṇa^ādibhir eva vā praticayaṃ kṣuṇṇaṃ[K.kṣunnaṃ] dvipa^aśva^ādibhiḥ//

53.119ab/ kakubha^vaṭa^āmra^plakṣa^kadambaiḥ sa^nicula^jambū^vetasa^nīpaiḥ/

53.119cd/ kurabaka[K.kuravaka]^tāla^aśoka^madhūkair bakula^vimiśraiś ca^āvṛta^tīrām//

53.120a dvāraṃ ca nairvāhikam ekadeśe

53.120b kāryaṃ śilā^sañcita^vārimārgam/

53.120c kośa^sthitaṃ nirvivaraṃ kapāṭaṃ

53.120d kṛtvā tataḥ pāṃśubhir āvapet tam//

53.121ab/ añjana^mustā^uśīraiḥ sa^rājakośātaka^āmalaka^cūrṇaiḥ/

53.121cd/ katakaphala^samāyuktair yogaḥ kūpe pradātavyaḥ//

53.122a kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ

53.122b salilaṃ yadi vā śubhagandhi[U.aśubhagandhi] bhavet/

53.122c tad anena bhavaty amalaṃ surasaṃ

53.122d susugandhi guṇair aparaiś ca yutam//

53.123ab/ hasto maghā^anurādhā^puṣya^dhaniṣṭhā^uttarāṇi rohiṇyaḥ/

53.123cd/ śatabhiṣag ity ārambhe kūpānāṃ śasyate bhagaṇaḥ//

53.124ab/ kṛtvā varuṇasya baliṃ vaṭa^vetasa^kīlakaṃ śirā^sthāne/

53.124cd/ kusumair gandhair dhūpaiḥ sampūjya nidhāpayet prathamam//

[K.54.125ab/ meghodbhavaṃ prathamam eva mayā pradiṣṭaṃ jyeṣṭhām atītya baladevamatādi dṛṣṭvā/

K.54.125cd/ bhaumaṃ dagārgalam idaṃ kathitaṃ dvitīyaṃ samyag varāhamihireṇa muniprasādāt//]

54 vṛkṣāyurvedādhyāyaḥ

54.01ab/ prānta^cchāyā^vinirmuktā na manojñā jalāśayāḥ/

54.01cd/ yasmād ato jala^prānteṣv ārāmān viniveśayet//

54.02ab/ mṛdvī bhūḥ sarvavṛkṣāṇāṃ hitā tasyām tilān vapet/

54.02cd/ puṣpitāṃs tāṃś ca mṛdnīyāt[K.gṛhṇīyāt] karma^etat prathamaṃ bhuvaḥ[K.bhuvi]//

54.03ab/ ariṣṭa^aśoka^punnāga^śirīṣāḥ sapriyaṅgavaḥ/

54.03cd/ maṅgalyāḥ pūrvam ārāme ropaṇīyā gṛheṣu vā//

54.04ab/ panasa^aśoka^kadalī^jambū^lakuca^dāḍimāḥ/

54.04cd/ drākṣā^pālīvatāś ca^eva bījapūra^atimuktakāḥ//

54.05ab/ ete drumāḥ kāṇḍaropyā[K.kāṇḍāropyā] gomayena pralepitāḥ/

54.05cd/ mūlocchede +atha vā skandhe ropaṇīyāḥ *paraṃ tataḥ[K.prayatnataḥ]//

54.06ab/ ajātaśākhān śiśire jātaśākhān himāgame/

54.06cd/ varṣāgame ca suskandhān *yathādiksthān praropayet[K.yathādik pratiropayet]//

54.07ab/ ghṛta^uśīra^tila^kṣaudra^viḍaṅga^kṣīra^gomayaiḥ/

54.07cd/ āmūla^skandha^liptānāṃ saṃkrāmaṇa^viropaṇam//

54.08ab/ śucir bhūtvā taroḥ pūjāṃ kṛtvā snāna^anulepanaiḥ/

54.08cd/ ropayed ropitaś ca^eva patrais tair eva jāyate//

54.09ab/ sāyaṃ prātaś ca gharma^ṛtau[K.gharmānte] śītakāle dina^antare/

54.09cd/ varṣāsu ca bhuvaḥ śoṣe sektavyā ropitā drumāḥ//

54.10ab/ jambū^vetasa^vānīra^kadamba^udumbara^arjunāḥ/

54.10cd/ bījapūraka^mṛdvīkā^lakucāś ca sadāḍimāḥ//

54.11ab/ vañjulo naktamālaś ca tilakaḥ panasas tathā/

54.11cd/ timiro +amrātakaś ca^iti[K.ca^eva] ṣoḍaśa^anūpajāḥ smṛtāḥ//

54.12ab/ uttamaṃ viṃśatir hastā madhyamaṃ ṣoḍaśāntaram/

54.12cd/ sthānāt sthānāntaraṃ kāryaṃ vṛkṣāṇāṃ dvādaśa^avaram//

54.13ab/ abhyāsajātās taravaḥ samspṛśantaḥ parasparam/

54.13cd/ miśrair mūlaiś ca na phalaṃ samyag yacchanti pīḍitāḥ//

54.14ab/ śīta^vāta^ātapai rogo jāyate pāṇḍu^patratā/

54.14cd/ avṛddhiś ca pravālānāṃ[U.prabālānām] śākhāśoṣo rasasrutiḥ//

54.15ab/ cikitsitam atha^eteṣāṃ śastreṇa^ādau viśodhanam/

54.15cd/ viḍaṅga^ghṛta^paṅka^aktān secayet kṣīravāriṇā//

54.16ab/ phala^nāśe kulatthaiś ca māṣair mudgais tilair yavaiḥ/

54.16cd/ śṛta^śīta^payaḥ^sekaḥ phala^puṣpa^samṛddhaye[K.abhivṛddhaye]//

54.17ab/ avikā^aja^śakṛc^cūrṇasya^āḍhake dve tila^āḍhakam/

54.17cd/ saktu^prastho jala^droṇo gomāṃsa^tulayā saha//

54.18ab/ sapta^rātra^uṣitair etaiḥ sekaḥ kāryo vanaspateḥ/

54.18cd/ valmī^gulma^latānāṃ ca phala^puṣpāya sarvadā//

54.19a vāsarāṇi daśa dugdha^bhāvitaṃ

54.19b bījam ājya^yuta^hasta^yojitam/

54.19c gomayena bahuśo virūkṣitaṃ

54.19d krauḍa^mārga^piśitaiś ca dhūpitam//

54.20ab/ māṃsa[K.matsya]^sūkara^vasā^samanvitaṃ ropitaṃ ca parikarmita^avanau/

54.20cd/ kṣīra^saṃyuta^jala^avasecitaṃ jāyate kusuma^yuktam eva tat//

54.21ab/ tintiḍī^ity api karoti vallarīṃ vrīhi^māṣa^tila^cūrṇa^saktubhiḥ/

54.21cd/ pūtimāṃsa^sahitaiś ca secitā dhūpitā ca satataṃ haridrayā//

54.22a kapittha^vallī^karaṇāya mūlāny

54.22b āsphota^dhātrī^dhava^vāsikānām/

54.22c palāśinī vetasa^sūryaballī[K.ū.vallī]

54.22d śyāma^atimuktaiḥ sahita^aṣṭamūlī//

54.23a kṣīre śṛte ca^apy anayā suśīte

54.23b tālā[K.nālā] śataṃ sthāpya kapitthabījam/

54.23c dine dine śoṣitam arkapādair

54.23d māsaṃ vidhis tv eṣa tato +adhiropyam//

54.24a hasta^āyataṃ taddviguṇaṃ gabhīraṃ

54.24b khātvā^avaṭaṃ prokta^jala^avapūrṇam/

54.24c śuṣkaṃ pradagdhaṃ madhu^sarpiṣā tat

54.24d pralepayed bhasma^samanvitana[K.ū.samanvitena]//

54.25a cūrṇīkṛtair māṣa^tilair yavaiś ca

54.25b prapūrayed mṛttikayā^antarasthaiḥ/

54.25c matsyāmiṣa^ambhas[K.ambhaḥ]^sahitaṃ ca hanyād

54.25d yāvad ghanatvaṃ samupāgataṃ tat//

54.26a uptaṃ ca bījaṃ catur^aṅgula^adho

54.26b matsya^ambhasā māṃsa^jalaiś ca siktam/

54.26c vallī bhavaty āśu śubha^pravālā

54.26d vismāpanī maṇḍapam āvṛṇoti//

54.27ab/ śataśo +aṅkola[K.aṅkolla]^sambhūta^phala^kalkena bhāvitam/

54.27cd/ etat tailena vā bījaṃ ślaiṣmātaka[K.ū.śleṣmātaka]^phalena vā//

54.28ab/ vāpitaṃ karaka^unmiśra^mṛdi tatkṣaṇa^janmakam/

54.28cd/ phala^bhāra^anvitā śākhā bhavati^iti kim adbhutam//

54.29ab/ śleṣmātakasya bījāni niṣkulī^kṛtya bhāvayet prājñaḥ/

54.29cd/ aṅkola[K.aṅkolla]^vijjalā^adbhiś chāyāyāṃ saptakṛtva[K.saptakṛtv]^evam//

54.30ab/ māhiṣa^gomaya^ghṛṣṭāny asya karīṣe ca tāni nikṣipya/

54.30cd/ karakā^jala^mṛd^yoge nyuptāny ahnā phala^karāṇi//

54.31ab/ dhruva^mṛdu^mūla^viśākhā gurubhaṃ śravaṇas tathā^aśvinī hastaḥ[K.hastaṃ]/

54.31cd/ uktāni divya^dṛgbhiḥ pādapa^saṃropaṇe bhāni//

55 prāsādalakṣaṇādhyāyaḥ

55.01ab/ kṛtvā prabhūtaṃ salilam ārāmān viniveśya ca/

55.01cd/ devatā^āyatanaṃ kuryād yaśo^dharma^abhivṛddhaye//

55.02ab/ iṣṭā^pūrtena labhyante ye lokās tān bubhūṣatā/

55.02cd/ devānām ālayaḥ kāryo dvayam api atra dṛśyate//

55.03ab/ salila^udyāna^yukteṣu kṛteṣv akṛteṣu ca/

55.03cd/ sthāneṣv eteṣu sānnidhyam upagacchanti devatāḥ//

55.04ab/ saraḥsu nalinī^chatra^nirasta^raviraśmiṣu/

55.04cd/ haṃsa^aṃsa^ākṣipta^kahlāra^vīthī[K.vīcī, K's tr. vīthī]^vimala^vāriṣu//

55.05ab/ haṃsa^kāraṇḍava^krauñca^cakravāka^virāviṣu/

55.05cd/ paryanta^nicula^cchāyā^viśrānta^jalacāriṣu//

55.06ab/ krauñca^kāñcīkalāpāś ca kalahaṃsa^kala^svarāḥ[K.svanāḥ]/

55.06cd/ nadyas toya^aṃśukā yatra śapharī^kṛta^mekhalāḥ//

55.07ab/ phulla^tīra^druma^uttaṃsāḥ saṅgama^śroṇi^maṇḍalāḥ/

55.07cd/ pulina^abhyunnata^urasyā haṃsa^vāsāś[K.haṃsahāsāś] ca nimnagāḥ//

55.08ab/ vana^upānta^nadī^śaila^nirjhara^upānta^bhūmiṣu/

55.08cd/ ramante devatā nityaṃ pureṣu^udyānavatsu ca//

55.09ab/ bhūmayo brāhmaṇādīnāṃ yāḥ proktā vāstukarmaṇi/

55.09cd/ tā eva teṣāṃ śasyante devatā^āyataneṣv api//

55.10ab/ catuḥṣaṣṭi^padaṃ kāryaṃ devatā^āyatanaṃ sadā/

55.10cd/ dvāraṃ ca madhyamaṃ tasmin[K.tatra] samadiksthaṃ praśasyate//

55.11ab/ yo vistāro bhaved yasya dviguṇā tatsamunnatiḥ/

55.11cd/ ucchrāyād yas tṛtīyāṃśas tena tulyā *kaṭiḥ smṛtā[K.kaṭir bhavet]//

55.12ab/ vistāra^ardhaṃ bhaved garbho bhittayo +anyāḥ samantataḥ/

55.12cd/ garbha^pādena vistīrṇaṃ dvāraṃ dviguṇam ucchritam//

55.13ab/ ucchrāyāt pāda^vistīrṇā śākhā tadvad udumbaraḥ/

55.13cd/ vistāra^pāda^pratimaṃ bāhulyaṃ śākhayoḥ smṛtam//

55.14ab/ tri^pañca^sapta^navabhiḥ śākhābhis tat praśasyate/

55.14cd/ adhaḥ śākhā^caturbhāge pratīhārau niveśayet///

55.15ab/ śeṣaṃ maṅgalya^vihagaiḥ *śrīvṛkṣaiḥ svastikair[K.śrīvṛkṣasvastikair] ghaṭaiḥ/

55.15cd/ mithunaiḥ patra^vallībhiḥ pramathaiś ca^upaśobhayet//

55.16ab/ dvāra^māna^aṣṭa^bhāga^ūnā pratimā syāt sapiṇḍikā/

55.16cd/ dvau bhāgau pratimā tatra tṛtīyāṃśaś ca piṇḍikā//

55.17ab/ meru^mandara^kailāsa^vimānacchanda^nandanāḥ/

55.17cd/ samudga^padma^garuḍa^nandivardhana^kuñjarāḥ//

55.18ab/ guharājo vṛṣo haṃsaḥ sarvatobhadrako ghaṭaḥ/

55.18cd/ siṃho vṛttaś catuṣkoṇaḥ ṣoḍaśa^aṣṭāśrayas tathā//

55.19ab/ ity ete viṃśatiḥ proktāḥ prāsādāḥ saṃjñayā mayā/

55.19cd/ yathokta^anukrameṇa^eva lakṣaṇāni vadāmy ataḥ//

55.20ab/ tatra ṣaḍaśrir merur dvādaśa^bhaumo vicitra^kuharaś ca/

55.20cd/ dvārair yutaś caturbhir dvātriṃśad^dhasta^vistīrṇaḥ//

55.21ab/ triṃśad^dhasta^āyāmo daśa^bhaumo mandaraḥ śikhara^yuktaḥ/

55.21cd/ kailāso +api śikharavān aṣṭāviṃśo +aṣṭa^bhaumaś ca//

55.22ab/ jāla^gavākṣaka^yukto vimānasaṃjñas tri^saptaka^āyāmaḥ/

55.22cd/ nandana iti ṣaḍ^bhaumo dvātriṃśaḥ ṣoḍaśa^aṇḍa^yuktaḥ//

55.23ab/ vṛttaḥ samudga^nāmā padmaḥ padma^ākṛtiḥ śayā aṣṭau[K.śayānāṣṭau]/

55.23cd/ śṛṅgeṇa^ekena bhaved eka^eva ca bhūmikā tasya//

55.24ab/ garuḍa^ākṛtiś ca garuḍo nandī^iti ca ṣaṭcatuṣka^vistīrṇaḥ/

55.24cd/ kāryas tu[K.ca] sapta^bhaumo vibhūṣito +aṇḍais tu[K.ca] viṃśatyā//

55.25ab/ kuñjara iti gaja^pṛṣṭhaḥ ṣoḍaśahastaḥ samantato mūlāt/

55.25cd/ guharājaḥ ṣoḍaśakas tri^candraśālā bhaved valabhī//

55.26ab/ vṛṣa eka^bhūmi^śṛṅgo dvādaśahastaḥ samantato vṛttaḥ/

55.26cd/ haṃso haṃsa^ākāro ghaṭo +aṣṭahastaḥ kalaśa^rūpaḥ//

55.27ab/ dvārair yutaś caturbhir bahu^śikharo bhavati sarvatobhadraḥ/

55.27cd/ bahu^rucira^candraśālaḥ ṣaḍviṃśaḥ pañca^bhaumaś ca//

55.28ab/ siṃhaḥ siṃha^ākrānto dvādaśakoṇo +aṣṭahasta^vistīrṇaḥ/

55.28cd/ catvāro +añjana^rūpāḥ pañca^aṇḍa^yutas tu caturasraḥ[K.caturaśraḥ]//

55.29ab/ bhūmikā^aṅgula^mānena mayasya^aṣṭottaraṃ śatam/

55.29cd/ sārdhaṃ hastatrayaṃ ca^eva kathitaṃ viśvakarmaṇā//

55.30ab/ prāhuḥ sthapatayaś ca^atra matam ekaṃ vipaścitaḥ/

55.30cd/ kapotapāli^saṃyuktā nyūnā gacchanti tulyatām//

55.31a prāsādalakṣaṇam idam kathitaṃ samāsād

55.31b gargeṇa yad viracitaṃ tad iha^asti sarvam/

55.31c manu^ādibhir viracitāni pṛthūni yāni

55.31d tatsaṃspṛśan[K.tatsaṃsmṛtiṃ] prati mayā^atra kṛto +adhikāraḥ//

56 vajralepalakṣaṇādhyāyaḥ

56.01ab/ āmaṃ tindukam āmaṃ kapitthakaṃ puṣpam api ca śālmalyāḥ/

56.01cd/ bījāni śallakīnāṃ dhanvana^valko vacā ca^iti//

56.02ab/ etaiḥ saliladroṇaḥ kvāthayitavyo +aṣṭabhāgaśeṣaś ca/

56.02cd/ avatāryo +asya ca kalko dravyair etaiḥ samanuyojyaḥ//

56.03ab/ śrīvāsaka^rasa^guggulu^bhallātaka^kundurūka^sarjarasaiḥ/

56.03cd/ atasī^bilvaiś ca yutaḥ kalko +ayaṃ vajralepa^ākhyaḥ//

56.04ab/ prāsāda^harmya^valabhī^liṅga^pratimāsu kuḍya^kūpeṣu/

56.04cd/ santapto dātavyo varṣa^sahasrāyuta^sthāyī//

56.05ab/ lākṣā^kunduru^guggulu^gṛhadhūma^kapittha^bilva^madhyāni/

56.05cd/ nāga*phala^nimba[K.balāphala]^tinduka^madana^phala^madhūka^mañjiṣṭhāḥ//

56.06ab/ sarjarasa^rasa^āmalakāni ca^iti kalkaḥ kṛto dvitīyo +ayam/

56.06cd/ vajrākhyaḥ prathamaguṇair ayam api teṣv eva kāryeṣu//

56.07ab/ go^mahiṣa^aja^viṣāṇaiḥ khararomṇā mahiṣacarma^gavyaiś ca/

56.07cd/ nimba^kapittha^rasaiḥ saha vajratalo[K.vajrataro] nāma kalko +anyaḥ//

56.08ab/ aṣṭau sīsaka^bhāgāḥ kāṃsasya dvau tu rītikā^bhāgaḥ/

56.08cd/ maya^kathito yogo +ayaṃ vijñeyo vajrasaṅghātaḥ//

57 pratimālakṣaṇādhyāyaḥ/

57.01ab/ jāla^antarage bhānau yad aṇutaraṃ darśanaṃ rajo yāti/

57.01cd/ tad vindyāt paramāṇuṃ prathamaṃ taddhi pramāṇānām//

57.02ab/ paramāṇu^rajo bālāgra[K.vālāgra]^likṣa^yūkaṃ[K.yūkā] yavo +aṅgulaṃ ca^iti/

57.02cd/ aṣṭaguṇāni yathottaram aṅgulam ekaṃ bhavati saṃkhyā[K.mātrā]//

57.03ab/ devāgāra^dvārasya^aṣṭa^amśa^ūnasya yas tṛtīyo +aṃśaḥ/

57.03cd/ tat^piṇḍikā^pramāṇaṃ pratimā tad^dviguṇa^parimāṇā//

57.04ab/ svair aṅgula^pramāṇair dvādaśa vīstīrṇam[U.vistīrṇam] āyataṃ ca mukham/

57.04cd/ nagnajitā tu caturdaśa dairghyeṇa drāviḍaṃ kathitam//

57.05ab/ nāsā^lalāṭa^cibuka^grīvāś catura^aṅgulās tathā karṇau/

57.05cd/ dve aṅgule ca hanunī[K.hanuke] cibukaṃ ca dvyaṅgulaṃ vitatam[K.vistṛtam]//

57.06ab/ aṣṭa^aṅgulaṃ lalāṭaṃ vistārād dvy^aṅgulāt pare śaṅkhau/

57.06cd/ catur^aṅgulau tu śaṅkhau karṇau tu dvy^aṅgulau[K.dvyaṅgulaṃ] pṛthulau//

57.07ab/ karṇa^upāntaḥ kāryo +ardha^pañcame bhrū^samena sūtreṇa/

57.07cd/ karṇa^srotaḥ sukumārakam ca netra[K.nayana]^prabandha^samam//

57.08ab/ catur^aṅgulaṃ vasiṣṭhaḥ kathayati netrānta^karṇayor vivaram/

57.08cd/ adharo +aṅgula^pramāṇas tasya^ardhena^uttroṣṭhaś ca//

57.09ab/ ardha^aṅgulā tu gocchā vaktraṃ catur^aṅgula^āyataṃ kāryam/

57.09cd/ vipulaṃ tu sa^ardham aṅgulam *avyāttaṃ try^aṅgulaṃ[K.adhyāttattryaṅgulaṃ] vyāttam//

57.10ab/ dvy^aṅgula^tulyau nāsāpuṭau ca nāsā puṭā^agrato jñeyā/

57.10cd/ syād dvy^aṅgulam ucchrāyaś catur^aṅgulam antaraṃ ca^akṣṇoḥ//

57.11ab/ dvy^aṅgula^mito +akṣi^kośo dve netre tat^tribhāgikā tārā/

57.11cd/ dṛk^tārā pañca^aṃśo netra^vikāśo +aṅgulaṃ bhavati//

57.12ab/ paryantāt paryantaṃ daśa bhruvo +ardha^aṅgulaṃ bhruvor lekhā/

57.12cd/ bhrū^madhyaṃ dvy^aṅgulakaṃ bhūr[U.bhrūr] dhairghyeṇa^aṅgula^catuṣkam//

57.13ab/ kāryā tu keśa^rekhā bhrū^bandha^sama^aṅgula^ardha^vistīrṇā/

57.13cd/ netra^ante karavīrakam upanyased aṅgula^pramitam//

57.14ab/ dvātriṃśat pariṇāhāc caturdaśa^āyāmato +aṅgulāni śiraḥ/

57.14cd/ dvādaśa tu citra^karmaṇi dṛśyante viṃśatir adṛśyāḥ//

57.15ab/ āsyaṃ sa^keśa^nicayaṃ ṣoḍaśa dairghyeṇa nagnijit[U.nagnajit]^proktam/

57.15cd/ grīvā daśa vistīrṇā pariṇāhād viṃśatiḥ sa^ekā//

57.16ab/ kaṇṭhād dvādaśa hṛdayaṃ hṛdayān nābhī[K.nābhiś] ca tat^pramāṇena/

57.16cd/ nābhī^madhyād meḍhra^antaraṃ ca tat^tulyam eva^uktam//

57.17ab/ ūrū ca^aṅgula^mānaiś catur^yutā viṃśatis tathā jaṅghe/

57.17cd/ jānukapicche catur^aṅgule ca pādau ca tat^tulyau//

57.18ab/ dvādaśa^dīrghau ṣaṭ pṛthutayā ca pādau trika^āyata^aṅguṣṭhau/

57.18cd/ pañca^aṅgula^pariṇāhau pradeśinī try^aṅgulaṃ dīrghā//

57.19ab/ aṣṭa^aṃśa^aṃśa^ūnāḥ śeṣa^aṅgulyaḥ[K.śeṣāṅgulayaḥ] krameṇa kartavyāḥ/ 57.19cd/ sa^caturtha^bhāgam aṅgulam utsedho +aṅguṣṭhakasya^uktaḥ//

57.20ab/ aṅguṣṭha^nakhaḥ kathitas caturtha^bhāga^ūnam aṅgulaṃ tajjñaiḥ/

57.20cd/ śeṣa^nakhānām ardha^aṅgulaṃ kramāt kiṃcid^ūnaṃ vā//

57.21ab/ jaṅgha^agre pariṇāhaś caturdaśa^uktas tu vistarāt[K.vistaraḥ] pañca/

57.21cd/ madhye tu sapta vipulā pariṇāhāt triguṇitāḥ sapta//

57.22ab/ aṣṭau tu jānumadhye vaipulyaṃ try^aṣṭakaṃ tu pariṇāhaḥ/

57.22cd/ vipulau caturdaśa^ūrū madhye dviguṇaś ca tat^paridhiḥ//

57.23ab/ kaṭir aṣṭādaśa vipulā catvāriṃśac catur^yutā paridhau/

57.23cd/ aṅgulam ekaṃ nābhī[K.nābhir] vedhena tathā pramāṇena//

57.24ab/ catvāriṃśad^dvi^yutā nābhī^madhyena madhya^pariṇāhaḥ/

57.24cd/ stanayoḥ ṣoḍaśa ca^antaram ūrdhvaṃ kakṣye[K.kakṣe] ṣaḍ^aṅgulike//

57.25ab/ *aṣṭāv aṃsau dvādaśa bāhū kāryau[K.kāryāv aṣṭāv aṃsau dvādaśa bāhū] tathā prabāhū ca/

57.25cd/ bāhū ṣaḍ^vistīrṇau[K.ṣaḍvistirṇau] pratibāhū tv aṅgula^catuṣkam//

57.26ab/ ṣoḍaśa bāhū mūle pariṇāhād dvādaśa^agra^haste ca/

57.26cd/ vistāreṇa karatalaṃ ṣaḍ^aṅgulaṃ sapta dairghyeṇa//

57.27ab/ pañca^aṅgulāni madhyā pradeśinī madhya^parva^dala^hīnā/

57.27cd/ anayā tulyā ca^anāmikā kaniṣṭhā tu parva^ūnā//

57.28ab/ parva^dvayam aṅguṣṭhaḥ śeṣa^aṅgulyas[K.śeṣāṅgulayas] tribhis tribhiḥ kāryāḥ/

57.28cd/ nakha^parimāṇaṃ kāryaṃ sarvāsām parvaṇo +ardhena//

57.29ab/ deśa^anurūpa^bhūṣaṇa^veṣālaṅkāra^mūrtibhiḥ kāryā/

57.29cd/ pratimā lakṣaṇa^yuktā sannihitā vṛddhidā bhavati//

57.30ab/ daśaratha^tanayo rāmo baliś ca vairocaniḥ śataṃ viṃśam/

57.30cd/ dvādaśa^hānyā śeṣāḥ pravara^sama^nyūna^parimāṇāḥ//

57.31ab/ kāryo +aṣṭabhujo bhagavāṃś catur^bhujo dvibhuja eva vā viṣṇuḥ/

57.31cd/ śrīvatsa^aṅkita^vakṣāḥ kaustubha^maṇi^bhūṣita^uraskaḥ//

57.32ab/ atasī^kusuma^śyāmaḥ pīta^ambara^nivasanaḥ prasanna^mukhaḥ/

57.32cd/ kuṇḍala^kirīṭa^dhārī pīna^gala^uraḥsthala^aṃsa^bhujaḥ//

57.33ab/ khaḍga^gadā^śara^pāṇir dakṣiṇataḥ śāntidaś caturtha^karaḥ/

57.33cd/ vāma^kareṣu ca kārmuka^kheṭaka^cakrāṇi śaṅkhaś ca//

57.34ab/ atha ca caturbhujam icchati śāntida eko gadā^dharaś ca^anyaḥ/

57.34cd/ dakṣiṇa^pārśve tv[K.hy] evaṃ vāme śaṅkhaś ca cakraṃ ca//

57.35ab/ dvibhujasya tu śānti^karo dakṣiṇa^hasto +aparaś ca śaṅkha^dharaḥ/

57.35cd/ evaṃ viṣṇoḥ pratimā kartavyā bhūtim icchadbhiḥ//

57.36ab/ baladevo hala^pāṇir mada^vibhrama^locanaś ca kartavyaḥ/

57.36cd/ vibhrat[K.bibhrat] kuṇḍalam ekaṃ śaṅkha^indu^mṛṇāla^gaura^tanuḥ[K.vapuḥ]//

57.37ab/ ekānaṃśā kāryā devī baladeva^kṛṣṇayor madhye/

57.37cd/ kaṭi^saṃsthita^vāma^karā sarojam itareṇa ca^udvahatī//

57.38ab/ kāryā caturbhujā yā vāma^karābhyāṃ sa^pustakaṃ kamalam/

57.38cd/ dvābhyāṃ dakṣiṇa^pārśve varam arthiṣv akṣa^sūtraṃ ca//

57.39ab/ *vāmo +atha vā^aṣṭa^bhujāyāḥ[K.vāmeṣv aṣṭabhujāyāḥ] kamaṇḍaluś cāpam ambujaṃ śāstram/

57.39cd/ vara^śara^darpaṇa^yuktāḥ savya^bhujāḥ sa^akṣa^sūtrāś ca//

57.40ab/ śāmbaś ca gadā^hastaḥ pradyumnaś cāpa^bhṛt surūpaś ca/

57.40cd/ anayoḥ striyau ca kārye kheṭaka^nistriṃśa^dhāriṇyau//

57.41ab/ brahmā kamaṇḍalu^karaś catur^mukhaḥ paṇkaja^āsana^sthaś ca/

57.41cd/ skandaḥ kumāra^rūpaḥ śakti^dharo barhiketuś ca//

57.42ab/ śukla^catur^viṣāṇo dvipo mahendrasya vajra^pāṇitvam/

57.42cd/ tiryag lalāṭa^saṃsthaṃ tṛtīyam api locanaṃ cihnam//

57.43ab/ śambhoḥ śirasi^indukalā vṛṣa^dhvajo +akṣi ca tṛtīyam api ca^ūrdhvam/

57.43cd/ śūlaṃ dhanuḥ pinākaṃ vāma^ardhe vā girisutā^ardham//

57.44ab/ padma^aṅkita^kara^caraṇaḥ prasanna^mūrtiḥ sunīca^keśaś ca/

57.44cd/ padmāsana^upaviṣṭaḥ pitā^iva jagato bhavati[K.bhavet] buddhaḥ//

57.45ab/ ā^jānu^lamba^bāhuḥ śrīvatsa^aṅkaḥ praśānta^mūrtiś ca/

57.45cd/ dig^vāsās taruṇo rūpavāṃś ca kāryo +arhatāṃ devaḥ//

57.46ab/ nāsā^lalāṭa^jaṅgha^ūru^gaṇḍa^vakṣāṃsi ca^unnatāni raveḥ/

57.46cd/ kuryād udīcya^veṣaṃ gūḍhaṃ pādād uro yāvat//

57.47ab/ bibhrāṇaḥ sva^kara^ruhe bāhubhyāṃ[K.pāṇibhyāṃ] paṅkaje mukuṭa^dhārī/

57.47cd/ kuṇḍala^bhūṣita^vadanaḥ pralamba^hāro viyadga[K's tr. viyaṅga]^vṛtaḥ//

57.48cd/ kamala^udara^dyuti^mukhaḥ kañcuka^guptaḥ smita^prasanna^mukhaḥ/

57.48cd/ ratna^ujjvala^prabhā^maṇḍalaś ca kartuḥ śubhakaro +arkaḥ//

57.49ab/ saumyā tu hasta^mātrā vasudā hasta^dvaya^ucchritā pratimā/

57.49cd/ kṣema^subhikṣāya bhavet tri^catur^hasta^pramāṇā yā//

57.50ab/ nṛpa^bhayam atyaṅgāyāṃ hīna^aṅgāyām akalyatā kartuḥ/

57.50cd/ śāta^udaryāṃ kṣud^bhayam artha^vināśaḥ kṛśa^aṅgāyām[K.kṛśāyāṃ ca]//

57.51ab/ maraṇaṃ tu sa^kṣatāyāṃ śastra^nipātena nirdiśet kartuḥ/

57.51cd/ vāma^avanatā patnīṃ dakṣiṇa^vinatā hinasty āyuḥ//

57.52ab/ andhatvam ūrdhva^dṛṣṭyā karoti cintām adhomukhī dṛṣṭiḥ/

57.52cd/ sarva^pratimāsv evaṃ śubha^aśubhaṃ bhāskara^ukta^samam//

57.53ab/ liṅgasya vṛtta^paradhiṃ dairghyeṇa^āsūtrya tat tridhā vibhajet/

57.53cd/ mūle tac caturasraṃ[K.caturaśraṃ] madhye tv aṣṭāśriṃ vṛttam ataḥ//

57.54ab/ caturasram[K.caturaśram] avani^khāte madhyaṃ kāryaṃ tu piṇḍikā^śvabhre/

57.54cd/ dṛśya^ucchrāyeṇa samā samantataḥ piṇḍikā[K.piṇḍakā] śvabhrāt//

57.55ab/ kṛśa^dīrghaṃ deśaghnaṃ pārśva^vihīnaṃ purasya nāśaya/

57.55cd/ yasya kṣataṃ bhaved mastake vināśāya tal^liṅgam//

57.56ab/ mātṛ^gaṇaḥ kartavyaḥ sva^nāma^deva^anurūpa^kṛta^cihnaḥ/

57.56cd/ revanto +aśva^ārūḍho mṛgayā^krīḍā^ādi^parivāraḥ//

57.57ab/ daṇḍī yamo mahiṣago haṃsa^ārūḍhaś ca pāśabhṛd varuṇaḥ/

57.57cd/ nara^vāhanaḥ kubero vāma^kirīṭī bṛhat^kukṣiḥ//

[K.58.58ab/ pramathādhipo gajamukhaḥ pralamba^jaṭharaḥ kuṭhāradhārī syāt/

K.58.58cd/ ekaviṣāṇo bibhran mūlakakandaṃ sunīladalakandam//]

58 vanasampraveśādhyāyaḥ

58.01ab/ kartur anukūla^divase daivajña^viśodhite śubha^nimitte/

58.01cd/ maṅgala^śakunaiḥ prāsthānikaiś ca vana^sampraveśaḥ syāt//

58.02ab/ pitṛvana^mārga^surālaya^valmīka^udyāna^tāpasāśrama^jāḥ/

58.02cd/ caitya^saritsaṅgama^sambhavāś ca ghaṭatoya^siktāś ca//

58.03ab/ kubja^anujāta^vallī^nipīḍitā vajra^māruta^upahatāḥ/

58.03cd/ svapatita^hasti^nipīḍita^śuṣka^agni^pluṣṭa^madhunilayāḥ//

58.04ab/ taravo varjayitavyāḥ śubhadāḥ syuḥ snigdha^patra^kusuma^phalāḥ/

58.04cd/ abhimata^vṛkṣaṃ gatvā kuryāt pūjāṃ sabali^puṣpām//

58.05ab/ suradāru^candana^śamī^madhūka^taravaḥ śubhā dvijātīnām/

58.05cd/ kṣatrasya^ariṣṭa^aśvattha^khadira^bilvā vivṛddhikarāḥ//

58.06ab/ vaiśyānāṃ jīvaka^khadira^sindhuka^syandanāś[K.spandanāś] ca śubhaphaladāḥ/

58.06cd/ tinduka^kesara^sarja^arjuna^āmra^śālāś ca śūdrāṇām//

58.07ab/ liṅgaṃ vā pratimā vā drumavat sthāpyā yathā diśaṃ yasmāt/

58.07cd/ tasmāc cihnayitavyā diśo drumasya^ūrdhvam atha vā^adhaḥ/

58.08ab/ paramānna^modaka^odana^dadhi^palala^ullopikā^ādibhir bhakṣyaiḥ/

58.08cd/ madyaiḥ kusumair dhūpair gandhaiś ca taruṃ samabhyarcya//

58.09ab/ sura^pitṛ^piśāca^rākṣasa^bhujaga^asura^gaṇa^vināyaka^ādyānām/

58.09cd/ kṛtvā rātrau pūjāṃ vṛkṣaṃ saṃspṛśya ca brūyāt//

58.10ab/ arcārtham amukasya tvaṃ devasya parikalpitaḥ/

58.10cd/ namas te vṛkṣa pūjeyaṃ vidhivat sampragṛhyatām//

58.11a yānīha bhūtāni vasanti tāni

58.11b baliṃ gṛhītvā vidhivat prayuktam/

58.11c anyatra vāsaṃ parikalpyantu

58.11d kṣamantu tāny adya namo +astu tebhyaḥ//

58.12a vṛkṣaṃ prabhāte salilena siktvā

58.12b pūrvottarasyāṃ diśi sannikṛtya/

58.12c madhvājya^digdhena[K.liptena] kuṭhārakeṇa

58.12d pradakṣiṇaṃ śeṣam ato nihanyāt[K.+abhihanyāt]//

58.13a pūrveṇa pūrvottarato +atha vā^udak

58.13b pated yadā vṛddhikaras tadā syāt/

58.13c āgneyakoṇāt kramaśo +agnidāha^

58.13d rugrāga[K.kṣudroga]rogās turagakṣayaś ca//

58.14a yan na^uktam asmin vana^sampraveśe

58.14b nipāta^vicchedana^vṛkṣagarbhāḥ/

58.14c indradhvaje vāstuni ca pradiṣṭāḥ

58.14d pūrvaṃ mayā te +atra tatha^eva yojyāḥ//

59 pratimāpratiṣṭhāpanādhyāyaḥ

59.01ab/ diśi yāmyāyāṃ[K.saumyāyāṃ] kuryād adhivāsana^maṇḍapaṃ budhaḥ prāg vā/

59.01cd/ toraṇa^catuṣṭaya^yutaṃ śasta^druma^pallava^cchannam//

59.02ab/ pūrve bhāge citrāḥ srajaḥ patākāś ca maṇḍapasya^uktāḥ/

59.02cd/ āgneyyāṃ diśi raktāḥ kṛṣṇāḥ syur yāmya^nairṛtyoḥ[K.nairṛtayoḥ]//

59.03ab/ śvetā diśy aparasyām vāyavyāyāṃ tu pāṇḍurā eva/

59.03cd/ citrāś ca^uttara^pārśve pītāḥ pūrvottare kāryāḥ[K.koṇe]//

59.04ab/ āyuḥ^śrī^bala^jayadā dāru^mayī mṛṇ^mayī[K.mṛnmayī] tathā pratimā/

59.04cd/ loka^hitāya maṇi^mayī sauvarṇī puṣṭidā bhavati//

59.05ab/ rajata^mayī kīrti^karī prajā^vivṛddhiṃ karoti tāmra^mayī/

59.05cd/ bhū^lābhaṃ tu mahāntaṃ śailī pratimā^atha vā liṅgam//

59.06ab/ śaṅkhu^upahatā pratimā pradhāna^puruṣaṃ kulaṃ ca ghātayati/

59.06cd/ śvabhra^upahatā rogān upadravāṃś ca kṣayam[K.akṣayān] kurute//

59.07ab/ maṇḍapa^madhye sthaṇḍilam upalipya^āstīrya sikatayā^atha kuśaiḥ/ 59.07cd/ bhadrāsana^kṛta^śīrṣa^upadhāna^pādāṃ nyaset pratimām//

59.08ab/ plakṣa^aśvattha^udumbara^śirīṣa^vaṭa^sambhavaiḥ kaṣāya^jalaiḥ/

59.08cd/ maṅgalya^saṃjñitābhiḥ sarva^auṣadhibhiḥ kuśa^ādyābhiḥ//

59.09ab/ dvipa^vṛṣabha^uddhata[K.uddhṛta]^parvata^valmīka^sarit^samāgama^taṭeṣu/

59.09cd/ padma^saraḥsu ca mṛdbhiḥ sa^pañcagavyaiś ca tīrtha^jalaiḥ//

59.10ab/ pūrva^śiraskāṃ snātāṃ suvarṇa^ratna^ambubhiś ca sa^sugandhaiḥ/

59.10cd/ nānā^tūrya^ninādaiḥ puṇyāhair veda^nirghoṣaiḥ//

59.11ab/ aindryāṃ diśi^indra^liṅgā mantrāḥ prāgdakṣiṇe +agni^liṅgāś ca/

59.11cd/ vaktavyā[K.japtavyā] dvija^mukhyaiḥ pūjyās te dakṣiṇābhiś ca//

59.12ab/ yo devaḥ saṃsthāpyas tan^mantraiś ca^analaṃ dvijo juhuyāt/

59.12cd/ agni^nimittāni mayā proktāni^indra^dhvaja^utthāne[K.ucchrāye]//

59.13ab/ dhūma^ākulo +apasavyo muhur muhur viphuliṅga^kṛn na śubhaḥ/

59.13cd/ hotuḥ smṛti^lopo vā prasarpaṇaṃ ca^aśubhaṃ proktam//

59.14ab/ snātām abhukta^vastrāṃ sv^alaṅkṛtāṃ pūjitām kusuma^gandhaiḥ/

59.14cd/ pratimāṃ sv^āstīrṇāyām śayyāyām sthāpakaḥ kuryāt//

59.15ab/ suptāṃ *sa^gīta^nṛtyair jāgaraṇaiḥ[K.sunṛtyagītair jāgarakaiḥ] samyag evam adhivāsya/

