Vāmanapurāṇa, 1-69

Header

This file is an html transformation of sa_vAmanapurANa1-69.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamp__u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vamana-Purana, Adhyayas 1-69
[For Saromahatmya (inserted after Adhy. 23) see separate file!]

Based on the edition by A.S. Gupta,
Varanasi : All India Kashiraj Trust 1967

Input by members of the SANSKNET-project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
These and other irregularities cannot be standardized at present.

The text is in need of further proof reading!

Revisions:


Text

atha śrīvāmanapurāṇam

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet /

trailokyarājyamākṣipya balerindrāya yo dadau /
śrīdharāya namastasmai chadmavāmanarūpiṇe // VamP_1.1 //

pulastyamuṣimāsīnamāśrame vāgvidāṃ varam /
nāradaḥ paripapraccha purāṇaṃ vāmanāśrayam // VamP_1.2 //

kathaṃ bhagavatā brahman viṣṇunā prabhaviṣṇunā /
vāmanatvaṃ dhṛtaṃ pūrvaṃ tanmamācakṣva pṛcchataḥ // VamP_1.3 //

kathaṃ ca vaiṣṇavano bhūtvā prahlādo daityasattamaḥ /
tridaśairyuyudhe sārthamatra mai saṃśayo mahān // VamP_1.4 //

śrūyate ca dvijaśreṣṭha dakṣasya duhitā satī /
śaṅkarasya priyā bhāryā babhuva varavarṇinī // VamP_1.5 //

kimarthaṃ sā parityajya svarīraṃ varānanā /
jātā himavato gehe girīndrasya mahātmanaḥ // VamP_1.6 //

punaśca devadevavasya patnītvamagamacchubhā /
etanme saṃśayaṃ chindhi sarvavit tvaṃ mato 'si me // VamP_1.7 //

tīrthānāṃ caiva māhātmyaṃ dānānāṃ caiva sattama /
vratānāṃ vividhānāṃ ca vidhimācakṣva me dvija // VamP_1.8 //

evabhukto nāradena pulastyo sunisattamaḥ /
provāca vadatāṃ śreṣṭho nāradaṃ tapaso nidhima // VamP_1.9 //

pulastya uvāca /
purāṇaṃ vāmanaṃ vakṣye kramānnikhilamāditaḥ /
avadhānaṃ sthiraṃ kṛtvā śṛṇuṣva munisattma // VamP_1.10 //

purā haimavatī devī mandarasthaṃ maheśvaram /
uvāca vacanaṃ dṛṣṭvā grīṣmakālamupasthitam // VamP_1.11 //

grīṣmaḥ pravṛtto deveśa na ca te vidyate gṛham /
yatra vātātapau grīṣme sthitayornau gamiṣyataḥ // VamP_1.12 //

evamukto bhavānyā tu śaṅkaro vākyamabravīt /
nirāśrayo 'haṃ sudatī sadāraṇyacaraḥ śubhe // VamP_1.13 //

ityuktā śaṅkareṇātha vṛkṣacchāyāsu nārada /
nidāghakālamanayat samaṃ śarveṇa sā satī // VamP_1.14 //

nidāghānte samudrabhūto nirjanācarito 'dbhutaḥ /
ghanāndhakāritāśo vai prāvṛṭkāloṣatirāgavān // VamP_1.15 //

taṃ dṛṣṭvā dakṣatanujā prāvṛṭkālamupasthitam /
provāca vākyaṃ deveśaṃ satī sapraṇayaṃ tadā // VamP_1.16 //

vivānti vātā hṛdayāvadāraṇā garjantyamī loyadharā maheśvara /
sphuranti nīlābhragaṇeṣu vidyuto vāśanti kekāravameva barhiṇaḥ // VamP_1.17 //

patanti dhārā gaganāt paricyutā bakā balākāśca saranti toyadān /
kadambasarjjārjunaketakīdrumāḥ puṣpāṇi muñcanti sumārutāhatāḥ // VamP_1.18 //

śrutvaiva maghasya dṛḍhaṃ tu garjitaṃ tyajanti haṃsāśca sarāṃsi tatkṣaṇāt /
yathāśrayān yogigaṇaḥ samantāt pravṛddhamūlānapi saṃtyajanti // VamP_1.19 //

imāni yūthāni vane mṛgāṇāṃ caranti dhāvanti ramanti śaṃbho /
tathācirābhāḥ sutarāṃ sphuranti paśyeha nīleṣu ghaneṣu deva /
nūnaṃ samṛddhiṃ salilasya dṛṣṭvā caranti śūrāstaruṇadrumeṣu // VamP_1.20 //

udvattvegāḥ sahasaiva nimnagā jātāḥ śaśaṅkāṅkitacārumaile /
kimatra citraṃ yadanujjvalaṃ janaṃ niṣevya yoṣid bhavati tvaśīlā // VamP_1.21 //

nīlaiśca meghaiśca samāvṛtaṃ nabhaḥ puṣṣaiśca sarjjā mukulaiśca nīpāḥ /
phalaiśca bilvāḥ payasā tathāpagāḥ patraiḥ sapadmaiśca mahāsarāṃsi // VamP_1.22 //

kāle suraudre nanu te bravīmi /
gṛhaṃ kuruṣvātra mahācajalottame sunirvṛtā yena bhavāmi śaṃbho // VamP_1.23 //

itthaṃ trinetraḥ śrutirāmaṇīyakaṃ śrutvā vaco vākyamidaṃ babhāṣe /
na me 'sti vittaṃ gṛhasaṃcayārthe mṛgāricarmāvaraṇaṃ mama priye // VamP_1.24 //

mamopavītaṃ bhujageśvaraḥ śubhe karṇe 'pi padmaśca tathaiva piṅgalaḥ /
keyūramekaṃ mama kambalastvahirdvitīyamanyo bhujago dhanañjayaḥ // VamP_1.25 //

savyetare takṣaka uttare tathā /
nīlo 'pi nīlāñjanatulyavarṇaḥ śroṇītaṭe rājati supratiṣṭhaḥ // VamP_1.26 //

pulastya uvāca /
iti vacanamathograṃ śaṅkarātsā mṛḍānī ṛtamapi tadasatyaṃ śrīmadākarṇya bhītā /
avanitasamavekṣya svāmino vāsakṛcchrāt parivadati saroṣaṃ lajjayocchvasya coṣm // VamP_1.27 //

devyuvāca /
kathaṃ hi devadeveśa prāvaṭkālo gamiṣyati /
vṛkṣamūle sthitāyā me suduḥkhena vadāmyataḥ // VamP_1.28 //

śaṅkara uvāca /
ghanāvasthitadehāyāḥ prāvṛṭghanakhaṇḍamunnatamāruhya tasthau saha dakṣakanyayā /
tato 'bhavannāma tedaśvarasya jīmūtaketustviti viśrutaṃ divi // VamP_1.30 //

iti śrīvāmanapurāṇe prathamo 'dhyāyaḥ

pulastya uvāca
tatastrinetrasya gataḥ prāvṛṭkālo ghanopari /
lokānndakarī ramyā śarat samabhavanmune // VamP_2.1 //

tyajanti nīlāmbudharā nabhastalaṃ vṛkṣāṃśca kaṅkāḥ saritastaṭāni /
padmāḥ sugandhaṃ nilayāni vāyasā rururviṣāṇaṃ kaluṣaṃ jalāśayaḥ // VamP_2.2 //

vikāsamāyanti ta paṅkājāni candrāṃśavo bhānti latāḥ supuṣpāḥ /
nandanti hṛṣṭānyapi gokulāni santaśca saṃtoṣamanuvrajanti // VamP_2.3 //

sarassu padma gagane ca tārakā jalāśayeṣveva tathā payāṃsi /
satāṃ ca cittaṃ hi diśāṃ mukhaiḥ samaṃ vaimalyamāyānti śaśaṅkakāntayaḥ // VamP_2.4 //

e tādṛśe haraḥ kāle maghapṛṣṭhādhivāsinīm /
satīmādāya śailendraṃ mandaraṃ samupāyayau // VamP_2.5 //

tato mandarapṛṣṭhe 'sau sthitaḥ samaśilātale /
rarāma śaṃbhurbhagavān satyā saha mahādyutiḥ // VamP_2.6 //

tato vyatīte śaradi pratibuddhe ca keśave /
dakṣaḥ prajāpatiśreṣṭho yaṣṭumārabhata kratum // VamP_2.7 //

dvādaśeva sa cādityāñ śakrādīṃś ca surottamān /
sakaśyapān samāmantrya sadasyān samacīkarat // VamP_2.8 //

arundhatya ca sahitaṃ vasiṣṭhaṃ śaṃsitavratam /
sahānasūyayātriṃ ca saha dhṛtyā ca kauśikam // VamP_2.9 //

ahalyayā gautamaṃ ca bharadvājamamāyayā /
candrayā sahitaṃ brahmannṛṣimaṅgīrasaṃ tathā // VamP_2.10 //

āmantrya kṛtāvāndakṣaḥ sadasyān yajñasaṃsadi /
vidvān guṇasaṃpannān vedavedāḍgapāragān // VamP_2.11 //

dharmaṃ ca sa samāhūya bhāryayāhiṃsayā saha /
nimantrya yajñavāṭasya dvārapālatvamādiśat // VamP_2.12 //

ariṣṭaneminaṃ cakre idhmāharaṇakāriṇam /
bhṛguṃ ca mantrasaṃskāre samyag dakṣaṃ prayuktavān // VamP_2.13 //

tathā candramasaṃ devaṃ rohiṇyā sahitaṃ śucim /
dhanānāmādhipatye ca yuktavān hi prajāpatiḥ // VamP_2.14 //

jāmātṛduhitṛśvaiva dauhitrāṃśca prajāpatiḥ /
saśaṅkarāṃ satīṃ muktvā makhe sarvān nyamantrayat // VamP_2.15 //

nārada uvāca
kimarthaṃ lokapatinā dhanādhyakṣo maheśvaraḥ /
jyeṣṭhaḥ śreṣṭho variṣṭho 'pi ādyo 'pi na nimantritaḥ // VamP_2.16 //

pulastya uvāca
jyeṣṭhaḥ śreṣṭho variṣṭho 'pi ādyo 'pi bhagavāñśivaḥ /
kapālīli viditveśo dakṣeṇa na nimantritaḥ // VamP_2.17 //

nārada uvāca kimarthaṃ devatāśreṣṭhaḥ śūlapāṇistrilocanaḥ kapālī bhagavāñjātaḥ karmaṇā kena śaṅkaraḥ // VamP_2.18 //

śṛṇuṣvāvahito bhūtvā kathāmetāṃ purātanīm /
proktamādipurāṇe ca brahmaṇāvyaktamūrttinā // VamP_2.19 //

purā tvekārṇavaṃ sarvaṃ jagatsthāvarajaṅgamam /
naṣṭaṭandrārkanakṣatraṃ praṇaṣṭapavanānalam // VamP_2.20 //

apratarkyamavijñeyaṃ bhāvābhāvavivarjitam /
nimagnuparvatataru tamobhūtaṃ sudurdasam // VamP_2.21 //

tasmin sa śete bhagavān nidrāṃ varṣasahasrikīm /
rātryante sṛjate lokān rājasaṃ rūpāsthitaḥ // VamP_2.22 //

rājasaḥ pañcavadano vedavedāṅgapāragaḥ /
sraṣṭā carācarasyāsya jagato 'dbhutadarśanaḥ // VamP_2.23 //

tamomayastathaivānyaḥ samudbhūtastrilocanaḥ /
śūlapāṇiḥ kaparddī ca akṣamālāṃ ca darśayan // VamP_2.24 //

tato mahātmā hyasṛjadahaṅkāraṃ sudāruṇam /
yenākrāntāv ubhau devau tāveva brahmaśaṅkarau // VamP_2.25 //

ahaṅkārāvṛto rudraḥ pratyuvāca pitāmaham /
ko bhavāniha saṃprāptaḥ kena sṛṣṭo 'si māṃ vada // VamP_2.26 //

pitāmaho 'pyahaṅkārāt pratyuvācātha ko bhavān /
bhavato janakaḥ ko 'tra jananī vā taducyatām // VamP_2.27 //

ityanyonyaṃ purā tābhyāṃ brahmeśābhyāṃ kalipriya /
parivādo 'bhavat tatra utpattirbhavato 'bhavat // VamP_2.28 //

bhavānpyantarikṣaṃ hi jātamātrastadotpatat /
dhārayannatulāṃ vīṇāṃ kurvan kilakilādhvanim // VamP_2.29 //

tato vinirjitaḥ śaṃbhurmāninā padmayoninā /
tasthāvadhomukho dīno grahākrānto yathā śaśī // VamP_2.30 //

parājite lokapatau devena parameṣṣinā /
krodhāndhakāritaṃ rudraṃ pañcamo 'tha mukho 'brovīt // VamP_2.31 //

ahaṃ te pratijānāmi tamomūrto trilocana /
digvāsā vṛṣabhārūḍho lokakṣayakaro bhavān // VamP_2.32 //

ityuktāḥ śaṅkaraḥ kruddho vadanaṃ ghoracakṣuṣā /
nirdagdhukāmastvaniśaṃ dadarśa bhagavānajaḥ // VamP_2.33 //

tatastrinetrasya samudbhavanti vaktrāṇi pañcātha sudarśanāni /
śvetaṃ ca raktaṃ kanakāvadātaṃ nīlaṃ tathā piṅgajaṭaṃ ca śubhram // VamP_2.34 //

vaktrāṇi dṛṣṭvār'kasamāni sadyaḥ paitāmahaṃ vaktramuvāca vākyam /
samāhatasyātha jalasya budbudā bhavanti kiṃ teṣu parākramo 'sti // VamP_2.35 //

tacchrutvā krodhayuktena śaṅkareṇa mahātmanā /
nakhāgreṇa śiraśchinnaṃ brāhmaṃ paruṣavādinam // VamP_2.36 //

tacchinnaṃ śaṅkarasyaiva savye karatale 'patat /
patate na kadācicca tacchaṅkarakarācchiraḥ // VamP_2.37 //

atha krodhāvṛtenāpi brahmaṇādbhuvatakarmaṇā /
sṛṣṭastu puruṣo dhīmān kavacī kuṇḍalī śarī // VamP_2.38 //

dhanuṣpāṇirmahābāhurbāṇaśaktidharo 'vyayaḥ /
caturbhujo mahātūṇī ādityasamadarśanaḥ // VamP_2.39 //

sa prāha gaccha durbuddhe mā tvāṃ śūlin nipātaye /
bhavān pāpasamāyuktaḥ pāpiṣṭhaṃ ko jighāṃsati // VamP_2.40 //

ityuktāḥ śekarastena puruṣeṇa mahātmanā /
trapāyukto jagāmātha rudro badarikāśramam // VamP_2.41 //

naranārāyaṇasthānaṃ parvate hi himāśraye /
sarasvatī yatra puṇyā standane saritāṃ varā // VamP_2.42 //

tatra gatvā ca taṃ dṛṣṭvā nārāyaṇamuvāca ha /
bhikṣāṃ prayaccha bhagavan mahākāpāliko 'smi bhoḥ // VamP_2.43 //

ityukto dharmaputrastu rudraṃ vacanamabravīt /
savyaṃ bhujaṃ tāḍayasva triśūlena maheśvara // VamP_2.44 //

nārāyaṇavacaḥ śrutvā triśūlena trilocanaḥ /
savyaṃ nārāyaṇabhujaṃ tāḍayāmāsa vegavān // VamP_2.45 //

triśūlābhihatānmārgāt tisro dhārā viniryayuḥ /
ekā gaganamākramya sthitā tārābhimamḍitā // VamP_2.46 //

dvitīyā nyapatad bhūmau tāṃ jagrāha tapodhanaḥ /
atristasmāt samudbhūto durvāsāḥ śaṅkarāṃśataḥ // VamP_2.47 //

tṛtīyā nyapatad dhārā kapāle raudradarśane /
tasmācchiśuḥ samabhavat saṃnaddhakavaco yuvā // VamP_2.48 //

śyāmāvadātaḥ śaracāpapāṇir garjanyathā prāvṛṣi toyado 'sau /
itthaṃ bruvan kasya viśātayāmi skandhācchiras tālaphalaṃ yathaiva // VamP_2.49 //

taṃ śakaro 'bhyetya vaco vabhāṣe naraṃ hi nārāyaṇabāhujātam /
nipātayainaṃ nara duṣṭavākyaṃ brahmātmajaṃ sūryaśataprakāśam // VamP_2.50 //

ityevamuktaḥ sa tu śaṅkareṇa ādyaṃ dhanustvājagavaṃ prasiddham /
jagrāha tūṇāni tathākṣayāṇi yuddhāya vīraḥ sa matiṃ cakāra // VamP_2.51 //

tataḥ prayuddhau subhṛśaṃ mahābalau1 brahmātmajo bāhubhavaśca śārvaḥ /
divyaṃ sahasraṃ parivatsarāṇāṃ tato haro 'bhyetya virañcimūce // VamP_2.52 //

jitastvadīyaḥ puruṣaḥ pitāmaha nareṇa divyadbhutakarmaṇā balī /
mahāpṛṣatkairabhipatya tāḍitastadadbhutaṃ ceha diśo daśaiva // VamP_2.53 //

brahma tamīśaṃ vacanaṃ babhāṣe nehāsya janmānyajitasya śaṃbho /
parājitaśceṣyate 'sau tvadīyo naro madīyaḥ puruṣo mahātmā // VamP_2.54 //

ityevamukto vacanaṃ trinetraścikṣepa sūrye puruṣaṃ viriñceḥ /
naraṃ narasyaiva tadā sa vigrahe cikṣepa dharmaprabhavasya devaḥ // VamP_2.55 //

iti śrīvāmanapurāṇe dvitīyaḥ

pulastya uvāca /
tataḥ karatale rudraḥ kapāle dāruṇe sthite /
saṃtāpamagamad brahmaṃścintayā vyākulendriyaḥ // VamP_3.1 //

tataḥ samāgatā raudrā nīlāñcanacayaprabhā /
saraktamūrddhajā bhīmā brahmahatyā harāntikam // VamP_3.2 //

tāmāgatāṃ haro dṛṣṭvā papraccha vikarālinīm /
kāsi tvamāgatā raudre kenāpyarthena tadvada // VamP_3.3 //

kapālinamathovāca brahmahatyā sudāruṇā /
brahmavadhyāsmi saṃprāptāṃ māṃ protīccha trilocana // VamP_3.4 //

ityevamuktvā vacanaṃ brahmahatyā viveśa ha /
triśūlapāṇinaṃ rudraṃ saṃpratāpitavigraham // VamP_3.5 //

brahṇahatyābhibhūtaśca śarvo badarikāśramam /
āgacchanna dadarśātha naranārāyaṇāvṛṣī // VamP_3.6 //

adṛṣṭvā dharmatanayau cintāśokasamanvitaḥ /
jagāma yamunāṃ snātuṃ sāpi śuṣkajalābhavat // VamP_3.7 //

kālindīṃ śuṣkasalilāṃ nirīkṣya vṛṣaketanaḥ /
plakṣajāṃ snātumagamadantarddhānaṃ ca sā gatā // VamP_3.8 //

tatonu puṣkarāraṇyaṃ māgadhāraṇyameva ca /
saindhavāraṇyamevāsau gatvā snāto yathecchayā // VamP_3.9 //

tathaiva naimiṣāraṇyaṃ dharmāraṇyaṃ tatheśvaraḥ /
snāto naiva ca sā raudrā brahmahatyā vyamuñcata // VamP_3.10 //

saritsu tīrtheṣu tathāśrameṣu puṇyeṣu devāyataneṣu śarvaḥ /
samāyuto yogayuto 'pi pāpānnāvāpa mokṣaṃ jaladadhvajo 'sau // VamP_3.11 //

tato jagāma nirviṇṇaḥ śaṅkaraḥ kurujāṅgalam /
tatra gatvā dadarśātha cakrapāṇiṃ khagadhvājam // VamP_3.12 //

taṃ dṛṣṭvā puṇḍarīkākṣaṃ śaṅkhacakragadādharam /
kṛtāñjalipuṭo bhūtvā haraḥ stotramudīrayat // VamP_3.13 //

hara uvāca /
namaste devatānātha namaste garuḍadhvaja /
śaṅkhacakragadāpāṇe vāsudeva namo 'stu te // VamP_3.14 //

namaste nirguṇānanta aprarkyāya vedhase jñānājñāna nirālamba sarvālamba namo 'stu te // VamP_3.15 //

rajoyukta namaste 'stu brahmamūrte sanātana /
tvayā sarvamidaṃ nātha jagatsṛṣṭaṃ carācaram // VamP_3.16 //

sattvādhiṣṭhita lokeśa viṣṇumūrte adhokṣaja /
prajāpāla mahābāho janārdana namo 'stu te // VamP_3.17 //

tamomūrtte ahaṃ hyeṣa tvadaṃśakrodhasaṃbhavaḥ /
guṇābhiyukta deveśa sarvavyāpin namo 'stu te // VamP_3.18 //

bhūriyaṃ tvaṃ jagannātha jalāmbarahutāśanaḥ /
vāyurbuddhirmanaś cāpi śarvarī tvaṃ namo 'stu te // VamP_3.19 //

dharmo yajñastapaḥ satyaṭamahiṃsā śaucamārjavam /
kṣamā dānaṃ dayā lakṣamīrbrahmacaryaṃ tvamīśvara // VamP_3.20 //

tvaṃ sāṅgāścaturo vedāstvaṃ vedyo vedapāragaḥ /
upavedā bhavānīśa sarvo 'si tvaṃ namo 'stu te // VamP_3.21 //

namo namaste 'cyutata cakrapāṇe namo 'stu te mādhava mīnamūrte /
loke bhavān kāruṇiko mato me trāyasva māṃ keśva pāpabandhāt // VamP_3.22 //

mamāśubhaṃ nāśaya vigrahasthaṃ yad brahmahatyābhibhavaṃ babhūva /
dagdho 'smi naṣṭo 'smyasamīkṣyakārī punīhi tīrtho 'si namo namaste // VamP_3.23 //

pulastya uvāca /
itthaṃ stutaścakradharaḥ śaṅkareṇa mahātmanā /
provāca bhagavān vākyaṃ brahmahatyākṣayāya hi // VamP_3.24 //

hiriruvāca /
maheśvara śṛṇuṣvemāṃ mama vācaṃ kalasvanām /
brahmahatyākṣayakarīṃ śubhadāṃ puṇyavardhanīm // VamP_3.25 //

yo 'sau prāṅmaṇḍale puṇye madaṃśaprabhavo 'vyayaḥ /
prayāge vasate nityaṃ yogaśāyīti viśrutaḥ // VamP_3.26 //

caraṇād dakṣīṇāttsya viniryātā saridvarā /
viśrutā varaṇetvayeva sarvapāpaharā śubhā // VamP_3.27 //

savyādanyā dvitīyā ca asirityeva viśrutā /
te ubhe saricchreṣṭhe lokapūjye babhūvatuḥ // VamP_3.28 //

tābhyāṃ madhye tu yo deśastatkṣetraṃ yogaśāyinaḥ /
trailokyapravaraṃ tīrthaṃ sarvapāpapramocanam /
na tādṛśo 'sti gagane na bhūbhyāṃ na rasātale // VamP_3.29 //

tatrāsti nagarī puṇyā khyātā vārāṇasī śubhā /
yasyāṃ hi bhogino 'pīśa prayānti bhavato layam // VamP_3.30 //

vilāsinīnāṃ raśanāsvanena śrutisvanairbrahmaṇapuṅgavānām /
śucisvaratvaṃ guravo niśamya hāsyādaśāsanta muhurmuhustān // VamP_3.31 //

vrajatsu yoṣitsu catuṣpatheṣu padānyalaktāruṇitāni dṛṣṭvā /
yayau śaśī vismayameva yasyāṃ kiṃsvit prayātā sthālapadminīyam // VamP_3.32 //

tuṅgani yasyāṃ suramandirāṇi rundhanti candraṃ rajanīsukheṣu /
divāpi sūryaṃ pavanāplutābhirdīrghābhirevaṃ supatākikābhiḥ // VamP_3.33 //

bhṛṅgāśca yasyāṃ śaśikāntabhittau pralobhyamānāḥ pratibimbiteṣu /
āleśyayoṣidvimalānanābjeṣvīyurbhramānnaiva ca puṣpakāntaram // VamP_3.34 //

pariśramaścāpi parājiteṣu nareṣu saṃmohanakhelanena /
yasyāṃ jasakrīḍanasaṃgatāsu na strīṣu saṃbho gṛhadīrghokāsu // VamP_3.35 //

na caiva kaścit paramandirāṇi ruṇaddhi śaṃbho sahasā ṛte 'kṣan /
na cābalānāṃ tarasā parākramaṃ karoti yasyāṃ surataṃ hi maktvā // VamP_3.36 //

pāśagranthirgajendrāṇāṃ dānacchedo madacyutau /
yasyāṃ mānamadau puṃsāṃ kariṇāṃ yauvanāgame // VamP_3.37 //

priyadoṣāḥ sadā yasyāṃ kauśikā netare janāḥ /
tārāgaṇe 'kulīnatvaṃ gadye vṛttacyutirvibho // VamP_3.38 //

bhṛtacilubdhā vilāsinyo bhujaṅgaparivāritāḥ /
candrabhūṣitadehāśca yasyāṃ tvamiva śaṅkara // VamP_3.39 //

īdṛśāyāṃ sureśāna vārāṇasyāṃ mahāśrame /
vasate bhavāṃllolaḥ sarvapāpaharo raviḥ // VamP_3.40 //

daśāśvamedhaṃ yatproktaṃ madaṃśo yatra keśavaḥ /
tatra gatvā suraśreṣṭha pāpamokṣamavāpsyasi // VamP_3.41 //

ityevamukto garu.ḍadhvajena vṛṣadhvajastaṃ śirasā praṇamya /
jagāma vegād garuḍo yathāsau vārāṇasīṃ pāpavimocanāya // VamP_3.42 //

gatvā supuṇyāṃ nagarīṃ sutīrthāṃ dṛṣṭvā ca lolaṃ sadaśaśvamedham /
snātvā ca tīrtheṣu vimuktapāpaḥ sa keśavaṃ draṣṭumupājagāma // VamP_3.43 //

keśavaṃ śaṅkaro dṛṣṭvā praṇipatyedamabravīt /
tavatprasādād hṛṣīkeśa brahmahatyā kṣayaṃ gatā // VamP_3.44 //

nedaṃ kapālaṃ deveśa maddhastaṃ parimuñcati /
kāraṇaṃ vedmi na ca tadetanme vaktumarhasi // VamP_3.45 //

pulastya uvāca/ /

mahādevavacaḥ śrutvā keśavo vākyamabravīt /
vidyate kāraṇaṃ rudra tatsarvaṃ kathayāmi te // VamP_3.46 //

yo 'sau mamāgrato divyo hradaḥ padmotpalairyutaḥ /
eṣa tīrthavaraḥ puṇyo devagandharvapūjitaḥ // VamP_3.47 //

etasminpravare tīrthe knānaṃ śaṃbho samācara /
snātamātrasya cādyaiva kapālaṃ parimokṣyati // VamP_3.48 //

tataḥ kapālī loke ca khyāto rudra bhaviṣyasi /
kapālamocanetyevaṃ tīrthaṃ cedaṃ bhaviṣyati // VamP_3.49 //

pulastya uvāca /
evamuktaḥ sureśena keśavena maheśvaraḥ /
kapālamocane sasnau vedostavidhinā mune // VamP_3.50 //

snātasya tīrthe tripurāntakasya paricyutaṃ hastatalāt kapālam /
nāmnā babhūvātha kapālamocanaṃ tattīrthavaryaṃ bhagavatprasādāt // VamP_3.51 //

iti śrīvāmapurāṇe tṛtīyo 'dhyayaḥ

pulastya uvāca /
evaṃ kapālī saṃjāto devarṣe bhagavānharaḥ /
anena kāraṇenāsau dakṣeṇa na nimantritaḥ // VamP_4.1 //

kapālijāyeti satīṃ vijñāyātha prajāpatiḥ /
yajñe cārhāpi duhitā dakṣeṇa na nimantritā // VamP_4.2 //

etasminnantare devīṃ draṣṭuṃ gautamanandinī /
jayā jagāma śailendraṃ mandaraṃ cārukandaram // VamP_4.3 //

tāmāgatāṃ satī dṛṣṭvā jayamekāmuvāca ha /
kimarthaṃ vijayā nāgājjayantī cāparājitā // VamP_4.4 //

sā devyā vacanaṃ śrutvā uvāca parameśvarīm /
gatā nimantritāḥ sarvā makhe mātāmahasya tāḥ // VamP_4.5 //

samaṃ pitrā gautamena mātrā caivāpyahalyayā /
ahaṃ samāgatā draṣṭuṃ tvāṃ tatra gamanotsukā // VamP_4.6 //

kiṃ tvaṃ na vrajase tatra tathā devo maheśvaraḥ /
nāmantritāsi tātena utāhosvid vrajiṣyasi // VamP_4.7 //

gatāstu ṛṣayaḥ sarve ṛṣipatnyaḥ surāstathā /
mātṛṣvasaḥ śaśāṅkaśca sapatnīko gataḥ kratum // VamP_4.8 //

caturdaśasu lokeṣu jantavo ye carācarāḥ /
nimantritāḥ kratau sarve kiṃ nāsi tvaṃ nimantritā // VamP_4.9 //

pulastya uvāca/ /

jayāyāstadvacaḥ śrutvā vajrapātasamaṃ satī /
manyunābhiplutā brahman pañcatvamagamat tataḥ // VamP_4.10 //

jayā mṛtāṃ satīṃ dṛṣṭvā krodhaśokapariplutā /
muñcatī vāri netrābhyāṃ sasvaraṃ vilalāpa ha // VamP_4.11 //

ākranditadhvaniṃ śrutvā śūlapāṇistrilocanaḥ /
āḥ kimetaditītyuktvā jayābhyāśamupāgataḥ // VamP_4.12 //

āgato dadṛśe devīṃ latāmiva vanaspateḥ /
kṛttāṃ paraśunā bhūmau ślathāṅgīṃ patitāṃ satīm // VamP_4.13 //

devīṃ nipatitāṃ dṛṣṭvā jayāṃ papraccha śaṅkaraḥ /
kimiyaṃ patitā bhūmau nikṛtteva latā satī // VamP_4.14 //

sā śaṅkaravacaḥ śrutvā jayā vacanamabravīt /
śratvā makhasthā dakṣasya bhaginyaḥ patibhiḥ saha // VamP_4.15 //

ādityādyāstrilokeśa samaṃ śakrādibhiḥ suraiḥ /
mātṛṣvasā vipanneyamantarduḥkhena dahyatī // VamP_4.16 //

pulastya uvāca /
etacchrutvā vaco raudraṃ rudraḥ krodhāpluto babhau /
kruddhasya sarvagātrebhyo niśceruḥ sahasārciṣaḥ // VamP_4.17 //

tataḥ krodhāt trinetrasya gātraromodbhāva mune /
gaṇāḥ siṃhamukhā jātā vīrabhadrapurogamāḥ // VamP_4.18 //

gaṇaiḥ parivṛtastasmānmandarāddhimasāhvayam /
gataḥ kanakhalaṃ tasmād yatra dakṣo 'yajat kratum // VamP_4.19 //

tato gaṇānāmadhipo vīrabhadro mahābalaḥ /
diśi pratīcyuttarāyāṃ tasthau śūladharo mune // VamP_4.20 //

jayā krodhād gadāṃ gṛhya pūrvadakṣiṇataḥ sthitā /
madhye triraśūladhṛk śarvastasthau krodhānmahāmune // VamP_4.21 //

maḍagārivadanaṃ dṛṣṭvā devāḥ śakrapurogamāḥ /
ṛṣayo yakṣagandharvāḥ kimidaṃ tvityacintayan // VamP_4.22 //

tatastu dhanurādāya śarāṃścāśīviṣopamān /
dvārapālastadā dharmo vīrabhadramupādravat // VamP_4.23 //

tamāpatantaṃ sahasā dharmaṃ dṛṣṭvā gaṇeśvaraḥ /
kareṇaikena jagrāha triśulaṃ vahnisannibham // VamP_4.24 //

kārmukaṃ ca dvitīyena tṛtīyenātha mārgaṇān /
caturthena gadāṃ gṛhya dharmamabhyadravad gaṇaḥ // VamP_4.25 //

tataścaturbhujaṃ dṛṣṭvā dharmarājo gaṇeśvaram /
tasthāvaṣṭabhunajo bhūtvā nānāyudhadharo 'vyayaḥ // VamP_4.26 //

khaḍgacarmagadāprāsaparaśvadhavarāṅkuśaiḥ /
cāpamārgaṇabhṛttasthau hantukāmo gaṇeśvaram // VamP_4.27 //

gaṇeśvaro 'pi saṃkruddho hantuṃ dharma sanātanam /
vavarṣa mārgaṇāstīkṣṇān yathā prāvṛṣi toyadaḥ // VamP_4.28 //

tāvanyonyaṃ mahātmānau śaracāpadharau mune /
rudhirāruṇasiktāṅgau kiṃśukāviva rejatuḥ // VamP_4.29 //

tato varāstrairgaṇanāyakena jitaḥ sa dharmaḥ tarasā prasahya /
parāṅmukho 'bhūdvimanā munīndra sa vīrabhadraḥ praviveśa yajñam / /

