Varāhamihira: Bṛhajjātaka

Header

This file is an html transformation of sa_varAhamihira-bRhajjAtaka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Mizue Sugita

Contribution: Mizue Sugita

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from brhajj_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Varahamihira: Brhajjataka

Input by Mizue Sugita
December 12, 1994
based on the edition of
Oriental Books Reprint Corporation,
Second Edition, 1979

Revisions:


Frontmatter

Table of the Contents

Text

.rāśi.prabheda (BJ_01)

mūrtitve.parikalpitaḥ.śaśa.bhṛto.vartmā.apunar.janmanām.ātmā.ity.ātma.vidāṃ.kratuś.ca.yajatāṃ.bhartā.amara.jyotiṣām/
lokānāṃ.pralaya.udbhava.sthiti.vibhuś.ca.anekadhā.yaḥ.śrutau.vācaṃ.naḥ.sa.dadātv.aneka.kiraṇas.trailokya.dīpo.raviḥ//(śā.vi) BJ_01.01

bhūyobhiḥ.paṭu.buddhibhiḥ.paṭu.dhiyāṃ.horā.phala.jñaptaye.śabda.nyāya.samanviteṣu.bahuśaḥ.śāstreṣu.dṛṣṭeṣv.api/
horā.tantra.mahā.arṇava.prataraṇe.bhagna.udyamānām.ahaṃ.svalpaṃ.vṛtta.vicitram.artha.bahulaṃ.śāstra.plavaṃ.prārabhe//(śā.vi) BJ_01.02

horā.ity.aho.rātra.vikalpam.eke.vāñchanti.pūrva.apara.varṇa.lopāt/
karma.ājitaṃ.pūrva.bhave.sad.ādi.yat.tasya.paṅktiṃ.samabhivyanakti//(indravajrā) BJ_01.03

kāla.aṅgāni.vara.aṅgam.ānanam.uro.hṛt.kroḍa.vāso.bhṛto.bastir.vyañjanam.ūru.jānu.yugule.jaṅghe.tato.aṅghri.dvayam/
meṣa.aśvi.prathamā.nava.ṛkṣa.caraṇāś.cakra.sthitā.rāśayo.rāśi.kṣetra.gṛha.ṛkṣa.bhāni.bhavanaṃ.ca.eka.artha.sampratyayāḥ//(śā.vi) BJ_01.04

matsyau.ghaṭī.nṛ.mithunaṃ.sa.gadaṃ.sa.vīṇaṃ.cāpī.naro.aśva.jaghano.makaro.mṛga.āsyaḥ/
taulī.sa.sasya.dahanā.plavagā.ca.kanyā.śeṣāḥ.sva.nāma.sadṛśāḥ.sva.carāś.ca.sarve//(vasantatilakā) BJ_01.05

kṣitija.sita.jña.candra.ravi.saumya.sita.avanijāḥ/sura.guru.manda.sauri.guravaś.ca.gṛha.aṃśakapaḥ/
aja.mṛga.tauli.candra.bhavana.ādi.nava.aṃśa.vidhir.bhavana.sama.aṃśaka.adhipatayaḥ.sva.gṛhāt.kramaśaḥ//(troṭaka) BJ_01.06

kuja.ravija.guru.jña.śukra.bhāgāḥ.pavana.samīraṇa.kaurpi.jūka.leyāḥ/
ayuji.yuji.tu.bhe.viparyayasthaḥ.śasi.bhavana.ali.jhaṣa.antam.ṛkṣa.saṃdhiḥ//(puṣpitāgrā) BJ_01.07

kriya.tāvuri.jituma.kulīra.leya.pāthona.jūka.kaurpyā.ākhyāḥ/
taukṣika.ākokero.hṛd.rogaś.ca.antya.bhaṃ.ca.ittham//(āryā) BJ_01.08

dreṣkāṇa.horā.nava.bhāga.saṃjñās.triṃśa.aṃśaka.dvādaśa.saṃjñitāś.ca/
kṣetraṃ.ca.yady.asya.sa.tasya.vargo.horā.iti.lagnaṃ.bhavanasya.ca.ardham//(indravajrā) BJ_01.09

go.aja.aśvi.karki.mithunāḥ.sa.mṛgā.niśā.ākhyāḥ.pṛṣṭha.udayā.vimithunāḥ.kathitās.ta.eva//
śīrṣa.udayā.dina.balāś.ca.bhavanti.śeṣā.lagnaṃ.samety.ubhayataḥ.pṛthu.roma.yugmam//(vasantatilakā) BJ_01.10

krūraḥ.saumyaḥ.puruṣa.vanite.te.cara.aga.dvi.dehāḥ.prāg.ādi.īśāḥ.kriya.vṛṣa.nṛyuk.karkaṭāḥ.sa.tri.koṇāḥ/
mārtaṇḍa.indvor.ayuji.sama.bhe.candra.bhānvoś.ca.hore.dreṣkāṇāḥ.syuḥ.sva.bhavana.suta.tri.tri.koṇa.adhipānām//(mandākrāntā) BJ_01.11

ke.cit.tu.horāṃ.prathamāṃ.bhapasya.vāñchanti.lābha.adhipater.dvitīyām/
dreṣkāṇa.saṃjñām.api.varṇayanti.sva.dvādaśa.ekādaśa.rāśipānām//(indravajrā) BJ_01.12

aja.vṛṣabha.mṛga.aṅganā.kulīrā.jhaṣa.vaṇijā.ca.divākara.ādi.tuṅgāḥ/
daśa.śikhi.manu.yuk.tithi.indriya.aṃśais.tri.navaka.viṃśatibhiś.ca.te.asta.nīcāḥ//(puṣpitāgrā) BJ_01.13

varga.uttamāś.cara.gṛha.ādiṣu.pūrva.madhya.paryantataḥ.śubha.phalā.nava.bhāga.saṃjñāḥ/
siṃho.vṛṣa.prathama.ṣaṣṭha.haya.aṅga.tauli.kumbhās.tri.koṇa.bhavanāni.bhavanti.sūryāt//(vasantatilakā) BJ_01.14

horā.ādayas.tanu.kuṭumba.sahottha.bandhu.putra.ari.patnī.maraṇāni.śubha.āspada.āyāḥ/
riḥphā.ākhyam.ity.upacayāny.ari.karma.lābha.duścikya.saṃjñita.gṛhāṇi.na.nityam.eke//(vasantatilakā) BJ_01.15

kalpa.sva.vikrama.gṛha.pratibhā.kṣatāni.cittottha.randhra.guru.māna.bhava.vyayāni/
lagnāc.caturtha.nidhane.caturasra.saṃjñe.dyūnaṃ.ca.saptama.gṛhaṃ.daśama.ṛkṣam.ājñā//(vasantatilakā) BJ_01.16

kaṇṭaka.kendra.catuṣṭaya.saṃjñāḥ.saptama.lagna.caturtha.kha.bhānām/
teṣu.yathā.abhihiteṣu.bala.āḍhyāḥ.kīṭa.nara.aṃbu.carāḥ.paśavaś.ca//(dodhaka) BJ_01.17

kendrāt.paraṃ.paṇapharaṃ.paratas.tu.sarva.bha.āpoklimaṃ.hibukam.ambu.sukhaṃ.ca.veśma/
jāmitram.asta.bhavanaṃ.tri.koṇaṃ.meṣūraṇaṃ.daśamam.atra.ca.karma.vidyāt//(vasantatilakā) BJ_01.18

horā.svāmi.guru.jña.vīkṣita.yutā.na.anyaiś.ca.vīrya.utkaṭā.kendrasthā.dvi.pada.ādayo.ahni.niśi.ca.prāpte.ca.saṃdhyā.dvaye/
pūrva.ardhe.viṣaya.ādayaḥ.kṛta.guṇā.mānaṃ.pratīpaṃ.ca.tad.duścikyaṃ.sahajaṃ.tapaś.ca.navamaṃ.try.ādyāṃ.tri.koṇaṃ.ca.tat//(śā.vi) BJ_01.19

raktaḥ.śvetaḥ.śuka.tanu.nibhaḥ.pāṭalo.dhūmra.pāṃḍuś.citraḥ.kṛṣṇaḥ.kanaka.sadṛśaḥ.piṅgalaḥ.karburaś.ca/
babhruḥ.svacchaḥ.prathama.bhavana.ādyeṣu.varṇāḥ.plavatvaṃ.svāmy.āśā.ākhyaṃ.dina.kara.yutād.bhād.dvitīyaṃ.ca.veśiḥ//(maṃ.krāṃ)E1 BJ_01.20

graha.bheda (BJ_02)

kāla.ātmā.dina.kṛn.manas.tuhinaguḥ.satvaṃ.kujo.jño.vaco.jīvo.jñāna.sukhe.sitaś.ca.madano.duḥkhaṃ.dina.īśa.ātmajaḥ/
rājānau.ravi.śītagū.kṣita.suto.netā.kumāro.budhaḥ.sūrir.dānava.pūjitaś.ca.sacivau.preṣyaḥ.sahasra.aṃśujaḥ//(śa.vi) BJ_02.01

heliḥ.sūryaś.candramāḥ.śīta.raśmir.hemno.vij.jño.bodhanaś.ca.indu.putraḥ/
āro.vakraḥ.krūra.dṛk.ca.avaneyaḥ.koṇo.mandaḥ.sūrya.putro.asitaś.ca//(śālinī) BJ_02.02

jīvo.aṅgirāḥ.sura.gurur.vacasāṃ.patījyaḥ.śukro.bhṛgur.bhṛgu.sutaḥ.sita.āsphujic.ca/
rāhus.tamo.agur.asuraś.ca.śikhī.iti.ketuḥ.paryāyam.anyam.upalabhya.vadec.ca.lokāt//(va.ti) BJ_02.03

rakta.śyāmo.bhās.karo.gaura.indur.na.atyucca.aṅgo.rakta.gauraś.ca.vakraḥ/
dūrvā.śyāmo.jño.gurur.gaura.gātraḥ.śyāmaḥ.śukro.bhās.kariḥ.kṛṣṇa.dehaḥ//(śalinī) BJ_02.04

varṇās.tāmra.sita.atirakta.harita.vyāpīta.citra.asitā/bahūny.ambv.agnija.keśava.indra.śacikāḥ.sūrya.ādi.nāthāḥ.kramāt/
prāg.ādyā.ravi.śukra.lohita.tamaḥ.saura.indu.vit.sūrayaḥ.kṣīṇa.indv.arka.mahī.suta.arka.tanayāḥ.pāpā.budhas.tair.yutaḥ//(śā.vi.) BJ_02.05

budha.sūrya.sutau.napuṃsaka.ākhau.śaśi.śukrau.yuvatī.narāś.ca.śeṣāḥ/
śikhi.bhū.kha.payo.marud.gaṇānāṃ.vaśino.bhūmi.suta.ādayaḥ.krameṇa//(troṭaka) BJ_02.06

vipra.āditaḥ.śukra.gurū.kuja.arkau.śaśī.budhaś.ca.ity.asita.antyajānām/
candra.arka.jīvā.jña.sitau.kuja.arkī.yathā.kramaṃ.satva.rajas.tamāṃsi//(upajātikā) BJ_02.07

madhu.piṅgala.dṛk.caturasra.tanuḥ.pitta.prakṛtiḥ.savitā.alpa.kacaḥ/
tanu.vṛtta.tanur.bahu.vāta.kaphaḥ.prājñaś.ca.śaśī.mṛdu.vāk.śubha.dṛk//(troṭaka) BJ_02.08

krūra.dṛk.taruṇa.mūrtir.udāraḥ.paittikaḥ.sucapalaḥ.kṛśa.madhyaḥ/
śliṣṭa.vāk.satata.hāsya.rucir.jñaḥ.pitta.māruta.kapha.prakṛtiś.ca//(svāgatā) BJ_02.09

bṛhat.tanuḥ.piṅgala.mūrdhaja.īkṣaṇo.bṛhaspatiḥ.śreṣṭha.matiḥ.kapha.ātmakaḥ/
bhṛguḥ.sukhī.kānta.vapuḥ.sulocanaḥ.kapha.anila.ātma.asita.vakra.mūrdhajaḥ//(vaśastha) BJ_02.10

mando.alasaḥ.kapila.dṛk.kṛśa.dīrgha.gātraḥ.sthūla.dvijaḥ.paruṣa.roma.kaco.anila.ātmā/
snāyv.asthy.asṛk.tvag.atha.śukra.vase.ca.majjā.manda.arka.candra.budha.śukra.surejya.bhaumāḥ//(va.ti) BJ_02.11

deva.ambv.agni.vihāra.kośa.śayana.kṣity.utkara.īśāḥ.kramāt/vastraṃ.sthūlam.abhuktam.agnika.hataṃ.madhyaṃ.dṛḍhaṃ.sphāṭitam/
tāmraṃ.syān.maṇi.hema.yukti.rajatāny.arkāc.ca.mukta.ayasī/.dreṣkāṇaiḥ.śiśira.ādayaḥ.śa.śu.ruca.jña.gv.ādiṣu.udyatsu.vā//(śā.vi) BJ_02.12

tri.daśa.tri.koṇa.caturasra.saptamāny.avalokayanti.caraṇa.abhivṛddhitaḥ/
ravija.amarejya.rudhirāḥ.pare.ca.ye.kramaśo.bhavanti.kila.vīkṣaṇe.adhikāḥ//(pra.rṣi) BJ_02.13

ayana.kṣaṇa.vāsara.ṛtavo.māso.ardhaṃ.ca.samāś.ca.bhās.karāt/
kaṭuka.lavaṇa.tikta.miśritā.madhura.āmlau.ca.kaṣāya.ity.api//(vaitāliya) BJ_02.14

jīvo.jīva.budhau.sita.indu.tanayau.vyarkā.vibhaumāḥ.kramād.vīndv.arkā.vikuja.indv.ināś.ca.suhṛdaḥ.keṣāṃ.cid.evaṃ.matam/
satya.ukte.suhṛdas.tri.koṇa.bhavanāt.svāt.sva.antya.dhī.dharmapāḥ.sva.ucca.āyuḥ.sukhapāḥ.sva.lakṣaṇa.vidher.na.anyair.virodhād.iti//(śā.vi) BJ_02.15

śatrū.manda.sitau.samaś.ca.śaśijo.mitrāṇi.śeṣā.raves.tīkṣṇa.aṃśur.hima.raśmijaś.ca.suhṛdau.śeṣāḥ.samāḥ.śītagoḥ/
jīva.indu.uṣṇa.karāḥ.kujasya.suhṛdo.jño.ariḥ.sita.arkī.samau.mitre.sūrya.sitau.budhasya.himaguḥ.śatruḥ.samāś.ca.apare//(śā.vi) BJ_02.16

sūraḥ.saumya.sitāvarī.ravi.suto.madhyo.apare.tv.anyathā.saumya.arkī.suhṛdau.samau.kuja.gurū.śukrasya.śeṣāvarī/
śukrajau.suhṛdau.samaḥ.sura.guruḥ.saurasya.ca.anye.arayo.ye.proktāḥ.sva.tri.koṇa.bha.ādiṣu.punas.te.amī.mayā.kīrtitāḥ//(śā.vi) BJ_02.17

anyonyasya.dhana.vyaya.āya.sahaja.vyāpāra.bandhu.sthitās.tat.kāle.suhṛdaḥ.sva.tuṅga.bhavane.apy.eke.arayas.tv.anyathā/
dvy.eka.anukta.bhapān.suhṛt.sama.ripūn.saṃcintya.naisargikāṃs.tat.kāle.ca.punas.tu.tān.adhisuhṛn.mitra.ādibhiḥ.kalpayet//(śā.vi) BJ_02.18

sva.ucca.suhṛt.sva.tri.koṇa.nava.aṃśaiḥ.sthāna.balaṃ.sva.gṛha.upagataiś.ca/
dikṣu.budha.aṅgirasau.ravi.bhaumau.sūrya.sutaḥ.sita.śīta.karau.ca//(dodhaka) BJ_02.19

udag.ayane.ravi.śīta.mayūkhau.vakra.samāgamagāḥ.pariśeṣāḥ/
vipula.karā.yudhi.ca.uttara.saṃsthāś.ceṣṭita.vīrya.yutā.parikalpyāḥ//(dodhaka) BJ_02.20

niśi.śaśi.kuja.saurāḥ.sarvadā.jño.ahni.ca.anye/bahula.sita.gatāḥ.syuḥ.krūra.saumyāḥ.krameṇa//
dvy.ayana.divasa.horā.māsapaiḥ.kāla.vīryaṃ.śa.ru.bu.gu.śu.ca.sādyā.vṛddhito.vīryavantaḥ//E2 BJ_02.21

viyoni.janma (BJ_03)

krūra.grahaiḥ.subalibhir.vibalaiś.ca.saumyaiḥ.klībe.catuṣṭaya.gate.tad.avekṣaṇād.vā/
candra.upaga.dvi.rasa.bhāga.sa.māna.rūpaṃ.satvaṃ.vaded.yadi.bhavet.sa.viyoni.saṃjñaḥ//(va.ti) BJ_03.01

pāpā.balinaḥ.sva.bhāgagāḥ.pārakye.vibalāś.ca.śobhanāḥ/
lagnaṃ.ca.viyoni.saṃjñakaṃ.dṛṣṭvā.atra.api.viyonim.ādiśet//(vai.lī) BJ_03.02

kriyaḥ.śiro.vakra.gale.vṛṣo.anye.pāda.aṃśakaṃ.pṛṣṭham.uro.atha.pārśve/
kukṣis.tv.apāna.aṅghryā.atha.meḍhra.muṣkau.sphik.puccham.ity.āha.catuṣpada.aṅge//(u.jā) BJ_03.03

lagna.aṃśakād.graha.yoga.īkṣaṇād.vā.varṇān.vaded.bala.yuktā.dvi.yonau/
dṛṣṭyā.sa.mānān.pravadet.sva.saṃkhyayā.rekhāṃ.vadet.smara.saṃsthaiś.ca.pṛṣṭhe//(vaiśvadevī) BJ_03.04

khage.dṛkāṇe.bala.saṃyutena.vā.graheṇa.yukte.cara.bha.aṃśaka.udaye/
budha.aṃśake.vā.vihagāḥ.sthala.aṃbujāḥ.śanaiścara.indv.īkṣaṇa.yoga.saṃbhavāḥ//(vaṃśastha) BJ_03.05

horā.indu.sūri.ravibhir.vibalais.taruṇāṃ.toye.sthale.taru.bhava.aṃśa.kṛtaḥ.prabhedaḥ/
lagnād.grahaḥ.sthala.jala.ṛkṣa.patis.tu.yāvāṃs.tāvanta.eva.taravaḥ.sthala.toya.jātāḥ//(va.ti.) BJ_03.06

antaḥ.sārāñ.janayati.ravir.durbhagān.sūrya.sūnuḥ.kṣīra.upetāṃs.tuhina.kiraṇaḥ.kaṇṭaka.āḍhyāṃś.ca.bhaumaḥ/
vāg.īśa.jñau.sa.phala.viphalān.puṣpa.vṛkṣāṃś.ca.śukraḥ.snigdhān.induḥ.kaṭuka.viṭapān.bhūmi.putraś.ca.bhūyaḥ//(mandāprāṃtā) BJ_03.07