59.15cd/ daivajña^sampradiṣṭe kāle saṃsthāpanaṃ kuryāt//

59.16ab/ abhyarcya kusuma^vastra^anulepanaiḥ śaṅkha^tūrya^nirghoṣaiḥ/

59.16cd/ prādakṣiṇyena nayed āyatanasya prayatnena//

59.17ab/ kṛtvā baliṃ prabhūtaṃ sampūjya brāhmaṇāṃś ca sabhyāṃś ca/

59.17cd/ dattvā hiraṇya^śakalaṃ vinikṣipet piṇḍikā^śvabhre/

59.18ab/ sthāpaka^daivajña^dvija^sabhya^sthapatīn viśeṣato +abhyarcya/

59.18cd/ kalyāṇānāṃ bhāgī bhavati^iha paratra ca svargī//

59.19a viṣṇor bhāgavatān magāṃś ca savituḥ śambhoḥ sa^bhasma^dvijān

59.19b mātṝṇām api maṇḍala^krama^vido[K.mātṛmaṇḍalavido] viprān vidur brahmaṇaḥ/

59.19c śākyān sarva^hitasya śānta^manaso nagnān jinānāṃ vidur

59.19d ye yaṃ devam upāśritāḥ sva^vidhinā tais tasya kāryā kriyā//

59.20ab/ udagayane sitapakṣe śiśira^gabhastau ca jīva^varga^sthe/

59.20cd/ lagne sthire sthira^aṃśe saumyair dhī^dharma^kendra^gataiḥ//

59.21ab/ pāpair upacaya^saṃsthair dhruva^mṛdu^hari^tiṣya^vāyu^deveṣu/

59.21cd/ vikuje dine +anukūle devānāṃ sthāpanaṃ śastam//

59.22ab/ sāmānyam idaṃ samāsato lokānāṃ hitadaṃ mayā kṛtam/

59.22cd/ adhivāsana^sanniveśane sāvitre pṛthag eva vistarāt//

60 golakṣaṇādhyāyaḥ

60.01a parāśaraḥ prāha bṛhadrathāya

60.01b go^lakṣaṇaṃ yat kriyate tato +ayam/

60.01c mayā samāsaḥ śubha^lakṣaṇās tāḥ

60.01d sarvās tathā +apy āgamato +abhidhāsye//

60.02ab/ sāsra^āvila^rūkṣa^akṣyo mūṣaka^nayanāś na śubhadā gāvaḥ/

60.02cd/ pracalac^cipiṭa^viṣāṇāḥ karaṭāḥ khara^sadṛśa^varṇāś[K.varnāḥ] ca//

60.03ab/ daśa^sapta^catur^dantyaḥ pralamba^muṇḍa^ānanā vinata^pṛṣṭhyaḥ[K.pṛṣṭhāḥ ū.pṛṣṭhaḥ]/

60.03cd/ hrasva^sthūla^grīvā yava^madhyā dārita^khurāś ca//

60.04ab/ śyāva^atidīrgha^jihvā gulphair atitanubhir atibṛhadbhir vā/

60.04cd/ atikakudāḥ kṛśa^dehā na^iṣṭā hīna^adhika^aṅgyaś ca//

60.05ab/ vṛṣabho +apy evaṃ sthūla^atilamba^vṛṣaṇaḥ śirā^tata^kroḍaḥ/

60.05cd/ sthūla^śirā^cita^gaṇḍas tristhānaṃ mehate yaś ca//

60.06ab/ mārjāra^akṣaḥ kapilaḥ karaṭo vā na śubhado dvijasya^eva[K.dvijasyeṣṭaḥ]/

60.06cd/ kṛṣṇa^oṣṭha^tālu^jihvaḥ śvasano yūthasya ghātakaraḥ//

60.07ab/ sthūla^śakṛn^maṇi^śṛṅgaḥ sita^udaraḥ kṛṣṇa^sāra^varṇaś ca/

60.07cd/ gṛhajāto +api tyājyo yūtha^vināśa^āvaho vṛṣabhaḥ//

60.08ab/ śyāmaka^puṣpa^cita^aṅgo bhasma^aruṇa^sannibho biḍāla^akṣaḥ/

60.08cd/ viprāṇām api na śubhaṃ karoti vṛṣabhaḥ parigṛhītaḥ//

60.09ab/ ye ca^uddharanti pādān paṅkād iva yojitāḥ kṛśa^grīvāḥ/

60.09cd/ kātara^nayanā hīnāś ca pṛṣṭhatas te na bhārasahāḥ//

60.10ab/ mṛdu^saṃhata^tāmra^oṣṭhās tanu^sphijas tāmra^tālu^jihvāś ca/

60.10cd/ hrasva^tanu[K.tanuhrasvo]^ucca^śravaṇāḥ sukukṣayaḥ spṛṣṭa[K.spaṣṭa]^jaṅghāś ca//

60.11ab/ ātāmra^saṃhata^khurā vyūḍha^uraskā bṛhat^kakuda^yuktāḥ/

60.11cd/ snigdha^ślakṣṇa^tanu^tvag^romāṇas tāmra^tanu^śṛṅgāḥ//

60.12ab/ tanu^bhū^spṛg^vāladhayo rakta^anta^vilocanā mahocchvāsāḥ/

60.12cd/ siṃha^skandhās tanv^alpa^kambalāḥ pūjitāḥ sugamāḥ[K.ū.sugatāḥ]//

60.13ab/ vāma^āvartair vāme dakṣiṇa^pārśve ca dakṣiṇa^āvartaiḥ/

60.13cd/ śubhadā bhavanty anaḍuho jaṅghābhiś ca^eṇaka^nibhābhiḥ//

60.14ab/ vaidūrya[K.vaiḍūrya]^mallikā^budbuda^īkṣaṇāḥ sthūla^netra^pakṣmāṇaḥ[K.varmāṇaḥ]/

60.14cd/ pārṣṇibhir asphuṭita^ābhiḥ śastāḥ sarve ca[K.api] bhārasahāḥ//

60.15ab/ ghrāṇoddeśe savalir mārjāra^mukhaḥ sitaś ca dakṣiṇataḥ/

60.15cd/ kamala^utpala^lākṣā^ābhaḥ suvāladhir vāji^tulya^javaḥ//

60.16ab/ lambair vṛṣaṇair meṣa^udaraś ca saṃkṣipta^vaṃkṣaṇa[K.kṣaṇā]^kroḍaḥ/

60.16cd/ jñeyo bhāra^adhva^saho jave +aśva^tulyaś ca śastaphalaḥ//

60.17ab/ sitavarṇaḥ piṅga^akṣas tāmra^viṣāṇa^īkṣaṇo mahāvaktraḥ/

60.17cd/ haṃso nāma śubhaphalo yūthasya vivardhanaḥ proktaḥ//

60.18ab/ bhūspṛgvāladhir ātāmra^viṣāṇo[K.vaṅkṣaṇo] raktadṛk kakudmāṃś[K.kakudmī] ca/

60.18cd/ kalmāṣaś ca svāminam acirāt kurute patiṃ lakṣmyāḥ//

60.19ab/ yo vā sitaikacaraṇair[K.sitaikacaraṇo] yatheṣṭavarṇaś ca so +api śubhaphalakṛt[K.śastaphalaḥ]/

60.19cd/ miśraphalo +api grāhyo yadi na^ekāntapraśasto +asti//

61 śvalakṣaṇādhyāyaḥ

61.01a pādāḥ pañca^nakhās trayo +agra^caraṇaḥ ṣaḍbhir nakhair dakṣiṇas

61.01b tāmra^oṣṭha^agranaso mṛgeśvara^gatir jighran bhuvaṃ yāti ca/

61.01c lāṅgūlaṃ sasaṭaṃ dṛg^ṛkṣa^sadṛśī karṇau ca lambau mṛdū

61.01d yasya syāt sa karoti poṣṭur acirāt puṣṭāṃ śriyaṃ śvā gṛhe//

61.02a pāde pāde pañca pañca^agrapāde

61.02b vāme yasyāḥ ṣaṇnakhā mallikākṣyāḥ/

61.02c vakraṃ pucchaṃ piṅgalā^lamba^karṇā

61.02d yā sā rāṣṭraṃ kukkurī pāti puṣṭā[K.poṣṭuḥ]//

62 kukkuṭalakṣaṇādhyāyaḥ

62.01ab/ kukkuṭas tv ṛju^tanūruha^aṅgulis tāmra^vaktra^nakha^cūlikaḥ sitaḥ/

62.01cd/ rauti susvaram uṣātyaye ca yo vṛddhidaḥ sa nṛpa^rāṣṭra^vājinām//

62.02a yavagrīvo yo vā badara^sadṛśo vā^api vihago

62.02b bṛhan^mūrdhā varṇair bhavati bahubhiś ca ruciraḥ/

62.02c sa śastaḥ saṃgrāme madhu^madhupa^varṇaś ca jayakṛd

62.02d na śasto yo +ato +anyaḥ kṛśa^tanu^ravaḥ khañja^caraṇaḥ//

62.03ab/ kukkuṭī ca mṛdu^cāru^bhāṣiṇī snigdha^mūrti^rucira^ānana^īṣaṇā/

62.03cd/ sā dadāti suciraṃ mahīkṣitāṃ śrī^yaśo^vijaya^vīryasampadaḥ//

63 kūrmalakṣaṇādhyāyaḥ

63.01a sphuṭika^rajata^varṇo nīla^rājī^vicitraḥ

63.01b kalaśa^sadṛśa^mūrtiś cāru^vaṃśaś ca kūrmaḥ/

63.01c aruṇa^sama^vapur vā sarṣapa^ākāra^citraḥ

63.01d sakala^nṛpa^mahattvaṃ mandirasthaḥ karoti//

63.02ab/ añjana^bhṛṅga^śyāma^tanur vā bindu^vicitro +avyaṅga^śarīraḥ/

63.02cd/ sarpa^śirā vā sthūlagalo yaḥ so +api nṛpāṇāṃ rāṣṭra^vivṛddhyai//

63.03a vaiḍūrya^tviṭ sthūla^kaṇṭhas trikoṇo

63.03b gūḍha^cchidraś ca^ūru[K.ū.cāru]^vaṃśaś ca śastaḥ/

63.03c krīḍāvāpyāṃ toyapūrṇe maṇau vā

63.03d kāryaḥ kūrmo maṅgala^arthaṃ narendraiḥ//

64 chāgalakṣaṇādhyāyaḥ

64.01ab/ chāga^śubha^aśubha^lakṣaṇam abhidhāsye nava^daśa^aṣṭa^dantās te/

64.01cd/ dhanyāḥ sthāpyā veśmani santyājyāḥ sapta^dantā ye//

64.02ab/ dakṣiṇa^pārśve maṇḍalam asitaṃ śuklasya śubhaphalaṃ bhavati/

64.02cd/ ṛṣya^nibha^kṛṣṇa^lohita^varṇānāṃ śvetam ati[K.api]śubhadam//

64.03ab/ stanavad avalambate yaḥ kaṇṭhe +ajānāṃ maṇiḥ sa vijñeyaḥ/

64.03cd/ ekamaṇiḥ śubhaphala^kṛd dhanyatamā dvi^tra^maṇayo[K.dvitrimaṇayo] ye//

64.04ab/ muṇḍāḥ sarve śubhadāḥ sarva^sitāḥ sarva^kṛṣṇa^dehāś ca/

64.04cd/ ardha^asitāḥ sita^ardhā dhanyāḥ kapila^ardha^kṛṣṇāś ca//

64.05ab/ vicarati yūthasya^agre prathamaṃ ca^ambho +avagāhate yo +ajaḥ/

64.05cd/ sa śubhaḥ sita^mūrdhā vā mūrdhani vā kṛttikā[K.ṭikkikā] yasya//

64.06ab/ sa^pṛṣata^kaṇṭha^śirā vā tila^piṣṭa^nibhaś ca tāmradṛk śastaḥ/

64.06cd/ kṛṣṇa^caraṇaḥ sito vā kṛṣṇo vā śveta^caraṇo yaḥ//

64.07ab/ yaḥ kṛṣṇa^aṇḍaḥ śveto madhye kṛṣṇena bhavati paṭṭena/

64.07cd/ yo vā carati saśabdaṃ mandaṃ ca sa śobhanaś chāgaḥ//

64.08ab/ ṛṣya^śiroruha^pādo yo vā prāk pāṇḍuro +apare nīlaḥ/

64.08cd/ sa bhavati śubhakṛc chāgaḥ ślokaś ca^apy atra garga^uktaḥ//

64.09ab/ kuṭṭakaḥ kuṭilaś ca^eva jaṭilo vāmanas tathā/

64.09cd/ te catvāraḥ śriyaḥ putrā na^alakṣmīke vasanti te//

64.10a atha^apraśastāḥ khara^tulya^nādāḥ

64.10b pradīpta^pucchāḥ kunakhā vivarṇāḥ/

64.10c nikṛtta^karṇā dvipa^mastakāś ca

64.10d bhavanti ye ca^asita^tālu^jihvāḥ//

64.11a varṇaiḥ praśastair maṇibhiḥ prayuktā[K.ca yuktā]

64.11b muṇḍāś ca ye tāmra^vilocanāś ca/

64.11c te pūjitā veśmani[K.veśmasu] mānavānāṃ

64.11d saukhyāni kurvanti yaśaḥ śriyaṃ ca//

65 aśvalakṣaṇādhyāyaḥ

65.01a dīrgha^grīvā^akṣikūṭas trika^hṛdaya^pṛthus tāmra^tālu^oṣṭha^jihvaḥ

65.01b sūkṣma^tvak^keśa^vālaḥ suśapha^gati^mukho hrasva^karṇa^oṣṭha^pucchaḥ/

65.01c jaṅghā^jānu^ūru^vṛttaḥ sama^sita^daśanaś cāru^saṃsthāna^rūpo

65.01d vājī sarva^aṅga^śuddho bhavati narapateḥ śatru^nāśāya nityam//

65.02ab/ aśrupāta^hanu^gaṇḍa^hṛd[K.hṛḍ]^gala^protha^śaṅkha^kaṭi^basti^jānuni/

65.02cd/ muṣka^nābhi^kakude tathā gude savya^kukṣi^caraṇe tathā[K.caraṇeṣu ca] śubhāḥ[U.aśubhāḥ]//

65.03a ye prapāṇa^gala^karṇa^saṃsthitāḥ

65.03b pṛṣṭha^madhya^nayana^upari sthitāḥ/

65.03c oṣṭha^sakthi^bhuja^kukṣi^pārśvagās

65.03d te lalāṭa^sahitāḥ suśobhanāḥ//

65.04ab/ teṣāṃ prapāṇa eko lalāṭa^keśeṣu ca dhruva^āvartāḥ/

65.04cd/ randhra^uparandhra^mūrdhani vakṣasi ca^iti smṛtau dvau dvau//

65.05a ṣaṣbhir dantaiḥ sita^ābhair bhavati haya^śiśus taiḥ kaśāyair dvivarṣaiḥ

65.05b sandaṃśair madhyama^antyaiḥ pati[K.ū.patita]samuditais tryabdhi[K.tryabda]^pañca^abdika^aśvaḥ/

65.05c sandaṃśa^anukrameṇa trika^parigaṇitāḥ kālikā pīta^śuklāḥ

65.05d kācā makṣīka[K.mākṣīka]^śaṅkha^avaṭa^calanam ato dantapātaṃ ca viddhi//

66 hastilakṣaṇādhyāyaḥ

66.01a madhv^ābha^dantāḥ suvibhakta^dehā

66.01b na ca^*upadigdhā na[K.digdhāś ca] kṛśāḥ kṣamāś ca/

66.01c gātraiḥ samaiś cāpa^samāna^vaṃśā

66.01d varāha^tulyair jaghanaiś ca bhadrāḥ//

66.02a vakṣo +atha kakṣā^valayaḥ ślathāś ca

66.02b lamba^udaras tvag bṛhatī galaś ca/

66.02c sthūlā ca kukṣiḥ saha pecakena

66.02d saiṃhī ca dṛg manda^mataṅgajasya//

66.03a mṛgās tu hrasva^adhara^vāla^meḍhrās

66.03b tanv^aṅghri[K.tanvaṃhri]^kaṇṭha^dvija^hasta^karṇāḥ/

66.03c sthūla^īkṣaṇāś ca^iti yathā^ukta^cihnaiḥ

66.03d saṅkīrṇa^nāgā vyatimiśra^cihnāḥ//

66.04a pañca^unnatiḥ sapta mṛgasya dairghyam

66.04b aṣṭau ca hastāḥ pariṇāha^mānam/

66.04c eka^dvi^vṛddhāv atha manda^bhadrau

66.04d saṅkīrna^nāgo +aniyata^pramāṇaḥ//

66.05a bhadrasya varṇo harito *madaś ca[K.madasya]

66.05b mandasya hāridraka^sannikāśaḥ/

66.05c kṛṣṇo madaś ca^abhihito mṛgasya

66.05d saṅkīrṇa^nāgasya mado vimiśraḥ//

66.06a tāmra^oṣṭha^tālu^vadanāḥ kalaviṅka^netrāḥ

66.06b snigdha^unnata^agra^daśanāḥ pṛthula^āyata^āsyāḥ/ 66.06c cāpa^unnata^āyata^nigūḍha^nimagna^vaṃśās

66.06d tanv^eka^roma^cita^kūrma^samāna^kumbhāḥ//

66.07a vistīrṇa^karṇa^hanu^nābhi^lalāṭa^guhyāḥ

66.07b kūrma^unnata^dvi^nava^viṃśatibhir nakhaiś ca/

66.07c rekhā^traya^upacita^vṛtta^karāḥ suvālā

66.07d dhanyāḥ sugandhi^mada^puṣkara^mārutāś ca//

66.08ab/ dīrgha^aṅguli^rakta^puṣkarāḥ sajala^ambhoda^nināda^bṛṃhiṇaḥ/

66.08cd/ bṛhad^āyata^vṛtta^kandharā dhanyā bhūmipater mataṅgajāḥ//

66.09a nimarda[K.ū.nirmadā]^abhyadhika^hīna^nakha^aṅgān

66.09b kubja^vāmanaka^meṣa^viṣāṇān/

66.09c dṛśya^kośa^phala^puṣkara^hīnān

66.09d śyāva^nīla^śabala^asita^tālūn//

66.10a svalpa^vaktra^ruha^matkuṇa^ṣaṇḍhān

66.10b hastinīṃ ca gaja^lakṣaṇa^yuktām/

66.10c garbhiṇī ca nṛpatiḥ paradeśaṃ

66.10d prāpayed ativirūpa^phalās te//

67 puruṣalakṣanādhyāyaḥ

67.01a unmāna^māna^gati^saṃhati^sāra^varṇa^

67.01b sneha^svara^prakṛti^sattvam anūkaṃ ādau/

67.01c kṣetraṃ mṛjāṃ ca vidhivat kuśalo +avalokya

67.01d sāmudravid vadati yātam anāgataṃ vā[K.ca]//

67.02a asvedanau mṛdutalau kamala^udara^ābhau

67.02b śliṣṭa^aṅgulī rucira^tāmra^nakhau supārṣṇī/

67.02c uṣṇau śirā^virahitau sunigūḍha^gulphau

67.02d kūrma^unnatau ca caraṇau manujeśvarasya//

67.03a śūrpa^ākāra^virūkṣa^pāṇḍura^nakhau vakrau śirā^santatau

67.03b saṃśuṣkau virala^aṅgulī ca caraṇau dāridrya^duḥkha^pradau/

67.03c mārgāya^utkaṭakau kaṣāya^sadṛśau vaṃśasya vicchedadau[K.vicchittidau]

67.03d brahmaghnau paripakva^mṛd^dyuti^talau pītāv *agamyā^ratau[K.agamyaratau]//

67.04a pravirala^tanu^roma^vṛtta^jaṅghā 67.04b dvirada^kara^pratimair vara^ūrubhiś ca/

67.04c upacita^sama^jānavaś ca bhūpā

67.04d dhana^rahitāḥ śva^śṛgāla^tulya^jaṅghāḥ//

67.05a roma^eka^ekaṃ kūpake pārthivānāṃ

67.05b dve dve jñeye paṇḍita^śrotriyāṇām/

67.05c try^ādyair niḥsvā mānavā duḥkha^bhājaḥ

67.05d keśāś ca^evaṃ ninditāḥ pūjitāś ca//

67.06a nirmāṃsa^jānur mriyate pravāse

67.06b saubhāgyam alpair vikaṭair daridrāḥ/

67.06c strī^nirjitāś ca^eva[K.ca^api] bhavanti nimnai

67.06d rājyaṃ samāṃsaiś ca mahadbhir āyuḥ//

67.07a liṅge +alpe dhanavān apatya^rahitaḥ sthūle *+api hīno[K.vihīno] dhanair

67.07b meḍhre vāmanate suta^artha^rahito vakre +anyathā putravān/

67.07c dāridryaṃ vinate tv adho +alpa^tanayo liṅge śirā^santate

67.07d sthūla^granthi^yute sukhī mṛdu karoty antaṃ prameha^ādibhiḥ//

67.08ab/ kośa^nigūḍhair bhūpā dīrghair bhagnaiś ca vitta^parihīnāḥ/

67.08cd/ ṛju^vṛtta^śephaso laghu^śirāla^śiśnāś ca dhanavantaḥ//

67.09ab/ jala^mṛtyur eka^vṛṣaṇo viṣamaiḥ strī^cañcalaḥ samaiḥ kṣitipaḥ/

67.09cd/ hrasva^āyuś ca^udbaddhaiḥ pralamba^vṛṣaṇasya śatam āyuḥ//

67.10ab/ raktair āḍhyā maṇibhir nirdravyāḥ pāṇḍuraiś ca malinaiś ca/

67.10cd/ sukhinaḥ sa^śabda^mūtrā niḥsvā niḥśabda^dhārāś ca//

67.11ab/ dvi^tri^catur^dhārābhiḥ pradakṣiṇa^āvarta^valita^mūtrābhiḥ/

67.11cd/ pṛthivī^patayo jñeyā vikīrṇa^mūtrāś ca dhana^hīnāḥ//

67.12ab/ eka^eva mūtra^dhārā valitā *rūpa^pradā na suta^dātrī[K.rūpapradhānasutadātrī]/

67.12cd/ snigdha^unnata^sama^maṇayo dhana^vanitā^ratna^bhoktāraḥ/

67.13ab/ maṇibhiś ca madhya^nimnaiḥ kanyā^pitaro bhavanti niḥsvāś ca/

67.13cd/ bahu^paśu^bhājo madhya^unnataiś ca na^atyulbaṇair dhaninaḥ//

67.14ab/ pariśuṣka^basti^śīrṣair dhana^rahitā durbhagāś ca vijñeyāḥ/

67.14cd/ kusuma^sama^gandha^śukrā vijñātavyā mahī^pālāḥ//

67.15ab/ madhu^gandhe bahuvittā matsya^sagandhe bahūny apatyāni/

67.15cd/ tanu^śukraḥ strī^janako māṃsa^sagandho mahābhogī//

67.16ab/ madirā^gandhe yajvā kṣāra^sagandhe ca retasi daridraḥ/

67.16cd/ śīghraṃ maithuna^gāmī dīrgha^āyur ato +anyathā^alpāyuḥ//

67.17ab/ niḥsvo +atisthūla^sphik samāṃsala^sphik sukha^anvito bhavati/

67.17cd/ vyāghrānto +adhyardha^sphig maṇḍūka^sphig nara^adhipatiḥ//

67.18ab/ siṃha^kaṭir manujendraḥ kapi^karabha^kaṭir dhanaiḥ parityaktaḥ/

67.18cd/ sama^jaṭharā bhogayutā ghaṭa^piṭhara^nibha^udarā niḥsvāḥ//

67.19ab/ avikala^pārśvā dhanino nimnair vakraiś ca bhoga^santyaktāḥ/

67.19cd/ sama^kukṣā bhogāḍhyā nimnābhir bhoga^parihīnāḥ//

67.20ab/ unnata^kukṣāḥ kṣitipāḥ kuṭilāḥ syur mānavā viṣama^kukṣāḥ/

67.20cd/ sarpa^udarā daridrā bhavanti bahv^āśinaś ca^eva//

67.21ab/ parimaṇḍala^unnatābhir vistīrṇābhiś ca nābhibhiḥ sukhinaḥ/

67.21cd/ alpā[K.svalpā] tv adṛśya^nimnā nābhiḥ kleśa^āvahā bhavati//

67.22ab/ vali^madhya^gatā viṣamā *śūlād bādhāṃ[K.śūlābādhaṃ] karoti naisvyaṃ[K.naiḥsvyaṃ] ca/

67.22cd/ śāṭhyaṃ vāma^āvartā karoti medhāṃ pradakṣiṇataḥ//

67.23ab/ pārśva^āyatā cira^āyuṣam upariṣṭāc ca^īśvaraṃ gava^āḍhyam adhaḥ/

67.23cd/ śatapatra^karṇikā^ābhā nābhir manujeśvaraṃ kurute//

67.24ab/ śastra^antaṃ strī^bhoginam ācāryaṃ bahu^sutaṃ yathāsaṃkhyam/

67.24cd/ eka^dvi^tri^caturbhir valibhir vindyād nṛpaṃ tv avalim//

67.25ab/ viṣama^valayo manuṣyā bhavanty agamyā^abhigāminaḥ pāpāḥ/

67.25cd/ ṛju^valayaḥ sukha^bhājaḥ paradāra^dveṣiṇaś ca^eva//

67.26ab/ māṃsala^mṛdubhiḥ pārśvaiḥ pradakṣiṇa^āvarta^romabhir bhūpāḥ/

67.26cd/ viparītair nirdravyāḥ sukha^parihīnāḥ para^preṣyāḥ//

67.27ab/ subhagā bhavanty anudvaddha[K.anubaddha]^cūcukā nirdhanā viṣama^dīrghaiḥ/

67.27cd/ pīna^upacita^nimagnaiḥ kṣiti^patayaś cūcukaiḥ sukhinaḥ//

67.28ab/ hṛdayaṃ samunnataṃ pṛthu na vepanaṃ māṃsalaṃ ca nṛpatīnām/

67.28cd/ adhanānāṃ viparītaṃ khara^roma^citaṃ śirālaṃ ca//

67.29ab/ sama^vakṣaso +arthavantaḥ pīnaiḥ *śūrā hy[K.śūrās tv] akiñcanās tanubhiḥ/

67.29cd/ viṣamaṃ vakṣo yeṣāṃ te niḥsvāḥ śastra^nidhanāś ca//

67.30ab/ viṣamair viṣamo jatrubhir artha^vihīno +asthi^sandhi^pariṇaddhaiḥ/

67.30cd/ unnata^jatrur bhogī[K.bhāgī] nimnair niḥsvo +arthavān pīnaiḥ//

67.31ab/ cipiṭa^grīvo niḥsvaḥ śuṣkā saśirā ca yasya vā grīvā/

67.31cd/ mahiṣa^grīvaḥ śūraḥ śastra^anto vṛṣa^sama^grīvaḥ//

67.32ab/ kambu^grīvo rājā pralamba^kaṇṭhaḥ prabhakṣaṇo bhavati/

67.32cd/ pṛṣṭham abhagnam aromaśam arthavatām aśubhadam ato +anyat//

67.33ab/ asvedana^pīna^unnata^sugandha[K.sugandhi]^sama^roma^saṅkulāḥ kakṣāḥ/

67.33cd/ vijñātavyā dhaninām ato +anyathā^arthair vihīnānām//

67.34ab/ nirmāṃsau romacitau bhagnāv alpau ca nirdhanasya^aṃsau/

67.34cd/ vipulāv avyucchinnau suśliṣṭau saukhya^vīryavatām//

67.35ab/ kari^kara^sadṛśau vṛttāv ā^jānv^avalambinau samau pīnau/

67.35cd/ bāhū pṛthivī^īśānām adhanānāṃ[K.adhamānāṃ] romaśau hrasvau//

67.36ab/ hasta^aṅgulayo dīrghāś cira^āyuṣām avalitāś ca subhagānām/

67.36cd/ medhāvinām ca sūkṣmāś cipiṭāḥ para^karma^niratānām//

67.37ab/ sthūlābhir dhana^rahitā bahir^natābhiś ca śastra^niryāṇāḥ/

67.37cd/ kapi^sadṛśa^karā dhanino vyāghra^upama^pāṇayaḥ pāpāḥ//

67.38ab/ maṇi^bandhanair nigūḍhair dṛḍhaiś ca su^śliṣṭa^sandhibhir bhūpāḥ/

67.38cd/ hīnair hasta^cchedaḥ ślathaiḥ saśabdaiś ca nirdravyāḥ//

67.39ab/ pitṛ^vittena vihīnā bhavanti nimnena karatalena narāḥ/

67.39cd/ saṃvṛta^nimnair dhaninaḥ prottāna^karāś ca dātāraḥ//

67.40ab/ viṣamair viṣamā niḥsvāś ca karatalair īśvarāś[K.īśvarās] tu lākṣābhaiḥ/

67.40cd/ pītair agamya^vanitā^abhigāmino nirdhanā rūkṣaiḥ//

67.41ab/ tuṣa^sadṛśa^nakhāḥ klībāś cipiṭaiḥ sphuṭitaiś ca vitta^santyaktāḥ/

67.41cd/ ku^nakha^vivarṇaiḥ para^tarkukāś ca tāmraiś camūpatayaḥ//

67.42ab/ aṅguṣṭha^yavair āḍhyāḥ sutavanto +aṅguṣṭha^*mūlajaiś ca yavaiḥ[K.mūlagaiś ca yavaḥ]/

67.42cd/ dīrgha^aṅguli^parvāṇaḥ subhagā dīrgha^āyuṣaś ca^eva//

67.43ab/ snigdhā nimnā rekhā dhanināṃ tad^vyatyayena niḥsvānām/

67.43cd/ virala^aṅgulayo niḥsvā dhana^sañcayino ghana^aṅgulayaḥ//

67.44ab/ tisro rekhā maṇi^bandhana^utthitāḥ kara^tala^upagā nṛpateḥ/

67.44cd/ mīna^yuga^aṅkita^pāṇir nityaṃ satra^prado bhavati//

67.45ab/ vajra^ākārā dhanināṃ vidyā^bhājāṃ ca mīna^puccha^nibhāḥ/

67.45cd/ śaṅkha^ātapatra^śivikā^gaja^aśva^padma^upamā nṛpateḥ//

67.46ab/ kalaśa^mṛṇāla^patākā^aṅkuśa^upamābhir bhavanti nidhipālāḥ/

67.46cd/ dāma^nibhābhiś ca^āḍhyāḥ svastika^rūpābhir aiśvaryam//

67.47ab/ cakra^asi^paraśu^tomara^śakti^dhanuḥ^kunta^sannibhā rekhāḥ/

67.47cd/ kurvanti camūnāthaṃ yajvānam ulūkhala^ākārāḥ//

67.48ab/ makara^dhvaja^koṣṭhāgāra^sannibhābhir mahādhana^upetāḥ/

67.48cd/ vedī^nibhena ca^eva^agnihotriṇo brahmatīrthena//

67.49ab/ vāpī^devakula^ādyair dharmaṃ kuruvanti ca tri^koṇābhiḥ/

67.49cd/ aṅguṣṭha^mūla^rekhāḥ putrāḥ syur dārikāḥ sūkṣmāḥ//

67.50ab/ rekhāḥ pradeśini^gatāḥ[K.gāḥ] śatāyuṣaṃ kalpanīyam ūnābhiḥ/

67.50cd/ chinnābhir druma^patanaṃ bahu^rekhā^arekhiṇo niḥsvāḥ//

67.51ab/ atikṛśa^dīrghaiś cibukair nirdravyā māṃsalair dhana^upetāḥ/

67.51cd/ vimba[K.bimba]^upamair avakrair adharair bhūpās tanubhir asvāḥ//

67.52ab/ oṣṭhaiḥ sphuṭita^vikhaṇḍita^vivarṇa^rūkṣaiś ca dhana^parityaktāḥ/

67.52cd/ snigdhā ghanāś ca daśanāḥ sutīkṣṇa^daṃṣṭrāḥ samāś ca śubhāḥ//

67.53ab/ jihvā raktā dīrghā ślakṣṇā susamā ca bhogino[K.bhogināṃ] jñeyā/

67.53cd/ śvetā kṛṣṇā paruṣā nirdravyāṇāṃ tathā tālu//

67.54ab/ vaktraṃ saumyaṃ saṃvṛtam amalaṃ ślakṣṇaṃ samaṃ ca bhūpānām/

67.54cd/ viparītaṃ kleśa^bhujāṃ mahāmukhaṃ durbhagāṇāṃ ca//

67.55ab/ strī^mukham anapatyānāṃ śāṭhyavatāṃ maṇḍalaṃ parijñeyam/

67.55cd/ dīrghaṃ nirdravyāṇāṃ bhīru^mukhāḥ pāpa^karmāṇaḥ//

67.56ab/ caturasraṃ[K.caturaśraṃ] dhūrtānāṃ nimnaṃ vakraṃ[K.vaktraṃ] ca tanaya^rahitānām/

67.56cd/ kṛpaṇānām atihrasvaṃ sampūrṇaṃ bhogināṃ kāntam//

67.57ab/ asphuṭita^agraṃ snigdhaṃ śmaśru śubhaṃ mṛdu ca sannataṃ ca^eva/

67.57cd/ raktaiḥ paruṣaiś caurāḥ śmaśrubhir alpaiś ca vijñeyāḥ//

67.58ab/ nirmāṃsaiḥ karṇaiḥ pāpa^mṛtyavaś carpaṭaiḥ subahubhogāḥ/

67.58cd/ kṛpaṇāś ca hrasva^karṇāḥ śaṅku^śravaṇāś camūpatayaḥ[K.ca bhūpatayaḥ]//

67.59ab/ romaśa^karṇā dīrgha^āyuṣaś ca[K.tu] dhana^bhāgino vipula^karṇāḥ/

67.59cd/ krūrāḥ śirā^avanaddhair vyālambair māṃsalaiḥ sukhinaḥ//

67.60ab/ bhogī tv animna^gaṇḍo mantrī sampūrṇa^māṃsa^gaṇḍo yaḥ/

67.60cd/ sukhabhāk śuka^sama^nāsaś cira^jīvī śuṣka^nāsaś ca//

67.61ab/ chinna^anurūpayā^agamya^gāmino dīrghayā tu saubhāgyam/

67.61cd/ ākuñcitayā cauraḥ strī^mṛtyuḥ syāc cipiṭa^nāsaḥ//

67.62ab/ dhanino +agra^vakra^nāsā dakṣiṇa^vinatāḥ[K.vakrāḥ] prabhakṣaṇāḥ krūrāḥ/

67.62cd/ ṛjvī sv^alpa^cchidrā supuṭā nāsā sabhāgyānām//

67.63ab/ dhanināṃ kṣutaṃ sakṛd dvi^tri^piṇḍitaṃ hlādi sa^anunādaṃ ca/

67.63cd/ dīrgha^āyuṣāṃ pramuktaṃ vijñeyaṃ saṃhataṃ ca^eva//

67.64ab/ padma^dala^ābhair dhanino rakta^anta^vilocanāḥ[K.vilocanāḥ] śriyaḥ bhājaḥ/

67.64cd/ madhu^piṅgalair mahārthā mārjāra^vilocanaiḥ pāpāḥ//

67.65ab/ hariṇa^akṣā maṇḍala^locanāś ca jihmaiś ca locanaiś caurāḥ/

67.65cd/ krūrāḥ kekara^netrā gaja^sadṛśa^*vilocanāś camūpatayaḥ[K.dṛśaś ca bhūpatayaḥ]//

67.66ab/ aiśvaryam gambhīrair nīlotpala^kāntibhiś ca vidvāṃsaḥ/

67.66cd/ atikṛṣṇa^tārakāṇām akṣṇām utpāṭanaṃ bhavati//

67.67ab/ mantritvaṃ sthūla^dṛśāṃ *śyāva^akṣāṇāṃ [K.śyāvākṣāṇāṃ ca]^bhavati saubhāgyam/

67.67cd/ dīnā dṛg niḥsvānāṃ snigdhā vipula^artha^bhogavatām//

67.68ab/ abhyunnatābhir alpa^āyuṣo viśāla^unnatābhir atisukhinaḥ/

67.68cd/ viṣama^bhruvo daridrā bālendu^nata^bhruvaḥ sa^dhanāḥ//

67.69ab/ dīrghā^asaṃsaktābhir dhaninaḥ khaṇḍābhir artha^parihīnāḥ/

67.69cd/ madhya^vinata^bhruvo ye te saktāḥ strīṣv agamyāsu//

67.70ab/ unnata^vipulaiḥ śaṅkhair dhanino[K.dhanyā] nimnaiḥ suta^artha^santyaktāḥ/

67.70cd/ viṣama^lalāṭā vidhanā dhanavanto +ardhendu^sadṛśena//

67.71ab/ śukti^viśālair ācāryatā śirā^santatair adharma^ratāḥ/

67.71cd/ unnata^śirābhir āḍhyāḥ svastikavat saṃsthitābhiś ca//

67.72ab/ nimna^lalāṭā vadha^bandha^bhāginaḥ krūra^karma^niratāś ca/

67.72cd/ abhyunnataiś camūpāḥ[K.bhūpāḥ] kṛpaṇāḥ syuḥ saṃvṛta[K.saṅkaṭa]^lalāṭāḥ//

67.73ab/ ruditam adīnam anaśru snigdhaṃ ca śubha^āvahaṃ manuṣyāṇām/

67.73cd/ rūkṣaṃ dīnaṃ pracura^aśru ca^eva na śubha^pradaṃ puṃsām//

67.74ab/ hasitaṃ śubhadam akampaṃ sa^nimīlita^locanaṃ tu pāpasya/

67.74cd/ duṣṭasya[K.hṛṣṭasya] hasitam asakṛt sa^unmādasya^asakṛt prānte//

67.75ab/ tisro rekhāḥ śata^jīvināṃ lalāṭa^āyatāḥ sthitā yadi tāḥ/

67.75cd/ catasṛbhir avanīśatvaṃ navatiś ca^āyuḥ sa^pañca^abdā//

67.76ab/ vicchinnābhiś ca^agamya^gāmino navatir apy arekheṇa/ 67.76cd/ keśa^anta^upagatābhī rekhābhir aśīti^varṣa^āyuḥ//

67.77ab/ pañcabhir āyuḥ saptatir eka^agra^avasthitābhir api ṣaṣṭiḥ/

67.77cd/ bahu^rekheṇa śata^ardhaṃ catvāriṃśac ca vakrābhiḥ//

67.78ab/ *bhrū^lagnābhis triṃśad[K.trimśabhrūlagnābhir]^viṃśatikaś ca^eva vāma^vakrābhiḥ/

67.78cd/ kṣudrābhiḥ sv^alpa^āyur nyūnābhiś ca^antare kalpyam//

67.79ab/ parimaṇḍalair gava^āḍhyāś chatra^ākāraiḥ śirobhir avanīśāḥ/

67.79cd/ cipiṭaiḥ pitṛ^mātṛ^ghnāḥ karoṭi^śirasāṃ cirān mṛtyuḥ//

67.80ab/ ghaṭa^mūrdhā^adhvāna^rucir dvi^mastakaḥ pāpakṛd dhanais tyaktaḥ/

67.80cd/ nimnaṃ tu śiro mahatāṃ bahu^nimnam an^arthadaṃ bhavati//

67.81ab/ eka^eka^bhavaiḥ snigdhaiḥ kṛṣṇair ākuñcitair abhinna^agraiḥ/

67.81cd/ mṛdubhir na ca^atibahubhiḥ keśaiḥ sukha^bhāg narendro vā//

67.82ab/ bahu^mūla^viṣama^kapilāḥ sthūla^sphuṭita^agra^paruṣa^hrasvāś ca/

67.82cd/ atikuṭilāś ca^atighanāś ca mūrdhajā vitta^hīnānām//

67.83ab/ yad yad gātraṃ rūkṣaṃ māṃsa^vihīnaṃ śira^avanaddhaṃ ca/

67.83cd/ tat tad aniṣṭaṃ proktaṃ viparītam ataḥ śubhaṃ sarvam//

67.84ab/ triṣu vipulo gambhīras triṣv eva ṣaḍ^unnataś catur^hrasvaḥ/

67.84cd/ saptasu rakto rājā pañcasu dīrghaś ca sūkṣmaś ca//

67.85a nābhī[K.nābhiḥ] svaraḥ sattvam iti praśastaṃ[K.pradiṣṭaṃ]