4.30 yajñāvāṭaṃ praviṣṭaṃ taṃ vīrabhadraṃ gaṇeśvaram /
dṛṣṭvā tu sahasā devā uttasthuḥ sāyudhā mune // VamP_4.31 //

vasavo 'ṣṭau mahābhāgā grahā nava sudāruṇāḥ /
indrādyā dvādaśādityā rudrāstvekādaśaiva hi // VamP_4.32 //

viśvedevāśca sādhyāśca siddhagandharvapannagāḥ /
yakṣāḥ kiṃpuruṣāścaiva khagāśkradharāstathā // VamP_4.33 //

rājā vaivastādvaṃśād dharmakīrtistu viśrutaḥ /
somavaṃśodbhavaścogro bhojakīrtirmahābhujaḥ // VamP_4.34 //

dītijā dānavāścānye ye 'nye tatra samāgatāḥ /
te sarve 'bhyadravan raudraṃ vīrabhadramudāyudhāḥ // VamP_4.35 //

tānāpatata evāśu cāpabāṇadharo gaṇaḥ /
abhidudrāva vegena sarvāneva śarotkaraiḥ // VamP_4.36 //

te śastravarṣamatulaṃ gaṇeśāya samutsṛjan /
gaṇeśo 'pi varāstraistān praciccheda bibheda ca // VamP_4.37 //

śaraiḥ śastraiśca satataṃ vadhyamānā mahātmanā /
vīrabhadreṇa devādyā avahāramarkuta // VamP_4.38 //

tato viveśa gaṇapo yajñamadhyaṃ suvistṛtam /
juhvānā ṛṣayo yatra havīṃṣi pravitanvate // VamP_4.39 //

tato maharṣayo dṛṣṭvā mṛgendravadanaṃ gaṇam /
bhītā hotraṃ parityajya jagmuḥ śaraṇamacyutam // VamP_4.40 //

tānārtāścakrabhṛd dṛṣṭvā maharṣīstrastamānasān /
na bhetavyamitītyuktvā samuttasthau varāyudhaḥ // VamP_4.41 //

samānamya tataḥ śārṅga śarānagniśikhopamān /
mumoca vīrabhadrāya kāyāvaraṇadāraṇān // VamP_4.42 //

te tasya kāyamāsādya amoghā vai hareḥ śarāḥ /
nipeturbhuvi bhagnāśā nāstikādiva yācakāḥ // VamP_4.43 //

śarāstvamoghānmoghatvamāpannānvīkṣya keśavaḥ /
divyairastrairvīrabhadraṃ pracchādayitumudyataḥ // VamP_4.44 //

tānastrānvāsudevena prakṣiptāngaṇanāyakaḥ /
vārayāmāsa śūlena gadayā mārgaṇaistathā // VamP_4.45 //

dṛṣṭvā vipannānyastrāṇi gadāṃ cikṣepa mādhavaḥ /
triśulena samāhatya pātayāmāsa bhūtale // VamP_4.46 //

muśalaṃ vīrabhadrāya pracikṣepa halāyudhaḥ /
lāṅgalaṃ ca gaṇeśo 'pi gadayā pratyavārayat // VamP_4.47 //

muśalaṃ sagadaṃ dṛṣṭvā lāṅgalaṃ ca nivāritam /
vīrabhadrāya cikṣepa cakraṃ krodhāt khagadhvajaḥ // VamP_4.48 //

tamāpatantaṃ śatasūryakalpaṃ sudarśanaṃ vīkṣya gaṇeśvarastu /
śūlaṃ parityajya jagāra cakraṃ yathā madhuṃ mīnavapuḥ surendraḥ // VamP_4.49 //

cakre nigīrṇe gaṇanāyakena krodhātirakto 'sitacārunetraḥ /
murārirabhyetya gaṇādhipendramutkṣipya vegād bhuvi niṣpipapeṣa // VamP_4.50 //

haribāhūruvegena viniṣpiṣṭasya bhūtale /
sahitaṃ rudhirodgārairmukāccakraṃ vinigatam // VamP_4.51 //

tato niḥsṛtamālokya cakraṃ kaiṭabhanāśanaḥ /
samādāya hṛṣīkeśo vīrabhadro mumoca ha // VamP_4.52 //

hṛṣīkeśena muktastu vīrabhadro jaṭādharam /
gatvā nivedayāmāsa vāsudevātparājayam // VamP_4.53 //

tato jaṭādharo dṛṣṭvā gaṇeśaṃ śoṇitāplutam /
niśvasantaṃ yathā nāgaṃ krodhaṃ cakre tadāvyayaḥ // VamP_4.54 //

tataḥ krodhābhibhūtena vīrabhadro 'tha śaṃbhunā /
pūrvoddiṣṭe tadā sthāne sāyudhastu niveśitaḥ // VamP_4.55 //

vīrabhadramathādiśya bhadrakālīṃ ca śaṅkaraḥ /
viveśa krodhatāmrākṣo yajñavāṭaṃ triśūlabhṛt // VamP_4.56 //

tatastu devapravare jaṭādhare triśūlapāṇau tripurāntakāriṇi /
dakṣasya yajñaṃ viśati kṣayaṅkare jāto ṛṣīṇāṃ pravaro hi sādhvasaḥ // VamP_4.57 //

iti śrīvāmanapurāṇe caturtho 'dhyāyaḥ

pulastya uvāca /
jaṭādharaṃ harirddaṣṭvā krodhādāraktalocanam /
tasmāt sthānādapākramya kubjāmre 'ntarhitaḥ sthitaḥ // VamP_5.1 //

vasavo 'ṣṭau haraṃ dṛṣṭvā susruvurvegato mune /
sā tu jātā saricchreṣṭhā sītā nāma sarasvatī // VamP_5.2 //

ekādaśa tathā rudrāstrinetrā vṛṣaketanāḥ /
kāndiśīkā layaṃ jagmuḥ samabhyetyaiva śaṅkaram // VamP_5.3 //

viśve 'śvinau caca sādhyāśca maruto 'nalabhāskarāḥ /
samāsādya puroḍāśaṃ bhakṣyāśca mahāmune // VamP_5.4 //

candraḥ samamṛkṣagaṇairniśāṃ samupadarśayan /
utpatyaruhya gaganaṃ svamadhiṣṭhānamāsthitaḥ // VamP_5.5 //

kaśyapādyāśca ṛṣayo japantaḥ śatarudriyam /
puṣpāñjalipuṭā bhūtvā praṇatāḥ saṃsthitā mune // VamP_5.6 //

asakṛd dakṣadayitā dṛṣṭvā rudraṃ balādhikam /
śakrādīnāṃ sureśānāṃ kṛpaṇaṃ vilalāpa ha // VamP_5.7 //

tataḥ krodhābhibhūtena śaṅkareṇa mahātmanā /
talaprahārairamarā bahavo vinipātitāḥ // VamP_5.8 //

pādaprahārairamarā triśulenāpare mune /
dṛṣṭyagninā tathaivānye devādyāḥ pralayīkṛtāḥ // VamP_5.9 //

tataḥ pūṣā haraṃ vīkṣya vinighnantaṃ surāsurān /
krodhād bāhū prasāryatha pradudrāva maheśvaram // VamP_5.10 //

tamāpatantaṃ bhagavān saṃnirīkṣya trilocanaḥ /
bāhubhyāṃ pratijagrāha kareṇaikena śaṅkaraḥ // VamP_5.11 //

karābhyāṃ pragṛhītasya śaṃbhunāṃśumato 'pi hi /
karāṅgulibhyo niścerurasṛgdhārāḥ samantataḥ // VamP_5.12 //

tato vegena mahatā aṃśumantaṃ divākaram /
bhrāmayāmāsa satataṃ siṃho mṛgaśiśuṃ yathā // VamP_5.13 //

bhrāmitasyātivegena nāradāṃśumato 'pi hi /
bhujau hasvatvamāpannau truṭitasnāyubandhanau // VamP_5.14 //

rudhirāplutasarvāṅgamaṃśumantaṃ maheśvaraḥ / saṃnirībhyotsasarjainamanyato/bhijagāma ha // VamP_5.15 //

tatastu pūṣā vihasan daśanāni vidarśayan /
provācaihyehi kāpālin punaḥ punaratheśvaram // VamP_5.16 //

tataḥ krodhābhibhūtena pūṣṇe vegena śaṃbhunā /
muṣṭināhatya daśanāḥ pātitā dharaṇītale // VamP_5.17 //

bhagnadantastathā pūṣā śoṇitābhiplutānanaḥ /
papāta bhuvi niḥsaṃjño vajrāhata ivācalaḥ // VamP_5.18 //

bhago/bhivībhya pūṣāṇaṃ patitaṃ rudhirokṣitam / netrābhyāṃ ghorarūpābhyāṃ vṛṣadhvajamavaikṣata // VamP_5.19 //

tripuraghnastataḥ kruddhastalenāhatya cakṣuṣī /
nipātayāmāsa bhuvi kṣobhayansarvadevatāḥ // VamP_5.20 //

tato divākarāḥ sarve puraskṛtya śatakratum /
marudbhiśca hutāśaiśca bhayājjagmurdiśo daśa / /

5.21 pratiyāteṣu deveṣu prahlādādyā ditīsvarāḥ /
namaskṛtya tataḥ sarve tasthuḥ prāñjalayo mune // VamP_5.22 //

tatastaṃ yajñavāṭaṃ tu śaṅkaro ghoracakṣuṣā /
dadarśa dagdhuṃ kopena sarvāṃścaiva surāmurān // VamP_5.23 //

tato nililyire vīrāḥ praṇemurdudrustathā /
bhayādanye haraṃ dṛṣṭvā gatā vaivasvatakṣayam // VamP_5.24 //

trayo 'gnayastribhirnerduḥsahaṃ samavaikṣata /
dṛṣṭamātrāstrinetreṇa bhasmībhūtābhavan kṣaṇāt // VamP_5.25 //

agnau praṇaṣṭe yajño 'pi bhūtvā divyavapurmṛgaḥ /
dudrāva viklavagatirdakṣiṇāsahito 'mbare // VamP_5.26 //

tamevānusasāreśaścāpamānamya vegavān /
śaraṃ pāśupataṃ kṛtvā kālarūpī maheśvaraḥ // VamP_5.27 //

arddhena yajñavāṭānte jaṭādhara iti śrutaḥ /
arddhena gagane śarvaḥ kālarūpī ca kathyate // VamP_5.28 //

nārada uvāca /
kālarūpī tvayākhyātaḥ śaṃbhurgaganagocaraḥ /
lakṣaṇaṃ ca svarūpaṃ ca sarvaṃ vyākhyātumarhasi // VamP_5.29 //

pulastya uvāca /
svarūpaṃ tripuraghnasya vadiṣye kālapūpiṇaḥ /
yenāmbaraṃ muniśreṣṭha vyāptaṃ lokahitepsunā // VamP_5.30 //

yatrāśvinī ca bharaṇī kuttikāyāstathāṃśakaḥ /
meṣo rāśiḥ kujakṣetraṃ tacchiraḥ kālarūpiṇaḥ // VamP_5.31 //

āgneyāśāstrayo brahman prājāpatyaṃ kavergṛham /
saumyārddha vṛṣanāmedaṃ vadanaṃ parikīrtitam // VamP_5.32 //

mṛgārddhamārdrādityāṃśāstrayaḥ saumyagṛhaṃ tvidam /
mithunaṃ bhujayostadasya gaganasthasya śūlinaḥ // VamP_5.33 //

ādityāṃśaśca puṣyaṃ ca āśleṣā śaśino gṛham / rāśiḥ karkaṭako nāma pārśve makhavināśinaḥ/tha /

5.34 pitryarkṣaṃ bhagadaivatyamuttarāṃś ca kesarī /
sūryakṣetraṃ vibhorbrahman hṛdayaṃ parigīyate // VamP_5.35 //

uttarāṃśāstrayaḥ pāṇiścitrārdhaṃ kanyakā tviyam /
somaputrasya sadmaitad dvitīyaṃ jaṭharaṃ vibhoḥ // VamP_5.36 //

citrāṃśadvitayaṃ svātirviśākhāyāṃśakatrayam /
dvitīyaṃ sukrasadanaṃ tulā nābhirudāhṛtā // VamP_5.37 //

viśākhāṃśamanūrādhā jyeṣṭhā bhaumagṛhaṃ tvidam /
dvitīyaṃ vṛściko rāśirmeḍhraṃ kālasavarūpiṇaḥ // VamP_5.38 //

mūlaṃ pūrvottarāṃśaśca devācajāryagṛhaṃ dhanuḥ /
ūruyugalamīśasya amararṣe pragīyate // VamP_5.39 //

uttarāṃśāstrayo ṛkṣaṃ śravaṇaṃ makaro mune /
dhaniṣṭhārdhaṃ śatabhiṣā jānunī parameṣṭhinaḥ // VamP_5.40 //

dhaniṣṭhārdhaṃ śatabhiṣā prauṣṭhapadyāṃśakatrayam /
saureḥ sadmāparamidaṃ kumbho jaṅghe ca viśrate // VamP_5.41 //

proṣṭhapadyāṃśamekaṃ tu uttarā revatī tathā /
dvitīyaṃ jīvasadanaṃ mīnastu caraṇāvubhau // VamP_5.42 //

evaṃ kṛtvā kālarūpaṃ trinetro yajñaṃ krodhānmārgarājaghāna /
viddhaścāsau vedanābuddhimuktaḥ khe saṃtasthau tārakābhiścitāṅgaḥ // VamP_5.43 //

nārada uvāca /
rāśayo gaditā brahmaṃstvayā dvādaśa vai mama /
teṣāṃ viśeṣato brūhi lakṣaṇāni svarūpataḥ // VamP_5.44 //

pulastya uvāca /
svarūpaṃ tava vakṣyāmi rāśīnāṃ śṛṇu nārada /
yādṛśā yatra saṃcārā yasmin sthāne vasanti ca // VamP_5.45 //

meṣaḥ samānamūrtiśca ajāvikadhanādiṣu /
saṃcārasthānamevāsya dhānyaratnākarādiṣu // VamP_5.46 //

navaśādūlasaṃchannavasudhāyāṃ ca sarvaśaḥ /
nityaṃ carati phulleṣu sarasāṃ pulineṣu ca // VamP_5.47 //

vṛṣaḥ sadṛśarūpo hi carate gokulādiṣu /
tasyādhivāsabhūmittu kuṣīvaladharāśrayaḥ // VamP_5.48 //

strīpuṃsayoḥ samaṃ rūpaṃ śayyāsanaparigrahaḥ /
vīṇāvādyadhṛṅ mithunaṃ gītanartakaśilpiṣu // VamP_5.49 //

sthitaḥ krīḍāratirnityaṃ vihārāvanirasya tu /
mithunaṃ nāma vikhyātaṃ rāśirdvedhātmakaḥ sthitaḥ // VamP_5.50 //

karkiḥ kulīreṇa samaḥ salilasthaḥ prakīrtitaḥ /
kedāravāpīpuline viviktāvanireva ca // VamP_5.51 //

sihastu parvatāraṇyadurgakandarabhūmiṣu /
vasate vyādhapallīṣu gahvareṣu guhāsu ca // VamP_5.52 //

vrīhipradīpikakarā manāvārūḍhā ca kanyakā /
carate strīratisthāne vasate naḍvaleṣu ca // VamP_5.53 //

tulāpāṇiśca puruṣo vīthyāpaṇavicārakaḥ /
nagarādhvānaśālāsu vasate tatra nārada // VamP_5.54 //

śvabhravalmīkasaṃcārī vṛściko vṛścikākṛtiḥ /
viṣagomayakīṭādipāṣāṇādiṣu saṃsthitaḥ // VamP_5.55 //

dhanustu raṅgajaghano dīpyamāno dhanurdharaḥ /
vājiśūrāstravidvīraḥ sthāyī gajarathādiṣu // VamP_5.56 //

mṛgāsyo makaro brahman vṛṣaskandhekṣaṇāṅgajaḥ /
makaro 'sau nadīcārī vasate ca mahodadhau // VamP_5.57 //

riktamumbhaśca puruṣaḥ skandhadhārī jalāplutaḥ /
dyūtaśālācaraḥ kumbhaḥ sthāyī śauṇḍikasadmasu // VamP_5.58 //

mīnadvayamathāsaktaṃ mīnastīrthābdhisaṃcaraḥ /
vasate puṇyadeśeṣu devabrāhnaṇasadmasu // VamP_5.59 //

lakṣaṇā gaditāstubhyaṃ meṣādīnāṃ mahāmune /
na kasyacit tvayākhyeyaṃ guhyametatpurātanam // VamP_5.60 //

etan mayā te kathitaṃ surarṣe yathā trinetraḥ pramātha yajñam /
puṇyaṃ purāṇaṃ paramaṃ pavitramākhyātavānpāpaharaṃ śivaṃ ca // VamP_5.61 //

iti śrīvāmanapurāṇe pañcamo 'dhyāyaḥ

pulastya uvāca /
hṛdbhavo brahmaṇo yo 'sau dharmo divyavapurmune /
dākṣāyāṇī tasya bhāryā tasyāmajanayatsutān // VamP_6.1 //

hariṃ kuṣṇaṃ ca devarṣe nārāyaṇanarau tathā /
yogābhyāsaratau nityaṃ harikṛṣṇau babhūvatuḥ // VamP_6.2 //

naranārāyaṇau caiva jagato hitakāmyayā /
tapyetāṃ ca tapaḥ saumyau purāṇavṛṣisattmau // VamP_6.3 //

prāleyādriṃ samāgamya tīrthe badarikāśrame /
gṛmantau tatparaṃ brahma gaṅgāyā vipule taṭe // VamP_6.4 //

naranārāyaṇābhyāṃ ca jagadetaccarācaram /
tāpitaṃ tapasā brahman śakraḥ kṣobhaṃ tadā yayau // VamP_6.5 //

saṃkṣubdhastapasā tābhyāṃ kṣobhamaṇāya śatakratuḥ /
rambhādyāpsarasaḥ śreṣṭhāḥ preṣayatsa mahāśramam // VamP_6.6 //

kandarpaśca sudurdharṣaścūtāṅkuramahāyudhaḥ /
samaṃ sahacareṇaiva vasantenāśramaṃ gataḥ // VamP_6.7 //

tato mādhavakandarpau tāścaivāpsaraso varāḥ /
badaryāśramamāgamya vicikrīḍuryathecchayā // VamP_6.8 //

tato vasante saṃprāpte siṃśukā jvalanaprabhāḥ /
niṣpatrāḥ satataṃ rejuḥ śomabhayanto dharātalam // VamP_6.9 //

śiśiraṃ nāma mātaṅgaṃ vidārya nakharairiva /
vasantakesarī prāptaḥ palāśakusumairmune // VamP_6.10 //

mayā tuṣāraughakarī nirjitaḥ svena tejasā /
tameva hasatetyuccaiḥ vasantaḥ kundakuḍmalaiḥ // VamP_6.11 //

vanāni karṇikārāṇāṃ puṣpitāni virejire /
yathā narendraputrāṇi kanakābharaṇāni hi // VamP_6.12 //

teṣāmanu tathā nīpāḥ piṅkarā iva rejire /
svamisaṃlabdhasaṃmānā bhṛtyā rājasutāniva // VamP_6.13 //

raktāśokavanā bhānti puṣpitāḥ sahasojjvalāḥ /
bhṛtvā vasantanṛpateḥ saṃgrāme 'sṛkplutā iva // VamP_6.14 //

mṛgavṛndāḥ piñjaritā rājante gahane vane /
pulakābhirvṛtā yadvat sajjanāḥ suhṛdāgame // VamP_6.15 //

mañjarībhirvirājante nadīkūleṣu vetasāḥ /
vaktukāmā ivāṅgulyā ko 'smākaṃ sadṛśo nagaḥ // VamP_6.16 //

raktāśokakarā tanvī devarṣe kiśukāṅghrikā /
nīlāśokakacā śyāmā vikāsikamalānanā // VamP_6.17 //

nīlendīvaranetrā ca brahman bilvaphalastanī /
praphullakundadaśanā mañjarīkaraśobhitā // VamP_6.18 //

bandhujīvādharā śubhrā sinduvāranakhādbhatā /
puṃskokilasvanā divyā aṅkolavasanā śubhā // VamP_6.19 //

barhivṛndakalāpā ca sārasasvaranūpurā /
prāgvaṃśarasanā brahman mattahaṃsagatistathā // VamP_6.20 //

putrajīvāṃśukā bhṛṅgaromarājivirājitā /
vasantalakṣmīḥ saṃprāptā ba3hman badarikāśrame // VamP_6.21 //

tato nārāyaṇo dṛṣṭvā āśramasyānavadyatām /
samīkṣya ca diśaḥ sarvāstato 'naṅgamapaśyata // VamP_6.22 //

nārada uvāca/ /

ko 'sāvanaṅgo brahmarṣe tasmin badarikāśrame /
yaṃ dadarśa jagannātho devo nārāyaṇo 'vyayaḥ // VamP_6.23 //

pulastya uvāca /
kandarpo harṣatanayo yo 'sau kāmo nigadyate /
sa śaṅkareṇa saṃdagdho hyanaṅgatvamupāgataḥ // VamP_6.24 //

nārada uvāca /
kimarthaṃ kāmadevo 'sau devadevena śaṃbhunā /
dagdhastu kāraṇe kasminnetadvyākhyātumarhasi // VamP_6.25 //

pulastya uvāca /
yadā dakṣasutā brahman satī yātā yamakṣayam /
vināśya dakṣayajñaṃ taṃ vicacāra trilocanaḥ // VamP_6.26 //

tato vṛṣadhvajaṃ dṛṣṭvā kandarpaḥ kusumāyudhaḥ /
apatnīkaṃ tadāstreṇa unmādenābhyatāḍayat // VamP_6.27 //

tato haraḥ śareṇātha unmādenāśu tāḍitaḥ /
vicacāra tadonmattaḥ kānanāni sarāṃsi ca // VamP_6.28 //

smaran satīṃ mahādevastathonmādena tāḍitaḥ /
na śarma lebhe devarṣe bāṇaviddha iva dvipaḥ // VamP_6.29 //

tataḥ papāta deveśaḥ kālindīsaritaṃ mune /
nimagne śaṅkare āpo dagdhāḥ kṛṣṇātvamāgatāḥ // VamP_6.30 //

tadāprabhṛti kālindyā bhṛṅgāñjananibhaṃ jalam /
āsyandat puṇyatīrthā sā keśapāśamivāvane // VamP_6.31 //

tato nadīṣu puṇyāsu sarassu ca nadeṣu ca /
puluneṣu ca ramyeṣu vāpīṣu nalinīṣu ca // VamP_6.32 //

parvateṣu ca ramyeṣu kānaneṣu ca sānuṣu /
vicāran svecchayā naiva śarma lebhe maheśvaraḥ // VamP_6.33 //

kṣaṇaṃ gāyati devarṣe kṣaṇaṃ roditi śaṅkaraḥ /
kṣaṇaṃ dhyāyati tanvaṅgīṃ dakṣakanyāṃ manoramām // VamP_6.34 //

dhyātvā kṣaṇaṃ prasvapiti kṣaṇaṃ svapnāyate haraḥ /
svapne tathedaṃ gadati tāṃ dṛṣṭvā dakṣakanyakām // VamP_6.35 //

nirghṛṇe tiṣṭha kiṃ mūḍhe tyajase māmanindite /
mugdhe tvayā virahito dagdho 'smi madanāgninā // VamP_6.36 //

sati satyaṃ prakupitā mā kopaṃ kuru sundari /
pādapraṇāmāvanatamabhibhāṣitu marhasi // VamP_6.37 //

śrūyase dṛśyase nityaṃ spṛśyase vandyase priye /
āliṅgyase ca satataṃ kimarthaṃ nābhibhāṣase // VamP_6.38 //

vilapantaṃ janaṃ dṛṣṭvā kṛpā kasya na jāyate /
viśeṣataḥ patiṃ bāle nanupa tvamatinirghṛṇā // VamP_6.39 //

tvayoktāni vacāṃsyevaṃ pūrvaṃ mama kṛśodari /
vinā tvayā na jīveyaṃ tadasatyaṃ tvayā kṛtam // VamP_6.40 //

ehyehi kāmasaṃtaptaṃ pariṣvaja sulocane /
nānyathā naśyate tāpaḥ satyenāpi śape priye // VamP_6.41 //

itthaṃ vilapya svapnānte pratibuddhastu tatkṣaṇāt /
utkūjati tathāraṇye muktakaṇṭhaṃ punaḥ punaḥ // VamP_6.42 //

taṃ kūjamānaṃ vilapantamārāt samīkṣya pācaṃ tarasā vṛṣaketanaṃ hi /
vivyādha cāpaṃ tarasā vināmya saṃtāpanāmnā tu śareṇa bhūyaḥ // VamP_6.43 //

saṃtāpanāstreṇa tadā sa viddho bhūyaḥ sa saṃtaptataro babhūva /
saṃtāpayaṃścāpi jagatsamagraṃ phūtkṛtya phūtkṛtya vivāsate sma // VamP_6.44 //

taṃ cāpi bhūyo madano jaghāna vijṛṇbhaṇāstreṇa tato vijṛmbhe /
tato bhṛśaṃ kāmaśarairvitunno vijṛmbhamāṇaḥ parito bhramaṃśca // VamP_6.45 //

dadarśa yakṣādhipatestanūjaṃ pāñcālikaṃ nāma jagatpradhānam /
dṛṣṭvā trinetro dhanadasya putraṃ pārśvaṃ samabhyetya vaco babhāṣe /
bhrātṛvya vakṣyasi vaco yadadya tat tvaṃ kuruṣvāmitavikramo 'si // VamP_6.46 //

pāñcālika uvāca /
yannātha māṃ vakṣyasi tatkariṣye suduṣkaraṃ yadyapi devasaṃghai /
ājñāpayasvātulavīrya śaṃbho dāso 'smi te bhaktiyutastatheśa // VamP_6.47 //

īśvara uvāca /
nāśaṃ gatāyāṃ varadāmbikāyāṃ kāmāgninā pluṣsuvigraho 'smi /
vijṛmbhaṇonmādasarairvibhinno dhṛtiṃ na vindāmi ratiṃ sukhaṃ vā // VamP_6.48 //

vijṛmbhaṇaṃ putra tathaiva tāpamunmādamugraṃ madanapraṇunnam /
nānyaḥ pumān dhārayituṃ hi śakto muktvā bhavantaṃ hi tataḥ pratīccha // VamP_6.49 //

pulastya uvāca /
ityevamukto vṛṣabhadhvajena yakṣaḥ pratīcchat sa vijṛmbhaṇādīn /
toṣaṃ jagāmāśu tatastriśūlī tuṣṭastadaivaṃ vacanaṃ babhāṣe // VamP_6.50 //

hara uvāca /
yasmāttvayā putra sudurdharāṇi vijṛmbhaṇādīn pratīcchitāni /
tasmādvaraṃ tvāṃ pratipūjanāya dāsyāmi lokya ca hāsyakāri // VamP_6.51 //

yastvāṃ yadā paśyati caitramāse spṛśennaro vārcayate ca bhaktyā /
vṛddho 'tha bālo 'tha yuvātha yoṣit sarve tadonmādadharā bhavanti // VamP_6.52 //

gāyanti nṛtyanti ramanti yakṣa vādyāni yatnādapi vādayanti /
tavāgrato hāsyavaco 'bhiraktā bhavanti te yogayutāstu te syuḥ // VamP_6.53 //

mamaiva nāmnā bhavitāsi pūjyaḥ pāñcālikeśaḥ prathitaḥ pṛthivyām /
mama prasādād varado narāṇāṃ bhaviṣyase pūjyatamo 'bhigaccha // VamP_6.54 //

ityevamukto vibhunā sa yakṣo jagāma deśān sahasaiva sarvān /
kālañjarasyottarataḥ supuṇyo deśo himādrerapi dakṣiṇasthaḥ // VamP_6.55 //

tasmin supuṇye viṣaye niviṣṭo rudraprasādādabhipūjyate 'sau /
tasmin prayāte bhagavāṃstrinetro devo 'pi vindhyaṃ girimabhyagacchat // VamP_6.56 //

tatrāpi madano gatvā dadarśa vṛṣaketanam /
dṛṣṭvā praharttukāmaṃ ca tataḥ prāduvacaddharaḥ // VamP_6.57 //

tato dāruvanaṃ ghoraṃ madanābhisṛto haraḥ /
viveśa ṛṣayo yatra sapatnīkā vyavasthitāḥ // VamP_6.58 //

te cāpi ṛṣayaḥ sarve dṛṣṭvā mūrdhnā natābhavan /
tatastān prāha bhagavān bhikṣā me pratidīyatām // VamP_6.59 //

tataste mauninastasthuḥ sarva eva maharṣayaḥ /
tadāśramāṇi sarvāṇi paricakrāma nāradaḥ // VamP_6.60 //

taṃ praviṣṭaṃ tadā dṛṣṭvā bhārgavātreyayoṣitaḥ /
prakṣobhamagaman sarvā hīnasattvāḥ samantataḥ // VamP_6.61 //

ṛte tvarundhatīmekāmanasūyāṃ ca bhāminīm /
etābhyāṃ bhartṛpūjāsu taccintāsu sthitaṃ manaḥ // VamP_6.62 //

tataḥ saṃkṣubhitāḥ sarvā yatra yāti maheśvaraḥ /
tatra prayānti kāmārttā madavihvalitendriyāḥ // VamP_6.63 //

tyaktvāśramaṇi śūnyāni svānitā muniyoṣitaḥ /
anuḍajagmuryathā mattaṃ kariṇya iva kuñjaram // VamP_6.64 //

tatastu ṛṣayo dṛṣṭvā bhārgavāṅgiraso mune /
krodhānvitābruvansarve liṅge 'sya patatāṃ bhuvi // VamP_6.65 //

tataḥ papāta devasya liṅgaṃ pṛthvīṃ vidārayan /
antarddhānaṃ jagāmātha triśūlī nīlalohitaḥ // VamP_6.66 //

tataḥ sa patito liṅgo vibhidya vasudhātalam /
rasātalaṃ viveśāśu brahmaṇḍaṃ cordhvato 'bhinat // VamP_6.67 //

tataścacāla pṛthivī girayaḥ sarito nagāḥ /
pātālabhuvanāḥ sarve jaṅgamājaṅgamairvṛtāḥ // VamP_6.68 //

saṃkṣubdhān bhuvanān dṛṣṭvā bhūrlokādīn pitāmahaḥ /
jagāma mādhavaṃ draṣṭuṃ kṣīrodaṃ nāma sāgaram // VamP_6.69 //

tatra dṛṣṭvā hṛṣīkeśaṃ praṇipatya ca bhaktitaḥ /
uvāca deva bhuvanāḥ kimartha kṣubhitā vibho // VamP_6.70 //

athovāca harirbrahman śārvo liṅgo maharṣibhiḥ /
pātitastasya bhārārtā saṃcacāla vasuṃdharā // VamP_6.71 //

tatastadadbhutatamaṃ śrutvā devaḥ vitāmahaḥ /
tatra gacchāma deveśa evamāha punaḥ punaḥ // VamP_6.72 //

tataḥ pitāmaho devaḥ keśavaśca jagatpatiḥ /
ājagmatustamuddeśaṃ yatra liṅgaṃ bhavasya tat // VamP_6.73 //

tato 'nantaṃ harirliṅgaṃ dṛṣṭvāruhya khageśvaram /
pātālaṃ praviveśātha vismayāntarito vibhuḥ // VamP_6.74 //

brahma padmavimānena urdhvamākramya sarvataḥ /
naivāntamalabhad brahman vismitaḥ punarāgataḥ // VamP_6.75 //

viṣṇurgatvātha pātālān sapta lokaparāyaṇaḥ /
cakrapāṇirviniṣkrānto lebhe 'ntaṃ na mahāmune // VamP_6.76 //

viṣṇuḥ pitāmahaścobhau haraliṅgaṃ sametya hi /
kṛtāñjalipuṭau bhūtvā stotuṃ devaṃ pracakratuḥ // VamP_6.77 //

haribrahmāṇāvūcatuḥ /
namo 'stu te śūlapāṇe namo 'stu vṛṣabhadhvaja /
jīmūtavāhana kave śarva tryambaka śaṅkara // VamP_6.78 //

maheśvara maheśāna suparṇākṣa vṛṣākape /
dakṣayajñakṣayakara kālarūpa namo 'stu te // VamP_6.79 //

tvamādirasya jagatastvaṃ madhyaṃ parameśvara /
bhavānantaśca bhagavān sarvagastvaṃ namo 'stu te // VamP_6.80 //

pulastya uvāca/ /

evaṃ saṃstūyamānastu tasmin dāruvane haraḥ /
svarūpī tāvidaṃ vākyamuvāca vadatāṃ varaḥ // VamP_6.81 //

hara uvāca /
kimarthaṃ devatānāthau paribhūtakramaṃ tviha /
māṃ stuvāte bhṛśāsvasthaṃ kāmatāpitavigraham // VamP_6.82 //

devāvūcatuḥ / /

bhaktaḥ pātitaṃ liṅgaṃ yadetad bhuvi śaṅkara /
etat pragṛhyatāṃ bhūya ato deva stuvāvahe // VamP_6.83 //

hara uvāca/ /

yadyarcayanti tridaśā mama liṅgaṃ surottamau /
tadetatpratigṛhṇīyāṃ nānyatheti kathañcana // VamP_6.84 //

tataḥ provāca bhagavānevamastviti keśava /
brahma svayaṃ ca jagrāha liṅgaṃ kanakapiṅgalam // VamP_6.85 //

tataścakāra bhagavāṃścāturvarṇyaṃ harārcane /
śāstrāṇi caiṣāṃ mukhyāni nānoktividitāni ca / /