śubho.śubha.ṛkṣe.ruciraṃ.kubhūmijaṃ.karoti.vṛkṣaṃ.viparītam.anyathā//
para.aṃśake.yāvati.vicyutaḥ.svakād.bhavanti.tulyās.taravas.tathā.vidhāḥ//(vaṃśastha)E3 BJ_03.08

niṣekā (BJ_04)

kuja.indu.hetuḥ.pratimāsam.ārtavaṃ.gate.tu.pīḍa.ṛkṣam.anuṣṇa.didhitau/
ato.anyathāsthe.śubha.puṃ.graha.īkṣite.nareṇa.saṃyogam.upaiti.kāminī//(vaṃśastha) BJ_04.01

yathā.asta.rāśir.mithunaṃ.sameti.tathaiva.vācyo.mithuna.prayogaḥ/
asad.graha.ālokita.saṃyute.aste.sa.roṣa.iṣṭaiḥ.sa.vilāsa.hāsaḥ//(indravajrā) BJ_04.02

ravi.indu.śukra.avanijaiḥ.sva.bhāgagair.gurau.tri.koṇa.udaya.saṃsthite.api.vā/
bhavaty.apatyaṃ.hi.vibījinām.ime.karā.hima.aṃśor.vidṛśām.iva.aphalāḥ//(vaṃśastha) BJ_04.03

divākara.indvoḥ.smaragau.kuja.arkajau.gada.pradā.puṅgala.yoṣitos.tadā/
vyaya.svagau.mṛtyu.karau.yutau.tathā.tad.eka.dṛṣṭyā.maraṇāya.kalpitau//(vaṃśastha) BJ_04.04

divā.arka.śukrau.pitṛ.mātṛ.saṃjñitau.śanaiścara.indū.niśi.tad.viparyayāt/
pitṛvya.mātṛ.svasṛ.saṃjñitau.ca.tāv.atha.oja.yugma.ṛkṣa.gatau.tayoḥ.śubhau//(vaṃśastha) BJ_04.05

abhilaṣadbir.udaya.ṛkṣam.asadbhir.maraṇam.eti.śubha.dṛṣṭim.ayāte/
udaya.rāśi.sahite.ca.yame.strī.vigalita.uḍu.pati.bhū.suta.dṛṣṭe//(vaṃśastha) BJ_04.06

pāpa.dvaya.madhya.saṃsthitau.lagna.indū.na.ca.saumya.vīkṣitau/
yugapat.pṛthag.eva.vā.vaden.nārī.garbha.yutā.vipadyate//(vai.lī) BJ_04.07

krūre.śaśinaś.caturthage.lagnād.vā.nidhana.āśrite.kuje/
bandhv.antyagayoḥ.kṣīṇa.indau.nidhanāya.pūrvavat//(vaitāliyā) BJ_04.08

udaya.astagayoḥ.kuja.arkayor.nidhanaṃ.śastra.kṛtaṃ.vadet.tathā/
māsa.adhipatau.nipīḍite.tat.kāle.sravaṇaṃ.samādiśet//(vai.lī) BJ_04.09

śaśa.aṅka.lagna.upagataiḥ.śubha.grahais.tri.koṇa.jāyā.artha.sukha.āspada.sthitaiḥ/
tṛtīya.lābha.ṛkṣa.gataiś.ca.pāpakaiḥ.sukhī.tu.garbho.raviṇā.nirīkṣitaḥ//(vaṃśastha) BJ_04.10

oja.ṛkṣe.puruṣa.aṃśakeṣu.balibhir.lagna.arka.gurv.indubhiḥ.puṃ.janma.pravadet.sama.aṃśaka.gatair.yugmeṣu.tair.yoṣitaḥ/
gurv.arkau.viṣame.naraṃ.śaśi.sitau.vakraś.ca.yugme.striyaṃ/dvy.aṅgastha.budha.vīkṣaṇāc.ca.yamalau.kurvanti.pakṣe.svake//(śā.vi) BJ_04.11

vihāya.lagnaṃ.viṣama.ṛkṣa.saṃsthaḥ.sauro.api.puṃ.janma.karo.vilagnāt/
prokta.grahāṇām.avalokya.vīryaṃ.vācyaḥ.prasūtau.puruṣo.aṅganā.vā//(upendravajrā) BJ_04.12

anyonyaṃ.yadi.paśyataḥ.śaśi.ravī.yady.arki.saumyāv.api.vakro.vā.samagaṃ.dina.īśam.asame.candra.udayau.cet.sthitau/
yugma.oja.ṛkṣa.gatāv.api.indu.śaśijau.bhūmy.ātmajena.īkṣitau.pumbhāve.sita.lagna.śīta.kiraṇāḥ.ṣaṭ.klība.yogāḥ.smṛtāḥ//(śā.vi) BJ_04.13

yugme.candra.sitau.tathā.oja.bhavane.syur.jña.āra.jīva.udayā.lagna.indū.nṛ.nirīkṣitau.ca.samagau.yugmeṣu.vā.prāṇinaḥ/
kuryur.te.mithunaṃ.graha.udaya.gatān.dvy.aṅga.aṃśakān.paśyati.sva.aṃśe.jñe.tritayaṃ.jñaga.aṃśaka.vaśād.yugmaṃ.tv.amiśraiḥ.samam//(śā.vi) BJ_04.14

dhanur.dharasya.antya.gate.vilagne.grahais.tad.aṃśa.upagatair.baliṣṭhaiḥ/
jñena.arkiṇā.vīrya.yutena.dṛṣṭaiḥ.santi.prabhūtā.api.kośa.saṃsthāḥ//(upajātikā) BJ_04.15

kalala.ghana.aṅkura.asthi.carma.aṅgaja.cetanatāḥ.sita.kuja.jīva.sūrya.candra.arki.budhāḥ.parataḥ/
udayapa.candra.sūrya.nāthāḥ.kramaśo.gaditā.bhavanti.śubha.aśubhaṃ.ca.māsa.adhipateḥ.sadṛśam//(kuṭaka) BJ_04.16

tri.koṇage.jñe.vibalais.tathā.parair.mukha.aṅghri.hastair.dvi.guṇas.tadā.bhavet/
avāg.gavi.indāv.aśubhair.bha.saṃdhigaiḥ.śubha.īkṣitaś.cet.kurute.giraṃ.cirāt//(vaṃśastha) BJ_04.17

saumya.ṛkṣa.aṃśe.ravija.rudhirau.cet.sa.danto.atra.jātaḥ.kubjaḥ.sva.ṛkṣe.śaśini.tanuge.manda.māheya.dṛṣṭe/
paṅgur.mīne.yama.śaśi.kujair.vīkṣite.lagna.saṃsthe.saṃdhau.pāpe.śaśini.ca.jaḍaḥ.syān.na.cet.saumya.dṛṣṭaḥ//(manda.ākrāntā) BJ_04.18

saura.śaśa.aṅka.divā.kara.dṛṣṭe.vāmanako.makara.antya.vilagne/
dhī.navama.udayagaiś.ca.dṛkāṇaiḥ.pāpa.yutair.abhuja.aṅghri.śirāḥ.syāt//(dodhaka) BJ_04.19

ravi.śaśi.yute.siṃhe.lagne.kuja.arki.nirīkṣite.nayana.rahitaḥ.saumya.asaumyaiḥ.sa.budbuda.locanaḥ/
vyaya.gṛha.gataś.candro.vāmaṃ.hinasty.aparaṃ.ravir.na.śubha.gaditā.yogā.yāpyā.bhavanti.śubha.īkṣitāḥ//(hariṇī) BJ_04.20

tat.kālam.indu.sahito.dvi.rasa.aṃśako.yas.tat.tulya.rāśi.sahite.purataḥ.śaśa.aṅke/
yāvān.udeti.dina.rātri.sa.māna.bhāgas.tāvad.gate.dina.niśoḥ.pravadanti.janma//(vasantatilakā) BJ_04.21

udayati.mṛdu.bha.aṃśe.saptamasthe.ca.mande.yadi.bhavati.niṣekaḥ.sūtir.abda.trayeṇa/
śaśini.tu.vidhir.eṣa.dvādaśe.abde.prakuryān.nigaditam.iha.cintyaṃ.sūti.kāle.api.yuktyā//(mālinī)E4 BJ_04.22

janmavidhi (BJ_05)

pitur.jātaḥ.parokṣasya.lagnam.indāv.apaśyati/
videśasthasya.cara.bhe.madhyād.bhraṣṭe.divā.kare//(anuṣṭubh) BJ_05.01

udayasthe.api.vā.mande.kuje.vā.astaṃ.samāgate.
sthite.vā.antaḥ.kṣapā.nāthe.śaśa.aṅka.suta.śukrayoḥ//(anuṣṭubh) BJ_05.02

śaśa.aṅke.pāpa.lagne.vā.vṛścika.īśa.tri.bhāgage/
śubhaiḥ.svāya.sthitair.jātaḥ.sarpas.tad.veṣṭito.api.vā//(no metre name) BJ_05.03

catuṣpāda.gate.bhānau.śeṣair.vīrya.samanvitaiḥ/
dvi.tanusthaiś.ca.yamalau.bhavataḥ.kośa.veṣṭitau//(anuṣṭubh) BJ_05.04

chāge.siṃhe.vṛṣe.lagne.tatsthe.saure.atha.vā.kuje/
rāśy.aṃśa.sadṛśe.gātre.jāyate.nāla.veṣṭitaḥ//(no metre name) BJ_05.05

na.lagnam.induṃ.ca.gurur.nirīkṣate.na.vā.śaśa.aṅkaṃ.raviṇā.samāgatam/
sa.pāpako.arkeṇa.yuto.atha.vā.śaśī.pareṇa.jātaṃ.pravadanti.niścayāt//(vaṃśastha) BJ_05.06

krūra.ṛkṣa.gatāv.aśobhanau.sūryād.dyūna.nava.ātmaja.sthitau/
baddhas.tu.pitā.videśagaḥ.sve.vā.rāśi.vaśād.atho.pathi//(vaitālīyā) BJ_05.07

pūrṇe.śaśini.sva.rāśige.saumye.lagna.gate.śubhe.sukhe/
lagne.jalaje.astage.api.vā.candro.pota.gatā.prasūyate//(vaitālīyā) BJ_05.08

āpya.udayam.āpyagaḥ.śaśī.sampūrṇaḥ.samavekṣate.atha.vā/
meṣu.uraṇa.bandhu.lagnagaḥ.syāt.sūtiḥ.salile.na.saṃśayaḥ//(vaitālīyā) BJ_05.09

udaya.uḍupayor.vyaya.sthite.guptyāṃ.pāpa.nirīkṣite.yame/
ali.karki.yute.vilagnage.saure.śīta.kara.īkṣite.vaṭe//(vaitālīyā) BJ_05.10

mande.abja.gate.vilagnage.budha.sūrya.indu.nirīkṣite.kramāt/
krīḍā.bhavane.sura.ālaye.sokhara.bhūmiṣu.ca.prasūyate//(vaitālīyā) BJ_05.11

nṛ.lagnagaṃ.prekṣya.kujaḥ.śmaśāne.ramye.sita.indū.gurur.agni.hotre/
ravir.nara.indra.amarago.kuleṣu.śilpa.ālaye.jñaḥ.prasavaṃ.karoti//(upajātī) BJ_05.12

rāśy.aṃśa.sa.māna.go.care.mārge.janma.care.sthire.gṛhe/
sva.ṛkṣa.aṃśa.gate.sva.mandire.bala.yogāt.phalam.aṃśaka.ṛkṣayoḥ//(vaitālīyā) BJ_05.13

āra.arkajayos.tri.koṇage.candre.aste.ca.visṛjyate.aṃbayā/
dṛṣṭe.amara.rāja.mantriṇā.dīrgha.āyuḥ.sukha.bhāk.ca.sa.smṛtaḥ//(vaitālīyā) BJ_05.14

pāpa.īkṣite.tuhinagāv.udaye.kuje.aste.tyakto.vinaśyati.kuja.arkajayos.tathā.āye/
saumye.api.paśyati.tathā.vidha.hastam.eti.saumya.itareṣu.para.hasta.gato.apy.anāyuḥ//(vasantatilakā) BJ_05.15

pitṛ.mātṛ.gṛheṣu.tad.balāt.taru.śāla.ādiṣu.nīcagaiḥ.śubhaḥ/
yadi.na.eka.gatais.tu.vīkṣitau.lagna.indū.vijane.prasūyate//(vaitālīya) BJ_05.16

manda.ṛkṣa.aṃśe.śaśini.hibuke.manda.dṛṣṭe.abjage.vā/tad.yukte.vā.tamasi.śayane.nīca.saṃsthaiś.ca.bhūmau/
yad.vad.rāśir.vrajati.harijaṃ.garbha.mokṣas.tu.tad.vat.pāpaiś.candrāt.smara.sukha.gataiḥ.kleśam.āhur.jananyāḥ//(manda.ākrāntā) BJ_05.17

snehaḥ.śaśa.aṅkād.udayāc.ca.vartir.dīpo.arka.yukta.ṛkṣa.vaśāc.cara.ādyaḥ/
dvāraṃ.ca.tad.vāstuni.kendra.saṃsthair.jñeyaṃ.grahaiḥ.vīrya.samanvitair.vā//(indravajrā) BJ_05.18

jīrṇaṃ.saṃskṛtam.arkaje.kṣiti.sute.dagdhaṃ.navaṃ.śītagau.kāṣṭha.āḍhyaṃ.na.dṛḍhaṃ.ravau.śaśi.sute.tan.na.eka.śilpy.udbhavam.ramyaṃ/
citra.yutaṃ.navaṃ.ca.bhṛguje.jīve.dṛḍhaṃ.mandiraṃ.cakrasthaiś.ca.yathā.upadeśa.racanāṃ.sāmanta.pūrvāṃ.vadet//(śā.vi) BJ_05.19

meṣa.kulīra.tulā.ali.gaṭaiḥ.prāg.uttarato.guru.saumya.gṛheṣu/
paścimataś.ca.vṛṣeṇa.nivāso.dakṣiṇa.bhāga.karau.mṛga.siṃhau//(dodhaka) BJ_05.20

prācy.ādi.gṛhe.kriyā.ādayo.dvau.dvau.koṇa.gatā.dvi.mūrtayaḥ/
śayyāsv.api.vāstu.vad.vadet.pādaiḥ.ṣaṭ.tri.nava.antya.saṃsthitaiḥ//(vaitālīya) BJ_05.21

candra.lagna.antara.gatair.grahaiḥ.syur.upasūtikāḥ/
bahir.antara.cakrād.ardhe.dṛśya.adṛśye.anyathā.paraiḥ//(anuṣṭubh) BJ_05.22

lagna.nava.aṃśapa.tulya.tanuḥ.syād.vīrya.yuta.graha.tulya.vapur.vā/
candra.sameta.nava.aṃśapa.varṇaḥ.kā.ādi.vilagna.vibhakta.bha.gātraḥ//(dodhaka) BJ_05.23

kaṃ.dṛk.śrotra.nasā.kapola.hanavo.vaktraṃ.ca.horā.ādayas.te.kaṇṭha.aṃsaka.bāhu.pārśva.hṛdaya.kroḍāni.nābhis.tataḥ/
bastiḥ.śiśna.gude.tataś.ca.vṛṣaṇāv.ūrū.tato.jānunī/jaṅgha.aṅghri.ity.ubhayatra.vāmam.uditair.dreṣkāṇa.bhāgais.tridhā//(śā.vi) BJ_05.24

tasmin.pāpa.yutaṃ.vraṇe.śubha.yute.dṛṣṭe.ca.lakṣma.ādiśet.sva.ṛkṣa.aṃśe.sthira.saṃyuteṣu.sahajaḥ.syād.anyathā.āṅgatukaḥ/
manda.īśma.anilajo.agni.śāstra.viṣajo.bhaume.budhe.bhū.bhavaḥ.sūrye.kāṣṭha.catuṣ.padena.himagau.śṛṅgy.abjajo.anyaiḥ.śubham//(śā.vi) BJ_05.25

samanupatitā.yasmin.bhāge.trayaḥ.sa.budhā.grahā.bhavati.niyamāt.tasya.avāptiḥ.śubheṣv.aśubheṣu.vā/
vraṇa.kṛd.aśubhaḥ.ṣaṣṭhe.dehe.tanor.bha.samāśrite.tilakam.aśakṛd.dṛṣṭaḥ.saumyair.yutaś.ca.sa.lakṣmavān//(hariṇī)E5 BJ_05.26

ariṣṭa (BJ_06)

saṃdhyāyāṃ.hima.dīdhiti.horā.pāpair.bha.anta.gatair.nidhanāya/
raty.ekaṃ.śaśi.pāpa.sametaiḥ.kendrair.vā.sa.vināśam.upaite//(Vidyunmālā) BJ_06.01

cakrasya.pūrva.apara.bhāgageṣu.krūreṣu.saumyeṣu.ca.kīṭa.lagne/
kṣipraṃ.vināśaṃ.samupaiti.jātaḥ.papair.vilagna.astamaya.abhitaś.ca//(indravajrā) BJ_06.02

pāpāv.udaya.asta.gatau.krūreṇa.yutaś.ca.śaśī/
dṛṣṭaś.ca.śubhair.na.yadā.mṛtyuś.ca.bhaved.acirāt//(anuṣṭubh) BJ_06.03

kṣīṇe.himagau.vyayagau.pāpair.udaya.aṣṭamagaiḥ/
kendreṣu.śubhāś.ca.na.cet.kṣipraṃ.nidhanaṃ.pravadet//(anuṣṭubh) BJ_06.04

krūreṇa.saṃyutaḥ.śaśī.smara.antya.mṛtyu.lagnagaḥ/
kaṇṭakād.bahiḥ.śubhair.avīkṣitaś.ca.mṛtyudaḥ//(anuṣṭubh) BJ_06.05