67.85b gambhīram etat tritayaṃ narāṇām/

67.85c uro lalāṭaṃ vadanaṃ ca puṃsāṃ

67.85d vistīrṇam etat tritayaṃ praśastam//

67.86a vakṣo +atha kakṣā nakha^nāsikā^āsyaṃ

67.86b kṛkāṭikā ca^iti ṣaḍ^unnatāni/

67.86c hrasvāni catvāri ca liṅga^pṛṣṭhaṃ

67.86d grīvā ca jaṅghe ca hita^pradāni//

67.87a netrānta^pāda^kara^tālv^adharoṣṭha^jihvā

67.87b raktā nakhāś ca khalu sapta sukha^āvahāni/

67.87c sūkṣmāṇi pañca daśana^aṅguli^parva^keśāḥ

67.87d sākaṃ tvacā *kararuhā na ca[K.kararuhāś ca na] duḥkhitānām//

67.88ab/ hanu^locana^bāhu^nāsikāḥ stanayor antaram atra pañcamam/

67.88cd/ iti dīrgham idaṃ tu pañcakaṃ na bhavaty eva nṛṇām abhūbhṛtām//

67.89a chāyā śubha^aśubha^phalāni nivedayantī

67.89b lakṣyā manuṣya^paśu^pakṣiṣu lakṣaṇajñaiḥ/

67.89c tejoguṇān bahir api pravikāśayantī

67.89d dīpa^prabhā sphaṭika^ratna^ghaṭa^sthitā^iva//

67.90a snigdha^dvija^tvag^nakha^roma^keśāś[K.keśa]

67.90b chāyā sugandhā ca mahī^samutthā/

67.90c tuṣṭy^artha^lābha^abhyudayān karoti

67.90d dharmasya ca^ahany ahani pravṛttim//

67.91a snigdhā sita^accha^haritā nayana^abhirāmā

67.91b saubhāgya^mārdava^sukha^abhyudayān karoti/

67.91c sarva^artha^siddhi^jananī jananī^iva ca^āpyā

67.91d chāyā phalaṃ tanu^bhṛtāṃ śubham ādadhāti//

67.92a caṇḍā^adhṛṣyā padma^hema^agni^varṇā

67.92b yuktā tejo^vikramaiḥ sapratāpaiḥ/

67.92c āgneyi^iti prāṇināṃ syāj jayāya

67.92d kṣipraṃ siddhiṃ vāñchita^arthasya datte[K.dhatte]//

67.93a malina^paruṣa^kṛṣṇā pāpa^gandhā^anila^utthā

67.93b janayati vadha^bandha^vyādhy^anartha^artha^nāśān/

67.93c sphaṭika^sadṛśa^rūpā bhāgya^yuktā^ātyudārā

67.93d nidhir iva gagana^utthā śreyasāṃ sv^accha^varṇā//

67.94a chāyāḥ krameṇa ku^jala^agny^anila^ambara^utthāḥ

67.94b ke cid vadanti daśa tāś ca yathā^anupūrvyā/

67.94c sūrya^abjanābha^puruhūta^yama^uḍupānāṃ

67.94d tulyās tu lakṣaṇa^phalair iti tat samāsaḥ//

67.95ab/ kari^vṛṣa^rathaugha^bherī^mṛdaṅga^siṃha^abhra[K.abda]^niḥsvanā bhūpāḥ/

67.95cd/ gardabha^jarjara^rūkṣa^svarāś ca dhana^saukhya^santyaktāḥ//

67.96ab/ sapta bhavanti ca sārā medo^majjā^tvag^asthi^śukrāṇi/

67.96cd/ rudhiraṃ māṃsaṃ ca^iti prāṇa^bhṛtāṃ tat samāsa^phalam//

67.97ab/ tālv^oṣṭha^dantapālī^jihvā^netrānta^pāyu^kara^caraṇaiḥ/

67.97cd/ rakte[K.raktaiḥ] tu rakta^sārā bahu^sukha^vanitā^artha^putra^yutāḥ//

67.98ab/ snigdha^tvakkā dhanino mṛdubhiḥ subhagā vicakṣaṇās tanubhiḥ/

67.98cd/ majjā^medaḥ^sārāḥ suśarīrāḥ putra^vitta^yutāḥ[K.yuktāḥ]//

67.99ab/ sthūla^asthir asthi^sāro balavān vidyā^antagaḥ surūpaś ca/

67.99cd/ bahu^guru^śukrāḥ subhagā vidvāṃso rūpavantaś ca//

67.100ab/ upacita^deho vidvān dhanī surūpaś ca māṃsa^sāro yaḥ/

67.100cd/ saṅghātā iti ca suśliṣṭa^sandhitā sukha^bhujo jñeyā//

67.101ab/ snehaḥ pañcasu lakṣyo vāg^jihvā^danta^netra^nakha^saṃsthaḥ/

67.101cd/ suta^dhana^saubhāgya^yutāḥ snigdhais tair nirdhanā rūkṣaiḥ//

67.102ab/ dyutimān varṇa^snigdhaḥ[K.varṇaḥ snigdhaḥ] kṣitipānām madhyamaḥ suta^arthavatām/

67.102cd/ rūkṣo dhana^hīnānāṃ śuddhaḥ śubhado na saṅkīrṇaḥ//

67.103ab/ sādhyam anūkaṃ vaktrād go^vṛṣa^śārdūla^siṃha^garuḍa^mukhāḥ/

67.103cd/ apratihata^pratāpā jita^ripavo mānava^indrāś ca//

67.104ab/ vānara^mahiṣa^varāha^aja^tulya^vadanāḥ śruta[K.suta]^artha^sukha^bhājaḥ/

67.104cd/ gardabha^karabha^pratimair mukhaiḥ śarīraiś ca niḥsva^sukhāḥ//

67.105ab/ aṣṭa^śataṃ ṣaṇ^ṇavatiḥ[K.ṣaṇavatiḥ] parimāṇaṃ catur^aśītir iti puṃsām/

67.105cd/ uttama^sama^hīnānām aṅgula^saṅkhyā sva^mānena//

67.106ab/ bhāra^ardha^tanuḥ sukha^bhāk tulito +ato duḥkha^bhāg bhavaty ūnaḥ/

67.106cd/ bhāro +ativāḍhyānām adhyardhaḥ sarva^dharaṇīśaḥ//

67.107ab/ viṃśati^varṣā nārī puruṣaḥ khalu pañca^viṃśatibhir abdaiḥ/

67.107cd/ arhati māna^unmānaṃ jīvita^bhāge caturthe vā//

67.108ab/ bhū^jala^śikhy^anila^ambara^sura^nara^rakṣaḥ piśācaka^tiraścām/

67.108cd/ sattvena bhavati puruṣo lakṣaṇam etad bhavati teṣām[K.eṣām]//

67.109a mahī^svabhāvaḥ śubha^puṣpa^gandhaḥ

67.109b sambhogavān su^śvasanaḥ sthiraś ca/

67.109c toya^svabhāvo bahu^toyapāyī

67.109d priya^abhibhāṣī[K.abhilāṣī] rasa^bhājanaś[K.bhojanaś] ca//

67.110a agni^prakṛtyā capalo +ati^tīkṣṇaś

67.110b caṇḍaḥ kṣudha^ālur bahu^bhojanaś ca/

67.110c vāyoḥ svabhāvena calaḥ kṛśaś ca

67.110d kṣipraṃ ca kopasya vaśaṃ prayāti//

67.111a kha^prakṛtir nipuṇo vivṛta^āsyaḥ

67.111b śabda^gateḥ kuśalaḥ su^śirā^aṅgaḥ/

67.111c tyāga^yutaḥ[K.tyāgayuto] puruṣo mṛdu^kopaḥ

67.111d sneha^rataś ca bhavet sura^sattvaḥ//

67.112ab/ martya^sattva^saṃyuto gīta^bhūṣaṇa^priyaḥ/

67.112cd/ saṃvibhāga^śīlavān nityam eva mānavaḥ//

67.113a tīkṣṇa^prakopaḥ khala^ceṣṭitaś ca

67.113b pāpaś ca sattvena niśā^carāṇām/

67.113c piśāca^sattvaś capalo malākto

67.113d bahu^pralāpī ca samulbaṇa^aṅgaḥ//

67.114a bhīruḥ kṣudhā^ālur bahu^bhuk ca yaḥ syād

67.114b jñeyaś ca[K.sa] sattvena naras tiraścām/

67.114c evaṃ narāṇāṃ prakṛtiḥ pradiṣṭā

67.114d yal lakṣaṇa^jñāḥ pravadanti sattvam//

67.115a śārdūla^haṃsa^samada^dvipa^gopatīnāṃ

67.115b tulyā bhavanti gatibhiḥ śikhināṃ ca bhūpāḥ/

67.115c yeṣāṃ ca śabda^rahitaṃ stimitaṃ ca yātaṃ

67.115d te +api^iśvarā druta^pariplutagā daridrāḥ//

67.116a śrāntasya yānam aśanaṃ ca bubhukṣitasya

67.116b pānaṃ tṛṣā^parigatasya bhayeṣu rakṣā/

67.116c etāni yasya puruṣasya bhavanti kāle

67.116d dhanyaṃ vadanti khalu taṃ nara^lakṣaṇajñāḥ//

[K.68.117ab/ puruṣa^lakṣaṇam uktam idaṃ mayā muni^matāny avalokya samāsataḥ/

K.68.117cd/ idam adhītya naro nṛpa^sammato bhavati sarva^janasya ca vallabhaḥ//]

68 pañcamanuṣyavibhāgādhyāyaḥ

68.01ab/ tārāgrahair balayutaiḥ sva^kṣetra^sva^uccagaiś catuṣṭayagaiḥ/

68.01cd/ pañca puruṣāḥ praśastā jāyante tān ahaṃ vakṣye//

68.02ab/ jīvena bhavati haṃsaḥ saureṇa śaśaḥ kujena rucakaś ca/

68.02cd/ bhadro budhena balinā mālavyo daitya^pūjyena//

68.03ab/ sattvam ahīnaṃ sūryāt^śārīraṃ mānasaṃ ca candra^balāt/

68.03cd/ yad rāśi^bheda^yuktāv etau tal lakṣaṇaḥ sa pumān//

68.04ab/ tad^dhātu^mahābhūta^prakṛti^dyuti^varṇa^sattva^rūpa^ādyaiḥ/

68.04cd/ abala^ravi^indu^yutais taiḥ saṅkīrṇā lakṣaṇaiḥ puruṣāḥ//

68.05ab/ bhaumāt sattvaṃ gurutā budhāt surejyāt svaraḥ sitāt snehaḥ/

68.05cd/ varṇaḥ saurād eṣāṃ guṇa^doṣaiḥ sādhv^asādhutvam//

68.06ab/ saṅkīrṇāḥ syur na nṛpā daśāsu teṣāṃ bhavanti sukha^bhājaḥ/

68.06cd/ ripu^gṛha^nīca^ucca^cyuta^sat^pāpa^nirīkṣaṇair bhedāḥ[K.bhedaḥ]//

68.07ab/ ṣaṇ^ṇavatir aṅgulānāṃ vyāyāmo dīrghatā ca haṃsasya/

68.07cd/ śaśa^rucaka^bhadra^mālavya^saṃjñitās try^aṅgula^vivṛddhyā//

68.08a yaḥ sāttvikas tasya dayā sthiratvaṃ

68.08b sattva^ārjavaṃ brāhmaṇa^deva^bhaktiḥ/

68.08c rajo^adhikaḥ kāvya^kalā^kratu^strī^

68.08d saṃsakta^cittaḥ puruṣo +atiśūraḥ//

68.09a tamo^adhiko vañcayitā pareṣāṃ

68.09b mūrkho +alasaḥ krodha^paro +ati^nidraḥ/

68.09c miśrair guṇaiḥ sattva^rajas^tamobhir

68.09d miśrās tu te sapta saha prabhedaiḥ//

68.10a mālavyo *nāga^nāsaḥ sama^bhuja[K.nāganāsasamabhuja]^yugalo jānu^samprāpta^hasto

68.10b māṃsaiḥ pūrṇa^aṅga^sandhiḥ sama^rucira^tanur madhya^bhāge kṛśaś ca/

68.10c pañca^aṣṭau ca^ūrdhvam āsyaṃ śruti^vivaram api try^aṅgula^ūnaṃ ca tiryag

68.10d dīpta^akṣaṃ sat^kapolaṃ sama^sita^daśanaṃ na^atimāṃsa^adharoṣṭham//

68.11a mālavān sa bharukaccha^surāṣṭrān

68.11b lāṭa^sindhu^viṣaya^prabhṛtīṃś ca/

68.11c vikrama^ārjita^dhano +avati rājā

68.11d pāriyātra^nilayān[K.nilayaḥ] kṛta^buddhiḥ//

68.12ab/ saptati^varṣo mālavyo +ayaṃ tyakṣyati samyak prāṇāṃs tīrthe/

68.12cd/ lakṣaṇam etat samyak proktaṃ śeṣa^narāṇāṃ ca^ato vakṣye//

68.13a upacita^samavṛtta^lamba^bāhur

68.13b bhuja^yugala^pramitaḥ samucchrayo +asya/

68.13c mṛdu^tanu^ghana^roma^naddha^gaṇḍo

68.13d bhavati naraḥ khalu lakṣaṇena bhadraḥ//

68.14a tvak^śukra^sāraḥ pṛthu^pīna^vakṣāḥ

68.14b sattva^adhiko vyāghra^mukhaḥ sthiraś ca/

68.14c kṣama^anvito dharma^paraḥ kṛta^jño

68.14d gajendra^gāmī bahu^śāstra^vettā//

68.15a prājño vapuṣmān su^lalāṭa^śaṅkhaḥ

68.15b kalāsv abhijño dhṛtimān su^kukṣiḥ/

68.15c saroja^garbha^dyuti^pāṇi^pādo

68.15d yogī sunāsaḥ sama^saṃhata^bhrūḥ//

68.16a nava^ambu^sikta^avani^patra^kuṅkuma^

68.16b dvipendra^dāna^aguru^tulya^gandhatā/

68.16c śiro^ruhāś ca^ekaja^kṛṣṇa^kuñcitās

68.16d turaṅga^nāga^upama^guhya^gūḍhatā[K.gūḍhaguhyatā]//

68.17a hala^muśala^gadā^asi^śaṅkha^cakra^

68.17b dvipa^makara^abja^ratha^aṅkita^aṅghri[K.anhri]^hastaḥ/

68.17c vibhavam api jano +asya bobhujī^iti

68.17d kṣamati hi na svajanaṃ sva^tantra^buddhiḥ//

68.18a aṅgulāni navatiś ca ṣaḍ^ūnāny

68.18b ucchrayeṇa tulayā^api hi bhāraḥ/

68.18c madhya^deśa^nṛpatir yadi puṣṭāś

68.18d try^ādayo +asya sakala^avani^nāthaḥ//

68.19ab/ bhuktvā samyag^vasudhāṃ śauryeṇa^upārjitām aśīty^abdaḥ/

68.19cd/ tīrthe prāṇāṃs tyaktvā bhadro deva^ālayaṃ yāti//

68.20a īṣad^danturakas tanu^dvija^nakhaḥ kośa^īkṣaṇaḥ śīghrago

68.20b vidyā^dhātu^vaṇik^kriyāsu nirataḥ sampūrṇa^gaṇḍaḥ śaṭhaḥ/

68.20c senānīḥ priya^maithunaḥ para^jana^strī^sakta^cittaś calaḥ

68.20d śūro mātṛhito vana^acala^nadī^durgeṣu saktaḥ śaśaḥ//

68.21a dīrgho +aṅgulānāṃ śatam aṣṭa^hīnaṃ

68.21b sāśaṅka^ceṣṭaḥ para^randhravic ca/

68.21c sāro +asya majjā nibhṛta^pracāraḥ

68.21d śaśo hy ato[K.ayaṃ] na^atiguruḥ pradiṣṭaḥ//

68.22a madhye kṛśaḥ kheṭaka^khaḍga^vīṇā

68.22b paryaṅka^mālā^muraja^anurūpāḥ/

68.22c śūla^upamāś ca^ūrdhva^gatāś ca rekhāḥ

68.22d śaśasya pāda^upagatāḥ kare vā//

68.23a prātyantiko māṇḍaliko +atha vā^ayaṃ

68.23b sphik^srāva^śūla^abhibhava^arta^mūrtiḥ/

68.23c evaṃ śaśaḥ saptati^hāyano +ayaṃ

68.23d vaivasvatasya^ālayam abhyupaiti//

68.24a raktaṃ pīna^kapolam unnata^nasaṃ vaktraṃ suvarṇa^upamaṃ

68.24b vṛttaṃ ca^asya śiro +akṣiṇī madhu^nibhe sarve ca raktā nakhāḥ/

68.24c srag^dāma^aṅkuśa^śaṅkha^matsya^yugala^kratv^aṅga^kumbha^ambujaiś

68.24d cihnair haṃsa^kala^svanaḥ su^caraṇo haṃsaḥ prasanna^indriyaḥ//

68.25ab/ ratir ambhasi śukra^sāratā dvi^guṇā ca^aṣṭa^śataiḥ palair mitiḥ/

68.25cd/ parimāṇam atha^asya ṣaḍ^yutā navatiḥ samparikīrtitā budhaiḥ//

68.26ab/ bhunakti haṃsaḥ khasa^śūrasenān gāndhāra^gaṅgā^yāmunā^antarālam/

68.26cd/ śataṃ daśa^ūnaṃ śaradāṃ nṛpatvaṃ kṛtvā vana^ante samupaiti mṛtyum//

68.27ab/ su^bhrū^keśo rakta^śyāmaḥ kambu^grīvo vyādīrgha^āsyaḥ/

68.27cd/ śūraḥ krūraḥ śreṣṭho mantrī caura^svāmī vyāyāmī ca//

68.28a yanmātram āsyaṃ rucakasya dīrghaṃ

68.28b madhya^pradeśe caturasratā[K.caturaśratā] sā/

68.28c tanu^cchaviḥ śoṇita^māṃsa^sāro

68.28d hantā dviṣāṃ sāhasa^siddha^kāryaḥ//

68.29a khaṭvāṅga^vīṇā^vṛṣa^cāpa^vajra^

68.29b śakti^indra^śūla^aṅkita^pāṇi^pādaḥ/

68.29c bhakto guru^brāhmaṇa^devatānāṃ

68.29d śata^aṅgulaḥ syāt *tu sahasra^mānaḥ[K.tulayā sahasram]//

68.30a mantra^abhicāra^kuśalaḥ kṛśa^jānu^jaṅgho

68.30b vindhyaṃ sasahyagirim ujjayinīṃ ca bhuktvā/

68.30c samprāpya saptati^samā rucako narendraḥ

68.30d śastreṇa mṛtyum upayāty atha vā +analena//

68.31a pañca^apare vāmanako jaghanyaḥ

68.31b kubjo +atha vā maṇḍalako +atha sācī[K.samī]/

68.31c pūrva^ukta^bhūpa^anucarā bhavanti

68.31d saṅkīrṇa^saṃjñaḥ[K.saṃjñāḥ] śṛṇu lakṣaṇais tān//

68.32a sampūrṇa^aṅgo vāmano bhagna^pṛṣṭhaḥ

68.32b kiñcic ca^ūrū^madhya^kakṣya[K.kakṣa]^antareṣu/

68.32c khyāto rājñāṃ hy eṣa bhadra^anujīvī

68.32d sphīṭo rājā[K.dātā] vāsudevasya bhaktaḥ//

68.33a mālavya^sevī tu jaghanya^nāmā

68.33b khaṇḍendu^tulya^śravaṇaḥ su^sandhiḥ/

68.33c śukreṇa sāraḥ piśunaḥ kaviś ca

68.33d rūkṣa^cchaviḥ sthūla^kara^aṅgulīkaḥ//

68.34a krūro dhanī sthūla^matiḥ pratītas

68.34b tāmra^cchaviḥ syāt parihāsa^śīlaḥ/

68.34c uro^aṅghri[K.anhri]^hasteṣv asi^śakti^pāśa^

68.34d paraśvadha^*aṅkaḥ sa[K.aṅkaś ca] jaghanya^nāmā//

68.35a kubjo nāmnā yaḥ sa śuddho hy adhastāt

68.35b kṣīṇaḥ kiñ cit pūrva^kāye nataś ca/

68.35c haṃsa^āsevī nāstiko +arthair upeto

68.35d vidvān śūraḥ sūcakaḥ syāt kṛta^jñaḥ//

68.36a kalāsv abhijñaḥ kalaha^priyaś ca

68.36b prabhūta^bhṛtyaḥ pramadā^jitaś ca/

68.36c sampūjya lokaṃ prajahāty akasmāt

68.36d kubjo +ayam uktaḥ satata^udyataś ca//

68.37ab/ *maṇḍalakakṣaṇam ato[K.maṇḍalakanāmadheyo. ū.maṇḍalakalakṣaṇam ato] rucaka^anucaro +abhicāravit kuśalaḥ/

68.37cd/ kṛtyā^vetāla[K.vaitāla]^ādiṣu karmasu vidyāsu ca^anurataḥ//

68.38ab/ vṛddha^ākāraḥ khara^*paruṣa^mūrdhajaś[K.rūkṣamūrdhajaś] ca śatru^nāśane kuśalaḥ/

68.38cd/ dvija^deva^yajña^yoga^prasakta^dhīḥ strī^jito matimān//

68.39a sācī^iti[K.sāmīti] yaḥ so +ativirūpa^dehaḥ

68.39b śaśa^anugāmī khalu durbhagaś ca/

68.39c dātā mahārambha^samāpta^kāryo

68.39d guṇaiḥ śaśasya^eva bhavet samānaḥ//

68.40a[K.omitted] puruṣa^lakṣaṇam uktam idam mayā

68.40b[K.omitted] muni^matāni nirīkṣya samāsataḥ/

68.40c[K.omitted] idam adhītya naro nṛpa^sammato

68.40d[K.omitted] bhavati sarvajanasya ca vallabhaḥ//

69 kanyālakṣaṇādhyāyaḥ

69.01a snigdha^unnata^agra^tanu^tāmra^nakhau kumāryāḥ

69.01b pādau sama^upacita^cāru^nigūḍha^gulphau/

69.01c śliṣṭa^aṅgulī kamala^kānti^talau ca yasyās

69.01d tām udvahed yadi bhuvo +adhipatitvam icchet//

69.02a matsya^aṅkuśa^abja^yava^vajra^hala^asi^cihna^

69.02b avasvedanau mṛdu^talau caraṇau praśastau/

69.02c jaṅghe ca roma^rahite viśire suvṛtte

69.02d jānu^dvayaṃ samam anulbaṇa^sandhideśam//

69.03a ūrū ghanau karikara^pratimāv aromāv

69.03b aśvattha^patra^sadṛśaṃ vipulaṃ ca guhyam/

69.03c śroṇī^lalāṭam uru^kūrma^samunnataṃ ca

69.03d gūḍho maṇiś ca vipulāṃ śriyam ādadhāti//

69.04a vistīrṇa^māṃsa^upacito nitambaḥ

69.04b guruś ca dhatte raśanā[K.rasanā]^kalāpam/

69.04c nābhir gabhīrā[K.gambhīrā] vipula^aṅgānāṃ

69.04d pradakṣiṇa^āvarta^gatā *ca śastā[K.praśastā]//

69.05a madhyaṃ striyās tri^vali^nātham aromaśaṃ ca

69.05b vṛttau ghanāv aviṣamau kaṭhināv urasyau/

69.05c roma^pravarjitam[K.apavarjitam] uro mṛdu ca^aṅganānāṃ

69.05d grīvā ca kambu^nicita^artha^sukhāni datte[K.dhatte]//

69.06a bandhujīva^kusuma^upamo +adharo

69.06b māṃsalo rucira^bimba^rūpa^bhṛt/

69.06c kunda^kuḍmala^nibhāḥ samā dvijā

69.06d yoṣitāṃ patisukha^amita^arthadāḥ//

69.07a dākṣiṇya^yuktam aśaṭhaṃ parapuṣṭa^haṃsa^

69.07b valgu prabhāṣitam adīnam analpa^saukhyam/

69.07c nāsā samā sama^puṭā rucirā praśastā

69.07d dṛg^nīla^nīraja^dala^dyuti^hāriṇī ca//

69.08ab/ no saṅgate na^atipṛthū na lambe śaste bhruvau bāla^śaśāṅka^vakre/

69.08cd/ ardhendu^saṃsthānam aromaśaṃ ca śastaṃ lalāṭaṃ na nataṃ na tuṅgam//

69.09ab/ karṇa^yugmam api yukta^māṃsalaṃ śasyate mrdu *samāhitam samam[K.samaṃ samāhitam]/

69.09cd/ snigdha^nīla^mṛdu^kuñcita^ekajā mūrdhajāḥ sukha^karāḥ samaṃ śiraḥ//

69.10a bhṛṅgāra^āsana^vāji^kuñjara^ratha^śrīvṛkṣa^yūpa^iṣubhir

69.10b mālā^kuṇḍala^cāmara^aṅkuśa^yavaiḥ śailair dhvajais toraṇaiḥ/

69.10c matsya^svastika^vedikā^vyajanakaiḥ śaṅkha^ātapatra^ambujaiḥ

69.10d pāde pāṇi^tale +atha vā[K.api vā] yuvatayo gacchanti rājñī^padam//

69.11a nigūḍha^maṇibandhanau taruṇa^padma^garbha^upamau

69.11b karau nṛpati^*yoṣitas[K.yoṣitāṃ] tanu^vikṛṣṭa^parva^aṅgulī/

69.11c na nimnam ati na^unnataṃ kara^talaṃ su^rekhā^anvitaṃ

69.11d karoty avidhavāṃ ciraṃ suta^sukha^artha^sambhoginīm//

69.12a madhya^aṅguliṃ yā maṇibandhana^utthā

69.12b rekhā gatā pāṇi^tale +aṅganāyāḥ/

69.12c ūrdhva^sthitā pāda^tale +atha vā yā

69.12d puṃso +atha vā rājya^sukhāya sā syāt//

69.13a kaniṣṭhikā^mūla^bhavā gatā yā

69.13b pradeśinī^madhyamika^antarālam/

69.13c karoti rekhā parama^āyuṣaḥ sā

69.13d pramāṇam ūnā tu tad ūnam āyuḥ//

69.14a aṅguṣṭa^mūle prasavasya rekhāḥ

69.14b putrā bṛhatyaḥ pramadās tu tanvyaḥ/

69.14c acchinna^madhyā[K.dīrghā] bṛhad^āyuṣas[K.bṛhadāyuṣāṃ] tāḥ

69.14d svalpa^āyuṣāṃ chinna^laghu^pramāṇāḥ//

69.15a iti^idam uktaṃ śubham aṅganānām

69.15b ato viparyastam aniṣṭam uktam/

69.15c viśeṣato +aniṣṭa^phalāni yāni

69.15d samāsatas tāny anukīrtayāmi//

69.16a kaniṣṭhikā vā tad^anantarā vā

69.16b mahīṃ na yasyāḥ śpṛśati striyāḥ syāt/

69.16c gatā^atha vā^aṅguṣṭham atītya yasyāḥ

69.16d pradeśinī sā kulaṭā +atipāpā//

69.17a udbaddhābhyām piṇḍikābhyām śirāle

69.17b śuṣke jaṅghe lomaśe[K.ū.romaśe] ca^atimāṃse

69.17c vāma^āvartaṃ nimnam alpaṃ ca guhyaṃ

69.17d kumbha^ākāraṃ ca^udaraṃ duḥkhitānām//

69.18ab/ hrasvayā^atiniḥsvatā dīrghayā kula^kṣayaḥ/

69.18cd/ grīvayā pṛthu^utthayā yoṣitaḥ pracaṇḍatā//

69.19a netre yasyāḥ kekare piṅgale vā

69.19b sā duḥśīlā śyāva^lola^īkṣaṇā ca/

69.19c kūpau yasyā gaṇḍayoś ca smiteṣu

69.19d niḥsandigdhaṃ bandhakīṃ tāṃ vadanti//

69.20a pravilambini devaraṃ lalāṭe

69.20b śvaśuraṃ hanty udare sphijoḥ patiṃ ca/

69.20c atiroma^caya^anvita^uttara^oṣṭhī

69.20d na śubhā bhartur atīva yā ca dīrghā//

69.21a stanau saromau malina^ulbaṇau ca

69.21b kleśaṃ dadhāte viṣamau ca karṇau/

69.21c sthūlāḥ karālā viṣamāś ca dantāḥ

69.21d kleśāya cauryāya ca kṛṣṇa^māṃsāḥ//

69.22a kravyāda^rūpair vṛka^kāka^kaṅka^

69.22b sarīsṛpa^ulūka^samāna^cihnaiḥ

69.22c śuṣkaiḥ śirālair viṣamaiś ca hastair

69.22d bhavanti nāryaḥ sukha^vitta^hīnāḥ//

69.23a yā tu^uttaroṣṭhena samunnatena

69.23b rūkṣa^agra^keśī kalaha^priyā sā/

69.23c prāyo virūpāsu bhavanti doṣā

69.23d yatra^ākṛtis tatra guṇā vasanti//

69.24ab/ pādau sagulphau prathamaṃ pradiṣṭau jaṅghe dvitīyaṃ tu sa^jānu^cakre/

69.24cd/ meḍhra^ūru^muṣkaṃ ca tatas tṛtīyaṃ nābhiḥ kaṭiś ca^eva[K.ca iti] caturtham āhuḥ//

69.25ab/ udaraṃ kathayanti pañcamaṃ hṛdayaṃ ṣaṣṭham atas stana^anvitam/

69.25cd/ atha saptamam aṃsajatruṇī kathayanty aṣṭamam oṣṭha^kandhare//

69.26ab/ navamaṃ nayane ca sa^bhruṇī sa^lalāṭaṃ daśamaṃ śiras tathā/

69.26cd/ aśubheṣv aśubhaṃ daśāphalaṃ caraṇa^ādyeṣu śubheṣu śobhanam//

70 vastracchedalakṣaṇādhyāyaḥ

70.01ab[K.71.6ab]/ prabhūta^vastradā^aśvinī bharaṇy atha^apahāriṇī/

70.01cd[K.71.6cd]/ pradahyate +agnidaivate prajesvare +artha^siddhayaḥ//

70.02ab[K.71.7ab]/ mṛge tu mūṣakād bhayaṃ vyasutvam eva śāṅkare/

70.02cd[K.71.7cd]/ punarvasau śubha^āgamas tad^agrabhe dhanair yutiḥ//

70.03ab[K.71.8ab]/ bhujaṅga^bhe vilupyate maghāsu mṛtyum ādiśet/

70.03cd[K.71.8cd]/ bhaga^āhvaye nṛpād bhayaṃ dhana^āgamāya ca^uttarā//

70.04ab[K.71.9ab]/ kareṇa karma^siddhayaḥ śubha^āgamas tu citrayā/

70.04cd[K.71.9cd]/ śubhaṃ ca bhojyam ānile dvi^daivate jana^priyaḥ//

70.05ab[K.71.10ab]/ suhūdyutiś[K.ū.suhṛdyutiś] ca mitrabhe tad^agra^bhe[K.purandare] +ambara^kṣayaḥ/

70.05cd[K.71.10cd]/ jala^plutiś ca nairṛte rujo jalādhi^daivate//

70.06ab[K.71.11ab]/ miṣṭam annam api vaiśva^daivate vaiṣṇave bhavati netra^rogatā/

70.06cd[K.71.11cd]/ dhānya^labdhir[K.labdhim] api[K.atha] vāsave[K.viśvadaivate] vidur vāruṇe viṣa^kṛtaṃ mahadbhayam//

70.07a[K.71.12a] bhadrapadāsu bhayaṃ salila^utthaṃ

70.07b[K.71.12b] tat parataś ca bhavet suta^labdhiḥ/

70.07c[K.71.12c] ratna^yutiṃ kathayanti ca pauṣṇe

70.07d[K.71.12d] yo +abhinava^ambaram icchati bhoktum//

[K.71.13ab/ vipra^matād atha bhūpati^dattaṃ yac ca vivāha^vidhāv abhilabdham/

K.71.13cd/ teṣu guṇai rahiteṣv api bhoktuṃ nūtanam ambaramiṣṭaphalaṃ syāt//]

70.08ab[K.71.14ab]/ bhoktuṃ nava^ambaraṃ śastam ṛkṣe +api guṇa^varjite/

70.08cd[K.71.14cd]/ vivāhe rāja^sammāne brahmaṇāṇāṃ ca sammate//

70.09ab[K.71.1ab]/ vastrasya koṇeṣu vasanti devā narāś ca pāśānta^daśānta^madhye/

70.09cd[K.71.1cd]/ śeṣās trayaś ca^atra niśācarāṃśās tatha^eva śayyā^āsana^pādukāsu//

70.10ab[K.71.2ab]/ lipte maṣī^gomaya^kardama^ādyaiś chinne pradagdhe sphuṭite ca vindyāt/

70.10cd[K.71.2cd]/ puṣṭaṃ nave +alpa^alpataraṃ ca bhukte pāpaṃ śubhaṃ ca^adhikam uttarīye//

70.11ab[K.71.3ab]/ rug^rākṣasa^aṃśesv atha vā +api mṛtyuḥ puñ^janma^tejaś ca manuṣya^bhāge/

70.11cd[K.71.3cd]/ bhāge +amarāṇām atha bhoga^vṛddhiḥ prānteṣu sarvatra vadanty aniṣṭam//

70.12ab[K.71.4ab]/ kaṅka^plava^ulūka^kapota^kāka^kravyāda^gomāyu^khara^uṣṭra^sarpaiḥ/

70.12cd[K.71.4cd]/ cheda^ākṛtir daivata^bhāgagā^api puṃsāṃ bhayaṃ mṛtyu^samaṃ karoti//

70.13ab[K.71.5ab]/ chatra^dhvaja^svastika^vardhamāna^śrīvṛkṣa^kumbha^ambuja^toraṇa^ādyaiḥ/

70.13cd[K.71.5cd]/ cheda^ākṛtir nairṛta^bhāgagā^api puṃsāṃ vidhatte na cireṇa lakṣmīm//

71 cāmaralakṣaṇādhyāyaḥ

71.01a devaiś camaryaḥ kila vāla^hetoḥ

71.01b sṛṣṭā himakṣmādhara^kandareṣu/

71.01c āpīta^varṇāś ca bhavanti tāsāṃ

71.01d kṛṣṇāś ca lāṅgūla^bhavāḥ sitāś ca//

71.02a sneho mṛdutvaṃ bahu^vālatā[K.vālatā ca]

71.02b vaiśadyam alpa^asthi^nibandhanatvam/

71.02c śauklyaṃ ca tāsāṃ[K.teṣāṃ] guṇa^sampad uktā

71.02d viddha^alpa^luptāni na śobhanāni//

71.03a adhyardha^hasta^pramito +asya daṇḍo

71.03b hasto +atha vā^aratni^samo +atha vā^anyaḥ/

71.03c kāṣṭhāt^śubhāt kāñcana^rūpya^guptād

71.03d ratnaiś *ca sarvaiś[K.vicitraiś] ca hitāya rājñām//

71.04ab/ yaṣṭy^ātapatra^aṅkuśa^vetra^cāpa^vitāna^kunta^dhvaja^cāmarāṇām/

71.04cd/ vyāpīta^tantrī^madhu^kṛṣṇa^varṇā varṇa^krameṇa^eva hitāya daṇḍāḥ//

71.05a mātṛ^bhū^dhana^kula^kṣayāvahā

71.05b roga^mṛtyu^jananāś ca parvabhiḥ/

71.05c dvy^ādibhir dvika^vivardhitaiḥ kramāt

71.05d dvādaśa^anta^virataiḥ samaiḥ phalam//

71.06a yātrā^prasiddhir dviṣatāṃ vināśo

71.06b lābhāḥ prabhūtā[K.prabhūto] vasudhā^gamaś ca/

71.06c vṛddhiḥ paśūnām abhivañchita^āptis

71.06d try^ādyeṣv ayugmeṣu tad^īśvarāṇām//

72 chatralakṣaṇādhyāyaḥ

72.01ab/ nicitaṃ tu[K's tr. nu] haṃsa^pakṣaiḥ kṛkavāku^mayūra^sārasānāṃ vā/

72.01cd/ daukūlyena[K.daukūlena] navena tu samantataś chāditaṃ śuklam//

72.02ab/ muktāphalair upacitaṃ pralamba^mālā^āvilaṃ sphaṭika^mūlam/

72.02cd/ ṣaḍ^ḍhasta^śuddhahaimaṃ nava^parva^naga^eka^daṇḍaṃ tu//

72.03ab/ daṇḍa^ardha^vistṛtaṃ tat samāvṛtaṃ ratna^bhūṣitam[K.ratnavibhūṣitam, K's tr. ratnabhūṣitam] udagram/

72.03cd/ nṛpates tad^ātapatraṃ kalyāṇa^paraṃ vijayadaṃ ca//

72.04ab/ yuvarāja^nṛpati^patnyoḥ senāpati^daṇḍanāyakānāṃ ca/

72.04cd/ daṇḍo +ardha^pañca^hastaḥ samapañca^*kṛto +ardha[K.kṛtārdha]vistāraḥ//

72.05ab/ anyeṣām uṣṇaghnaṃ prasādapaṭṭair vibhūṣita^śiraskam/

72.05cd/ vyālambi^ratnamālaṃ chatraṃ kāryaṃ tu[K.ca] māyūram//

72.06ab/ anyeṣāṃ tu narāṇāṃ śīta^ātapa^vāraṇaṃ tu caturasram[K.caturaśram]/

72.06cd/ samavṛtta^daṇḍa^yuktaṃ chatraṃ kāryaṃ tu viprāṇām//

73 strīpraśamsādhyāyaḥ

73.01a jaye dharitryāḥ puram eva sāraṃ

73.01b pure gṛhaṃ sadmani ca^ekadeśaḥ/

73.01c tatrāpi śayyā śayane varā strī

73.01d ratnojjvalā rājyasukhasya sāraḥ//

73.02ab/ ratnāni vibhūṣayanti yoṣā bhūṣyante vanitā na ratnakāntyā/

73.02cd/ ceto vinatā haranty aratnā no ratnāni vināṅganā^aṅga^saṅgam[K.saṅgāt]//

73.03a ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ

73.03b tantraṃ cintayatāṃ kṛta^akṛta^śata^vyāpāra^śākhā^ākulam/

73.03c mantri^prokta^niṣeviṇāṃ[K.niseviṇām, K's tr. niṣevinām] kṣitibhujām āśaṅkināṃ sarvato

73.03d dhuḥkha^ambho^nidhi^vartināṃ sukha^lavaḥ kāntā^samāliṅganam//

73.04a śrutaṃ dṛṣṭaṃ spṛṣṭaṃ smṛtam api nṛṇāṃ hlāda^jananaṃ

73.04b na ratnaṃ strībhyo +anyat kva cid api kṛtaṃ lokapatinā/

73.04c tadarthaṃ dharma^arthau suta^viṣaya^saukhyāni ca tato

73.04d gṛhe lakṣmyo mānyāḥ satatam abalā māna^vibhavaiḥ//

73.05a ye +apy aṅganānāṃ pravadanti doṣān

73.05b vairāgya^mārgeṇa guṇān vihāya/

73.05c te durjanā me manaso vitarkaḥ

73.05d sadbhāva^vākyāni na tāni teṣām//

73.06a prabrūta satyaṃ karato +aṅganānāṃ

73.06b doṣo +asti yo nācarito manuṣyaiḥ/

73.06c dhārṣṭyena pumbhiḥ pramadā nirastā

73.06d guṇādhikās tā manunā^atra ca^uktam//

73.07ab/ somas tāsām adāt^śaucaṃ gandharvaḥ[K.gandharvāḥ] śikṣitāṃ giram/

73.07cd/ agniś ca sarvabhakṣitvaṃ tasmān niṣkasamāḥ striyaḥ//

73.08ab/ brāhmaṇāḥ pādato medhyā gāvo medhyāś ca pṛṣṭhataḥ/

73.08cd/ aja^aśvā mukhato medhyāḥ striyo medhyās tu sarvataḥ//

73.09ab/ striyaḥ pavitram atulaṃ naitā duṣyanti karhi cit/

73.09cd/ māsi māsi rajo hy āsāṃ duṣkṛtāny apakarṣati//

73.10ab/ jāmayo yāni gehāni śapanty apratipūjitāḥ/

73.10cd/ tāni kṛtyā^hatāni^iva vinaśyanti samantataḥ//

73.11ab/ jāyā vā syāj janitrī vā sambhavaḥ strīkṛto nṛṇām/

73.11cd/ he kṛtaghnāś tayor nindāṃ kurvatāṃ vaḥ kutaḥ śubham//

73.12ab/ dampatyor vyutkrame doṣaḥ samaḥ śāstre pratiṣṭhitaḥ/

73.12cd/ narā na samavekṣante tena^atra varamaṅganāḥ//

73.13ab/ bahir lomnā tu ṣaṇmāsān veṣṭitaḥ khara^carmaṇā/

73.13cd/ dārātikramaṇe bhikṣāṃ dehi^ity uktvā viśudhyati//

73.14ab/ na śatena^api varṣāṇām apaiti madana^āśayaḥ/

73.14cd/ tatra aśaktyā nirvartante narā dhairyeṇa yoṣitaḥ//

73.15ab/ aho dhārṣṭyam asādhūnāṃ nindatām anaghāḥ striyaḥ/

73.15cd/ muṣṇatām iva caurāṇāṃ tiṣṭha caureti jalpatām//

73.16a puruṣaś caṭulāni[K.cātulāni, K's tr. caṭulāni] kāminīnāṃ

73.16b kurute yāni raho na tāni paścāt/

73.16c sukṛtajñatayā^aṅganā gatāsūn

73.16d avagūhya praviśanti saptajihvam//

73.17a strīratna^bhogo +asti narasya yasya

73.17b niḥsvo +api *sāmpraty avanīsvaro[K.svaṃ pratyavanīsvaro, K's tr. māṃ pratyava] +asau/