6.86 ādyaṃ śaivaṃ parikhyātamanyatpāśupataṃ mune /
tṛtīyaṃ kālavadanaṃ caturthaṃ ca kapālinam // VamP_6.87 //

śaivaścāsītsvayaṃ śaktirvasiṣṭhasya priyaḥ śrutaḥ /
tasya śiṣyo babhūvātha gopāyana iti śrutaḥ // VamP_6.88 //

mahāpāśupataścāsīdbharadvājastapodhanaḥ /
tasya śiṣyo 'pyabhūdrājā ṛṣabhaḥ somakeśvaraḥ // VamP_6.89 //

kālasyo bhagavānāsīdāpastambastapodhanaḥ /
tasya śiṣyobhavadvaiśyo nāmnā krātheśvaro mune // VamP_6.90 //

mahāvratī ca dhanadastasya śiṣyaśca viryavān /
karṇodara iti khyāto jātyā śūdro mahātapāḥ // VamP_6.91 //

evaṃ ma bhagavānbrahma pūjanāya śivasya tu /
kṛtvā tu cāturāśramyaṃ svameva bhavanaṃ gataḥ // VamP_6.92 //

gate ba3hmaṇi śarvo 'pi upasaṃhṛtya taṃ tadā /
liṅgaṃ citravane sūkṣmaṃ pratiṣṭhāpya cacāra ha /
6.93 vicarantaṃ tadā bhūyo maheśaṃ kusumāyudhaḥ /
ārātsthitvāgrato dhanvī saṃtāpayitumudyataḥ // VamP_6.94 //

tatastamagrato dṛṣṭvā krodhādhmātadṛśā haraḥ /
smaramālokayāmāsa śikhāgrāccaraṇāntikam // VamP_6.95 //

ālokitastrinetreṇa madano dyutimānapi /
prādahyata tadā brahman pādādārabhya kakṣavat // VamP_6.96 //

pradahyamānau caraṇau dṛṣṭvāsau kusumāyudhaḥ /
utsasarja dhanuḥ śreṣṭhaṃ tajjagāmātha pañcadhā // VamP_6.97 //

yadāsīnmuṣṭibandhaṃ tu rukmapṛṣṭhaṃ mahāprabham /
sa campakatarurjātaḥ sugandhāḍhyo guṇākṛtiḥ // VamP_6.98 //

nāhasthānaṃ śubhākāraṃ yadāsīdvajrabhūṣitam /
tajjātaṃ kesarāraṇyaṃ bakulaṃ nāmato mune // VamP_6.99 //

yā ca koṭī subhā hyāsīdindranīlavibhūṣitā /
jātā sā pāṭalā ramyā bhṛṅgarājivibhūṣitā // VamP_6.100 //

nāhopari tathā muṣṭau sthānaṃ śaśimaṇiprabham /
pañcagulmābhavajjātī śaśāṅkakiraṇojjvalā // VamP_6.101 //

ūrddhva muṣṭyā adhaḥ koṭyoḥ sthānaṃ vidrumabhūṣitam /
tasmādbhupuṭā mallī saṃjātā vividhā mune // VamP_6.102 //

puṣpottamāni ramyāṇi surabhīṇi ca nārada /
jātiyuktāni devena svayamācaritāni ca // VamP_6.103 //

mumoca mārgaṇān bhūmyāṃ śarīre dahyati smaraḥ /
phalopagāni vṛkṣāṇi saṃbhūtāni sahasraśaḥ // VamP_6.104 //

cūtādīni sugandhīni svādūni vividhāni ca /
haraprasādājjātāni bhojyānyapi surottamaiḥ // VamP_6.105 //

evaṃ dagdhvā smaraṃ rudraḥ saṃyamya svatanuṃ vibhuḥ /
puṣyārthā śiśirādriṃ sa jagāma tapase 'vyayaḥ // VamP_6.106 //

evaṃ purā devavareṇa śaṃbhunā kāmastu dagdhaḥ saśaraḥ sacāpaḥ /
tatastvanaṅgeti mahādhanurddharo devaistu gītaḥ surapūrvapūjitaḥ // VamP_6.107 //

iti śrīvāmanapurāṇe ṣaṣṭho 'dhyāyaḥ

pulastya uvāca /
tato 'naṅgaṃ vibhurddaṣṭvā brahman nārāyaṇo muniḥ /
prahasyaivaṃ vacaḥ prāha kandarva iha āsyatām // VamP_7.1 //

tadakṣubdhatvamīkṣyāsya kāmo vismayamāgataḥ /
vasanto 'pi mahācintāṃ jagāmāśu mahāmune // VamP_7.2 //

tataścāpsaraso dṛṣṭvā svāgatenābhipūjya ca /
vasantamāha bhagavānehyehi sthīyatāmiti // VamP_7.3 //

tato vihasya bhagavān mañjarīṃ kusumāvṛtām /
ādāya prāksuvarṇāṅgīmūrvorbālāṃ vinirmame // VamP_7.4 //

ūrūdbhavāṃ sa kandarpo dṛṣṭvā sarvāṅgasundarīm /
amanyata tadānaṅgaḥ kimiyaṃ sā priyā ratiḥ // VamP_7.5 //

tadeva vadanaṃ cāru svakṣibhrūkuṭilālakam /
sunāsāvaṃśādharoṣṭhamālokanaparāyaṇam // VamP_7.6 //

tāvevāhārya viralau pīvarau magnacūcukau /
rājete 'syaḥ kucau pīnau sajjanāvi saṃhatau // VamP_7.7 //

tadeva tanu cārvaṅgyā valitrayavibhūṣitam /
udaraṃ rājate ślakṣṇaṃ romāvalivibhūṣitam // VamP_7.8 //

romāvalīca jaghanād yāntī stanataṭaṃ tviyam /
rājate bhṛṅgamāleva pulināt kamalākaram // VamP_7.9 //

jaghanaṃ tvativistīrṇa bhātyasyā raśanāvṛtam /
śrīrodamathane naddhūṃ bhūjaṅgeneva mandaram // VamP_7.10 //

kadalīstambhasadṛśairūrdhvamūlairathorubhiḥ /
vibhāti sā sucārvaṅgī padmakiḍhjalkasannibhā // VamP_7.11 //

jānunī gūḍhagulphe ca śubhe jaṅghe tvaromaśe /
vibhāto 'syāstathā pādāvalaktakasamatviṣau // VamP_7.12 //

iti saṃcintayan kāmastāmaninditalocanām /
kāmāturo 'sau saṃjātaḥ kimutānyo jano mune // VamP_7.13 //

mādhavo 'pyurvaśīṃ dṛṣṭvā saṃcintayata nārada /
kiṃsvit kāmanarendrasya rājadhānī svayaṃ sthitā // VamP_7.14 //

āyātā śaśino nūnamiyaṃ kāntirniśākṣaye /
raviraśmipratāpārtibhītā śaraṇamāgatā // VamP_7.15 //

itthaṃ saṃcitayanneva avaṣṭabhāpsarogaṇam /
tasthau muniriva dhyānamāsthitaḥ sa tu mādhavaḥ // VamP_7.16 //

tataḥ sa vismitān sarvān kandarpādīn mahāmune /
dṛṣṭvā provāca vacanaṃ smitaṃ kṛtvā śubhavrataḥ // VamP_7.17 //

iyaṃ mamorusaṃbhṛtā kāmāpsarasa mādhava /
nīyatāṃ suralokāya dīyatāṃ vāsavāya ca // VamP_7.18 //

ityuktāḥ kampamānāste jagmurgṛhyorvaśīṃ divam /
sahasrākṣāya tāṃ prādād rūpayauvanaśālinīm // VamP_7.19 //

ācakṣuścaritaṃ tābhyāṃ dharmajābhyāṃ mahāmune /
devārājāya kāmādyāstato 'bhṛd vismayaḥ paraḥ // VamP_7.20 //

etādśaṃ hi caritaṃ khyātimagryāṃ jagāma ha /
pātāleṣu tathā martyai dikṣvaṣṭāsu jagāma ca // VamP_7.21 //

ekadā nihate raudro hiraṇyakaśipau mune /
abhiṣiktastadā rājye prahlādau nāma dānavaḥ // VamP_7.22 //

tasmiñśāsati daityendre devabrāhmaṇapūjake /
makhāni bhuvi rājāno yajante vidhivattadā // VamP_7.23 //

brāhmaṇāśca tapo dharmaṃ tīrthayātrāśca kurvate /
vaiśyāśca paśuvṛttisthāḥ śūdrāḥ śuśrūṣaṇe ratāḥ // VamP_7.24 //

cāturvarṇyaṃ tataḥ sve sve āśrame dharmakarmaṇi /
āvarttata tato devā vṛttyā yuktābhavān mune // VamP_7.25 //

tatastu cyavano nāma bhārgavendro mahātapāḥ /
jagāma narmadāṃ snātuṃ tīrthaṃ caivākulīśvaram // VamP_7.26 //

tatra dṛṣṭvā mahādevaṃ nadīṃ snātumavātarat /
avatīrṇaṃ prajagrāha nāgaḥ kekaralohitaḥ // VamP_7.27 //

gṛhītastena nāgena sasmāra manasā harim /
saṃsmṛte puṇḍarīkākṣe nirviṣo 'bhūnmahoragaḥ // VamP_7.28 //

nītastenātiraudreṇa pannagena rasātalam /
nirviṣaścāpi tatyāja cyavanaṃ bhujagottamaḥ // VamP_7.29 //

saṃtyaktamātro nāgena cyavano bhārgavottamaḥ /
cacāra nāgakanyābhiḥ pūjyacamānaḥ samantataḥ // VamP_7.30 //

vicāran praviveśātha dānavānāṃ mahat puram /
saṃpūjyamāno daityendraḥ prahlādo 'tha dadarśa tam // VamP_7.31 //

bhṛguputre mahātejāḥ pūjāṃ cakre yathārhataḥ /
saṃpūjitopaviṣṭaśca pṛṣṭaścāgamanaṃ prati // VamP_7.32 //

sa covāca mahārāja mahātīrthaṃ mahāphalam /
snātumevāgato 'smyadya draṣṭuñcaivākulīśvaram // VamP_7.33 //

nadyāmevāvatīrṇo 'smi gṛhītaścāhinā balān /
samānīto 'smi pātāle dṛṣṭaścātra bhavānapi // VamP_7.34 //

etacchrutvā tu vacanaṃ cyavanasya ditīśvaraḥ /
provāca dharmasaṃyuktaṃ sa vākyaṃ vākyakovidaḥ // VamP_7.35 //

prahlāda uvāca /
bhagavan kāni tīrthāni pṛthivyāṃ kāni cāmbare /
rasātale ca kāni syuretad vaktuṃ mamārhasi // VamP_7.36 //

cyavana uvāca /
pṛthivyāṃ naimiṣaṃ tīrthamantarikṣe ca puṣkaram /
cakratīrthaṃ mahābāho rasātalatale viduḥ // VamP_7.37 //

pulastya uvāca /
śrutvā tadbhārgavavaco daityarājo mahāmune /
nemiṣai gantukāmastu dānavānitadabravīt // VamP_7.38 //

prahlāda uvāca /
uttiṣṭhadhvaṃ gamiṣyāmaḥ snātuṃ tīrthaṃ hi naimiṣam /
drakṣyāmaḥ puṇḍarīkākṣaṃ pītavāsasamacyutam // VamP_7.39 //

pulastya uvāca /
ityuktā dānavendreṇa sarve te daityadānavāḥ /
cakrurudyogamatulaṃ nirjagmuśca rasātalāt // VamP_7.40 //

te samabhyetya daiteyā dānavāśca mahābalāḥ /
nemiṣāraṇyamāgatya snānaṃ cakrurmudānvitāḥ // VamP_7.41 //

tato ditīśvaraḥ śrīmān mṛgavyāṃ sa cacāra ha /
caran sarasvatīṃ puṇyāṃ dadarśa vimalodakām // VamP_7.42 //

tasyādūre mahāśākhaṃ śalavṛkṣaṃ śaraiścitam /
dadarśa bāṇānaparān mukhe lagnān parasparam // VamP_7.43 //

tatastānadbhutākārān bāṇān nāgopavītakān /
dṛṣṭvātulaṃ tadā cakre krodhaṃ daityeśvaraḥ kila // VamP_7.44 //

sa dadarśa tato 'dūrātkṛṣṇājinadharau munī /
samunnatajaṭābhārau tapasyāsaktamānasau // VamP_7.45 //

tayośca pārśvayordivye dhanuṣī lakṣaṇānvite /
śārṅgamāgavaṃ caiva akṣyyau ca maheṣudhī // VamP_7.46 //

tau dṛṣṭvāmanyata tadā dāmibikāviti dānavaḥ /
tataḥ provāca vacanaṃ tāvubhau puruṣottamau // VamP_7.47 //

kiṃ bhavadbhyāṃ samāraḥdhaṃ dambhaṃ dharmavināśanam /
kva tapaḥ kva jaṭābhāraḥ kva cemau pravarāyudhau // VamP_7.48 //

athovāca naro daityaṃ kā te cintā ditīśvara /
sāmarthye sati yaḥ kuryāt tatsaṃpadyeta tasya hi // VamP_7.49 //

athovāca ditīśastau kā śaktiryuvayoriha /
mayi tiṣṭhati daityendre dharmasetupravartake // VamP_7.50 //

narastaṃ pratyuvācātha āvābhyāṃ śaktirūrjitā /
na kaścicchaknuyād yoddhuṃ naranārāyaṇau yudhi // VamP_7.51 //

daityeśvarastastaḥ kruddhaḥ pratijñāmāruroha ca /
yathā kathañcijjeṣyāmi naranārāyaṇau raṇe // VamP_7.52 //

ityevamuktvā vacanaṃ mahātmā ditīśvaraḥ sthāpya balaṃ vanānte /
vitatya cāpaṃ guṇamāvikṛṣya taladhvaniṃ ghorataraṃ cakāra // VamP_7.53 //

tato narastvājagavaṃ hi cāpamānamya bāṇān subahuñśitāgrān /
mumoca tānapratimaiḥ pṛṣatkaiściccheda daityastapanīyapuṅkhaiḥ // VamP_7.54 //

chinnān samīkṣyātha naraḥ pṛṣatkān daityeśvareṇāpratimeva saṃkhye /
kruddhaḥ samānamya mahādhanustato mumoca cānyān vividhān pṛṣatkān // VamP_7.55 //

ekaṃ naro dvau ditijeśvaraśca trīn dharmasūnuścaturo ditīśaḥ /
narastu bāṇān pramumoca pañca ṣaḍ dratyanātho niśitān pṛṣatkān // VamP_7.56 //

saptarṣimukhyo dvicatuśca daityo narastu ṣaṭ trīṇi ca daityamukhye /
ṣaṭtrīṇi caikaṃ ca ditīśvareṇa muktāni bāṇāni narāya vipra // VamP_7.57 //

ekaṃ ca ṣaṭ pañca nareṇa muktāstvaṣṭau śarāḥ sapta ca dānavena /
ṣaṭ sapta cāṣṭau nava ṣaṇnareṇa dvisaptatiṃ daityapatiḥ sasarjja // VamP_7.58 //

śataṃ narastrīṇi śatāni daityaḥ ṣaḍ dharmaputro daśa daityarājaḥ /
tato 'pyasaṃkhyeyatarān hi bāṇān mumocatustau subhṛśaṃ hi kopāt // VamP_7.59 //

tato naro bāṇagaṇairasakhyairavāstaradbhūmimatho diśaḥ kham /
sa cāpi daityapravaraḥ pṛṣatkaiściccheda vegāt tapanīyapuṅkhaiḥ // VamP_7.60 //

tataḥ patattribhirvīrau subhṛśaṃ naradānavau /
yuddhe varāstrairyudhyetāṃ ghorarūpaiḥ parasparam // VamP_7.61 //

tatastu daityena varāstrapāṇinā cāpe niyuktaṃ tu pitāmahāstram /
maheśvarāstraṃ puruṣottameva samaṃ samāhatya nipetatustau // VamP_7.62 //

brahmastre tu praśamite prahlādaḥ krodhamūrchitaḥ /
gadāṃ pragṛhya tarasā pracaskanda rathottamāt // VamP_7.63 //

gadāpāṇiṃ samāyāntaṃ daityaṃ nārāyaṇastadā /
dṛṣṭvātha pṛṣṭhataścakre naraṃ yoddhūmanāḥ svayam // VamP_7.64 //

tato dītīśaḥ sagadaḥ samādravat saśārṅgapāṇiṃ tapasāṃ nidhānam /
khyātaṃ purāṇarṣimudāravikramaṃ nārāyaṇaṃ nārada lokapālam // VamP_7.65 //

iti śrīvāmanapurāṇe saptamo 'dhyāyaḥ

pulastya uvāca /
śārṅgapāṇinamāyāntaṃ dṛṣṭvāgre dānaveśvaraḥ /
paribhrāmya gadāṃ vegāt mūrdhni sādhyamatāḍayat // VamP_8.1 //

tāḍitasyātha gadayā dharmaputrasya nārada /
netrābhyāmapatad vāri vahnivarṣanibhaṃ bhuvi // VamP_8.2 //

mūrdhni nārāyaṇasyāpi sā gadā dānavārpitā /
jagāma śatadhā brahmañśailaśṛṅge yathāśaniḥ // VamP_8.3 //

tato nivṛtya daityendraḥ samāsthāya rathaṃ drutam /
ādāya kārmukaṃ vīrastūṇad bāṇaṃ samādade // VamP_8.4 //

ānamya cāpaṃ vegena gārddhūpatrāñsilīmukhān /
mumoca sādhyāya tadā krodhandhakāritānanaḥ // VamP_8.5 //

tānāpatata evāśu bāṇāṃścandrārddhasannibhān /
ciccheda bāṇairaparairnirbibheda ca dānavam // VamP_8.6 //

tato nārāyaṇaṃ daityo daityaṃ nārāyaṇaḥ śaraiḥ /
āvidhyetāṃ tadānyonyaṃ marmabhidbhirajihyagaiḥ // VamP_8.7 //

tato 'mbare saṃnipāto devānāmabhavanmune /
didṛkṣūṇāṃ tadā yuddhaṃ laghu citraṃ ca suṣṭhu ca // VamP_8.8 //

tataḥ surāṇāṃ dundubhyas tvavādyanta mahāsvanāḥ /
puṣpavarṣamanaupamyaṃ mumucuḥ sādhyadaityayauḥ // VamP_8.9 //

tataḥ paśyatsu deveṣu gaganastheṣu tāvubhau /
ayudhyetāṃ maheṣvāsau prekṣakaprītivarddhanam // VamP_8.10 //

babandhatustadākāśaṃ tāvubhau śaravṛṣṭibhiḥ /
diśaśca vidiśaścaiva chādayetāṃ śarotkaraiḥ // VamP_8.11 //

tato nārāyaṇaścāpaṃ samākṛṣya mahāmune /
bibheda mārgaṇaistīkṣṇaiḥ prahlādaṃ sarvamarmasu // VamP_8.12 //

tathā daityeśvaraḥ kruddhaścāpamānamya vegavān /
bibheda hṛdaye bāhvorvadane ca narottamam // VamP_8.13 //

tato 'syato daityapateḥ kārmukaṃ muṣṭibandhanāt /
cicchedaikena bāṇena candrārdhākāravarcasā // VamP_8.14 //

apāsyata dhanuśchinnaṃ cāpamādāya cāparam /
adhijyaṃ lāghavāt kṛtvā vavarṣa niśitāñśarān // VamP_8.15 //

tānapyasya śarān sādhyaśchittvā bāṇairavārayat /
kārmukaṃ ca kṣurapreṇa ciccheda puruṣottamaḥ // VamP_8.16 //

chinnaṃ chinnaṃ dhanurdaityastvanyadanyatsamādade /
samādattaṃ tadā sādhyo mune ciccheda lāghavāt // VamP_8.17 //

saṃchinneṣvatha cāpeṣu jagrāha ditijeśvaraḥ /
parighaṃ dāruṇāṃ dīrghaṃ sarvalohamayaṃ dṛḍham // VamP_8.18 //

parigṛhyātha parighaṃ bhrāmayāmāsa dānavaḥ /
bhrāmyamāṇaṃ sa ciccheda nārācena mahāmuniḥ // VamP_8.19 //

chinne tu parighe śrīmān prahlādo dānaveśvaraḥ /
mudgaraṃ bhrāmya vegena pracikṣepa narāgraje // VamP_8.20 //

tamāpatantaṃ balavān mārgaṇairdaśabhirmune /
ciccheda daśadhā sādhyaḥ sa chinno nyapatad bhuvi // VamP_8.21 //

mudgare vitathe jāte prāsamāvidhya vegavān /
pracikṣepa narāgryāya taṃ ca ciccheda dharmajaḥ // VamP_8.22 //

prāse chinne tato daityaḥ śaktimādāya cikṣipe /
tāṃ ca ciccheda balavān kṣurapreṇa mahātapāḥ // VamP_8.23 //

chinneṣu teṣu śastreṣu dānavo 'nyanmahaddhanuḥ /
samādāya tato bāṇairavatastāra nārada // VamP_8.24 //

tato nārāyaṇo devo daityanāthaṃ jagadguruḥ /
nārācena jaghānātha hṛdaye suratāpasaḥ // VamP_8.25 //

saṃbhinnihṛdayo brahman devenādbhutakarmaṇā /
nipapāta rathopasthe tamapovāha sārathiḥ // VamP_8.26 //

sa saṃjñāṃ sucireṇaiva pratilabhya ditīśvaraḥ /
sudṛḍhaṃ cāpamādāya bhūyo yoddhamupāgataḥ // VamP_8.27 //

tamāgataṃ saṃnirīkṣya pratyuvāca narāgrajaḥ /
gaccha daityendra yotsyāmaḥ prātastvāhnikamācara // VamP_8.28 //

evamukto ditīśastu sādhyenādbhutakarmaṇā /
jagāma naimiṣāraṇyaṃ kriyāṃ cakre tadā'hnikīm // VamP_8.29 //

evaṃ yudhyati deve ca prahlādo hyasuro mune /
rātrau cintayate yuddhe kathaṃ jeṣyāmi dāmbhikam // VamP_8.30 //

evaṃ nārāyaṇenāsau sahāyudhyata nārada /
divyaṃ varṣasasraṃ tu daityo devaṃ na cājayat // VamP_8.31 //

tato varṣasahasrānte hyajite puruṣottame /
pītavāsasamabhyetya dānavo vākyamabravīt // VamP_8.32 //

kimarthaṃ devadeveśa sādhyaṃ nārāyaṇaṃ harim /
vijetuṃ nādya śaknomi etanme kāraṇaṃ vada // VamP_8.33 //

pītavāsā uvāca /
durjayo 'sau mahābāhustvayā prahlāda dharmajaḥ /
sādhyo vipravaro dhīmān mṛdhe devāsurairapi // VamP_8.34 //

prahlāda uvāca /
yadyasau durjayo deva mayā sādhyo raṇājire /
tatkathaṃ yatpratijñātaṃ tadasatyaṃ bhaviṣyati // VamP_8.35 //

hīnapratijño deveśa kathaṃ jīveta mādṛśaḥ /
tasmāttavāgrato viṣṇo kariṣye kāyaśodhanam // VamP_8.36 //

pulstya uvāca /
ityevamuktvā vacanaṃ devāgre dānaveśvaraḥ /
śiraḥsnātastadā tasthau gṛṇan brahma sanātanam // VamP_8.37 //

tato daityapatiṃ viṣṇuṃ pītavāsābravīdvacaḥ /
gaccha jeṣyasi bhaktyā taṃ na yuddhena kathañcana // VamP_8.38 //

prahlāda uvāca /
mayā jitaṃ devadeva trailokyamapi suvrata /
jito 'yaṃ tvatprasādena śakraḥ kimuta dharmajaḥ // VamP_8.39 //

asau yadyajayo deva trailokyenāpi suvrataḥ /
na sthātuṃ tvatprasādeva śakyaṃ kimu karomyaja // VamP_8.40 //

pītavāsā uvāca /
so 'haṃ dānavaśārdūla lokānāṃ hitakāmyayā /
dharmaṃ pravarttāpayituṃ tapaścaryāṃ samāsthitaḥ // VamP_8.41 //

tasmādyadicchasi jayaṃ tamārādhaya dānava /
taṃ parājeṣyase bhaktyā tasmācchuśrūṣa dharmajam // VamP_8.42 //

pulastya uvāca/ /

ityuktaḥ pītavāsena dānavendro mahātmanā /
abravīdvacanaṃ hṛṣṭaḥ samāhūyāndhakaṃ muneṣa // VamP_8.43 //

daityāśca dānavāścaiva paripālyāstvayāndhaka /
mayotsṛṣṭamidaṃ rājyaṃ pratīcchasva mahābhuja // VamP_8.44 //

ityevamukto jagrāha rājyaṃ hairaṇyalocaniḥ /
prahlādo 'pi tadāgacchat puṇyaṃ badarikāśramam // VamP_8.45 //

dṛṣṭvā nārāyaṇaṃ devaṃ naraṃ ca ditijeśvaraḥ /
kṛtāñjalipuṭo bhūtvā vavande caraṇau tayoḥ // VamP_8.46 //

tamuvāca mahātejā vākyaṃ nārāyaṇo 'vyayaḥ /
kimarthaṃ praṇato 'sīha māmajitvā mahāsura // VamP_8.47 //

prahlāda uvāca/ /

kastvāṃ jetuṃ prabho śaktaḥ kastvattaḥ puruṣo 'dhikaḥ /
tvaṃ hi nārāyaṇo 'nantaḥ pītavāsā janārdanaḥ // VamP_8.48 //

tvaṃ devaḥ puṇḍarīkākṣastvaṃ viṣṇuḥ śārṅgacāpadhṛk /
tvamavyayo maheśānaḥ śāśvataḥ puruṣottamaḥ // VamP_8.49 //

tvāṃ yoginaścintayanti cārcayanti manīṣiṇaḥ /
japanti snātakāstvāṃ ca yajanti tvāṃ ca yājñikāḥ // VamP_8.50 //

tvamacyuko hṛṣīkeśaścakrapāṇirdharādharaḥ /
mahāmīno hayaśirāstvameva varakacchapaḥ // VamP_8.51 //

hiraṇyākṣaripuḥ śrīmān bhagavānatha sūkaraḥ /
matpiturnāśanakaro bhavānapi nṛkesarī // VamP_8.52 //

brahma trinetro 'mararāḍ hutāśaḥ pretādhipo nīrapatiḥ samīraḥ /
sūryo mṛgāṅko 'calajaṅgamādyo bhavān vibho nātha khagendraketo // VamP_8.53 //

tvaṃ pṛthvī jyotirākāśaṃ jalaṃ bhūtvā sahasraśaḥ /
tvayā vyāptaṃ jagatsarvaṃ kastvāṃ jeṣyati mādhava // VamP_8.54 //

bhaktyā yadi hṛṣīkeśa toṣameṣi jagadguro /
nānyathā tvaṃ praśakto 'si jetuṃ sarvagatāvyaya // VamP_8.55 //

bhagavānuvāca/ /

parituṣṭo 'smi te daitya stavenānena suvrata /
bhaktyā tvanānyayā cāhaṃ tvayā daitya parājitaḥ // VamP_8.56 //

parājitaśca puruṣo daitya daṇḍaṃ prayacchati /
daṇḍārthaṃ te pradāsyāmi varaṃ vṛṇu yamicchasi // VamP_8.57 //

prahlāda uvāca /
nārāyaṇa varaṃ yāce yaṃ tvaṃ me dātumarhasi /
tanme pāpaṃ layaṃ yātu śārīraṃ mānasaṃ tathā // VamP_8.58 //

vācikaṃ ca jagannātha yattvayā saha yudhyataḥ /
nareṇa yadyapyabhavad varametatprayaccha me // VamP_8.59 //

nārāyaṇa uvāca /
evaṃ bhavatu daidyendra pāpaṃ te yātu saṃkṣayam /
dvitīyaṃ prārthaya varaṃ taṃ dadāmi tavāsura // VamP_8.60 //

prahlāda uvāca /
yā yā jāyeya me buddhiḥ sā sā viṣṇo tvadāśritā /
devārcane ca niratā tvaccittā tvatparāyaṇā // VamP_8.61 //

nārāyaṇa uvāca /
evaṃ bhaviṣyatyasura varamanyaṃ yamicchasi /
taṃ vṛṇīṣva mahābāho pradāsyāmyavicārayan // VamP_8.62 //

prahlāda uvāca/ /

sarvameva mayā labdhaṃ tvatprasādādadhokṣaja /
tvatpādapaṅkajābhyāṃ hi khyātirastu sadā mama // VamP_8.63 //

evamastvaparaṃ cāstu nityamevākṣayo 'vyayaḥ /
ajaraścāmaraścāpi matprasādād bhaviṣyasi // VamP_8.64 //

gacchasva daityaśārdūla svamāvāsaṃ kriyārataḥ /
na karmabandho bhavato maccittsya bhaviṣyati // VamP_8.65 //

praśāsayadamūn daityān rājyaṃ pālaya śāśvatam /
svajātisadṛśaṃ daitya kuru dharmamanuttamam // VamP_8.66 //

pulastya uvāca /
ityukto lokanāthena prahlādo devamabravīt /
kathaṃ rājyaṃ samādāsye parityaktaṃ jagadguro // VamP_8.67 //

tamuvāca jagatsvāmī gaccha tvaṃ nijamāśrayam /
hitopadeṣṭā daityānāṃ dānavānāṃ tathā bhava // VamP_8.68 //

nārāyaṇenaivamuktaḥ sa tadā daityanāyakaḥ /
praṇipatya vibhuṃ tuṣṭo jagāma nagaraṃ nijam // VamP_8.69 //

dṛṣṭaḥ sabhājitaścāpi dānavairandhakena ca /
nimantritaśca rājyāya na pratyaicchatsa nārada // VamP_8.70 //

rājyaṃ parityajya mahāsurendro niyojayan satpathi dānavendrān /
dhyāyan smaran keśavamaprameyaṃ tasthau tadā yogaviśuddhadehaḥ // VamP_8.71 //

evaṃ purā nārada dānavendro nārāyaṇenottamapūruṣeṇa /
parājitaścāpi vimucya rājyaṃ tasthau mano dhātari sanniveśya // VamP_8.72 //

iti śrīvāmanapurāṇe aṣṭamo 'dhyāyaḥ

nārada uvāca /
netrahīnaḥ kathaṃ rājye prahlādenāndhako mune /
abhiṣikto jānatāpi rājadharmaṃ sanātanam // VamP_9.1 //

pulastya uvāca /
labdhacakṣurasau bhūyo hiraṇyākṣe 'pi jīvati /
lalo 'bhiṣikto daityena prahlādena nije pade // VamP_9.2 //

nārada uvāca/ /

rājye 'ndhako 'bhiṣiktastu kimācarata suvrata /
devādibhiḥ saha kathaṃ samāste tad vadasva me // VamP_9.3 //

pulastya uvāca /
rājye 'bhiṣikto daityendro hiraṇyākṣasuto 'ndhakaḥ /
tapasārādhya deveśaṃ śūlapāṇiṃ trilocanam // VamP_9.4 //

ajeyatvamavadhyatvaṃ surasiddharṣipannagaiḥ /
adāhyatvaṃ hutāśena akledyatvaṃ jalena ca // VamP_9.5 //

evaṃ sa varalabdhastu daityo rājyamapālayat /
śukraṃ purohitaṃ kṛtvā samadhyāste tato 'ndhakaḥ // VamP_9.6 //

tataścakro samudyogaṃ devānāmandhako 'suraḥ /
ākramya vasudhāṃ sarvāṃ manujendrān parājayat // VamP_9.7 //

parājitya mahīpālān sahāyārthe niyojya cā /
taiḥ samaṃ meruśikharaṃ jagāmādbhutadarśanam // VamP_9.8 //

śakro 'pi surasainyāni samudyojya mahāgajam /
samāruhyāmarāvatyāṃ guptiṃ kṛtvā viniryayau // VamP_9.9 //

śakrasyānu tathaivānye lokapālā mahaujasaḥ /
āruhya vāhanaṃ svaṃ svaṃ sāyudhā niryayurbahiḥ // VamP_9.10 //

devasenāpi ca samaṃ śakroṇādbhutakarmaṇā /
nirjagāmātivegena gajavājirāthādibhiḥ // VamP_9.11 //

agrato dvādaśādityāḥ pṛṣṭhataśca trilocanāḥ /
madhye 'ṣṭau vasavo viśve sādhyāśvimarutāṃ gaṇāḥ /
yabhavidyādharādyāśca svaṃ svaṃ vāhanamāsthitāḥ // VamP_9.12 //

nārada uvāca /
rudrādīnāṃ vadasveha vāhanāni ca sarvaśaḥ /
ekaikasyāpi dharmatra paraṃ kautūhalaṃ mama // VamP_9.13 //

pulastya uvāca /
śṛṇuṣva kathayiṣyāmi sarveṣāmapi nārada /
vāhanāni samāsena ekaikasyānupūrvaśaḥ // VamP_9.14 //

rudrahastalotpanno mahāvīryo mahājavaḥ /
śvetavarṇo gajapatirdevarājasya vāhanam // VamP_9.15 //

rudrorusaṃbhavo bhīmaḥ kṛṣṇavarṇo manojavaḥ /
pauṇḍrako nāma mahiṣo dharmarājasya nārada // VamP_9.16 //

rudrakarmamalodbhūtaḥ śyāmo jaladhisaṃjñakaḥ /
śiśumāro divyagatiḥ vāhanaṃ varuṇasya ca // VamP_9.17 //

raudraḥ śakaṭacakrākṣaḥ śailākāro narottamaḥ /
ambikāpādasaṃbhūto vāhanaṃ dhanadasya tu // VamP_9.18 //

ekādaśānāṃ rudrāṇāṃ vāhanāni mahāmune /
gandharvāśca mahāvīryā bhujagondrāśca dāruṇāḥ /
śvetāni saurabheyāṇi vṛṣāṇyugrajavāni ca // VamP_9.19 //

rathaṃ candramasaścārddhūsahasraṃ haṃsavāhanam /
harayo rathavāhāśca ādityā munisattama // VamP_9.20 //

kuñjarasthāśca vasavo yakṣāśca naravāhanāḥ /
kinnarā bhujagārūḍhā hayārūḍhau tathāśvinau // VamP_9.21 //

sāraṅgadhiṣṭhitā brahman maruto ghoradarśanāḥ /
sukārūḍhāśca kavayo gandharvāśca padātinaḥ // VamP_9.22 //