śaśiny.ari.vināśage.nidhanam.āśu.pāpa.īkṣite.śubhair.atha.sama.aṣṭaka.dalam.ataś.ca.miśraiḥ.sthitiḥ/
asadbhir.avalokite.balibhir.atra.māsaṃ.śubhe.kalatra.sahite.ca.pāpa.vijite.vilagna.adhipe//(pṛthvī) BJ_06.06

lagne.kṣīṇe.śaśini.nidhanaṃ.randhra.kendreṣu.pāpaiḥ.pāpa.antasthe.nidhana.hibuka.dyūna.saṃsthe.ca.candre//
evaṃ.lagne.bhavati.madana.cchidra.saṃsthaiś.ca.pāpair.mātrā.sārddhaṃ.yadi.na.ca.śubhair.vīkṣitaḥ.śakti.bhṛdbhiḥ//(maṃ.krā) BJ_06.07

rāśy.antage.sadbhir.avīkṣyamāṇe.candre.tri.koṇa.upagataiś.ca.pāpaiḥ/
prāṇaiḥ.prayāty.āśu.śiśur.viyogam.aste.ca.pāpais.tuhina.aṃśu.lagne//(indravajrā) BJ_06.08

aśubha.sahite.graste.candre.kuje.nidhana.āśrite.janani.sutayor.mṛtyur.lagne.ravau.tu.sa.śastrajaḥ/
udayati.ravau.śīta.aṃśau.vā.tri.koṇa.vināśagair.nidhanam.aśubhair.vīrya.upetaiḥ.śubhair.na.yuta.īkṣite//(hariṇī) BJ_06.09

asita.ravi.śaśa.aṅka.bhūmijair.vyaya.navama.udaya.naidhana.āśritaiḥ/
bhavati.maraṇam.āśu.dehināṃ.yadi.balinā.guruṇā.na.vīkṣitāḥ//(aparavakra) BJ_06.10

suta.madana.nava.antya.lagna.randhreṣv.aśubha.yuto.maraṇāya.śīta.raśmiḥ/
bhṛgu.suta.śaśi.putra.deva.pūjyair.yadi.balibhir.na.yuto.avalokito.vā//(puṣpita.agrā) BJ_06.11

yoge.sthānaṃ.gatavati.balinaś.candre.svaṃ.vā.tanu.gṛham.atha.vā/
pāpair.dṛṣṭe.balavati.maraṇaṃ.varṣasya.antaḥ.kila.muni.gaditam//(bhramara.vilasitā)E6 BJ_06.12

āyur.dāya (BJ_07)

maya.yavana.maṇittha.śakti.pūrvair.divasa.kara.ādiṣu.vatsarāḥ.pradiṣṭāḥ/
nava.tithi.viṣaya.aśvi.bhūta.rudra.daśa.sahitā.daśabhiḥ.sva.tuṅga.bheṣu//(puṣpita.agrā) BJ_07.01

nīce.ato.ardhaṃ.hrasati.hi.tataś.ca.antarasthe.anupāto.horā.tv.aṃśa.pratimam.apare.rāśi.tulyaṃ.vadanti/
hitvā.vakraṃ.ripu.graha.gatair.hīyate.sva.tri.bhāgaḥ.sūrya.ucchinna.dyutiṣu.ca.dalaṃ.projihya.śukra.arka.putrau//(meṃ.krāṃ) BJ_07.02

sarva.ardha.tri.caraṇa.pañca.ṣaṣṭa.bhāgāḥ.kṣīyante.vyaya.bhavanād.asatsu.vāmam/
satsv.ardhaṃ.hrasati.tathā.eka.rāśigānām.eka.aṃśaṃ.harati.balī.tathā.āha.satyaḥ//(praharṣiṇī) BJ_07.03

sārdha.udita.udita.nava.aṃśa.hatāt.samastād.bhāgo.aṣṭa.yukta.śata.saṃkhyam.upaito.nāśam/
krūre.vilagna.sahite.vidhinā.tv.anena.saumya.īkṣite.dalam.ataḥ.pralayaṃ.prayāti//(vasantatilakā) BJ_07.04

samā.ṣaṣṭir.dvighnā.manuja.kariṇāṃ.pañca.ca.niśā.hayānāṃ.dvātriṃśat.khara.karabhayoḥ.pañcaka.kṛtiḥ
virūpā.sā.apy.āyur.vṛṣa.mahiṣayor.dvādaśa.śunāṃ.smṛtaṃ.chāga.ādīnāṃ.daśaka.sahitāḥ.ṣaṭ.ca.parama//(śikhariṇī) BJ_07.05

animiṣa.parama.aṃśake.vilagne.śaśi.tanaye.gavi.pañca.varga.lipte/
bhavati.hi.parama.āyuṣaḥ.pramāṇaṃ.yadi.sakalaḥ.sahitāḥ.sva.tuṅga.bheṣu//(puṣpitāgrā) BJ_07.06

āyur.dāyaṃ.viṣṇu.gupto.api.ca.evaṃ.deva.svāmī.siddhasenaś.ca.cakre/
doṣaś.ca.eṣāṃ.jāyate.aṣṭāv.ariṣṭaṃ.hitvā.na.āyur.viṃśateḥ.syād.adhastāt//(śālinī) BJ_07.07

yasmin.yoge.pūrṇam.āyuḥ.pradiṣṭaṃ.tasmin.proktaṃ.cakra.vartitvam.anyaiḥ
pratyakṣo.ayaṃ.doṣaḥ.paro.api.jīvaty.āyuḥ.pūrṇam.arthair.vinā.api//(śālinī) BJ_07.08

sva.matena.kila.āha.jīva.śarmā.graha.dāyaṃ.parama.āyusaḥ.svara.aṃśam/
graha.bhukta.nava.aṃśa.rāśi.tulyaṃ.bahu.sāmyaṃ.samupaiti.satya.vākyam//(upacchandasikā) BJ_07.09

satya.ukte.graham.iṣṭaṃ.liptī.kṛtvā.śata.dvayena.āptam/
maṇḍala.bhāga.viśuddhe.abdāḥ.syuḥ.śeṣāt.tu.māsa.ādyāḥ//(āryā) BJ_07.10

sva.tuṅga.vakra.upagatais.tri.saṃguṇaṃ.dvir.uttama.sva.aṃśaka.bha.tri.bhhāgagaiḥ//
iyān.viśeṣas.tu.bhadatta.bhāṣite.sa.mānam.anyat.prathame.apy.udīritam//(vaṃśastha) BJ_07.11

kiṃ.tv.atra.bha.aṃśa.pratimaṃ.dadāti.vīrya.anvitā.rāśi.samaṃ.ca.horā/
krūra.udaye.ca.upacayaḥ.sa.na.atra.kāryaṃ.ca.na.abdaiḥ.prathama.upadiṣṭaiḥ//(indravajrā) BJ_07.12

satya.upadeśo.varam.atra.kintu.kurvanty.ayogyaṃ.bahu.vargaṇābhiḥ/
ācāryakatvaṃ.ca.bahu.ghnatāyām.ekaṃ.tu.yad.bhūri.tad.eva.kāryam//(indravajrā) BJ_07.13

guru.śaśi.sahite.kulīra.lagne.śaśi.tanaye.bhṛguje.ca.kendra.yāte/
bhava.ripu.sahaja.upagaiś.ca.śeṣair.amitam.iha.āyur.anukramād.vinā.syāt//(puṣpitāgrā)E7 BJ_07.14

daśa.antardaśā (BJ_08)

udaya.ravi.śaśa.aṅka.prāṇi.kendra.ādi.saṃsthāḥ/prathama.vayasi.madhye.antye.ca.dadyuḥ.phalāni/
na.hi.na.phala.vipākaḥ.kendra.saṃstha.ādya.bhāve.bhavati.hi.phala.paktiḥ.pūrvam.āpoklime.api//(malīnī) BJ_08.01

āyuḥ.kṛtaṃ.yena.hi.yat.tad.eva.kalpyā.daśa.sā.prabalasya.pūrvām/
sāmye.bahūnāṃ.bahu.varṣadasya.teṣāṃ.ca.sāmye.prathama.uditasya//(indravajrā) BJ_08.02

eka.ṛkṣago.ardham.apahṛtya.dadāti.tu.svaṃ.try.aṃśaṃ.tri.koṇa.gṛhagaḥ.smaragaḥ.svara.aṃśam/
pādaṃ.phalasya.caturasra.gataḥ.sa.horas.tv.evaṃ.paraspara.gatāḥ.paripācayanti//(vasantatilakā) BJ_08.03

sthāna.anyathā.etāni.sa.varṇayitvā.sarvāṇy.adhaś.cheda.vivarjitāni/
daśa.abda.piṇḍe.guṇakā.yathā.aṃśaṃ.chedas.tad.aikyena.daśa.aprabhedaḥ//(indravajrā) BJ_08.04

samyag.balinaḥ.sva.tuṅga.bhāge.sampūrṇā.bala.varjitasya.riktā/
nīca.aṃśa.gatasya.śatru.bhāge.jñeya.aniṣṭa.phalā.daśā.prasūtau//(vaitālīya) BJ_08.05

bhraṣṭasya.tuṅgād.avarohi.saṃjñā.madhyā.bhavet.sā.suhṛd.ucca.bhāge/
arohiṇī.nimna.paricyutasya.nīca.ari.bha.aṃśeṣv.adhamā.bhave.sā//(indravajrā) BJ_08.06

nīca.ari.bha.aṃśe.samavasthitasya.śaste.gṛhe.gṛhe.miśra.phalā.pradiṣṭā/
saṃjñā.anurūpāṇi.phalāny.atha.eṣāṃ.daśāsu.vakṣyāmi.yathā.upayogam//(upajātikā) BJ_08.07

ubhaye.adhama.madhya.pūjitā.dreṣkāṇaiś.cara.bheṣu.ca.utkramāt/
aśubha.iṣṭa.samāḥ.sthire.kramād.dhorāyāḥ.parikalpitā.daśā//(vaitālīya) BJ_08.08

ekaṃ.dvau.nava.viṃśatir.dhṛti.kṛtī.pañcāśad.eṣāṃ.kramāc.candra.āra.induja.śukra.jīva.dinakrid.daivā.kariṇāṃ.samāḥ/
svaiḥ.svaiḥ.puṣṭa.phalāni.sarga.janitaiḥ.paktir.daśāyāḥ.kramād.ante.lagna.daśā.śubha.iti.yavanā.na.icchanti.ke.cit.tathā//(śā.vi) BJ_08.09

pāka.svāmini.lagnage.suhṛdi.vā.varge.asya.saumye.api.vā.prārabdhā.śubhadā.daśā.tridaśa.ṣaḍ.lābheṣu.vā.pākape/
mitra.ucca.upacayas.tri.koṇa.madane.pāka.īśvarasya.sthitaś.candraḥ.sat.phala.bodhanāni.kurute.pāpāni.ca.ato.anyathā//(śā.vi) BJ_08.10

prārabdhā.himagau.daśā.sva.gṛhage.māna.artha.saukhya.āvahā.kauje.dūṣayati.striyaṃ.budha.gṛhe.vidyā.suhṛd.vittadā/
durga.araṇya.patha.ālaye.kṛṣi.karī.siṃhe.sita.ṛkṣe.annadā.kustrīdā.mṛga.kumbhayor.guru.gṛhe.māna.artha.saukhya.āvahā//(śā.vi) BJ_08.11

sauryāṃ.svan.nakha.danta.carma.kanaka.kraurya.adhva.bhūpa.āhavais.takṣṇyaṃ.dairyam.ajasram.udyama.ratiḥ.khyātiḥ.pratāpa.unnatiḥ/
bhārya.putra.dhana.ari.śastra.hutabhug.bhūpa.udbhavā.vyāpada.styāgī.pāpa.ratiḥ.sva.bhṛtya.kalaho.hṛt.kroḍa.pīḍā.āmayāḥ//(śā.vi) BJ_08.12

indoḥ.prāpya.daśāṃ.phalāni.labhate.mantra.dvijāty.udbhavani.īkṣu.kṣīra.vikāra.vastra.kusuma.krīḍā.tila.anna.śramaiḥ/
nidrā.alasya.mṛdu.dvija.amara.ratiḥ.strī.janma.medhāvitā.kīrty.artha.upacakṣayau.ca.balibhir.vairaṃ.sva.pakṣeṇa.ca//(śā.vi) BJ_08.13

bhaumasya.ari.vimarda.bhūpa.sahaja.kṣity.āvika.ajair.dhanaṃ.pradveṣaḥ.suta.mitra.dāra.sahajair.vidvad.guru.dveṣṭṛtā/
tṛṣṇa.asṛg.jvara.pitta.bhaṅga.janitā.rogāḥ.para.strī.kṛtāḥ.prītiḥ.pāpa.ratair.adharma.niratiḥ.pāruṣya.taikṣṇyāni.ca//(śā.vi) BJ_08.14

baudhyāṃ.dautya.suhṛd.guru.dvija.dhanaṃ.vidvat.praśaṃsā.yaśo.yukti.dravya.suvarṇa.vesara.mahī.saubhāgya.saukhya.āptayaḥ/
hāsya.upāsana.kauśalaṃ.mati.cayo.dharma.kriyā.siddhayaḥ.pāruṣyaṃ.śrama.bandha.mānasa.śucaḥ.pīḍā.ca.dhātu.trayāt//(śā.vi) BJ_08.15

jaivyāṃ.māna.guṇa.udayo.mati.cayaḥ.kāntiḥ.pratāpa.unnatir.māhātmya.udyama.mantra.nīti.nṛ.pati.svādhyāya.mantrair.dhanam/
hema.aśva.ātmaja.kuñjara.ambara.cayaḥ.prītiś.ca.sad.bhūmipaiḥ/sūkṣmya.ūha.gahana.āśramaḥ.śravaṇa.rug.vairaṃ.vidharma.āśritaiḥ//(śā.vi) BJ_08.16

śaukyāṃ.gīta.ratiḥ.pramoda.surabhi.dravya.anna.pāna.ambara.strī.ratna.dyuti.manmatha.upakaraṇa.jñāna.iṣṭa.mitra.āgamāḥ/
kauśalyaṃ.kraya.vikraye.kṛṣi.nidhi.prāptir.dhanasya.āgamo/vṛnda.ūrvī.īśa.niṣāda.dharma.rahitair.vairaṃ.śucaḥ.snehataḥ//(śā.vi) BJ_08.17

saurīṃ.prāpya.khara.uṣṭra.pakṣi.mahiṣī.vṛddha.aṅganā.avāptayaḥ/śreṇī.grāma.puradhi.kāra.janitā.pūjā.kudhānya.āgamaḥ/
śleṣma.īrṣya.anila.kopa.moha.malina.vyāpatti.tandra.āśramān/bhṛtya.apatya.kalatra.bhartsanam.api.prāpnoti.ca.vyaṅgayatām//(śā.vi) BJ_08.18

daśāsu.śastāsu.śubhāni.kurvanty.aniṣṭa.saṃjñā.sva.śubhāni.ca.evam/
miśrāsu.niśrāṇi.daśā.phalāni.horā.phalaṃ.lagna.pateḥ.sa.mānam//(upajātikā) BJ_08.19

saṃjñā.adhyāye.yasya.yad.ravya.muktaṃ.karma.āajīvo.yaś.ca.yasya.upadiṣṭaḥ/
bhāva.sthāna.āloka.yoga.udbhavaṃ.ca.tat.tat.sarvaṃ.tasya.yojyaṃ.daśāyām//(śālinī) BJ_08.20

chāyāṃ.mahā.bhūta.kṛtāṃ.ca.sarve.abhivyañjayanti.sva.daśām.avāpya/
kv.ambv.agni.vāyv.ambarajān.guṇāṃś.ca.nāsā.āsya.dṛk.tvak.chravaṇa.anumeyāt//(indravajrā) BJ_08.21

śubha.phalada.daśāyā.tādṛg.eva.antara.ātmā/bahu.janayati.puṃsāṃ.sakhyam.artha.āgamaṃ.ca
kathita.phala.vipākais.tarkayed.vartamānāṃ/pariṇamati.phala.āptiḥ.svapna.cintā.sva.vīrjaiḥ//(mālinī) BJ_08.22

eka.grahasya.sadṛśe.phalayor.virodhe/nāśaṃ.vaded.yad.adhikaṃ.paripacyate.tat/
na.anyo.grahaḥ.sadṛśam.anya.phalaṃ.hinasti/svāṃ.svāṃ.daśām.upagatāḥ.sa.phala.pradā.syuḥ//(vasantatilakā)E8 BJ_08.23

aṣṭakavarga (BJ_09)

svād.arkaḥ.prathama.āya.bandhu.nidhana.dvy.ājñā.tapo.dyūnago.vakrāt.svād.iva.tadvad.eva.ravijāc.chukrāt.smara.antya.ariṣu/
jīvād.dharma.suta.āya.śatruṣu.daśa.try.āya.arigaḥ.śītagor.eṣu.eva.antya.tapaḥ.suteṣu.ca.budhāl.lagnāt.sa.bandhv.antyagaḥ//(śā.vi) BJ_09.01

lagnāt.ṣaṭ.tri.daśa.āyagaḥ.sa.dhana.dhī.dharmeṣu.cārāc.chaśī.svāt.sa.asta.ādiṣu.sa.aṣṭa.saptasu.raveḥ.ṣaṭ.try.āya.dhīstho.yamāt/
dhī.try.āya.aṣṭama.kaṇṭakeṣu.śaśijāj.jīvād.vyaya.āya.aṣṭagaḥ.kendrasthaś.ca.sitāt.tu.dharma.sukha.dhī.try.āya.āspada.anaṅgagaḥ//(śā.vi) BJ_09.02

vakras.tu.upacayeṣv.ināt.sa.tanayeṣv.ādya.adhikeṣu.udayāc/candrād.dig.viphaleṣu.kendra.nidhana.prāpty.arthagaḥ.svāc.chubhaḥ/
dharma.āya.aṣṭama.kendrago.arka.tanayāj.jñāt.ṣaṭ.tri.dhī.lābhagaḥ/śukrāt.ṣaḍ.vyaya.lābha.mṛtyuṣu.guroḥ.karmāny.alābha.ariṣu//(śā.vi) BJ_09.03

dvy.ādya.āya.aṣṭa.tapaḥ.sukheṣu.bhṛgujāt.sa.try.ātmajeṣv.indujaḥ.sa.ājñā.asteṣu.yama.arayor.vyaya.ripu.prāpty.aṣṭago.vāk.pateḥ/
dharma.āya.ari.suta.vyayeṣu.savituḥ.svāt.sa.ādya.karma.trigaḥ.ṣaṭ.sva.āya.aṣṭa.sukha.āspadeṣu.himagoḥ.sa.ādyeṣu.lagnāc.chubhaḥ//(śā.vi) BJ_09.04