73.17c rājyasya sāro +aśanam aṅganāś ca

73.17d tṛṣṇa^anala^uddīpana^dāru śeṣam//

73.18a kāminīṃ prathamayauvana^anvitāṃ

73.18b manda^valgu^mṛdu^pīḍita^svanām/

73.18c utstanīṃ samavalambya yā ratiḥ

73.18d sā na dhātṛbhavane +asti me matiḥ//

73.19a tatra deva^muni^siddha^cāraṇair

73.19b mānya^mānapitṛ^sevya^sevanāt/

73.19c brūta dhātṛbhavane +asti kiṃ sukhaṃ

73.19d yad rahaḥ samavalambya na striyam//

73.20a ābrahma^kīṭa^antam idaṃ nibaddhaṃ

73.20b puṃstrīprayogeṇa jagat samastam/

73.20c vrīḍā^atra kā yatra caturmukhatvam

73.20d īśo +api lobhād gamito yuvatyāḥ//

74 saubhāgyakaraṇādhyāyaḥ

74.01a jātyaṃ manobhava^sukhaṃ subhagasya sarvam

74.01b ābhāsa^mātram itarasya manoviyogāt/

74.01c cittena bhāvayati dūragatā^api yaṃ strī

74.01d garbhaṃ bibharti sadṛśaṃ puruṣasya tasya//

74.02a bhaṅktvā kāṇḍaṃ pādapasya^uptam urvyāṃ

74.02b bījaṃ vā^asyāṃ na^anyatām eti yadvat/

74.02c evaṃ hy ātmā jāyate strīṣu bhūyaḥ

74.02d kaś cit tasmin kṣetrayogād viśeṣaḥ//

74.03a ātmā saha^eti manasā mana indriyeṇa

74.03b svārthena ca^indriyam iti krama eṣa śīghraḥ/

74.03c yogo +ayam eva manasaḥ kim agamyam asti

74.03d yasmin mano vrajati tatra gato +ayam ātmā//

74.04a ātmā^ayam ātmani gato hṛdaye +atisūkṣmo

74.04b grāhyo +acalena manasā satata^abhiyogāt/

74.04c yo yaṃ vicintayati yāti sa tanmayatvaṃ

74.04d yasmād ataḥ subhagam eva gatā yuvatyaḥ//

74.05ab/ dākṣiṇyam ekaṃ subhagatva^hetur vidveṣaṇaṃ tad^viparīta^ceṣṭā/

74.05cd/ mantra^oṣadha^ādyaiḥ kuhaka^prayogair bhavanti doṣā bahavo na śarma//

74.06ab/ vāllabhyam āyāti vihāya mānaṃ daurbhāgyam āpādayate +abhimānaḥ/

74.06cd/ kṛcchreṇa saṃsādhayate +abhimānī kāryāṇy ayatnena vadan priyāṇi//

74.07ab/ tejo na tad yat priya^sāhasatvaṃ vākyaṃ na ca^aniṣṭam asatpraṇītam/

74.07cd/ kāryasya gatva?^antam anuddhatā ye tejasvinas te na vikatthanā ye//

74.08ab/ yaḥ sārvajanyaṃ subhagatvam icched guṇān sa sarvasya vadet parokṣam[K.parokṣe]/

74.08cd/ prāpnoti doṣān asato +apy anekān parasya yo doṣakathāṃ karoti//

74.09ab/ sarva^upakāra^anugatasya lokaḥ sarva^upakāra^anugato narasya/

74.09cd/ kṛtvā^upakāraṃ dviṣatāṃ vipatsu yā kīrtir alpena na sā śubhena//

74.10ab/ tṛṇair ivāgniḥ sutarāṃ vivṛddhim āchādyamāno +api guṇo +abhyupaiti/

74.10cd/ sa kevalaṃ durjanabhāvam eti hantuṃ guṇān vāñchati yaḥ parasya//

75 kāndarpikādhyāyaḥ

75.01ab/ rakte +adhike strī puruṣas tu śukre napuṃsakaṃ śoṇita^śukrasāmye/

75.01cd/ yasmād ataḥ śukra^vivṛddhidāni niṣevitavyāni rasāyanāni//

75.02ab/ harmya^pṛṣṭham uḍunātha^raśmayaḥ sa^utpalaṃ madhu mada^alasā priyā/

75.02cd/ vallakī smarakathā rahaḥ srajo varga eṣa madanasya vāgurā//

75.03a mākṣīkadhātu^madhu^pārada^lohacūrṇa^

75.03b pathyā^śilājatu^*ghṛtāni samāni[K.viḍaṅgaghṛtāni] yo +adyāt/

75.03c saikāni viṃśatir ahāni jarānvito +api

75.03d so +aśītiko +api ramayaty abalāṃ yuvā^iva//

75.04a kṣīraṃ śṛtaṃ yaḥ kapikacchu^mūlaiḥ

75.04b pibet kṣayaṃ strīṣu na so +abhyupaiti/

75.04c māṣān payaḥsarpiṣi vā vipakvān

75.04d ṣaḍgrāsamātrāṃś ca payo +anupānam[K.anupānān]//

75.05ab/ vidārikāyāḥ svarasena cūrṇaṃ muhurmuhur bhāvitaśoṣitaṃ ca/

75.05cd/ śṛtena dugdhena saśarkareṇa pibet sa yasya pramadāḥ prabhūtāḥ//

75.06a dhātrīphalānāṃ svarasena cūrṇaṃ

75.06b subhāvitaṃ kṣaudra^sita^ājya^yuktam/

75.06c līḍhvā^anu pītvā ca payo +agniśaktyā

75.06d kāmaṃ nikāmaṃ puruṣo niṣevet//

75.07a kṣīreṇa basta^aṇḍa yujā śṛtena

75.07b samplāvya kāmī bahuśas tilān yaḥ/

75.07c suśoṣitān atti *payaḥ pibec[K.pibet payaś] ca

75.07d tasya^agrataḥ kiṃ caṭakaḥ karoti//

75.08ab/ māṣa^sūpa^sahitena sarpiṣā ṣaṣṭikaudanam adanti ye narāḥ/

75.08cd/ kṣīram apy anu pibanti tāsu te śarvarīṣu madanena[K.madane na] śerate//

75.09a tila^aśvagandhā^kapikacchu^mūlair

75.09b vidārikā^ṣaṣṭika^piṣṭa^yogaḥ/

75.09c ājena piṣṭaḥ payasā ghṛtena

75.09d pakvaṃ[K.paktvā] bhavet^śaṣkulikātivṛṣyā//

75.10a kṣīreṇa vā gokṣuraka^upayogaṃ

75.10b vidārikā^kandaka^bhakṣaṇaṃ vā/

75.10c kurvan na sīded yadi jīryate +asya

75.10d mandāgnitā ced idam atra cūrṇam//

75.11ab/ sa^ajamoda^lavaṇā harītakī śṛṅgavera^sahitā ca pippalī/

75.11cd/ madya^takra^tarala^uṣṇavāribhiś cūrṇapānam udarāgnidīpanam//

75.12a atyamla^tikta^lavaṇāni kaṭūni vā+atti

75.12b *yaḥ kṣāraśāka^bahulāni[K.kṣāraśākabahulāni] ca bhojanāni/

75.12c dṛk^śukra^vīrya^rahitaḥ sa karoty anekān 75.12d vyājān jarann iva yuvā +apy abalām avāpya//

76 gandhayuktyadhyāyaḥ

76.01ab/ srag^gandha^dhūpa^ambara^bhūṣaṇa^ādyaṃ na śobhate śukla^śiroruhasya/

76.01cd/ yasmād ato mūrdhaja^rāgasevāṃ kuryād yatha^eva^añjana^bhūṣaṇānām//

76.02a lauhe pātre taṇḍulān kodravāṇāṃ

76.02b śukle pakvāṃl lohacūrṇena sākam/

76.02c piṣṭān sūkṣmaṃ mūrdhni śukla^amla^keśe

76.02d datvā[K.dattvā] tiṣṭhed veṣṭayitvā^ārdra[K.arka]patraiḥ//

76.03a yāte dvitīye prahare vihāya

76.03b dadyāt^śirasy āmalaka^pralepam/

76.03c saṃchādya patraiḥ praharadvayena

76.03d prakṣālitaṃ kārṣṇyam upaiti śīrṣam//

76.04a paścāt^śiraḥsnāna^sugandha^tailair

76.04b loha^amla^gandhaṃ śiraso +apanīya/

76.04c hṛdyaiś ca gandhair vividhaiś ca dhūpair

76.04d antaḥpure rājyasukhaṃ niṣevet//

76.05ab/ tvak^kuṣṭha^reṇu^nalikā^spṛkkā^rasa^tagara^bālakais tulyaiḥ/

76.05cd/ kesara^patra^vimiśrair narapati^yogyaṃ śiraḥsnānam//

76.06ab/ mañjiṣṭhayā vyāghranakhena śuktyā tvacā sakuṣṭhena rasena cūrṇaḥ/

76.06cd/ tailena yukto +arkamayūkha^taptaḥ karoti tac campaka^gandhi tailam//

76.07a tulyaiḥ patra^turuṣka^bāla^tagarair gandhaḥ smaroddīpanaḥ

76.07b savyāmo bakulo +ayam eva kaṭukā^hiṅgu^pradhūpa^anvitaḥ/

76.07c kuṣṭhena^utpalagandhikaḥ samalayaḥ pūrvo bhavec campako

76.07d jātī^tvak^sahito +atimuktaka iti jñeyaḥ sakustumburuḥ//

76.08ab/ śatapuṣpā^kundurukau pādena^ardhena nakha^turuṣkau ca/

76.08cd/ malaya^priyaṅgu^*bhāgau[K's tr. bhāgo] gandho dhūpyo guḍa^nakhena//

76.09ab/ guggulu^bālaka[K.vālaka]^lākṣā^mustā^nakha^śarkarāḥ kramād dhūpaḥ/

76.09cd/ anyo māṃsī^bālaka[K.vālaka]^turuṣka^nakha^candanaiḥ piṇḍaḥ//

76.10a harītakī^śaṅkha^ghana^drava^ambubhir

76.10b guḍa^utpalaiḥ śailaka^mustaka^anvitaiḥ/

76.10c navānta^pāda^ādi^vivardhitaiḥ kramād

76.10d bhavanti dhūpā bahavo manoharāḥ//

76.11a bhāgaiś caturbhiḥ sita^śaila[U.śaileya]^mustāḥ

76.11b śrī^sarja^bhāgau nakha^guggulū ca/

76.11c karpūra^bodho madhu^piṇḍito +ayaṃ

76.11d kopacchado nāma narendradhūpaḥ//

76.12ab/ tvag^uśīra^patra^bhāgaiḥ sūkṣmailā^ardhena saṃyutaiś cūrṇaḥ/

76.12cd/ puṭavāsaḥ[K.paṭavāsaḥ] pravaro +ayaṃ mṛga^karpūra^prabodhena//

76.13ab/ ghana^bālaka^śaileyaka^karpūra^uśīra^nāgapuṣpāṇi/

76.13cd/ vyāghranakha^spṛkkā^aguru^*damanaka[U.madanaka]^nakha^tagara^dhānyāni//

76.14ab/ karpūra[k's tr. karcūra]^cola[K.cora]^malayaiḥ svecchāparivartitaiś caturbhir ataḥ/

76.14cd/ ekadvitricaturbhir bhāgair gandhārṇavo bhavati//

76.15ab/ atyulbaṇagandha^tvād ekāṃśo nityam eva dhānyānām/

76.15cd/ karpūrasya tadūno naitau dvitryādibhir deyau//

76.16ab/ śrī^sarja^guḍa^nakhais te dhūpayitavyāḥ kramān na piṇḍasthaiḥ/

76.16cd/ bodhaḥ kastūrikayā deyaḥ karpūra^saṃyutayā//

76.17ab/ atra sahasra^catuṣṭayam anyāni ca saptati^sahasrāṇi/

76.17cd/ lakṣaṃ śatāni sapta viṃśati^yuktāni gandhānām//

76.18ab/ ekaikam ekabhāgaṃ dvi^tri^catur^bhāgikair yutaṃ dravyaiḥ/

76.18cd/ ṣaḍ^gandha^karaṃ tadvad dvi^tri^catur^bhāgikaṃ kurute//

76.19ab/ dravya^catuṣṭaya^yogād gandha^caturviṃśatir yathā^ekasya/

76.19cd/ evaṃ śeṣāṇām api ṣaṇṇavatiḥ sarvapiṇḍo +atra//

76.20ab/ ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām/

76.20cd/ aṣṭādaśa jāyante śatāni sahitāni viṃśatyā//

76.21ab/ ṣaṇṇavati^bhedabhinnaś catur^vikalpo gaṇo yatas tasmāt/

76.21cd/ ṣaṇṇanavati^guṇaḥ kāryaḥ sā saṅkhyā bhavati gandhānām//

76.22a pūrveṇa pūrveṇa gatena yuktaṃ

76.22b sthānaṃ vināntyaṃ pravadanti saṅkhyām/

76.22c icchāvikalpaiḥ kramaśo +abhinīya

76.22d nīte nivṛttiḥ punar anyanītiḥ//

76.23ab/ dvi^tri^indriya^aṣṭabhāgair aguruḥ patraṃ turuṣka^śaileyau

76.23cd/ viṣaya^aṣṭa^pakṣa^dahanāḥ priyaṅgu^mustā^rasāḥ keśaḥ//

76.24ab/ spṛkkā^tvak^tagarāṇāṃ māṃsyāś ca kṛta^eka^sapta^ṣaḍ^bhāgāḥ/

76.24cd/ sapta^ṛtu^veda^candrair malaya^nakha^śrīka^kundurukāḥ//

76.25ab/ ṣoḍaśake kacchapuṭe yathā tathā *miśrite caturdravye[K.miśritaiś caturdravyaiḥ]/

76.25cd/ ye +atra^aṣṭādaśa bhāgās te +asmin gandhādayo yogāḥ//

76.26ab/ nakha^tagara^turuṣka^yutā jātī^karpūra^mṛga^kṛta^ubdodhāḥ[U.udbodhāḥ]/

76.26cd/ guḍa^nakha^dhūpyā gandhāḥ kartavyāḥ sarvatobhadrāḥ//

76.27ab/ jātīphala^mṛga^karpūra^bodhitaiḥ sa^sahakāra^madhu^siktaiḥ/

76.27cd/ bahavo +atra pārijātāś caturbhir icchāparigṛhītaiḥ//

76.28ab/ sarja^rasa^śrīvāsaka^samanvitā ye +atra sarva^dhūpās[K.sarvayogās] taiḥ/

76.28cd/ śrī^sarja^rasa^viyuktaiḥ snānāni sabālaka[K.savālaka]tvagbhiḥ//

76.29ab/ rodhra^uśīra^nata^aguru^*mustā^patra[K.mustā]^priyaṅgu^vana^pathyāḥ/

76.29cd/ navakoṣṭhāt kacchapuṭād dravyatritayaṃ samuddhṛtya//

76.30ab/ candana^turuṣka^bhāgau śukty^ardhaṃ pādikā tu śatapuṣpā/

76.30cd/ kaṭu^hiṅgula^guḍa^dhūpyāḥ kesaragandhāś caturaśītiḥ//

76.31ab/ saptāhaṃ gomūtre harītakī^cūrṇa^saṃyute kṣiptvā/

76.31cd/ gandhodake ca bhūyo vinikṣiped dantakāṣṭhāni//

76.32ab/ elā^tvak^patra^añjana^madhu^maricair nāgapuṣpa^kuṣṭhaiś ca/

76.32cd/ gandhāmbhaḥ kartavyaṃ kiñ cit kālaṃ sthitāny asmin//

76.33ab/ jātīphala^patra^elā^karpūraiḥ kṛta^yama^eka^śikhi^bhāgaiḥ/

76.33cd/ avacūrnitāni bhānor marīcibhiḥ śoṣaṇīyāni//

76.34a varṇa^prasādaṃ vadanasya kāntiṃ

76.34b vaiśadyam āsyasya sugandhitāṃ ca/

76.34c saṃsevituḥ śrotrasukhāṃ ca vācaṃ

76.34d kurvanti kāṣṭhāny asakṛdbhavānām//

76.35a kāmaṃ pradīpayati rūpam abhivyanakti

76.35b saubhāgyam āvahati vaktra^sugandhitāṃ ca/

76.35c ūrjaṃ karoti kaphajāṃś ca nihanti rogāṃs

76.35d tāmbūlam evam aparāṃś ca guṇān karoti//

76.36a yuktena cūrṇena karoti rāgaṃ

76.36b rāga^kṣayaṃ pūgaphala^atiriktam/

76.36c cūrṇa^adhikaṃ vaktra^vigandha^kāri

76.36d patra^adhikaṃ sādhu karoti gandham//

76.37a patra^adhikaṃ niśi hitaṃ saphalaṃ divā ca

76.37b proktāny athākaraṇam asya viḍambanaiva/

76.37c kakkola^pūga^lavalīphala^pārijātair

76.37d āmoditaṃ madamudā muditaṃ karoti//

77 strīpuṃsasamāyogādhyāyaḥ

77.01ab/ śastrena veṇī^vinigūhitena vidūrathaṃ svā mahiṣī jaghāna/

77.01cd/ viṣa^pradigdhena ca nūpureṇa devī viraktā kila kāśirājam//

77.02a evaṃ viraktā janayanti doṣān

77.02b prāṇacchido +anyair anukīrtitaiḥ kim/

77.02c raktāviraktāḥ puruṣair ato +arthāt

77.02d parīkṣitavyāḥ pramadāḥ prayatnāt//

77.03a snehaṃ manobhavakṛtaṃ kathayanti bhāvā

77.03b nābhī^bhuja^stana^vibhūṣaṇa^darśanāni/

77.03c vastra^abhisaṃyamana^keśa^vimokṣaṇāni 77.03d bhrūkṣepa^kampita^kaṭākṣa^nirīkṣaṇāni//

77.04a uccaiḥ ṣṭhīvanam utkaṭa^prahasitaṃ śayyā^āsana^utsarpaṇaṃ

77.04b gātra^āsphoṭana^jṛmbhaṇāni sulabha^dravya^alpa^samprārthanā/

77.04c bāla^āliṅgana^cumbanāny abhimukhe sakhyāḥ samālokanaṃ

77.04d dṛkpātaś ca parāṅmukhe guṇakathā karṇasya kaṇḍūyanam//

77.05a imāṃ ca vindyād anuraktaceṣṭāṃ

77.05b priyāṇi vakti svadhanaṃ dadāti/

77.05c vilokya saṃhṛṣyati vītaroṣā

77.05d pramārṣṭi doṣān guṇakīrtanena//

77.06a tanmitrapūjā tadaridviṣatvaṃ

77.06b kṛtasmṛtiḥ proṣita^daurmanasyam/

77.06c stana^oṣṭha^dānāny upagūhanaṃ ca

77.06d svedo +atha cumbā^prathama^abhiyogaḥ//

77.07a virakta^ceṣṭā bhrukuṭī[K.bhṛkuṭī]^mukhatvaṃ

77.07b parāṅmukhatvaṃ kṛtavismṛtiś ca/

77.07c asambhramo duṣparitoṣatā ca

77.07d taddviṣṭa^maitrī paruṣaṃ ca vākyam//

77.08a spṛṣṭvā^atha vā^ālokya dhunoti gātraṃ

77.08b karoti garvaṃ na ruṇaddhi yāntam/

77.08c cumbā^virāme vadanaṃ pramārṣṭi

77.08d paścāt samuttiṣṭhati pūrvasuptā//

77.09ab/ bhikṣuṇikā pravrajitā dāsī dhātrī kumārikā rajikā/

77.09cd/ mālākārī duṣṭāṅganā sakhī nāpitī dūtyaḥ//

77.10ab/ kulajana^vināśa^hetur dūtyo yasmād ataḥ prayatnena/

77.10cd/ tābhyaḥ striyo +abhirakṣyā vaṃśa^yaśo^māna^vṛddhy^artham//

77.11ab/ rātrī^vihāra^jāgara^roga^vyapadeśa^paragṛha^īkṣaṇikāḥ/

77.11cd/ vyasana^utsavāś ca saṅketa^hetavas teṣu rakṣyāś ca//

77.12a ādau na^icchati na^ujjhati smarakathāṃ vrīḍā^vimiśra^ālasā

77.12b madhye hrī^parivarjita^abhyuparame lajjā^vinamra^ānanā/

77.12c bhāvair na^ekavidhaiḥ karoty abhinayaṃ bhūyaś ca yā sādarā

77.12d buddhvā pumprakṛtiṃ ca yā^anucarati glānetaraiś ceṣṭitaiḥ//

77.13a strīṇāṃ guṇā yauvana^rūpa^veṣa^

77.13b dākṣiṇya^vijñāna^vilāsa^pūrvāḥ/

77.13c strī ratnasaṃjñā ca guṇa^anvitāsu

77.13d strī^vyādhayo +anyāś caturasya puṃsaḥ//

77.14a na grāmya^varṇair maladigdhakāyā

77.14b nindyāṅga^saṃbandhi^kathāṃ ca kuryāt/

77.14c na ca^anyakārya^smaraṇaṃ rahaḥsthā

77.14d mano hi mūlaṃ haradagdhamūrteḥ//

77.15ab/ śvāsaṃ manuṣyeṇa samaṃ tyajantī bāhu^upadhāna^stana^dāna^dakṣā/

77.15cd/ sugandha^keśā susamīpa^rāgā supte +anusuptā prathamaṃ vibuddhā//

77.16ab/ duṣṭa^svabhāvāḥ parivarjanīyā vimarda^kāleṣu ca na kṣamā yāḥ/

77.16cd/ yāsām asṛg^vā^asita^nīla^pītam ātāmravarṇaṃ ca na tāḥ praśastāḥ//

77.17ab/ yā svapnaśīlā bahu^rakta^pittā pravāhinī vāta^kapha^atiraktā[K.atiriktā]/

77.17cd/ mahāśanā svedayutāṅgaduṣṭhā yā hrasvakeśī palitānvitā vā[K.ca]//

77.18a māṃsāni yasyāś ca calanti nāryā

77.18b mahodarā khikkhiminī ca yā syāt//

77.18c strīlakṣaṇe yāḥ kathitāś ca pāpās

77.18d tābhir na kuryāt saha kāmadharmam//

77.19ab/ śaśa^śoṇita^saṅkāśaṃ lākṣā^rasa^sannikāśam atha^vā yat/

77.19cd/ prakṣālitaṃ virajyati yac ca^asṛk tad bhavet^śuddham//

77.20ab/ yac chabda^vedanā^varjitaṃ tryahāt sannivartate raktam/

77.20cd/ tat puruṣa^samprayogād avicāraṃ garbhatāṃ yāti//

77.21ab/ na dinatrayaṃ niṣevyaṃ[K.niṣevet] snānaṃ mālya^anulepanaṃ *strībhiḥ[K.ca strī]/

77.21cd/ snāyāc caturtha^divase śāstra^uktena^upadeśena//

77.22ab/ puṣyasnāna^oṣadhayo yāḥ kathitās tābhir ambu^miśrābhiḥ/

77.22cd/ snāyāt tathātra mantraḥ sa eva yas tatra nirdiṣṭaḥ//

77.23ab/ yugmāsu kila manuṣyā niśāsu nāryo bhavanti viṣamāsu/

77.23cd/ dīrghāyuṣaḥ surūpāḥ sukhinaś ca vikṛṣṭa^yugmāsu//

77.24ab/ dakṣiṇa^pārśve puruṣo vāme nārī yamāv ubhayasaṃsthau//

77.24cd/ yad udaramadhya^upagataṃ napuṃsakaṃ tan niboddhavyam//

77.25a kendra^trikoṇeṣu śubhasthiteṣu

77.25b lagne śaśāṅke ca śubhaiḥ samete/

77.25c pāpais trilābhārigataiś ca yāyāt

77.25d puṃjanmayogeṣu ca samprayogam//

77.26a na nakhadaśanavikṣatāni kuryād

77.26b ṛtusamaye puruṣaḥ striyāḥ kathañ cit/

77.26c ṛtur api daśa ṣaṭ ca vāsarāṇi

77.26d prathama^niśātritayaṃ na tatra gamyam//

78 śayyāsanalakṣaṇādhyāyaḥ

78.01ab/ sarvasya sarvakālaṃ yasmād upayogam eti śāstram idam/

78.01cd/ rājñāṃ viśeṣato +ataḥ śayana^āsana^lakṣaṇaṃ vakṣye//

78.02ab/ asana^spandana^candana^haridra^suradāru^tindukī^śālāḥ/

78.02cd/ kāśmary^añjana^padmaka^śākā vā śiṃśapā ca śubhāḥ//

78.03ab/ aśani^jala^anila^hasti^prapātitā madhu^vihaṅga^kṛta^nilayāḥ/

78.03cd/ caitya^śmaśāna^pathija^ūrdhvaśuṣka^vallī^nibaddhāś ca//

78.04ab/ kaṇṭakino *ye ca[K.vā ye] syur mahānadī^saṅgama^udbhavā ye ca/

78.04cd/ surabhavanajāś ca na śubhā ye ca^apara^yāmya^dik^patitāḥ//

78.05ab/ pratiṣiddha^vṛkṣa^nirmita^śayana^āsana^sevanāt kula^vināśaḥ/

78.05cd/ vyādhi^bhaya^vyaya^kalahā bhavanty anarthā[K.anarthāś ca] anekavidhāḥ//

78.06ab/ pūrvacchinnaṃ yadi vā dāru bhavet tat parīkṣyam ārambhe/

78.06cd/ yady ārohet tasmin kumārakaḥ putra^paśu^daṃ tat//

78.07ab/ sitakusuma^matta^vāraṇa^dadhy^akṣata^pūrṇakumbha^ratnāni/

78.07cd/ maṅgalyāny anyāni ca dṛṣṭvā^ārambhe śubhaṃ jñeyam//

78.08ab/ karmāṅgulaṃ yava^aṣṭakam udara^āsaktaṃ tuṣaiḥ parityaktam/

78.08cd/ aṅgulaśataṃ nṛpāṇāṃ mahatī śayyā jayāya kṛtā//

78.09ab/ navatiḥ saiva ṣaḍūnā dvādaśahīnā triṣaṭkahīnā ca/

78.09cd/ nṛpa^putra^mantri^balapati^purodhasāṃ syur yathā^saṅkhyam//

78.10ab/ ardham ato +aṣṭāṃśonaṃ viṣkambho viśvakarmaṇā proktaḥ/

78.10cd/ āyāma^tryaṃśa^samaḥ pāda^ucchrāyaḥ sakukṣya[K.sakukṣi]śirāḥ//

78.11ab/ yaḥ sarvaḥ śrīparṇyā paryaṅko nirmitaḥ sa dhanadātā/

78.11cd/ asanakṛto rogaharas tindukasāreṇa vittakaraḥ//

78.12ab/ yaḥ kevalaśiṃśapayā vinirmito bahuvidhaṃ sa vṛddhikaraḥ/

78.12cd/ candanamayo ripughno dharma^yaśo^dīrgha^jīvita^kṛt//

78.13ab/ yaḥ padmaka^paryaṅkaḥ sa dīrgham āyuḥ śriyaṃ śrutaṃ vittam/

78.13cd/ kurute śālena kṛtaḥ kalyāṇaṃ śākaracitaś ca//

78.14ab/ kevala^candana^racitaṃ kāñcana^guptaṃ vicitra^ratna^yutam/

78.14cd/ adhyāsan paryaṅkaṃ vibudhair api pūjyate nṛpatiḥ//

78.15ab/ anyena samāyuktā na tindukī śiṃśapā ca śubhaphaladā/

78.15cd/ na *śrīparṇena[K.śrīparṇī na] ca devadāruvṛkṣo na ca^apy asanaḥ//

78.16ab/ śubhadau tu śāla^śākau[K.śākaśālau] parasparaṃ saṃyutau pṛthak ca^eva/

78.16cd/ tadvat pṛthak praśastau sahitau ca haridraka^kadambau//

78.17ab/ sarvaḥ spandana^racito na śubhaḥ prāṇān hinasti ca^ambakṛtaḥ/

78.17cd/ asano +anya^dāru^sahitaḥ kṣipraṃ doṣān karoti bahūn//

78.18ab/ amba^spandana^candana^vṛkṣāṇāṃ spandanāt^śubhāḥ pādāḥ/

78.18cd/ phala^taruṇā śayanāsanam iṣṭaphalaṃ bhavati sarveṇa//

78.19ab/ gaja^dantaḥ sarveṣāṃ prokta^tarūṇāṃ praśasyate yoge/

78.19cd/ kāryo +alaṅkāravidhir gaja^dantena praśastena//

78.20ab/ dantasya mūlaparidhiṃ dvirāyataṃ prohya kalpayet^śeṣam/

78.20cd/ adhikam anūpacarāṇāṃ nyūnaṃ giricāriṇāṃ kiñ cit//

78.21ab/ *śrīvṛkṣa[K.śrīvatsa]^vardhamāna^cchatra^dhvaja^cāmara^anurūpeṣu/

78.21cd/ chede dṛṣṭeṣv ārogya[K.arogya]^vijaya^dhana^vṛddhi^saukhyāni//

78.22ab/ praharaṇa^sadṛśeṣu jayo nandyāvarte pranaṣṭa^deśa^āptiḥ/

78.22cd/ loṣṭhe[K.ū.loṣṭe] tu labdhapūrvasya bhavati deśasya samprāptiḥ//

78.23ab/ strīrūpe dhananāśo[K.svavināśo] bhṛṅgāre +abhyutthite suta^utpattiḥ/ 78.23cd/ kumbhena nidhiprāptir yātrāvighnaṃ ca daṇḍena//

78.24ab/ kṛkalāsa^kapi^bhujaṅgeṣv asubhikṣa^vyādhayo ripu^*vaśitvam[K.vaśatvam]/

78.24cd/ gṛdhra^ulūka^dhvāṅkṣa^śyena^ākāreṣu janamarakaḥ//

78.25ab/ pāśe +atha vā kabandhe nṛpa^mṛtyur janavipat srute rakte/

78.25cd/ kṛṣṇe śyāve rūkṣe durgandhe cāśubhaṃ bhavati//

78.26ab/ śuklaḥ samaḥ sugandhiḥ snigdhaś ca śubhāvaho bhavec chedaḥ/

78.26cd/ aśubha^śubhacchedā ye śayaneṣv api te tathā phaladāḥ//

78.27ab/ īṣāyoge dāru pradakṣiṇa^agraṃ praśastam ācāryaiḥ/

78.27cd/ apasavya^ekadigagre bhavati bhayaṃ bhūta^sañjanitam//

78.28ab/ ekena^avākśirasā[K.ekenāvākcchirasā] bhavati hi pādena pāda^vaikalyam/

78.28cd/ dvābhyāṃ na jīryate +annaṃ tricaturbhiḥ kleśa^vadha^bandhāḥ//

78.29ab/ suṣire +atha vā vivarṇe granthau pādasya śīrṣage vyādhiḥ/

78.29cd/ pāde kumbho yaś ca granthau tasminn udararogaḥ//

78.30ab/ kumbha^adhastāj jaṅghā tatra kṛto jaṅghayoḥ karoti bhayam/

78.30cd/ tasyāś ca^ādharo +adhaḥ kṣayakṛd dravyasya tatra kṛtaḥ//

78.31ab/ khuradeśe yo granthiḥ khuriṇāṃ pīḍākaraḥ sa nirdiṣṭaḥ/

78.31cd/ īṣā^śīrṣaṇyoś ca tribhāga^saṃstho bhaven na śubhaḥ//

78.32ab/ niṣkuṭam atha kolākṣaṃ sūkaranayanaṃ ca vatsanābhaṃ ca/

78.32cd/ kālakam anyad dhundhukam iti kathitaś chidra^saṃkṣepaḥ//

78.33ab/ ghaṭavat suṣiraṃ madhye saṅkaṭam āsye ca niṣkuṭaṃ chidram/

78.33cd/ niṣpāva^māṣamātraṃ nīlaṃ chidraṃ ca kolākṣam//

78.34ab/ sūkaranayanaṃ viṣamaṃ vivarṇam adhyardha^parva^dīrgham ca/

78.34cd/ vāmāvartaṃ bhinnaṃ parvamitaṃ vatsanābha^ākhyam//

78.35ab/ kālakasaṃjñaṃ kṛṣṇaṃ dhundhukam iti yad bhaved vinirbhinnam/

78.35cd/ dārusavarṇaṃ chidraṃ na tathā pāpaṃ samuddiṣṭam//

78.36ab/ niṣkuṭa^saṇjñe dravyakṣayas tu kolekṣaṇe kula^dhvaṃsaḥ/

78.36cd/ śastra^bhayaṃ sūkarake rogabhayaṃ vatsanābhākhye//

78.37ab/ kālaka^dhundhuka^saṃjñaṃ kīṭair viddhaṃ ca na śubhadaṃ chidram/

78.37cd/ sarvaṃ granthipracuraṃ sarvatra na śobhanaṃ dāru//

78.38ab/ ekadrumeṇa dhanyaṃ vṛkṣa^dvaya^nirmitaṃ ca dhanyataram/

78.38cd/ tribhir ātmaja^vṛddhikaraṃ caturbhir arthaṃ[K.artho] yaśaś cāgryam//

78.39ab/ pañca^vanaspati^racite pañcatvaṃ yāti tatra yaḥ śete/

78.39cd/ ṣaṭsaptāṣṭatarūṇāṃ kāṣṭhair ghaṭite kulavināśaḥ//

79 ratnaparīkṣādhyāyaḥ

79.01ab/ ratnena śubhena śubhaṃ bhavati nṛpāṇām aniṣṭam aśubhena/

79.01cd/ yasmād ataḥ parīkṣyaṃ daivaṃ ratnāśritam tajjñaiḥ//

79.02ab/ dvipa^haya^vanitā^ādīnāṃ svaguṇaviśeṣeṇa ratnaśabdo +asti/

79.02cd/ iha tu^upalaratnānām adhikāro vajrapūrvāṇām//

79.03ab/ ratnāni balād daityād dadhīcito +anye vadanti jātāni/

79.03cd/ ke cid bhuvaḥ svabhāvād vaicitryaṃ prāhur upalānām//

79.04ab/ vajra^indranīla^marakata^karketara^padmarāga^rudhira^ākhyāḥ/

79.04cd/ vaidūrya[K.vaiḍūrya]^pulaka^vimalaka^rājamaṇi^sphatika^śaśikāntāḥ//

79.05ab/ saugandhika^gomedaka^śaṅkha^mahānīla^puṣparāga^ākhyāḥ/

79.05cd/ brahmamaṇi^jyotīrasa^sasyaka^muktā^pravālāni//

79.06ab/ veṇā^taṭe viśuddhaṃ śirīṣakusuma*prabhaṃ[K.upamaṃ] ca kauśalakam/

79.06cd/ saurāṣṭrakam ātāmraṃ kṛṣṇaṃ saurpārakaṃ vajram//

79.07ab/ īṣat^tāmraṃ himavati mataṅgajaṃ vallapuṣpasaṅkāśam/

79.07cd/ āpītaṃ ca kaliṅge śyāmaṃ pauṇḍreṣu sambhūtam//

79.08ab/ aindraṃ ṣaḍaśri śuklaṃ yāmyaṃ sarpa^āsya^rūpam asitaṃ ca/

79.08cd/ kadalī^kāṇḍa^nikāśaṃ vaiṣṇavam iti sarva^saṃsthānam//

79.09ab/ vāruṇam abalā^guhya^upamaṃ bhavet karṇikāra^puṣpa^nibham/

79.09cd/ śṛṅgāṭaka^saṃsthānaṃ vyāghra^akṣi^nibhaṃ ca hautabhujam//

79.10ab/ vāyavyaṃ ca yava^upamam aśoka^kusuma^prabhaṃ samuddiṣṭam/

79.10cd/ srotaḥ khaniḥ prakīrṇakam ity ākara^sambhavas trividhaḥ//

79.11ab/ raktaṃ pītaṃ ca śubham rājanyānām sitam dvijātīnām/

79.11cd/ śairīṣaṃ vaiśyānāṃ śūdrāṇāṃ śasyate +asinibham//

79.12ab/ sitasarṣapa^aṣṭakaṃ taṇḍulo bhavet taṇḍulais tu viṃśatyā/

79.12cd/ tulitasya dve lakṣe mūlyaṃ dvidvyūnite caitat//

79.13ab/ pāda^tryaṃśa^ardha^ūnaṃ tribhāga^pañcāṃśa^ṣoḍaśa^aṃśāś ca/

79.13cd/ bhāgaś ca pañcaviṃśaḥ śatikas sāhasrikaś ca^iti//

79.14ab/ sarva^dravya^ābhedyaṃ laghv ambhasi tarati raśmivat snighdam/

79.14cd/ taḍid^anala^śakracāpa^upamaṃ ca vajraṃ hitāya^uktam//

79.15ab/ kākapada^makṣikā^keśa^dhātu^yuktāni śarkarair[K.śarkarā] viddham/

79.15cd/ dviguṇāśri dagdha[K.digdha]^kaluṣa^trasta^viśīrṇāni na śubhāni//

79.16ab/ yāni ca budbuda^dalita^agra^cipiṭa^vāsīphala^pradīrghāṇi/

79.16cd/ sarveṣāṃ caiteṣāṃ mūlyād bhāgo +aṣṭamo hāniḥ//

79.17a vajraṃ na kiñ cid api dhārayitavyam eke

79.17b putra^arthinībhir abalābhir uśanti tajjñāḥ/

79.17c śṛṅgāṭaka^tripuṭa^dhānyakavat sthitaṃ yac

79.17d śroṇīnibhaṃ ca śubhadaṃ tanaya^arthinīnām//

79.18ab/ svajana^vibhava^jīvita^kṣayaṃ janayati vajram aniṣṭa^lakṣaṇam/

79.18cd/ aśani^viṣa^bhaya^arināśanam śubham upabhoga^karaṃ[K.uru^bhogakara] ca bhūbhṛtām//

80 muktālakṣaṇādhyāyaḥ

80.01ab/ dvipa^bhujaga^śukti^śaṅkha^abhra^veṇu^timi^sūkara^prasūtāni/

80.01cd/ muktāphalāni teṣāṃ bahusādhu ca śuktijaṃ bhavati//

80.02ab/ siṃhalaka^pāralaukika^saurāṣṭrika^tāmraparṇi^pāraśavāḥ/

80.02cd/ kaubera^pāṇḍyavāṭaka^haimā ity ākarās tv[K.hy] aṣṭau//

80.03ab/ bahusaṃsthānāḥ snigdhāḥ[K.snigdhā] haṃsābhāḥ siṃhalākarāḥ sthūlāḥ/

80.03cd/ īṣattāmrāḥ śvetās tamoviyuktāś ca tāmrākhyāḥ//

80.04ab/ kṛṣṇāḥ śvetāḥ pītāḥ saśarkarāḥ pāralaukikā viṣamāḥ/

80.04cd/ na sthūlā nātyalpā navanīta^nibhāś ca saurāṣṭrāḥ//

80.05ab/ jyotiṣmatyaḥ[K.mantaḥ] śubhrā guravo +atimahāguṇāś ca pāraśavāḥ/

80.05cd/ laghu jarjaraṃ dadhinibhaṃ *bṛhad dvisaṃsthānam[K.bṛhadvisaṃsthānam] api haimam//