āruhya vāhanānyevaṃ svāni svānyamarottamāḥ /
saṃnahya niryayurhṛṣṭā yuddhāya sumahaujasaḥ // VamP_9.23 //

nārada uvāca/ /

gaditāni surādīnāṃ vāhanāni tvayā mune /
daityānāṃ vāhanānyevaṃ yathāvad vaktumarhasi // VamP_9.24 //

pulastya uvāca /
śṛṇuṣva dānavādīnā vāhanāni dvijottama /
kathayiṣyāmi tattvena yathāvacchrotumarhasi // VamP_9.25 //

andhakasya ratho divyo yuktaḥ paramavājibhiḥ /
kṛṣṇavarṇaiḥ sahasrāras tranalvaparimāṇavān // VamP_9.26 //

prahlādasya ratho divyaścandravarṇairhayottamaiḥ /
uhyamānastathāṣṭābhiḥ śvetarukmamayaḥ subhaḥ // VamP_9.27 //

virojanasya ca gajaḥ kujambhasya turaṅgamaḥ /
jambhasya tu ratho dviyo hayaiḥ kāñjanasannibhaiḥ // VamP_9.28 //

śaṅkukarṇasya turago hayagrīvasya kuñjaraḥ /
ratho mayasya vikhyāto dundubheśca mahoragaḥ /
śambarasya vimāno 'bhūdayaḥ śaṅkormṛgādhipaḥ // VamP_9.29 //

vabalavṛtrau ca balinau gadāmusaladhāriṇau /
padbhyāṃ daivatasainyāni abhidravitumudyatau // VamP_9.30 //

tato raṇo 'bhūt tumulaḥ saṃkulo 'tibhayaṅkaraḥ /
rajasā saṃvṛto lokī piṅgavarṇena nārada // VamP_9.31 //

nājñāsīcca pitā putraṃ na putraḥ pitaraṃ tathā /
svānevānaye nijaghnurvai parānanye ca suvrata // VamP_9.32 //

abhidruto mahāvego rathopari rathastadā /
gajo mattagajendraṃ ca sādī sādinamabhyagāt // VamP_9.33 //

padātirapi saṃkruddhaḥ padātinamatholbaṇam /
parasparaṃ tu pratyaghnannanyonyajayakāṅkṣiṇaḥ // VamP_9.34 //

tatastu saṃkule tasmin yuddhe daivāsure mune /
prāvartata nadī ghorā śamayantī raṇādrajaḥ // VamP_9.35 //

śoṇitodā rathāvarttā yodhasaṃghaṭṭavāhinī /
gajakumbhamāhakūrmā śaramīnā duratyayā // VamP_9.36 //

tīkṣṇāgraprāsamakarā mahāsigrāhavāhinī /
antraśaivalasaṃkīrṇā patākāphenamālinanī // VamP_9.37 //

gṛdhrakaṅkamahāhaṃsā śyenacakraāhvamaṇḍitā /
vanavāyasakādambā gomāyuśvāpadākulā // VamP_9.38 //

piśācamunisaṃkīrṇā dustarā prākṛtairjanaiḥ /
rathaplavaiḥ saṃtarantaḥ śūrāstāṃ prajagāhire // VamP_9.39 //

āgulphaādavamajjantaḥ sūdayantaḥ parasparamḥ /
samuttaranto vegena yodhā jayadhanepsavaḥ // VamP_9.40 //

tatastu raudro suradaityasādane mahāhave bhīrubhayaṅkare 'tha /
rakṣāṃsi yakṣāśca susaprahṛṣṭāḥ piśācayūthāstvabhiremire ca // VamP_9.41 //

pibantyasṛggāḍhataraṃ bhaṭānāmāliṅgya māṃsāni ca bhakṣayanti /
vasāṃ vilumpanti ca vanisphuranti garjantyathānyonyamatho vayāṃsi // VamP_9.42 //

muñcanti phetkāraravāñśivāśca krandanti yodhā bhuvi vedanārttāḥ /
śastraprataptā nipatanti cānye yuddhaṃ śmaśānapratimaṃ babhūva // VamP_9.43 //

tasmiñśivāghorarave pravṛtte murāsurāṇāṃ subhayaṅkare ha /
yuddhaṃ babhau prāṇapaṇepaviddhaṃ dvandve 'tiśastrākṣagato durodaraḥ // VamP_9.44 //

hiraṇyacakṣustanayo raṇe 'ndhako rathe sthito vājisahasrayojite /
mattebhaṣṭaṣṭasthitamugratejasaṃ sameyivān devapatiṃ śatakratum // VamP_9.45 //

samāpatantaṃ mahiṣādhirūḍhaṃ yamaṃ pratīcchad balavān ditīśaḥ /
prahlādanāmā turagāṣṭayuktaṃ rathaṃ samāsthāya samudyātāstraḥ // VamP_9.46 //

virocanaścāpi jaleśvaraṃ tvagājjambhastvathāgād dhanadaṃ balāḍhyam /
vāyuṃ samabhyetya ca śambaro 'tha mayo hutāśaṃ yuyudhe munīndra // VamP_9.47 //

anye hayagrīvamukhā mahābalā ditestanūjā danupuṅgavāśca /
surān hutāśārkavasūrakeśvarān dvandvaṃ samāsādya mahābalānvitāḥ // VamP_9.48 //

garjantyathānyonyamupetya yuddhe cāpāni karṣantyativegitāśca /
muñcanti nārācagaṇān sahasraśa agaccha he tiṣṭhasi kiṃ bruvantaḥ // VamP_9.49 //

śaraistu tīkṣṇairatitāpayantaḥ śastrairamoghairabhitāḍayantaḥ /
mandākinīveganibhāṃ vahantīm pravartayanto bhayadāṃ nadīṃ ca // VamP_9.50 //

trailokyamākāṅkṣibhirugravegaiḥ surāsurairnārada saṃprayuddhe /
piśācarakṣogaṇapuṣṭivardhanīmuttartumicchadbhirasṛgnadī babhai // VamP_9.51 //

vādyanti tūryāṇi surāsurāṇām paśyanti khasthā munisiddhasaṃghāḥ /
nayanti tānpsarasāṃ gaṇāgryā hatā raṇe ye 'bhimukhāstu śūrāḥ // VamP_9.52 //

itī śrīvāmanapurāṇe navamo 'dhyāyaḥ

pulastya uvāca /
tataḥ pravṛtte saṃgrāme bhīrūṇāṃ bhayavardhane /
sahasrakṣo mahācāpamādāya vyasṛjaccharān // VamP_10.1 //

andhako 'pi mahāvegaṃ dhanurākṛṣya bhāsvaram /
purandarāya cikṣepa śarān barhiṇavāsasaḥ // VamP_10.2 //

tāvanyonyaṃ sutīkṣṇāgraiḥ śaraiḥ saṃnataparvabhiḥ /
rukmapuṅkhairmahāvegairājaghnaturubhāvapi // VamP_10.3 //

cacaḥ kruddhūḥ śatamakhaḥ kuliśaṃ bhrāmya pāṇinā /
cikṣepa daityarājāya taṃ dadarśa tathāndhakaḥ // VamP_10.4 //

ājaghāna ca bāṇaughairastraiḥ sa nārada /
tān bhasmasāttadā cakre nagāniva hutāśanaḥ // VamP_10.5 //

tato 'tiveginaṃ vajraṃ dṛṣṭvā balavatāṃ varaḥ /
samāplutya rathāttasthau bhuvi bāhu sahāyavān // VamP_10.6 //

rathaṃ sārathinā sārdhaṃ sāśvadhvajasakūbam /
bhasma kṛtvātha kuliśamandhakaṃ samupāyayau // VamP_10.7 //

tamāpatantaṃ vegena muṣṭināhatya bhūtale /
pātayāmāsa balavān jagarja ca tadāndhakaḥ // VamP_10.8 //

taṃ garjamānaṃ vīkṣyātha vāsavaḥ sāyakairdṛḍham /
vavarṣa tān vārayan sa samabhyāyācchatakratum // VamP_10.9 //

ājaghāna talenebhaṃ kumbhamadhye padā kare /
jānunā ca samāhatya viṣāṇaṃ prababhañja ca / /

10.10 vāmamuṣṭyā tathā pārśvaṃ samāhatyāndhakastvaran /
gajendraṃ pātayāmāsa prahārairjarjarīkṛtam // VamP_10.11 //

gajendrāt patamānācca avaplutya śatakratuḥ /
pāṇinā vajramādāya praviveśāmarāvatīm // VamP_10.12 //

paraṅmukhe sahasrākṣe tadā daivatabalaṃ mahat /
pātayāmā dratyendraḥ pādamuṣṭitalādibhiḥ // VamP_10.13 //

tato vaivasvato daṇḍaṃ paribhrāmya dvijottama /
samabhyadhāvat prahlādaṃ hantukāmaḥ surottamaḥ // VamP_10.14 //

tamāpatantaṃ bāṇaighairvavarṣaṃ ravinandanam /
hiraṇyakaśipoḥ putraś cāpamānamya vegavān // VamP_10.15 //

tāṃ bāṇavṛṣṭimatulāṃ daṇḍenāhatya bhāskariḥ /
śātayitvā pracikṣepa daṇḍaṃ lokabhayaṅkaram // VamP_10.16 //

sa vāyupathamāsthāya dharmarājakare sthitaḥ /
jajvāla kālagninibho yadvad dagdhuṃ jagattrayam // VamP_10.17 //

jājvalyamānāmāyāntaṃ daṇḍaṃ dṛṣṭvā diteḥ sutāḥ /
prākrośanti hataḥ kaṣṭaṃ prahlādo 'yaṃ yamena hi // VamP_10.18 //

tamākranditamākarṇya hiraṇyākṣasuto 'ndhakaḥ /
provāca mā bhaiṣṭaca mayi sthite ko 'yaṃ surādhamaḥ // VamP_10.19 //

ityevasuktvā vacanaṃ vegenābisasāra ca/ jagrāha pāṇinā daṇeḍaṃ hasan savyena nārada // VamP_10.20 //

tamādāya tato vegād bhrāmayāmāsa cāndhakaḥ /
jagarja ca mahānādaṃ yathā prāvṛṣi toyadaḥ // VamP_10.21 //

prahlādaṃ rakṣitaṃ dṛṣṭvā daṇḍād daityeśvareṇa hi /
sādhuvādaṃ dadurhṛṣṭā daityadānavayūthapāḥ // VamP_10.22 //

bhrāmayantaṃ mahādaṇḍaṃ dṛṣṭvā bhānusuto mune /
duḥsahaṃ durdharaṃ matvā antardhānamagād yamaḥ // VamP_10.23 //

antarhite dharmarāje prahlādo 'pi mahāmune /
dārayāmāsa balavān devasainyaṃ samantataḥ // VamP_10.24 //

varuṇaḥ śiśumārastho baddhvā pāśairmahāsurān /
gadayā dārayāmāsa tamabhyāgād virocanaḥ // VamP_10.25 //

tomarairvajrasaṃsparśaiḥ śaktibhirmārgaṇairapi /
jaleśaṃ tāḍayāmāsa mudgaraiḥ kaṇapairapi // VamP_10.26 //

tatastaṃ gadayābhyetya pātayitvā dharātale /
abhidrutya babandhātha pāśairmattagajaṃ balī // VamP_10.27 //

tān pāśāñśatadhā cakre vegācca danujeśvaraḥ /
varuṇaṃ ca samabhyetya madhye jagrāha nārada // VamP_10.28 //

tato dantī ca śṛṅgābhyāṃ pracikṣepa tadāvyayaḥ /
mamarda ca tathā padbhyāṃ savāhaṃ salileśvarām // VamP_10.29 //

taṃ mardyamānaṃ vīkṣyātha śaśāṅkaḥ śiśirāśumān /
abhyetya tāḍayāmāsa mārgaṇaiḥ kāyadāraṇaiḥ // VamP_10.30 //

sa tāḍyamānaḥ śiśirāṃśubāṇairavāpa pīḍāṃ paramāṃ gajendraḥ /
duṣṭaśca vegāt payasāmadhīśaṃ muhurmuhuḥ pādatalairmamarda // VamP_10.31 //

sa mṛdyamāno varuṇo gajendraṃ padbhyāṃ sugāḍhaṃ jagṛhe maharṣe /
pādeṣu bhūmiṃ karayoḥ spṛśaṃśca mūrddhānamullālya balānmahātmā // VamP_10.32 //

gṛhyāṅgulībhiśca gajasya pucchaṃ kṛtveha bandhaṃ bhujageśvareṇa /
utpāṭya cikṣepa virocanaṃ hi sakuñjaraṃ khe saniyantṛvāham // VamP_10.33 //

kṣipto jaleśena virocanastu sakuñjaro bhūmitale papāta /
sāṭṭaṃ sanyatrārgalaharmyabhūmi puraṃ sukeśeriva bhaskareṇa // VamP_10.34 //

tato jaleśaḥ sagadaḥ sapāśaḥ sambhyadhāvad ditijaṃ nihantum /
tataḥ samākrandamanuttamaṃ hi muktaṃ tu daityairghanarāvatulyam // VamP_10.35 //

hā hā hato 'sau varuṇena vīro virocano dānavasainyapālaḥ /
prahlāda he jambhakujambhakādyā rakṣadhvamabhyetya sahāndhakena // VamP_10.36 //

aho mahātmā balavāñjaleśaḥ saṃcūrṇayan daityabhaṭaṃ savāham /
pāśena baddhvā gadayā nihanti yathā paśuṃ vājimakhe mahendraḥ // VamP_10.37 //

śrutatvātha śabdaṃ ditijaiḥ samīritaṃ jambhapradhānā ditijeśvarāstataḥ /
samabhyadhāvaṃstvaritā jaleśvaraṃ yathā pataṅgā jvalitaṃ hutāśanam // VamP_10.38 //

tānāgatān vai prasamīkṣya devaḥ prāhlādisutsṛjya vitatya pāśam /
gadāṃ samudbhrāmya jaleśvarastu dudrāva tān jambhamukhānarātīn // VamP_10.39 //

jambhaṃ ca pāśena tathā nihatya tāraṃ talenāśanisaṃnibhena /
pādena vṛtraṃ tarasā kujambhaṃ nipātayāmāsa balaṃ ca muṣṭyā // VamP_10.40 //

tenārditā devavareṇa daityāḥ saṃprādravan dikṣu vimuktaśastrāḥ /
tato 'ndhakaḥ satvarito 'bhyupeyād raṇāya yoddhuṃ jalanāyakena // VamP_10.41 //

tamāpatantaṃ gadayā jaghāna pāśena baddhvā paruṇo 'sureśam /
taṃ pāśamāvidhya gadāṃ pragṛhya cikṣepa daityaḥ sa ca jaleśvarāya // VamP_10.42 //

tamāpatantaṃ prasamīkṣya pāśaṃ gadāṃ ca dākṣāyaṇinandanastu /
viveśa vegāt payasāṃ nidhānaṃ tato 'ndhako devabalaṃ mamarda // VamP_10.43 //

tato hutāśaḥ suraśatrusainyaṃ dadāha roṣāt pavanāvadhūtaḥ /
tamabhyayād dānavaviśvakarmā mayo mahābāhurudagravīryaḥ // VamP_10.44 //

tamāpatantaṃ saha śambareṇa samīkṣya vahniḥ pavanena sārdham /
śaktyā mayaṃ śambarametya kaṇṭhe saṃtāḍya jagrāha balānmaharṣe // VamP_10.45 //

śaktyā sa kāyāvaraṇe vidārite saṃbhinnadeho nyapatat pṛthivyām /
mayaḥ prajajvāla ca śamvaro 'pi kaṇṭhāvalagne jvalane pradīpte // VamP_10.46 //

sa dahyamāno ditijo 'gninātha suvisvaraṃ ghorataraṃ rurāva /
siṃhābhipanno vipine yathaiva matto gajaḥ krandati vedanārttaḥ // VamP_10.47 //

taṃ śabdamākarṇya ca śambarasya daityeśvaraḥ krodhaviraktadṛṣṭiḥ /
āḥ kiṃ kimetannanu kena yuddhe jito mayaḥ śambaradānavaśca // VamP_10.48 //

tato 'bruvan daityabhaṭā ditīśaṃ pradahyate hyeṣa hutāśanena /
rakṣasva cābhyetya na śakyate 'nyairhutāśano vārayituṃ raṇāgre // VamP_10.49 //

itthaṃ sa daityairabhinoditastu hiraṇyacakṣustanayo maharṣe /
udyamya vegāt parighaṃ hutāśaṃ samādravat tiṣṭha tiṣṭha bruvan hi // VamP_10.50 //

śrutvāndhakasyāpi vaco 'vyayātmā saṃkruddhacittastvarito hi daityam /
utpāṭya bhūmyāṃ ca viniṣpipeṣa tato 'ndhakaḥ pāvakamāsasāda // VamP_10.51 //

samājaghānātha hutāśanaṃ hi varayudhenātha varāṅgamadhye /
samāhato 'gniḥ parimucya śambaraṃ tathāndhakaṃ sa tvarito 'bhyadhāvat // VamP_10.52 //

tamāpatantaṃ parigheṇa bhūyaḥ samāhananmūrdhni tadāndhako 'pi /
sa tāḍito 'gnirditijeśvareṇa bhayāt pradudrāva raṇājirādvi // VamP_10.53 //

tato 'ndhako mārutacandrabhāskarān sādhyān sarudrāśvivasūn mahoragān /
yān yāñśareṇa spṛśate parākramī parāṅmukhāṃstānkṛtavān raṇājirāt // VamP_10.54 //

tato vijityāmarasainyasugraṃ sendraṃ sarudraṃ sayamaṃ sasomam /
saṃpūjyamāno danupuṅgavaistu tadāndhako bhūmimupājagāma // VamP_10.55 //

āsādya bhūmiṃ karadān narendrān kṛtvā vaśe sthāpya carācaraṃ ca/ jagatsamagraṃ praviveśa dhīmān pātālamagryaṃ puramaśmakāhvam // VamP_10.56 //

tatra sthitasyāpi mahāsurasya gandharvavidyādharasiddhasaṃghāḥ /
sahāpsarobhiḥ paricāraṇāya pātālamabhyetya samāvasanta // VamP_10.57 //

iti śrīvāmanapurāṇe daśamo 'dhyāyaḥ

nārada uvāca /
yadetad bhavatā proktaṃ sukeśinakaro 'mbarāt /
pātito bhuvi sūryoṇa tatkadā kutra kutra ca // VamP_11.1 //

sukeśīti ca kaścāsau kena dattaḥ puro 'sya ca /
kimarthaṃ pātito bhūmyāmākāśād bhāskareṇa hi // VamP_11.2 //

pulastya uvāca/ /

śṛṇuṣvāvahito bhūtvā kathāmetāṃ purātanīm /
yathoktavān svayaṃbhūrmāṃ kathyamānāṃ mayānagha // VamP_11.3 //

āsīnniśācarapatirvidyutkeśīti viśrutaḥ /
tasya putro guṇajyeṣṭhaḥ sukeśirabhavattataḥ // VamP_11.4 //

tasya tuṣṭastatheśānaḥ puramākāśacāriṇam /
prādādajeyatvamapi śatrubhiścāpyavadhyatām // VamP_11.5 //

sa cāpi śaṅkarāt prāpya varaṃ gaganagaṃ puram /
reme niśācaraiḥ sārddhū sadā dharmapathi sthitaḥ // VamP_11.6 //

sa kadācid gato 'raṇyaṃ māgadhaṃ rākṣaseśvaraḥ /
tatrāśramāṃstu dadṛśo ṛṣīṇāṃ bhāvitātmanām // VamP_11.7 //

maharṣin sa tadā dṛṣṭvā praṇipatyābhivādya ca/ pratyuvāca ṛṣīn sarvān kṛtāsanaparigrahaḥ // VamP_11.8 //

sukeśiruvāca /
praṣṭumicchāmi bhavataḥ saṃśayo 'yaṃ hṛdi sthitaḥ /
kathayantu bhavanto me na cauvājñāpayāmyaham // VamP_11.9 //

kiṃsvicchreyaḥ pare loke kimu ceha dvijottamāḥ /
kena pūjyastathā satsu kenāsau sukhamedhate // VamP_11.10 //

pulastya uvāca/ /

itthaṃ sukeśivacanaṃ niśamya paramarṣayaḥ /
procurvimṛsya śreyor'thamiha loke paratra ca // VamP_11.11 //

ṛṣa ūcuḥ /
śrūyatāṃ kathayiṣyāmastava rākṣasapuṅgava /
yaddhi śreyo bhaved vīra iha cāmutra cāvyayam // VamP_11.12 //

śreyo dharmaḥ pare loke iha ca kṣaṇadācara /
tasmin samāśritaḥ satsu pūjyastena sukhī bhavet // VamP_11.13 //

sukeśiruvāca /
kiṃlakṣaṇo bhaved dharmaḥ kimācaraṇasatkriyaḥ /
yamāśritya na sīdanti devādyāstu taducyatām // VamP_11.14 //

ṛṣaya ūcuḥ /
devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ /
svādhyāyavedavettṛtvaṃ viṣṇupūjāratiḥ smṛtā // VamP_11.15 //

daityānāṃ bāhuśalitvaṃ mātsaryaṃ yuddhasatkriyā /
vedanaṃ nītiśāstrāṇāṃ harabhaktirudāhṛtā // VamP_11.16 //

siddhānāmudito dharmo yogayuktiranuttamā /
svādhyāyaṃ brahmavijñānaṃ bhaktirdvābhyāmapi sthirā // VamP_11.17 //

utkṛṣṭopāsanaṃ jñeyaṃ nṛtyavādyeṣu veditā /
sarasvatyāṃ sthirā bhaktirgāndharvo dharma ucyate // VamP_11.18 //

vidyādharatvamatulaṃ vijñānaṃ pauruṣe matiḥ /
vidyādharāṇāṃ dharmo 'yaṃ bhavānyāṃ bhaktireva ca // VamP_11.19 //

gandharvavidyāveditvaṃ bhaktirbhānau tathā sthirā /
kauśalyaṃ sarvaśilpānāṃ dharmaḥ kiṃpuruṣaḥ smṛtaḥ // VamP_11.20 //

brahmacaryamamānitvaṃ yogābhyāsaratirdṛḍhā /
sarvatra kāmacāritavaṃ dharmo 'yaṃ paitṛkaḥ smṛtaḥ // VamP_11.21 //

brahmacaryaṃ yatāśitvaṃ japyaṃ jñānaṃ ca rākṣasa /
niyamāddharmaveditvamārtho dharmaḥ pracakṣyate // VamP_11.22 //

svādhyāyaṃ brahmacaryaṃ ca dānaṃ yajanameva ca /
akārpaṇyamanāyāsaṃ dayāhiṃsā kṣamā damaḥ // VamP_11.23 //

jitendriyatvaṃ śaucaṃ ca māṅgalyaṃ bhaktiracyute /
śaṅkare bhāskare devyāṃ dharmo 'yaṃ mānavaḥ smṛtaḥ // VamP_11.24 //

dhanādhipatyaṃ bhogāni svādhyāyaṃ śakararcanam /
ahaṅkāramaśauṇḍīryaṃ dharmo 'yaṃ guhyakeṣviti // VamP_11.25 //

paradārāvamarśitvaṃ pārakyer'the ca lolupā /
svādhyāyaṃ tryambake bhaktirdharmo 'yaṃ rākṣasaḥ smṛtaḥ // VamP_11.26 //

avivekamathājñānaṃ śaucahānirasatyatā /
piśācānāmayaṃ dharmaḥ sadā cāmiṣagṛdhnutā // VamP_11.27 //

yonayo dvādaśaivaitāstāsu dharmāśca rākṣasa /
brahmaṇā kathitāḥ puṇyā dvādaśaiva gatipradāḥ // VamP_11.28 //

sukeśiruvāca /
bhavadbhiruktā ye dharmāḥ śāśvatā dvādaśāvyayāḥ /
tatra ye mānavā dharmāstān bhūyo vaktumarhatha // VamP_11.29 //

ṛṣaya ūcuḥ /
śṛṇuṣva manujādīnāṃ dharmāstu kṣaṇadācara /
ye vasanti mahīpṛṣṭhe narā dvīpeṣu saptasu // VamP_11.30 //

yojanānāṃ pramāṇeṇana pañcāśatkoṭirāyatā /
jalopari mahīyaṃ hi naurivāste sarijjale // VamP_11.31 //

tasyopari ca deveśo brahma śaulendramuttamam /
karṇikākāramatyuccaṃ sthāpayāmāsa sattma // VamP_11.32 //

tasyemāṃ nirmame puṇyāṃ prajāṃ devaścaturdiśam /
sthānāni dvīpasaṃjñāni kṛtavāṃśca prajāpatiḥ // VamP_11.33 //

tatra madhye ca kṛtavāñjambūdvīpamiti śrutam /
tallakṣaṃ yojanānāṃ ca pramāṇena nigadyate // VamP_11.34 //

tato jalanidhī raudro bāhyato dviguṇaḥ sthitaḥ /
tasyāpi dviguṇaḥ plakṣo bāhyataḥ saṃpratiṣṭhitaḥ // VamP_11.35 //

tatastvikṣurasodaśca bāhyato valayāsṛtiḥ /
dviguṇaḥ śālmalidvīpo dviguṇo 'sya mahodadheḥ // VamP_11.36 //

surodo dviguṇastasya tasmācca dviguṇaḥ kuśaḥ /
ghṛtodo dviguṇaścaiva kuśadvīpāt prakīrtitaḥ // VamP_11.37 //

ghṛtodād dviguṇaḥ proktaḥ krauñcadvīpo niśācara /
tato 'pi dviguṇaḥ proktaḥ samudro dadhisaṃjñitaḥ // VamP_11.38 //

samudrād dviguṇaḥ śākaḥ śākād dugdhābdhiruttamaḥ /
dviguṇaḥ saṃsthito yatra śeṣaparyaṅkago hariḥ /
ete ca dviguṇāḥ sarve parasparamapi sthitāḥ // VamP_11.39 //

catvāriṃśadimāḥ koṭyo lakṣāśca navatiḥ smṛtāḥ /
yojanānāṃ rākṣasendra pañca cāti suvustṛtāḥ /
jambūdvīpāt samārabhya yāvatkṣīrābdhirantataḥ // VamP_11.40 //

tasmācca puṣkaradvīpaḥ svādūdastadanantaram /
koṭyaścatasro lakṣāṇāṃ dvipañcāśacca rākṣasa // VamP_11.41 //

puṣkaradvīpamāno 'yaṃ tāvadeva tathodadhiḥ /
lakṣamaṇḍakaṭāhena samantādibhipūritam // VamP_11.42 //

evaṃ dvīpāstvime sapta pṛthagdharmāḥ pṛthakkriyāḥ /
gadiṣyāmastava vayaṃ śṛmuṣva tvaṃ niśācara // VamP_11.43 //

plakṣādiṣu narā vīra ye vasanti sanātanāḥ /
śākānteṣu na teṣvasti yugāvasthā kathañcana // VamP_11.44 //

modante devavatteṣāṃ dharmo divya udāhṛtaḥ /
kalpānte pralayasteṣāṃ nigadyeta mahābhuja // VamP_11.45 //

ye janāḥ puṣkaradvīpe vasante raudradarśane /
paiśācamāśritā dharmaṃ karmānte te vināśinaḥ // VamP_11.46 //

sukeśiruvāca /
kimarthaṃ puṣkadvīpo bhavadbhiḥ samudāhṛtaḥ /
durdarśaḥ śaucarahito ghoraḥ karmāntanāśakṛt // VamP_11.47 //

tasmin niśācara dvīpe narakāḥ santi dāruṇāḥ /
rauravādyāstato raudraḥ puṣkaro ghoradarśanaḥ // VamP_11.48 //

sukeśiruvāca /
kiyantyetāni raudrāṇi narakāṇi tapodhanaḥ /
kiyanmātrāṇi mārgeṇa kā ca teṣu svarūpatā // VamP_11.49 //

ṛṣaya ūcuḥ /
śṛṇuṣva rākṣasaśreṣṭha pramāṇaṃ lakṣaṇaṃ tathā /
sarveṣāṃ rauravādīnāṃ saṃkhyā yā tvekaviṃśatiḥ // VamP_11.50 //

dve sahasre yojanānāṃ jvalitāṅgāravistṛte /
rauravo nāma narakaḥ prathamaḥ parikīrttitaḥ // VamP_11.51 //

taptatāmramayī bhūmiradhastādvāhnitāpitā /
dvitīyo dvigustasmānmahāraurava ucyate // VamP_11.52 //

tato 'pi dviḥsthitaścānyastamisro narakaḥ smṛtaḥ /
andhatāmisrako nāma caturtho dvigumaḥ paraḥ // VamP_11.53 //

tatastu kālacakreti pañcamaḥ parigīyate /
apratiṣṭhaṃ ca narakaṃ ghaṭīyantraṃ ca saptamam // VamP_11.54 //

asipatravanaṃ cānyatsahasrāṇi dvisaptatiḥ /
yojanānāṃ parikhyātamaṣṭamaṃ narakottamam // VamP_11.55 //

namakaṃ taptakumbhaṃ ca daśamaṃ kūṭaśālmaliḥ /
karapatrastathaivoktastathānyaḥ śvānabhojanaḥ // VamP_11.56 //

saṃdaṃśo lohapiṇḍaśca karambhasikatā tathā /
ghorā kṣāranadī cānyā tathānyaḥ kṛmibhojanaḥ /
tathāṣṭādaśamī proktā ghorā vaitaraṇī nadī // VamP_11.57 //

tathāparaḥ śoṇitapūyabhojanaḥ kṣurāgradhāro niśitaśca cakrakaḥ /
saṃśoṣaṇo nāma tathāpyanantaḥ proktāstavaite narakāḥ sukeśin // VamP_11.58 //

iti śrīvāmanapurāṇe ekādaśo 'dhyāyaḥ

sukeśiruvāca /
karmaṇā narakānetān kena gacchanti vai katham /
etad vadantu viprendrāḥ paraṃ kautūhalaṃ mama // VamP_12.1 //

ṛṣaya ūcuḥ /
karmaṇā yena yeneha yānti śālakaṭaṅkaṭa /
svakarmaphalabhogārthaṃ narakān me śṛṇuṣva tān // VamP_12.2 //

vedavevadvijātīnāṃ yairnindā satataṃ kṛtā /
ye purāṇetihāsārthān nābhinandanti pāpinaḥ // VamP_12.3 //

kurunindākarā ye ca sakhavighnakarāśca ye /
dāturnivārakāye ca teṣu te nipatanti hi / /