dik.sva.ādya.aṣṭama.dāya.bandhuṣu.kujāt.svāt.trikeṣv.aṅgirāḥ.sūryāt.satri.naveṣu.dhī.sva.nava.dig.lābha.arigo.bhārgavāt/
jāyā.āya.ratha.nava.ātmajeṣu.himagor.mandāt.tri.ṣaḍ.dhī.vyaye.dig.dhī.ṣaṭ.sva.sukha.āya.pūrva.navago.jñāt.sa.smaraś.ca.udayāt//(śā.vi) BJ_09.05

lagnād.ā.suta.lābha.randhra.navagaḥ.sa.antyaḥ.śaśa.aṅkāt.sitaḥ.svāt.sa.ājñeṣu.sukha.tri.dhī.nava.daśa.cchidra.āptigaḥ.sūryajāt/
randhra.āya.vyago.raver.nava.daśa.prāpty.aṣṭa.dhīstho.guror.jñād.dhī.try.āya.nava.arigas.tri.nava.ṣaṭ.putra.āyasa.antyaḥ.kujāt//(śā.vi) BJ_09.06

manda.svāt.tri.suta.āya.śatruṣu.śubhaḥ.sa.ājñā.antyago.bhūmijāt.kendra.āya.aṣṭa.dhaneṣv.inād.upacayeṣv.ādye.sukhe.ca.udayāt/
dharma.āya.ari.daśa.antya.mṛtyuṣu.budhāc.candrāt.trī.ṣaḍ.lābhagaḥ.ṣaṣṭha.āya.antya.gataḥ.sitās.sura.guroḥ.prāpty.antya.dhī.śatruṣu//(śā.vi) BJ_09.07

iti.nigaditam.iṣṭaṃ.na.iṣṭam.anyad.viśeṣād.adhika.phala.vipākaṃ.janma.bhāt.tatra.dadyuḥ/
upacaya.gṛha.mitra.sva.uccagaiḥ.puṣṭam.iṣṭaṃ.av.apacaya.gṛha.nīca.āra.atigair.na.iṣṭa.sampat//(mālinī)E9 BJ_09.08

karma.ājīva (BJ_10)

artha.āptiḥ.pitṛ.pitṛ.patni.śatru.mitra.bhrātṛ.strī.mṛtaka.janād.divā.kara.ādyaiḥ/
horā.indvor.daśama.gatair.vikalpanīyā.bha.indv.arka.āspada.patiga.aṃśa.nātha.vṛttyā//(praharṣiṇī) BJ_10.01

arka.aṃśe.tṛṇa.kanaka.arṇa.bheṣaja.ādyaiś.candra.aṃśe.kṛṣi.jalaja.aṅganā.āśrayāc.ca/
dhātv.agni.praharaṇa.sāhasaiḥ.kuja.aṃśe.saumya.aṃśe.lipi.gaṇitā.ādi.kāvya.śilpaiḥ//(praharṣiṇī) BJ_10.02

jīva.aṃśe.dvija.vibudha.ākara.ādi.dharmaiḥ.kāvya.aṃśe.maṇi.rajata.ādi.go.mahiṣyaiḥ/
saura.aṃśe.śrama.vadha.bhāra.nīca.śilpaiḥ.karma.īśa.adhyuṣita.nava.aṃśa.karma.siddhiḥ//(praharṣiṇī) BJ_10.03

mitra.ari.sva.gṛha.gatair.grahais.tato.arthaṃ.tuṅgasthe.balini.ca.bhās.kare.sva.vīryāt/
āyasthair.udaya.dhana.āśritaiś.ca.saumyaiḥ.saṃcintyaṃ.bala.sahitair.anekadhā.svam//(praharṣiṇī)E10 BJ_10.04

rāja.yoga (BJ_11)

prāhur.yavanāḥ.sva.tuṅgagaiḥ.krūraiḥ.krūra.matir.mahīpatiḥ/
krūrais.tu.na.jīva.śarmaṇaḥ.pakṣe.kṣity.adhipaḥ.prajāyate//(vaitālīya) BJ_11.01

vakra.arkaja.arka.gurubhiḥ.sakalais.tribhiś.ca.sva.ucceṣu.ṣoḍaśa.nṛpāḥ.kathita.ekalagne/
dvy.eka.āśriteṣu.ca.tathā.ekatame.vilagne.sva.kṣetrage.śaśini.ṣoḍaśa.bhūmipāḥ.syuḥ//(vasantatilakā) BJ_11.02

varga.uttama.gate.lagne.candre.vā.candra.varjitaḥ/
catura.ādyair.grahair.dṛṣṭe.nṛpā.dvāviṃśatiḥ.smṛtāḥ//(anuṣṭubh) BJ_11.03

yame.kumbhe.arke.aje.gavi.śaśini.tair.eva.tanugair.nṛ.yuktiṃ.saha.alisthaiḥ.śaśija.guru.vakrair.nṛ.patayaḥ/
yama.indū.tuṅge.aṅge.savitṛ.śaśijau.ṣaṣṭha.bhavane.tulā.aja.indu.kṣetraiḥ.sa.sita.kuja.jīvaiś.ca.narapau//(śikhariṇī) BJ_11.04

kuje.tuṅge.arka.indvor.dhanuṣi.yama.lagne.ca.kupatiḥ.patir.bhūmeś.ca.anyaḥ.kṣiti.suta.vilagne.sa.śaśini/
sa.candre.saure.aste.sura.pati.gurau.cāpa.dharage.sva.tuṅgasthe.bhānāv.udayam.upayāte.kṣiti.patiḥ//(śikhariṇī) BJ_11.05

vṛṣe.sa.indau.lagne.savitṛ.guru.tīkṣṇa.aṃśu.tanayaiḥ.suhṛj.jāyā.khasthair.bhavati.niyamān.mānava.patiḥ/
mṛge.mande.lagne.sahaja.ripu.dharma.vyaya.gataiḥ.śaśa.aṅka.ādyaiḥ.khyātaḥ.pṛthu.guṇa.yaśāḥ.puṅgala.patiḥ//(śikhariṇī) BJ_11.06

haye.sa.indau.jīve.mṛga.mukha.gate.bhūmi.tanaye.sva.tuṅgasthau.lagne.bhṛguja.śaśijāv.atra.nṛ.patī/
sutasthau.vakra.arkī.guru.śaśi.sitāś.ca.api.hibuke.budhe.kanyā.lagne.bhavati.hi.nṛpo.anyo.api.guṇavān//(śikhariṇī) BJ_11.07

jhaṣe.sa.indau.lagne.ghaṭa.mṛga.mṛga.indreṣu.sahitair.yama.āra.arkair.yo.abhūt.sa.khalu.manujaḥ.śāsti.vasudhām/
aje.sāre.mūrtau.śaśi.gṛha.gate.ca.amara.gurau/surejye.vā.lagne.dharaṇi.patir.anyo.api.guṇavān//(śikhariṇī) BJ_11.08

karkiṇi.lagne.tatsthe.jīve.candra.sita.jñair.āya.prāptaiḥ/
meṣa.gate.arke.jātaṃ.vidyād.vikrama.yuktaṃ.pṛthvī.nātham//(vidyun.mālā) BJ_11.09

mṛga.mukhe.arka.tanayas.tanu.saṃsthaḥ.kriya.kulīra.harayo.adhipa.yuktāḥ/
mithuna.tauli.sahitau.budha.śukrau.yadi.tadā.pṛthu.yaśāḥ.pṛthivī.īśaḥ//(drutavilambitā) BJ_11.10

sva.ucca.saṃsthe.budhe.lagne.bhṛgau.meṣu.uraṇa.āśrite/
sa.jīve.aste.niśā.nāthe.rājā.manda.ārayoḥ.sute//(anuṣṭubh) BJ_11.11

api.khala.kula.jātā.mānavā.rājya.bhājaḥ.kim.uta.nṛpa.kula.utthāḥ.prokta.bhū.pāla.yogaiḥ/
nṛ.pati.kula.samutthāḥ.pārthivā.vakṣyamāṇair.bhavati.nṛ.pati.tulyas.teṣv.abhū.pāla.putraḥ//(mālinī) BJ_11.12

ucca.sva.tri.koṇagair.balasthais.try.ādyair.bhū.pati.vaṃśajā.nara.indrāḥ/
pañca.ādibhir.anya.vaṃśa.jātā.hīnair.vitta.yutā.na.bhūmi.pālāḥ//(aupacchandasika) BJ_11.13

lekhāsthe.arke.aja.indau.lagne.bhaume.sva.ucce.kumbhe.mande/
cāpa.prāpte.jīve.rājñaḥ.putraṃ.vindyāt.pṛthvī.nātham//(vidyun.mālā) BJ_11.14

sva.ṛkṣe.śukre.pātālasthe.dharma.sthānaṃ.prāpte.candre/
duścikya.aṅga.prāpti.prāptaiḥ.śeṣair.jātaḥ.svāmī.bhūmeḥ//(vidyunmala) BJ_11.15

saumye.vīrya.yute.tanu.yukte.vīrya.āḍhye.ca.śubhe.śubha.yāte/
dharma.artha.upacayeṣv.avaśeṣair.dharma.ātmā.nṛpajaḥ.pṛthivī.īśaḥ//(navamālikā) BJ_11.16

vṛṣa.udaye.mūrti.dhana.ari.lābhagaiḥ.śaśa.aṅka.jīva.arka.suta.aparair.nṛpaḥ/
sukhe.gurau.khe.śaśi.tīkṣṇa.dīdhitī.yama.udaye.lābha.gatair.nṛpo.aparaiḥ//(vaṃśastha) BJ_11.17

meṣu.uraṇāya.tanugāḥ.śaśi.manda.jīvā.jña.ārau.dhane.sita.ravī.hibuke.nara.indram/
vakra.asitau.śaśi.surejya.sita.arka.saumyā.horā.sukha.asta.śubha.kha.āpti.gatāḥ.prajā.īśam//(vasnatatilakā) BJ_11.18

karma.lagna.yuta.pāka.daśāyāṃ.rājya.labdhir.atha.vā.prabalasya/
śatru.nīca.gṛha.yāta.daśāyāṃ.cchidra.saṃśraya.daśā.parikalpyā//(svagatā) BJ_11.19

guru.sita.budha.lagne.saptamasthe.arka.putre.viyati.divasa.nāthe.bhogināṃ.janma.vindyāt/
śubha.bala.yuta.kendraiḥ.krūra.saṃsthaiś.ca.pāpair.vrajati.śabara.dasyu.svāmitām.artha.bhāk.ca//(mālinī)E11 BJ_11.20

nābhasayoga (BJ_12)

nava.dig.vasavas.trika.agni.vedair.guṇitā.dvi.tri.catur.vikalpajāḥ.syuḥ/
yavanais.tri.guṇā.hi.ṣaṭ.śatī.sā.kathitā.vistarato.agra.tat.samāḥ.syuḥ//(aupacchandasika) BJ_12.01

rajjur.muśalaṃ.nalaś.cara.ādyaiḥ.satyaś.ca.āśrayaja.āñja.gāda.yogān/
kendraiḥ.sad.asad.yutair.dala.ākhyau.srak.sarpau.kathitau.parāśareṇa//(aupacchandasika) BJ_12.02

yogā.vrajanty.āśrayajāḥ.samatvaṃ.yava.abja.vajra.aṇḍaja.golaka.ādyaiḥ/
kendra.upagaiḥ.prokta.phalau.dala.ākhyāv.ity.āhur.anye.na.pṛthak.phalau.tau//(upajātikā) BJ_12.03

āsanna.kendra.bhavana.dvayagair.gadā.ākhyas.tanu.astageṣu.śakaṭaṃ.vihagaḥ.kha.bandhvoḥ/
śṛṅgāṭakaṃ.navama.pañcama.lagna.saṃsthair.lagna.anyagair.halam.iti.pravadanti.taj.jñāḥ//(vasantatilakā) BJ_12.04

śakaṭa.aṇḍaja.vac.chubha.aśubair.vajraṃ.tad.viparītagair.yavaḥ//
kamalaṃ.tu.vimiśra.saṃsthitair.vā.api.tad.yadi.kendra.bāhyataḥ//(vaitālīyā) BJ_12.05

pūrva.śāstra.anusāreṇa.mayā.vajra.ādayaḥ.kṛtāḥ/
cauturthe.bhavane.sūryāj.jña.sitau.bhavataḥ.katham//(anuṣṭubh) BJ_12.06

kaṇṭaka.ādi.pravṛttais.tu.catur.gṛha.gatair.grahaiḥ/
yūpeṣu.śakti.daṇḍa.ākhyā.horā.ādyaiḥ.kaṇṭakaiḥ.kramāt//(anuṣṭubh) BJ_12.07

nau.kūṭa.cchatra.cāpāni.tadvat.sapta.ṛkṣa.saṃsthitaiḥ/
ardha.candras.tu.nāv.ādyaiḥ.proktas.tv.anya.ṛkṣa.saṃsthitaiḥ//(anuṣṭubh) BJ_12.08

eka.antara.gatair.arthāt.samudraḥ.ṣaḍ.gṛha.āśritaiḥ/
vilagna.ādi.sthitaiś.cakram.ity.ākṛtija.saṃgrahaḥ//(anuṣṭubh) BJ_12.09

saṃkhyā.yogāḥ.syuḥ.sapta.sapta.ṛkṣa.saṃsthir.eka.apāyād.vallakī.dāminī.ca.
pāśaḥ.kedāraḥ.śūla.yogo.yugaṃ.ca.golaś.ca.anyān.pūrvam.uktān.vihāya//(śālinī) BJ_12.10

īrṣyur.videśa.nirato.adhva.ruciś.ca.rajjvāṃ.mānī.dhanī.ca.muśale.bahu.kṛtya.saktaḥ/
vyaṅgaḥ.sthira.āḍhya.nipuṇo.nalajaḥ.srag.uttho.bhogā.anvito.bhuja.gajo.bahu.duḥkha.bhāk.syāt//(vaṃ.ti) BJ_12.11

āśraya.uktās.tu.viphalā.bhavanty.anyair.vimiśritāḥ/
miśrā.yais.te.phalaṃ.dadyur.amiśrāḥ.sva.phala.pradāḥ//(anuṣṭubh) BJ_12.12

yajv.artha.bhāk.satatam.artha.rucir.gadāyāṃ.tad.vṛtti.bhuk.śakaṭajaḥ.sarujaḥ.kudāraḥ/
dūto.aṭanaḥ.kalaha.kṛd.vihage.pradiṣṭaḥ.śṛṅgāṭake.cira.sukhī.kṛṣikṛd.dhalākṣye//(va.ti.) BJ_12.13

vajre.antya.pūrva.sukhinaḥ.subhago.atiśūro.vīrya.anvito.apy.atha.yave.sukhito.vayo.antaḥ/
vikhyāta.kīrty.amita.saukhya.guṇaś.ca.padme.vāpyāṃ.tanu.sthira.sukho.nidhi.kṛn.na.dātā//(va.ti) BJ_12.14

tyāga.ātmavān.kratu.varair.yajate.ca.yūpe.hiṃsro.atha.gupty.adhikṛtaḥ.śarakṛc.chara.ākhye/
nīco.alasaḥ.sukha.dhanair.viyutaś.ca.śaktau.daṇḍe.priyair.virahitaḥ.puruṣa.antya.vṛttiḥ//(va.ti) BJ_12.15

kīrtyā.yutaś.cala.sukhaḥ.kṛpaṇaś.ca.naujaḥ.kūṭe.anṛta.plavana.bandhanapaś.ca.jātaḥ/
chatra.udbhavaḥ.sva.jana.saukhya.karo.antya.saukhyaḥ.śūraś.ca.kārmuka.bhavaḥ.prathama.antya.saukhyaḥ//(va.ti) BJ_12.16

ardha.indujaḥ.subhaga.kānta.vapuḥ.pradhānas.toya.ālaye.nara.pati.pratimas.tu.bhogī/
cakre.nara.indra.mukuṭa.dyuti.rañjita.aṅghrir.vīṇā.udbhavaś.ca.nipuṇaḥ.priya.gīta.nṛtyaḥ//(va.ti) BJ_12.17

dātā.anya.kārya.nirataḥ.paśupaś.ca.dāmni.pāśe.dhana.arjana.viśīla.sa.bhṛtya.bandhuḥ/
kedārajaḥ.kṛṣi.karaḥ.subahu.upayoṣyaḥ.śūraḥ.kṣato.dhana.rucir.vidhanaś.ca.śūle//(va.ti) BJ_12.18

dhana.virahitaḥ.pākhaṇḍī.vā.yuge.tv.atha.golake.vidhana.malino.jñāna.upetaḥ.kuśilpyalaso.aṭanaḥ/
iti.nigaditā.yogāḥ.sārddhaṃ.phalair.iha.nābhasā.niyata.phaladāś.cintyā.hy.ete.samasta.daśāsv.api//(hariṇī)E12 BJ_12.19

candrayoga (BJ_13)

adhama.sama.variṣṭhāny.arka.kendra.ādi.saṃsthe.śaśini.vinaya.vitta.jñāna.dhī.naipuṇāni/
ahani.niśi.ca.candre.sve.adhimitra.aṃśake.vā.sura.guru.sita.dṛṣṭe.vittavān.syāt.sukhī.ca//(mālinī) BJ_13.01

saumyaiḥ.smara.ari.nidhaneṣv.adhiyoga.indos.tasmiṃś.camūpa.saciva.kṣiti.pāla.janma/
sampanna.saukhya.vibhavā.hata.śatravaś.ca.dīrgha.āyuṣo.vigata.roga.bhayāś.ca.jātāḥ//(va.ti.) BJ_13.02

hitvā.arkaṃ.sunaphā.anaphā.durudhurāḥ.sva.antya.ubhayasthair.grahaiḥ.śīta.aṃśoḥ.kathito.anyathā.tu.bahubhiḥ.kemadrumo.anyais.tv.asau/
kendre.śīta.kare.atha.vā.graha.yute.kemadrumo.na.iṣyate.ke.cit.kendra.nava.aṃśakeṣu.ca.vadanty.uktiḥ.prasiddhā.na.te//(śā.vi) BJ_13.03

triṃśat.sa.rūpāḥ.sunaphā.anaphā.ākhyāḥ.ṣaṣṭitrayaṃ.daurudhure.prabhedāḥ/
icchā.vikalpaiḥ.kramaśo.abhinīya.nīte.nivṛttiḥ.punar.anya.nītiḥ//(indravajrā) BJ_13.04

svayam.adhigata.vittaḥ.pārthivas.tat.samo.vā.bhavati.hi.sunaphāyāṃ.dhī.dhana.khyātimāṃś.ca/
prabhura.gada.śarīraḥ.śīlavān.khyāta.kīrtir.viṣaya.sukha.suveṣo.nirvṛtaś.ca.anaphāyām//(mālinī) BJ_13.05