80.06ab/ viṣamam kṛṣṇa^śvetaṃ[K.kṛṣṇam śvetam] laghu kauberaṃ pramāṇa^tejovat/

80.06cd/ nimbaphala^tripuṭa^dhānyaka^cūrṇāḥ syuḥ pāṇḍyavāṭabhavāḥ//

80.07ab/ atasīkusuma^śyāmam vaiṣṇavam aindraṃ śaśāṅka^saṅkāśam/

80.07cd/ haritāla^nibhaṃ vāruṇam asitaṃ yamadaivataṃ bhavati//

80.08ab/ pariṇata^dāḍima^gulikā^guñjā^tāmraṃ ca vāyudaivatyam/

80.08cd/ nirdhūma^anala^kamala^prabhaṃ ca vijñeyam āgneyam//

80.09ab/ māṣaka^catuṣṭaya^dhṛtasya^ekasya śatāhatā tripañcāśat/

80.09cd/ kārṣāpaṇā nigaditā mūlyaṃ tejoguṇayutasya//

80.10ab/ māṣaka^dalahānyāto dvātriṃśa^dviṃśatis trayodaśa ca/

80.10cd/ aṣṭau ca śatāni śatatrayaṃ tripañcāśatā sahitam//

80.11ab/ pañcatriṃśaṃ śatam iti catvāraḥ kṛṣṇalā navatimūlyāḥ/

80.11cd/ sārdhās tisro guñjāḥ saptatimūlyaṃ dhṛtaṃ rūpam//

80.12ab/ guñjā^trayasya mūlyaṃ pañcāśad rūpakā guṇayutasya/

80.12cd/ rūpaka^pañca^triṃśat^trayasya guñjā^ardhahīnasya//

80.13ab/ paladaśabhāgo dharaṇaṃ tad yadi muktās trayodaśa surūpāḥ/

80.13cd/ *triśatī[U.triṃśatī] sapañcaviṃśā rūpakasaṅkhyā kṛtaṃ mūlyam//

80.14ab/ ṣoḍaśakasya dviśatī viṃśatirūpasya saptatiḥ saśatā/

80.14cd/ yatpañcaviṃśatidhṛtaṃ tasya śataṃ triṃśatā sahitam//

80.15ab/ triṃśatsaptatimūlyaṃ catvāriṃśacchatārdha^mūlyaṃ[K.mūlyā] ca/

80.15cd/ ṣaṣṭiḥ pañconā vā dharaṇam pañca^aṣṭakaṃ mūlyam//

80.16ab/ muktāśītyā triṃśacchatasya sā pañcarūpakavihīnā/

80.16cd/ dvitricatuḥpañcaśatā dvādaśaṣaṭpañcakatritayam//

80.17ab/ pikkā^piccā^arghā^ardhā ravakaḥ sikthaṃ trayodaśa^ādyānām/

80.17cd/ saṃjṇāḥ parato nigarāś cūrṇāś ca^aśītipūrvāṇām//

80.18ab/ etad^guṇayuktānāṃ dharaṇa^dhṛtānāṃ prakīrtitaṃ[K.prakītitam] mūlyam/

80.18cd/ parikalpyam antarāle hīnaguṇāṇāṃ kṣayaḥ kāryaḥ//

80.19ab/ kṛṣṇa^śvetaka^pītaka^tāmrāṇām īṣad api ca viṣamāṇām/

80.19cd/ tryaṃśonam viṣamaka^pītayoś ca ṣaḍbhāga^dalahīnam//

80.20ab/ airāvata^kulajānāṃ puṣya^śravaṇa^indu^sūrya^divaseṣu/

80.20cd/ ye cottarāyaṇabhavā grahaṇe +arkendvoś ca bhadrebhāḥ//

80.21ab/ teṣāṃ kila jāyante muktāḥ kumbheṣu saradakośeṣu/

80.21cd/ bahavo bṛhatpramāṇā bahusaṃsthānāḥ prabhāyuktāḥ//

80.22ab/ naiṣām arghaḥ kāryo na ca vedho +atīva te prabhāyuktāḥ/

80.22cd/ suta^vijaya^ārogya^karā mahāpavitrā dhṛtā rājñām//

80.23ab/ daṃṣṭrāmūle śaśikāntisaprabhaṃ bahuguṇaṃ ca vārāham/

80.23cd/ timijaṃ matsya^aākṣi^ibhaṃ bṛhat pavitraṃ bahuguṇaṃ ca//

80.24ab/ varṣa^upalavajjātaṃ vāyuskandhāc ca saptamād bhraṣṭam/

80.24cd/ hriyate kila khād divyais taḍit^prabhaṃ megha^sambhūtam//

80.25ab/ takṣaka^vāsuki^kulajāḥ kāmagamā ye ca pannagās teṣām/

80.25cd/ snigdhā nīladyutayo bhavanti muktāḥ phaṇasyānte//

80.26ab/ śaste +avanipradeśe rajatamaye bhājane sthite ca yadi/

80.26cd/ varṣati devo +akasmāt tajjñeyaṃ nāgasambhūtam//

80.27ab/ apaharati viṣamalakṣmīṃ kṣapayati śatrūn yaśo vikāśayati/

80.27cd/ bhaujaṅgaṃ nṛpatīnāṃ dhṛtam akṛtārghaṃ vijayadaṃ ca//

80.28ab/ karpūra^sphaṭika^nibhaṃ cipiṭaṃ viṣamaṃ ca veṇujaṃ jñeyam/

80.28cd/ śaṅkha^udbhavaṃ śaśinibhaṃ vṛttaṃ bhrājiṣṇu ruciraṃ ca//

80.29ab/ śaṅkha^timi^veṇu^vāraṇa^varāha^bhujaga^abhrajāny *avaidyāni[K.avaidhyāni ū.avedyāni]/

80.29cd/ amitaguṇatvāc ca^eṣām arghaḥ śāstre na nirdiṣṭaḥ//

80.30a etāni sarvāṇi mahāguṇāni

80.30b sutā^artha^saubhāgya^yaśas^karāṇi/

80.30c ruk^śoka^hantṝṇi ca pārthivānāṃ

80.30d muktāphalāni^īpsita^kāmadāni//

80.31ab/ surabhūṣaṇaṃ latānāṃ sahasram aṣṭottaraṃ caturhastam/

80.31cd/ inducchando[K.indracchando] nāmnā vijayacchandas tadardhena//

80.32ab/ śatam aṣṭayutaṃ hāro devacchando hy aśītir ekayutā/

80.32cd/ aṣṭāṣṭako +ardhahāro raśmikalāpaś ca navaṣaṭkaḥ//

80.33ab/ dvātriṃśatā tu guccho viṃśatyā kīrtito +ardhagucchākhyaḥ/

80.33cd/ ṣoḍaśabhir māṇavako dvādaśabhiś ca^ardhamāṇavakaḥ//

80.34ab/ mandarasaṃjño +aṣṭābhiḥ pañcalatā hāraphalakam ity uktam/

80.34cd/ saptāviṃśatimuktā hasto nakṣatramālā^iti//

80.35ab/ antaramaṇisaṃyuktā maṇisopānaṃ suvarṇagulikair vā/

80.35cd/ taralaka^maṇi^madhyaṃ tadvijñeyaṃ cāṭukāram iti//

80.36a ekāvalī nāma yatheṣṭa^saṅkhyā

80.36b hastapramāṇā maṇi^viprayuktā/

80.36c saṃyojitā yā maṇinā tu madhye

80.36d yaṣṭi^iti sā bhūṣaṇavidbhir uktam//

81 padmarāgalakṣaṇādyāyaḥ

81.01ab/ saugandhika^kuruvinda^sphaṭikebhyaḥ padmarāga^sambhūtiḥ[K's tr. padmarāgo sambhūtiḥ]/

81.01cd/ saugandhikajā bhramara^añjana^abja^jambū^rasa^dyutayaḥ//

81.02ab/ kuruvinda^bhavāḥ śabalā manda^dyutayaś ca dhātubhir viddhāḥ/

81.02cd/ sphaṭikabhavā dyutimanto nānāvarṇā viśuddhāś ca//

81.03ab/ snigdhaḥ prabhānulepī svaccho +arciṣmān guruḥ susaṃsthānaḥ/

81.03cd/ antaḥprabho +atirāgo[K.atirāgā] maṇiratnaguṇāḥ samastānām//

81.04ab/ kaluṣā mandadyutayo lekhākīrṇāḥ sadhātavaḥ khaṇḍāḥ/

81.04cd/ durviddhā na manojñāḥ saśarkarāś ca^iti maṇidoṣāḥ//

81.05ab/ bhramara^śikhi^kaṇṭha^varṇo dīpa^śikhā^saprabho bhujaṅgānām/

81.05cd/ bhavati maṇiḥ kika mūrdhani yo +anargheyaḥ sa vijñeyaḥ//

81.06a yas taṃ bibharti manujādhipatir na tasya

81.06b doṣā bhavanti viṣa^roga^kṛtāḥ kadā cit/

81.06c rāṣṭre ca nityam abhivarṣati tasya devaḥ

81.06d śatrūṃś ca nāśayati tasya maṇeḥ prabhāvāt//

81.07ab/ ṣaḍviṃśatiḥ sahasrāṇy ekasya maṇeḥ pala^pramāṇasya/

81.07cd/ karṣa^trayasya viṃśatir upadiṣṭā padmarāgasya//

81.08ab/ ardhapalasya dvādaśa karṣasya ekasya ṣaṭsahasrāṇi/

81.08cd/ yac ca^aṣṭa^māṣaka^dhṛtaṃ tasya sahasratrayaṃ mūlyam//

81.09ab/ māṣaka^catuṣṭayaṃ daśa^śata^krayaṃ dvau tu pañcaśatamūlyau/

81.09cd/ parikalpyam antarāle mūlyaṃ hīna^adhika^guṇānām//

81.10ab/ varṇany ūnasya^ardhaṃ tejohīnasya mūlyam aṣṭāṃśam/

81.10cd/ alpaguṇo bahudoṣo mūlyāt prāpnoti viṃśāṃśam//

81.11ab/ ādhūmraṃ vraṇabahulaṃ svalpaguṇaṃ cāpnuyād dviśatabhāgam/

81.11cd/ iti padmarāga^mūlyaṃ pūrvācāryaiḥ samuddiṣṭam//

82 marakatalakṣaṇādhyāyaḥ/

82.01ab/ śuka^vaṃśapatra^kadalī^śirīṣakusumaprabhaṃ guṇopetam/

82.01cd/ sura^pitṛ^kārye marakatam[K.rakatam] atīva śubhadaṃ nṛṇāṃ vihitam[K.vidhṛtam]//

83 dīpalakṣaṇādhyāyaḥ

83.01a vāmāvarto malinakiraṇaḥ sasphuliṅgo +alpamūrtiḥ

83.01b kṣipraṃ nāśaṃ vrajati vimala^sneha^varty^anvito +api/

83.01c dīpaḥ pāpaṃ kathayati phalaṃ śabdavān vepanaś ca

83.01d vyākīrṇa^arcir viśalabha^marudyaś ca nāśaṃ prayāti//

83.02a dīpaḥ saṃhata^mūrtir āyata^tanur nirvepano dīptimān

83.02b niḥśabdo ruciraḥ pradakṣiṇagatir vaidūrya[K.vaiḍūrya]hemadyutiḥ/

83.02c lakṣmīṃ kṣipram abhivyanakti suciraṃ[K.ruciraṃ, K's tr. suciram] yaś ca^udyataṃ dīpyate

83.02d śeṣaṃ lakṣaṇam agnilakṣaṇasamaṃ yojyaṃ yathāyuktitaḥ//

84 dantakāṣṭhalakṣaṇādhyāyaḥ

84.01a vallī^latā^gulma^taru^prabhedaiḥ

84.01b syur dantakāṣṭhāni sahasraśo yaiḥ/

84.01c phalāni vācyāny atha[K.ati] tatprasaṅgo

84.01d mā bhūd ato vacmy atha kāmikāni//

84.02a ajñātapūrvāṇi na dantakāṣṭhāny

84.02b adyān na patraiś ca samanvitāni/

84.02c na yugmaparvāṇi na pāṭitāni

84.02d na ca^ūrdhvaśuṣkāṇi vinā tvacā ca//

84.03a vaikaṅkata^śrīphala^kāśmarīṣu

84.03b brāhmī dyutiḥ kṣematarau sudārāḥ/

84.03c vṛddhir vaṭe +arke pracuraṃ ca tejaḥ

84.03d putrā madhūke saguṇāḥ[K.kakubhe] priyatvam//

84.04a lakṣmīḥ śirīṣe ca tathā karañje

84.04b plakṣe +artha^siddhiḥ samabhīpsitā syāt/

84.04c mānyatvam āyāti janasya jātyāṃ

84.04d prādhānyam aśvattha^tarau vadanti//

84.05a ārogyam āyur badarī^bṛhatyor

84.05b aiśvarya^vṛddhiḥ khadire sabilve/

84.05c dravyāṇi ca^iṣṭāny atimuktake syuḥ

84.05d prāpnoti tāny eva punaḥ kadambe//

84.06a nīpe[K.nimbe] +arthāptiḥ karavīre +annalabdhir

84.06b bhāṇḍīre syād *annam evaṃ[K.idam eva] prabhūtam/

84.06c śamyāṃ śatrūn apahanty arjune ca

84.06d śyāmāyāṃ ca dviṣatām eva nāśaḥ//

84.07a śāle +aśvakarṇe ca vadanti gauravaṃ

84.07b sabhadradārāv api cāṭarūṣake/

84.07c vāllabhyam āyāti janasya sarvataḥ

84.07d priyaṅgu^apāmārga^sajambu^dāḍimaiḥ//

84.08a udaṅmukhaḥ prāṅmukha eva vā^abdaṃ

84.08b kāmaṃ yatheṣṭhaṃ[U.yatheṣṭaṃ] hṛdaye niveśya/

84.08c adyād anindan[K.anindyaṃ] ca sukha^upaviṣṭaḥ

84.08d prakṣālya jahyāc ca śucipradeśe//

84.09a abhimukha^patitaṃ praśānta^dik^sthaṃ

84.09b śubham atiśobhanam ūrdhvasaṃsthitaṃ yat/ 84.09c aśubhakaram ato +anyathā pradiṣṭaṃ

84.09d sthita^patitaṃ ca karoti mṛṣṭam annam//

85 śākunādhyāyaḥ

85.01ab/ yat^śakra^śukra[K.śukraśakra]^vāgīśa^kapiṣṭhala^garutmatām/

85.01cd/ matebhyaḥ prāha ṛṣabho bhāgurer devalasya ca//

85.02ab/ bhāradvāja^mataṃ dṛṣṭvā yac ca śrīdravyavardhanaḥ/

85.02cd/ āvantikaḥ prāha nṛpo mahārāja^adhirājakaḥ//

85.03ab/ saptarṣīṇāṃ mataṃ yac ca saṃskṛtaṃ prākṛtaṃ ca yat/

85.03cd/ yāni ca^uktāni garga^ādyair yātrākāraiś ca bhūribhiḥ//

85.04ab/ tāni dṛṣṭvā cakāra^imaṃ sarvaśākunasaṃgraham/

85.04cd/ varāhamihiraḥ prītyā śiṣyāṇāṃ jñānam uttamam//

85.05ab/ anya^janma^antarakṛtaṃ karma puṃsāṃ śubha^aśubham/

85.05cd/ yat tasya śakunaḥ pākaṃ nivedayati gacchatām//

85.06ab/ grāma^āraṇya^ambu^bhū^vyoma^dyu^niśa^ubhaya^cāriṇaḥ/

85.06cd/ ruta^yāta^īkṣita^ukteṣu grāhyāḥ puṃ^strī^napuṃsakāḥ[K.strīpunnapuṃsakāḥ]//

85.07ab/ pṛthag jāty^anavasthānād eṣāṃ vyaktir na lakṣyate/

85.07cd/ sāmānya^lakṣaṇa^uddeśe ślokāv ṛṣikṛtāv imau//

85.08ab/ pīna^unnata^vikṛṣṭa^aṃsāḥ pṛthugrīvāḥ suvakṣasaḥ/

85.08cd/ svalpa^gambhīra^virutāḥ puṃāṃsaḥ sthira^vikramāḥ//

85.09ab/ tanu^uraska^śiro^grīvāḥ sūkṣma^āsya^pada^vikramāḥ/

85.09cd/ prasakta^mṛdu^bhāṣiṇyaḥ striyo +ato +anyan napuṃsakam//

85.10ab/ grāma^araṇya^pracāra^ādyaṃ lokād eva^upalakṣayet/

85.10cd/ saṃcikṣipsur ahaṃ vacmi yātrā^mātra^prayojanam//

85.11ab/ pathy^ātmānaṃ nṛpaṃ sainye pure ca^uddiśya devatām/

85.11cd/ sārthe pradhānaṃ sāmye[K.sāmyaṃ] syāj jāti^vidyā^vayo +adhikam//

85.12ab/ mukta^prāpta^eṣyad^arkāsu phalaṃ dikṣu tathāvidham/

85.12cd/ aṅgāra[K.aṅgāri]^dīpta^dhūminyas tāś ca śāntās tato +aparāḥ[K.+aparā, K's tr. aparāḥ]//

85.13ab/ tat^pañcama^diśāṃ tulyaṃ śubhaṃ traikālyam ādiśet/

85.13cd/ pariśeṣadiśor[K.pariśeṣayor] vācyaṃ yathāsannaṃ śubha^aśubham//

85.14ab/ śīghram āsanna^nimnasthaiś cirād unnata^dūragaiḥ/

85.14cd/ sthāna^vṛddhy^upaghātāc ca tadvad brūyāt phalaṃ punaḥ//

85.15ab/ kṣaṇa^tithy^uḍu^vāta^arkair devadīpto yathottaram/

85.15cd/ kriyādīpto gati^sthāna^bhāva^svara^viceṣṭitaiḥ//

85.16ab/ daśadhā^evaṃ praśānto +api saumyas tṛṇa^phala^aśanaḥ/

85.16cd/ māṃsa^amedhya^aśane raudro vimiśro +anna^aśanaḥ smṛtaḥ//

85.17ab/ harmya^prāsāda^maṅgalya^manojña^sthāna^saṃsthitāḥ/

85.17cd/ śreṣṭhā madhura^sakṣīra^phala^puṣpa^drumeṣu ca//

85.18ab/ svakāle giri^toya^sthā balino dyuniśācarāḥ/

85.18cd/ klība^strī^*puruṣā jñeyā[K.puruśāś ca eṣāṃ] balinaḥ syur yathottaram//

85.19ab/ java^jāti^bala^sthāna^harṣa^sattva^svara^anvitāḥ/

85.19cd/ svabhūmāv anulomāś ca tad^ūnāḥ syur vivarjitāḥ//

85.20ab/ kukkuṭa^ibha^pirilyaś ca śikhi^vañjula^chikkarāḥ/

85.20cd/ balinaḥ siṃhanādaś ca kūṭapūrī ca pūrvataḥ//

85.21ab/ kroṣṭuka^ulūka^hārīta^kāka^koka^ṛkṣa^piṅgalāḥ/

85.21cd/ kapota^rudita^ākranda^krūra^śabdāś ca yāmyataḥ//

85.22ab/ go^śaśa^krauñca^lomāśa^haṃsa^utkrośa^kapiñjalāḥ/

85.22cd/ viḍāla^utsava^vāditra^gīta^hāsāś ca vāruṇāḥ//

85.23ab/ śatapatra^kuraṅga^ākhu^mṛga^ekaśapha^kokilāḥ/

85.23cd/ cāṣa^śalyaka^puṇyāha^ghaṇṭā^śaṅkha^ravā udak//

85.24ab/ na grāmyo +araṇyago grāhyo na^āraṇyo grāmya^saṃsthitaḥ[K.grāmasaṃsthitaḥ]/

85.24cd/ divācaro na śarvaryāṃ na ca naktaṃcaro divā//

85.25ab/ dvandva^rogārdita^trastāḥ kalaha^āmiṣa^kāṅkṣiṇaḥ

85.25cd/ āpaga^antaritā mattā na grāhyāḥ śakunāḥ kva cit//

85.26ab/ rohita^aśva^aja^*vāleyāḥ kuraṅga[K.vāleyakuraṅga]^uṣṭra^mṛgāḥ śaśaḥ/

85.26cd/ niṣphalāḥ śiśire jñeyā vasante kāka^kokilau//

85.27ab/ na tu bhādrapade grāhyāḥ sūkara^śva^vṛka^ādayaḥ/

85.27cd/ śāradya[K.śaradya]^abja^ada^go^krauñcāḥ śrāvaṇe hasti^cātakau//

85.28ab/ vyāghra^ṛkṣa^vānara^dvīpi^mahiṣāḥ sabileśayāḥ/

85.28cd/ hemante niṣphalā jñeyā bālāḥ sarve vimānuṣāḥ//

85.29ab/ aindra^anala^diśor madhye tribhāgeṣu vyavasthitāḥ/

85.29cd/ kośādhyakṣa^analājīvi^tapoyuktāḥ pradakṣiṇam//

85.30ab/ śilpī bhikṣur vivastrā strī yāmya^anala^dig^antare/

85.30cd/ parataś ca^api mātaṅga^gopa^dharmasamāśrayāḥ//

85.31ab/ nairṛtī^vāruṇī^madhye pramadā^sūti^taskarāḥ/

85.31cd/ śauṇḍikaḥ śākunī hiṃsro vāyavyā[K.vāyavya]^paścima^antare//

85.32ab/ viṣaghātaka^gosvāmi^kuhakajñās tataḥ param/

85.32cd/ dhanavān īkṣaṇīkaś ca mālākāraḥ paraṃ tataḥ//

85.33ab/ vaiṣṇavaś carakaś ca^eva vājināṃ rakṣaṇe rataḥ/

85.33cd/ *dvātriṃśad evaṃ[K.evaṃ dvātriṃśato] bhedāḥ syuḥ pūrvadigbhiḥ saha^uditāḥ//

85.34ab/ rājā kumāro netā ca dūtaḥ śreṣṭhī caro dvijaḥ/

85.34cd/ rājādhyakṣaś[K.ū.gajādhyakṣaś] ca pūrvādyāḥ kṣatriya^ādyāś caturdiśam//

85.35ab/ gacchatas tiṣṭhato vā^api diśi yasyāṃ vyavasthitaḥ/

85.35cd/ virauti śakuno vācyas taddigjena samāgamaḥ//

85.36ab/ bhinna^bhairava^dīna^ārta^paruṣa^kṣāma^jarjarāḥ/

85.36cd/ svanā[K.svarā] na^iṣṭāḥ śubhāḥ śānta[K.śāntā]^hṛṣṭa^prakṛti^pūritāḥ//

85.37ab/ śivā śyāmā ralā chucchuḥ piṅgalā gṛhagodhikā/

85.37cd/ sūkarī parapuṣṭā ca punnāmānaś ca vāmataḥ//

85.38ab/ strīsaṃjñā bhāsa^bhaṣaka^kapi^śrīkarṇa^*dhikkarāḥ[K.chikkarāḥ]/

85.38cd/ śikhi^śrīkaṇṭha^pippīka^ruru^śyenāś ca dakṣiṇāḥ//

85.39ab/ kṣveḍa^āsphoṭita^puṇyāha^gīta^śaṅkha^ambu^niḥsvanāḥ/

85.39cd/ satūrya^adhyayanāḥ puṃvat strīvad anyā giraḥ śubhāḥ//

85.40ab/ grāmau madhyama^ṣaḍjau tu gāndhāraś ca^iti śobhanāḥ/

85.40cd/ ṣaḍja[K.ṣaḍjā]^madhyama^gāndhārā ṛṣabhaś ca svarā hitāḥ//

85.41ab/ ruta^kīrtana^dṛṣṭeṣu bhāradvāja^aja^barhiṇaḥ/

85.41cd/ dhanyā nakula^cāṣau ca saraṭaḥ pāpado +agrataḥ//

85.42ab/ jāhaka^ahi^śaśa^kroḍa^godhānāṃ kīrtanaṃ śubham/

85.42cd/ *rutaṃ sandarśanaṃ[K.ratasandarśanaṃ] na^iṣṭaṃ pratīpaṃ vānara^ṛkṣayoḥ//

85.43ab/ ojāḥ pradakṣiṇaṃ śastā mṛgāḥ sanakula^aṇḍajāḥ/ 85.43cd/ cāṣaḥ sanakulo vāmo bhṛgur āha^aparāhṇataḥ//

85.44ab/ chikkaraḥ kūṭapūrī ca pirilī cāhni dakṣiṇāḥ/

85.44cd/ apasavyāḥ sadā śastā daṃṣṭriṇaḥ sabileśayāḥ//

85.45ab/ śreṣṭhe hayasite prācyāṃ śavamāṃse ca dakṣiṇe/

85.45cd/ kanyakā^dadhinī paścād udag go^vipra^sādhavaḥ//

85.46ab/ jāla^śva^caraṇau na^iṣṭau prāg yāmyau śastra^ghātakau/

85.46cd/ paścād āsava^ṣaṇḍhau ca khala^āsana^halāny udak//

85.47ab/ karma^saṅgama^yuddheṣu praveśe naṣṭa^mārgaṇe/

85.47cd/ yāna^vyastagatā grāhyā viśeṣaś ca^atra vakṣyate//

85.48ab/ divā prasthānavad grāhyāḥ kuraṅga^ruru^vānarāḥ/

85.48cd/ ahnaś ca prathame bhāge cāṣa^vañjula^kukkuṭāḥ//

85.49ab/ paścime śarvarī^bhāge naptṛka^ulūka^piṅgalāḥ/

85.49cd/ sarva eva viparyastā grāhyāḥ sārtheṣu yoṣitām//

85.50ab/ nṛpa^sandarśane grāhyaḥ praveśe +api prayāṇavat/

85.50cd/ giry^araṇya^*praveśeṣu[K.praveśe ca] nadīnāṃ ca^avagāhane//

85.51ab/ vāma^dakṣiṇagau śastau yau tu tāv agra^pṛṣṭhagau/

85.51cd/ kriyādīptau vināśāya yātuḥ parigha^saṃjñitau//

85.52ab/ tāv eva tu yathābhāgaṃ praśānta^ruta^ceṣṭitau/

85.52cd/ śakunau śakuna^dvāra^saṃjñitāv artha^siddhaye//

85.53ab/ ke cit tu śakuna^dvāram icchanty ubhayataḥ sthitaiḥ/

85.53cd/ śakunair ekajātīyaiḥ śānta^ceṣṭā^virāvibhiḥ//

85.54ab/ visarjayati yady eka ekaś ca pratiṣedhati/

85.54cd/ sa virodho +aśubho yātur grāhyo yo[K.ū.vā] balavattaraḥ//

85.55ab/ pūrvaṃ prāveśiko[K.prāveśeko] bhūtvā punaḥ prāsthāniko bhavet/

85.55cd/ sukhena siddhim ācaṣṭe praveśe tad^viparyayāt[K.tadviparyayaḥ]//

85.56ab/ visarjya śakunaḥ pūrvaṃ sa eva niruṇaddhi cet/

85.56cd/ prāha yātur arer mṛtyuṃ ḍamaraṃ rogam eva vā//

85.57ab/ apasavyās tu śakunā dīptā bhaya^nivedinaḥ/

85.57cd/ ārambhe śakuno dīpto varṣāntas tadbhayaṅkaraḥ//

85.58ab/ tithi^vāyv^arka^bha^sthāna^ceṣṭā^dīptā yathākramam/

85.58cd/ dhana^sainya^bala^aṅga^iṣṭa^karmaṇāṃ syur bhayaṅkarāḥ//

85.59ab/ jīmūtadhvanidīpteṣu bhayaṃ bhavati mārutāt/

85.59cd/ ubhayoḥ sandhyayor dīptāḥ śastra^udbhava^bhayaṅkarāḥ//

85.60ab/ citi^keśa^kapāleṣu mṛtyu^bandha^vadha^pradāḥ/

85.60cd/ kaṇṭakī^kāṣṭha^bhasmasthāḥ kalaha^āyāsa^duḥkhadāḥ//

85.61ab/ aprasiddhiṃ bhayaṃ vā^api niḥsāra^aśma^vyavasthitāḥ/

85.61cd/ kurvanti śakunā dīptāḥ śāntā yāpya^phalās tu te//

85.62ab/ asiddhisiddhidau jñeyau nirhāra^āhāra[K.nirhādāhāra]kāriṇau/

85.62cd/ sthānād ruvan vrajed yātrāṃ śaṃsate tv anyathāgamam//

85.63ab/ kalahaḥ svaradīpteṣu sthānadīpteṣu vigrahaḥ/

85.63cd/ uccam ādau svaraṃ kṛtvā nīcaṃ paścāc ca doṣakṛt[K.moṣakṛt]//

85.64ab/ eka^sthāne ruvan dīptaḥ saptāhād grāma^ghātakaḥ[K.grāmaghātakṛt]/

85.64cd/ pura^deśa^narendrāṇām ṛtv^ardhāyana^vatsarāt

85.65ab/ sarve durbhikṣa^kartāraḥ svajātipiśita^aśinaḥ[K.aśanāḥ]//

85.65cd/ sarpa^mūṣaka^mārjāra^*pṛthuloma[K.pṛthuroma]^vivarjitāḥ//

85.66ab/ parayoniṣu gacchanto maithunaṃ deśanāśanāḥ/

85.66cd/ anyatra vesara^utpatter nṛṇāṃ ca^ajāti^maithunāt//

85.67ab/ bandha^ghāta^bhayāni syuḥ pāda^ūrū^mastaka^antigaiḥ/

85.67cd/ śaṣpa^apaḥ[K.apaśaṣpa]^piśita^anna^adair *doṣa^varṣa^kṣaya[K.varṣamoṣakṣata ū.doṣavarṣakṣata]^grahāḥ//

85.68ab/ krūra^ugra^doṣa^duṣṭaiś ca pradhāna^nṛpa^vṛttakaiḥ/

85.68cd/ cirakālena[K.cirakālaiś ca] dīptādyāsv āgamo dikṣu tannṛṇām//

85.69ab/ sadravyo balavāṃś ca syāt sadravyasya^āgamo bhavet/

85.69cd/ dyutimān vinataprekṣī saumyo dāruṇavṛttakṛt//

85.70ab/ vidiksthaḥ śakuno dīpto vāmasthena^anuvāśitaḥ/

85.70cd/ striyāḥ saṃgrahaṇaṃ prāha taddigākhyātayonitaḥ//

85.71ab/ śāntaḥ pañcamadīptena viruto vijayāvahaḥ/

85.71cd/ dig^nara^āgama^kārī vā doṣakṛt tad^viparyaye//

85.72ab/ vāmasavya^gato[K.ruto] madhyaḥ prāha svaparayor bhayam/

85.72cd/ maraṇaṃ kathayanti ete sarve samavirāviṇaḥ//

85.73ab/ vṛkṣa^agra^madhya^mūleṣu gaja^aśva^rathika^āgamaḥ/

85.73cd/ dīrgha^abja^muṣitāgreṣu nara^nau^śibikā^āgamaḥ//

85.74ab/ śakaṭena^unnatasthe vā[K.ca] chāyāsthe chatra^saṃyute[K.chatrasamyutaḥ]/

85.74cd/ eka^tri^pañca^saptāhāt pūrva^ādyāsv antarāsu ca//

85.75ab/ surapati^hutavaha^yama^nirṛti^varuṇa^pavana^indu^saṅkarāḥ *kramaśaḥ[K.omitted]/

85.75cd/ prācyādyānāṃ patayo diśaḥ pumāṃso +aṅganā vidiśaḥ//

85.76ab/ taru^tālī^vidala^ambara^salilaja^śara^carma^paṭṭa^lekhāḥ syuḥ/

85.76cd/ dvātriṃśat^pravibhakte dikcakre teṣu kāryāṇi//

85.77ab/ vyāyāma^śikhi^nikūjita^kalaha^ambho^nigaḍa^mantra^go^śabdāḥ/

85.77cd/ varṇās tu[K.ca] rakta^pītaka^kṛṣṇa^sitāḥ koṇagā miśrāḥ//

85.78a cihnaṃ dhvajo dagdham atha śmaśānaṃ

85.78b darī jalaṃ parvata^yajña^ghoṣāḥ/

85.78c eteṣu saṃyoga^bhayāni vindyād

85.78d anyāni vā sthāna^vikalpitāni//

85.79a strīṇāṃ vikalpā bṛhatī kumārī

85.79b vyaṅgā vigandhā tv atha nīlavastrā/

85.79c kustrī pradīrghā vidhavā ca tāś ca

85.79d saṃyoga^cintā parivedikāḥ syuḥ//

85.80a pṛcchāsu rūpya^kanaka^ātura^bhāminīnāṃ

85.80b meṣāvya^yāna^makha^gokula^saṃśrayāsu/

85.80c nyagrodha^raktataru^rodhraka^kīcakākhyāś

85.80d cūtadrumāḥ khadira^bilva^nagārjunāś ca//

86 śākune'+antaracakrādhyāyaḥ

86.01ab/ aindryāṃ diśi śāntāyāṃ viruvan nṛpa^saṃśrita^āgamaṃ vakti/

86.01cd/ [K.śakuniḥ] pūjā^lābhaṃ maṇi^ratna^dravya^samprāptim//

86.02ab/ tad^anantara^diśi kanaka^āgamo bhaved vāñchita^artha^siddhiś ca/

86.02cd/ āyudha^dhana^pūgaphala^āgamas tṛtīye bhaved bhāge//

86.03ab/ snigdha^dvijasya sandarśanaṃ caturthe tathā^āhitāgneś ca/

86.03cd/ koṇe +anujīvi^bhikṣu^pradarśanaṃ kanaka^loha^āptiḥ//

86.04ab/ yāmyena^ādye nṛpa^putra^darśanaṃ siddhir abhimatasya^āptiḥ/

86.04cd/ parataḥ strī^dharma^āptiḥ sarṣapa^yava^labdhir apy uktā//

86.05ab/ koṇāc caturtha^khaṇḍe labdhir dravyasya pūrva^naṣṭasya/

86.05cd/ yad vā tad vā phalam api yātrāyāṃ prāpnuyād yātā//

86.06ab/ yātrā^siddhiḥ samadakṣiṇena śikhi^mahiṣa^kukkuṭa^āptiś ca/

86.06cd/ yāmyād dvitīyabhāge cāraṇa^saṅgaḥ śubhaṃ prītiḥ//

86.07ab/ ūrdhvaṃ siddhiḥ kaivarta^saṅgamo mīna^tittira^ādy^āptiḥ/

86.07cd/ pravrajita^darśanaṃ tatpare ca pakvānna^phala^labdhiḥ//

86.08ab/ nairṛtyāṃ strīlābhas turaga^alaṅkāra^dūta^lekha^āptiḥ/

86.08cd/ parato +asya carma^tatśilpi^darśanaṃ carmamaya^labdhiḥ//

86.09ab/ vānara^bhikṣu^śravaṇa^avalokanaṃ nairṛtāt tṛtīya^aṃśe/

86.09cd/ phala^kusuma^danta^ghaṭita^āgamaś ca koṇāc caturtha^aṃśe//

86.10ab/ vāruṇyām arṇavajāta^ratna^vaidūrya[K.vaiḍūrya]^maṇimaya^prāptiḥ/

86.10cd/ parato +ataḥ śabara^vyādha^caura^saṅgaḥ piśita^labdhiḥ//

86.11ab/ parato +api darśanaṃ vātarogiṇāṃ candana^aguru^prāptiḥ/

86.11cd/ āyudha^pustaka^labdhis tadvṛttisamāgamaś ca^ūrdhvam//

86.12ab/ vāyavye phenaka^cāmara^aurṇika^āptiḥ sameti kāyasthaḥ/

86.12cd/ mṛnmaya^lābho +anyasmin vaitālika^ḍiṇḍi^bhāṇḍānām//

86.13ab/ vāyavyāc ca tṛtīye mitreṇa samāgamo dhanaprāptiḥ/

86.13cd/ vastra^aśva^āptir ataḥ param iṣṭa^suhṛt^samprayogaś ca//

86.14ab/ dadhi^taṇḍula^lājānāṃ labdhir udag darśanaṃ ca viprasya/

86.14cd/ artha^avāptir anantaram upagacchati sārtha^vāhaś ca//

86.15ab/ veśyā^vaṭu^dāsa^samāgamaḥ pare śukla[K.śuṣka]^puṣpa^phala^labdhiḥ/

86.15cd/ *ata ūrdhvaṃ[K.ataḥ paraṃ] citrakarasya darśanaṃ citra^vastra^āptiḥ[K.vastrasamprāptiḥ]//

86.16ab/ aiśānyāṃ devalaka^upasaṅgamo dhānya^ratna^paśu^labdhiḥ/

86.16cd/ prāk prathame vastrāptiḥ samāgamaś ca^api bandhakyā//

86.17ab/ rajakena samāyogo jalaja^dravya^āgamaś ca parato +ataḥ/

86.17cd/ hasty^upajīvi^samājaś ca^asmād dhana^hasti^labdhiś ca//

86.18ab/ dvātriṃśat^pravibhaktaṃ dikcakraṃ *vāstuvat sanemy uktam[K.vāstubandhane apy uktam]/

86.18cd/ ara^nābhi^sthair antaḥ phalāni navadhā vikalpyāni//

86.19ab/ nābhisthe bandhu^suhṛt^samāgamas tuṣṭir uttamā bhavati/

86.19cd/ prāg rakta^paṭṭa^vastra^āgamas tv are nṛpati^saṃyogaḥ//

86.20ab/ āgneye kaulika^takṣa^pārikarma^aśva^sūta^saṃyogaḥ/

86.20cd/ labdhiś ca tatkṛtānāṃ dravyāṇām aśva^labdhir vā//

86.21ab/ nemī^bhāgaṃ buddhvā nābhī^bhāgaṃ ca dakṣiṇe yo +araḥ/

86.21cd/ dhārmika^jana^saṃyogas tatra bhaved dharma^lābhaś ca//

86.22ab/ usrā^krīḍaka^kāpālika^āgamo nairṛte samuddiṣṭaḥ/

86.22cd/ vṛṣabhasya ca^atra labdhir māṣa^kulattha^ādyam aśanam ca//

86.23ab/ aparasyāṃ diśi yo +aras tatra^āsaktiḥ kṛṣīvalair bhavati/

86.23cd/ sāmudradravya^susāra^kāca^phala^madya^labdhiś ca//

86.24ab/ bhāravaha^takṣa^bhikṣuka^sandarśanam api ca vāyu^dik^saṃsthe/

86.24cd/ tilaka^kusumasya labdhiḥ sanāga^punnāga^kusumasya//

86.25ab/ kauberyāṃ diśi *yo +aras tatrastho[K.śakunaḥ śāntāyāṃ] vitta^lābham ākhyāti/

86.25cd/ bhāgavatena samāgamanam[K.ū.samāgamam] ācaṣṭe pīta^vastraiś ca//

86.26ab/ aiśāne vratayuktā vanitā sandarśanaṃ samupayāti/

86.26cd/ labdhiś ca parijñeyā kṛṣṇāyaḥ^śastra[K.kṛṣṇāyovastra]^ghaṇṭānām//

86.27ab/ yāmye +aṣṭāṃśe paścād dvi^ṣaṭ^tri^sapta^aṣṭameṣu madhya^phalā/

86.27cd/ saumyena ca dvitīye śeṣeṣv atiśobhanā yātrā//

86.28ab/ abhyantare tu nābhyāṃ śubhaphaladā bhavati ṣaṭsu ca^areṣu/

86.28cd/ vāyavyā^nairṛtayor arayoḥ[K.?ubhayyoḥ] kleśāvahā yātrā//

86.29ab/ śāntāsu dikṣu phalam idam uktaṃ dīptāsv ato +abhidhāsyāmi/

86.29cd/ aindryāṃ bhayaṃ narendrāt samāgamaś ca^eva śātrūṇām//

86.30ab/ tad^anantara^diśi nāśaḥ kanakasya bhayaṃ suvarṇakārāṇām/

86.30cd/ artha^kṣayas tṛtīye kalahaḥ śastra^prakopaś ca//

86.31ab/ agnibhayaṃ ca caturthe bhayam āgneye ca bhavati caurebhyaḥ/

86.31cd/ koṇād api dvitīye dhana^kṣayo nṛpa^suta^vināśaḥ//

86.32ab/ pramadā^garbha^vināśas tṛtīya^bhāge bhavec caturthe ca/

86.32cd/ hairaṇyaka^kārukayoḥ pradhvaṃsaḥ śastra^kopaś ca//

86.33ab/ atha pañcame nṛpa^bhayaṃ mārī^mṛta^darśanaṃ ca vaktavyam/

86.33cd/ ṣaṣṭhe tu bhayaṃ jñeyaṃ gandharvāṇāṃ saḍombānām//

86.34ab/ dhīvara^śākunikānāṃ saptama^bhāgād[K.bhāge] bhayaṃ bhavati dīpte/

86.34cd/ bhojana^vighāta ukto nirgrantha^bhayaṃ ca tatparataḥ//

86.35ab/ kalaho nairṛta^bhāge raktasrāvo +atha śastra^kopaś ca/

86.35cd/ aparādye carmakṛtaṃ vinaśyate carmakāra^bhayam//

86.36ab/ tadanantaraṃ[K.tadanantare] parivrāṭ^śravaṇa^bhayaṃ tatpare tv anaśanabhayam/

86.36cd/ vṛṣṭibhayaṃ vāruṇye śva^taskarāṇāṃ bhayaṃ parataḥ//

86.37ab/ vāyu^grasta^vināśaḥ pare pare śastra^pusta^*vārtānām[K.vārttānām]/

86.37cd/ koṇe pustakanāśaḥ pare viṣa^stena^vāyu^bhayam//

86.38ab/ parato vitta^vināśo mitraiḥ saha vigrahaś ca vijñeyaḥ/

86.38cd/ tasya^āsanne +aśvavadho bhayam api ca purodhasaḥ proktam//

86.39ab/ goharaṇa^śastra^ghātāv udak pare sārtha^ghāta^dhana^nāśau/

86.39cd/ āsanne ca śvabhayaṃ vrātya^dvija^dāsa^gaṇikānām//

86.40ab/ aiśānasya^āsanne citra^ambara^citrakṛd^bhayaṃ proktam/

86.40cd/ aiśāne tv agni^bhayaṃ dūṣaṇam apy uttama^strīṇām//

86.41ab/ prāk tasya^eva^āsanne duḥkha^utpattiḥ striyā vināśaś ca/

86.41cd/ bhayam ūrdhvaṃ rajakānāṃ vijñeyaṃ kācchikānāṃ ca//

86.42ab/ hasty^āroha^bhayaṃ syād dvirada^vināśaś ca maṇḍala^samāptau/

86.42cd/ abhyantare tu dīpte patnī^maraṇaṃ dhruvaṃ pūrve//

86.43ab/ śastra^anala^prakopa^āgneye vāji^maraṇa^śilpi^bhayam/

86.43cd/ yāmye dharma^*vināśo +apare[K.vināśaḥ pare] +agny^avaskanda^cokṣa^vadhāḥ//