12.4 suhṛddampatisodaryasvāmibhṛtyapitāsutān /
yājyopādhyāyayoryaiśca kṛto bhedo 'dhamairmithaḥ // VamP_12.5 //

kanyāmekasya dattvā ca dadatyanyasya ye 'dhamāḥ /
karapatreṇa pāṭyante te dvidhā yamakiṅkaraiḥ // VamP_12.6 //

paropatāpajanakāścandanośīrahāriṇaḥ /
bālavyajanaharttāraḥ karambhasikatāśritāḥ // VamP_12.7 //

nimantrito 'nyato bhuṅkte śrāddhe daive sapaitṛke /
sa dvidhā kṛṣyate mūḍhastīkṣṇatuṇḍaiḥ khagottamaiḥ // VamP_12.8 //

marmāṇi yastu sādhūnāṃ tudan vāgbhirnikṛntati /
tasyopari tudantastu tuṇḍaistiṣṭhanti pattriṇaḥ // VamP_12.9 //

yaḥ karoti ca paiśunyaṃ sādhūnāmanyathāmatiḥ /
vajratuṇḍanakhā jihvāmākarṣante 'sya vāyasāḥ // VamP_12.10 //

mātāpitṛgurūṇāṃ ca ye 'vajñāṃ cakruruddhatāḥ /
majjante pūyavimmūtre tpratiṣṭhe hyadhosukhāḥ // VamP_12.11 //

devatātithibhūteṣu bhṛtyeṣvabhyāgateṣu ca /
abhuktavatsu ye 'śnanti bālapitragnimātṛṣu // VamP_12.12 //

duṣṭacāsṛkpūyaniryāsaṃ bhuñjate tvadhamā ime /
sūcīmukhāśca jāyante kṣudhārttā girivigrahāḥ // VamP_12.13 //

ekapaṅktyupaviṣṭānāṃ viṣamaṃ bhojayanti ye /
viḍbhojanaṃ rākṣasendra narakaṃ te vrajanti ca // VamP_12.14 //

ekasārthaprayātaṃ ye paśyantaścārthinaṃ narāḥ /
asaṃvibhajya bhuñjanti te yānti śleṣmabhojanam // VamP_12.15 //

gobrāhṇaṇāgnayaḥ spṛṣṭā yairucchiṣṭaiḥ kṣapācara /
kṣipyante hi karāsteṣāṃ taptasumbhe sudāruṇe // VamP_12.16 //

sūryendutārakā dṛṣṭā yairucchiṣṭaiśca kāmataḥ /
teṣāṃ netragato vahnirdhamyate yamakiṅkaraiḥ // VamP_12.17 //

mitrajāyātha jananī jyeṣṭho bhrātā pitā svasā /
jāmayo guravo vṛddhā yaiḥ saṃspṛṣṭāḥ padā nṛbhiḥ // VamP_12.18 //

baddhāṅghrayaste vigaḍairlohairvāhnipratāpitaiḥ /
kṣipyante raurave ghore hyājānuparidāhinaḥ // VamP_12.19 //

pāyasaṃ kṛśaraṃ māṃsaṃ vṛthā bhuktāni yairnaraiḥ /
teṣāmayoguḍāstaptāḥ kṣipyante vadane 'dbhutāḥ // VamP_12.20 //

gurudevadvijātīnāṃ vedānāṃ ca narādhamaiḥ /
nindā niśāmitā yaistu pāpānāmiti kurvatām // VamP_12.21 //

teṣāṃ lohamayāḥ kīlā vahnivarṇāḥ punaḥ punaḥ /
śravaṇeṣu nikhanyante dharmarājasya kiṅkaraiḥ // VamP_12.22 //

prapādevakulālāmān vipraveśmasabhāmaṭhān /
kūpavāpītaḍāgāṃśca bhaṅktvā vidhvaṃsayanti ye // VamP_12.23 //

teṣāṃ vilapatāṃ carma dehataḥ kriyate pṛthak /
karttikābhiḥ sutīkṣṇībhiḥ suraudrairyamakiṅkaraiḥ // VamP_12.24 //

gobrāhmaṇārkamagniṃ ca ye vai mehanti mānavāḥ /
teṣāṃ gudeva cāntrāṇi viniḥkṛntanti vāyasāḥ // VamP_12.25 //

svapoṣaṇaparo yastu parityajati mānavaḥ /
putrabhṛtyakalatrādibandhuvargamakiñcanam /
durbhikṣe saṃbhrame cāpi sa śvabhojye nipātyate // VamP_12.26 //

śaraṇāgataṃ ye tyajanti ye ca bandhanapālakāḥ /
patanti yantrapīḍe te tāḍya mānāstu kiṅkaraiḥ // VamP_12.27 //

kleśayanti hi viprādīn ye hyakarmasu pāpinaḥ /
te piṣyante śilāpeṣe śoṣyanate 'pi ca śoṣakaiḥ // VamP_12.28 //

nyāsāpahāriṇaḥ pāpā badhyante nigaḍairapi /
śrutkṣāmāḥ śuṣkatālvoṣṭhāḥ pātyante vṛścikāśane // VamP_12.29 //

parvamaithuninaḥ pāpāḥ paradāraratāśca ye /
te vahnitaptāṃ kūṭāgrāmāliṅgante ca śālmalīm // VamP_12.30 //

upādhyāyamadhaḥkṛtya yairadhītaṃ dvijādhamaiḥ /
teṣāmadhyāpako yaśca sa śilāṃ śirasā vahet // VamP_12.31 //

mūtraśleṣmapurīṣāṇi yairutsṛṣṭāni vāriṇi /
te pātyante ca viṇmūtre durgandhe pūyapūrite // VamP_12.32 //

śrāddhātitheyamanyonyaṃ yairbhuktaṃ bhuvi mānavaiḥ /
parasparaṃ bhakṣayante māṃsāni svāni bāliśāḥ // VamP_12.33 //

vedavahnigurutyāgī bhāryāpitrostathaiva ca/ giriśṛḍgādadhaḥpātaṃ pātyante yamakiṅkaraiḥ // VamP_12.34 //

punarbhūpatayo ye ca kanyāvidhvaṃsakāśca ye /
tadgarbhaśrāddhabhug yaśca kṛmīnbhakṣetpipīlikāḥ // VamP_12.35 //

cāṇḍālādantyajādvāpi pratigṛhṇāti dakṣiṇām /
yājako yajamānaśca so 'smāntaḥ sthūlakīṭakaḥ // VamP_12.36 //

pṛṣṭhamāṃsāśino mūḍhāstathaivotkocajīvinaḥ /
kṣipyante vṛkabhakṣe te narake rajanīcara // VamP_12.37 //

svarṇasteyī ca brahmaghnaḥ surāpo gurulalpagaḥ /
tathā gobhūmiharttaro gostrībālahanāśca ye // VamP_12.38 //

eta narā dvijā ye ca goṣu vikrayiṇastathā /
somavikrayiṇo ye ca vedavikrayiṇastathā // VamP_12.39 //

kūṭasabhyāstvaśaucāśca nityanaimittanāśakāḥ /
kūṭasākṣyapradā ye ca te mahāraurave sthitāḥ // VamP_12.40 //

daśavarṣa sahasrāṇi tāvat tāmisrake sthitāḥ /
tāvaccaivāndhatāmisre asipatravane tataḥ // VamP_12.41 //

tāvaccaiva ghaṭīyantre taptakumbhe tataḥ param /
prapāto bhavate teṣāṃ yairidaṃ duṣkṛtaṃ kṛtam // VamP_12.42 //

ye tvete narakā raudrā rauravādyāstavoditāḥ /
te sarve kramaśaḥ proktāḥ kṛtaghne lokanindite // VamP_12.43 //

yathā surāṇāṃ pravaro janārdano yathā girīṇāmapi śaiśirādriḥ /
yathāyudhānāṃ pravaraṃ sudarśanaṃ yathā khagānāṃ vinatātanūjaḥ /
mahoragāṇāṃ pravaro 'pyananto yathā ca bhūteṣu mahī pradhānā // VamP_12.44 //

nadīṣu gaṅgā jalajeṣu padmaṃ surārimukhyeṣu harāṅghribhaktaḥ /
kṣetreṣu yadvatkurujaṅgalaṃ varaṃ tīrtheṣu yadvat pravaraṃ pṛthūdakam // VamP_12.45 //

sarassu caivottaramānasaṃ yathā vaneṣu puṇyeṣu hi nandanaṃ yathā /
lokeṣu yadvatsadanaṃ viriñceḥ satyaṃ yathā dharmavidhikriyāsu // VamP_12.46 //

yathāśvamedhaḥ pravaraḥ kratūnāṃ putro yathā sparśavatāṃ variṣṭhaḥ /
tapodhanānāmapi sumbhayoniḥ śrutirvarā yadvadihāgameṣu // VamP_12.47 //

mukhyaḥ purāṇeṣu yathaiva mātsyaḥ svāyaṃbhuvoktistvapi saṃhitāsu /
manuḥ smṛtīnāṃ pravaro yathaiva tithīṣu darśā viṣuveṣu dānam // VamP_12.48 //

tejasvināṃ yadvadihārka ukto ṛkṣeṣu candro jaladhirhvadeṣu /
bhavān yathā rākṣasasattameṣu pāśeṣu nāgastimiteṣu bandhaḥ // VamP_12.49 //

dhānyeṣu śalirdvipadeṣu vipraḥ catuṣpade gauḥ śvapadāṃ mṛgendraḥ /
puṣpeṣu jātī nagareṣu kāñcī nārīṣu rambhā śramīṇāṃ gṛhasthaḥ // VamP_12.50 //

kuśasthalī śreṣṭhatamā pureṣu deśeṣu sarveṣu ca madhyadeśaḥ /
phaleṣu cūto mukuleṣvaśokaḥ sarvauṣadhīnāṃ pravarā ca pathyā // VamP_12.51 //

mūleṣu kandaḥ pravaro yathokto vyādhiṣvajīrṇaṃ kṣaṇadācarendra /
śveteṣu dugdhaṃ pravaraṃ yathaiva kārpāsikaṃ prāvaraṇeṣu yadvat // VamP_12.52 //

kalāsu mukhyā gaṇitajñatā ca vijñānamukhyeṣu yathendrajālam /
śākeṣu mukhyā tvapi kākamācī raseṣu mukhyaṃ lavaṇaṃ yathaiva // VamP_12.53 //

tuṅḍgeṣu tālo nalinīṣu pampā vanaukaseṣveva ca ṛkṣarājaḥ /
mahīruheṣveva yathā vaṭaśca yathā haro jñānavatāṃ variṣṭhaḥ // VamP_12.54 //

yathā satīnāṃ himavatsutā hi yathārjunīnāṃ kapilā variṣṭhā /
yathā vṛṣāṇāmapi nīlavarṇo yathaiva sarveṣvapi duḥsaheṣu /
durgeṣu raudreṣu niśācareśa nṛpātanaṃ vaitaraṇī pradhānā // VamP_12.55 //

pāpīyasāṃ tadvadiha kṛghnāḥ sarveṣu pāpeṣu vanaśācarendra /
brahmaghnagoghnādiṣu niṣkṛtirhi vidyetata naivāsya tu duṣṭacāriṇaḥ /
na niṣkṛtiścāsti kṛtaghnavṛtteḥ suhṛtkṛtaṃ nāśayato 'bdakoṭibhiḥ // VamP_12.56 //

iti śrīvāmanapurāṇe dvādaśo 'dhyāyaḥ

sukeśiruvāca /
bhavadbhiruditā ghorā puṣkaradvīpasaṃsthitiḥ /
jambūdvīpasya saṃsthānaṃ kathayantu maharṣayaḥ // VamP_13.1 //

ṛṣaya ūcuḥ /
jambūdvīpasya saṃsthānaṃ kathyamānaṃ nisāmaya /
navabhedaṃ suvistīrṇaṃ svargasokṣaphalapradam // VamP_13.2 //

madhye tvilāvṛto varṣo bhadraśvaḥ pūrvato 'dbhutaḥ /
pūrva uttarataścāpi hiraṇyo rākṣaseśvara // VamP_13.3 //

pūrvadakṣiṇataścāpi kiṃnaro varṣa ucyate /
bhārato dakṣiṇe prokto harirdakṣiṇapaśacime // VamP_13.4 //

paścime kekumālaśca ramyakaḥ paścimottare /
uttare ca kururvarṣaḥ kalpavṛkṣasamāvṛtaḥ // VamP_13.5 //

puṇyā ramyā navaivaite varṣāḥ śālakaṭaṅkaṭa /
ilāvṛtādyā ye cāṣṭau varṣaṃ muktvaiva bhāratam // VamP_13.6 //

na teṣvasti yugāvasthā jarāmṛtyubhayaṃ na ca /
teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyatnataḥ /
viparyayo na teṣvasti nottamādhamamadhyamāḥ // VamP_13.7 //

yadetad bhārataṃ varṣaṃ navadvīpaṃ nisācara /
sāgarāntaritāḥ sarve agamyāśca parasparam // VamP_13.8 //

indrīpaḥ kaserumāṃstāmravarṇo gabhastimān /
nāgadvīpaḥ kaṭāhaśca siṃhalo vāruṇastathā // VamP_13.9 //

ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
kumārākhyaḥ parikhyāto dvīpo 'yaṃ dakṣiṇottaraḥ // VamP_13.10 //

pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ /
āndhrā dakṣimate vīra turuṣkāstvapi cottare // VamP_13.11 //

brāhmaṇāḥ kṣatriyā vaiśyāḥ sūdrāścāntaravāsinaḥ /
ijyāyuddhavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ // VamP_13.12 //

teṣāṃ saṃvyavahāraśca ebhiḥ karmabhiriṣyate /
svargāpavargaprāptiśca puṇyaṃ pāpaṃ tathaiva ca / /

13.13 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ /
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ // VamP_13.14 //

tathānye śatasāhasrā bhūdharā madhyavāsināḥ /
vistārocchrāyiṇo ramyā vipulāḥ śubhasānavaḥ // VamP_13.15 //

kolāhalaḥ savaibhrājo mandaro durdarācalaḥ /
vātandhamo vaidyutaśca mainākaḥ sarasastathā // VamP_13.16 //

tuṅgaprastho nāgagiristathā govardhanācalaḥ /
ujjāyanaḥ puṣpagirirarbudo raivatastathā // VamP_13.17 //

ṛṣyamūkaḥ sagomantaścitrakūṭaḥ kṛtasmaraḥ /
śrīparvataḥ koṅgaṇaśca śataśa'nye 'pi parvatāḥ // VamP_13.18 //

tairvimiśrā janapadā mlecchā āryāśca bhāgaśaḥ /
taiḥ pīyante saricchreṣṭhā yāstāḥ samyaṅ niśāmayaḥ // VamP_13.19 //

sarasvatī pañcarūpā kālindī sahiraṇvatī /
śatadruścandrikā nīlā vitastairāvatī kuhūḥ // VamP_13.20 //

madhurā hārarāvī ca uśīrā dhātukī rasā /
gomatī dhūtapāpā ca bāhudā sadṛṣadvatī // VamP_13.21 //

niścirā gaṇḍakī citrā kauśikī ca vadhūsarā /
sarūśca salauhityā himavatpādaniḥsṛtāḥ // VamP_13.22 //

vedasmṛtirvedasinī vṛtraghnī sindhureva ca /
parṇāśā nandinī caiva pāvanī ca mahī tathā // VamP_13.23 //

pārā carmaṇvatī lūpī vidiśā veṇumatyapi /
siprā hyavantī ca tathā pāriyātrāśrayāḥ smṛtāḥ // VamP_13.24 //

śoṇo mahānadaścaiva narmadā surasā kṛpā /
mandākinī daśārṇā ca citrakūṭāpavāhikā // VamP_13.25 //

citrotpalā vai tamasā karamodā piśācikā /
tathānyā pippalaśroṇī vipāśā vañjulāvatī // VamP_13.26 //

satsantajā śuktimatī mañjiṣṭhā kṛttisā vasuḥ /
ṛkṣapādaprasūtā ca tathānyā balavāhinī // VamP_13.27 //

śivā payoṣṇī nirvindhyā tāpī saniṣadhāvatī /
veṇa vaitaraṇī caiva sinīvāhuḥ kumudvatī // VamP_13.28 //

toyā caiva mahāgairī durgandhā vāśilāḥ tathā /
vindhyapādaprasūtāśca nadyaḥ puṇyajalāḥ śubhāḥ // VamP_13.29 //

godāvarī bhīmarathī kṛṣṇā veṇā sarasvatī /
tuṅgabhadrā suprayogā vāhyā kāverireva ca // VamP_13.30 //

dugdhodā nalinī reva vārisenā kalasvanā /
etāstvapi mahānadyaḥ sahyapādavinirgatāḥ // VamP_13.31 //

kṛtamālā tāmrarṇī vaḍhjulā cotpalāvatī /
sinī caiva sudāmā ca śuktimatprabhavāstvimāḥ // VamP_13.32 //

sarvāḥ puṇyāḥ sarasvatyaḥ pāpapraśamanāstathā /
jagato mātaraḥ sarvāḥ sarvāḥ sāgarayoṣitaḥ // VamP_13.33 //

anyāḥ sahasraśaścātra kṣudranadyo hi rākṣasa /
sadākālavahāścānyāḥ pravṛṭkālavahāstathā /
udaṅmadhyodbhavā deśāḥ pibanti svecchayā śubhāḥ // VamP_13.34 //

matsyāḥ kuśaṭṭāḥ kuṇikuṇḍalāśca pāñjālakāśyāḥ saha kosalābhiḥ // VamP_13.35 //

vṛkāḥ śabarakauvīrāḥ sabhūliṅgā janāstvime /
śakāścaiva samaśakā madhyadeśya janāstvime // VamP_13.36 //

vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ /
aparāntāstathā śūdrāḥ pahlāvāśca sakheṭakāḥ // VamP_13.37 //

gāndhārā yavanāścaiva sindhusauvīramadrakāḥ /
śātadravā lalitthāśca pārāvatasamūṣakāḥ // VamP_13.38 //

māṭharodakadhārāścaja kaikaiyā daśamāstathā /
śratriyāḥ prativaiśyāśca vaiśyaśūdrakulāni ca // VamP_13.39 //

kāmbojā daradāścaiva barbarā hyaṅgalaukikāḥ /
cīnāścaiva tuṣārāśca bahudhā bāhyatodarāḥ // VamP_13.40 //

ātreyāḥ sabharadvājāḥ prasthalāśca daśerakāḥ /
lampakāstāvakārāmāḥ śūlikāstaṅgaṇaiḥ sahā // VamP_13.41 //

aurasāścālimadrāśca kirātānāṃ ca jātayaḥ /
tāmasāḥ kramamāsāśca supārśvāḥ puṇḍrakāstathā // VamP_13.42 //

kulūtāḥ kuhukā ūrṇāstūṇīpādāḥ sukukkuṭāḥ /
māṇḍavyā mālavīyāśca uttarāpathavāsinaḥ // VamP_13.43 //

aṅgā vaṅgā mudgaravāstvantargiribahirgirāḥ /
tathā pravaṅgā vāṅgeyā māṃsādā baladantikāḥ // VamP_13.44 //

brahmottarā prāvijayā bhārgavāḥ keśavarrāḥ /
pragjyotiṣāśca śūdraśca videhāstāmraliptakāḥ // VamP_13.45 //

mālā magadhagonandāḥ prācya najapadāstvime /
puṇḍrāśca keralāścaiva cauḍāḥ kulyāśca rākṣasa // VamP_13.46 //

jātuṣā mūṣikādāśca kumārādā mahāśakāḥ /
mahārāṣṭrā māhiṣikāḥ kāliṅgāścaiva sarvaśaḥ // VamP_13.47 //

ābhīrāḥ saha naiṣīkā āraṇyāḥ śabarāśca ye /
valindhyā vindhyamauleyā vaidarbhā daṇḍakaiḥ saha // VamP_13.48 //

paurikaḥ sauśikāścaiva aśmakā bhogavarddhanāḥ /
vaiṣikāḥ kundalā andhrā udbhidā nalakārakāḥ /
dākṣiṇātyā janapadāstvime śālakaṭaṅkaṭaḥ // VamP_13.49 //

sūrpārakā kārivanā durgāstālīkaṭaiḥ saha /
pulīyāḥ sasinīlāśca tāpasāstāmasāstathā // VamP_13.50 //

kāraskarāstu ramino nāsikyāntaranarmadāḥ /
bhārakacchāḥ samāheyāḥ saha sārasvatairapi // VamP_13.51 //

vātseyāśca surāṣṭrāśca āvantyāścārbudaiḥ saha / ityete paścimāmāśāṃ sthitā jānapadā janāḥ / //

13.52 kāruṣāścaikalavyāśca mekalāścotkalaiḥ saha /
uttamarṇā daśārṇāśca bhojāḥ kiṅkavaraiḥ saha // VamP_13.53 //

tośalā kośalāścaiva traipurāścaillikāstathā /
turusāstumbarāścaiva vahanāḥ naiṣadhaiḥ saha // VamP_13.54 //

anūpāstuṇḍikerāśca vītahotrāstvavantayaḥ /
sukeśe vandhyamūlasthastvime janapadāḥ smṛtāḥ // VamP_13.55 //

atho deśān pravakṣyāmaḥ parvatāśrayiṇastu ye /
nirāhārā haṃsamārgāḥ kupathāstaṅgaṇāḥ khaśāḥ // VamP_13.56 //

kuthaprāvaraṇāścaiva ūrṇāḥ capuṇyāḥ sahūhukāḥ /
trigarttāśca kirātāśca tomarāḥ śiśirādrikāḥ // VamP_13.57 //

ime tavoktā viṣayāḥ suvistarād dvipe kumāre rajanīcareśa /
eteṣu deśeṣu ca deśadharmān saṃkīrtyamānāñ śṛṇu tattvāto hi // VamP_13.58 //

itī śrīvāmanapurāṇe trayodaśo 'dhyāyaḥ

ṛṣaya ūcuḥ /
ahiṃsā satyamastaṃ dānaṃ kṣāntirdamaḥ śamaḥ /
akārpaṇyaṃ ca śaucaṃ ca tapaśca rajanīcara // VamP_14.1 //

daśāṅgo rākṣasaśreṣṭha dharmo 'sau sārvavarṇikaḥ /
brāhmaṇasyāpi vihitā cāturāśramyakalpanā // VamP_14.2 //

sukeśiruvāca /
viprāṇāṃ cāturāśramyaṃ vistarānme tapodhanāḥ /
ācakṣadhvaṃ na me tṛptiḥ śṛṇvataḥ pratipadyate // VamP_14.3 //

ṛṣaya ūcuḥ /
kṛtopanayanaḥ samyag brahmacārī gurau vaset /
tatra dharmo 'sya yastaṃ ca kathyamānaṃ niśāmaya // VamP_14.4 //

svādhyāyo 'thāgniśuśruṣā snānaṃ bhikṣāṭanaṃ tathā /
gurorniṃvedya taccādyamanujñātena sarvadā // VamP_14.5 //

guroḥ karmaṇi sodyogaḥ samyakprītyupapādanam /
tenāhūtaḥ paṭheccaiva tatparo nānyamānasaḥ // VamP_14.6 //

ekaṃ dvau sakalān vāpi vedān prāpya surormukhāt /
anujñāto varaṃ dattvā gurave dakṣiṇāṃ tataḥ // VamP_14.7 //

gārhasthyāśramakāmastu gārhasthyāśramamāvaset /
vānaprasthāśramaṃ vāpi caturthaṃ svecchayātmanaḥ // VamP_14.8 //

tatraiva vā gurorgehe dvijo niṣṭhāmavāpnuyāt /
gurorabhāve tatputre tacchiṣye tatsutaṃ vinā // VamP_14.9 //

śuśrūṣan nirabhīmāno brahmacaryāśramaṃ vaset /
evaṃ jayati mṛtyuṃ sa dvijaḥ śālakaṭaṅkaṭa // VamP_14.10 //

upāvṛttastatastasmād gṛhasthāśramakāmyayā /
asamānarṣikulajāṃ kanyāmudvahed niśācara // VamP_14.11 //

svakarmaṇā dhanaṃ labdhvā pitṛdevātithīnapi /
samyak saṃprīṇayed bhaktyā sadācārarato dvijaḥ // VamP_14.12 //

sadācāro nigadito yuṣmābhirmama suvratāḥ /
lakṣaṇaṃ śrotumicḥāmi kathayadhvaṃ tamadya me // VamP_14.13 //

ṛṣaya ūcuḥ /
sadācāro nigaditastava yo 'smābhirādarāt /
lakṣaṇaṃ tasya vakṣyāmastacchṛṇuṣva niśācara // VamP_14.14 //

gṛhasthena sadā kāryamācāraparipālanam /
na hyācāravihinasya bhadramatra paratra ca // VamP_14.15 //

yajñadānatapāṃsīha puruṣasya na bhūtaye /
bhavanti yaḥ samullaṅghya sadācāraṃ pravartate // VamP_14.16 //

hurācāro hi puruṣo neha nāmutra nandate /
kāryo yatnaḥ sadācāre ācāro hantyalakṣaṇam // VamP_14.17 //

tasya svarūpaṃ vakṣyāmaḥ sadācārasya rākṣasa /
śṛṇuṣvaikamanāstacca yadi śreyo 'bhivāñchasi // VamP_14.18 //

dharmo 'sya mūlaṃ dhanamasya śākhā puṣpaṃ ca kāmaḥ phalamasya mokṣaḥ /
asau sadācārataruḥ sukeśin saṃsevito yena sa puṇyabhokta // VamP_14.19 //

brahmo muhūrte prathamaṃ vibudhyedanusmared devavarān maharṣīn /
prābhātikaṃ maṅgalameva vācyaṃ yaduktavān devapatistrinetraḥ // VamP_14.20 //

sukeśiruvāca /
kiṃ taduktaṃ suprabhātaṃ śaṅkareṇa mahātmanā /
prabhāte yat paṭhan martyo mucyate pāpabandhanāt // VamP_14.21 //

ṛṣaya ūcuḥ /
śrūyatāṃ rākṣasaśreṣṭha suprabhātaṃ haroditam /
śrutvā smṛtvā paṭhitvā ca sarvapāpaiḥ pramucyate // VamP_14.22 //

brahma murāristripurāntakārī bhānuḥ śaśī bhūmisuto budhaśca /
guruśca śukraḥ saha bhānujena kurvantu sarve mama suprabhātam // VamP_14.23 //

bhṛgurvasiṣṭhaḥ kraturaṅgirāśca manuḥ pulastyaḥ pulahaḥ sagautamaḥ /
raibhyo marīciścyavano ṛbhuśca kurvantu sarve mama suprabhātam // VamP_14.24 //

sanatkumāraḥ sanakaḥ sanandanaḥ sanātano 'pyāsuripiṅgalau ca /
sapta svarāḥ sapta rasātalāśca kurvantu sarve mama suprabhātam // VamP_14.25 //

pṛthvī sagandhā sarasāstathā'paḥ sparśaśca vāyurjvalanaḥ satejāḥ /
nabhaḥ saśabdaṃ mahatā sahaiva yacchantu sarve mama suprabhātam // VamP_14.26 //

saptārṇavāḥ sapta kulācalāśca saptarṣayo dvīpavarāśca sapta /
bhūrādi kṛtvā bhuvanāni sapta dadantu sarve mama suprabhātam // VamP_14.27 //

itthaṃ prabhāte paramaṃ pavitraṃ paṭhet smaredvā śṛmuyācca bhaktyā /
duḥsvapnanāśo 'nagha suprabhātaṃ bhavecca satyaṃ bhagavatprasādāt // VamP_14.28 //

tataḥ samutthāya vicintayena dharmaṃ tathārthaṃ ca vihāya śayyām /
utthāya paścāddharirityudīrya gacchet tadotsargavidhiṃ hi kartum // VamP_14.29 //

na devagobrāhmaṇavahnimārge na rājamārge na catuṣpathe ca /
kuryādathotsargamapīha goṣṭhe pūrvāparāṃ caiva samāśrito gām // VamP_14.30 //

tatastu śaucārthamupāharenmṛdaṃ gude trayaṃ pāṇitale ca sapta /
tathobhayoḥ pañca catustathaikāṃ liṅge tathaikāṃ mṛdamāhareta // VamP_14.31 //

nāntarjalādrākṣasa mūṣikasthalāt śaucāvaśiṣṭā śaraṇāt tathānyā /
valmīkamṛccaiva hi śaucanāya grāhya sadācāravidā nareṇa // VamP_14.32 //

udaṅmukhaḥ prāṅmukho vāpi vidvān prakṣālya pādau bhuvi saṃniviṣṭaḥ /
samācamedadbhiraphenilābhirādau parimṛjya mukhaṃ dviradbhiḥ // VamP_14.33 //

tataḥ spṛśetkhāni śiraḥ kareṇa saṃdhyāmupāsīta tataḥ krameṇa /
keśāṃstu saṃśodhya ca dantadhāvanaṃ kṛtvā tathā darpaṇadarśanaṃ ca // VamP_14.34 //

kṛtvā śiraḥsnānamathāṅiḍkaṃ vā saṃpūjya toyena pitṝn sadevān /
homaṃ ca kṛtvālabhanaṃ śubhānāṃ kṛtvā bahirnirgamanaṃ praśastam // VamP_14.35 //

dūrvādadhisarpirathodakumbhaṃ dhenuṃ savatsāṃ vṛṣabhaṃ suvarṇam /
mṛdgomayaṃ svastikamakṣatāni lājāmadhu brāhmaṇakanyakāṃ ca // VamP_14.36 //

śvetāni puṣpāṇyatha śobhanāni hutāśanaṃ candamarkabimbam /
aśvatthavṛkṣaṃ ca samālabheta tatastu kuryānnijajātidharmam // VamP_14.37 //

deśānuśiṣṭaṃ kula dharmamagryaṃ svagotradharmaṃ na hi saṃtyajet /
tenārthasiddhiṃ samupācareta nāsatpralāpaṃ na ca satyahīnam // VamP_14.38 //

na niṣṭhuraṃ nāgamaśāstrahīnaṃ vākyaṃ vadetsādhujanena yena /
nindyo bhavennaiva ca dharmaḥedī saṃgaṃ na cāsatsu nareṣu kuryāt // VamP_14.39 //

saṃdhyāsu varjyaṃ surataṃ divā ca sarvāsu yonīṣu parābalāsu /
āgāraśūnyeṣu mahītaleṣu rajasvalāsveva jaleṣu vīra // VamP_14.40 //

vṛthāṭanaṃ thā dānaṃ vṛthā ca paśumāraṇam /
na karttavyaṃ gṛhasthena vṛtā dāraparigraham // VamP_14.41 //

vṛthāṭanānnityahānirvṛthādānāddhanakṣayaḥ /
vṛthā paśughnaḥ prāpnoti pātakaṃ narakapradam // VamP_14.42 //

saṃtatyā hāniraślāghayā varṇasaṃkarato bhayam /
bhetavyaṃ ca bhavelloke vṛthādāraparigrahāt // VamP_14.43 //

parasve paradāre ca na kāryā buddhiruttamaiḥ /
parasvaṃ narakāyaiva paradārāśca mṛtyave // VamP_14.44 //

nekṣet parastriyaṃ nagnāṃ na saṃbhāṣena taskarān /
udkyādarśanaṃ sparśaṃ saṃbhāṣaṃ ca vivarjayet // VamP_14.45 //

naikāsane tathā stheyaṃ sodaryā parajāyayā /
tathaiva syānna mātuśca tathā svaduhitustvapi // VamP_14.46 //

na ca snāyīta vai nagno na śayīta kadācana / digvāsaso 'pi na tathā paribhramaṇamiṣyate/ / bhinnāsanabhājanādīn dūrataḥ parivarjayet // VamP_14.47 //

nandāsu nābhyaṅgamupācareta kṣauraṃ ca riktāsu jayāsu māṃsam /
pūrṇāsu yoṣitparivarjayeta bhadrāsu sarvāṇi samācareta // VamP_14.48 //

nābhyaṅgamarke na ca bhūmiputre kṣauraṃ ca śukre ravije ca māṃsam /
budheṣu yoṣinna samācareta śeṣeṣu sarvāṇi sadaiva kuryāt // VamP_14.49 //

citrāsu haste śravaṇe ca tailaṃ kṣauraṃ viśākhāsvabhijitsuvarjyam /
mūle mṛge bhāgrapadāsu māṃsaṃ yoṣinmaghākṛttikayottarāsu // VamP_14.50 //

sadaiva jarjyaṃ śayanamudakśirās tathā pratīcyāṃ rajanīcareśa /
bhuñjīta naiveha ca dakṣiṇāmukho na ca pratīcyāmabhibhojanīyam // VamP_14.51 //

devālayaṃ caityataruṃ catuṣpathaṃ vidyādhikaṃ cāpi guruṃ pradakṣiṇam /
mālyānnapānaṃ vasanāni yatnato nānyairdhṛtāṃścāpi hi dhārayed budhaḥ // VamP_14.52 //

snāyācchiraḥsnānatayā ca nityaṃ na kāraṇaṃ caiva vinā niśāsu /
grahoparāge svajanāpayāte muktvā ca janmarkṣagate śaśaṅke // VamP_14.53 //

nābhyaṅgitaṃ kāyamupaspṛśecca snāto na keśān vidhunīta cāpi /
gātrāṇi caivāmbarapāṇinā ca snāto vimṛjyād rajanīcareśa // VamP_14.54 //

vasecca deśeṣu surājakeṣu susaṃhiteṣveva janeṣu nityam /
akrodhanā nyāyaparā amatsarāḥ kṛṣīvalā hyoṣadhayaśca yatra // VamP_14.55 //

na teṣu deśeṣu vaseta buddhimān sadā nṛpo daṇḍarucistvaśaktaḥ /
jano 'pi nityotsavabaddhavairaḥ sadā jigīṣuśca niśācarendra // VamP_14.56 //

iti śrīvāmanapurāṇe caturdaśo 'dhyāyaḥ

ṛṣaya ūcuḥ /
yacca jarjyaṃ mahābāho sadādharmasthitairnaraiḥ /
yadbhojyaṃ ca samuddiṣṭaṃ kathayiṣyāmahe vayam // VamP_15.1 //

bhojyamannaṃ paryuṣitaṃ snehāktāṃ cirasaṃbhṛtam /
asnehā vrīhayaḥ ślakṣṇā vikārāḥ payasastathā // VamP_15.2 //

śaśakaḥ śalyako godhā śvāvidho matsyakacchapau /
tadvad dvidalakādīni bhojyāni manurabravīt // VamP_15.3 //

maṇiratnapravālānāṃ tadvanmuktāphalasya ca /
śailadārumayānāṃ ca tṛṇamūlauṣadhānyapi // VamP_15.4 //

śūrpadhānyājinānāṃ ca saṃhatānāṃ ca vāsasām /
valkalānāmaśeṣāṇāmambunā śuddhiriṣyate // VamP_15.5 //

sasnehānāmathoṣṇena tilakalkena vāriṇā /
kārpāsikānāṃ vastrāṇāṃ suddhiḥ syātsaha bhasmanā // VamP_15.6 //

nāgadantāsthiśṛṅgāṇāṃ takṣaṇācchuddhiriṣyate /
punaḥ pākena bhāṇḍānāṃ mṛnmayānāṃ ca medhyatā // VamP_15.7 //