utpanna.bhoga.sukha.bhug.dhana.vāhana.āḍhyas.tyāga.anvito.durudhurā.prabhavaḥ.subhṛtyaḥ/
kemadrume.malina.duḥkhita.nīca.niḥsvāḥ.preṣyāḥ.khalāś.ca.nṛpater.api.vaṃśa.jātāḥ//(va.ti) BJ_13.06

utsāha.śaurya.dhana.sāhasa.vān.mahījaḥ.saumyaḥ.paṭuḥ.suvacano.nipuṇaḥ.kalāsu/
jīvo.artha.dharma.sukha.bhāṅ.nṛpa.pūjitaś.ca.kāmī.bhṛgur.bahu.dhano.viṣaya.upabhoktā//(va.ti) BJ_13.07

para.vibhava.paricchada.upabhoktā.ravi.tanayo.bahu.kāryakṛd.gaṇeśaḥ/
aśubha.kṛd.uḍupo.ahni.dṛśya.mūrtir.galita.tanuś.ca.śubho.anyathā.anyad.ūhyam//(puṣpitāgrā) BJ_13.08

lagnād.atīva.vasumān.vasumāñ.chaśa.aṅkāt.saumya.grahair.upacaya.upagataiḥ.samastaiḥ/
dvābhyāṃ.samo.alpa.vasumāṃś.ca.tad.ūnatāyām.anyeṣv.asatsv.api.phaleṣv.idam.utkaṭena//(va.ti)E13 BJ_13.09

dvi.grahayoga (BJ_14)

tigma.aṃśur.janayaty.uṣeśa.sahito.yantra.aśma.kāraṃ.naraṃ.bhaumena.agharataṃ.budhena.nipuṇaṃ.dhī.kīrti.saukhya.anvitam/
krūraṃ.vāk.patinā.anya.kārya.nirataṃ.śukreṇa.raṅga.āyudhair.labdhasvaṃ.ravijena.dhātu.kuśalaṃ.bha.aṇḍa.prakāreṣu.vā//(śā.vi) BJ_14.01

kūṭa.stry.āsava.kumbha.paṇyam.aśivaṃ.mātuḥ.sa.vakraḥ.śaśī/sa.jñaḥ.praśrita.vākyam.artha.nipuṇaṃ.saubhāgya.kīrtyā.anvitam/
vikrāntaṃ.kula.mukhyam.asthira.matiṃ.vitta.īśvaraṃ.sa.aṅgirā/vastrāṇāṃ.sa.sitaḥ.kriyā.ādi.kuśalaṃ.sa.arkiḥ.punarbhū.sutam//(śā.vi) BJ_14.02

mūla.ādi.sneha.kūṭair.vyavaharati.vaṇig.bāhu.yoddhā.sa.saumye/puryadhyakṣaḥ.sa.jīve.bhavati.nara.patiḥ.prāpta.vitto.dvijo.vā/
gopo.mallo.atha.dakṣaḥ.para.yuvati.rato.dyūta.kṛt.sāsurejye.duḥkha.ārto.asatya.saṃdhaḥ.sa.savitṛ.tanaye.bhūmije.ninditaś.ca//(śa.vi) BJ_14.03

saumye.raṅga.caro.bṛhaspati.yute.gīta.priyo.nṛtyavid.vāgmī.bhū.gaṇapaḥ.sitena.mṛdunā.māyā.paṭur.laṅghakaḥ/
sad.vidyo.dhana.dāravān.bahu.guṇaḥ.śukreṇa.yukte.gurau.jñeyaḥ.śmaśru.karo.asitena.ghaṭakṛj.jāto.anna.kāro.api.vā//(śā.vi) BJ_14.04

asita.sita.samāgame.alpa.cakṣur.yuvati.samāśraya.sampravṛddha.vittaḥ/
bhavati.ca.lipi.pustaka.citra.vettā.kathita.phalaiḥ.parato.vikalpanīyāḥ//(puṣpitāgrā)E14 BJ_14.05

pravrajyāyoga (BJ_15)

ekasthaiś.catura.ādibhir.bala.yutair.jātāḥ.pṛthag.vīryagaiḥ/śākyā.jīvika.bhikṣu.vṛddha.carakā.nirgrantha.vanya.āśanāḥ/
māheya.jña.guru.kṣapā.kara.sita.prābhākarīnaiḥ.kramāt/pravrajyā.balibhiḥ.samā.parajitais.tat.svāmibhiḥ.pracyutiḥ//(no name) BJ_15.01

ravi.kupta.karair.adīkṣitā.balibhis.tad.gata.bhaktayo.narāḥ/
abhiyācita.mātra.dīkṣitā.nihatair.anya.nirīkṣitair.api//(vaitālīya) BJ_15.02

janma.īśo.anyair.yady.adṛṣṭo.arka.putraṃ.paśyaty.ārkir.janmapaṃ.vā.bala.ūnam/
dīkṣāṃ.prāpnoty.ārki.dṛk.kāṇa.saṃsthe.bhauma.ārky.aṃśe.saura.dṛṣṭe.ca.candre//(mālinī) BJ_15.03

sura.guru.śaśi.horā.sva.ārke.dṛṣṭāsu.dharme.gurur.atha.nṛpatīnāṃ.yogajas.tīrtha.kṛt.syāt/
navama.bhavana.saṃsthe.mandage.anyair.dṛṣṭe.bhavati.narapa.yoge.dīkṣitaḥ.pārthiva.indraḥ//(mālinī)E15 BJ_15.04

nakṣatraphala (BJ_16)

priya.bhūṣaṇaḥ.surūpaḥ.subhago.dakṣo.aśvinīṣu.matimāṃś.ca/
kṛta.niścaya.satya.arug.dakṣaḥ.sukhitaś.ca.bharaṇīṣu//(āryā) BJ_16.01

bahu.bhuk.para.dāra.ratas.tejasvī.kṛttikāsu.vikhyātaḥ/
rohiṇyāṃ.satya.śuciḥ.priyaṃvadaḥ.sthira.matiḥ.surūpaś.ca//(āryā) BJ_16.02

capalaś.caturo.bhīruḥ.paṭur.utsāhī.dhanī.mṛge.bhogī/
śaṭha.garvitaḥ.kṛtaghno.hiṃsraḥ.pāpaś.ca.raudra.ṛkṣe//(āryā) BJ_16.03

dāntaḥ.sukhī.suśīlo.durmedhā.roga.bhāk.pipāsuś.ca/
alpena.ca.saṃtuṣṭaḥ.punarvasau.jāyate.manujaḥ/(āryā) BJ_16.04

śānta.ātmā.subhagaḥ.paṇḍito.dhanī.dharma.saṃsṛtaḥ.puṣye/
śaṭhaḥ.sarva.bhakṣa.pāpaḥ.kṛtaghna.dhūrtaś.ca.bhaujaṅge//(āryā) BJ_16.05

bahu.bhṛtya.dhano.bhogī.sura.pitṛ.bhakto.mahā.udyamaḥ.pitrye/
priya.vāg.dātā.dyutimān.aṭano.nṛpa.sevako.bhāgye//(āryā) BJ_16.06

subhago.vidyā.āpta.dhano.bhogī.sukhabhāk.dvitīya.phālgunyām/
utsāhī.dhṛṣṭaḥ.pānapo.ghṛṇī.taskaro.haste//(āryā) BJ_16.07

citra.ambara.mālya.dharaḥ.sulocana.aṅgaś.ca.bhavati.citrāyām/
dānto.vaṇik.kṛpāluḥ.priya.vāg.dharma.āśritaḥ.svātau//(āryā) BJ_16.08

īrṣyur.lubdho.dyutimān.vacana.paṭuḥ.kalaha.kṛd.viśākhāsu/
āḍhyo.videśa.vāsī.kṣudhālur.aṭano.anurādhāsu//(āryā) BJ_16.09

jyeṣṭhāsu.na.bahu.mitraḥ.saṃtuṣṭo.dharma.kṛt.pracura.kopaḥ/
mūle.mānī.dhanavān.sukhī.na.hiṃsraḥ.sthiro.bhogī//(āryā) BJ_16.10

iṣṭa.ānanda.kalatro.mānī.dṛḍha.sauhṛdaś.ca.jala.daive/
vaiśve.vinīta.dhārmika.bahu.mitra.kṛtajña.subhagaś.ca//(āryā) BJ_16.11

śrīmāñ.chravaṇe.śrutavān.udāra.dāro.dhana.anvitaḥ.khyātaḥ/
dātā.āḍhyaḥ.śūro.gīta.priyo.dhaniṣṭhāsu.dhana.lubdhaḥ//(āryā) BJ_16.12

sphuṭa.vāg.vyasanī.ripuhā.sāhasikaḥ.śatabhiṣaji.durgrāhyaḥ/
bhādrapadāsu.dvi.ganaḥ.strī.jita.dhanī.paṭur.adātā.ca//(āryā) BJ_16.13

vaktā.sukhī.prajāvān.jita.śatrur.dhārmiko.dvitīyāsu/
sampūrṇa.aṅgaḥ.subhagaḥ.śūraḥ.śucir.arthavān.pauṣṇe//(āryā)E16 BJ_16.14

candrarāśiśīla (BJ_17)

vṛtta.ātāmra.dṛg.uṣṇa.śāka.laghu.bhuk.kṣipra.prasādo.aṭanaḥ/kāmī.durbala.jānur.asthira.dhanaḥ.śūro.aṅganā.vallabhaḥ/
sevājñaḥ.kanakhī.vraṇa.aṅkita.śirā.mānī.saha.uttha.agrajaḥ/śaktyā.pāṇi.tale.aṅkito.aticapalas.toye.atibhīruḥ.kriye//(śā.vi) BJ_17.01

kāntaḥ.khela.gatiḥ.pṛthu.ūru.vadanaḥ.pṛṣṭha.āsya.pārśva.aṅkitas.tyāgī.kleśa.sahaḥ.prabhuḥ.kakudavān.kanyā.prajaḥ.śleṣmalaḥ/
pūrvair.bandhu.dhana.ātmajair.virahitaḥ.saubhāgya.yuktaḥ.kṣamī.dīpta.agniḥ.pramadā.priyaḥ.sthira.suhṛn.madhya.antya.saukhyo.gavi//(śā.vi) BJ_17.02

strī.lolaḥ.suratā.upacāra.kuśalas.tāmra.īkṣaṇaḥ.śāstravid.dūtaḥ.kuñcita.mūrdhajaḥ.paṭu.matir.hāsya.iṅgita.dyūtavit/
cārv.aṅgaḥ.priya.vāk.prabha.kṣaṇa.rucir.gīta.priyo.nṛtyavit.klībair.yāti.ratiṃ.samunnata.nasaś.candre.tṛtīya.ṛkṣage//(śā.vi) BJ_17.03

āvakra.drutagaḥ.samunnata.kaṭiḥ.strī.nirjjitaḥ.sat.suhṛd.daivajñaḥ.pracura.ālaya.kṣaya.dhanaiḥ.saṃyujyate.candravat//
hrasvaḥ.pīna.galaḥ.sameti.ca.vaṃśa.sāmnā.suhṛd.vatsalas/toya.udyāna.rataḥ.sva.veśma.sahite.jātaḥ.śaśa.aṅke.naraḥ//(śā.vi) BJ_17.04

tīkṣṇaḥ.sthūla.hanur.viśāla.vadanaḥ.piṅga.īkṣaṇo.alpa.ātmajaḥ/strī.dveṣī.priya.māṃsa.kānana.nagaḥ.kupyaty.akārye.ciram/
kṣut.tṛṇa.udara.danta.mānasa.rujā.sampīḍitas.tyāgavān/vikrāntaḥ.sthira.dhīḥ.sugarvita.manā.mātur.vidheyo.arka.bhe//(śā.vi) BJ_17.05

vrīḍā.manthara.cāru.vīkṣaṇa.gatiḥ.srasta.aṃsa.bāhuḥ.sukhī/ślakṣṇaḥ.satya.rataḥ.kalāsu.nipuṇaḥ.śāstra.arthavid.dhārmikaḥ/
medhāvī.surata.priyaḥ.para.gṛhair.vittaiś.ca.saṃyujyate/kanyāyāṃ.para.deśagaḥ.priya.vacāḥ.kanyā.prajo.alpa.ātmajaḥ//(śā.vi) BJ_17.06

deva.brāhmaṇa.sādhu.pūjana.rataḥ.prājñaḥ.śuciḥ.strī.jitaḥ.prāṃśuś.ca.unnata.nāsikaḥ.kṛśa.calad.gātro.aṭano.artha.anvitaḥ/
hīna.aṅgaḥ.kraya.vikrayeṣu.kuśalo.deva.dvi.nāmā.sa.ruk.bandhūnām.upakāra.kṛd.viruṣitas.tyaktas.tu.taiḥ.saptame//(śā.vi) BJ_17.07

pṛthula.nayana.vakṣā.vṛtta.jaṅgha.ūru.jānur.janaka.guru.viyuktaḥ.śaiśave.vyādhitaś.ca/
nara.pati.kula.pūjyaḥ.piṅgalaḥ.krūra.ceṣṭo.jhaṣa.kuliśa.khaga.aṅkaś.channa.pāpo.alijātaḥ//(mālinī) BJ_17.08

vyādirgha.āsya.śiro.dharaḥ.pitṛ.dhanas.tyāgī.kavir.vīryavān/vaktā.sthūla.rada.śravo.adhara.nasaḥ.karma.udyataḥ.śilpavit/
kubja.aṃśaḥ.kunakhī.sama.aṃsala.bhujaḥ.prāgalbhavān.dharmavid/bandhu.dviṭ.na.balāt.samaiti.ca.vaṃśa.sāmna.eka.sādhyo.aśvajaḥ//(śā.vi) BJ_17.09

nityaṃ.lālayati.sva.dāra.tanayān.dharma.dhvajo.adhaḥ.kṛśaḥ/svakṣaḥ.kṣāma.kaṭir.gṛhīta.vacanaḥ.saubhāgya.yukto.alasaḥ/
śītālur.manujo.aṭanaś.ca.makare.satva.adhikaḥ.kāvya.kṛl.lubdho.agamya.jara.aṅganāsu.nirataḥ.santyakta.lajjo.aghṛṇaḥ//(śā.vi) BJ_17.10

karabha.galaḥ.śirāluḥ.khara.lomaśa.dīrgha.tanuḥ.pṛthu.caraṇa.ūru.pṛṣṭha.jaghana.āsya.kaṭir.jaraṭhaḥ//
para.vanitā.artha.pāpa.nirataḥ.kṣaya.vṛddhi.yutaḥ.priya.kusuma.anulepana.suhṛd.ghaṭajo.adhva.sahaḥ//(troṭaka) BJ_17.11

jala.para.dhana.bhoktā.dāra.vāso.anuraktaḥ.sama.rucira.śarīras.tuṅga.nāso.bṛhatkaḥ/
abhibhavati.sa.patnān.strī.jitaś.cāru.dṛṣṭir.dyuti.nidhi.dhana.bhogī.paṇḍitaś.ca.antya.rāśau//(mālinī) BJ_17.12

balavati.rāśau.tad.adhipatau.ca.sva.bala.yutaḥ.syād.yadi.tuhina.aṃśuḥ/
kathita.kalānām.avikala.dātā.śaśivad.ato.anye.ity.anuparicintyāḥ//(bhramaravilasita)E17 BJ_17.13

rāśiśīla (BJ_18)

prathitaś.caturo.aṭano.alpa.vittaḥ.kriyage.tv.āyudha.bhṛd.vituṅga.bhāge/
gavi.vastra.sugandha.paṇya.jīvī.vanitād.viṭ.kuśalaś.ca.go.yava.ādye//(aupacchandasika) BJ_18.01

vidyā.jyotiṣa.vittavān.mithunage.bhānau.kulīre.sthite.tīkṣṇo.asvaḥ.para.kārya.kṛc.chrama.patha.kleśaiś.ca.saṃyujyate/
siṃhasthe.vana.śaila.go.kula.ratir.vīrya.anvito.ajñaḥ.pumān.kanyāsthe.lipi.lekhya.kāvya.gaṇita.jñāna.anvitaḥ.strī.vapuḥ//(śā.vi) BJ_18.02

jātas.taulini.sauṇḍiko.adhvani.rato.hairaṇyako.nīca.kṛt.krūraḥ.sāhasiko.viśa.arjita.dhanaḥ.śastra.antago.ali.sthite/
sat.pūjyo.dhanavān.dhanur.dhara.gate.tīkṣṇo.bhiṣak.kāruko.nīco.ajñaḥ.kuvaṇiṅ.mṛge.alpa.dhanavāṃl.labdho.anya.bhāgyair.rataḥ//(śā.vi) BJ_18.03

nīco.ghaṭe.tanaya.bhāgya.pariccyuto.asva.stoya.uttha.paṇya.vibhavo.banitād.ṛto.antye/
nakṣatra.mānava.tanu.pratime.vibhāge.lakṣma.ādiśet.tuhina.raśmi.dina.īśa.yukte//(va.ti) BJ_18.04

nara.pati.sat.kṛto.aṭanaś.camūpa.vaṇik.sa.dhanaḥ.kṣata.tanuś.caura.bhūri.viṣayāṃś.ca.kujaḥ.sva.gṛhe/
yuvati.jitān.suhṛtsu.viṣamān.para.dāra.ratān.kuhaka.suveṣa.bhīru.paurṣān.sita.bhe.janayet//(troṭaka) BJ_18.05

baudhe.asahas.tanayavān.visuhṛt.kṛtajño.gāndharva.yuddha.kuśalaḥ.kṛpaṇo.abhayo.arthī/
cāndre.arthavān.salila.yāna.samarjita.svaḥ.prājñaś.ca.bhūmi.tanaye.vikalaḥ.khalaś.ca//(va.ti) BJ_18.06

niḥsvaḥ.kleśa.saho.vana.antara.caraḥ.siṃhe.alpa.dārā.ātmajo.jaive.na.eka.ripur.nara.indra.sacivaḥ.khyāto.abhaya.alpa.ātmajaḥ/
duḥkha.arto.vidhano.aṭano.anṛta.ratas.tīkṣṇaś.ca kumbha.sthite.bhaume.bhūri.dhana.ātmajo.mṛga.gate.bhūpo.atha.vā.tat.samaḥ//(ā.vi) BJ_18.07

dyūta.ṛṇa.pāna.rata.nāstika.caura.niḥsvāḥ.kustrīka.kūṭakṛd.asatya.ratāḥ.kuja.ṛkṣe/
ācārya.bhūri.suta.dāra.dhana.arjana.iṣṭāḥ.śaukre.vadāny.aguru.bhakti.ratāś.ca.saumye//(va.ti) BJ_18.08