86.44ab/ apare tu karmiṇāṃ bhayam atha koṇe ca^anile khara^uṣṭra^vadhaḥ/

86.44cd/ atra^eva manuṣyāṇāṃ visūcikā[K.viśūcikā]^viṣa^bhayaṃ bhavati//

86.45ab/ udag artha^vipra^pīḍā diśy aiśānyāṃ tu citta^santāpaḥ/

86.45cd/ grāmīṇa^gopa^pīḍā ca tatra nābhyāṃ tathā^ātma^vadhaḥ//

87 virutādhyāyḥ

87.01a śyāmā^śyena^śaśaghna^vañjula^śikhi^śrīkarṇa^cakrāhvayāś

87.01b cāṣa^aṇḍīraka^khañjarīṭaka^śuka^dhvāṅkṣāḥ kapotās trayaḥ[K.trayāḥ]/

87.01c bhāradvāja^kulālakukkuṭa^kharā hārīta^gṛdhrau kapiḥ

87.01d pheṇṭaḥ kukkuṭa^pūrṇakūṭa^*caṭakāḥ proktā[K.caṭakāś ca uktā] divāsañcarāḥ//

87.02a lomāśikā piṅgala^cchippikā^ākhyau

87.02b valgulī^ulūkau śaśakaś ca rātrau/

87.02c sarve svakāla^utkrama^cāriṇaḥ syur 87.02d deśasya nāśāya nṛpa^antadā vā//

87.03a haya^nara^bhujaga^uṣṭra^dvīpi^siṃha^ṛkṣa^godhā

87.03b vṛka^nakula^kuraṅga^śva^aja^go^vyāghra^haṃsāḥ/

87.03c pṛṣata^mṛga^śṛgāla^śvāvid^ākhya^anyapuṣṭā

87.03d dyuniśam api biḍālaḥ sārasaḥ sūkaraś ca//

87.04ab/ bhaṣa^kūṭapūri[U.kūṭapūri]^kurabaka^karāyikāḥ pūrṇakūṭa^saṇjñāḥ syuḥ/

87.04cd/ nāmāny ulūkaceṭyāḥ piṅgalikā pecikā hakkā//

87.05ab/ kapotakī ca śyāmā vañjulakaḥ kīrtyate khadiracañcuḥ/

87.05cd/ chucchundarī nṛpa^sutā vāleyo gardabhaḥ proktaḥ//

87.06ab/ srotas^*taḍāgabhedya[K.taḍāgabhedyeka]^ekaputrakaḥ kalahakārikā ca ralā/

87.06cd/ bhṛṅgāravac ca viruvati[K.vāśati] niśi bhūmau dvy^aṅgula^śarīrā//

87.07ab/ durbaliko bhāṇḍīkaḥ prācyānāṃ dakṣiṇaḥ praśasto +asau/

87.07cd/ dhikkāro mṛgajātiḥ kṛkavākuḥ kukkuṭaḥ proktaḥ//

87.08ab/ gartākukkuṭakasya prathitaṃ tu kulālakukkuṭo nāma/

87.08cd/ gṛhagodhikā^iti saṃjñā vijñeyā kuḍyamatsyasya//

87.09ab/ divyo dhanvana uktaḥ kroḍaḥ syāt sūkaro +atha gaurusrā/

87.09cd/ śvā sārameya ukto jātyā caṭikā ca sūkarikā//

87.10ab/ evaṃ deśe deśe tadvidbhyaḥ samupalabhya nāmāni//

87.10cd/ śakuna^ruta^jñāna^arthaṃ śāstre sañcitya[K.sañcintya] yojyāni//

87.11ab/ vañjulaka^rutaṃ tittiḍ iti dīptam atha kilkili^iti tatpūrṇam/

87.11cd/ śyena^śuka^gṛdhra^kaṅkāḥ prakṛter anyasvarā dīptāḥ//

87.12ab/ yāna^āsana^śayyā^nilayanaṃ kapotasya sadma^viśanaṃ vā/

87.12cd/ aśubha^pradaṃ narāṇāṃ jāti^vibhedena kālo +anyaḥ//

87.13ab/ āpāṇḍurasya varṣāc citra^kapotasya ca^eva ṣaṇmāsāt/

87.13cd/ kuṅkuma^dhūmrasya phalaṃ sadyaḥ pākaṃ kapotasya//

87.14ab/ cicid iti śabdaḥ pūrṇaḥ śyāmāyāḥ śūliśūl iti ca dhanyaḥ/

87.14cd/ cacca^iti dīptaḥ syāt svapriya^lābhāya[K.yogāya] cikcig iti//

87.15ab/ hārītasya tu śabdo gugguḥ pūrṇo +apare pradīptāḥ syuḥ/

87.15cd/ svara^vaicitryaṃ sarvaṃ bhāradvājyāḥ śubhaṃ proktam//

87.16ab/ kiṣkiṣi^śabdaḥ pūrṇaḥ karāyikāyāḥ śubhaḥ kahakaha^iti/

87.16cd/ kṣamāya[K.ū.kṣemāya] kevalaṃ karakara^iti na tv artha^siddhi^karaḥ//

87.17ab/ koṭukli^iti kṣemyaḥ svaraḥ kaṭukli^iti vṛṣṭaye tasyāḥ/

87.17cd/ aphalaḥ koṭikili^iti ca dīptaḥ khalu guṃ kṛtaḥ śabdaḥ//

87.18a śastraṃ[K.ū.śastam] vāme darśanaṃ divyakasya

87.18b siddhir jñeyā hasta^mātra^ucchritasya/

87.18c tasminn eva pronnatasthe śarīrād

87.18d dhātrī vaśyaṃ sāgarāntā^abhyupaiti//

87.19a phaṇito +abhimukhāgamo +arisaṅgaṃ

87.19b kathayati bandhu[K.bandha]^vadha^atyayaṃ ca yātuḥ/

87.19c atha vā samupaiti savyabhāgāt

87.19d na sa siddhyai kuśalo gamāgame ca//

87.20a abjeṣu mūrdhasu ca vāji^gaja^uragāṇāṃ

87.20b rājya^pradaḥ kuśala^kṛt^śuci^śādvaleṣu/

87.20c bhasma^asthi^kāṣṭha^tuṣa^keśa^tṛṇeṣu duḥkhaṃ

87.20d dṛṣṭaḥ karoti khalu khañjanako +abdam ekam//

87.21a kilikilkili tittira^svanaḥ

87.21b śāntaḥ śasta^phalo +anyathā^aparaḥ/

87.21c śaśako niśi vāma^pārśvago

87.21d vāśan śasta^phalo nigadyate//

87.22a kilikili^virutaṃ kapeḥ pradīptaṃ

87.22b na śubha^phala^pradam uddiśanti yātuḥ/

87.22c śubham api kathayanti cugluśabdaṃ

87.22d kapisadṛśaṃ ca kulālakukkuṭasya//

87.23a pūrṇānanaḥ kṛmi^pataṅga^pipīlakā^ādyaiś

87.23b cāṣaḥ pradakṣiṇam upaiti narasya yasya/

87.23c khe svastikaṃ yadi karoty atha vā yiyāsos

87.23d tasya^artha^lābham acirāt sumahat karoti//

87.24a cāṣasya kākena virudhyataś cet

87.24b parājayo dakṣiṇa^bhāga^gasya/

87.24c vadhaḥ prayātasya tadā narasya

87.24d viparyaye tasya jayaḥ pradiṣṭaḥ//

87.25a keka^iti pūrṇakuṭavad yadi vāmapārśve

87.25b cāṣaḥ karoti virutaṃ jayakṛt tadā syāt/

87.25c krekra^iti[K.krakreti] tasya virutaṃ na śivāya dīptaṃ

87.25d sandarśanaṃ śubhadam asya sadaiva yātuḥ//

87.26a aṇḍīrakaṣ ṭī^iti rutena pūrṇaṣ^

87.26b ṭiṭṭiṭṭiśabdena tu dīpta uktaḥ/

87.26c pheṇṭaḥ śubho dakṣiṇa^bhāga^saṃstho

87.26d na vāśite tasya kṛto viśeṣaḥ//

87.27a śrīkarṇa^rutaṃ tu dakṣiṇe

87.27b kvakvakva^iti śubhaṃ prakīrtitam/

87.27c madhyaṃ khalu cikciki^iti yac^

87.27d śeṣaṃ sarvam uśanti niṣphalam//

87.28a durbaler api cirilvirilv iti

87.28b proktam iṣṭaphaladaṃ hi vāmataḥ/

87.28c vāmataś ca yadi dakṣiṇaṃ vrajet 87.28d kārya^siddhim acireṇa yacchati//

87.29a cikciki^vāśitam eva tu kṛtvā

87.29c dakṣiṇa^bhāgam upaiti tu vāmāt/

87.29c kṣemakṛd eva na sādhayate +arthān

87.29d vyatyaya^go vadha^bandha^bhayāya//

87.30ab/ krakra^iti ca sārikā drutaṃ tretre vā^apy^abhayā virauti yā/

87.30cd/ sā vakti yiyāsato +acirād gātrebhyaḥ[K.gātrebhya] kṣatajasya visrutim//

87.31ab/ pheṇṭakasya vāmataś cirilvirilv iti svanaḥ/

87.31cd/ śobhano nigadyate pradīpta ucyate +aparaḥ//

87.32a śreṣṭhaṃ kharaṃ sthāsnum uśanti vāmam

87.32b oṃ^kāra^śabdena hitaṃ ca yātuḥ/

87.32c *ato +aparaṃ[K.ataḥ paraṃ] gardabha^nāditaṃ yat

87.32d sarva^āśrayaṃ tat pravadanti dīptam//

87.33a ā^kāra^rāvī samṛgaḥ kuraṅga

87.33b o^kāra^rāvī pṛṣataś ca pūrṇaḥ/

87.33c ye +anye svarās te kathitāḥ pradīptāḥ

87.33d pūrṇāḥ śubhāḥ pāpaphalāḥ pradīptāḥ//

87.34a bhītā ruvanti kukukukv iti tāmracūḍās

87.34b tyaktvā rutāni bhayadāny aparāṇi rātrau/

87.34c svasthaiḥ svabhāva^virutāni niśāvasāne

87.34d tārāṇi rāṣṭra^pura^pārthiva^vṛddhi^dāni//

87.35a nānāvidhāni virutāni hi chippikāyās

87.35b tasyāḥ śubhāḥ kulukulur na śubhās tu śeṣāḥ/

87.35c yātur biḍāla^virutaṃ na śubhaṃ sadaiva

87.35d gos tu kṣutaṃ maraṇam eva karoti yātuḥ//

87.36a huṃhuṃguglug iti priyām abhilaṣan krośaty ulūko mudā

87.36b pūrṇaḥ syād gurulu pradīptam api ca jñeyaṃ sadā kiskisi/

87.36c vijñeyaḥ kalaho yadā balabalaṃ tasya[K.tasyāḥ] asakṛd vāśitaṃ

87.36d doṣāya^eva ṭaṭaṭṭaṭa^iti na śubhāḥ śeṣās tu dīpta[K.dīptāḥ]svarāḥ//

87.37ab/ sārasa^kūjitam iṣṭaphalaṃ tad yad yugapad^virutaṃ mithunasya/

87.37cd/ ekarutaṃ na śubhaṃ yadi vā syād ekarute pravirauti[K.pratirauti] cireṇa//

87.38ab/ cirilvirilv iti svaraiḥ śubhaṃ karoti piṅgalāḥ[K.piṅgalā]/

87.38cd/ ato +apare tu ye svarāḥ pradīpta^saṃjñitās tu te//

87.39a iśivirutaṃ gamana^pratiṣedhi

87.39b kuśukuśu cet kalahaṃ prakaroti/

87.39c abhimata^kārya^gatiṃ ca yathā sā

87.39d kathayati taṃ ca vidhiṃ kathayāmi//

87.40a dinānta^sandhyā^samaye nivāsam

87.40b āgamya tasyāḥ prayataś ca vṛkṣam/

87.40c devān samabhyarcya pitāmaha^ādīn

87.40d nava^ambaras taṃ ca taruṃ sugandhaiḥ//

87.41a eko niśīthe +anala^dik^sthitaś ca

87.41b divya^itarais tāṃ śapathair niyojya/

87.41c pṛcched yathācintitam artham evam

87.41d anena mantreṇa yathā^āśṛṇoti//

87.42ab/ viddhi bhadre mayā yat tvam imam arthaṃ pracoditā/

87.42cd/ kalyāṇi sarva^vacasāṃ veditrī tvaṃ prakīrtyase//

87.43ab/ āpṛcche +adya gamiṣyāmi veditaś ca punas tv aham/

87.43cd/ prātar āgamya pṛcche tvām āgneyīṃ diśam āśritaḥ//

87.44ab/ pracodayāmy ahaṃ yat tvāṃ tan me vyākhyātum arhasi/

87.44cd/ svaceṣṭitena kalyāṇi yathā vedmi nirākulam//

87.45a ity evam ukte taru^mūrdha^gāyāś

87.45b cirilvirilvi^iti rute +artha^siddhiḥ/

87.45c atyākulatvaṃ[U.avyākulatvam] diśikāra^śabde

87.45d kucākucā^ity evam udāhṛte vā//

87.46a avāk^pradāne *+api hita[K.vihita]^artha^siddhiḥ

87.46b pūrva^ukta^dikcakra^phalair ato +anyat/

87.46c vācyaṃ phalaṃ ca^uttama^madhya^nīca^

87.46d śākhā^sthitāyāṃ vara^madhya^nīcam//

87.47a diṅmaṇḍale +abhyantara^bāhya^bhāge

87.47b phalāni vindyād gṛhagodhikāyāḥ/

87.47c chucchundarī cicciḍ iti pradīptā

87.47d pūrṇā tu sā tittiḍ iti svanena//

88 śvacakrādhyāyaḥ

88.01a nṛ^turaga^kari^kumbha^paryāṇa^sakṣīravṛkṣa^iṣṭakāsañcaya^cchatra^śayyā^āsana^ulūkhalāni dhvajaṃ cāmaraṃ śādvalaṃ puṣpitaṃ vā pradeśaṃ yadā śvā^avamūtrya^agrato yāti yātus tadā kārya^siddhir bhaved ārdrake gomaye miṣṭabhojya^āgamaḥ śuṣka^sammūtraṇe śuṣkam annaṃ guḍo modaka^avāptir eva^atha vā

88.01b atha viṣataru^kaṇṭhakī^kāṣṭha^pāṣāṇa^śuṣkadruma^asthi^śmaśānāni mūtrya^avahatya^atha vā yāyino +agresaro +aniṣṭam ākhyāti śayyā^kulāla^ādi bhāṇḍāny abhuktāny abhinnāni vā mūtrayan kanyakā^doṣakṛd bhujyamānāni ced duṣṭatāṃ tad^gṛhiṇyās tathā syād upānat^phalaṃ gos tu sammūtraṇe +avarṇa^jaḥ[K.varṇajaḥ] saṅkaraḥ/

88.01c gamana^mukham upānahaṃ sampragṛhya^upatiṣṭhed yadā syād tadā siddhaye māṃsa^pūrṇa^ānane +artha^āptir ādreṇa ca^asthnā śubhaṃ sa^agny^alātena śuṣkeṇa ca^asthnā gṛhītena mṛtyuḥ praśānta^ulmukena^abhighāto +atha puṃsaḥ śiro^hasta^pāda^ādi vaktre bhuvo +abhyāgamo[K.hyāgamo] vastra^cīra^ādibhir vyāpadaḥ ke cid āhuḥ savastre śubham

88.01d praviśati tu gṛhaṃ sa^śuṣka^asthi^vaktre pradhānasya tasmin vadhaḥ śṛṅkhalā^śīrṇa^vallī^varatrā^ādi vā bandhanaṃ ca^upagṛhya^upatiṣṭhed yadā syāt tadā bandhanaṃ leḍhi pādau vidhunvan svakarṇāv upary ākramaṃś ca^api vighnāya yātur virodhe virodhas tathā sva^aṅga^kaṇḍūyane syāt svapaṃś ca^ūrdhva^pādaḥ sadā doṣakṛt//

88.02a sūrya^udaye +arka^abhimukho virauti

88.02b grāmasya madhye yadi sārameyaḥ/

88.02c eko yadā vā bahavaḥ sametāḥ

88.02d śaṃsanti deśa^adhipam anyam āśu//

88.03a sūrya^unmukhaḥ śvā^analadik^sthitaś ca

88.03b caura^anala^trāsa^karo +acireṇa/

88.03c madhyāhna^kāle +anala^mṛtyu^śaṃsī

88.03d saśoṇitaḥ syāt kalaho +aparāhṇe//

88.04a ruvan dineśa^abhimukho +astakāle

88.04b kṛṣībalānāṃ bhayam āśu datte[K.dhatte]/

88.04c pradoṣa^kāle +aniladiṅ^mukhaś ca[K.tu]

88.04d datte[K.dhatte] bhayaṃ māruta^taskara^uttham//

88.05a udaṅ^mukhaś ca^api niśārdha^kāle

88.05b vipravyathāṃ goharaṇaṃ ca śāsti/

88.05c niśāvasāne śivadin^mukhaś ca

88.05d kanyā^abhidūṣa^anala^garbhapātān//

88.06a uccaiḥ svarāḥ syus tṛṇa^kūṭa^saṃsthāḥ

88.06b prāsāda^veśma^uttama^saṃsthitā vā/

88.06c varṣāsu vṛṣṭiṃ kathayanti tīvrām

88.06d anyatra mṛtyuṃ dahanaṃ rujaś ca//

88.07a prāvṛṭ^kāle +avagrahe +ambho +avagāhya

88.07b pratyāvartai[K.pratyāvṛttai] recakaiś ca^apy abhīkṣaṇam[K.abhīkṣṇam]/

88.07c ādhunvanto vā pibantaś ca toyaṃ

88.07d vṛṣṭiṃ kurvanty antare dvādaśāhāt//

88.08a dvāre śiro nyasya bahiḥ śarīraṃ

88.08b rorūyate śvā gṛhiṇīṃ vilokya/

88.08c roga^pradaḥ syād atha mandira^antar^

88.08d bahir^mukho *vakti ca[K.śaṃsati] bandhakīṃ tām//

88.09ab/ kuḍyam utkirati veśmano yadā tatra khānaka^bhayaṃ bhavet tadā/

88.09cd/ goṣṭham utkirati go^grahaṃ vaded dhānya^labdhim api dhānya^bhūmiṣu//

88.10a ekena^akṣṇā sa^aśruṇā dīna^dṛṣṭir

88.10b manda^āhāro duḥkha^kṛt tad^gṛhasya/

88.10c gobhiḥ sākaṃ[K.sārdhaṃ] krīḍamāṇaḥ subhikṣaṃ

88.10d kṣema^ārogyaṃ ca^abhidhatte mudaṃ ca//

88.11a vāmaṃ jighrej jānu vitta^āgamāya

88.11b strībhiḥ sākaṃ vigraho dakṣiṇaṃ cet/

88.11c ūruṃ vāmaṃ ca^indriya^artha^upabhogaḥ[K.upabhogāḥ]

88.11d savyaṃ jighred iṣṭa^mitrair virodhaḥ//

88.12a pādau jighred yāyinaś ced ayātrāṃ

88.12b prāha^artha^āptiṃ vāñchitāṃ niścalasya/

88.12c sthāna^sthasya^upānahau ced vijighret

88.12d kṣipraṃ yātrāṃ sārameyaḥ karoti//

88.13a ubhayor api jighraṇe hi bāhvor

88.13b vijñeyo ripu^caura^samprayogaḥ/

88.13c atha bhasmani gopayīta bhakṣān

88.13d māṃsa^asthīni ca[K.vā ca] śīghram agnikopaḥ//

88.14a grāme bhaṣitvā ca bahiḥ śmaśāne 88.14b bhaṣanti ced uttama^puṃ^vināśaḥ/

88.14c yiyāsataś ca^abhimukho virauti

88.14d yadā tadā śvā niruṇaddhi yātrām//

88.15a ukāra^*varṇe virute[K.varṇena rute] +artha^siddhir

88.15b okāra^varṇena ca vāma^pārśve/

88.15c vyākṣepam aukāra^rutena vindyān

88.15d niṣedhakṛt sarvarutaiś ca paścāt//

88.16a *khaṃkha^iti[K.saṅkheti] ca^uccaiś ca muhurmuhur ye

88.16b ruvanti daṇḍair iva tāḍyamānāḥ/

88.16c śvāno +abhidhāvanti ca maṇḍalena

88.16d te śūnyatāṃ mṛtyu^bhayaṃ ca kuryuḥ//

88.17a prakāśya dantān yadi leḍhi sṛkviṇī

88.17b tadā^aśanaṃ mṛṣṭam[K.miṣṭam] uśanti tadvidaḥ/

88.17c yadā^ānanaṃ *leḍhi punar[K.ca avalihen] na sṛkviṇī

88.17d pravṛtta^bhojye +api tadā^anna^vighna^kṛt//

88.18a grāmasya madhye yadi vā purasya

88.18b bhaṣanti saṃhatya muhurmuhur ye/

88.18c te kleśam ākhyānti tad^īśvarasya

88.18d śvā^araṇya^saṃstho mṛgavad vicintyaḥ//

88.19a vṛkṣa^upage krośati toya^pātaḥ

88.19b syād indrakīle sacivasya pīḍā/

88.19c vāyor gṛhe sasya^bhayaṃ gṛha^antaḥ

88.19d pīḍā purasya^eva ca gopura^sthe//

88.20a bhayaṃ ca śayyāsu tad^īśvarāṇāṃ

88.20b yāne bhaṣanto bhayadāś ca paścāt/

88.20c atha^apasavyā jana^sanniveśe

88.20d bhayaṃ bhaṣantaḥ kathayanty arīṇām//

89 śivārutādhyāyaḥ

89.01a śvabhiḥ śṛgālāḥ sadṛśāḥ phalena

89.01b viśeṣa eṣāṃ śiśire madāptiḥ/

89.01c hūhū rutānte parataś ca ṭāṭā

89.01d pūrṇaḥ svaro +anye kathitāḥ pradīptāḥ//

89.02a lomāśikāyāḥ khalu kakkaśabdaḥ

89.02b pūrṇaḥ svabhāva^prabhavaḥ sa tasyāḥ/

89.02c ye +anye svarās te prakṛter apetāḥ

89.02d sarve ca dīptā iti sampradiṣṭāḥ//

89.03ab/ pūrvodīcyoḥ śivā śastā śāntā sarvatra pūjitā/

89.03cd/ dhūmitā^abhimukhī hanti svaradīptā digīśvarān//

89.4ab[K.omitted]/ rājā kumāro netā ca dūtaḥ śreṣṭhī caro dvijaḥ/

89.4cd[K.omitted]/ gaja^adhyakṣaś ca pūrvā^ādyāḥ kṣatriya^ādyāś caturdiśam//

89.05ab/ sarvadikṣv aśubhā dīptā viśeṣeṇa^ahny aśobhanā/

89.05cd/ pure sainye +apasavyā ca kaṣṭā sūryonmukhī śivā//

89.06ab/ yāhi^ity agnibhayaṃ śāsti ṭāṭa^iti mṛta^vedikā/

89.06cd/ dhigdhig duṣkṛtim[K.duṣkṛtam] ācaṣṭe sajvālā deśanāśinī//

89.07ab/ naiva dāruṇatām eke sajvālāyāḥ pracakṣate/

89.07cd/ arkādyanalavat tasyā vaktraṃ lālāsvabhāvataḥ//

89.08ab/ anyapratirutā yāmyā sā^udbandha^mṛta^śaṃsinī/

89.08cd/ vāruṇy anurutā sā^eva śaṃsate salile mṛtam//

89.09ab/ akṣobhaḥ śravaṇaṃ ca^iṣṭaṃ dhanaprāptiḥ priyāgamaḥ/

89.09cd/ kṣobhaḥ pradhāna^bhedaś ca vāhanānāṃ ca sampadaḥ//

89.10ab/ phalam ā saptamād etad agrāhyaṃ parato rutam/

89.10cd/ yāmyāyāṃ tad^viparyastaṃ phalaṃ ṣaṭ^pañcamād ṛte//

89.11ab/ yā romāñcaṃ manuṣyāṇāṃ śakṛn^mūtraṃ ca vājinām/

89.11cd/ rāvāt trāsaṃ ca janayet sā śivā na śiva^pradā//

89.12ab/ maunaṃ gatā pratirute nara^dvirada^*vājibhiḥ[K.vājinām]/

89.12cd/ yā śivā sā śivaṃ sainye pure vā samprayacchati//

89.13ab/ bhebhā^iti śivā bhayaṅkarī bhobho vyāpadam ādiśec ca sā/

89.13cd/ mṛti^bandha^nivedinī phiphe[K.phipha] hūhū ca^ātmahitā śivā svare//

89.14a śāntā tv a^varṇāt *param ā^ruvantī[K.pavanau ruvantī]

89.14b ṭāṭām udīrṇām iti vāśyamānā/

89.14c ṭeṭe ca pūrvaṃ parataś ca thethe

89.14d tasyāḥ sva^tuṣṭi^prabhavaṃ rutaṃ tat//

89.15a uccair ghoraṃ varṇam uccārya pūrvaṃ

89.15b paścāt krośet kroṣṭukasya^anurūpam/

89.15c yā sā kṣemaṃ prāha vittasya cāptiṃ

89.15d saṃyogaṃ vā proṣitena priyeṇa//

90 mṛgaceṣṭitādhyāyaḥ

90.01a sīmā^gatā vanya^mṛgā ruvantaḥ

90.01b sthitā vrajanto +atha samāpatantaḥ/

90.01c sampraty^atīta^eṣya^bhayāni dīptāḥ

90.01d kurvanti śūnyaṃ parito bhramantaḥ//

90.02a te grāmya^sattvair anuvāśyamānā

90.02b bhayāya rodhāya bhavanti vanyaiḥ/

90.02c dvābhyām api pratyanuvāśitās te

90.02d vandi^*grahāyai ca[K.grahāyaiva] mṛgā ruvanti[K.bhavanti]//

90.03a vanye sattve dvāra^saṃsthe purasya

90.03b rodho vācyaḥ sampraviṣṭe vināśaḥ/

90.03c sūte mṛtyuḥ syād bhayaṃ saṃsthite ca

90.03d gehaṃ yāte bandhanaṃ sampradiṣṭam//

91 gaveṅgitādhyāyaḥ

91.01a gāvo dīnāḥ pārthivasya^aśivāya

91.01b pādair bhūmiṃ kuṭṭayantyaś ca rogān/

91.01c mṛtyuṃ kurvanty aśru^pūrṇa^āyata^akṣyaḥ

91.01d patyur bhītās taskarān ā^ruvantyaḥ//

91.02ab/ akāraṇe krośati ced anartho bhayāya rātrau vṛṣabhaḥ śivāya/

91.02cd/ bhṛśaṃ niruddhā yadi makṣikābhis tadā^āśu vṛṣṭiṃ saramātmajair vā//

91.03a āgacchantyo veśma bambhāraveṇa

91.03b saṃsevantyo goṣṭha^vṛddhyai gavāṃ gāḥ/

91.03c ārdra^aṅgyo vā hṛṣṭaromṇyaḥ prahṛṣṭā

91.03d dhanyā gāvaḥ syur mahiṣyo +api ca^evam//

92 aśveṅgitādhyāyaḥ

92.01a utsargān na śubhadam *āsanāt parasthaṃ[K.ū.āsanāparasthaṃ]

92.01b vāme ca jvalanam ato +aparaṃ praśastam/

92.01c sarva^aṅga^jvalanam avṛddhidaṃ hayānāṃ

92.01d dve varṣe dahana^kaṇāś ca dhūpanaṃ vā//

92.02a antaḥpuraṃ nāśam upaiti meḍhre

92.02b kośaḥ kṣayaṃ yāty udare pradīpte/

92.02c pāyau ca pucche ca parājayaḥ syād

92.02d vaktra^uttama^aṅga^jvalane jayaś ca//

92.03a skandha^āsana^aṃsa^jvalanaṃ jayāya

92.03b bandhāya pāda^jvalanaṃ pradiṣṭam/

92.03c lalāṭa^vakṣo *+akṣi^bhuje ca[K.akṣibhujeṣu] dhūmaḥ

92.03d parābhavāya jvalanaṃ jayāya//

92.04a nāsāpuṭa^protha^śiro +aśrupāta^

92.04b *netre ca[K.netreṣu] rātrau jvalanaṃ jayāya/

92.04c palāśa^tāmra^asita^karburāṇāṃ

92.04d nityaṃ śuka^ābhasya sitasya ca^iṣṭam//

92.05a pradveṣo yavasa^ambhasāṃ prapatanaṃ svedo nimittād vinā

92.05b kampo vā vadanāc ca rakta^patanaṃ dhūmasya vā sambhavaḥ/

92.05c asvapnaś ca virodhināṃ[K.virodhitā] niśi divā nidrā^alasa^dhyānatā/

92.05d sādo +adho^mukhatā viceṣṭitam idaṃ neṣṭaṃ smṛtaṃ vājinām//

92.06ab/ ārohaṇam anya^vājināṃ paryāṇa^ādiyutasya vājinaḥ/

92.06cd/ upavāhya^turaṅgamasya vā kalpasya^eva vipanna^śobhanā//

92.07a krauñcavad ripu^vadhāya hreṣitaṃ[K.heṣitaṃ]

92.07b grīvayā tv acalayā ca sa^unmukham/

92.07c snigdham uccam anunādi hṛṣṭavad^

92.07d grāsa^ruddha^vadanaiś ca vājibhiḥ//

92.08a pūrṇapātra^dadhi^vipra^devatā

92.08b gandha^puṣpa^phala^kāñcana^ādi vā/

92.08c dravyam iṣṭam atha vā paraṃ bhaved

92.08d dhreṣatāṃ[K.dheṣatāṃ] yadi samīpato jayaḥ//

92.09a bhakṣya^pāna^khalina^abhinandinaḥ

92.09b patyur aupayika^nandino +atha vā/

92.09c savya^pārśva^gata^dṛṣṭayo +atha vā

92.09d vāñchita^artha^phaladās turaṅgamāḥ//

92.10a vāmaiś ca pādair abhitāḍayanto mahīṃ

92.10b pravāsāya bhavanti bhartuḥ/

92.10c sandhyāsu dīptām avalokayanto

92.10d hreṣanti[K.heṣanti] ced bandha^parājayāya//

92.11a atīva hreṣanti[K.heṣanti] kiranti vālān

92.11b nidrāratāś ca pravadanti yātrām/

92.11c roma^tyajo dīna^khara^svarāś ca

92.11d pāṃśūn grasantaś ca bhayāya dṛṣṭāḥ//

92.12a samudgavad dakṣiṇa^pārśva^śāyinaḥ

92.12b padaṃ samutkṣipya ca dakṣiṇaṃ sthitāḥ/

92.12c jayāya śeṣeṣv api vāhaneṣv idaṃ

92.12d phalaṃ yathāsambhavam ādiśed budhaḥ//

92.13a ārohati kṣitipatau vinaya^upapanno

92.13b yātrā^anugo +anya^turagaṃ pratihreṣate[K.pratiheṣate] ca/

92.13c vaktreṇa vā spṛśati dakṣiṇam ātma^pārśvaṃ

92.13d yo +aśvaḥ sa bhartur acirāt pracinoti lakṣmīm//

92.14a muhurmuhur mūtra^śakṛt karoti

92.14b na tāḍyamāno +apy anulomayāyī/

92.14c akārya^bhīto +aśru^vilocanaś ca

92.14d śivaṃ[K.śubham] na bhartus turago +abhidhatte//

92.15ab/ uktam idaṃ haya^ceṣṭitam ata ūrdhvaṃ dantināṃ pravakṣyāmi/

92.15cd/ teṣāṃ tu danta^kalpana^bhaṅga^mlāna^ādi^ceṣṭābhiḥ//

93 hasticeṣṭitādhyāyaḥ

93.01ab/ dantasya mūla^paridhiṃ dvir āyataṃ prohya kalpayet^śeṣam/

93.01cd/ adhikam anūpa^carāṇāṃ nyūnaṃ giri^cāriṇāṃ kiñ cit//

93.02ab/ śrīvatsa^vardhamāna^cchatra^dhvaja^cāmara^anurūpeṣu/

93.02cd/ chede dṛṣṭeṣv ārogya^vijaya^dhana^vṛddhi^saukhyāni//

93.03ab/ praharaṇa^sadṛśeṣu jayo nandyāvarte pranaṣṭa^deśa^āptiḥ/

93.03cd/ loṣṭe tu labdha^pūrvasya bhavati deśasya samprāptiḥ//

93.04ab/ strīrūpe +aśva^vināśo[K.svavināśo] bhṛṅgāre +abhyutthite suta^utpattiḥ/

93.04cd/ kumbhena nidhi^prāptir yātrā^vighnaṃ ca daṇḍena//

93.05ab/ kṛkalāsa^kapi^bhujaṅgeṣv asubhikṣa^vyādhayo ripu^*vaśitvam[K.vaśatvam]/

93.05cd/ gṛdhra^ulūka^dhvāṅkṣa^śyena^ākāreṣu janamarakaḥ//

93.06ab/ pāśe +atha vā kabandhe nṛpa^mṛtyur jana^vipat srute rakte/

93.06cd/ kṛṣṇe śyāve rūkṣe durgandhe ca^aśubhaṃ bhavati//

93.07ab/ śuklaḥ samaḥ sugandhiḥ snigdhaś ca śubha^āvaho bhavec chedaḥ/

93.07cd/ galana^mlāna^phalāni ca dantasya samāni bhaṅgena//

93.08a mūla^madhya^daśana^agra^saṃsthitā

93.08b deva^daitya^manujāḥ kramāt tataḥ/

93.08c sphīta^madhya^paripelavaṃ phalaṃ 93.08d śīghra^madhya^cirakāla^sambhavam//

93.09ab/ danta^bhaṅga^phalam atra dakṣiṇe bhūpa^deśa^bala^vidrava^pradam/

93.09cd/ vāmataḥ suta^purohita^ibhayān[K.ibhapān] hanti sāṭavika^dāra^nāyakān//

93.10ab/ ādiśed ubhaya^bhaṅga^darśanāt pārthivasya sakalaṃ kula^kṣayam/

93.10cd/ saumya^lagna^tithi^bha^ādibhiḥ śubhaṃ vardhate +aśubham ato +anyathā vadet[K.bhavet]//

93.11ab/ kṣīra^mṛṣṭa[K.kṣīravṛkṣa]^phala^puṣpa^pādapeṣv āpagā^taṭa^vighaṭṭitena vā/

93.11cd/ vāma^madhya^rada^bhaṅga^khaṇḍane[K.khaṇḍanaṃ] śatru^nāśakṛd ato +anyathā param//

93.12a skhalita^gatir akasmāt trasta^karṇo +atidīnaḥ

93.12b śvasiti mṛdu sudīrghaṃ nyasta^hastaḥ pṛthivyām/

93.12c druta^mukulita^dṛṣṭiḥ svapna^śīlo vilomo

93.12d bhayakṛd ahita^bhakṣī naikaśo *+asṛk^śakṛt^kṛt[K.+asṛk chakṛt ca]//

93.13a valmīka^sthāṇu^gulma^kṣupa^taru^mathanaḥ sva^icchayā hṛṣṭa^dṛṣṭir

93.13b yāyād yātrā^anulomaṃ tvarita^pada^gatir vaktram unnāmya ca^uccaiḥ/

93.13c kakṣyā^sannāha^kāle janayati ca muhuḥ śīkaraṃ bṛṃhitaṃ vā

93.13d tatkāle[K.tatkālaṃ] vā madāptir jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca//

93.14a praveśanaṃ vāriṇi vāraṇasya

93.14b grāheṇa nāśāya bhaven nṛpasya/

93.14c grāhaṃ gṛhotvā[K.grihītvā]^uttaraṇaṃ nṛpasya[K.ū.dvipasya]

93.14d toyāt sthalaṃ vṛddhi^karaṃ nṛbhartuḥ//

94 vāyasavirutādhyāyaḥ

94.01ab/ prācyānāṃ dakṣiṇataḥ śubhadāḥ[K.śubhadaḥ] kākāḥ karāyikā vāmāḥ[K.vāmā]/

94.01cd/ viparītam anya^deśeṣv avadhir loka^prasiddhyā^eva//

94.02ab/ vaiśākhe nirupahate vṛkṣe nīḍaḥ subhikṣa^śiva^dātā/

94.02cd/ nindita^kaṇṭaki^śuṣkeṣv asubhikṣa^bhayāni taddeśe//

94.03ab/ nīḍe prāk śākhāyāṃ śaradi bhavet prathama^vṛṣṭir aparasyām/

94.03cd/ yāmya^uttarayor madhyāt[K.madhyā] pradhāna^vṛṣṭis taror upari//

94.04ab/ śikhi^diśi maṇḍala^vṛṣṭir nairṛtyāṃ śāradasya niṣpattiḥ/

94.04cd/ pariśeṣayoḥ subhikṣaṃ mūṣaka^*sampac ca[K.sampat tu] vāyavye//

94.05ab/ śara^darbha^gulma^vallī^dhānya^prāsāda^geha^nimneṣu/

94.05cd/ śūnyo bhavati sa deśaś caura^anāvṛṣṭi^roga^ārtaḥ//

94.06ab/ dvi^tri^catuḥ^śāvatvaṃ subhikṣadaṃ pañcabhir nṛpa^anyatvam/

94.06cd/ aṇḍa^avakiraṇam eka^aṇḍatā^aprasūtiś ca na śivāya//

94.07ab/ cauraka^varṇaiś caurāś citrair mṛtyuḥ sitais tu vahni^bhayam/

94.07cd/ vikalair durbhikṣa^bhayaṃ kākānāṃ nirdiśet^śiśubhiḥ//

94.08ab/ animitta^saṃhatair grāma^madhyagaiḥ kṣud^bhayaṃ praviruvadbhiḥ[K.pravāśadbhiḥ]/

94.08cd/ rodhaś cakra^ākārair abhighāto varga^varga^sthaiḥ//

94.09ab/ abhayāś ca tuṇḍa^pakṣaiś caraṇa^vighātair janān abhibhavantaḥ/

94.09cd/ kurvanti śatru^vṛddhiṃ niśi vicaranto jana^vināśam//

94.10ab/ savyena khe bhramadbhiḥ svabhayaṃ viparīta^maṇḍalaiś ca parāt/

94.10cd/ atyākulaṃ bhramadbhir vāta^udbhramo bhavati kākaiḥ//

94.11ab/ ūrdhva^mukhāś cala^pakṣāḥ pathi bhayadāḥ kṣud^bhayāya dhānya^muṣaḥ/

94.11cd/ senā^aṅga^sthā yuddhaṃ parimoṣaṃ ca^anyabhṛta^pakṣāḥ//

94.12ab/ bhasma^asthi^keśa^patrāṇi vinyasan pati^vadhāya śayyāyām/

94.12cd/ maṇi^kusuma^ādy^avahanane[K.avahanena] sutasya *janmāpyathā^aṅganāyāś[K.janmāṅganāyāś ca][U.janma^anyathā^aṅganāyāś] ca//

94.13ab/ pūrṇānane +artha^lābhaḥ sikatā^dhānya^ārdramṛt^kusuma^pūrvaiḥ/

94.13cd/ bhayado jana^saṃvāsād yadi bhāṇḍāny apanayet kākaḥ//

94.14ab/ vāhana^śastra^upānat^chatrachāyā^aṅga^kuṭṭane maraṇam/

94.14cd/ tatpūjāyāṃ pūjā viṣṭhā^karaṇe +anna^samprāptiḥ//

94.15ab/ yad dravyam upanayet tasya labdhir apaharati cet praṇāśaḥ syāt/

94.15cd/ pīta^dravyaiḥ[K.pītadravye] kanakaṃ vastraṃ *kārpāsikaiḥ sitaiḥ[K.kārpāsike site] rūpyam//