śuci bhaikṣaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā /
rathyāgatamavijñātaṃ dāsavargeṇa yatkṛtam // VamP_15.8 //

vākpraśastaṃ cirātītamanekāntaritaṃ laghu /
ceṣṭitaṃ bālavṛddhānāṃ bālasya ca mukhaṃ śuci // VamP_15.9 //

karmāntāṅgāraśālāsu stanandhayasutāḥ striyaḥ /
vāgvipruṣo dvijendrāṇāṃ saṃtaptāścāmbubindavaḥ // VamP_15.10 //

bhūmirviśudhyate khātadāhamārjanagokramaiḥ /
lepādullekhanāt sekād veśma saṃmārjanārjanāt // VamP_15.11 //

keśakīṭāvapanne 'nne goghrāte makṣikānvite /
mṛdambubhasmakṣārāṇi prakṣeptavyāni śuddhaye // VamP_15.12 //

audumbarāṇāṃ cāmlena kṣāreṇa trapusīsayoḥ /
bhasmāmbibhiśca kāṃsyānāṃ śuddhiḥ plāvodravasya ca // VamP_15.13 //

amedhyāktasya mṛttoyairgandhāpaharaṇena ca /
anyeṣāmapi dravyāṇāṃ śuddhirgandhāpahārataḥ // VamP_15.14 //

mātuḥ prasravaṇe vatsaḥ śakuniḥ phalapātane /
gardabho bhāravāhitve śvā mṛgagrahaṇe śuciḥ // VamP_15.15 //

rathyākardamatoyāni nāvaḥ pathi tṛṇāni ca /
mārutenaiva suddhyanti pakveṣṭakacitāni ca // VamP_15.16 //

śṛtaṃ droṇāḍhakasyānnamamedhyābhiplutaṃ bhavet /
agramuddhṛtya saṃtyājyaṃ śeṣasya prokṣaṇaṃ smṛtam // VamP_15.17 //

upavāsaṃ trirātraṃ vā dūṣitānnasya bhojane /
ajñāte jñātapūrve ca naiva śuddhirvidhīyate // VamP_15.18 //

udakyāśvānanagnāṃśca sūtikāntyāvasāyinaḥ /
spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ // VamP_15.19 //

sasnehamasthi saṃspṛsya savāsāḥ snānamācaret /
ācamyaiva tu niḥsnehaṃ gāmālabhyārkamīkṣya ca // VamP_15.20 //

na laṅghayetpurīṣāsṛkṣṭhīvanodvarttanāni ca /
gṛhāducchiṣṭaviṇmūtre pādāmbhāṃsi kṣiped bahiḥ // VamP_15.21 //

pañcapiṇḍānanuddhatya na snāyāt paravāriṇi /
snāyīta devakhāteṣu sarohadasaritsu ca // VamP_15.22 //

nodyānādau vikāleṣu prājñastiṣṭhet kadācana /
nālaped janavidviṣṭaṃ vīrahīnāṃ tathā striyam // VamP_15.23 //

devatāpitṛsacchāstrayajñavedādinindakaiḥ /
kṛtvā tu sparśamālāpaṃ śuddhyater'kāvalokanāt // VamP_15.24 //

abhojyāḥ sūtikāṣaṇḍhamārjārākhuśvakukkuṭāḥ /
patitāpaviddhanagnāścāṇḍālādyadhamāśca ye // VamP_15.25 //

sukeśiruvāca /
bhavadbhiḥ kīrtitābhojyā ya ete sūtikādayaḥ /
amīṣāṃ śrotumicchāmi tattvato lakṣaṇāni hi // VamP_15.26 //

ṛṣaya ūcuḥ /
brāhmaṇī brāhmaṇasyaiva yāvarodhatvamāgatā /
tāvubhau sūtiketyuktau tayorannaṃ vigarhitam // VamP_15.27 //

na juhotyucite kāle na snāti na dadāti ca /
pitṛdevārcanāddhīnaḥ sa ṣaṇḍhaḥ parigīyate // VamP_15.28 //

dambhārthaṃ japate yaśca tapyate yajate tathā /
na paratrārthamudyakto sa mārjāraḥ prakīrtitiḥ // VamP_15.29 //

vibhave sati naivātti na dadāti juhoti ca /
tamāhurākhuṃ tasyānnaṃ bhuktvā kṛcchreṇa suddhyati // VamP_15.30 //

yaḥ pareṣāṃ hi marmāṇi nikṛntanniva bhāṣate /
nityaṃ paraguṇadveṣī sa śvāna iti kathyate // VamP_15.31 //

sabhāgatānāṃ yaḥ sabhyaḥ pakṣapātaṃ samāśrayet /
tamāhuḥ kukkuṭaṃ devāstasyāpyannaṃ vigarhitam // VamP_15.32 //

svagharmaṃ yaḥ sutsṛjya paradharmaṃ samāśrayet /
anāpadi sa vidvadbhiḥ patitaḥ parikīrtyate // VamP_15.33 //

devatyāgī pitṛtyāgī gurubhaktyaratastathā /
gobrāhmaṇastrīvadhakṛdapaviddhaḥ sa kīrtyate // VamP_15.34 //

yeṣāṃ kule na vedo 'sti na sāstraṃ naiva ca vratam /
te nagnāḥ kīrtitāḥ sadbhis teṣāmannaṃ vigarhitam // VamP_15.35 //

āśārtānāmadātā ca dātuśca pratiṣedhakaḥ /
śaraṇāgataṃ yastyajati sa cāṇḍālo 'dhamo naraḥ // VamP_15.36 //

yo bāndhavaiḥ parityaktaḥ sādhubhirbrāhmaṇairapi /
kuṇḍāśī yaśca tasyānnaṃ bhuktvā cāndrāyaṇaṃ caret // VamP_15.37 //

yo nityakarmaṇo hāniṃ kuryānnaimittikasya ca /
bhuktvānnaṃ tasya śuddhyeta trirātropoṣito naraḥ // VamP_15.38 //

gaṇakasya niṣādasya gaṇikābhiṣajostathā /
kadaryasyāpi śuddhyeta trirātropoṣito naraḥ // VamP_15.39 //

nityasya karmaṇo hāniḥ kevalaṃ mṛtajanmasu /
na tu naimittikocchedaḥ karttavyo hi kathañcana // VamP_15.40 //

jāte putre pituḥ snānaṃ sacailasya vidhīyate /
mṛte ca sarvabandhūnāmityāha bhagavān bhṛguḥ // VamP_15.41 //

pretāya salilaṃ deyaṃ bahirdagdhvā tu gotrajaiḥ /
prame 'hni caturthe vā saptame vāsthisaṃcayam // VamP_15.42 //

ūrddhvaṃ saṃcayanātteṣāmaṅgasparśo vidhīyate /
sodakaistu kriyā kāryā saṃśuddhaistu sapiṇḍajaiḥ // VamP_15.43 //

viṣodbandhanaśastrāmbuvahnipātamṛteṣu ca /
bāle pravrāji saṃnyāse deśāntaramṛte tathā // VamP_15.44 //

sadyaḥ śaucaṃ bhavedvīra taccāpyuktaṃ caturvidham /
garbhasrāve tadevoktaṃ pūrṇakālena cetare // VamP_15.45 //

brahmaṇānāmahorātraṃ kṣatriyāṇāṃ dinatrayama /
ṣaḍrātraṃ caiva vaiśyānāṃ śūdrāṇāṃ dvādaśāhnikam // VamP_15.46 //

daśadvādaśamāsārddhamāsasaṃkhyairdiṃśca taiḥ /
svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathākrāmam // VamP_15.47 //

pretamuddisya karttavyamekoddiṣṭaṃ vidhānataḥ /
sapiṇḍīkaraṇaṃ kāryaṃ prete āvatsarānnaraiḥ // VamP_15.48 //

tataḥ pitṛtvamāpanne darśapūrṇādibhiḥ subhaiḥ /
prīṇanaṃ tasya karttavyaṃ yathā śrutinidarśanāt // VamP_15.49 //

piturarthaṃ samuddiśya bhūmidānādikaṃ svayam /
kuryādyenāsya suprītāḥ pitaro yānti rākṣasa // VamP_15.50 //

yad yadiṣṭatamaṃ kiñcid yaccāsya dayitaṃ gṛhe /
tattad guṇavate deyaṃ tadevākṣayamicchatā // VamP_15.51 //

adhyetavyā trayī nityaṃ bhāvyaṃ ca viduṣā sadā /
dharmato dhanamāhāryaṃ yaṣṭavyaṃ cāpi śaktitaḥ // VamP_15.52 //

yaccāpi kurvato nātmā jugupsāmeti rākṣasa /
tat karttavyamaśaṅkena yanna gopyaṃ mahājane // VamP_15.53 //

evamācarato loke puruṣasya gṛhe sataḥ /
dharmārthakāmasaṃprāptiḥ paratreha ca śobhanam // VamP_15.54 //

eṣa dūddeśataḥ prokto gṛsthāśrama uttamaḥ /
vānaprasthāśramaṃ dharmaṃ pravakṣyāmo 'vadhāryatām // VamP_15.55 //

apatyasaṃtatiṃ dṛṣṭvā prājño dehasya cānatim /
vānaprasthāśramaṃ dharmaṃ pravakṣyāmo 'vadhāryatām // VamP_15.56 //

tatrāraṇyopabhogaiśca tapobhiścātmakarṣaṇam /
bhūmau śayyā brahmacaryaṃ pitṛdevātithikriyā // VamP_15.57 //

homastriṣavaṇaṃ snānaṃ jaṭāvalkaladhāraṇam /
vanyasnehaniṣevitvaṃ vānaprasthavidhistvayam // VamP_15.58 //

sarvasaṅgaparityāgo brahmacaryamamānitā /
jitendriyatvamāvāse naikasmin vasatiściram // VamP_15.59 //

ananārambhastathāhāro bhaikṣānnaṃ nātikopitā /
ātmajñānāvabodhecchā tathā cātmāvabodhanam // VamP_15.60 //

caturthe tvāśrame dharmā asmābhiste prakīrtitāḥ /
varṇadharmāṇi cānyāni niśāmaya niśācara // VamP_15.61 //

gārhasthyaṃ brahmacaryaṃ ca vānaprasthaṃ trayāśramāḥ /
kṣatriyasyāpi kathitā ye cācārā dvijasya hi // VamP_15.62 //

vaikhānasatvaṃ gārhasthyamāśramadvitayaṃ viśaḥ /
gārhasthyayamuttamaṃ tvekaṃ śūdrasya kṣaṇadācara // VamP_15.63 //

svāni varṇāśramoktāni dharmāṇīha na hāpayet /
yo hāpayati tasyāsau parikupyati bhāskaraḥ // VamP_15.64 //

kupitaḥ kulanāśāya īśvaro rogavṛddhaye /
bhānurvai yatate tasya narasya kṣaṇadācara // VamP_15.65 //

tasmāt svaradharmaṃ na hi saṃtyajeta na hāpayeccāpi hi nātmavaṃśam /
yaḥ saṃtyajeccāpi nijaṃ hi dharmaṃ tasmai prakupyeta divākarastu // VamP_15.66 //

pulastya uvāca /
ityevamukto munibhiḥ sukeśī praṇamya tān brahmanidhīn maharṣīn /
jagāma cotpatya puraṃ svakīyaṃ muhurmuhurdharmamavekṣamāṇaḥ // VamP_15.67 //

pulastya uvāca /
tataḥ sukeśirdevarṣe gatvā svapuramuttamam /
samhūyābravīt sarvān rākṣasān dhārmikaṃ vacaḥ // VamP_16.1 //

ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ /
dānaṃ dayā ca kṣāntiśva brahmacaryamamānitā // VamP_16.2 //

śubhā satyā ca madhurā vāṅ nityaṃ satkriyā ratiḥ /
sadācāraniṣevitvaṃ paralokapradāyakāḥ // VamP_16.3 //

ityūcurmunayo mahyaṃ dharmamādyaṃ purātanam /
sohamājñāpaye sarvān kriyatāmavikalpataḥ // VamP_16.4 //

pulastya uvāca /
tataḥ sukeśivacanāt sarva eva niśācarāḥ /
trayodaśāṅgaṃ te dharma cakrurmuditamānasāḥ // VamP_16.5 //

tataḥ pravṛddhiṃ sutarāmagacchanta niśācarāḥ /
putrapautrārthasaṃyuktāḥ sadāṭārasamanvitāḥ // VamP_16.6 //

tajjayotistejasteṣāṃ rākṣasānaṃ mahātmanām /
gantuṃ nāśaktuvan sūryo nakṣatrāṇi na candramāḥ // VamP_16.7 //

tatastribhuvane brahman niśācarapuro 'bhavat /
divā candrasya sadṛśaḥ kṣaṇadāyāṃ ca sūryavat // VamP_16.8 //

na jñāyate gatirvyomni bhāskarasya tato 'mbare /
śaśaṅkamiti tejastvādamanyanta purottamam // VamP_16.9 //

svaṃ vikāsaṃ vimuñcanti niśāmiti vyacintayan /
kamalākareṣu kamalā mitramityavagamya hi /
rātrau vikasitā brahman vibhūtiṃ dātumīpsavaḥ // VamP_16.10 //

kauśikā rātrisamayaṃ buddhvā niragaman kila /
tān vāyasāstadā jñātvā divā nighnanti kauśikān // VamP_16.11 //

snātakāstvāpagāsveva snānajapyaparāyaṇāḥ /
ākaṇṭhamagnāstiṣṭhanti rātrau jñātvātha vāsaram // VamP_16.12 //

na vyayujyanta cakraāśca tadā vai puradarśane /
manmānāstu divasamidamuccairbruvanti ca // VamP_16.13 //

nūnaṃ kāntāvihīnena kenaciccakrapattriṇā /
utsṛṣṭaṃ jīvitaṃ śūnye phūtkṛtya saritastaṭe // VamP_16.14 //

tato 'nukṛpayāviṣṭo vivasvāstīvraraśmibhiḥ /
saṃtāpayañjagat sarvaṃ nāstameti kathañcana // VamP_16.15 //

anye vadanti cakraāhvo nṛnaṃ kaścin mṛto bhavet /
tatkāntayā tapastaptaṃ bhartṛśokārttayā bata // VamP_16.16 //

ārādhitastu bhagavāṃstapasā vai divākaraḥ /
tenāsau śaśinirjetā nāstameti ravirdhruvam // VamP_16.17 //

yajvino homaśālāsu saha ṛtvigbhiradhvare /
prāvarttayanta karmāṇi rātrāvapi mahāmune // VamP_16.18 //

mahābhāgavatāḥ pūjāṃ viṣṇoḥ kurvanti bhaktitaḥ /
ravau śaśini caivānye brahmaṇo 'nye harasya ca // VamP_16.19 //

kāminaścāpyamanyanta sādhu candramasā kṛtam /
yadiyaṃ rajanī ramyā kṛtā satatakaumudī // VamP_16.20 //

anye 'bruvaṃllokagururasmābhiścakrabhṛd vaśī /
nirvyājena mahāgandhairarcitaḥ kusumaiḥ śubhaiḥ // VamP_16.21 //

saha lakṣmyā mahāyogī nabhasyādicaturṣvapi /
aśūnyaśayanā nāma dvitīyā sarvakāmadā // VamP_16.22 //

tenāsau bhagavān prītaḥ prādācchayanamuttamam /
aśūnyaṃ ca mahābhogairanastamitaśekharam // VamP_16.23 //

anaye 'bruvan dhruvaṃ devyā rohiṇyāśaśinaḥ kṣayam /
dṛṣṭvā taptaṃ tapo ghoraṃ rudrārādhanakāmyayā // VamP_16.24 //

puṇyāyāmakṣayāṣṭamyāṃ vedoktavidhinā svayam /
tuṣṭena śaṃbhunā dattaṃ varaṃ cāsyai yadṛcchayā // VamP_16.25 //

anye 'bruvan candramasā dhruvamārādhito hariḥ /
vrateneha tvakhaṇḍena tenākhaṇḍaḥ śaśī divi // VamP_16.26 //

anye 'bravañchaśāṅkena dhruvaṃ rakṣā kṛtātmanaḥ /
padadvayaṃ samabhyarcya viṣṇoramitatejasaḥ // VamP_16.27 //

tenāsau dīptimāṃścandraḥ paribhūya divākaram /
asmākamānandakaro divā tapati sūryavat // VamP_16.28 //

lakṣyate kāraṇairanyairbahubhiḥ satyameva hi /
śaśaṅkanirjitaḥ sūryo na vibhāti yathā purā // VamP_16.29 //

yathāmī kamalāḥ ślakṣṇā raṇadbhṛṅgaṇāvṛtāḥ /
vikacāḥ pratibhāsante jātaḥ sūryodayo dhruvam // VamP_16.30 //

yathā cāmī vibhāsanti vikacāḥ kumudākarāḥ /
ato vijñāyate candra uditaśca pratāpavān // VamP_16.31 //

evaṃ saṃbhāṣatāṃ tatra sūryo vākyānī nārada /
amanyata kimetaddhi loko vakti śubhāśubham // VamP_16.32 //

evaṃ saṃcintya bhagavān dadhyau dhyānaṃ divākaraḥ /
āsamantājjagad grastaṃ trailokyaṃ rajanīcaraiḥ // VamP_16.33 //

tatastu bhagavāñjñātvā tedajaso 'pyasahiṣṇutām /
niśācarasya vṛddhiṃ tāmacintayata yogavit // VamP_16.34 //

tato 'jñāsīcca tān sarvān sadācāraratāñśucīn /
devabrāhmaṇapūjāsu saṃsaktān dharmasaṃyutān // VamP_16.35 //

tatastu rakṣaḥkṣayakṛt timiradvipakesarī /
mahāṃśunakharaḥ sūryastadvighātamacintayat // VamP_16.36 //

jñātavāṃśca tataśchidraṃ rākṣasānāṃ divaspatiḥ /
svadharmavicyutirnāma sarvadharmavighātakṛt // VamP_16.37 //

tataḥ krodhābhibhūtena bhānunā ripubhedibhiḥ /
bhānubhī rākṣasapuraṃ tad dṛṣṭaṃ ca yathaicchayā // VamP_16.38 //

sa bhānunā tadā dṛṣṭaḥ krodhādhmātena catruṣā /
nipapātāmbarād bhraṣṭaḥ kṣīṇapuṇya iva grahaḥ // VamP_16.39 //

patamānaṃ samālokya puraṃ śālakaṭaṅkaṭaḥ /
namo bhavāya śarvāya idamuccairudīrayat // VamP_16.40 //

tamākranditamākarṇya cāraṇā gaganecarāḥ /
hā deti cukruśuḥ sarve harabhaktaḥ patatyasau // VamP_16.41 //

taccāraṇavacaḥ śarvaḥ śrutavān sarvago 'vyayaḥ /
śrutvā saṃcintayāmāsa kenāsau pātyate bhuvi // VamP_16.42 //

jñātavān devapatinā sahasrakiraṇena tat /
pātitaṃ rākṣasapuraṃ tataḥ kruddhastrilocanaḥ // VamP_16.43 //

kruddhastu bhagavantaṃ taṃ bhānumantamapaśyata /
dṛṣṭamātrastriṇetreṇa nipapāta tato 'mabarāt // VamP_16.44 //

gaganāt sa paribhraṣṭaḥ pathi vāyuniṣevite /
yadṛcchayā nipatito yantramukto yathopalaḥ // VamP_16.45 //

tato vāyupathānmuktaḥ kiṃśukojjvalavigrahaḥ /
nipapātāntarikṣāt sa vṛtaḥ kinnaracāraṇaiḥ // VamP_16.46 //

cāraṇerveṣṭito bhānuḥ pravibhātyambarāt patan /
arddhapakvaṃ yathā tālāt phalaṃ kapibhirāvṛtam // VamP_16.47 //

tatastu ṛṣayo 'bhyetya pratyūcurbhānumālinam /
nipatasva harikṣetre yadi śreyo 'bhivāñchasi // VamP_16.48 //

tato 'vravīt patanneva vivasvāṃstāṃstapodhanān /
kiṃ tat kṣetraṃ hareḥ puṇyaṃ vadadhvaṃ śīghrameva me // VamP_16.49 //

tamūcurmunayaḥ sūryaṃ śṛṇu kṣetraṃ mahāphalam /
sāmprataṃ vāsudevasya bhāvi tacchaṅkarasya ca // VamP_16.50 //

yogaśāyinamārabhya yāvat keśavadarśanam /
etat kṣetraṃ hareḥ puṇyaṃ nāmnā vārāṇasī purī // VamP_16.51 //

tacchrutvā bhagavān bhānurbhavanetrāgnitāpitaḥ /
varaṇāyāstathaivāsyāstvantare nipapāta ha // VamP_16.52 //

tataḥ pradahyati tanau nimajyāsyāṃ lulad raviḥ /
varaṇāyāṃ samabhyetya nyamajjata yathecchayā // VamP_16.53 //

bhuyo 'siṃ varaṇāṃ bhūyo bhūyo 'pi varaṇāmasim /
lulaṃstriṇetravahnyārtto bhramate 'lātacakravat // VamP_16.54 //

etasminnantare brahman ṛṣayo yakṣarākṣasāḥ /
nāgā vidyādharāścāpi pakṣiṇo 'psarasastathā // VamP_16.55 //

yāvanto bhāskararathe bhūtapretādayaḥ sthitāḥ /
tāvanto brahmasadanaṃ gatā vedayituṃ mune // VamP_16.56 //

tato brahma surapatiḥ suraiḥ sārdha samabhyagātaṭ /
ramyaṃ maheśvarāvāsaṃ mandaraṃ ravikāraṇāt // VamP_16.57 //

gatvā dṛṣṭvā ca deveśaṃ śaṅkaraṃ śūlapāṇinam /
prasādya bhāskarārthāya vārāṇasyāmupānayat // VamP_16.58 //

tato divākaraṃ bhūyaḥ pāṇinādāya śaṅkaraḥ /
kṛtvā nāmāsya loleti rathamāropayat punaḥ // VamP_16.59 //

āropite dinakare brahmābhyetya sukeśinam /
sabāndhavaṃ sanagaraṃ punarāropayad divi // VamP_16.60 //

samāropya sukeśiṃ ca pariṣvajya ca śaṅkaram /
praṇamya keśavaṃ devaṃ vairājaṃ svagṛhaṃ gataḥ // VamP_16.61 //

evaṃ purā nārada bhāskareṇa puraṃ sukeśerbhuvi sannipātitam /
divākaro bhūmitale bhavena kṣiptastu dṛṣṭyā na ca saṃpradagdhaḥ // VamP_16.62 //

āropito bhṛmitalād bhavena bhūyo 'pi bhānuḥ pratibhāsanāya /
svayaṃbhuvā cāpi niśācarendras tvāropitaḥ khe sapuraḥ sabandhuḥ // VamP_16.63 //

iti śrīvāmanapurāṇe ṣoḍaśo 'dhyāyaḥ

nārada uvāca /
yānetān bhagavān prāha kāmibhiḥ śaśinaṃ prati /
ārādhanāya devābhyāṃ harīśābhyāṃ vadasva tān // VamP_17.1 //

pulastya uvāca/ /

śṛṇuṣva kāmibhiḥ proktān vratān puṇyān kalipriya /
ārādhanāya śarvasya keśavasya ca dhīmataḥ // VamP_17.2 //

yadā tvāṣāḍhī saṃyāti vrajate cottarāyaṇam /
tadā svapiti deveśo bhogibhoge śriyaḥ patiḥ // VamP_17.3 //

pratisupte vibhau tasmin devagandharvaguhyakāḥ /
devānāṃ mātaraścāpi prasuptāścāpyanukramāt // VamP_17.4 //

nārada uvāca/ /

kathayasva kurādīnāṃ śayane vidhimuttamam /
sarvamanukrameṇaiva puraskṛtya janārdanam // VamP_17.5 //

pulastya uvāca /
mithunābhigate sūrye śuklapakṣe tapodhana /
ekādaśyāṃ jagatsvāmī śayanaṃ parikalpayet // VamP_17.6 //

śeṣāhibhogaparyaṅkaṃ kṛtvā saṃpūjya keśavam /
kṛtvopavītakaṃ caiva samyaksaṃpūjya vai dvijān // VamP_17.7 //

anujñānaṃ brāhmaṇebhyaśca dvādaśyāṃ prayataḥ śuciḥ /
labdhvā pītāmbaradharaḥ svasti nidrāṃ samānayet // VamP_17.8 //

trayodaśyāṃ tataḥ kāmaḥ svapate śayane śubhe /
kadambānāṃ sugandhānāṃ kusumaiḥ parikalpite // VamP_17.9 //

caturdaśyāṃ tato yakṣāḥ svapanti sukhaśītale /
sauvarṇapaṅkajakṛte sukhāstīrṇopadhānake // VamP_17.10 //

paurmamāsyāmumānāthaḥ svapate carmasaṃstare /
vaiyāghre ca jaṭābhāraṃ samudgranthyānyacarmaṇā // VamP_17.11 //

tato divākaro rāśiṃ saṃprayāti ca karkaṭam /
tato 'marāṇāṃ rajanī bhavate dakṣiṇāyanam // VamP_17.12 //

brahmā pratipadi tathā nīlotpalamaye 'nagha /
talpe svapiti lokānāṃ darśayan mārgamuttamam // VamP_17.13 //

viśvakarmā dvitīyāyāṃ tṛtīyāyāṃ gireḥ sutā /
vināyakaścurthyā tu pañcamyāmapi dharmarāṭ // VamP_17.14 //

ṣaṣṭhyāṃ skandaḥ prasvapiti saptamyāṃbhagavān raviḥ /
kātyāyanī tathāṣṭamyāṃ navamyāṃ kamalālayā // VamP_17.15 //

daśamyāṃ bhujagendrāśca svapante vāyubhojanāḥ /
ekādaśyāṃ tu kṛṣṇāyāṃ sādhyā brahman svapanti ca // VamP_17.16 //

eṣa kramaste gadito nabhādau svapane mune /
svapatsu tatra deveṣu prāvṛṭkālaḥ samāyayau // VamP_17.17 //

kaṅkāḥ samaṃ balākābhirārohanti nagottamān /
vāyasāścāpi survanti nīḍāni ṛṣipuṅgava /
vāyasāśca svapantyete ṛtau garbhabharālasāḥ // VamP_17.18 //

yasyāṃ tithyāṃ prasvapiti viśvakarmā prajāpatiḥ /
dvitīyā sā śubhā puṇyā aśūnyaśayanoditā // VamP_17.19 //

tasyāṃ tithāvarcya hariṃ śrīvatsāṅkaṃ caturbhujam /
paryaṅkasthaṃ samaṃ lakṣmyā gandhapuṣpādibhirmune // VamP_17.20 //

tato devāya śayyāyāṃ phalāni prakṣipet kramāt /
surabhīṇī nivedyetthaṃ vijñāpyo madhusūdanaḥ // VamP_17.21 //

yathā hi lakṣmyā na viyujyase tvaṃ trivikramānanta jagannivāsa /
tathāstvaśūnyaṃ śayanaṃ sadaiva asmākameveha tava prasādāt // VamP_17.22 //

yathā tvaśūnyaṃ tava deva talpaṃ samaṃ hi lakṣmyā varadācyuteśa /
satyena tenāmitavīrya viṣṇo gārhasthyanāśo mama nāstu deva // VamP_17.23 //

ityuccārya praṇamyeśaṃ prasādya ca punaḥ punaḥ /
naktāṃ bhuñjīta devarṣe tailakṣāravivarjitamaṭ // VamP_17.24 //

dvitīye 'hni dvijāgryāya phalān dadyād vicakṣaṇaḥ /
lakṣmīdharaḥ prīyatāṃ me ityuccārya nivedayet // VamP_17.25 //

anena tu vidhānena cāturmāsyavrataṃ caret /
yāvad cavṛścikarāśisthaḥ pratibhāti divākaraḥ // VamP_17.26 //

tato vibudhyanti surāḥ kramaśaḥ kramaśo mune /
tulāsther'ke hariḥ kāmaḥ śivaḥ paścādvibudhyate // VamP_17.27 //

tatra dānaṃ dvitīyāyāṃ mūrttirlakṣmīdharasya tu /
saśayyāstaraṇopetā yathā vibhavamātmanaḥ // VamP_17.28 //

eṣa vratastu prathamaḥ proktastava mahāmune /
yasmiṃś cīrṇe viyogastu na bhavediha kasyacit // VamP_17.29 //

nabhasye māsi ca tathā yā syātkṛṣṇāṣṭamī śubhā /
yuktā mṛgaśireṇaiva sā tu kālāṣṭamī smṛtā // VamP_17.30 //

tasyāṃ sarveṣu liṅgeṣu tithau svapiti śaṅkaraḥ /
vasate saṃnidhāne tu tatra pūjākṣayā smṛtā // VamP_17.31 //

tatra snāyīna vai vidvān gomūtreṇa jalena ca /
snātaḥ saṃpūjayet puṣpairdhattūrasya trilocanam // VamP_17.32 //

dhūpaṃ kesaraniryāsaṃ naivedyaṃ madhusarpiṣī /
prīyatāṃ me virūpākṣastvityuccārya ca dakṣiṇām /
viprāya dadyānnaivedyaṃ sahiraṇyaṃ dvijottama // VamP_17.33 //

tadvadāśvayuje māsi upavāsī jitendriyaḥ /
navamyāṃ gomayasnānaṃ kuryātpūjāṃ tu paṅkajaiḥ /
dhūpayet sarjaniryāsaṃ naivedyaṃ madhumodakaiḥ // VamP_17.34 //

kṛtopavāsastavaṣṭamyāṃ navamyāṃ snānamācaret /
prīyatāṃ me hiraṇyākṣo dakṣiṇā satilā smṛtā // VamP_17.35 //

kārttike payasā snānaṃ karavīreṇa cārcanam /
dhupaṃ śrīvāsaniryāsaṃ naivedyaṃ madhupāyasam // VamP_17.36 //

sanaivedyaṃ ca rajataṃ dātavyaṃ dānamagraje /
prīyatāṃ gavān sthāsuriti vācyamaniṣṭhuram // VamP_17.37 //

kṛtvopavāsamaṣṭamyāṃ navamyāṃ snānamācaret /
māsi mārgaśire snānaṃ dadhnārcā bhadrayā smṛtā // VamP_17.38 //

dhūpaṃ śrīvṛkṣaniryāsaṃ naivedyaṃ madhunodanam /
saṃnivedyā raktaśālirdakṣiṇā parikīrttitā /
namo 'stu prīyatāṃ śarvastviti vācyaṃ ca paṇḍitaiḥ // VamP_17.39 //

pauṣe snānaṃ ca haviṣā pūjā syāttagaraiḥ subhaiḥ /
dhūpo madhukaniryāso naivedyaṃ madhu śaṣkulī // VamP_17.40 //

samudgā dakṣiṇā proktā prīmanāya jagadguroḥ /
vācyaṃ namaste deveśa tryambaketi prakīrtayet // VamP_17.41 //

māghe kuśodakasnānaṃ mṛgamadena cārcyanam /
dhūpaḥ padambaniryāso naivedyaṃ satilodanam // VamP_17.42 //

payobhaktaṃ sanaivedyaṃ sarukmaṃ pratipādayet /
prīyatāṃ me mahādeva umāpatiritīrayet // VamP_17.43 //

evameva samuddiṣṭaṃ ṣaḍbhirmāsaistu pāraṇam /
pāraṇānte trinetrasya snapanaṃ kārayetkramāt // VamP_17.44 //

gorocanāyāḥ sahitā guḍena devaṃ samālabhya ca pūjayeta /
prīyasva dīno 'smi bhavantamīśa macchokanāśaṃ prakuruṣva yogyam // VamP_17.45 //

tatastu phālgune māsiṃ kṛṣṇāṣṭamyāṃ yatavrata /
upavāsaṃ samudītaṃ kartavyaṃ dvijasattama // VamP_17.46 //

dvitīye 'hni tataḥ snānaṃ pañcagavyena kārayet /
pūjayetkundakusumairdhūpayet candanaṃ tvapi // VamP_17.47 //

naivedyaṃ saghṛtaṃ dadyāt tāmrapātre guḍodanam /
dakṣiṇāṃ ca dvijātibhyo naivedyasahitāṃ mune /
vāsoyugaṃ prīṇayecca rudramuccārya nāmataḥ // VamP_17.48 //

caitre codumbaraphalaiḥ snānaṃ mandārakārcanam /
gugguluṃ mahiṣākhyaṃ ca ghṛtāktaṃ dhūpayed budhaḥ // VamP_17.49 //

samodakaṃ tathā sarpiḥ prīṇanaṃ vinivedayet /
dakṣiṇā ca sanaivedyaṃ sṛgājinamudāhṛtam // VamP_17.50 //

nāṭyeśvara namaste 'stu idamuccārya nārada /
prīṇanaṃ devanāthāya kuryācchraddhāsamanvitaḥ // VamP_17.51 //

vaiśākhe snānamuditaṃ sugandhakusumāmbhasā /
pūjanaṃ śaṅkarasyoktaṃ cūtamañjaribhirvibho // VamP_17.52 //

dhūpaṃ sarjājyayuktaṃ ca naivedyaṃ saphalaṃ ghṛtam /
nāmajapyamapīśasya kālaghneti vipaścitā // VamP_17.53 //

jalakumbhān sanaivedyān brāhmaṇāya nivedayet /
sopavītān sahānnādyāṃstaccittaistatparāyaṇaiḥ // VamP_17.54 //

jyeṣṭhe snānaṃ cāmalakaiḥ pūjār'kakusumaistathā /
dhūpayettattrinetraṃ ca āyatyāṃ puṣṭikārakam // VamP_17.55 //

saktūṃśca saghṛtān deve dadhnāktān vinivedayet /
upānadyagalaṃ chatraṃ dānaṃ dadyācca bhaktimān // VamP_17.56 //

namaste bhaganetraghna pūṣṇo daśananāśana /
idamuccārayedbhaktyā prīṇanāya jagatpateḥ // VamP_17.57 //