vikatthanaḥ.śāstra.kalā.vidagdhaḥ.priyaṃvadaḥ.saukhya.ratas.tṛtīye/
jala.arjita.svaḥ.sva.janasya.śatruḥ.śaśa.aṅkaje.śīta.kara.ṛkṣa.yukte//(upendravajrā) BJ_18.09

strī.dveṣyo.vidhana.sukha.ātmajo.aṭano.ajñaḥ.strī.lolaḥ.sva.paribhavo.arka.rāśige.jñe/
tyāgī.jñaḥ.pracura.guṇaḥ.sukhī.kṣamāvān.yukti.jño.vigata.bhayaś.ca.ṣaṣṭha.rāśau//(praharṣiṇī) BJ_18.10

para.karma.kṛd.asva.śilpa.buddhī.ṛṇavān.viṣṭi.karo.budhe.arkaja.ṛkṣe/
nṛpa.satkṛta.paṇḍita.āpta.vākyo.navame.antye.jita.sevaka.antya.śilpaḥ//(aupacchandasika) BJ_18.11

senā.nirbahu.vitta.dāra.tanayo.dātā.subhṛtyaḥ.kṣamī.tejo.dāra.guṇa.anvitaḥ.sura.gurau.khyātaḥ.pumān.kauja.bhe/
kalpa.aṅgaḥ.sa.dhana.artha.mitra.tanayas.tyāgī.priyaḥ.śaukra.bhe.baudhe.bhūri.paricchada.ātmaja.suhṛt.sācivya.yuktaḥ.sukhī//(śā.vi) BJ_18.12

cāndre.ratna.suta.sva.dāra.vibhava.prajñā.sukhair.anvitaḥ/siṃhe.syād.bala.nāyakaḥ.sura.gurau.proktaṃ.ca.yac.canra.bhe//
sva.ṛkṣe.māṇḍaliko.nara.indra.sacivaḥ.senāpatir.vā.dhanī/kumbhe.karkaṭavat.phalāni.makare.nīco.alpa.vitto.asukhī//(śā.vi) BJ_18.13

para.yuvati.ratas.tad.artha.vādair.hṛta.vibhavaḥ.kula.pāṃsanaḥ.kuja.ṛkṣe/
sva.bala.mati.dhano.nara.indra.pūjyaḥ.sva.jana.vibhuḥ.prathito.abhayaḥ.site.sve//(puṣpitāgrā) BJ_18.14

nṛpa.kṛtya.karo.arthavān.kalāvin.mithune.ṣaṣṭha.gate.atinīca.karmā.
ravija.ṛkṣa.gate.amara.ari.pūjye.subhagaḥ.strī.vijito.rataḥ.kunāryyām//(aupacchandasika) BJ_18.15

dvi.bhāryo.arthī.bhīruḥ.prabala.mada.śokaś.ca.śaśi.bhe.harau.yoṣā.āpta.arthaḥ.pravara.yuvatir.manda.tanayaḥ/
guṇaiḥ.pūjyaḥ.sa.svas.turaga.sahite.dānava.gurau.jhaṣe.vidvān.āḍhyo.nṛpa.janita.pūjo.atisubhagaḥ//(śikhariṇī) BJ_18.16

mūrkho.aṭanaḥ.kapaṭavān.visuhṛd.yame.aje.kīṭe.tu.bandha.vadha.bhāk.capalo.aghṛṇaś.ca/
nihrīr.sukha.artha.tanayaḥ.skhalitaś.ca.lekhye.rakṣā.patir.bhavati.mukhya.patiś.ca.baudhe//(va.ti) BJ_18.17

varjya.strī.iṣṭo.na.bahu.vibhavo.bhūri.bhāryo.vṛṣasthe.khyātaḥ.sva.ucce.gaṇa.pura.bala.grāma.pūjyo.arthavāṃś.ca.karkiṇy.asvo.vikala.daśano.mātṛ.hīno.asuto.ajñaḥ.siṃhe.anāryo.bisukha.tanayo.viṣṭi.kṛt.sūrya.putre//(mandākrāntā) BJ_18.18

svantaḥ.pratyayito.nara.indra.bhavane.sat.putra.jāyā.dhano.jīva.kṣetra.gate.arkaje.pura.bala.grāma.agra.netā.atha.vā/
anya.strī.dhana.saṃvṛtaḥ.pura.bala.grāma.agraṇīr.manda.dṛk.sva.kṣetre.malinaḥ.sthira.artha.vibhavo.bhoktā.ca.jātaḥ.pumān//(śā.vi) BJ_18.19

śiśira.kara.samāgama.īkṣaṇānāṃ.sadṛśa.phalaṃ.pravadanti.lagna.jātam/
phalam.adhikam.idaṃ.yad.atra.bhāvād.bhavana.bha.nātha.guṇair.vicintanīyam//(puṣpitāgrā)E18 BJ_18.20

duṣṭiphala (BJ_19)

candre.bhūpa.budhau.nṛpa.upama.guṇī.steno.adhanaś.ca.ajage.niḥsvaḥ.stena.nṛ.mānya.bhūpa.dhaninaḥ.preṣyaḥ.kuja.ādyair.gavi/
nṛsthe.ayo.vyavahāri.pārthiva.budhābhis.tantu.vāyo.adhano.sva.ṛkṣe.yoddhṛ.kavi.jña.bhūmi.patayo.ayo.jīvi.dṛg.rogiṇau//(śā.vi) BJ_19.01

jyotir.jña.āḍhya.nara.indra.nāpita.nṛ.pakṣma.īśā.budha.ādyair.harau.tad.vad.bhūpa.camūpa.naipuṇa.yutāḥ.ṣaṣṭhe.aśubhaiḥ.stry.āśrayaḥ/
jūke.bhūpa.suvarṇa.kāra.vaṇijaḥ.śeṣa.īkṣite.naikṛtī.kīṭe.yugma.pitā.nataś.ca.rajako.vyaṅgo.adhano.bhūpatiḥ//(śā.vi) BJ_19.02

jñāty.urvī.īśa.jana.āśrayaś.ca.turage.pāpaiḥ.sad.ambhaḥ.śaṭhaś.ca.atyurvī.īśa.nara.indra.paṇḍita.dhanī.dravya.ūna.bhūpo.mṛge/
bhūpo.bhūpa.samo.anya.dāra.nirataḥ.śeṣaiś.ca.kumbha.sthite.hāsyajño.nṛpatir.budhaś.ca.jhaṣage.pāpaś.ca.pāpa.īkṣite//(śā.vi) BJ_19.03

horā.īśa.ṛkṣa.dala.āśritaiḥ.śubha.karo.dṛṣṭaḥ.śaśī.tad.gatas.try.aṃśe.tat.patibhiḥ.suhṛd.bhavanagair.vā.vīkṣitaḥ.śasyate/
yat.proktaṃ.prati.rāśi.vīkṣaṇa.phalaṃ.tad.dvādaśa.aṃśe.smṛtaṃ.sūrya.udyair.avalokite.api.śaśini.jñeyaṃ.nava.aṃśeṣv.ataḥ//(śā.vi) BJ_19.04

ārakṣiko.vadha.ruchiḥ.kuśalo.niyuddhe.bhūpo.arthavān.kalaha.kṛt.kṣitija.aṃśa.saṃsthe/
mūrkho.anya.dāra.nirataḥ.sukaviḥ.sita.aṃśe.sat.kāvya.kṛt.sukha.paro.anya.kalatragaś.ca//(va.ti) BJ_19.05

baudhe.hi.raṅga.cara.caura.kavi.indra.mantrī.geya.jña.śilpa.nipuṇaḥ.śaśini.sthite.aṃśe/
sva.aṃśe.alpa.gātra.dhana.lubdha.tapasvi.mukhyaḥ.strīpo.apy.akṛtya.nirataś.ca.nirīkṣyamāṇaṃ//(va.ti) BJ_19.06

sa.krodho.nara.pati.saṃmato.nidhi.īśaḥ.siṃha.aṃśe.prabhura.suto.atihiṃsra.karmā/
jīva.aṃśe.prathita.balo.raṇa.upadeṣṭā.hāsya.jñaḥ.saciva.vikāma.vṛddha.śīlaḥ//(praharṣiṇī) BJ_19.07

alpa.apatyo.duḥkhitaḥ.saty.api.sve.māna.āsaktaḥ.karmaṇi.sve.anuraktaḥ/
duṣṭa.strī.iṣtaḥ.kṛpaṇaś.ca.arki.bhāge.candre.bhānau.tadvad.indv.ādi.dṛṣṭe//(śālinī) BJ_19.08

varga.uttama.sva.parageṣu.śubhaṃ.yad.uktaṃ.tat.puṣṭa.madhya.laghutā.śubham.utkrameṇa/
vīrya.anvito.aṃśaka.patir.niruṇaddhi.pūrvaṃ.rāśī.kṣaṇasya.phalam.aṃśa.phalaṃ.dadāti//(va.ti)E19 BJ_19.09

bhāva (BJ_20)

śūraḥ.stabdho.vikala.nayano.nirghṛṇo.arke.tanusthe/meṣe.sa.svas.timira.nayanaḥ.siṃha.saṃsthe.niśā.adhaḥ/
nīce.andho.asvaḥ.śaśi.gṛha.gate.budbuda.akṣaḥ.pataṅge.bhūri.dravyo.nṛpa.hṛta.dhano.vakra.rogī.dvitīye//(mandākrāntā) BJ_20.01

mati.vikramāṃs.tṛtīyage.arke.visukhaḥ.pīḍita.mānaśaś.caturthe/
asuto.dhana.varjitas.tri.koṇe.balavāñ.chatru.jitaś.ca.śatru.yāte//(aupacchandasika) BJ_20.02

strībhir.gataḥ.paribhavaṃ.madage.pataṅge.svalpa.ātmajo.nidhanage.vikala.īkṣaṇaś.ca/
dharme.suta.artha.sukha.bhāk.sukha.śaurya.bhāk.khe.lābhe.prabhūta.dhanavān.patitas.tu.riḥphe//(va.ti) BJ_20.03

mūka.unmatta.jaḍa.andha.hīna.badhira.preṣyāḥ.śaśa.aṅka.udaye/sva.ṛkṣaja.ucca.gate.dhanī.bahu.sutaḥ.sa.svaḥ.kuṭumbī.dhane/
hiṃsro.bhrātṛ.gate.sukhe.sa.tanaye.tat.prokta.bhāva.anvito.naikārir.mṛdu.kāya.vahni.madanas.tīkṣṇo.alasaś.ca.arige//(śā.vi) BJ_20.04

īrṣus.tīvra.mado.made.bahu.matir.vyādhy.arditaś.ca.aṣṭame/saubhāgya.ātmaja.mitra.bandhu.dhana.bhāg.dharma.sthite.śītagau/
niṣpattiṃ.samupaiti.dharma.dhana.dhī.śauryair.yutaḥ.karmage.kyāto.bhāva.guṇa.anvito.bhava.gate.kṣudro.aṅga.hīno.vyaye//(śā.vi) BJ_20.05

lagne.kuje.kṣata.tanur.dhanage.kad.anno.dharme.aghavān.dina.kara.pratimo.anya.saṃsthaḥ/
vidvān.dhanī.prakhala.paṇḍita.mantry.aśatrur.dharmajña.viśruta.guṇaḥ.parato.arkavaj.jñe//(va.ti) BJ_20.06

vidvān.suvākyaḥ.kṛpaṇaḥ.sukhī.ca.dhī.māna.śatruḥ.pitṛto.adhikaś.ca/
nīcas.tapasvī.sa.dhanaḥ.sa.lābhaḥ.khalaś.ca.jīve.kramaśo.vilagnāt//(idravajrā) BJ_20.07

smara.nipuṇaḥ.sukhitaś.ca.vilagne.priya.kalaho.asta.gate.surata.īpsuḥ/
tanaya.gate.sukhito.bhṛgu.putre.guru.vadato.anya.gṛhe.sa.dhano.antye//(citratā) BJ_20.08

adṛṣṭa.artho.rogī.madana.vaśago.atyanta.malinaḥ.śiśutve.pīḍā.ārtaḥ.savitṛ.suta.lagna.ity.alasa.vāk/
guru.sva.ṛkṣa.uccasthe.nṛ.pati.sadṛśo.grāma.purapaḥ.suvidvāṃś.cārv.aṅgo.dina.kara.samo.anyatra.kathitaḥ//(śikhariṇī) BJ_20.09

suhṛd.ari.parakīya.sva.ṛkṣa.tuṅga.sthitānāṃ.phalam.anuparicintyaṃ.lagna.deha.ādi.bhāvaiḥ/
samupacaya.vipattī.saumya.pāpeṣu.satyaḥ.kathayati.viparītaṃ.riḥpha.ṣaṣṭha.aṣṭa.bheṣu//(mālinī) BJ_20.10

ucca.tri.koṇa.sva.suhṛc.chatru.nīca.gṛha.arkagaiḥ/
śubhaṃ.sampūrṇa.pāda.ūna.dala.pāda.alpa.niṣphalam//(anuṣṭubh)E20 BJ_20.11

āśrayayoga (BJ_21)

kula.sama.kula.mukhya.bandhu.pūjyā.dhani.sukhi.bhogi.nṛpāḥ.sva.bha.eka.vṛddhyā/
para.vibhava.suhṛt.sva.bandhu.poṣyā.gaṇapa.bala.īśa.nṛpāś.ca.mitra.bheṣu//(puṣpitāgrā) BJ_21.01

janayati.nṛpam.eko.apy.uccago.nitra.dṛṣṭaḥ.pracura.dhana.sametaṃ.mitra.yogāc.ca.siddham/
vidhana.visukha.mūḍha.vyādhito.bandha.tapto.vadha.durita.sametaḥ.śatru.nīca.ṛkṣageṣu//(mālinī) BJ_21.02

na.kumbha.lagnaṃ.śubham.āha.satyo.na.bhāga.bhedād.yavanā.vadanti/
kasya.aṃśa.bhedo.na.tathā.asti.rāśer.atiprasaṅgas.tv.iti.viṣṇu.guptaḥ//(upajātikā) BJ_21.03

yāteṣu.asat.sva.sama.bheṣu.dina.īśa.horāṃ.khyāto.mahā.udyama.bala.artha.yuto.atitejāḥ/
cāndrīṃ.śubheṣu.yuji.mārdava.kānti.saukhya.saubhāgya.dhī.madhura.vākya.yutaḥ.prajātaḥ//(va.ti) BJ_21.04

tāsv.eva.horā.sva.para.ṛkṣageṣu.jñeyā.narāḥ.pūrva.gaṇeṣu.madhyāḥ/
vyatyasta.horā.bhavana.sthiteṣu.martyā.bhavanty.ukta.guṇair.vihīnāḥ//(indravajrā) BJ_21.05

kalyāṇa.rūpa.guṇam.ātma.suhṛd.dṛkoṇe.candro.anyagas.tad.adhinātha.guṇaṃ.karoti/
vyāla.udyaya.āyudha.catuś.caraṇa.aṇḍajeṣu.tīkṣṇo.atihiṃsra.guru.talpa.rato.aṭanaś.ca//(va.ti) BJ_21.06

steno.bhoktā.paṇḍita.āḍhyo.narendraḥ.klībaḥ.śūro.viṣṭikṛd.dāsa.vṛttiḥ/
pāpo.hiṃsro.abhīś.ca.varga.uttama.aṃśeṣv.eṣām.īṣā.rāśivad.dvādaśa.aṃśaiḥ//(śālinī) BJ_21.07

jāyā.anvito.bala.vibhūṣaṇa.satva.yuktos tejo.atisāhasa.yutaś.ca.kuje.sva.bhāge/
rogī.mṛta.sva.yuvatir.viṣamo.anya.dāro.duḥkhī.paricchada.yuto.malino.arka.putre//(va.ti) BJ_21.08

sva.aṃśe.gurau.dhana.yaśaḥ.sukha.buddhi.yuktās.tejasvi.pūjya.nirug.udyama.bhogavantaḥ/
medhā.kalāka.paṭa.kāvya.vivāda.śilpa.śāstra.artha.sāhasa.yutāḥ.śaśije.atimānyāḥ//(va.ti) BJ_21.09

sve.triṃśa.aṃśe.bahu.suta.sukha.ārogya.bhāgya.artha.rūpaḥ.śukre.tīkṣṇaḥ.sulalita.vapuḥ.suprakīrṇa.indriyaś.ca/
śūra.stabdhau.viṣama.vadhakau.sad.guṇa.āḍhyau.sukhijau.cārv.aṅge.aṣṭau.ravi.śaśi.yuteṣv.āra.pūrva.aṃśakeṣu//(mandākrāntā)E21 BJ_21.10

prakīrṇaka (BJ_22)

sva.ṛkṣa.tuṅga.mūla.tri.koṇagāḥ.kaṇṭakeṣu.yāvanta.āśritāḥ/
sarva.eva.te.anyonya.kārakāḥ.karmagas.tu.teṣāṃ.viśeṣataḥ//(vaitālīya) BJ_22.01

karkaṭa.udaya.gate.yathā.uḍupe.sva.uccagāḥ.kuja.yama.arka.sūrayaḥ/
kārakā.nigaditāḥ.parasparaṃ.lagnagasya.sakalo.ambara.ambugaḥ//(rathoddhatā) BJ_22.02

sva.tri.koṇa.uccago.hetur.anyonyaṃ.yadi.carmagaḥ/
suhṛt.tad.guṇa.sampannaḥ.kārakaś.ca.api.sa.smṛtaḥ//(anuṣṭubh) BJ_22.03