94.16ab/ sakṣīra^arjuna^vañjula^kūladvaya^pulina^gā ruvantaś ca/

94.16cd/ prāvṛṣi vṛṣṭiṃ durdinam anṛtau snātāś ca pāṃśu^jalaiḥ//

94.17ab/ dāruṇa^nādas taru^koṭara^upago vāyaso mahā^bhayadaḥ/

94.17cd/ salilam avalokya viruvan vṛṣṭikaro +abda^anurāvī ca//

94.18ab/ dīpta^udvigno viṭape vikuṭṭayan vahnikṛd vidhuta^pakṣaḥ/

94.18cd/ rakta^dravyaṃ dagdhaṃ tṛṇa^kāṣṭhaṃ vā gṛhe vidadhat//

94.19ab/ aindrya^ādi^dig avalokī sūrya^abhimukho ruvan gṛhe gṛhinaḥ/

94.19cd/ rājabhaya^cora^bandhana^kalahāḥ syuḥ paśu^bhayaṃ ca^iti//

94.20ab/ śāntām aindrīm avalokayan ruyād rājapuruṣa^mitra^āptiḥ/

94.20cd/ bhavati ca suvarṇa^labdhiḥ śāly^anna^guḍa^aśana^āptiś ca//

94.21ab/ āgneyyām analājīvika^yuvati^pravara^dhātu^lābhaś ca/

94.21cd/ yāmye māṣa^kulūtthā[K.kulatthā]bhojyaṃ gāndharvikair yogaḥ//

94.22ab/ nairṛtyāṃ dūta^aśva^upakaraṇa^dadhi^taila^palala^bhojya^āptiḥ/

94.22cd/ vāruṇyāṃ māṃsa^surā^āsava^dhānya^samudra^ratna^āptiḥ//

94.23ab/ mārutyāṃ śastra^āyudha^saroja^vallī^phala^aśana^āptiś ca/

94.23cd/ saumyāyāṃ parama^anna^aśanaṃ turaṅga^ambara^prāptiḥ//

94.24ab/ aiśānyāṃ samprāptir ghṛta^pūrṇānāṃ bhaved anaḍuhaś ca/

94.24cd/ evaṃ phalaṃ gṛhapater gṛha^pṛṣṭha^samāśrite bhavati//

94.25ab/ gamane karṇasamaś cet kṣemāya na kārya^siddhaye bhavati//

94.25cd/ abhimukham upaiti yātur viruvan vinivartayed yātrām//

94.26ab/ vāme vāśitvā^ādau dakṣiṇa^pārśve +anuvāśate yātuḥ/

94.26cd/ artha^apahāra^kārī tad^viparīto +artha^siddhi^karaḥ//

94.27ab/ yadi vāma eva viruvan[K.viruyāt] muhurmuhur yāyino +anuloma^gatiḥ/

94.27cd/ arthasya bhavati siddhyai prācyānāṃ dakṣiṇaś ca^evam//

94.28ab/ vāmaḥ pratiloma^gatir viruvan[K.vāśan] gamanasya vighnakṛd bhavati/

94.28cd/ tatrasthasya^eva phalaṃ kathayati tad^vāñchitaṃ gamane//

94.29ab/ dakṣiṇa^virutaṃ kṛtvā vāme viruyād yathā^īpsita^avāptiḥ/

94.29cd/ prativāśya puro yāyād drutam *atyarthāgamo bhavati[K.agre +arthāgamo +atimahān]//

94.30ab/ prativāśya pṛṣṭḥato dakṣiṇena yāyād drutaṃ kṣataja^kārī[K.kṣatajakartā]/

94.30cd/ ekacaraṇo +arkam īkṣan viruvaṃś ca puro rudhira^hetuḥ//

94.31ab/ dṛṣṭvā^arkam ekapādas tuṇḍena likhed yadā svapicchāni/

94.31cd/ purato janasya mahato vadham abhidhatte tadā balibhuk//

94.32ab/ sasya^upete kṣetre viruvati śānte sasasya^bhū^labdhiḥ/

94.32cd/ ākula^ceṣṭo viruvan sīmānte kleśakṛd yātuḥ//

94.33ab/ susnigdha^patra^pallava^kusuma^phala^ānamra^surabhi^madhureṣu/

94.33cd/ sakṣīra^avraṇa^saṃsthita^manojña^vṛkṣeṣu ca^artha^siddhi^karaḥ[K.cārthakaraḥ]//

94.34ab/ niṣpanna^sasya^śādvala[K.śāḍvala, K's tr. śādvala]^bhavana^prāsāda^harmya^hariteṣu/

94.34cd/ dhanya[K.dhānya]^ucchraya^maṅgalyeṣu ca^eva viruvan dhana^āgamadaḥ//

94.35ab/ gopucchasthe valmīkage +atha vā darśanaṃ bhujaṅgasya/

94.35cd/ sadyo jvaro mahiṣage viruvati gulme phalaṃ svalpam//

94.36ab/ kāryasya vyāghātas tṛṇakūṭe vāmage +ambu^saṃsthe[K.asthisaṃsthe] vā/

94.36cd/ ūrdhva^agni^pluṣṭe +aśani^hate ca kāke vadho bhavati//

94.37ab/ kaṇṭaki^miśre saumye siddhiḥ kāryasya bhavati kalahaś ca/

94.37cd/ kaṇṭakini bhavati kalaho vallī^pariveṣṭite bandhaḥ//

94.38ab/ chinna^agre +aṅga^cchedaḥ kalahaḥ śuṣka^druma^sthite dhvāṃkṣe/

94.38cd/ purataś ca pṛṣṭhato vā gomaya^saṃsthe dhana^prāptiḥ//

94.39ab/ mṛta^puruṣa^aṅga^avayava^sthito +abhiviruvan[K.+abhivāśan] karoti mṛtyu^bhayam/

94.39cd/ bhañjann asthi ca cañcvā yadi viruvaty[K.vāśaty] asthi^bhaṅgāya//

94.40ab/ rajjv^asthi^kāṣṭha^kaṇṭaki^niḥsāra^śiroruha^ānane ruvati/

94.40cd/ bhujaga^gada^daṃṣṭri^taskara^śastra^agni^bhayāny anukramaśaḥ//

94.41ab/ sitakusuma^aśuci^māṃsa^ānane +artha^siddhir yathā^īpsitā yātuḥ/

94.41cd/ *pakṣau dhunvann[K.dhunvan pakṣāv] ūrdhva^ānane ca vighnaṃ muhuḥ kvaṇati//

94.42ab/ yadi śṛṅkhalāṃ varatrāṃ vallīṃ vā^ādāya vāśate bandhaḥ/

94.42cd/ pāṣāṇa^sthe ca bhayaṃ kliṣṭa^apūrva^adhvika^yutiś ca//

94.43ab/ anyonya^bhakṣa^saṃkrāmita^ānane tuṣṭir uttamā bhavati/

94.43cd/ vijñeyaḥ strī^lābho dampatyor viruvator[K.vāśator] yugapat//

94.44ab/ pramadā^śira^upagata^pūrṇa^kumbha^saṃsthe +aṅganā^artha^samprāptiḥ/

94.44cd/ ghaṭa^kuṭṭane suta^vipad ghaṭa^upahadane +anna^samprāptiḥ//

94.45ab/ skandhāvāra^ādīnāṃ niveśa^samaye ruvaṃś calat^pakṣaḥ/

94.45cd/ sūcayate +anyat^sthānaṃ[K.+anyasthānaṃ] niścala^pakṣas tu bhaya^mātram//

94.46ab/ praviśadbhiḥ sainya^ādīn sagṛdhra^kaṅkair vinā^āmiṣaṃ dhvāṃkṣaiḥ/

94.46cd/ aviruddhais taiḥ prītir dviṣatāṃ yuddhaṃ viruddhaiś ca//

94.47ab/ bandhaḥ sūkara^saṃsthe paṅkākte sūkare dvike +artha^āptiḥ/

94.47cd/ kṣemaṃ khara^uṣṭra^saṃsthe ke cit prāhur vadhaṃ tu khare//

94.48ab/ vāhanalābho +aśvagate viruvaty anuyāyini kṣatajapātaḥ/

94.48cd/ anye +apy anuvrajanto yātāraṃ kākavad vihagāḥ//

94.49ab/ dvātriṃśat pravibhakte digcakre yad yathā samuddiṣṭam/

94.49cd/ tattat tathā vidheyaṃ guṇa^doṣa^phalaṃ yiyāsūnām//

94.50ab/ kā iti kākasya rutaṃ sva^nilaya^saṃsthasya niṣphalaṃ proktam/

94.50cd/ kava iti ca^ātmaprītyai ka^iti rute snigdha^mitra^āptiḥ//

94.51ab/ karā^iti kalahaṃ kurukuru ca harṣam atha kaṭakaṭa^iti dadhibhaktam/

94.51cd/ keke virutaṃ kuku vā dhana^lābhaṃ yāyinaḥ prāha//

94.52ab/ kharekhare pathika^āgamam āha kakhākhā^iti yāyino mṛtyum/

94.52cd/ gamana^pratiṣedhikam ā kakhalā[K.ākhalakhala, K's tr. ā khalakhala] sadyo +abhivarṣāya//

94.53ab/ kākā^iti vighātaḥ[K.vighātaṃ] kākaṭi^iti ca^āhāra^dūṣaṇaṃ prāha/

94.53cd/ prīty^āspadaṃ kavakava^iti bandham evaṃ kagākur iti//

94.54ab/ karagau[K.karakau] virute varṣaṃ guḍavat trāsāya vaḍ iti vastra^āptiḥ/

94.54cd/ kalaya^iti ca saṃyogaḥ śūdrasya brāhmaṇaiḥ sākam//

94.55a kaḍ [K.phaḍ] iti phalāptiḥ phaladā[K.phalavā]^

94.55b ahidarśanaṃ ṭaḍḍiti[K.ṭaḍiti] prahārāḥ syuḥ/

94.55c strī^lābhaḥ strīti rute

94.55b gaḍ iti gavāṃ puḍ iti puṣpāṇām//

94.56ab/ yuddhāya ṭākuṭākv iti guhu vahni^bhayaṃ kaṭekaṭe kalahaḥ/

94.56cd/ ṭākuli ciṇṭici kekeka^iti puraṃ ca^iti doṣāya//

94.57a kāka^dvayasya^api samānam etat

94.57b phalaṃ yaduktaṃ ruta^ceṣṭita^ādyaiḥ/

94.57c patatriṇo +anye +api yathā^eva kāko

94.57d vanyāḥ śvavac ca^uparidaṃṣṭriṇo ye//

94.58a sthala^salila^carāṇāṃ vyatyayo megha^kāle

94.58b pracura^salila^vṛṣṭyai śeṣakāle bhayāya/

94.58c madhu bhavana^nilīnaṃ tat karoty āśu śūnyaṃ

94.58d maraṇam api *ca nīlā[K.nilīnā] makṣikā mūrdhni līnā//

94.59a vinikṣipantyaḥ salile +aṇḍakāni

94.59b pipīlikā vṛṣṭi^nirodham āhuḥ/

94.59c *taruṃ sthalaṃ[K.tarusthalaṃ, K's tr.taruṃ sthalaṃ] vā^api nayanti nimnād

94.59d yadā tadā tāḥ kathayanti vṛṣṭim//

94.60a kāryaṃ tu mūla^śakune +antaraje tadahni

94.60b vindyāt phalaṃ niyatam evam ime vicintyāḥ/

94.60c prārambha^yāna^samayeṣu tathā praveśe

94.60d grāhyaṃ kṣutaṃ na śubhadaṃ kva cid apy uśanti//

94.61a śubhaṃ daśā^pākam avighna^siddhiṃ

94.61b mūla^abhirakṣām atha vā sahāyān/

94.61c duṣṭasya[K.iṣṭasya] saṃsiddhim anāmayatvaṃ

94.61d vadanti te mānayitur nṛpasya//

94.62a krośād ūrdhvaṃ śakuna[K.śakuni]virutaṃ niṣphalaṃ prāhur eke

94.62b tatra^aniṣṭe prathama^śakune mānayet pañca ṣaṭ ca/

94.62c prāṇāyāmān nṛpatir aśubhe ṣoḍaśa^eva dvitīye

94.62d pratyāgacchet svabhavanam ato yady aniṣṭas tṛtīyaḥ//

95 śākuna^uttarādhyāyaḥ

95.01ab/ dig^deśa^ceṣṭā^svara^vāsara^ṛkṣa^muhūrta^horā^karaṇa^udaya^aṃśān/

95.01cd/ cara^sthira[K.cirasthira, K's tr. carasthira]^unmiśra^bala^abalaṃ ca buddhvā phalāni pravaded rutajṇaḥ//

95.02a dvividhaṃ kathayanti saṃsthitānām

95.02b āgāmi^sthira^saṃjñitaṃ ca kāryam/

95.02c nṛpa^dūta^cara^anyadeśa^jātāny

95.02d abhighātaḥ svajanādi ca^āgama^ākhyam//

95.03a udbaddha^saṃgrahaṇa^bhojana^caura^vahni^

95.03b varṣa^utsava^ātmaja^vadhāḥ kalaho bhayaṃ ca/

95.03c vargaḥ sthiro +ayam udaya^induyute sthira^ṛkṣe

95.03d vidyāt sthiraṃ caragṛhe ca caraṃ yad uktam//

95.04ab/ sthira^pradeśa^upala^mandireṣu surālaye bhū^jala^sannidhau ca/

95.04cd/ sthirāṇi kāryāṇi carāṇi yāni cala^pradeśa^ādiṣu ca^āgamāya//

95.05a āpya^udaya^ṛkṣa^kṣaṇa^dig^jaleṣu

95.05b pakṣa^avasāneṣu ca ye pradīptāḥ/

95.05c sarve +api te vṛṣṭikarā ruvantaḥ

95.05d śānto +api vṛṣṭiṃ kurute +ambucārī//

95.06a āgneya^dig^lagna^muhūrta^deśeṣv

95.06b arka^pradīpto +agnibhayāya rauti/

95.06c viṣṭyāṃ yama^ṛkṣa^udaya^kaṇṭakeṣu

95.06d niṣpatra^vallīṣu ca doṣakṛt[K.moṣakṛt] syāt//

95.07a grāmyaḥ pradīptaḥ svara^ceṣṭitābhyām 95.07b ugro ruvan kaṇṭakini sthitaś ca/

95.07c bhauma^ṛkṣalagne yadi nairṛtīṃ ca

95.07d sthito +abhitaś cet kalahāya dṛṣṭaḥ//

95.08a lagne +atha vā^indor bhṛgu^bha^aṃśa^saṃsthe

95.08b vidik^sthito +adho^vadanaś ca rauti/

95.08c dīptaḥ sa cet saṃgrahaṇaṃ karoti

95.08d yonyā tayā yā vidiśi pradiṣṭā//

95.09a puṃrāśi^lagne viṣame tithau ca

95.09b diksthaḥ pradīptaḥ śukuno nara^ākhyaḥ/

95.09c vācyaṃ tadā saṃgrahaṇaṃ narāṇāṃ

95.09d miśre bhavet paṇḍaka^samprayogaḥ//

95.10a evaṃ raveḥ kṣetra^navāṃśa^lagne

95.10b lagne sthite vā svayam eva sūrye/

95.10c dīpto +abhidhatte śakuno virauti[K.vivāsaṃ]

95.10d puṃsaḥ pradhānasya hi kāraṇaṃ tat//

95.11ab/ prārambhamāṇeṣu[K.prārabhyamāṇeṣu] ca sarva^kāryeṣv arka^anvitād bhād gaṇayed vilagnam/

95.11cd/ samptad vipac ca^iti yathā krameṇa sampad vipac ca^iti[K.vā^api] tatha^eva vācyam[K.vācyā]//

95.12a kāṇena^akṣṇā dakṣiṇena^eti sūrye

95.12b candre lagnād dvādaśe ca^itarena/

95.12c lagnasthe +arke pāpadṛṣṭe +andha eva

95.12d kubjaḥ sva^ṛkṣe śrotra^hīno jaḍo vā//

95.13a krūraḥ ṣaṣṭhe krūradṛṣṭo vilagnād

95.13b yasmin rāśau tadgṛha^aṅge vraṇo +asya[K.syāt]/

95.13c evaṃ proktaṃ yan mayā janmakāle

95.13d cihnaṃ rūpaṃ tat tad asmin vicintyam//

95.ṝ1a ataḥ paraṃ loka^nirūpitāni[K.omits from 95.ṝ1a to 95.ṝ32d]

95.ṝ1b dravyeṣu nānā^akṣara^saṃgrahāṇi/

95.ṝ1c iṣṭa^praṇītāni vibhājitāni

95.ṝ1d nāmāni kendra^kramaśaḥ pravakṣye//

95.ṝ2a lagna^ambu^saṃstha^asta^nabhaḥsthiteṣu

95.ṝ2b kṣetreṣu ye lagnagatā gṛha^aṃśāḥ/

95.ṝ2c tebhyo +akṣarāṇy ātmagṛha^āśrayāṇi

95.ṝ2d vindyād grahāṇāṃ svagaṇa^krameṇa//

95.ṝ3a ka^varga^pūrvān kuja^śukra^cāndri^

95.ṝ3b jīva^arkajānāṃ pravadanti vargān/

95.ṝ3c ya^kāra^pūrvāḥ śaśino niruktā

95.ṝ3d varṇās tv a^kāra^prabhavā raveḥ syuḥ//

95.ṝ4a dreṣkāṇa^vṛddhyā pravadanti nāma

95.ṝ4b tri^pañca^sapta^akṣaram ojarāśau/

95.ṝ4c yugme tu vindyād dvi^catuṣka^ṣaṭkaṃ

95.ṝ4d nāma^akṣarāṇi graha^dṛṣṭi^vṛddhyā//

95.ṝ5a vargottame dvya^kṣarakaṃ cara^aṃśe

95.ṝ5b sthira^ṛkṣa^bhāge catur^akṣaraṃ tat/

95.ṝ5c ojeṣu ca^ebhyo viṣama^akṣarāṇi

95.ṝ5d syur dvisvabhāveṣu tu rāśivac ca//

95.ṝ6a dvimūrti^saṃjñe tu vaded dvināma

95.ṝ6b saumya^īkṣite dviprakṛtau ca rāśau/

95.ṝ6c yāvān gaṇaḥ sva^udayago +aṃśakānāṃ

95.ṝ6d tāvān grahaḥ saṃgrahake +akṣarāṇām//

95.ṝ7a saṃyogam ādau bahuleṣu vindyāt

95.ṝ7b kūṭeṣu saṃyogaparaṃ vadanti/

95.ṝ7c sva^uccāṃśake dviṣkṛtam ṛkṣa^yogād

95.ṝ7d gurv^akṣaraṃ tad^bhavana^aṃśake syāt//

95.ṝ8a mātrā^ādi^yuk syād grahayuk^trikoṇe

95.ṝ8b dreṣkāṇa^paryāyavad akṣareṣu/

95.ṝ8c nabho^baleṣu^ūrdhvam adho +ambujeṣu

95.ṝ8d jñeyo *visargas tu bala[U.visargo^astabala]^anviteṣu//

95.ṝ9a śīrṣa^udayeṣu^ūrdhvam uśanti mātrām

95.ṝ9b adhaś ca pṛṣṭha^udaya^śabditeṣu/

95.ṝ9c tīryak ca vindyād ubhaya^udaye tāṃ

95.ṝ9d dīrgheṣu dīrghām itareṣu ca^anyām//

95.ṝ10a prāg^lagna^toya^asta^nabhaḥsthiteṣu

95.ṝ10b bheṣv aṃśakebhyo +akṣara^saṃgrahaḥ syāt/

95.ṝ10c krūro +akṣaraṃ hanti catuṣṭayastho

95.ṝ10d dṛṣṭyā^api mātrāṃ ca trikoṇago vā//

95.ṝ11a śubhagrahas tu^ūrjita^vīrya^bhāgī

95.ṝ11b sthāna^aṃśa^tulya^akṣaradaḥ sa ca^uktaḥ/

95.ṝ11c paśyan sthitaḥ kendra^trikoṇayor vā

95.ṝ11d sva^ucce +api varṇa^dvayam ātma^bhāge//

95.ṝ12a kṣetreśv are kṣīṇabale +aṃśake ca

95.ṝ12b mātrā^akṣaraṃ nāśam upaiti tajjam/

95.ṝ12c asambhave +apy udbhavam eti tasmin

95.ṝ12d varga^ādyam uccāṃśa^yuji^īśa^dṛṣṭe//

95.ṝ13a kendre yathāsthāna^bala^prakarṣaṃ

95.ṝ13b kṣetrasya tat^kṣetra^pateś ca buddhvā/

95.ṝ13c kāryo +akṣarāṇām anupūrvayogo

95.ṝ13d mātrā^ādi^saṃyoga^vikalpanā ca//

95.ṝ14a tatra^ādirāśy^ādi^catur^vilagnam

95.ṝ14b ādy^aṃśaka^ādi^krama^paryāyeṇa/

95.ṝ14c grahāṃśakebhyaḥ svagaṇa^akṣarāṇām

95.ṝ14d anvarthane prāptir iyaṃ vidhāryā//

95.ṝ15a meṣe kakāro hibuke yakāras

95.ṝ15b tule cakāro makare pakāraḥ/

95.ṝ15c meṣe chakāro hibuke +apy akāras

95.ṝ15d tule khakāro makare phakāraḥ//

95.ṝ16a meṣe ṭakāro hibuke ṭhakāras

95.ṝ16b tule takāro makare thakāraḥ/

95.ṝ16c meṣe tu rephā hibuke jakāras

95.ṝ16d tule bakāro makare gakāraḥ//

95.ṝ17a ākāram ādye +ambugate ghakāram

95.ṝ17b aste bhakāraṃ makare jhakāram/

95.ṝ17c lagne ḍakāraṃ hibuke dakāram

95.ṝ17d aste dhakāraṃ makare ḍhakāram//

95.ṝ18a lagne ñakāro hibuke makāras

95.ṝ18b tule ṅakāro makare lakāraḥ/

95.ṝ18c lagne kakāro hibuke pakāras

95.ṝ18d tule cakāro makare ikāraḥ//

95.ṝ19a lagne nakāro hibuke takāras

95.ṝ19b tule ṇakāro makare ṭakāraḥ/

95.ṝ19c ity etad uktaṃ carasaṃjñakasya

95.ṝ19d vakṣye sthirākhyasya catuṣṭayasya//

95.ṝ20a vṛṣe phakāro hibuke khakāraḥ

95.ṝ20b kīṭe vakāro nṛghaṭe chakāraḥ/

95.ṝ20c ādyāṃśakebhyo matimān vidadhyād

95.ṝ20d anukrameṇa sthirasaṃjñakeṣu//

95.ṝ21a lagne bakāro hibuke jakāra

95.ṝ21b īkāram aste +ambarage gakāraḥ/ 95.ṝ21c vṛṣe thakāro hibuke ṭakāraḥ

95.ṝ21d kīṭe ḍakāro nṛghaṭe dakāraḥ//

95.ṝ22a vṛṣe ghakāro hibuke śakāraḥ

95.ṝ22b kīṭe jhakāro nṛghaṭe bhakāraḥ/

95.ṝ22c lagne jakāro hibuke ukāraḥ

95.ṝ22d kīṭe ṅakāro nṛghaṭe makāraḥ//

95.ṝ23a lagne ḍhakāro +atha jale ṇakāraś

95.ṝ23b cāste dhakāro +ambarage nakāraḥ/

95.ṝ23c vṛṣe ṣakāro hibuke cakāraḥ

95.ṝ23d kīṭe pakāro nṛghaṭe kakāraḥ//

95.ṝ24a ūkāram āhur vṛṣabhe jale kham

95.ṝ24b aste phakāro nṛghaṭe chakāraḥ/

95.ṝ24c antye vṛṣe ṭam tam uśanti siṃhe

95.ṝ24d thaṃ saptage ṭhaṃ pravadanti kumbhe//

95.ṝ25a dvimūrtisaṃjñe mithune jakārāḥ

95.ṝ25b ṣaṣṭhe bakāraḥ prathamāṃśake syāt/

95.ṝ25c dhanurdhare +astopagate gakāro

95.ṝ25d mīnadvaye cāmbarage sakāraḥ//

95.ṝ26a lagne ghakāro hibuke bhakāraś

95.ṝ26b cāste jhakāro +ambaramadhyage ī/

95.ṝ26c lagne dakāro hibuke dhakāram

95.ṝ26d aste ḍakāraṃ vidur ambare ḍham//

95.ṝ27a lagne makāro hibuke ṅakāraś

95.ṝ27b aste hakāro +ambarage ñakāraḥ/

95.ṝ27c lagne pakāro jalage cakāra

95.ṝ27d aikāram aste +ambarage kakāraḥ//

95.ṝ28a prāglagne naṃ jalage ṇam āhur

95.ṝ28b astaṃ gate ṭaṃ nabhasi sthite tam/

95.ṝ28c prāglagnage khaṃ jalage yam āhur

95.ṝ28d astaṃ gate chaṃ nabhasi sthite pham//

95.ṝ29a lagne jam okāram athāmbusaṃsthe

95.ṝ29b gam astasaṃsthe vidur ambare bam/

95.ṝ29c ṭhaṃ lagnage +antye hibukāśrite ḍaṃ

95.ṝ29d tham astage daṃ nabhasi sthite vai//

95.ṝ30a evaṃ vikalpo +akṣara^saṃgraho +ayaṃ

95.ṝ30b nāmnāṃ niruddiṣṭa^vidhāna uktaḥ/

95.ṝ30c sarveṣu lagneṣu ca ke cid evam

95.ṝ30d icchanti pūrva^ukta^vidhānavat tu//

95.ṝ31a kendrāṇi vā kendra^gata^aṃśakaiḥ svaiḥ

95.ṝ31b pṛthak pṛthak saṃguṇitāni kṛtvā/

95.ṝ31c trikṛd^vibhaktaṃ vidur akṣaraṃ tat

95.ṝ31d kṣetra^īśvarasya^amśa^parikrama^svam//

95.ṝ32a saṃcintita^prārthita^nirgateṣu

95.ṝ32b naṣṭa^kṣata^strī^rati^bhojaneṣu/

95.ṝ32c svapna^ṛkṣa^cintā^puruṣādi^vargeṣv

95.ṝ32d eteṣu nāmāny upalakṣayeta

95.14a dvyakṣaraṃ cara^gṛha^aṃśaka^udaye

95.14b nāma cāsya catur^akṣaraṃ sthire/

95.14c nāmayugmam api ca dvimūrtiṣu

95.14d tryakṣaraṃ bhavati ca^asya pañcabhiḥ//

95.15a ka^ādyās tu vargāḥ kuja^śukra^saumya^

95.15b jīva^arkajānāṃ kramaśaḥ pradiṣṭāḥ/

95.15c varṇa^aṣṭakaṃ ya^ādi ca śītaraśme

95.15d raver a^kārāt kramaśaḥ svarāḥ syuḥ//

95.16a nāmāni ca^agny^ambu^kumāra^viṣṇu^

95.16b śakra^indrapatnī^caturānanānām/

95.16c tulyāni sūryāt kramaśo vicintya

95.16d dvi^try^ādi^varṇair ghaṭayet svabuddhyā//

95.17a vayāṃsi teṣām stana^pāna^bālya^

95.17b vrata^sthitā yauvana^madhya^vṛddhāḥ/

95.17c atīva^vṛddhā iti candra^bhauma^

95.17d jña^śukra^jīva^arka^śanaiścarāṇām//

96 pākādhyāyaḥ

96.01ab/ pakṣād bhānoḥ somasya māsiko +aṅgārakasya vaktra^uktaḥ/

96.01cd/ ādarśanāc ca pāko budhasya jīvasya varṣeṇa//

96.02ab/ ṣaḍbhiḥ sitasya māsair abdena śaneḥ suradviṣo +abdārdhāt/

96.02cd/ varṣāt sūryagrahaṇe sadyaḥ syāt tvāṣṭra^kīlakayoḥ//

96.03ab/ tribhir eva dhūmaketor māsaiḥ śvetasya saptarātra^ante/

96.03cd/ saptāhāt pariveṣa^indracāpa^sandhyā^abhrasūcīnām//

96.04ab/ śīta^uṣṇa^viparyāsaḥ phala^puṣpam akālajaṃ diśāṃ dāhaḥ/

96.04cd/ sthira^carayor anyatvaṃ prasūti^vikṛtiś ca ṣaṇ^māsāt//

96.05ab/ akriyamāṇaka^karaṇaṃ bhūkampo +anutsavo duriṣṭaṃ ca/

96.05cd/ śoṣaś ca^aśoṣyāṇāṃ sroto +anyatvaṃ ca varṣa^ardhāt//

96.06ab/ stambha^kusūla^arcānāṃ jalpita^rudita^prakampita^svedāḥ/

96.06cd/ māsa^trayeṇa kalaha^indracāpa^nirghāta^pākāś ca//

96.07ab/ kīṭa^ākhu^makṣika^uraga^bāhulyaṃ mṛga^vihaṅga^virutaṃ ca/

96.07cd/ loṣṭasya cāpsu taraṇaṃ tribhir eva vipacyate māsaiḥ//

96.08ab/ prasavaḥ śunām araṇye vanyānāṃ grāma^sampraveśaś ca/

96.08cd/ madhunilaya^toraṇa^indradhvajāś ca varṣāt samadhikād vā//

96.09ab/ gomāyu^gṛdhra^saṃghā daśa^ahikāḥ sadya eva tūrya^ravaḥ/

96.09cd/ ākruṣṭaṃ pakṣa^phalaṃ valmīko vidaraṇaṃ ca bhuvaḥ//

96.10ab/ ahutāśa^prajvalanaṃ ghṛta^taila^vasā^ādi^varṣaṇaṃ ca^api/

96.10cd/ sadyaḥ paripacyante māse +adhyardhe ca janavādaḥ//

96.11ab/ chatra^citi^yūpa^hutavaha^bījānāṃ saptabhir bhavati pakṣaiḥ/

96.11cd/ chatrasya toraṇasya ca kecin māsāt phalaṃ prāhuḥ //

96.12ab/ atyanta^viruddhānāṃ snehaḥ śabdaś ca viyati bhūtānām/

96.12cd/ mārjāra^nakulayor mūṣakeṇa saṅgaś ca māsena//

96.13ab/ gandharvapuraṃ māsād rasa^vaikṛtyaṃ hiraṇya^vikṛtiś ca/

96.13cd/ dhvaja^veśma^pāṃśu^dhūma^ākulā diśaś ca^api māsa^phalāḥ//

96.14ab/ navaka^eka^aṣṭa^daśaka^eka^ṣaṭ^trika^trika^saṅkhya^māsa^pākāni/

96.14cd/ nakṣatrāṇy aśvinipūrvakāṇi sadyaḥ phala^āśleṣā//

96.15ab/ pitryān māsaḥ ṣaṭ saṭ^trayo +ardham aṣṭau ca tri^ṣaḍ^eka^ekāḥ/

96.15cd/ māsa^catuṣke +aṣāḍhe sadyaḥ pāka^abhijittārā//

96.16ab/ sapta^aṣṭav adhyardhaṃ trayas trayaḥ pañca ca^eva māsāḥ syuḥ/

96.16cd/ śravaṇa^ādīnāṃ pāko nakṣatrāṇāṃ yathāsaṅkhyam//

96.17a nigadita^samaye na dṛśyate ced

96.17b adhikataraṃ dviguṇe prapacyate tat/

96.17c yadi na kanaka^ratna^go^pradānair

96.17d upaśamitaṃ vidhivad dvijaiś ca śāntyā//

97 nakṣatrakarmaguṇādhyāyaḥ

97.01ab/ śikhi^guṇa^rasa^indriya^anala^śaśi^viṣaya^guṇa^ṛtu^pañca^vasu^pakṣāḥ/

97.01cd/ viṣaya^eka^candra^bhūta^arṇava^agni^rudra^aśvi^vasu^dahanāḥ//

97.02ab/ bhūta^śata^pakṣa^vasavo dvātriṃśac ca^iti tārakā^mānam/

97.02cd/ kramaśo +aśviny^ādīnāṃ kālas tārā^pramāṇena//

97.03ab/ nakṣatrajam udvāhe phalam abdais tārakā^mitaiḥ sadasat/

97.03cd/ divasair jvarasya nāśo vyādher anyasya vā vācyaḥ//

97.04ab/ aśvi^yama^dahana^kamalaja^śaśi^śūlabhṛd^aditi^jīva^phaṇi^pitaraḥ/

97.04cd/ yony^aryama^dinakṛt^tvaṣṭṛ^pavana^śakrāgni^mitrāś ca//

97.05ab/ śakro nirṛtis toyaṃ viśve brahmā harir vasur varuṇaḥ/

97.05cd/ ajapādo +ahirbudhnyaḥ pūṣā cetīśvarā bhānām//

97.06ab/ trīṇy uttarāṇi tebhyo rohiṇyaś ca dhruvāṇi taiḥ kuryāt/

97.06cd/ abhiṣeka^śānti^taru^nagara^dharma^bīja^dhruva^ārambhān//

97.07ab/ mūla^śiva^śakra^bhujaga^adhipāni tīkṣṇāni teṣu siddhyanti/ 97.07cd/ abhighāta^mantra^vetāla^bandha^vadha^bheda^saṃbandhāḥ//

97.08ab/ ugrāṇi pūrva^bharaṇī^pitryāṇy utsāda^nāśa^śāṭhyeṣu/

97.08cd/ yojyāni bandha^viṣa^dahana^śastra^ghāta^ādiṣu ca siddhyai//

97.09ab/ laghu hasta^aśvina^puṣyāḥ paṇya^rati^jñāna^bhūṣaṇa^kalāsu/

97.09cd/ śilpa^auṣadha^yāna^ādiṣu siddhikarāṇi pradiṣṭāni//

97.10ab/ mṛdu^vargo[K.mṛduvargas tv] +anūrādhā^citrā^pauṣṇa^aindavāni mitrārthe/

97.10cd/ suratavidhi^vastra^bhūṣaṇa^maṅgala^gīteṣu ca hitāni//

97.11ab/ hautabhujaṃ saviśākhaṃ mṛdu^tīkṣṇam tad^vimiśra^phala^kāri/

97.11cd/ śravaṇatrayam āditya^ānile ca carakarmaṇi hitāni//

97.12a hasta^trayaṃ mṛgaśiraḥ śravaṇa^trayaṃ[K.śravanāttrayaṃ] ca

97.12b pūṣa^aśvi^śakra^guru^bhāni punarvasuś ca/

97.12c kṣaure tu karmaṇi hitāny udaye kṣaṇe vā

97.12d yuktāni ca^uḍupatinā śubhatārayā ca//

97.13a na snātamātra^gamana^unmukha[K.utsuka]^bhūṣitānām

97.13b abhyakta^bhukta^raṇakāla^nirāsanānām/

97.13c sandhyā^*niśā^śani^kuja^arka^tithau[K.niśoḥ kujayamārkadine] ca rikte

97.13d kṣauraṃ hitaṃ na navame +ahni na ca^api viṣṭyām//

97.14ab/ nṛpājñayā brāhmaṇa^sammate ca vivāhakāle mṛtasūtake ca/

97.14cd/ baddhasya mokṣe kratu^dīkṣaṇāsu sarveṣu śastaṃ kṣurakarma bheṣu//

[K.one verse inserted

K.98.15ab/ hasto mūlaṃ śravaṇā punarvasur mṛgaśiras tathā puṣyaḥ/

K.98.15cd/ puṃsañjñiteṣu kāryeṣv etāni śubhāni dhiṣṇyāni//]

97.15ab/ sāvitra^pauṣṇa^anila^maitra^tiṣya^tvāṣṭre tathā ca^uḍugaṇādhipa^ṛkṣe/

97.15cd/ saṃskāra^dīkṣā^vrata^mekhalādi kuryād gurau śukra^budha^induyukte//

[K.one verse inserted

K.98.17ab/ lābhe tṛtīye ca śubhaiḥ samete pāpair vihīne śubharāśilagne/

K.98.17cd/ vedhyau tu karṇau tridaśejyalagne tiṣyenducitrāharirevatīṣu//]

97.16a śuddhair dvādaśa^kendra^naidhanagṛhaiḥ pāpais triṣaṣṭhāyagair

97.16b lagne kendragate +atha vā suragurau daitya^indrapūjye +api vā/

97.16c sarva^ārambha^phala^prasiddhir udaye rāśau ca kartuḥ śubhe

97.16d sagrāmya^sthira^bha^udaye ca bhavanaṃ kāryaṃ praveśo +api vā//

98 tithikarmaguṇādhyāyaḥ

98.01ab/ kamalaja^vidhātṛ^hari^yama^śaśāṅka^ṣaḍvaktra^śakra^vasu^bhujagāḥ/

98.01cd/ dharma^īśa^savitṛ^manmatha^kalayo viśve ca tithipatayaḥ//

98.02ab/ pitaro +amāvasyāyāṃ saṃjñāsadṛśāśca taiḥ kriyāḥ kāryāḥ/

98.02cd/ nandā bhadrā vijayā riktā pūrṇā ca tās trividhāḥ//

98.03ab/ yat kāryaṃ nakṣatre taddaivatyāsu tithiṣu tat kāryam/

98.03cd/ karaṇamuhūrteṣv api tat siddhikaraṃ devatāsadṛśam//

99 karaṇaguṇādhyāyaḥ

99.01ab/ vava^vālava^kaulava[K.bavabālavakaulaba]^taitila^ākhya^gara^vaṇija^viṣṭisaṃjñānām/

99.01cd/ patayaḥ syur indra^kamalaja^mitra^aryama^bhū^śriyaḥ sayamāḥ//

99.02ab/ kṛṣṇa^caturdaśyardhād dhuvāṇi[K.ū.dhruvāṇi] śakuniś catuṣpadaṃ nāgam/

99.02cd/ kiṃstughnam iti ca teṣāṃ kali^vṛṣa^phaṇi^mārutāḥ patayaḥ//

99.03a kuryād vave[K.bave] śubha^cara^sthira^pauṣṭikāni

99.03b dharmakriyā^dvija^hitāni ca vālava[K.bālava]^ākhye/

99.03c samprīti^mitra^varaṇāni ca kaulave[K.kaulabe] syuḥ

99.03d saubhāgya^saṃśraya^gṛhāṇi ca taitila^ākhye//

99.04a kṛṣi^bīja^gṛha^āśraya^jāni gare

99.04b vaṇiji dhuva[K.dhruva]^kārya^vaṇig^yutayaḥ/

99.04c na hi viṣṭikṛtaṃ vidadhāti śubhaṃ

99.04d para^ghāta^viṣa^ādiṣu siddhikaram//

99.05a kāryaṃ pauṣṭikam auṣadhādi śakunau mūlāni mantrās tathā

99.05b gokāryāṇi catuṣpade dvijapitṛn uddiśya rājyāni ca/

99.05c nāge sthāvara^dāruṇāni haraṇaṃ daurbhāgya^karmāṇy ataḥ

99.05d kiṃstughne śubham iṣṭi[K.iṣṭa]puṣṭikaraṇaṃ maṅgalya^siddhi^kriyāḥ//

99.06ab[K.omitted]/ lābhe tṛtīye ca śubhaiḥ samete pāpair vihīne śubharāśilagne/

99.06cd[K.omitted]/ vedhyau ca karṇāv amarejyalagne puṣya^indu^citrā^hari^pauṣṇa^bheṣu//

99.07a rohiṇy^uttara^revatī^mṛgaśiro^mūla^anurādhā^maghā^

99.07b hasta^svātiṣu ṣaṣṭha^tauli^mithuneṣu^udyatsu pāṇi^grahaḥ/

99.07c sapta^aṣṭa^antya^bahiḥśubhair uḍupatāv ekādaśa^dvi^trige

99.07d krūrais tryāyaṣaḍaṣṭagair na tu bhṛgau ṣaṣṭhe kuje ca^aṣṭame//

99.08a dampatyor dvi^nava^aṣṭa^rāśi^rahite cāra^anukule ravau

99.08b candre ca^arka^kuja^arki^śukra^viyute madhye +atha vā pāpayoḥ/

99.08c tyaktvā ca vyatipāta^vaidhṛti[K.vaidhṛta]^dinaṃ viṣṭiṃ ca riktāṃ tithiṃ

99.08d krūrāhāyana^pauṣa^caitra[K.caitrapauṣa]^virahe lagna^aṃśake mānuṣe//

100 nakṣatrajātakādhyāyaḥ

100.01ab/ priyabhūṣaṇaḥ svarūpaḥ[K.surūpaḥ] subhago dakṣo +aśvinīṣu matimāṃś ca/

100.01cd/ kṛtaniścaya^satya^arug^dakṣaḥ sukhitaś ca bharaṇīṣu//

100.02ab/ bahubhuk paradāraratas tejasvī kṛttikāsu vikhyātaḥ/

100.02cd/ rohiṇyāṃ satya^śuciḥ priyaṃvadaḥ *sthiraḥ svarūpaś ca[K.sthirasurūpaś ca]//

100.03ab/ capalaś caturo bhīruḥ paṭur utsāhī dhanī mṛge bhogī/

100.03cd/ śaṭha^garvita^caṇḍa^kṛtaghna^hiṃsra^pāpaś ca raudra^ṛkṣe//

100.04ab/ dāntaḥ sukhī suśīlo durmedhā rogabhāk pipāsuś ca/

100.04cd/ alpena ca santuṣṭaḥ punarvasau jāyate manujaḥ//

100.05ab/ śāntātmā subhagaḥ paṇḍito dhanī dharma^saṃśritaḥ puṣye/

100.05cd/ śaṭha^sarva^bhakṣakṣya[K.bhakṣa][U.bhakṣya]^pāpaḥ kṛtaghna^dhūrtaś ca bhaujaṅge//