āṣāḍhe snānamuditaṃ śrīphalairarcanaṃ tathā /
dhattūrakusumaiḥ śuklairdhūpayet silhakaṃ tathā // VamP_17.58 //

naivedyāḥ saghṛtāḥ pūpāḥ dakṣiṇā saghṛtā yavāḥ /
namaste dakṣayajñaghna idamuccairudīrayet // VamP_17.59 //

śrāvaṇe mṛgabhojyena snānaṃ kṛtvār'cayeddharam /
śrīvṛkṣapatraḥ saphalairdhūpaṃ dadyāt tathāgurum // VamP_17.60 //

naivedyaṃ saghṛtaṃ dadyāt dadhi pūpān samodakān /
dadhyodanaṃ sakṛsaraṃ māṣadhānāḥ saśaṣkulīḥ // VamP_17.61 //

dakṣiṇāṃ śvetavṛṣabhaṃ dhenuṃ ca kapilāṃ śubhām /
kanakaṃ rakkavasanaṃ pradadyād brāhmaṇāya hi /
gaṅgādhareti japtavyaṃ nāma śaṃbhośca paṇḍitaiḥ // VamP_17.62 //

amībhiḥ ṣaḍbhiraparairmāsaiḥ pāraṇamuttamam /
evaṃ saṃvatsaraṃ pūrṇaṃ saṃpūjya ṣabhadhvajam /
akṣayān labhate kāmān maheśvaravaco yathā // VamP_17.63 //

idamuktaṃ vrataṃ puṇyaṃ sarvākṣayakaraṃ śubham /
svayaṃ rudraṇa devarṣe tattathā na tadanyathā // VamP_17.64 //

iti śrīvāmanapurāṇe saptadaśo 'dhyāyaḥ

pulastya uvāca /
māsi cāśvayuje brahman yadā padmaṃ jagatpateḥ /
nābhyā niryāti hi tadā deveṣvetānyatho 'bhavan // VamP_18.1 //

kandarpasya karāgre tu kadambaścārudarśanaḥ /
tena tasya parā prītiḥ kadambena vivarddhate // VamP_18.2 //

yakṣāṇāmadhipasyāpi maṇibhadrasya nārada /
vaṭavṛkṣaḥ samabhavat tasmistasya yatiḥ sadā // VamP_18.3 //

maheśvarasya hṛdaye dhattūraviṭapaḥ śubhaḥ /
saṃjātaḥ sa ca śarvasya patikṛt tasya nityaśaḥ // VamP_18.4 //

brahmaṇo madhyato dehāñjāto marakataprabhaḥ /
kha daraḥ kaṇṭakī śreyānabhavadviśvakarmaṇaḥ // VamP_18.5 //

girijāyāḥ karatale kundasulmastvajāyata /
gaṇādhipasya kumbhastho rājate sindhuvārakaḥ // VamP_18.6 //

yamasya kṣiṇe pārśve pālāśo dakṣiṇottare /
kṛṣṇodumbarako rudrājjātaḥ kṣomakaro vṛṣaḥ // VamP_18.7 //

skandasya bandhujīvastu raveraśvattha eva ca /
kātyāyanayāḥ śamījātābilvo lakṣmāyāḥ kare 'bhavat // VamP_18.8 //

nāgānāṃ pataye brahmañcharastambo vyajāyata /
vāsukervistṛte pucche pṛṣṭhe dūrvā sitāsitā // VamP_18.9 //

sādhyānāṃ hṛdaye jāto vṛkṣo haritacandanaḥ /
evaṃ jāteṣu sarveṣu tena tat ratirbhavet // VamP_18.10 //

tatra ramye śubhe kāle yā śuklaikādaśī bhavet /
tasyāṃ saṃpūjayed viṣṇuṃ tena khaṇḍo 'sya pūryate // VamP_18.11 //

puṣṣaiḥ putraiḥ phalairvāpi gandhavarṇarasnvitaiḥ /
oṣadhībhiśca mukhyābhiryāvatsyāccharadāgamaḥ // VamP_18.12 //

ghṛtaṃ tilā brīhiyavā hiraṇyakankādi yat /
maṇimuktāpravālāni vastrāṇi vividhāni ca // VamP_18.13 //

rasāni svādukaṭvamlakaṣāyalavaṇāni ca /
tiktāni ca nivedyāni tānyakhaṇḍāni yāni hi // VamP_18.14 //

tatpūjārthaṃ pradātavyaṃ keśavāya mahātmane /
yadā saṃvatsaraṃ pūrṇamakhaṇḍaṃ bhavate gṛhe // VamP_18.15 //

kṛtopavāso devarṣe dvitīye 'hani saṃyataḥ /
snānena tena snāyīta yenākhaṇḍaṃ hi vatsaram // VamP_18.16 //

siddhārtakaistilairvāpi tenaivodvartanaṃ smṛtam /
haviṣā padmanābhasya snānameva samācaret /
home tadeva gaditaṃ dāne śaktirnijā dvija // VamP_18.17 //

pūjayetātha kusumaiḥ pādādārabhya keśavam /
dhūpayed vividhaṃ dhūpaṃ yena syād vatsaraṃ param // VamP_18.18 //

hiraṇyaratnavāsobhiḥ pūjayeta jagad gurum /
rāgakhāṇḍavacoṣyāṇi haviṣyāṇi nivedayet // VamP_18.19 //

tataḥ saṃpūjya deveśaṃ padmanābhaṃ jagad gurum /
vijñāpayenmuniśreṣṭha mantreṇānena suvrata // VamP_18.20 //

namo 'stu te padmanābha padmādhava mahādyute /
dharmārthakāmamokṣaṇi tvakhaṇḍāni bhavantu me // VamP_18.21 //

vikāsipadmapatrākṣa yathākhaṇḍosi sarvataḥ /
tena satyena dharmādya akhaṇḍāḥ santu keśava // VamP_18.22 //

evaṃ saṃvatsaraṃ pūrṇaṃ sopavāso jitendriyaḥ /
aghaṇḍaṃ pārayed brahman vrataṃ vai sarvavastuṣu // VamP_18.23 //

asmiṃścīrṇe vrataṃ vyaktaṃ parituṣyanti devatāḥ /
dharmārthakāmamokṣādyāstvakṣayāḥ saṃbhavanti hi // VamP_18.24 //

etāni te mayoktāni vratānyuktāni kāmibhiḥ /
prakṣyāmyadhunā tvetadvaiṣṇavaṃ pañjaraṃ śubham // VamP_18.25 //

namo namaste govinda cakraṃ gṛhya sudarśanam /
prācyāṃ rakṣasva māṃ viṣṇo tvāmāhaṃ śaraṇaṃ gataḥ // VamP_18.26 //

gadāṃ kaumodakīṃ gṛhya padmanābhāmitadyute /
yāmyāṃ rakṣasva māṃ viṣṇo tvamāhaṃ śaraṇaṃ gataḥ // VamP_18.27 //

halamādāya saunandaṃ namaste puraṣottama /
pratīcyāṃ rakṣa me viṣṇo bhavantaṃ śaraṇaṃ gataḥ // VamP_18.28 //

musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa māma /
uttarasyāṃ jagannātha bhavantaṃ śaraṇaṃ gataḥ // VamP_18.29 //

śārṅgamādāya ca dhanurastraṃ nārāyaṇaṃ hare /
namaste rakṣa rakṣaghna aiśānyāṃ śaraṇaṃ gataḥ // VamP_18.30 //

pāñcajanyaṃ mahāśaṅkhamantarbodhyaṃ ca paṅkajam /
pragṛhay rakṣa māṃ viṣṇo āgneyyāṃ yajñasūkara // VamP_18.31 //

carma sūryaśataṃ gṛhya khaṅgaṃ candramasaṃ tathā /
nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin // VamP_18.32 //

vaijayantīṃ pragṛhya tvaṃ śrīvatsaṃ kaṇṭhabhūṣaṇam /
vāyavyāṃ rakṣa māṃ deva aśvaśīrṣa namo 'stu te // VamP_18.33 //

vainateyaṃ samāruhya antarikṣe janārdana /
māṃ tvaṃ rakṣājita sadā namaste tvaparājati // VamP_18.34 //

viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale /
akūpāra namastubhyaṃ mahāmoha namo 'stu te // VamP_18.35 //

karaśīrṣāṅghrarveṣu tathāṣṭabāhupañjaram /
kṛtvā rakṣasva māṃ deva namaste puruṣottama // VamP_18.36 //

etaduktaṃ bhagavatā vaiṣṇavaṃ pañjaraṃ mahat /
purā rakṣārthamīśena kātyāyanyā dvijottama // VamP_18.37 //

nāśayāmāsa sā yatra dānavaṃ mahiṣāsuram /
namaraṃ raktabījaṃ ca tathānyān surakaṇṭakān // VamP_18.38 //

nārada uvāca /
kāsau kātyāyānī nāma yacā jaghne mahiṣāsuram /
namaraṃ raktabījaṃ ca tathānyān kurakaṇṭakān // VamP_18.39 //

kaścasau mahiṣo nāma kule jātaśca kasya saḥ /
kaścāsau raktabījākhyo namaraḥ kasya cātmajaḥ /
etadvistaratastāta yathāvad vaktumarhasiḥ // VamP_18.40 //

pulastya uvāca/ /

śrūyatāṃ saṃpravakṣyāmi kathāṃ pāpapraṇāśinīm /
sarvadā varadā durgā yeyaṃ kātyāyanī mune // VamP_18.41 //

purāsuravarau raudrau jagatkṣobhakarāvubhau /
rambhaścaiva karambhaś ca dvāvāstāṃ sumābalau // VamP_18.42 //

tāvaputrau ca devarṣe putrārthaṃ tepatustapaḥ /
bahūn varṣagaṇān daityau sthitau pañcanade jale // VamP_18.43 //

tatraiko jalamadhyastho dvitīyo 'pyagnipañcamī /
karambhaścaiva rambhaśca yakṣaṃ mālapaṭaṃ prati // VamP_18.44 //

ekaṃ mimagnaṃ salile grāharūpeṇa vāsavaḥ /
caraṇābhyāṃ samādāya nijaghāna yathecchayā // VamP_18.45 //

tato bhrātari naṣṭe ca rambhaḥ kopapariplutaḥ /
vahnau svaśīrṣaṃ saṃkṣidya hotumaiccan mahābalaḥ // VamP_18.46 //

tataḥ pragṛhya keśeṣu khaṅgaṃ ca ravisaprabham /
chettukāmo nijaṃ śīrṣaṃ vahninā pratiṣedhitaḥ // VamP_18.47 //

uktaśca mā daityavara nāśayātmānamātmanā /
dustarā paravadhyāpi svavadhyāpyatidustarā // VamP_18.48 //

yacca prārthayase vīra taddadāmi yathepsitam /
mā mriyasva mṛtasyeha naṣṭā bhavati vai kathā // VamP_18.49 //

tato 'bravīd vaco rambho varaṃ cenme dadāsi hi /
trailokyavijayī putraḥ syānme tvattejasādhikaḥ // VamP_18.50 //

ajeyo daivataiḥ sarvaiḥ pubhirdaityaiśca pāvaka /
mahābalo vāyuriva kāmarūpī kṛtāstravit // VamP_18.51 //

taṃ provāca kavirbrahman bāñamevaṃ bhaviṣyati /
yasyāṃ cittaṃ samālambi kariṣyasi tataḥ sutaḥ // VamP_18.52 //

ityevamukto devena vahninā dānavo yayau /
draṣṭuṃ mālavaṭaṃ yakṣaṃ yakṣaiśca parivāritam // VamP_18.53 //

teṣāṃ padmanidhistatra vasate nānyacetanaḥ /
gajaśca mahiṣāścāśvā gāvo 'jāvipariplutāḥ // VamP_18.54 //

tān dṛṣṭvaiva tadā cakre bhāvaṃ dānavapārthivaḥ /
mahiṣyāṃ rūpayuktāyāṃ trihāyaṇyāṃ tapodhana // VamP_18.55 //

sā samāgācca daityaindraṃ kāmayantī tarasvinī /
sa cāpi gamanaṃ cakre bhavitavyapracoditaḥ // VamP_18.56 //

tasyāṃ samabhavad garbhastāṃ pragṛhyātha dānavaḥ /
pātālaṃ praviveśātha tataḥ svabhavanaṃ gataḥ // VamP_18.57 //

dṛṣṭaśca dānavaiḥ sarvaiḥ parityaktaśca bandhubhiḥ /
akāryakāraketyevaṃ bhṛyo mālavaṭaṃ gataḥ // VamP_18.58 //

sāpi tenaiva patinā mahiṣī cārudarśanā /
samaṃ jagāma tat puṇyaṃ yakṣamaṇḍalamuttamam // VamP_18.59 //

tatastu vasatastasya śyāmā sā suṣuve mune /
ajījanat sutaṃ śubhraṃ mahiṣaṃ kāmarūpiṇam // VamP_18.60 //

etāmṛtumatīṃ jātāṃ mahiṣo 'nyo dadarśa ha /
sā cābhyagād ditivaraṃ rakṣantī śīlamātmanaḥ // VamP_18.61 //

tamunnāmitanāsaṃ ca mahiṣaṃ vīkṣya dānavaḥ /
khaṅga niṣkṛṣya tarasā mahiṣaṃ samupādravat // VamP_18.62 //

tenāpi daityastīkṣṇābhyāṃ śṛṅgābhyāṃ hṛdi tāḍitaḥ /
nirbhinnahṛdayo bhūmau nipapāta mamāra ca / /

18.63 mṛte bhartari sā śyāmā yakṣāṇāṃ śaraṇaṃ gatā /
rakṣitā guhyakaiḥ sādhvī nivārya mahiṣaṃ tataḥ // VamP_18.64 //

tato nivārito yakṣairhayārirmadanāturaḥ /
nipapāta saro divyaṃ tato daityai'bhavanmṛtaḥ // VamP_18.65 //

namaro nāma vikhyāto mahābalaparākramaḥ /
yakṣānāśritya tasthau sa kālayan śvāpadān mun // VamP_18.66 //

sa ca daityeśvaro yakṣairmālavaṭapurassaraiḥ /
citāmāropitaḥ sā ca śyāmā taṃ cāruhat patim // VamP_18.67 //

tato 'gnimadhyāduttasthau puruṣo raudradarśanaḥ /
vyadrāvayat sa tān yakṣān khaṅgapāṇirbhayaṅkaraḥ // VamP_18.68 //

tato hatāstu mahiṣāḥ sarva eva mahātmanā /
ṛte saṃrakṣitāraṃ hi mahiṣaṃ rambhanandanam // VamP_18.69 //

sa nāmataḥ smṛto daityo raktabījo mahāmun /
yo 'jayat sarvato devān sendrarudrārkamārutān // VamP_18.70 //

evaṃ prabhāvā danupuṅgavāste tejo 'dhikastatra babhau hayāriḥ /
rājye 'bhiṣiktaśca mahāsurendrairvinirjitaiḥ śambaratārakādyaiḥ // VamP_18.71 //

aśaknuvadbhiḥ sahitaiśca devaiḥ salokapālaiḥ sahutāśabhāskaraiḥ /
sthānāni tyaktāni śaśīndrabhāskarairdharmaśca dūre pratiyojitaśca // VamP_18.72 //

iti śrīvāmanapurāṇe aṣṭādaśo 'dhyāyaḥ

pulastya uvāca /
tatastu devā mahiṣema nirjitāḥ sthānāni saṃtyajya savāhanāyudhāḥ /
jagmuḥ puraskṛtya ricāmahaṃ te draṣṭuṃ tadā cakradharaṃ śriyaḥ patim // VamP_19.1 //

gatvā tvapaśyaṃśca mithaḥ surottamau sthitau khagendrāsanaśaṅkarau hi /
dṛṣṭāvā praṇamyaiva ca siddisādhakau nyavedayaṃstanmahiṣādiceṣṭitam // VamP_19.2 //

prabho 'śvisūryendvanilāgnivedhasāṃ jaleśaśakrādiṣu cādhikārān /
ākramya nākāttu nirākṛtā vayaṃ kṛtāvanisthā mahiṣāsureṇa // VamP_19.3 //

etad bhavantau śaraṇāgatānāṃ śrutvā vaco brūta hitaṃ surāṇām /
na ced vrajāmo 'dya rasātalaṃ hi saṃkālyamānā yudhi dānavena // VamP_19.4 //

itthaṃ murāriḥ saha śaṅkareṇa śrutvā vaco viplutacetasastān /
dṛṣṭvātha cakre sahasaiva kopaṃ kālāgnikalpo hariravyayātmā // VamP_19.5 //

tato 'nukopānmadhusūdanasya saśaṅkarasyāpi pitāmahasya /
tathaiva śakrādiṣu daivateṣu maharddhi tejo vadanād viniḥsutam // VamP_19.6 //

taccaikatāṃ parvatakūṭasannibhaṃ jagāma tejaḥ pravarāśram mune /
kātyāyanasyāpratimasya tena maharṣiṇā teja upākṛtaṃ ca // VamP_19.7 //

tenārṣisṛṣṭena ca teja-sā vṛtaṃ jvalatprakāśārkasahasratulyam /
tasmācca jātā taralāyatākṣī kātyāyanī yogaviśuddhadehā // VamP_19.8 //

māheśvarād vaktramatho babhūva netratrayaṃ pāvakatejasā ca /
yāmyena keśā haritejasā ca bhujāstathāṣṭādaśa saṃpjajñire // VamP_19.9 //

saumyena yugmaṃ stanayoḥ susaṃhataṃ madhyaṃ tathaindreṇa ca tejasābhavat /
ūraba cajaṅghe ca nitambasaṃyute jāte jaleśasya tu tejasā hi // VamP_19.10 //

pādo ca lokaprapitāmahasya padmābhikośapratimau babhūvatuḥ /
divākarāṇamapi tejasāṅgulīḥ karāṅgulīśca vasutejasaiva // VamP_19.11 //

prajāpatīnāṃ daśanāśca tejasā yākṣeṇa nāsā śravaṇau ca mārutāt /
sādhyena ca bhrayugalaṃ sukāntimat kandarpabāṇāsanasannibhaṃ babhau // VamP_19.12 //

tarthārṣitejottamamuttamaṃ mahannāmnā pṛthivyāmabhavat prasiddham /
kātyāyanītyeva tadā babhau sā nāmnā ca tenaiva jagatprasiddhā // VamP_19.13 //

dadau triśūlaṃ varadastriśūlī cakraṃ murārirvaruṇaśca śaṅkham /
śaktiṃ hutāśaḥ śvasanaśca cāpaṃ tūṇau tathākṣyyaśarau vivasvān // VamP_19.14 //

vajraṃ tathendraḥ saha ghaṇṭayā ca yamo 'tha daṇḍaṃ dhanado gadāṃ ca /
brahma'kṣamālāṃ sakamaṇḍaluṃ ca kālo 'simugraṃ saha carmaṇā ca // VamP_19.15 //

hāraṃ ca somaḥ saha cāmareṇa mālaṃ samudro himavān mṛgendram /
cūḍāmaṇiṃ kuṇḍalamarddhacandraṃ prādāt kuṭhāraṃ vasuśilpakarttā // VamP_19.16 //

gandharvarājo rajatānuliptaṃ pānasya pūrṇaṃ sadṛśaṃ ca bhājanam /
bhujaṅgahāraṃ bhujageśvaro 'pi amlānapuṣpāmṛtavaḥ srajaṃ ca // VamP_19.17 //

tadātituṣṭā surasttamānāṃ aṭṭāṭṭahāsaṃ mumuce trinetrā /
tāṃ tuṣṭuvurdevavarāḥ sahendrāḥ saviṣṇurudrendvanilāgnibhāskarāḥ // VamP_19.18 //

namo 'stu daivyai surapūjitāyai yā saṃsthitā yogaviśuddhadehā /
nidrāsvarūpeṇa mahīṃ vitatya tṛṣṇā trapā kṣud bhayadātha kāntiḥ // VamP_19.19 //

śraddhā smṛtiḥ puṣṭiratho kṣamā ca chāyā ca śaktiḥ kamalālayā ca /
vṛttirdayā bhrānti ratheha māyā namo 'stu daivyai bhavarūpikāyai // VamP_19.20 //

tataḥ stutāḥ devavarairmṛgendramāruhya devī pragatāvanīdhram /
vindhyaṃ mahāparvatamuccaśṛṅgaṃ cakāra yaṃ nimnataraṃ tvagastyaḥ // VamP_19.21 //

nārada uvāca /
kirmathamadriṃ bhagavānagastyastaṃ nimnaśṛṅgaṃ kṛtavān maharṣiḥ /
kasmai kṛte kena ca kāraṇena etad vadasvāmalasattvavṛtte // VamP_19.22 //

pulastya uvāca /
purā hi vindhyena divākarasya gatirniruddhā gaganecarasya /
ravistataḥ kumabhabhavaṃ sametya homāvasāne vacanaṃ babhāṣe // VamP_19.23 //

samāgato 'haṃ dvija dūratastvāṃ kuruṣva māmuddharaṇaṃ munīndra /
dadasva dānaṃ mama yanmanīṣinaṃ carāmi yena tridiveṣu nirvṛtaḥ // VamP_19.24 //

itthaṃ divākaravaco guṇasaṃprayogi śrutvā tadā kalaśajo vacanaṃ babhāṣe /
dānaṃ dadāmi tava yanmanasastvabhīṣṭaṃ nārthi prayāti vimukho mama kaścideva // VamP_19.25 //

śrutvā vaco 'mṛtamayaṃ kalaśodbhavasya prāha prabhuḥ karatale vinidhāya mūrdhni /
eṣo 'dya me girivaraḥ praruṇāddhi mārgaṃ vindhyasya nimnakaraṇe bhagavan yatasva // VamP_19.26 //

iti ravivacanādathāha kumbhajanmā kutamiti viddhi mayā hi nīcaśṛṅgam /
tava kiraṇajito bhaviṣyate mahīdhro mama caraṇasamśritasya kā vyathā te // VamP_19.27 //

ityevamuktvā kalaśodbhāvastu sūryaṃ hi saṃstūya vinamya bhaktyā /
jagāma saṃtyajya hi daṇḍakaṃ hi vindhyācalaṃ vṛddhvapurmaharṣiḥ // VamP_19.28 //

gatvā vacaḥ prāha munirmahīdhraṃ yāsye mahātīrthavaraṃ supuṇyam /
vṛddhosmayaśaktaśca tavādhiroḍhuṃ tasmād bhavān nīcataro 'stu sadyaḥ // VamP_19.29 //

ityevamukto munisttamena sa nīcaśṛṅgastvabhavanmahīdhraḥ /
samākramaccāpi maharṣimukyaḥ prollaṅghya vindhyaṃ tvidamāha śailam // VamP_19.30 //

yāvanna bhūyo nijamāvrajāmi mahāśramaṃ dhautavapuḥ sutīrthāt /
tvayā na tāvattviha vardhitavyaṃ no ced viśapsye 'hamavajñayā te // VamP_19.31 //

ityevamuktvā bhagavāñjagāma diśaṃ sa yāmyāṃ sahasāntarikṣam /
ākramya tasthau sa hi tāṃ tadāśāṃ kāle vrajāmyatra yadā munīndraḥ // VamP_19.32 //

tatrāśramaṃ ramyataraṃ hi kṛtvā saṃśuddhajāmbūnadatoraṇāntam /
tatrātha nikṣipya vidarbhaputrīṃ svamāśramaṃ saumyamupājagāma // VamP_19.33 //

ṛtāvṛtau parvakāleṣu nityaṃ tammabare hyāśramamāvasat saḥ /
śeṣaṃ ca kālaṃ sa hi daṇḍakasthas tapaścārāmitakāntimān muniḥ // VamP_19.34 //

vinandhyo 'pi dṛṣṭvā gagane mahāśramaṃ vṛddhiṃ na yātyeva bhayānmaharṣeḥ /
nāsau nivṛtteti matiṃ vidhāya sa saṃsthito nīcatarāgraśṛṅgaḥ // VamP_19.35 //

evaṃ tvagastyena mahācalendraḥ sa nīcaśṛṅge hi kṛto maharṣe /
tasyordhvaśṛṅge munisaṃstutā sā durgā sthitā dānavanāśanārtham // VamP_19.36 //

devāśca siddhāśca mahoragāśca vidyādharā bhūtagaṇāśca sarve /
sarvāpsarobhiḥ pratirāmayantaḥ kātyāyanīṃ tasthurapetaśokāḥ // VamP_19.37 //

iti śrīvāmanapurāṇe ekonaviṃśo 'dhyāyaḥ

pulastya uvāca /
tatastu tāṃ tatra tadā vasantīṃ kātyāyanīṃ śailavarasya śṛṅge /
apaśyatāṃ dānavasattamau dvau caṇḍaś ca muṇḍaśca tapasvinīṃ tām // VamP_20.1 //

dṛṣṭvaiva śaulādavatīrya śīghramājagmatuḥ svabhavanaṃ surārī /
dṛṣṭvocatustau mahiṣāsurasya dūtāvidaṃ caṇḍamuṇḍau ditīśam // VamP_20.2 //

svastho bhavān kiṃ tvasurendra sāmpratamāgaccha paśyāma ca tatra vindhyam /
tatrāsti devī sumahānubhāvā kanyā surūpā surasundarīṇām // VamP_20.3 //

jitāstayā toyadharālakairhi jitaḥ śaśaṅko vadanena tanvyā /
netraistribhistrīṇi hutāśanāni jitāni kaṇṭhena jitastu śaṅkhaḥ // VamP_20.4 //

stanau suvṛttāvatha magnacūcukau sthitau vijityeva gajasya kumbhau /
tvāṃ sarvajotāramiti pratarkya kucau smareṇaiva kṛtau sudurgau // VamP_20.5 //

pīnāḥ saśastrāḥ piraghopamāśca bhujāstathāṣṭādaśa bhānti tasyāḥ /
parākramaṃ vai bhavato viditvā kāmena yantrā iva te kṛtāstu // VamP_20.6 //

madhyaṃ ca tasyāstrivalītaraṅgaṃ vibhāti daityendra suromarāji /
bhayāturārohaṇakātarasya kāmasya sopānamiva prayuktam // VamP_20.7 //

sā romarājī sutarāṃ hi tasyā virājate pījakucāvalagnā /
ārohaṇe tvadbhayakātarasya svedapravāho 'ṭasura manmathasya // VamP_20.8 //

nābhirgabhīrā sutarāṃ vibhāti pradakṣiṇāsyāḥ parivartamānā /
tasyaiva lāvaṇyagṛhasya mudrā kandarparājñā svayameva dattā // VamP_20.9 //

vibhāti ramyaṃ jaghanaṃ mṛgākṣyāḥ samantato mekhalayāvajuṣṭam /
manyāma taṃ kāmanarādhipasya prākāraguptaṃ nagaraṃ sudurgam // VamP_20.10 //

vṛttāvaromau ca mṛdū kumāryāḥ śobheta ūrū samanuttamau hi /
āvāsanārthaṃ makaradhvajena janasya deśāviva sanniviṣṭau // VamP_20.11 //

tañjānuyugmaṃ mahiṣāsurendra arddhennataṃ bhāti tathaiva tasyāḥ /
sṛṣṭvā vidhātā hi nirūpaṇāya śrāntastathā hastatale dadau hi // VamP_20.12 //

jaṅghe suvṛtte 'pi ca romahīne śobheta daityeśvara te tadīye /
ākramya lokāniva mirmitāyā rūpārjitasyaiva kṛtādharau hi // VamP_20.13 //

pādau ca tasyāḥ kamalodarābhau prayatnatastau hi kṛtau vidhātrā /
ājñāpi tābhyāṃ nakharatnamālā nakṣatramālā gagane yathaiva // VamP_20.14 //

evaṃsvarūpā danunātha kanyā mahograśastrāṇi ca dhārayantī /
dṛṣṭvā yatheṣṭaṃ na ca vidma kā sā sutāthavā kasyacideva bālā // VamP_20.15 //

tadbhūtale ratnamanuttamaṃ sthitaṃ svargaṃ parityajya mahāsurendra /
gatvāttha vindhyaṃ svayameva paśya kuruṣva yat te 'bhimataṃ kṣamaṃ ca // VamP_20.16 //

śrutvaiva tābhyāṃ mahiṣāsurastu devyāḥ pravṛttiṃ kamanīyarūpām /
cakre matiṃ nātra vicāramasti ityevamuktvā mahiṣo 'pi nāsti // VamP_20.17 //

prāgeva puṃsastu śubhāśubhāni sthāne vidhātrā pratipāditāni /
yasmin yathāyāni yato 'thavipra sa nīyate vā vrajati svayaṃ vā // VamP_20.18 //

tatonu muṇḍaṃ namaraṃ sacaṇḍe viḍālanetraṃ sapiśaṅgavāṣkalam /
ugrāyudhaṃ cikṣuraraktabījau samādideśātha mahāsurendraḥ // VamP_20.19 //

āhatya bherī ramakarkaśāste svargaṃ parityajya mahīdharaṃ tu /
āgamya mūle śiviraṃ niveśya tasthuśca sañjā danunandanāste // VamP_20.20 //

tatastu daityo mahiṣāsureṇa saṃpreṣito dānavayūthapālaḥ /
mayasya putro ripusainyamardī sa dundubhirdundubhiniḥkhanastu // VamP_20.21 //

abhyetya devīṃ gaganasthito 'pi sa dundubhirvākyamuvāca vipra /
kumāri dūto 'smi mahāsurasya rambhātmajasyāpratimasya yuddhe // VamP_20.22 //

kātyāyānī dundubhimabhyuvāca ehyehi daityendra bhayaṃ vimucya /
vākyaṃ ca yadrambhasuto babhāṣe vadasva tatsatyamapetamohaḥ // VamP_20.23 //

tathoktavākye ditijaḥ śivāyāstayajyāmbaraṃ bhūmitale niṣaṇṇaḥ /
sukhopaviṣṭaḥ paramāsane ca rambhātmajenoktamuvāca vākyam // VamP_20.24 //

dundubhiruvāca /
evaṃ samājñāpayate surāristvāṃ devi daityo mahiṣāsurastu /
yathāmarā hīnabalāḥ pṛthivyāṃ bhramānti yuddhe vijitā mayā te // VamP_20.25 //

svargaṃ mahī vāyupathāśca vaśyāḥ pātālamanye ca maheśvarādyāḥ /
indro 'smi rudro 'smi divākaro 'smi sarveṣu lokṣvadhipo 'smi bāle // VamP_20.26 //

na so 'sti nāke na mahītale vā rasātale devabhaṭo 'suro vā /
yo māṃ hi saṃgrāmamupeyivāṃstu bhūto na yakṣo na jijīviṣuryaḥ // VamP_20.27 //

yānyeva ratnāni mahītale vā svarge 'pi pātālatale 'tha mugdhe /
srāvaṇi māmadya samāgatāni vīryārjitānīha viśālanetre // VamP_20.28 //

strīratnamagryaṃ bhavatī ca kanyā prāpto 'smi śailaṃ tava kāraṇena /
tasmād bhajasveha jagatpatiṃ māṃ patistavārhe 'smi vibhuḥ prabhuśca // VamP_20.29 //

pulastya uvāca/ /

ityevamuktā ditijena durgā kātyāyanī prāha mayasya putram /
satyaṃ prabhurdānavarāṭ pṛthivyāṃ satyaṃ ca yuddhe vijitāmarāśca // VamP_20.30 //

kiṃ tvasti daityeśa kule 'smadīye dharmo hi śulkākhya iti prasiddhaḥ /
taṃ cet pradadyānmahiṣo mamādya bhajāmi satyena patiṃ hayārim // VamP_20.31 //

śrutvātha vākyaṃ mayajo 'bravīcca śulkaṃ vadasvāmbujapatranetre /
dadyātsvamūrdhānamapi tvadarthe kiṃ nāma śulkaṃ yadihaiva tabhyam // VamP_20.32 //

pulastya uvāca /
ityevamuktā danunāyakena kātyāyanī sasvanamunnaditvā /
vihasya caitadvacanaṃ babhāṣe hitāya sarvasya carācarasya // VamP_20.33 //