śubhaṃ.varga.uttame.janma.veśi.sthāne.ca.sad.gṛhe/
aśūnyeṣu.ca.kendreṣu.kārakā.ākhya.graheṣu.ca//(anuṣṭubh) BJ_22.04

madhye.vayasaḥ.sukha.pradāḥ.kendrasthā.guru.janma.lagnapāḥ/
pṛṣṭha.ubhayaka.udaya.ṛkṣagās.tv.ante.antaḥ.prathameṣu.pākadāḥ//(vaitālīya) BJ_22.05

dina.kara.rudhirau.praveṣa.kāle.guru.bhṛgujau.bhavanasya.madhya.yātau/
ravi.suta.śaśinau.vinirgamasthau.śaśi.tanayaḥ.phaladas.tu.sarva.kālam//(puṣpitāgrā)E22 BJ_22.06

aniṣṭa (BJ_23)

lagnāt.putra.kalatra.bhe.śubha.pati.prāpte.atha.vā.ālokite.candrād.vā.yadi.sampad.asti.hi.tayor.jñeyo.anyathā.saṃbhavaḥ/
pāthā.ūna.udayage.ravau.ravi.suto.mīna.sthito.dārahā.putra.sthāna.gataś.ca.putra.maraṇaṃ.putro.avaner.yacchati//(śā.vi) BJ_23.01

ugra.grahaiḥ.sita.caturasra.saṃsthitair.madhya.sthite.bhṛgu.tanaye.atha.vā.ugrayoḥ/
saumya.grahair.asahita.saṃnirīkṣite.jāyā.vadho.dahana.nipāta.pāśajaḥ//(praharṣiṇī) BJ_23.02

lagnād.vyaya.ari.gatayoḥ.śaśi.tigma.raśmyoḥ.patnyā.saha.eka.nayanasya.vadanti.janma/
dyūnasthayor.navama.pañcama.saṃsthayor.vā.śukra.arkayor.vikala.dāram.uśanti.jātam//(va.ti) BJ_23.03

koṇa.udaye.bhṛgu.tanaye.asta.cakra.saṃdhau.vandhyā.patir.yadi.na.suta.ṛkṣam.iṣṭa.yuktam/
pāpa.grahair.vyaya.mada.lagna.rāśi.saṃsthaiḥ.kṣīṇe.śaśiny.asuta.kalatra.janma.dhīsthe//(mālinī) BJ_23.04

asita.kujayor.varge.astasthe.site.tad.avekṣite.para.yuvatigas.tau.cet.sa.indu.striyā.saha.puṃś.calaḥ/
bhṛguja.śaśinor.aste.abhāryo.naro.visuto.api.vā.pariṇata.tanū.nṛ.stryor.dṛṣṭau.śubhaiḥ.pramadā.patī//(hariṇī) BJ_23.05

vaṃśa.cchettā.kha.mada.sukhagaiś.candra.daityejya.pāpaiḥ/śilpī.try.aṃśe.śaśi.suta.yute.kendra.saṃstha.arki.dṛṣṭe/
dāsyāṃ.jāto.diti.suta.gurau.riḥphage.saura.bhāge/nīco.arkendrvor.madana.gatayor.dṛṣṭayoḥ.sūryajena//(mandākrāntā) BJ_23.06

pāpa.ālokitayoḥ.sita.avanijayor.astasthayor.vā.adhyaruk.candre.karkaṭa.vṛścika.aṃśaka.gate.pāpair.yute.guhya.ruk/
śvi.trī.riḥpha.dhanasthayor.aśubhayoś.candra.udaye.aste.ravau.candre.khe.avanije.astage.ca.vikalo.yady.arkajo.veśigaḥ//(śā.vi) BJ_23.07

antaḥ.śaśiny.aśubhayor.mṛgage.pataṅge.śvāsa.kṣaya.plihaka.vidradhi.gulma.bhājaḥ/
śoṣī.paraspara.gṛha.aṃśa.gayor.ravi.indvoḥ.kṣetre.atha.vā.yugapad.ekagayoḥ.kṛśo.vā//(va.ti) BJ_23.08

cendre.aśvi.madhya.jhaṣa.karki.mṛga.aja.bhāge.kuṣṭhī.sa.manda.rudhire.tad.avekṣite.vā/
yātais.tri.koṇam.ali.karki.vṛṣair.mṛge.ca.kuṣṭhī.ca.pāpa.sahitair.avalokitair.vā//(va.ti) BJ_23.09

nidhana.ari.dhana.vyaya.sthitā.ravi.candra.āra.yamā.yathā.tathā/
balavad.graha.doṣa.kāraṇair.manujānāṃ.janayanty.anetratām//(va.ti) BJ_23.10

navama.āya.tṛtīya.dhī.yutā.na.ca.saumyair.aśubhā.nirīkṣitāḥ/
niyamāc.chravaṇa.upaghātadā.rada.vaikṛtya.karāś.ca.saptame//(vaitālīya) BJ_23.11

udayaty.uḍupe.sura.asyage.sa.piśāco.aśubhayos.tri.koṇayoḥ/
sa.upaplava.maṇḍale.ravāv.udayasthe.nayana.apavarjitaḥ//(vaitālīya) BJ_23.12

saṃspṛṣṭaḥ.pavanena.mandaga.yute.dyūne.vilagne.gurau.sa.unmādo.avanije.sthite.asta.bhavane.jīve.vilagna.āśrite/
tadvat.sūrya.suta.udaye.avani.sute.dharma.ātmaja.dyūnage.jāto.vāsa.sahasra.raśmi.tanaye.kṣīṇe.vyaye.śītagau//(śā.vi) BJ_23.13

rāśy.aṃśapa.uṣṇa.kara.śīta.kara.amarejyair.nīca.adhipa.aṃśa.gatair.ari.bhāgagair.vā/
ebhyo.alpa.madhya.bahubhiḥ.kramaśaḥ.prasūtā.jñeyāḥ.syur.abhyupagama.kraya.garbha.dāsaāḥ//(va.ti) BJ_23.14

vikṛta.daśanaḥ.pāpair.dṛṣṭe.vṛṣa.aja.haya.udaye.khalatir.aśubha.kṣetre.lagne.haye.vṛṣa.bhe.api.vā/
navama.sutage.pāpair.dṛṣṭe.ravāv.adṛḍha.īkṣaṇo.dina.kara.sute.na.eka.vyādhiḥ.kuje.vikalaḥ.pumān//(hariṇī) BJ_23.15

vyaya.suta.dhana.dharmagair.asaumyair.bhavana.sa.māna.nibandhanaṃ.vikalpyam/
bhuja.gani.gaḍa.pāśabhṛd.dṛkāṇair.balavad.asaumya.nirīkṣitaiś.ca.tadvat//(puṣpitāgrā) BJ_23.16

puruṣa.vacano.apasmāra.ārtaḥ.kṣayī.ca.niśā.patau.sa.ravi.tanaye.vakra.ālokaṃ.gate.pariveṣage/
ravi.yama.kujaiḥ.saumya.adṛṣṭair.nabhaḥ.sthalam.āśritair.bhṛtaka.manujaḥ.pūrva.uddiṣṭair.vara.adhama.madhyamāḥ//(hariṇī)E23 BJ_23.17

strījātaka (BJ_24)

yad.yat.phalaṃ.nara.bhave.kṣamam.aṅganānāṃ.tat.tad.vadet.patiṣu.vā.sakalaṃ.vidheyam/
tāsāṃ.tu.bhartṛ.maraṇaṃ.nidhane.vapus.tu.lagna.indugaṃ.subhagatā.astamaye.patiś.ca//(va.ti) BJ_24.01

yugmeṣu.lagna.śaśinoḥ.prakṛti.sthitā.strī.sac.chīla.bhūṣaṇa.yutā.śubha.dṛṣṭayoś.ca/
ojasthayoś.ca.manuja.ākṛti.śīla.yuktā.pāpā.ca.pāpa.yuta.īkṣitayor.guṇa.ūnā//(va.ti) BJ_24.02

kanyā.eva.duṣṭā.vrajati.iha.dāsyaṃ.sādhvī.sa.māyā.kucaritra.yuktā/
bhūmy.ātmaja.ṛkṣe.kramaśo.aṃśakeṣu.vakra.arki.jīva.induja.bhārgavānam//(indravajrā) BJ_24.03

duṣṭā.punarbhūḥ.sa.guṇā.kalājñā.khyātā.guṇaiś.ca.asura.pūjita.ṛkṣe/
syāt.kāpaṭī.klība.samā.satī.ca.baudhe.guṇa.āḍhyā.pravikīrṇakāmā//(indravajrā) BJ_24.04

sva.cchandā.pati.ghātinī.bahu.guṇā.śilpiny.asādhvī.indu.bhe/nrācārā.kulaṭa.arka.bhe.nṛpa.vadhūḥ.puṃś.ceṣṭita.āgamyagā/
jaivena.ekaguṇa.alpa.raty.atiguṇā.vijñāna.yuktā.satī/dāsī.nīca.rata.arki.bhe.pati.ratā.duṣṭā.prajā.sva.aṃśakaiḥ//(śā.vi) BJ_24.05

śaśi.lagna.samāyuktaiḥ.phalaṃ.triṃśa.aṃśakair.idam/
bala.abala.vikalpena.tayor.uktaṃ.vicintayet//(anuṣṭubh) BJ_24.06

dṛk.saṃstha.avasita.sitau.paraspara.aṃśe.śaukre.vā.yadi.ghaṭa.rāśi.saṃbhavo.aṃśaḥ/
strībhiḥ.strī.madana.viṣa.anala.pradīptaṃ.saṃśāntiṃ.nayati.nara.ākṛti.sthitābhiḥ//(praharṣiṇī) BJ_24.07

śūnye.kāpuruṣo.bale.asta.bhavane.saumya.grahāv.īkṣite.klīvo.aste.budha.mandayoś.cara.gṛhe.nityaṃ.pravāsa.anvitaḥ/
utsṛṣṭā.raviṇā.kujena.vidhavā.vālye.asta.rāśi.sthite.kanyā.eva.aśubha.vīkṣite.arka.tanaye.dyūne.jarāṃ.gacchati//(śā.vi) BJ_24.08

āgneyair.vidhavā.asta.rāśi.sahitair.miśraiḥ.punarbhūr.bhavet/krūre.hīna.bale.astage.sva.patinā.saumya.īkṣite.projjhitā/
anyonya.aṃśagayoḥ.sita.avanijayor.anya.prasakta.aṅganā/dyūne.vā.yadi.śīta.raśmi.sahitau.bhartus.tadā.anujñayā//(śā.vi) BJ_24.09

saura.āra.ṛkṣe.lagnage.sa.indu.śukre.matrā.sārddhaṃ.bandhakī.pāpa.dṛṣṭe/
kauje.asta.aṃśe.sauriṇā.vyādhi.yoniś.cāru.śroṇī.vallabhā.sad.graha.aṃśe//(śālinī) BJ_24.10

vṛddho.mūrkhaḥ.sūryaja.ṛkṣe.aṃśake.vā.strī.lolaḥ.syāt.krodhanaś.ca.avaneye/
śaukre.kānto.atīva.saubhāgya.yukto.vidvān.bhartā.naipuṇa.jñaś.ca.baudhe//(mālinī) BJ_24.11

madana.vaśa.gato.mṛduś.ca.cāndre.tri.daśa.gurau.guṇavān.jita.indriyaś.ca/
atimṛdu.rati.karma.kṛc.ca.saurye.bhavati.gṛhe.astamaya.sthite.aṃśake.vā//(puṣpitāgrā) BJ_24.12

īrṣya.anvitā.sukha.parā.śaśi.śukra.lagne.jña.indvoḥ.kalāsu.nipuṇā.sukhitā.guṇa.āḍhyā/
śukra.jñayos.tu.rucirā.subhagā.kalājñā.triṣv.apy.aneka.vasu.saukhya.guṇā.śubheṣu//(va.ti) BJ_24.13

krūre.aṣṭame.vidhavatā.nidhana.īśvaro.aṃśe.yasya.sthito.vayasi.tasya.same.pradiṣṭā/
sat.svarthageṣu.maraṇaṃ.svayam.eva.tasyāḥ.kanyā.aligo.hariṣu.ca.alpa.sutatvam.indau//(va.ti) BJ_24.14

saure.madhya.bale.balena.rahitaiḥ.śīta.aṃśu.śukra.indujaiḥ/śeṣair.vīrya.samanvitaiḥ.paruṣiṇī.yady.oja.rāśy.udgamaḥ/
jīva.āra.sphuji.daindaveṣu.baliṣu.prāg.lagna.rāśau.same/vikhyātā.bhuvi.na.eka.śāstra.nipuṇā.strī.brahma.vādiny.api//(śā.vi) BJ_24.15

pāpe.aste.navama.gata.grahasya.tulyāṃ.pravrajyāṃ.yuvatir.upaity.asaṃśayena/
udvāhe.varaṇa.vidhau.pradāna.kāle.cintāyām.api.sakalaṃ.vidheyam.etat.(praharṣiṇī)E24 BJ_24.16

nairyāṇika (BJ_25)

mṛtyur.mṛtyu.gṛha.īkṣaṇena.balibhis.tad.dhātu.kopa.udbhavas.tat.saṃyukta.bha.gātrajo.bahu.bhavo.vīrya.anvitair.bhūribhiḥ/
agny.aṃbv.āyudhajo.jvara.āmaya.kṛtas.tṛṭ.kṣut.kṛtaś.ca.aṣṭame.sūrya.ādyair.nidhane.cara.ādiṣu.para.sva.adhva.pradeśeṣv.iti//(śā.vi) BJ_25.01

śaila.agra.abhihatasya.sūrya.kujayor.mṛtyuḥ.kha.bandhusthayoḥ.kūpe.manda.śaśa.aṅka.bhūmi.tanayair.bandhv.asta.karma.sthitaiḥ/
kanyāyāṃ.sva.janād.dhima.uṣṇa.karayoḥ.pāpa.grahair.dṛṣṭayoḥ.syātāṃ.yady.ubhaya.udaye.arka.śaśinau.toye.tadā.majjitaḥ//(śā.vi) BJ_25.02

mande.karkaṭage.jala.udara.kṛto.mṛtyur.mṛga.aṅke.mṛge.śastra.agni.prabhavaḥ.śaśiny.aśubhayor.madhye.kuja.ṛkṣe.sthite/
kanyāyāṃ.rudhira.uttha.śoṣa.janitas.tadvat.sthite.śītagau.saura.ṛkṣe.yadi.tadvad.eva.himagau.rajjv.agni.pātaiḥ.kṛtaḥ//(śā.vi) BJ_25.03

bandhād.dhī.navamas.tayor.aśubhayoḥ.saumya.grahād.dṛṣṭayor.dreṣkāṇaiś.ca.sa.pāśa.sarpa.nigaḍaiś.chidra.sthitair.bandhataḥ/
kanyāyām.aśubha.anvite.astamayage.candre.site.meṣage.sūrye.lagna.gate.ca.viddhi.maraṇaṃ.strī.hetukaṃ.mandire//(śā.vi) BJ_25.04

śūla.udbhinna.tanuḥ.sukhe.avani.sute.sūrye.api.vā.khe.yame/sa.prakṣīṇa.hima.aṃśubhiś.ca.yugapat.pāpais.tri.koṇa.ādyagaiḥ//
bandhusthe.ca.ravau.viyaty.avanije.kṣīṇa.indu.saṃvīkṣite/kāṣṭhena.abhihataḥ.prayāti.maraṇaṃ.sūrya.ātmajena.īkṣite//(śā.vi) BJ_25.05

randhra.āspada.aṅga.hibukair.laguḍa.āhata.aṅgaḥ.prakṣīṇa.candra.rudhira.arki.dina.īśa.yuktaiḥ/
tair.eva.karma.navama.udaya.putra.saṃsthair.dhūma.agni.bandhana.śarīra.nikuṭṭana.antaḥ//(va.ti) BJ_25.06

bandhv.asta.karma.sahitaiḥ.kuja.sūrya.mandair.niryāṇam.āyudha.śikhi.kṣiti.pāla.kopāt/
saura.indu.bhūmi.tanayaiḥ.sva.sukha.āspadasthair.jñeyaḥ.kṣata.kṛmi.kṛtaś.ca.śarīra.ghātaḥ//(va.ti) BJ_25.07

khasthe.arke.avanije.rasātala.gate.yāna.prapātad.vadho/yantra.utpīḍanajaḥ.kuje.astamayage.saura.indunā.abhyudgame/
viṇ.madhye.rudhira.arki.śīta.kiraṇair.jūka.aja.saura.ṛkṣagair.yāte.vā.galita.indu.sūrya.rudhirair.vyoma.asta.bandhv.āhvayān//(śā.vi) BJ_25.08

vīrya.anvita.vakra.vīkṣite.kṣīṇa.indau.nidhana.sthite.arkaje/
guhya.udbhava.roga.pīḍayā.mṛtyuḥ.syāt.kṛmi.śastra.dāhajaḥ//(vaitālīya) BJ_25.09

aste.ravau.sa.rudhire.nidhane.arka.putre.kṣīṇe.rasātala.gate.himagau.khaga.antaḥ/
lagna.ātmaja.aṣṭama.tapaḥsv.ina.bhauma.manda.candrais.tu.śaila.śikhara.aśani.kuḍya.pātaiḥ//(va.ti) BJ_25.10

dvāviṃśaḥ.kathitas.tu.kāraṇaṃ.dreṣkāṇo.nidhanasya.sūribhiḥ/
tasya.adhipatir.bhavo.api.vā.niryāṇaṃ.sva.guṇaiḥ.prayacchati//(vaitālīya) BJ_25.11

horā.nava.aṃśakapa.yukta.sa.māna.bhūmau.yoga.īkṣaṇa.ādibhir.ataḥ.parikalpyam.etat/
mohas.tu.mṛtyu.samaye.anudita.aṃśa.tulyaḥ.sva.īśa.īkṣite.dvi.guṇitas.triguṇaḥ.śubhaiś.ca//(va.ti) BJ_25.12

dahana.jala.vimiśrair.bhasma.saṃkleda.śoṣair.nidhana.bhavana.saṃsthair.vyāla.vargair.viḍantaḥ/
iti.śava.pariṇāmaś.cintanīyo.yathā.uktaḥ.pṛthuvi.racita.śāstrād.gaty.anūka.ādi.cintyam//(mālinī) BJ_25.13

gurur.uḍu.pati.śukrau.sūrya.bhaumau.yama.jñau.vibudha/pitṛ.tiraśco.nārakīyāṃś.ca.kuryuḥ/
dina.kara.śaśi.vīrya.adhiṣṭhitāt.try.aṃśa.nāthāt.pravara.sama.nikṛṣṭās.tuṅga.hrasād.anūke//(mālinī) BJ_25.14

gatir.api.ripu.randhra.try.aṃśapo.astasthito.vā.gurur.atha.ripu.kendra.cchidragaḥ.sva.ucca.saṃsthaḥ/
udayati.bhavane.antye.saumya.bhāge.ca.mokṣo.bhavati.yadi.balena.projjhitās.tatra.śeṣāḥ//(mālinī)E25 BJ_25.15

naṣṭajātaka (BJ_26)