100.06ab/ bahubhṛtya^dhanī bhogī sura^pitṛ^bhakto mahodyamaḥ pitrye/

100.06cd/ priyavāg dātā dyutimān aṭano nṛpa^sevako bhāgye//

100.07ab/ subhago vidyā^āptadhano bhogī sukhabhāg dvitīyaphalgunyām/

100.07cd/ utsāhī dhṛṣṭaḥ pānapo +aghṛṇī taskaro haste//

100.08ab/ citrā^ambara^mālya^dharaḥ sulocanāṅgaś ca citrāyām[K.bhavati citrāyām]/

100.08cd/ dānto vaṇik tṛṣāluḥ[K.kṛpāluḥ] priyavāg dharmāśritaḥ svātau//

100.09ab/ īrṣur[K.irṣyur] lubdho dyutimān vacanapaṭuḥ kalahakṛd viśākhāsu//

100.09cd/ āḍhyo videśavāsī kṣudhālur aṭano +anurādhāsu//

100.10ab/ jyeṣṭhāsu na bahumitraḥ santuṣṭo dharmakṛt pracurakopaḥ/

100.10cd/ mūle mānī dhanavān sukhī na hiṃsraḥ sthiro bhogī//

100.11ab/ iṣṭā^nanda^kalatro vīro dṛḍha^sauhṛdaś ca jaladeve/

100.11cd/ vaiśve vinīta^dhārmika^bahu^mitra^kṛtajña^subhagaś ca//

100.12ab/ śrīmān śravaṇe śrutavān udāra^dāro dhana^anvitaḥ khyātaḥ/

100.12cd/ dātā^āḍhya^śūra^gītapriyo dhaniṣṭhāsu dhana^lubdhaḥ//

100.13ab/ sphuṭavāg vyasanī ripuhā sāhasikaḥ śatabhiṣaksu durgrāhyaḥ/

100.13cd/ bhadrapadāsu^udvignaḥ strījita^dhana^paṭur adātā ca//

100.14ab/ vaktā sukhī prajāvān jitaśatrur dhārmiko dvitīyāsu//

100.14cd/ sampūrṇa^aṅgaḥ subhagaḥ śūraḥ śucir arthavān pauṣṇe//

101 rāśivibhāgādhyāyaḥ

101.01ab/ aśvinyo +atha bharaṇyo bahulāpādaś ca kīrtyate meṣaḥ/

101.01cd/ vṛṣabho bahulāśeṣaṃ rohiṇyo +ardham ca mṛgaśirasaḥ//

101.02ab/ mṛgaśiro +ardhaṃ raudraṃ punarvasor[K.punarvasor ca] aṃśakatrayaṃ mithunaḥ[K.mithunam]/

101.02cd/ pādaś ca *punarvasutas tiṣyaḥ śleṣā[K.punarvasoḥ satiṣyo +aśleṣā] ca karkaṭakaḥ//

101.03ab/ siṃho +atha maghā pūrvā ca phalgunī pāda uttarāyāś ca/

101.03cd/ tatpariśeṣaṃ hastaś citrādyardhaṃ ca kanyākhyaḥ//

101.04ab/ taulini citrāntyārdhaṃ svātiḥ pādatrayaṃ viśākhāyāḥ/

101.04cd/ alini viśākhāpādas tathānurādhānvitā jyeṣṭhā//

101.05ab/ mūlam aṣāḍhā pūrvā prathamaś ca^apy uttarāṃśako dhanvī/

101.05cd/ makaras tatpariṣeśaṃ śravaṇaḥ pūrvaṃ dhaniṣṭhārdham//

101.06ab/ kumbho +antyadhaniṣṭhārdhaṃ śatabhiṣagaṃśatrayaṃ ca pūrvāyāḥ/

101.06cd/ bhadrapadāyāḥ śeṣaṃ tathottarā revatī ca jhaṣaḥ//

101.07ab/ aśvinī^pitrya^mūla^ādyā meṣa^siṃha^haya^ādayaḥ/

101.07cd/ viṣama^ṛkṣān nivartante pāda^vṛddhyā yathottaram//

102 vivāhapaṭalādhyāyaḥ

102.01a mūrtau karoti dinakṛd vidhavāṃ kujaś ca

102.01b rāhur vipanna^tanayāṃ ravijo daridrām/

102.01c śukraḥ śaśāṅka^tanayaś ca guruś ca sādhvīm

102.01d āyuḥkṣayaṃ prakurute +atha vibhāvarīśaḥ//

102.02a kurvanti bhāskara^śanaiścara^rāhu^bhaumā

102.02b dāridrya^duḥkham atulaṃ niyataṃ dvitīye/

102.02c vitteśvarīm avidhavāṃ guru^śukra^saumyā

102.02d nārīṃ prabhūta^tanayāṃ kurute śaśāṅkaḥ//

102.03a sūrya^indu^bhauma^guru^śukra^budhās tṛtīye

102.03b kuryuḥ sadā bahusutāṃ dhanabhāginīṃ ca/

102.03c vyaktāṃ[K.vyaktaṃ] divākarasutaḥ subhagāṃ karoti

102.03d mṛtyuṃ dadāti niyamāt khalu saiṃhikeyaḥ//

102.04a svalpaṃ payaḥ sravati sūryasute caturthe

102.04b daurbhāgyam uṣṇa^kiraṇaḥ kurute śaśī ca/

102.04c rāhuḥ sapatnanam[K.sapatnyam ū.sapatnam] api ca kṣitijo +alpavittaṃ[K.alpavittāṃ]

102.04d dadyād bhṛguḥ suraguruś ca budhaś ca saukhyam//

102.05a naṣṭātmajāṃ ravikujau khalu pañcamasthe[K.pañcamasthau]

102.05b candrātmajo bahusutā gurubhārgavau ca/

102.05c rāhur dadāti maraṇaṃ śanir ugrarogaṃ

102.05d kanyā^*vināśam[K.prasūtim] acirāt kurute śaśāṅkaḥ//

102.06a ṣaṣṭha^āśritāḥ śani^divākara^rāhu^jīvāḥ

102.06b kuryuḥ kujaś ca subhagāṃ śvaśureṣu bhaktām/

102.06c candraḥ karoti vidhavām uśanā daridrām

102.06d ṛddhāṃ śaśāṅka^tanayaḥ kalahapriyāṃ ca//

102.07a saura^āra^jīva^budha^rāhu^ravi^indu^śukrāḥ

102.07b kuryuḥ prasahya khalu saptamarāśi^saṃsthāḥ/

102.07c vaidhavya^bandhana^vadha^kṣayam arthanāśa^

102.07d vyādhi^pravāsa^maraṇāni yathākrameṇa//

102.08a sthāne +aṣṭame gurubudhau niyataṃ viyogaṃ

102.08b mṛtyuṃ śaśī bhṛgusutaś ca tatha^eva rāhuḥ/

102.08c sūryaḥ karoty avidhavāṃ sarujāṃ[K.sarujaṃ] mahījaḥ

102.08d sūryātmajo dhanavatīṃ pativallabhāṃ ca//

102.09a dharme sthitā bhṛgu^divākara^bhūmiputrā

102.09b jīvaś ca dharmaniratāṃ śaśijas tv arogām/

102.09c rāhuś ca sūryatanayaś ca karoti bandhyāṃ[K.vandhyāṃ]

102.09d kanyāprasūtim aṭanāṃ[K.aṭanaṃ] kurute śaśāṅkaḥ//

102.10a rāhur nabhaḥsthala^gato[K.nabhasthalagato] vidhavāṃ karoti

102.10b pāpe ratāṃ dinakaraś ca śanaiścaraś ca/

102.10c mṛtyuṃ kujo +artharahitāṃ kulaṭāṃ ca candraḥ

102.10d śeṣā grahā dhanavatīṃ subhagāṃ ca kuryuḥ//

102.11a āye ravir bahusutāṃ sadhanāṃ[K.dhaninīṃ] śaśāṅkaḥ

102.11b putra^anvitāṃ kṣitisuto ravijo dhanāḍhyām/

102.11c āyuṣmatīṃ suraguruḥ śaśijaḥ samṛddhāṃ

102.11d rāhuḥ karoty avidhavāṃ bhṛgur arthayuktām//

102.12a ante gurur dhanavatīṃ dinakṛd daridrāṃ

102.12b candro dhana^vyaya^karīṃ kulaṭāṃ ca rāhuḥ/

102.12c sādhvīṃ bhṛguḥ śaśisuto bahu^putra^pautrāṃ

102.12d pāna^prasakta^hṛdayām ravijaḥ kujaś ca//

102.13a gopair yaṣṭy^āhatānāṃ khura^puṭa^dalitā yā tu dhūlir dinānte

102.13b sodvāhe sundarīṇāṃ vipula^dhana^suta^ārogya^saubhāgya^kartrī/

102.13c tasmin kāle na ca^ṛkṣaṃ na ca tithi^karaṇaṃ naiva lagnaṃ na yogaḥ

102.13d khyātaḥ puṃsāṃ sukhārthaṃ śamayati duritāny utthitaṃ gorajas tu//

103 grahagocarādhyāyaḥ

103.01ab/ prāyeṇa sūtreṇa vinākṛtāni prakāśa^randhrāṇi cirantanāni/

103.01cd/ ratnāni śāstrāṇi ca yojitāni navair guṇair bhūṣayituṃ kṣamāṇi//

103.02ab/ prāyeṇa gocaro vyavahāryo +atas tatphalāni vakṣyāmi/

103.02cd/ nānāvṛttair āryā[K.tanno] mukhacapalatvaṃ *kṣamadhvaṃ naḥ [K.kṣamantv āryāḥ]//

103.03ab/ māṇḍavya^giraṃ śrutvā na madīyā rocate +atha vā naivam/

103.03cd/ sādhvī tathā na puṃsāṃ priyā yathā syāj jaghanacapalā//

103.04a sūryaḥ ṣaṭ^tri^daśa^sthitas tri^daśa^ṣaṭ^saptādyagaś candramā

103.04b jīvaḥ sapta^nava^dvi^pañcama^gato vakra^arkajau ṣaṭtrigau/

103.04c saumyaḥ ṣaḍ^dvi^catur^daśa^aṣṭama^gataḥ sūrye[K.ū.sarve] +apy upānte śubhāḥ

103.04d śukraḥ saptama^ṣaḍ^daśa^ṛkṣa^sahitaḥ śārdūlavat trāsakṛt//

103.05a janmany āyāsado +arkaḥ kṣapayati vibhavān koṣṭharoga^adhva^dātā

103.05b vitta^bhraṃśaṃ dvitīye diśati ca na sukhaṃ vañcanāṃ dṛgrujaṃ ca/

103.05c sthānaprāptiṃ tṛtīye *dhana^nicaya^mudā kalya^kṛc[K.dhananicayamudākalyakṛc] ca^ari^hartā[K.hantā]

103.05d rogān datte[K.dhatte] caturthe janayati ca muhuḥ sragdharā^bhoga^vighnam//

103.06a pīḍāḥ syuḥ pañcamasthe savitari bahuśo roga^ari^janitāḥ

103.06b ṣaṣṭhe +arko hanti rogān kṣapayati ca ripūn śokāṃś ca nudati/

103.06c adhvānaṃ saptamastho jaṭhara^gada^bhayaṃ dainyaṃ ca kurute/

103.06d ruk^trāsau[K.rukkāsau] ca^aṣṭamasthe bhavati suvadanā na svāpi vanitā//

103.07a ravāv āpaddainyaṃ rug iti navame vitta[K.citta]ceṣṭāvirodho

103.07b jayaṃ prāpnoty ugraṃ daśama^gṛhage karma^siddhiṃ krameṇa/

103.07c jaya^sthānaṃ[K.jayaṃ sthānaṃ] mānaṃ vibhavam api ca^ekādaśe roganāśaṃ

103.07d suvṛttānāṃ ceṣṭā bhavati saphalā dvādaśe na^itareṣām//

103.08a śaśī janmany anna^pravara^śayana^ācchādana^karo

103.08b dvitīye mānārthān[K.mānārthau] glapayati savighnaś ca bhavati/

103.08c tṛtīye vastra^strī^dhana^vijaya[K.nicaya]saukhyāni labhate

103.08d caturthe +aviśvāsaḥ śikhariṇi bhujaṅgena sadṛśaḥ//

103.09a dainyaṃ vyādhiṃ śucam api śaśī pañcame mārgavighnaṃ

103.09b ṣaṣṭhe vittaṃ janayati sukhaṃ śatrurogakṣayaṃ ca/

103.09c yānaṃ mānaṃ śayanam aśanaṃ saptame vittalābhaṃ

103.09d mandākrānte phaṇini himagau ca aṣṭame bhīr na kasya//

103.10a navama^gṛhago bandha^udvega^śrama^udararogakṛd

103.10b daśama^bhavane ca ājñā^karma^prasiddhi^karaḥ *śaśī[K.omitted]/

103.10c upacaya^suhṛtsaṃyoga^arthapramodam upāntyago

103.10d vṛṣabha^caritān doṣān antye[K.ante] karoti ca[K.hi] savyayān//

103.11ab/ kuje +abhighātaḥ prathame dvitīye narendrapīḍā kalahāridoṣaiḥ/

103.11cd/ bhṛśaṃ ca pitta^anala^*caura^rogair[K.rogacaurair] upendravajra^pratimo +api yaḥ syāt//

103.12a tṛtīyagaś caura^kumārakebhyo

103.12b bhaumaḥ sakāśāt phalam ādadhāti/

103.12c pradīptim ājñāṃ dhanam aurṇikāni

103.12d dhātv^ākara^ākhyāni kila aparāṇi//

103.13ab/ bhavati dharaṇije caturthage jvara^jaṭhara^gada^asṛg^udbhavaḥ/

103.13cd/ kupuruṣa^janitāc ca saṅgamāt prasabham api karoti ca aśubham//

103.14a ripu^gada^kopa^bhayāni pañcame

103.14b tanayakṛtāś ca śuco mahīsute/

103.14c dyutir api na asya ciraṃ bhavet sthirā

103.14d śirasi kaper iva mālatī yathā[K.kṛtā]//

103.15ab/ ripu^bhaya^kalahair vivarjitaḥ sakanaka^vidruma^tāmra^*kāmagaḥ[K.kāgamaḥ ū.cāgama]/

103.15cd/ ripubhavana^gate mahīsute kim aparavaktra^vikāram īkṣate//

103.16a kalatra^kalaha^akṣi^rug^jaṭhararoga^kṛt saptame

103.16b kṣarat^kṣataja^rūkṣitaḥ kṣapita[K.kṣayita]^vitta^māno +aṣṭame/

103.16c kuje navama^saṃsthite paribhava^arthanāśa^ādibhir

103.16d vilambitagatir bhavaty abala^deha^dhātu^klamaiḥ//

103.17ab/ daśama^gṛhagate samaṃ mahīje vividha^dhana^āptir upāntyage jayaś ca/

103.17cd/ janapadam upari sthitaś ca bhuṅkte vanam iva ṣaṭcaraṇaḥ supuṣpita^agram//

103.18a nānāvyayair dvādaśage mahīsute

103.18b santāpyate +anartha^śataiś ca mānavaḥ/

103.18c strī^kopa^pittaiś ca sanetra^vedanair

103.18d yo +api indravaṃśa^abhijanena garvitaḥ//

103.19ab/ duṣṭa^vākya^piśuna^ahita^bhedair bandhanaiḥ sakalahaiś ca hṛtasvaḥ/

103.19cd/ janmage śaśisute pathi gacchan svāgate +api kuśalaṃ na śṛṇoti//

103.20ab/ paribhavo dhanagate dhanalabdhiḥ sahajage śaśisute hṛdaya^āptiḥ[K.ū.suhṛdāptiḥ]/

103.20cd/ nṛpati^śatru^bhaya^śaṅkita^*cito[K.citto] drutapadaṃ vrajati duścaritaiḥ svaiḥ//

103.21a caturthage svajana^kuṭumba^vṛddhayo

103.21b dhana^āgamo bhavati ca śītaraśmije/

103.21c suta^sthite tanaya^kalatra^vigraho

103.21d niṣevate na ca rucirām api striyam//

103.22a saubhāgyaṃ vijayam atha unnatiṃ ca ṣaṣṭhe

103.22b vaivarṇyaṃ kalaham atīva saptame jñaḥ/

103.22c mṛtyusthe jaya^suta[K.sutajaya]^vastra^vitta^lābhā

103.22d naipuṇyaṃ bhavati mati^praharṣaṇīyam//

103.23ab/ vighnakaro navamaḥ śaśiputraḥ karmagato ripuhā dhanadaś ca/

103.23cd/ sapramadaṃ śayanaṃ ca vidhatte tadgṛhado +atha *kathāṃ staraṇaṃ ca[K.kathāstaraṇaṃ]//

103.24a dhana^*suta^sukha[K.sukhasuta]^yoṣin^mitra^*vāha[K.vāhya]^āpti^tuṣṭis

103.24b tuhinakiraṇa^putre lābhage mṛṣṭa^vākyaḥ/

103.24c ripu^paribhava^rogaiḥ pīḍito dvādaśasthe

103.24d na sahati paribhoktuṃ mālinī^yoga^saukhyam//

103.25a jīve janmany apagata^dhana^dhīḥ

103.25b sthāna^bhraṣṭo bahu^kalaha^yutaḥ/

103.25c prāpya arthe +arthān vyarir api kurute

103.25d kāntā^āsya^abje bhramaravilasitam//

103.26a sthāna^bhraṃśāt kārya^vighātāc ca tṛtīye

103.26b +anekaiḥ[K.naikaiḥ] kleśair bandhujana^utthaiś ca caturthe/

103.26c jīve śāntiṃ pīḍitacittaś ca sa vinded[K.vinden]

103.26d naiva grāme nāpi vane matta^mayūre//

103.27a janayati ca tanayabhavanam upagataḥ

103.27b parijana^śubha^suta^kari^turaga^vṛṣān/

103.27c sakanaka^pura^gṛha^yuvati^vasana^kṛn

103.27d maṇiguṇanikara^kṛd api vibudha^guruḥ//

103.28a na sakhī^vadanaṃ tilakojjvalaṃ

103.28b na *ca vanaṃ[K.bhavanaṃ] śikhi^kokila^nāditam/

103.28c hariṇa^pluta^śāva^vicitritaṃ

103.28d ripugate manasaḥ sukhadaṃ gurau//

103.29a tridaśaguruḥ śayanaṃ ratibhogaṃ

103.29b dhanam aśanaṃ kusumāny upavāhyam/

103.29c janayati saptamarāśim upeto

103.29d lalitapadāṃ ca giraṃ dhiṣaṇāṃ ca//

103.30a bandhaṃ vyādhim ca^aṣṭame śokam ugraṃ

103.30b mārga^*kleśān[K.kleśaṃ] mṛtyu^tulyāṃś ca rogān/

103.30c naipuṇyā^ājñā^putra^karma^artha^siddhiṃ

103.30d dharme jīvaḥ śālinīnāṃ ca lābham//

103.31a sthāna^kalya^dhana^hā daśa^ṛkṣagas

103.31b tatprado bhavati lābhago guruḥ/

103.31c dvādaśe +adhvani viloma^duḥkha^bhāg

103.31d yāti yady api naro rathoddhataḥ//

103.32a prathamagṛha^upago bhṛgusutaḥ smara^upakaraṇaiḥ

103.32b surabhi^manojña^gandha^kusuma^ambarair upacayam/

103.32c śayana^gṛha^āsana^aśana^yutasya ca anukurute

103.32d samada^vilāsinī^mukha^saroja^ṣaṭcaraṇatām//

103.33a śukre dvitīyagṛhage prasava^artha^dhānya^

103.33b bhūpāla^*sannata[K.sannati]^kuṭumba^hitāny avāpya/

103.33c saṃsevate kusuma^ratna^vibhūṣitaś ca

103.33d kāmaṃ vasantatilaka^dyuti^mūrdhajo +api//

103.34ab/ ājñā^artha^māna^āspada^bhūti^vastra^śatru^kṣayān daityagurus tṛtīye/

103.34cd/ datte[K.dhatte] caturthaś ca suhṛt^samājaṃ rudra^indra^vajra^pratimāṃ ca śaktim//

103.35ab/ janayati śukraḥ pañcamasaṃstho guru^paritoṣaṃ bandhujana^āptim/

103.35cd/ suta^dhana^labdhiṃ mitra^sahāyān anavasitatvaṃ ca ari^baleṣu//

103.36a ṣaṣṭho bhṛguḥ paribhava^roga^tāpadaḥ

103.36b strīhetukaṃ janayati saptamo +aśubham/

103.36c yāto +aṣṭamaṃ bhavana^paricchada^prado

103.36d lakṣmīvatīm upanayati striyaṃ ca saḥ//

103.37a navame tu dharma^vanitā^sukha^bhāg

103.37b bhṛguje +artha^vastra^nicayaś ca bhavet/

103.37c daśame +avamāna^kalahān niyamāt

103.37d pramitākṣarāṇy api vadan labhate//

103.38ab/ upāntyago bhṛgo sutaḥ suhṛd^dhana^anna^gandha^daḥ/

103.38cd/ dhana^ambara^āgamo +antyagaḥ sthiras tu na^ambara^āgamaḥ//

103.39ab/ prathame ravije viṣa^vahni^hataḥ svajanair viyutaḥ kṛta^bandhu^vadhaḥ/

103.39cd/ paradeśam upaity asuhṛd^bhavano vimukha^artha^suto +aṭaka^dīna^mukhaḥ//

103.40a cāravaśād dvitīyagṛhage dinakara^tanaye

103.40b rūpa^sukha^apavarjita^tanur vigata^mada^balaḥ/

103.40c anyaguṇaiḥ kṛtaṃ vasucayam tad api khalu bhavaty

103.40d ambv iva vaṃśapatrapatitaṃ na bahu na ca ciram//

103.41a sūryasute tṛtīyagṛhage dhanāni labhate

103.41b dāsa^paricchada^uṣṭra^mahiṣā^aśva^kuñjara^kharān/

103.41c sadma^vibhūti^saukhyam amitaṃ gada^vyuparamaṃ

103.41d bhīrur api praśāsty adhiripūṃś ca vīra^lalitaiḥ//

103.42a caturthaṃ gṛhaṃ sūryaputre +abhyupete

103.42b suhṛd^vitta^bhārya^ādibhir viprayuktaḥ/

103.42c bhavaty asya sarvatra ca^asādhu duṣṭaṃ

103.42d bhujaṅga^prayāta^anukāraṃ ca cittam//

103.43a suta^dhana^parihīṇaḥ pañcamasthe

103.43b pracura^kalaha^yuktaś ca arkaputre/

103.43c vinihata^ripu^rogaḥ ṣaṣṭhayāte

103.43d pibati ca vanitā^āsyaṃ śrī^puṭoṣṭham//

103.44a gacchaty adhvānaṃ saptame ca aṣṭame ca

103.44b hīnaḥ strī^putraiḥ sūryaje dīnaceṣṭaḥ/

103.44c tadvad dharmasthe vaira^hṛd^roga^bandhair

103.44d dharmo +apy ucchidyed vaiśvadevī^kriyā^ādyaḥ//

103.45a karma^prāptir daśame +arthakṣayaś ca

103.45b vidyā^kīrtyoḥ parihāniś ca saure/

103.45c taikṣṇyaṃ lābhe parayoṣārtha^*lābhaś[K.lābhā]

103.45d ca antye[K.ante] prāpnoty api śoka^ūrmimālām//

103.46ab/ api kālam apekṣya ca pātraṃ śubhakṛd vidadhāty anurūpam/ 103.46cd/ na madhau bahu kaṃ kuḍave vā[K.ca] visṛjaty api meghavitānaḥ//

103.47a raktaiḥ puṣpair gandhais tāmraiḥ kanaka^vṛṣa^bakula^kusumair divākara^bhūsutau

103.47b bhaktyā pūjyāv indur dhenvā sitakusuma^rajata^madhuraiḥ sitaś ca madapradaiḥ/

103.47c kṛṣṇadravyaiḥ sauriḥ saumyo maṇi^rajata^tilaka^kusumair guruḥ paripītakaiḥ

103.47d prītaiḥ pīḍā na syād uccād yadi patati viśati yadi vā bhujaṅgavijṛmbhitam//

103.48ab/ śamaya^udgatām aśubhadṛṣṭim api vibudhaviprapūjayā/

103.48cd/ śānti^japa^niyama^dāna^damaiḥ sujana^abhibhāṣaṇa^samāgamais tathā//

103.49ab/ ravi^bhaumau pūrvārdhe śaśisaurau kathayato +antyagau rāśeḥ/

103.49cd/ sadasal^lakṣaṇam āryagīty^upagītyor yathāsaṃkhyam//

103.50ab/ ādau yādṛk saumyaḥ paścād api tādṛśo bhavati/

103.50cd/ upagīter mātrāṇāṃ gaṇavat satsamprayogo vā//

103.51ab/ āryāṇām api kurute vināśam antargurur viṣamasaṃsthaḥ/

103.51cd/ gaṇa iva ṣaṣṭhe dṛṣṭaḥ sa[K.ca] sarvalaghutāṃ janaṃ[K.gato] nayati//

103.52a aśubha^nirīkṣitaḥ śubha^phalo balinā balavān

103.52b aśubha^phala^pradaś ca śubha^dṛg^viṣaya^upagataḥ/

103.52c aśubhaśubhāv api svaphalayor vrajataḥ samatām

103.52d idam api gītakaṃ ca khalu narkuṭakaṃ ca yathā//

103.53ab/ nīce +aribhe +aste *ca aridṛṣṭasya[K's tr. aridṛṣṭasya] sarvaṃ vṛthā yat[K's tr. yathā] parikīrtitam/

103.53cd/ purato +andhasya iva kāminyāḥ savilāsa^kaṭākṣa^nirīkṣaṇam//

103.54ab/ sūryasuto +arkaphalasamaś candrasutaś chandataḥ samanuyāti yathā/

103.54cd/ skandhakam āryāgītir vaitālīyaṃ ca māgadhī gāthā^āryām//

103.55ab/ sauro +arkaraśmi^*yogāt[K.rāgāt] savikāro labdha^vṛddhir adhikataram/ 103.55cd/ pittavad ācarati nṛṇāṃ pathyakṛtāṃ na tu tathā^āryāṇām//

103.56ab/ yādṛśena graheṇa^indur yuktas tādṛg bhavet so +api/

103.56cd/ mano^vṛtti^samāyogād vikāra iva vaktrasya//

103.57ab/ pañcamaṃ *laghu sarveṣu[K.sarvapādeṣu] saptamaṃ dvi^caturthayoḥ/

103.57cd/ yadvat^śloka^akṣaraṃ tadval laghutāṃ yāti duḥsthitaiḥ//

103.58ab/ prakṛtyā^api laghur yaś ca vṛttabāhye vyavasthitaḥ/

103.58cd/ sa yāti gurutāṃ loke yadā syuḥ susthitā grahāḥ//

103.59ab/ prārabdham asusthitair grahair yat karma^ātma^vivṛddhaye budhaiḥ[K.+abudhaiḥ]/

103.59cd/ vinihanti tad eva karma tān vaitālīyam iva ayathākṛtam//

103.60ab/ sausthityam avekṣya yo grahebhyaḥ kāle prakramaṇaṃ karoti rājā/

103.60cd/ aṇunā api sa pauruṣeṇa vṛttasya^aupacchandasikasya yāti pāram//

103.61a upacaya^bhavana^upayātasya bhānor dine kārayed dhema^tāmra^aśva^kāṣṭha^asthi^carma^aurṇika^adri^druma^tvag^nakha^vyāla^caura^āyudhīya^aṭavī^krūra^rājopaseva^abhiṣeka^auṣadha^kṣauma^paṇyādi^gopāla^kāntāra^vaidya^aśma^kūṭa^avadāta^abhivikhyāta^śūra^āhavaślāghya^*yāyy[K.yājya]^*agnikarmāṇi[K.^agnikāryāṇi] siddhyanti lagnasthite vā ravau/

103.61b śiśirakiraṇa^vāsare tasya va apy udgame kendrasaṃsthe +atha vā bhūṣaṇaṃ śaṅkha^muktā^abja^rūpya^ambu^yajña^ikṣu^bhojya^aṅganā^kṣīra^susnigdhavṛkṣa^kṣupa^anūpa^dhānya^dravadravya^*vipra^adhva^gīta[K.viprāśvaśīta]kriyā^śṛṅgi^kṛṣyādi^senādhipa^ākranda^bhūpāla^saubhāgya^naktañcara^ślaiṣmika^dravya^mātulya[K.mātuṅga]puṣpa^ambara^ārambha^siddhir bhavet//

103.61c kṣititanaya^dine prasiddhyanti[K.prasidhyanti] dhātvākarādīni sarvāṇi kāryāṇi cāmīkara^agni^pravāla^āyudha^kraurya^caurya^abhighāta^aṭavī^durga^senādhikārās tathā rakta^puṣpa^drumā raktam anyac ca tiktaṃ kaṭu^dravya^kūṭa^ahi^pāśa^arjita^svāḥ kumārā bhiṣak^śākyabhikṣu^kṣapāvṛtti^kośeśa[K.kauśeya]^śāṭhyāni siddhyanti[K.sidhyanti] dambhās tathā//

103.61d harati[U.harita, K.harita]maṇi^mahī^sugandhīni vastrāṇi sādhāraṇaṃ nāṭakaṃ śāstra^vijñāna^kāvyāni sarvāḥ kalā^yuktayo mantra^dhātu^kriyā^vāda^naipuṇya^puṇya^vratāyoga^dūtās tathā^āyuṣya^māyā^anṛta^snāna^hrasvāṇi dīrghāṇi madhyāni ca chandataś[K.cchandanaś] caṇḍavṛṣṭi^prayāta^anukārīṇi kāryāṇi siddhyanti[K.sidhyanti] saumyasya lagne +ahni vā//

103.62a suraguru^divase kanakaṃ rajataṃ turagāḥ kariṇo vṛṣabhā bhiṣag^auṣadhayaḥ[K.oṣadhayaḥ]

103.62b dvija^pitṛ^sura^kārya^puraḥsthita^gharma^nivāraṇa^cāmara^bhūṣaṇa^bhūpatayaḥ/

103.62c vibudha^bhavana^dharmasamāśraya^maṅgala^śāstra^manojña^balaprada^satyagiraḥ

103.62d vrata^havana^dhanāni ca siddhikarāṇi tathā rucirāṇi ca varṇaka^daṇḍakavat//

103.63a bhṛgusutadivase ca citra^vastra^vṛṣya^veśya^kāminī^vilāsa^hāsa^yauvanopabhoga^ramya^bhūmayaḥ

103.63b sphaṭika^rajata^manmatha^upacāra^vāhana^ikṣu^śārada^prakāra^go^vaṇik^kṛṣīvala^auṣadha^ambujāni ca/

103.63c savitṛsutadine ca kārayen mahiṣy^aja^uṣṭra^kṛṣṇaloha^dāsa^vṛddha^nīca^karma^pakṣi^caura^pāśikān

103.63d cyutavinaya^viśīrṇabhāṇḍa^hasty^apekṣa^vighnakāraṇāni ca anyathā na sādhayet samudrago +apy apāṃ kaṇam//

103.64ab/ vipulām api buddhvā chandovicitiṃ bhavati kāryam etāvat/

103.64cd/ śruti^sukhada^vṛtta^saṃgraham imam āha varāhamihiro +ataḥ//

104 rūpasatrādhyāyaḥ

104.01ab/ pādau mūlaṃ jaṅghe ca rohiṇī jānunī[K.omitted] tathāśvinyaḥ/

104.01cd/ ūrū ca āṣāḍhadvayam atha guhyaṃ phalgunī^*dvitayam[K.yugmam]//

104.02ab/ kaṭir api ca kṛttikā pārśvayoś ca yamalā bhavanti bhadrapadāḥ/

104.02cd/ kukṣisthā revatyo vijñeyam uro +anurādhā ca//

104.03ab/ pṛṣṭhaṃ viddhi dhaniṣṭhāṃ[K.dhaniṣṭhā] bhujau viśākhā[K.viśākhāṃ] smṛtau karau hastaḥ//

104.03cd/ aṅgulyaś ca punarvasur āśleṣāsaṃjñitāś ca nakhāḥ//

104.04ab/ grīvā jyeṣṭhā *śravaṇaṃ śravaṇau[K.śravaṇau śravanaḥ] puṣyo mukhaṃ dvijāḥ svātiḥ/

104.04cd/ hasitaṃ śatabhiṣag atha nāsikā maghā mṛgaśiro netre//

104.05ab/ citrā lalāṭasaṃsthā śiro bharaṇyaḥ śiroruhāś ca^ārdrā/

104.05cd/ nakṣatrapuruṣako +ayaṃ kartavyo rūpam icchadbhiḥ//

104.06ab/ caitrasya bahula^pakṣe hy aṣṭamyāṃ mūlasaṃyute candre/

104.06cd/ hy[K.omitted] upavāsaḥ kartavyo viṣṇuṃ sampūjya dhiṣṇyaṃ ca//

104.07ab/ dadyād vrate samāpte ghṛtapūrṇaṃ bhājanaṃ suvarṇayutam/

104.07cd/ viprāya kālaviduṣe saratnavastraṃ svaśaktyā ca//

104.08a annaiḥ kṣīraghṛta^utkaṭaiḥ saha guḍair viprān samabhyarcayed

104.08b dadyāt teṣu suvarṇa[K.tatha^eva]vastrarajataṃ lāvaṇyam icchan naraḥ/

104.08c pāda^ṛkṣāt prabhṛti kramād upavasann aṅga^ṛkṣanāmasv api

104.08d kuryāt keśava^pūjanaṃ svavidhinā dhiṣṇyasya pūjāṃ tathā//

104.09ab/ pralamba^bāhuḥ pṛthu^pīna^vakṣāḥ kṣapākara^āsyaḥ sita^cāru^dantaḥ/

104.09cd/ gajendra^gāmī kamala^āyata^akṣaḥ strī^citta^hārī smara^tulya^mūrtiḥ//

104.10ab/ śarad^amala^pūrṇa^candra^dyuti^sadṛśa^mukhī saroja^dala^netrā/

104.10cd/ rucira^daśanā sukarṇā bhramara^udara^sannibhaiḥ keśaiḥ//

104.11ab/ puṃskokila^sama^vāṇī tāmroṣṭī[K.ū.tāmroṣṭhī] padma^patra^kara^caraṇā/

104.11cd/ stanabhārā^nata^madhyā pradakṣiṇāvartayā nābhyā//

104.12ab/ kadalī^kāṇḍa^nibha^ūruḥ[K.ū.ūrūḥ] suśroṇī vara^kukundarā subhagā/

104.12cd/ suśliṣṭa^aṅguli^pādā bhavati pramadā *manuṣyaś ca[K.manuṣyo vā]//

104.13a yāvan nakṣatramālā vicarati gagane bhūṣayantī iha bhāsā

104.13b tāvan nakṣatrabhūto vicarati saha tair brahmaṇo +ahno +avaśeṣam/

104.13c kalpādau cakravartī bhavati hi matimāṃs tatkṣayāc ca^api bhūyaḥ

104.13d saṃsāre jāyamāno bhavati narapatir brāhmaṇo vā dhanāḍhyaḥ//

104.14ab/ mṛgaśīrṣa^ādyāḥ keśava^nārāyaṇa^mādhavāḥ sagovindāḥ/

104.14cd/ viṣṇu^madhusūdana^ākhyau trivikramo vāmanaś ca^eva//

104.15ab/ śrīdhara^nāmā tasmāt sahṛṣīkeśaś ca padmanābhaś ca/

104.15cd dāmodara ity ete māsāḥ proktā yathāsaṃkhyaṃ//

104.16ab/ māsa^nāma samupoṣito naro dvādaśīṣu vidhivat prakīrtayan/

104.16cd/ keśavam samabhipūjya tatpadaṃ yāti yatra nahi janmajaṃ bhayam//

105 upasaṃhārādhyāyaḥ

105.01ab/ jyotiḥśāstra^samudraṃ pramathya mati^mandarādriṇā +atha mayā/

105.01cd/ lokasya ālokakaraḥ śāstra^śaśāṅkaḥ samutkṣiptaḥ//

105.02ab/ pūrvācārya^granthā na^utsṛṣṭāḥ kurvatā mayā śāstram/

105.02cd/ tān avalokya^idaṃ ca prayatadhvaṃ kāmataḥ sujanāḥ//

105.03ab/ atha vā kṛśam[K.bhṛśam] api sujanaḥ prathayati doṣārṇavād guṇaṃ dṛṣṭvā/

105.03cd/ nīcas tad^viparītaḥ prakṛtir iyaṃ sādhv^asādhūnām//

105.04ab/ durjana^hutāśa^taptaṃ kāvya^suvarṇaṃ viśuddhim āyāti/

105.04cd/ śrāvayitavyaṃ tasmād duṣṭajanasya prayatnena//

105.05a granthasya yat pracarato +asya vināśam eti

105.05b lekhyād bahuśruta^mukha^ādhigama^krameṇa/

105.05c yadvā mayā kukṛtam alpam iha^ākṛtaṃ vā

105.05d kāryaṃ tad atra viduṣā parihṛtya rāgam//

105.06ab/ dinakara^muni^guru^caraṇa^praṇipātakṛtaprasādamatinā^idam/

105.06cd/ śāstram upasaṅgṛhītaṃ namo +astu pūrvapraṇetṛbhyaḥ//

106 śāstrānukramaṇī

106.01ab/ śāstra^upanayaḥ pūrvaṃ sāṃvatsarasūtram arkacāraś ca/

106.01cd/ śaśi^rāhu^bhauma^budha^guru^sita^manda^śikhi^grahāṇāṃ ca//

106.02ab/ cāraś ca^agastyamuneḥ saptarṣīṇāṃ ca kūrma^yogaś ca/

106.02cd/ nakṣatrāṇāṃ vyūho grahabhaktir grahavimardaś ca//

106.03ab/ graha^śaśi^yogaḥ samyag^graha^varṣaphalaṃ grahāṇāṃ ca/

106.03cd/ śṛṅgāṭa^saṃsthitānāṃ meghānāṃ garbha^lakṣaṇaṃ ca^eva//

106.04ab/ dhāraṇa^varṣaṇa^rohiṇi^vāyavya^āṣāḍha^bhadrapada[K.bhādrapada]^yogāḥ/

106.04cd/ kṣaṇavṛṣṭiḥ kusumalatāḥ sandhyā^cihnaṃ diśāṃ dāhaḥ//

106.05ab/ bhūkampa^ulkā^pariveṣa^lakṣaṇaṃ śakracāpa^khapuraṃ ca/

106.05cd/ pratisūryo nirghātaḥ sasya^dravya^arghakāṇḍaṃ ca//

106.06ab/ indradhvaja^nīrājana^khañjanaka^utpāta^varhi[K.barhi]citraṃ ca/

106.06cd/ puṣya^abhiṣeka^paṭṭapramāṇam asilakṣaṇaṃ vāstu//

106.07ab/ udak[K.udag]ārgalam ārāmikam amarālaya^lakṣaṇaṃ kuliśalepaḥ/

106.07cd/ pratimā vanapraveśaḥ surabhavanānāṃ pratiṣṭhā ca//

106.08ab/ cihnaṃ gavām atha śunām kukkuṭa^kūrma^aja^puruṣa^cihnaṃ ca/

106.08cd/ pañca^manuṣya^vibhāgaḥ strīcihnaṃ vastra^vicchedaḥ//

106.09ab/ cāmara^daṇḍa^parīkṣā strī^stotraṃ ca^api subhaga^karaṇaṃ ca/

106.09cd/ kāndarpika^anulepana^puṃstrikādhyāya^śayana^vidhiḥ//

106.10ab/ vajra^parīkṣā mauktika^lakṣaṇam atha padmarāga^marakatayoḥ/

106.10cd/ dīpasya lakṣaṇaṃ dantadhāvanaṃ śākunaṃ miśram//

106.11ab/ antaracakraṃ virutaṃ śvaceṣṭitaṃ virutam atha śivāyāś ca//

106.11cd/ caritaṃ mṛga^aśva^kariṇāṃ vāyasa^vidyottaraṃ ca tataḥ//

106.12ab/ pāko nakṣatra^guṇās tithi^karaṇa^guṇāḥ sadhiṣṇya^janma^guṇāḥ/

106.12cd/ *gocaram atha[K.gocaras tathā] grahāṇāṃ kathito nakṣatrapuruṣaś ca//

106.13ab/ śatam idam adhyāyānām anuparipāṭikramād anukrāntam/

106.13cd/ atra śloka^sahasrāṇy ābaddhāny ūnacatvāri//

106.14ab[K.omitted]/ atra^eva^antarbhūtaṃ pariśeṣaṃ nigaditaṃ ca yātrāyām/

106.14cd[K.omitted]/ bahvāścaryaṃ jātakam uktaṃ karaṇaṃ ca bahucodyam//