ādhāna.janma.aparibodha.kāle.sampṛcchato.janma.vaded.vilagnāt/
pūrva.apara.ardhe.bhavanasya.vindyād.bhānāv.udag.dakṣiṇage.prasūtim//(indravajrā) BJ_26.01

lagna.tri.koṇeṣu.gurus.tri.bhāgair.vikalpya.varṣāṇi.vayo.anumānāt/
grīṣmo.arka.lagne.kathitās.tu.śeṣair.anyāyanartāvṛtur.arka.cārāt//(upajātikā) BJ_26.02

canra.jña.jīvāḥ.parivartanīyāḥ.śukra.āra.mandair.ayane.vilome/
dreṣkāṇa.bhāge.prathame.tu.pūrvo.māso.anupātāc.ca.tithir.vikalpyaḥ//(indravajrā) BJ_26.03

atra.api.horā.paṭavo.dvija.indrāḥ.sūrya.aṃśa.tulyāṃ.tithim.uddiśanti/
rātri.dyu.saṃjñeṣu.viloma.janma.bhāgaiś.ca.velāḥ.kramaśo.vikalpyāḥ//(indravajrā) BJ_26.04

ke.cic.chaśa.aṅka.adhyuṣitān.nava.aṃśac.chuklā.anta.saṃjñaṃ.kathayanti.māsam/
lagna.tri.koṇa.uttama.vīrya.yuktaṃ.samprocyate.aṅga.āla.bhana.ādibhir.vā//(indravajrā) BJ_26.05

yāvān.gataḥ.śīta.karo.vilagnāc.candrād.vadet.tāvati.janma.rāśiḥ/
mīna.udaye.mīna.yugaṃ.pradiṣṭaṃ.bhakṣya.āhṛta.ākāra.rutaiś.ca.cintyam//(indravajrā) BJ_26.06

horā.nava.aṃśa.pratimaṃ.vilagnaṃ.lagnād.ravir.yāvati.ca.dṛkāṇe/
tasmād.vadet.tāvati.vā.vilagnaṃ.praṣṭuḥ.prasūtāv.iti.śāstram.āha//(indravajrā) BJ_26.07

janma.ādiśel.lagnage.vīryage.vā.chāyā.aṅgula.ghner.kahate.avaśiṣṭam/
āsīna.supta.utthita.tiṣṭhata.ābhaṃ.jāyā.sukha.ājña.udayagaṃ.pradiṣṭam//(indravajrā) BJ_26.08

go.siṃhau.jituma.aṣṭamau.kriya.tule.kanyā.mṛgau.ca.kramāt.saṃvargyo.daśaka.aṣṭa.sapta.viṣayaiḥ.śeṣāḥ.sva.saṃkhyā.guṇāḥ/
jīva.āra.āsphuji.daindavāḥ.prathamavac.cheṣā.grahāḥ.saumyavad.rāśīnaṃ.niyato.vidhir.graha.yutaiḥ.kāryā.ca.tad.vargaṇā//(śā.vi) BJ_26.09

sapta.āhataṃ.tri.ghana.bhājita.śeṣam.ṛkṣaṃ.dattvā.atha.vā.nava.viśodhya.na.vā.atha.vā.asmāt/
evaṃ.kalatra.sahaja.ātmaja.śatru.bhebhyaḥ.praṣṭur.vaded.udaya.rāśi.vaśena.teṣām//(va.ti) BJ_26.10

varṣa.ṛtu.māsa.tithayo.dyu.niśaṃ.hy.ūḍūni.vela.udaye.ṛkṣa.nava.bhāga.vikalpanāḥ.syuḥ/
bhūyo.daśa.ādi.guṇitāḥ.sva.vikalpa.bhaktā.varṣa.ādayo.navaka.dāna.viśodhanābhyām//(va.ti) BJ_26.11

vijñeyā.daśakeṣv.abdā.ṛtu.māsās.tathaiva.ca/
aṣṭakeṣv.api.māsād.ardhās.tithayaś.ca.tathā.smṛtāḥ//(anuṣṭubh) BJ_26.12

divā.rātri.prasūtiṃ.ca.nakṣatra.ānayanaṃ.tathā/
saptakaṣv.api.vargeṣu.nityam.eva.upalakṣayet//(anuṣṭubh) BJ_26.13

velām.atha.vilagnaṃ.ca.horām.aṃśakam.eva.ca/
pañcakeṣu.vijānīyān.naṣṭa.jātaka.siddhaye//(anuṣṭubh) BJ_26.14

saṃskāra.nāma.mātrā.dvi.guṇā.chāyā.aṅgulaiḥ.samāyuktāḥ/
śeṣaṃ.tri.navaka.bhaktān.nakṣatraṃ.tad.dhaniṣṭḥā.ādi//(āryā) BJ_26.15

dvi.tri.catur.daśa.daśa.tithi.sapta.tri.guṇā.nava.aṣṭa.ca.indra.ādyāḥ/
pañca.daśaghnās.tad.diṅ.mukha.anvitā.bha.dhaniṣṭhā.ādi//(āryā) BJ_26.16

iti.naṣṭa.jātakam.idaṃ.bahu.prakāraṃ.mayā.vinirdiṣṭam/
grāhyam.ataḥ.sac.chiṣyaiḥ.parīkṣya.yantād.yathā.bhavati//(āryā)E26 BJ_26.17

dreṣkāṇa.sva.rūpa (BJ_27)

kaṭyāṃ.sita.vastra.veṣṭitaḥ.kṛṣṇaḥ.śakta.iva.abhirakṣitum/
raudraḥ.paraśuṃ.samudyataṃ.dhatte.rakta.vilocanaḥ.pumān//(vaitālīyā) BJ_27.01

raktam.ambarā.bhūṣaṇa.bhakṣya.cintā.kumbha.ākṛtir.vāji.mukhī.tṛṣa.ārtā/
ekena.pādena.ca.meṣa.madhye.dreṣkāṇa.rūpaṃ.yavana.upadiṣṭam//(indravajrā) BJ_27.02

krūraḥ.kalājñaḥ.kapilaḥ.kriyā.arthī.bhagna.vrato.abhyudya.tad.aṇḍa.hastaḥ/
raktāni.vastrāṇi.bibharti.caṇḍo.meṣe.tṛtīyaḥ.kathitas.tri.bhāgaḥ//(indravajrā) BJ_27.03

kuñcita.lūna.kacā.ghaṭa.dehā.dagdha.paṭā.tṛṣita.āśana.cittā/
ābharaṇāny.abhivāñchati.nārī.rūpam.idaṃ.vṛṣa.bhe.prathamasya//(dodhaka) BJ_27.04

kṣetra.dhānya.gṛha.dhenu.kalājño.lāṅgale.sa.śakaṭe.kuśalaś.ca/
skandham.udvahati.go.pati.tulyaṃ.kṣut.paro.aja.vadano.mala.vāsā//(svāgatā) BJ_27.05

dvipa.sama.kāyaḥ.pāṇḍura.daṃṣṭraḥ.śarabha.sama.aṅghriḥ.piṅgala.mūrtiḥ/
avi.mṛga.lobha.vyākula.citto.vṛṣabha.vanasya.prānta.gato.ayam//(dodhaka) BJ_27.06

sūcya.āśrayaṃ.samabhivāñchati.karma.nārī.rūpa.anvita.ābharaṇa.kārya.kṛta.ādarā.ca/
hīna.prajā.ucchrita.bhuja.ṛtu.matī.tri.bhāgam.ādyaṃ.tṛtīya.bhavanasya.vadanti.tajjñāḥ//(va.ti) BJ_27.07

udyāna.saṃsthaḥ.kavacī.dhanuṣmāñ.chūro.astra.dhārī.garuḍa.ānānāś.ca/
krīḍā.ātmaja.alaṃkaraṇa.artha.cintāṃ.karoti.madhye.mithunasya.rāśeḥ//(upajātikā) BJ_27.08

bhūṣito.varuṇavad.bahu.ratno.baddha.tūṇa.kavacaḥ.sa.dhanuṣkaḥ/
nṛtta.vādita.kalāsu.ca.vidvān.kāvya.kṛn.mithuna.rāśy.avasāne//(svāgatā) BJ_27.09

patra.mūla.phala.bhṛd.dvipa.kāyaḥ.kānane.malayagaḥ.śarabha.aṅghriḥ/
kroḍa.tulya.vadano.haya.kaṇṭhaḥ.karkaṭe.prathama.rūpam.uśanti//(svāgatā) BJ_27.10

padma.arcitā.mūrdhani.bhogi.yuktā.strī.karka.śāraṇya.gatā.virauti/
śākhāṃ.palāśasya.samāśritā.ca.madhye.sthitā.karkaṭakasya.rāśeḥ//(indravajrā) BJ_27.11

bhāryā.ābharaṇa.artham.arṇavaṃ.naustho.gacchati.sarpa.veṣṭitaḥ/
haimaiś.ca.yuto.vibhūṣaṇaiś.cipiṭa.āsya.aṅtya.gataś.ca.karkaṭe//(vaitālīya) BJ_27.12

śālmaler.upari.gṛdhra.jambukau.śvā.naraś.ca.malinā.ambara.anvitaḥ/
rauti.mātṛ.pitr.viparyojitaḥ.siṃha.rūpam.idam.ādyam.ucyate//(rathoddhatā) BJ_27.13

haya.ākṛtiḥ.pāṇḍura.mālya.śekharo.bibharti.kṛṣṇa.ajina.kambalaṃ.naraḥ/
durāsadaḥ.siṃha.iva.atta.kārmuko.nata.agra.nāso.mṛga.rāja.madhyamaḥ//(vaṃśastha) BJ_27.14

ṛkṣa.ānano.vānara.tulya.ceṣṭo.bibharti.daṇḍaṃ.phalam.āmiṣaṃ.ca/
kūrcī.manuṣyaḥ.kuṭilaiś.ca.keśair.mṛga.īśvarasya.antya.gatas.tri.bhāgaḥ//(upajātikā) BJ_27.15

puṣpa.prapūrṇena.ghaṭena.kanyā.mala.pradigdha.ambara.saṃvṛta.aṅgī/
vastra.artha.saṃyogam.abhīṣṭamānā.guroḥ.kulaṃ.vāñchati.kanyāka.ādyaḥ//(upajātikā) BJ_27.16

puruṣaḥ.pragṛhīta.lekhaniḥ.śyāmo.vastra.śirā.vyāyaya.kṛt/
vipulaṃ.ca.bibharti.kārmukaṃ.roma.vyāpta.tanuś.ca.madhyamaḥ//(vaitālīya) BJ_27.17

gaurī.sudhauta.agra.dukūla.guptā.samucchritā.kumbha.kaṭac.chuhastā/
deva.ālayaṃ.strī.prayatā.pravṛttā.vadanti.kanyā.antya.gatas.tri.bhāgaḥ//(upajātikā) BJ_27.18

vīthy.antara.apaṇa.gataḥ.puruṣas.tulāvān.unmāna.māna.kuśalaḥ.pratimāna.hastaḥ/
bha.aṇḍaṃ.vicintayati.tasya.ca.mūlyam.etad.rūpaṃ.vadanti.yavanāḥ.prathamaṃ.tulāyāḥ//(va.ti) BJ_27.19

kalaśaṃ.parigṛhya.viniṣpatituṃ.samabhīpsati.gṛdhra.mukhaḥ.puruṣaḥ/
kṣudhitas.tṛṣitaś ca.kalatra.sutān.manasā.iti.tulā.dhara.madhya.gataḥ//(troṭaka) BJ_27.20

vibhīṣayaṃs.tiṣṭhati.ratna.citrito.vane.mṛgān.kāñcana.tūṇa.varma.bhṛt/
phala.āmiṣaṃ.vānara.rūpabhṛn.naras.tulā.vasāne.yavanair.udāhṛtaḥ//(vaṃśastha) BJ_27.21

vastrair.vihīna.ābharaṇaiś.ca.nārī.mahā.samudrāt.samupaiti.kūlam/
sthāna.cyutā.sarpa.nibaddha.pādā.manoramā.vṛścika.rāśi.pūrvaḥ//(upajātikā) BJ_27.22

sthāna.sukhāny.abhivāñchati.nārī.bha.ṛtu.kṛte.bhujaga.āvṛta.dehā/
kacchapa.kumbha.sa.māna.śarīrā.vṛścika.madhyama.rūpam.uśanti//(dodhaka) BJ_27.23

pṛthula.cipiṭa.kūrma.tulya.vakraḥ.śva.mṛga.varāha.sṛgāla.bhīṣakārī/
avati.ca.malayākara.pradeśaṃ.mṛga.patir.antya.gatasya.vṛścikasya//(puṣpitāgrā) BJ_27.24

manuṣya.vakro.aśva.sa.māna.kāyo.dhanur.vigṛhya.āyatam.āśramasthaḥ/
kratu.upayojyāni.tapasvinaś.ca.rarakṣa.ādyo.dhanuṣas.tri.bhāgaḥ//(indravajrā) BJ_27.25

manoramā.campaka.hema.varṇā.bhadra.āsane.tiṣṭhati.madhya.rūpā/
samudra.ratnāni.vighaṭṭayantī.madhya.tri.bhāgo.dhanuṣaḥ.pradiṣṭaḥ//(upajātikā) BJ_27.26

kūrcī.naro.hāṭaka.campaka.ābho.vara.āsane.daṇḍa.dharo.niṣaṇṇaḥ/
kauśeyakāny.udvahate.ajinaṃ.ca.tṛtīya.rūpaṃ.navamasya.rāśeḥ//(upajātikā) BJ_27.27

roma.cito.makara.upama.daṃṣṭraḥ.sūkaraka.āyasa.māna.śarīraḥ/
yoktraka.jālaka.bandhana.dhārī.raudra.mukho.makara.prathamas.tu//(dodhaka) BJ_27.28

kalāsv.abhijñā.abja.dala.āyata.akṣī.śyāmā.vicitrāṇi.ca.mārgamāṇā/
vibhūṣaṇa.alaṃkṛta.loha.karṇā.yoṣā.pradiṣṭā.makarasya.madhhye//(upajātikā) BJ_27.29

kinnara.upama.tanuḥ.sa.kambalas.tūṇa.cāpa.kavacaiḥ.samanvitaḥ/
kumbham.udvahati.ratna.citritaṃ.skandhagaṃ.makara.rāśi.paścimaḥ//rathoddhatā) BJ_27.30

sneha.madya.jala.bhojana.āgama.vyākulī.kṛta.manāḥ.sa.kambalaḥ/
kośa.kāra.vasano.ajina.anvito.gṛdhra.tulya.vadano.ghaṭa.ādigaḥ//(dodhaka) BJ_27.31

dagdhe.śakaṭe.sa.śālmale.lohāny.āharate.aṅganā.vane/
malinena.paṭena.saṃvṛtā.bhāṇḍair.mūrdhni.gataiś.ca.madhyamaḥ//(vaitālīya) BJ_27.32

śyāmaḥ.sa.roma.śravaṇaḥ.kirīṭī.tvak.patra.niryāsa.phalair.bibharti/
bhāṇḍāni.loha.vyatimiśritāni.sañcārayanty.anta.gato.ghaṭasya//(indravajrā) BJ_27.33

srug.bhāṇḍa.muktāmaṇi.śaṅkha.misrair.vyākṣipta.hastaḥ.sa.vibhūṣaṇaś.ca/
bhāryā.vibhūṣa.artham.apāṃ.nidhānaṃ.nāvā.plavaty.ādi.gato.jhaṣasya//(indravajrā) BJ_27.34

atyucchrita.dhvaja.patākam.upaiti.potaṃ.kūlaṃ.prayāti.jaladheḥ.parivāra.yuktā/
varṇena.campaka.mukhī.pramadā.tri.bhāgo.mīnasya.ca.eṣa.kathito.munibhir.dvitīyaḥ//(va.ti) BJ_27.35

śvabhra.antike.sarpa.niveṣṭita.aṅgā.vastrair.vihīnaḥ.puruṣas.tv.aṭavyām/
caura.anala.vyākulita.antara.ātmā.vikrośate.antya.upagato.jhaṣasya//(indravajrā)E27 BJ_27.36

upasaṃhāra (BJ_28)

rāśi.prabhedo.graha.yoni.bhedo.viyoni.janma.atha.niṣeka.kālaḥ/
janma.atha.sadyo.maraṇaṃ.tathā.āyur.daśā.vipāko.aṣṭaka.varga.saṃjñaḥ//(upajātikā) BJ_28.01

karma.ājīvo.rāja.yogāḥ.kha.yogāś.cāndrā.yogād.vigraha.ādyāś.ca.yogāḥ/
pravraja.atho.rāśi.śīlāni.dṛṣṭir.bhāvas.tasmād.āśrayo.atha.prakīrṇaḥ//(śālinī) BJ_28.02

na.iṣṭā.yogā.jātakaṃ.kāminīnāṃ.niryāṇaṃ.syān.na.iṣṭa.janma.dṛkāṇaḥ/
adhyāyānāṃ.viṃśatiḥ.pañca.yuktā.janmany.etad.yātrikaṃ.ca.abhidhāsye//(śālinī) BJ_28.03

praśnās.tithir.bhaṃ.divasaḥ.kṣaṇaś.ca.candro.vilagnaṃ.tv.atha.lagna.bhedaḥ/
śuddhir.grahāṇām.atha.cāpa.vādo.vimiśraka.ākhyaṃ.tanu.vepanaṃ.ca//(upajātikā) BJ_28.04

ataḥ.paraṃ.guhyaka.pūjanaṃ.syāt.svapnaṃ.tataḥ.snāna.vidhiḥ.pradiṣṭaḥ/
yajño.grahāṇām.atha.nirgamaś.ca.kramāc.ca.diṣṭaḥ.śakuna.upadeśaḥ//(upajātikā) BJ_28.05

vivāha.kālaḥ.karaṇaṃ.grahāṇāṃ.proktaṃ.pṛthak.tad.vipulā.atha.śākhā/
skandhais.tribhir.jyotiṣa.saṃgraho.ayaṃ.mayā.kṛto.daiva.vidāṃ.hitāya//(upajātikā) BJ_28.06

pṛthu.viracitam.anyaiḥ.śāstram.etat.samastaṃ.tad.anu.laghu.mayā.idaṃ.tat.pradeśa.artham.eva/
kṛtam.iha.hi.samarthaṃ.dhī.viṣāṇāmatve.mama.yadi.ha.yad.uktaṃ.saj.janaiḥ.kṣamyatāṃ.tat//(mālinī) BJ_28.07

granthasya.yā.pracarato.asya.vināśam.eti.kekhvyāt.bahu.śrita.mukha.adhigama.krameṇa/
yad.vā.mayā.kukṛtam.alpam.iha.ākṛtaṃ.vā.kāryaṃ.tad.atra.viduṣā.parihṛtya.rāgam//(va.ti) BJ_28.08

āditya.dāsa.tanayas.tad.avāpta.bodhaḥ.kāpitthake.savitṛ.labdha.vara.prasādaḥ/
āvantiko.muni.matāny.avalokya.samyag.ghorāṃ.varāhamihiro.rucirāṃ.cakāra.(va.ti) BJ_28.09

dina.kara.muni.guru.caraṇa.praṇipāta.kṛta.prasāda.matinā.idam/
śāstram.upasaṃgṛhītaṃ.namo.astu.pūrva.pranetṛbhyaḥ//(āryā)E28 BJ_28.10

End of Bṛhajjātaka