śrīdevyuvāca /
kule 'smadīye śṛṇu daitya śulkaṃ kṛtaṃ hi yatpūrvataraiḥ prasahya /
yo jeṣyate 'smatkulajāṃ raṇāgre tasyāḥ sa bharttāpi bhaviṣyatīti // VamP_20.34 //

pulastya uvāca/ /

tacchrutvā vacanaṃ devyā dundubhirdānaveśvaraḥ /
gatvā nivedayāmāsa mahiṣāya yathātatham // VamP_20.35 //

sa cābhyagānmahātejāḥ sarvadaityapuraḥ saraḥ /
āgatya vindhyaśikharaṃ yoddhadhukāmaḥ sarasvatīm // VamP_20.36 //

tataḥ senāpatirdaityo cikṣuro nāma nārada /
senāgragāminaṃ cakre namaraṃ nāma dānavam // VamP_20.37 //

sa cāpi tenādhikṛtaścaturaṅgaṃ samūrjitam /
balekadeśamādāya durgā dudrāva vegitaḥ // VamP_20.38 //

tamāpatantaṃ vīkṣyātha devā brahmapurogamāḥ /
ūcurvākyaṃ mahādevīṃ varma hyābandha cāmbike // VamP_20.39 //

athovāca surān durgā nāhaṃ badhnāmi devatāḥ /
kavacaṃ ko 'tra saṃtiṣṭhet mamāgre dānavādhamaḥ // VamP_20.40 //

yadā na devyā kavacaṃ kṛtaṃ śastranibarhaṇam /
tadā rakṣārthamasyāstu viṣṇupañjaramuktavān // VamP_20.41 //

sā tena rakṣitā brahman durgā dānavasattamam /
avadhyaṃ daivataiḥ sarvermahiṣaṃ pratyapīyat // VamP_20.42 //

evaṃ purā devavareṇa śaṃbhunā tadvaiṣṇavaṃ pañjaramāyatākṣyāḥ /
proktaṃ tayā cāpi hi pādaghātairniṣūdito 'sau mahiṣāsurendraḥ // VamP_20.43 //

evaṃprabhāvo dvija viṣṇupañjaraḥ sarvāsu rakṣāsvadhiko hi gītaḥ /
kastasya kuryād yudhi darphahāniṃ yasya sthitaścetasi cakrapāṇiḥ // VamP_20.44 //

iti śrīvāmanapurāṇe viṃśo 'dhyāyaḥ

nārada uvāca /
kathaṃ kātyāyanī devī sānagaṃ mahiṣāsuram /
savāhanaṃ hatavatī tathā vistarato vāda // VamP_21.1 //

etacca saṃśayaṃ brahman hṛdi me parivartate /
vidyāmāneṣu śastreṣu yatpadbhyāṃ tamamardayat // VamP_21.2 //

pulastya uvāca /
śṛṇuṣvāvahito bhūtvā kathāmetāṃ purātanīm /
vṛttāṃ devayugasyādau puṇyāṃ pāpabhayāpahām // VamP_21.3 //

evaṃ sa namaraḥ kruddhaḥ samāpatata vegavān /
sagajāśvaratho brahman dṛṣṭo devyā yathecchayā // VamP_21.4 //

tato bāṇagaṇairdaityaḥ samānamyātha kārmukam /
vavarṣa śailaṃ dhāraughairdyairivāmbudavṛṣṭibhiḥ // VamP_21.5 //

śaravarṣeṇa tenātha vilokyādriṃ samāvṛtam /
kruddhā bhagavatī vegādācakarṣa dhanurvaram // VamP_21.6 //

taddhanurdānave sainye durgayā nāmitaṃ balān /
suvarṇapṛṣṭhaṃ vibabhau vidyudambudhareṣviva // VamP_21.7 //

bāṇaiḥ suraripūnanyān khaḍgenānyān śubhavrata /
gadayā musalenānyāṃścarmaṇānyānapātayat // VamP_21.8 //

eko 'pyasau bahūn devyāḥ kesarī kālasaṃnibhaḥ /
vidhunvan kesarasaṭāṃ niṣūdayati dānavān // VamP_21.9 //

kuliśābhihatā daityāḥ śaktyā nirbhinnavakṣasaḥ /
lāṅgalairdāritagrīvā vinikṛttāḥ paraśvadhaiḥ // VamP_21.10 //

daṇḍanirbhiṃnnaśirasaścakravicchinnabandhanāḥ /
celuḥ petuśca mamluś ca tatyajuścāpare raṇam // VamP_21.11 //

te vadhyamānā raudraya durgayā daityadānavāḥ /
kālarātriṃ manyamānā dudruvurbhayapīḍitāḥ // VamP_21.12 //

sainyāgraṃ bhagnamālokya durgāmagre tathā sthitām /
dṛṣṭvājagāma namaro mattakuñjarasaṃsthitaḥ // VamP_21.13 //

samāgamya ca vegena devyāḥ śaktiṃ mumoca ha /
triśulamapi siṃhāya prāhiṇod dānavo raṇe // VamP_21.14 //

tāvāpatantau devyā tu huṅkāreṇātha bhasmasāt /
kṛtāvatha gajendreṇa gṛhīto madhyato hariḥ // VamP_21.15 //

athotpatya ca vegena talenāhtaya dānavam /
gatāsuḥ suñjaraskandhāt kṣipya daivyai niveditaḥ // VamP_21.16 //

gṛhītvā dānavaṃ madhye brahman kātyāyanī ruṣā /
savyena pāṇinā bhrāmya vādayat pahaṃ yathā // VamP_21.17 //

tato 'ṭṭahāsaṃ mumuce tādṛśe vādyatāṃ gate /
hāsyāt samudbhavaṃstasyā bhūtā nānāvidhādbhutāḥ // VamP_21.18 //

kecid vyāghramukhā raudrā vṛkākārāstathā pare /
hayāsyā mahiṣāsyāśca varāhavadanāḥ pare // VamP_21.19 //

ākhukukkuṭavaktrāśca go 'jāvikamukhāstathā /
nānāvaktrākṣicaraṇā nānāyudhadharāstathā // VamP_21.20 //

gāyantyanye hasantyanye pamantyanye tu saṃghaśaḥ /
vādayantyapare tatra stuvantyanye tathāmbikām // VamP_21.21 //

sā tairbhūtagaṇairdevī sārddha taddānavaṃ balam /
śātayāmāsa cākramya yathā sasyaṃ mahāśaniḥ // VamP_21.22 //

senāgre nihate tasmin tathā senāgragāmini /
cikṣuraḥ sainyapālastu yodhayāmāsa devatāḥ // VamP_21.23 //

kārmukaṃ dṛḍhamākarṇamākṛṣya rathināṃ varaḥ /
vavarṣa śarajālāni yathā megho vasundharām // VamP_21.24 //

tān durgā svaśaraiśchittvā śarasaṃghān suparvabhiḥ /
sauvarṇapuṅkhānaparāñśarān jagrāha ṣoḍaśa // VamP_21.25 //

tataścaturbhiścaturasturaṅganapi bhāminī /
hatvā sārathimekena dhvajamekena cicchide // VamP_21.26 //

tatastu saśaraṃ cāpaṃ cicchedaikeṣuṇāmbikā /
chinne dhanuṣu khaṅgaṃ ca carma cādattavān balī // VamP_21.27 //

taṃ khaṅga carmaṇā sārdha daityasyādhunvato balāt /
śaraiścaturbhiściccheda tataḥ śūlaṃ samādade // VamP_21.28 //

samudbhrāmya mahacchūlaṃ saṃprādravadathāmbikām /
kroṣṭuko mudito 'raṇye mṛgarājavadhūṃ yathā // VamP_21.29 //

tasyābhipatataḥ pādau karau śīrṣa ca pañcabhiḥ /
śaraiścicchada saṃkruddhā nyapatinnihato 'suraḥ // VamP_21.30 //

tasmin senāpatau kṣuṇṇe tadogrāsyo mahāsuraḥ /
samādravata vegena karālāsyaśca dānavaḥ // VamP_21.31 //

bāṣkalaścoddhataścaiva udagrākhyograkārmukaḥ /
durddharo durmukhaścaiva biḍālanayano 'paraḥ // VamP_21.32 //

ete 'nye ca mahātmāno dānavā balināṃ varāḥ /
kātyāyanīmādravanta nānāśastrāstrapāṇayaḥ // VamP_21.33 //

tān dṛṣṭvā līlayā durgā vīṇāṃ jagrāha pāṇinā /
vādayāmāsa hasatī tathā ḍamarukaṃ varam // VamP_21.34 //

yathā yathā vādayate devī vādyāni tāni tu /
tathā tathā bhūtagaṇā nṛtyanti ca hasnti ca // VamP_21.35 //

tato 'surāḥ śastradharāḥ samabhyetya sarasvatīm /
abhyaghnaṃstāṃś ca jagrāha keśeṣu parameśvarī // VamP_21.36 //

prahṛhya keśeṣu mahāsurāṃstān utpatya siṃhāttu nagasya sānum /
nanarta vīṇāṃ parivādayantī papau ca pānaṃ jagato janitrī // VamP_21.37 //

tatastu devyā balino mahāsurā dordaṇḍanirdhūtaviśīrmadarpāḥ /
visrastavastrā vyasavaśca jātāḥ tatastu tān vīkṣya mahāsurendrān // VamP_21.38 //

devyā mahaujā mahiṣāsurastu vyadrāvayad bhūtagaṇān khurāgraiḥ /
tuṇḍena pucchena tathorasānyān niḥśvāsavātena ca bhūtasaṃghān // VamP_21.39 //

nādena caivāśanisannibhena viṣāṇākoṭyā tvaparān pramathya /
dudrāva siṃhaṃ yudhi hantukāmaḥ tato 'mbakā krodhavaśaṃ jagāma // VamP_21.40 //

tataḥ sa kopādatha tīkṣṇaśṛṅgaḥ kṣipraṃ girīn bhūmimaśīrṇayacca /
saṃkṣobhayayayaṃstoyanidhīn ghanāṃś ca vidhvaṃsayan prādvatātha gurgām // VamP_21.41 //

sā cātha pāśena babandha duṣṭaṃ sa cāpyabhūt klinnakaṭaḥ karīndraḥ /
karaṃ praciccheda ca hastino 'graṃ sa cāpi bhṛyo mahiṣo 'bhijātaḥ // VamP_21.42 //

tato 'sya śūlaṃ vyasṛjanyamṛḍānī sa śīrṇamūlo nyapatat pṛthivyām /
śaktiṃ pracikṣepa hutāśadattāṃ sā kuṇṭhitāgrā nyapatanamārṣe // VamP_21.43 //

cakraṃ harerdānapacakrahantuḥ kṣiptaṃ tvacakratvamupāgataṃ hi /
gadāṃ samāvidhya dhaneśvarasya kṣiptātu bhagnā nyapatat pṛthivyām // VamP_21.44 //

jaleśapāśo 'pi mahāsureṇa viṣāṇatuṇḍāgrakhurapraṇunnaḥ /
nirasya tatkopitayā ca mukto daṇḍastu yāmyo bahukhaṇḍatāṃ gataḥ // VamP_21.45 //

vajraṃ surendrasya ca vigrahe 'sya muktaṃ susūkṣmatvamupājagāma /
saṃtyajya siṃhaṃ mahiṣāsurasya durgādhirūḍhā sahasaiva pṛṣṭham // VamP_21.46 //

pṛṣṭhasthitāyāṃ mahiṣāsuro 'pi poplūyate vīryamadānmṛḍānyām /
sā cāpi padbhyāṃ mṛdukomalābhyāṃ mamarda taṃ klinnamivājinaṃ hi // VamP_21.47 //

sa mṛdyamāno dharaṇīdharābho devyā balī hīnabalo babhūva /
tato 'sya śūlena bibeda kaṇṭhaṃ tasmāt pumān khaṅgadharo vinirgataḥ // VamP_21.48 //

niṣkrāntamātraṃ hṛdaye padā tam āhatya saṃgṛhya kaceṣu kopāt /
śiraḥ praciccheda varāsināsya hāhākṛtaṃ daityabalaṃ tadābhūt // VamP_21.49 //

sacaṇḍamuṇḍāḥ samayāḥ satārāḥ sahāsilomnā bhayakātarākṣāḥ /
saṃtāḍyamānāḥ pramathairbhavānyāḥ pātalamevāviviśurbhayārtāḥ // VamP_21.50 //

devyā jayaṃ devāgaṇā vilokya stuvanti devīṃ stutibhirmaharṣe /
nārāyaṇīṃ sarvajagatpratiṣṭhāṃ kātyāyanīṃ ghoramukhīṃ surūpām // VamP_21.51 //

saṃstūyamānā surasiddhasaṃghairnniṣaṇṇabhūtā harapādamule /
bhūyo bhaviṣyāmyamarārthamevamuktvā surāṃstān praviveśa durgā // VamP_21.52 //

itī śrīvāmanapurāṇe ekaviṃśo 'dhyāyaḥ

nārada uvāca /
pulastya kathyatāṃ tāvad devyā bhūyaḥ samudbhavaḥ /
mahatkautūhalaṃ me 'dya vistarād brahmavittama // VamP_22.1 //

pulastya uvāca /
śrūyatāṃ kathayiṣyāmi bhūyo 'syāḥ saṃbhavaṃ mune /
śumbhāsuravadhārthāya lokānāṃ hitakāmyayā // VamP_22.2 //

yā sā himavataḥ putrī bhavenoḍhā tapodhanā /
umā nāmnā ca tasyāḥ sā kośāñjātā tukauśikī // VamP_22.3 //

saṃbhīya vindhyaṃ gatvā ca bhṛyo bhūtagaṇairvṛtā /
śumbhaṃ caiva niśumbhaṃ ca vadhiṣyati varāyudhaiḥ // VamP_22.4 //

nārada uvāca /
brahmaṃstvayā samākhyātā mṛtā dakṣatmajā satī /
sā jātā himavatputrītyevaṃ me vaktumarhasi // VamP_22.5 //

yathā ca pārvatīkośāt samuddhabhūtā hi kauśikī /
yathā hatavatī śumbhaṃ nisumbhaṃ ca mahāsuram // VamP_22.6 //

kasya cemau sutau vīrau khyātau śumbhaniśumbhakau /
etad vistarataḥ sarvaṃ yathāvad vaktumarhasi // VamP_22.7 //

pulastya uvāca /
etatte kathayiṣyāmi pārvatyāḥ saṃbhavaṃ mune /
śṛṇuṣvāvahito bhūtvā skandotpattiṃ ca śāśvatīm // VamP_22.8 //

rudraḥ satyāṃ praṇaṣṭāyāṃ brahmacārivrate stitaḥ /
nirāśrayatvamāpannastapastaptuṃ vyavasthitaḥ // VamP_22.9 //

sa cāsīd devasenānīrdaityadarphavināśanaḥ // VamP_22.10 //

tato nirākṛtā devāḥ senānāthena śaṃbhunā /
dānavendreṇa vikramya mahiṣeṇa parājitāḥ // VamP_22.11 //

tato jagmuḥ mureśānaṃ draṣṭuṃ cakragadādharam /
śvetdavīpe mahāhaṃsaṃ prapannāḥ śaraṇaṃ harim // VamP_22.12 //

tānāgatān surān dṛṣṭvā tataḥ śakrapurogamān /
vihasya meghagambhīraṃ provāca puruṣottamaḥ // VamP_22.13 //

kiṃ jitāstvasurendreṇa mahiṣeṇa durātmanā /
yena sarve sametyaivaṃ mama pārśvamupāgatāḥ // VamP_22.14 //

tad yuṣmākaṃ hitārthāya yad vadāmi surottamāḥ /
tatkurudhvaṃ jayo yena samāśritya bhaveddhi vaḥ // VamP_22.15 //

ya ete pitaro divyāstvagniṣvātteti viśrutāḥ /
amīṣāṃ mānasī kanyā menā nāmnāsti devatāḥ // VamP_22.16 //

tāmārādhya mahātithyāṃ śraddhayā parayāmarāḥ /
prārthayadhvaṃ satīṃ menāṃ prāleyādrerihārthataḥ // VamP_22.17 //

tasyāṃ sā rūpasaṃyuktā bhaviṣyati tapasvinī /
dakṣakopād yayā muktaṃ malavajjīvitaṃ priyam // VamP_22.18 //

sā śaṅkarāt svatejoṃ'śaṃ janayiṣyati yaṃ sutam /
sa haniṣyati daityendraṃ mahiṣaṃ sapadānugam // VamP_22.19 //

tasmād gacchata puṇyaṃ tat kurukṣetraṃ mahāphalam /
tatra pṛthūdake tīrthe pūjyantāṃ pitaro 'vyayaḥ // VamP_22.20 //

mahātithyāṃ mahāpuṇye yadi śatruparābhavam /
jihāsatātmanaḥ sarve itthaṃ vai kriyatāmiti // VamP_22.21 //

pulastya uvāca /
ityuktvā vāsudevena devāḥ śakrapurogamāḥ /
kṛtāñjalipuṭā bhūtvā papracchuḥ paramśvaram // VamP_22.22 //

devā ūcuḥ /
ko 'yaṃ kurukṣetra iti yatra puṇyaṃ pṛthūdakam /
udbhavaṃ tasya tīrthasya bhagavān prabravītu naḥ // VamP_22.23 //

keyaṃ proktā mahāpuṇyā tithīnāmuttamā tithiḥ /
yasyāṃ hi pitaro divyāḥ pūjyāsmābhiḥ prayantataḥ // VamP_22.24 //

tataḥ surāṇāṃ vacanānmurāriḥ kaiṭabhārdanaḥ /
kurukṣetrodbhavaṃ puṇyaṃ proktavāṃstāṃ tithīmapi // VamP_22.25 //

śrībhagavānuvāca /
somavaṃśodbhavo rājā ṛkṣo nāma mahābalaḥ /
kṛsyādau samabhavadṛkṣāt saṃvaraṇo 'vat // VamP_22.26 //

sa ca pitrā nije rājye bāla evābhiṣecitaḥ /
bālye 'pi dharmanirato madbhaktaśca sadābhavat // VamP_22.27 //

purohitastu tasyāsīd vasiṣṭho varuṇātmajaḥ /
sa cāsyādhyāpayāmāsa sāṅgān vedānudāradhīḥ // VamP_22.28 //

tato jagāma cāraṇyaṃ tvanadhyāye nṛpātmajaḥ /
sarvakarmasu nikṣipya vasiṣṭhaṃ tapasāṃ nidhim // VamP_22.29 //

tato mṛgayāvyākṣepād ekākī vijanaṃ vanam /
vaibhrājaṃ sa jagāmātha athonmādanamabhyayāt // VamP_22.30 //

tatastu kautukāviṣṭaḥ sarvatukusume vane /
avitṛpataḥ sugandhasya samantād vyacarad vanam // VamP_22.31 //

sa vanantaṃ ca dadṛśe phullakokanadāvṛtam /
kahlārapadmakumudaiḥ kamalendīvarairapi // VamP_22.32 //

tatra krīḍanti satatamapsaro 'marakanyakāḥ /
tāsāṃ madhye dadarśātha kanyāṃ saṃvaraṇo 'dhikām // VamP_22.33 //

darśanādeva sa nṛpaḥ kāmamārgaṇapīḍitaḥ /
jātaḥ sā ca tamīkṣyaiva kāmabāṇāturābhavat // VamP_22.34 //

ubhau tau pīḍitau mohaṃ jagmatuḥ kāmamārgaṇaiḥ /
rājā calāsano bhūmyāṃ nipapāta turaṅgamāt // VamP_22.35 //

tamabhyetya mahātmāno gandharvāḥ kāmarūpiṇaḥ /
siṣicurvāriṇābhyetya labdhasaṃjño 'bhavat kṣaṇāt // VamP_22.36 //

sā cāpsarobhirutpātya nītā pitṛkulaṃ nijam /
tābhirāśvāsitā cāpi madhurairvacanāmbubhiḥ // VamP_22.37 //

sa cāpyaruhya turagaṃ pratiṣṭhānaṃ purottamam /
gatastu meruśikharaṃ kāmacārī yathāmaraḥ // VamP_22.38 //

yadāprabhṛti sā dṛṣṭā ārkṣiṇā tapatī girau /
tadāprabhṛti nāśnāti divā svapiti no niśi // VamP_22.39 //

tataḥ sarvavidavyagroviditvā varuṇātmajaḥ /
tapatītāpitaṃ vīraṃ pārthivaṃ tapasāṃ nidhiḥ // VamP_22.40 //

samutpatya mahāyogī gaganaṃ ravimaṇḍalam /
viveśa devaṃ tigmāṃśu dadarśa syandane sthitam // VamP_22.41 //

taṃ dṛṣṭvā bhāskaraṃ devaṃ praṇamad dvijasattamaḥ /
pratipraṇamitaścāsau bhāskareṇāviśad rathe // VamP_22.42 //

jvalajjaṭākalāpo 'sau divākarasamīpagaḥ /
śobhate vāruṇiḥ śrīmān dvitīya iva bhāskaraḥ // VamP_22.43 //

tataḥ saṃpūjitor'ghārbhāskareṇa tapodhanaḥ /
pṛṣṭaścāgamane hetuṃ pratyuvāca divākaram // VamP_22.44 //

samāyāto 'smi deveśa yācituṃ tvāṃ mahādyute /
sutāṃ saṃvaraṇasyārthe tasya tvaṃ dātumarhasi // VamP_22.45 //

tato vasiṣṭhāya divākareṇa niveditā sā tapatī tanūjā /
gṛhāgatāya dvijapuṅgavāya rājñor'thataḥ saṃvaraṇasya devāḥ // VamP_22.46 //

sāvitrimādāya tato vasiṣṭhaḥ svamāśramaṃ puṇyamupājagāma /
sā cāpi saṃsmṛtya nṛpātmajaṃ taṃ kṛtāñjalirvāruṇimāha devī // VamP_22.47 //

tapatyuvāca /
brahman mayā khedamupetya yo hi sahāpsarobhiḥ paricārikābhiḥ /
dṛṣṭo hyaraṇye 'maragarbhatulyo nṛpātmajo lakṣaṇato 'bhijāne // VamP_22.48 //

pādau śubhau cakragadāsicihnau jaṅghe tathorū karihastatulyau /
kaṭistathā siṃhakaṭiryathaiva kṣāmaṃ ca madhyaṃ tribalīnibaddham // VamP_22.49 //

grīvāsya śaṅkhākṛtimādadhāti bhujau ca pīnau kaṭhanausudīrghau /
hastau tathā padmadalodbhavāṅkau chatrākṛtistasya śiro vibhāti // VamP_22.50 //

nīlāśca keśāḥ kuṭilāśca tasya karṇau samāṃsau susamā ca nāsā /
dīrghāśca tasyāṅgulayaḥ suparvāḥ padbhyāṃ karābhyāṃ daśanāśca subhrāḥ // VamP_22.51 //

samunnataḥ ṣaḍbhirudāravīryastribhirgabhīrastripu ca pralambaḥ /
raktastathā pañcasu rājaputraḥ kṛṣṇaścaturbhistribhirānato 'pi // VamP_22.52 //

dvābhyāṃ ca śuklaḥ surābhiścaturbhiḥ dṛśyanti padmāni daśaiva cāsya /
vṛtaḥ sa bhartā bhagavān hi pūrvaṃ taṃ rājaputraṃ bhuvi saṃvicintya // VamP_22.53 //

dadasva māṃ nātha tapasvine 'smai guṇopapannāya samīhitāya /
nehānyakāmāṃ pravadanti santo dātuṃ tathānyasya vibho kṣamasva // VamP_22.54 //

devadeva uvāca /
ityevamuktaḥ savituśca putryā ṛṣistadā dhyānaparo babhūva /
jñātvā ca tatrārkasutāṃ sakāmāṃ mudā yuto vākyamidaṃ jagāda // VamP_22.55 //

sa eva putri nṛpatestanūjo dṛṣṭaḥ purā kāmayase yamadya /
sa eva cāyāti mamāśramaṃ vai ṛkṣātmajaḥ saṃvaraṇo hi nāmnā // VamP_22.56 //

athājagāma sa nṛpasya putrastamāśramaṃ brāhmaṇapuṅkavasya /
dṛṣṭvā vasiṣṭhaṃ praṇipatya mūrdhnā sthitastvapaśyat tapatīṃ narendraḥ // VamP_22.57 //

dṛṣṭvā ca tāṃ padmaviśālanetrāṃ tāṃ pūrvadṛṣṭāmiti cintayitvā /
papraccha keyaṃ lalanā dvijendra sa vāruṇiḥ prāha narādhipendram // VamP_22.58 //

iyaṃ vivasvadduhitā narendra nāmnā prasiddhā tapatī pṛthivyām /
mayā tavārthāya divākaro 'rthitaḥ prādānmayā tvāśramamānininye // VamP_22.59 //

tasmāt masuttiṣcha narendra devyāḥ pāṇiṃ tapatyā vidhivad gṛhāṇa /
ityevamukto nṛpatiḥ prahṛṣṭo jagrāha pāṇiṃ vidhivat tapatyāḥ // VamP_22.60 //

sā taṃ patiṃ prāpya mano 'bhirāmaṃ sūryāmajā śakrasamāprabhāvam /
rarāma tanvī bhavanottameṣu yatā mahaindraṃ divi daityakanyā // VamP_22.61 //

devadeva uvāca /
tasyāṃ tapatyāṃ narasattamena jātaḥ sutaḥ pārthivalakṣaṇastu /
sa jātakarmādibhireva saṃskṛto vivarddhatājyena huto yathāgniḥ // VamP_23.1 //

kṛto 'sya cūḍākaraṇaśca devā vipraṇa mitrāvaruṇātmajena /
navābdikasya vratabandhanaṃ ca vede ca śāstre vidhipārago 'būt // VamP_23.2 //

tataścatuḥpaḍbhirapīha varṣaiḥ sarvajñatāmabhyagamata tato 'sau /
khyātaḥ pṛthivyāṃ puruṣottamo 'sau nāmnā kuruḥ saṃvaraṇasya putraḥ // VamP_23.3 //

tato narapatirdṛṣṭvā dharmikaṃ tanayaṃ śubham /
dārakriyārthamakarod yatnaṃ śubhakule tataḥ // VamP_23.4 //

sodāminīṃ sudāmnastu sutāṃ rūpādhikāṃ napaḥ /
kurorarthāya vatavān sa prādāt kurave 'pi tām // VamP_23.5 //

sa tāṃ nṛpasutāṃ labdhvā dharmārthāvavirodhayan /
reme tanvyā saha tayā paulomyā maghavāniva // VamP_23.6 //

tato narapatiḥ putraṃ rājyabhārakṣamaṃ balī /
viditvā yovarājyāya vidhānenābhyaṣecayat // VamP_23.7 //

tato rājye 'bhiṣiktastu kuruḥ pitrā nije pade /
pālayāmāsa sa mahīṃ putravacca svayaṃ prajāḥ // VamP_23.8 //

sa eva kṣetrapālo 'bhūt paśupālaḥ sa eva hi /
sa sarvapālakaścāsīt prajāpālo mahābalaḥ // VamP_23.9 //

tato 'sya buddhirupannā kīrtirloke garīyasī /
yāvatkīrtiḥ susaṃsthā hi tāvadvāsaḥ suraiḥ saha // VamP_23.10 //

sa tvevaṃ nṛpatiśreṣṭho yāthātathyamavekṣya ca /
vicacāra mahīṃ sarvāṃ kīrtyarthaṃ tu narādhipaḥ // VamP_23.11 //

tato dvaitavanaṃ nāma puṇyaṃ lokeśvaro balī/ / tadāsādya susaṃtuṣṭo viveśābhyāntaraṃ tataḥ // VamP_23.12 //

tatra devīṃ dadarśātha puṇyāṃ pāpavimocanīm /
plakṣajāṃ brahmaṇaḥ putrīṃ harijihvāṃ sarasvatīm // VamP_23.13 //

sudarśanasya jananīṃ hvandaṃ kṛtvā suvistaram /
sthitāṃ bhagavatīṃ kūle tīrthakoṭibhirāplutām // VamP_23.14 //

tasyāstajjalamīkṣyaiva snātvā prīto 'bhavannṛpaḥ /
samājagāma ca punaḥ brahmaṇo vedimuttarām // VamP_23.15 //

samantapañcakaṃ nāma dharmasthānamanuttamam /
ākamantād yojanāni pañca ca sarvataḥ // VamP_23.16 //

devā ūcuḥ /
kiyantyo vedayaḥ santi brahmaṇaḥ puruṣottama /
yenottaratayā vedirgāditā sarvapañcakā // VamP_23.17 //

devadeva uvāca/ /

vedayo lokanāthasya pañca dharmasya setavaḥ /
yāsu yaṣṭaṃ sureśena lokanāthena śaṃbhunā // VamP_23.18 //

prayāgo madhyamā vediḥ pūrvā vedirgayāśiraḥ /
virajā dakṣiṇā vediranantaphaladāyinī // VamP_23.19 //

pratīcī puṣkarā vedistribhiḥ kuṇḍairalaṅkṛtā /
samantapañcakā coktā vedirevottarāvyayā // VamP_23.20 //

tamamanyata rājarṣiridaṃ kṣetraṃ mahāphalam /
kariṣyāmi kṛṣiṣyāmi sarvān kāmān yathepsitān // VamP_23.21 //

iti saṃcintya manasā tyaktvā syantanamuttamam /
cakre kīrtyarthamatulaṃ saṃsthānaṃ pārthivarṣabhaḥ // VamP_23.22 //

kṛtvā sīraṃ sa sauvarṇaṃ gahya rudravṛṣaṃ prabhuḥ /
pauṇḍrakaṃ yāmyamahiṣaṃ svayaṃ karṣitumudyataḥ // VamP_23.22 //

taṃ karṣantaṃ naravaraṃ samabhyetya takratuḥ /
provāca rājan kimidaṃ bhavān kartumihodyataḥ // VamP_23.23 //

taṃ karṣantaṃ naravaraṃ samabhyetya śatakratuḥ /
provāca rājan kimidaṃ bhavān kartumihodyataḥ // VamP_23.24 //

rājābravīt suravaraṃ tapaḥ satyaṃ kṣamāṃ dayām /
kṛṣāmi śaucaṃ dānaṃ ca yogaṃ ca brahmacāritām // VamP_23.25 //

tasyovāca harirdevaḥ kasmādbījo nareśvara /
labdho 'ṣṭāṅgeti sahasā avahasya gatastataḥ // VamP_23.26 //

gate 'pi śakra rājarṣirahanyahani sīradhṛk /
kṛṣate 'nyān samantācca saptakrośān mahīpatiḥ // VamP_23.27 //

tato 'hamabruvaṃ gatvā kuro kimidamityatha /
tadāṣṭāṅgaṃ mahādharmaṃ samākhyātaṃ nṛpeṇa hi // VamP_23.28 //

tato mayāsya gaditaṃ nṛpa bījaṃ kva tiṣṭhati /
sa cāha mama dehasthaṃ bījaṃ tamahamabruvam /
dehyahaṃ vāpayiṣyāmi sīraṃ kṛṣatu vai bhavān // VamP_23.29 //

tato nṛpatinā bāhurdakṣiṇaḥ prasṛtaḥ kataḥ /
prasṛtaṃ taṃ bhujaṃ dṛṣṭvā mayā cakreṇa vegataḥ // VamP_23.30 //

sahasradhā tataśchidya datto yuṣmākameva hi /
tataḥ savyo bhujo rājñā dattaś chinno 'pyasau mayā // VamP_23.31 //

tathaivoruyugaṃ prādānmayā chinnau ca tāvubhau /
tataḥ sa me śiraḥ prādāt tena prīte 'smi tasya ca /
varado 'smītyathetyukte kururvaramayācata // VamP_23.32 //

yāvadetanmayā kṛṣṭaṃ dharmakṣetraṃ tadastu ca /
snātānāṃ ca mṛtānāṃ ca mahāpuṇyaphalaṃ tviha // VamP_23.33 //

upavāsaṃ ca dānaṃ ca snānaṃ japyaṃ ca mādhava /
homayajñādikaṃ cānyacchubhaṃ vāpyaśubhaṃ vibho // VamP_23.34 //

tvatprasāddhṛṣīkeśa śaṅkhacakragadādhara /
akṣayaṃ pravare kṣetre bhavatvatra mahāphalam // VamP_23.35 //

tathā bhavān suraiḥ sārdhaṃ samaṃ devena śalinā /
vasa tvaṃ puṇḍarīkākṣa mannāmavyañjake 'cyuta /
ityevamuktastenāhaṃ rājñā bāḍhamuvāca tam // VamP_23.36 //

tathā ca tvaṃ divyavapurbhava bhūyo mahīpate /
tathāntakāle māmeva layaṭameṣyasi suvrata // VamP_23.37 //

kīrtiśca śāśvatī tubhyaṃ bhaviṣyati na saṃśayaḥ /
tatraiva yājakā yajñān yajiṣyanti sahasraśaḥ // VamP_23.38 //

tasya kṣetrasya rakṣārthaṃ dadau sa puruṣottamaḥ /
yakṣaṃ ca candranāmānaṃ vāsukiṃ cāpi pannagam // VamP_23.39 //

vidyādharaṃ śaṅkukarṇaṃ sukeśiṃ rākṣaseśvaram /
ajāvanaṃ ca nṛpatiṃ mahodevaṃ ca pāvakam // VamP_23.40 //

etāni sarvato 'bhyetya rakṣanti kurujāṅgalam /
amīṣāṃ balino 'nye ca bhṛtyāścaivānuyāyinaḥ // VamP_23.41 //

aṣṭau sahasrāṇi dharanurdharāṇāṃ ye vārayantīha suduṣkṛtān vai /
snātuṃ na yacchanti mahograrūpāstavanyasya bhūtāḥ sacarācarāṇām // VamP_23.42 //

tasyaiva madhye bahupuṇya uktaḥ pṛthūdakaḥ pāpaharaḥ śivaśca /
puṇyā nadī prāṅmukhatāṃ prayātā yatraughayuktasya śubhā jatāḍhyā // VamP_23.43 //

pūrvaṃ prajeyaṃ prapitāmahena sṛṣṭā samaṃ bhūtagaṇaiḥ samastaiḥ /
mahī jalaṃ vahnisamīrameva khaṃ tvevamādau vibabhau pṛthūdakaḥ // VamP_23.44 //

tathā ca sarvāṇā mahārṇavāni tīrthāni nadyaḥ stravaṇāḥ sarāṃsi /
saṃnirmitānīha mahābhujena taccaikyamāgāt salilaṃ mahīṣu // VamP_23.45 //

devadeva uvāca /
evaṃ pṛthūdako devāḥ puṇyaḥ pāpabhayāpahaḥ /
taṃ gacchadhvaṃ mahātīrthaṃ yāvat saṃnidhivodhitam // VamP_24.1 //

yadā mṛgaśiroṛkṣe śaśisūryau bṛhaspatiḥ /
tiṣṭhanti sā tithiḥ puṇyā tvakṣayā parigīyate // VamP_24.2 //

taṃ gacchadhvaṃ suraśreṣṭhā yatra prācī sarasvatī /
pitṝn ārādhayadhvaṃ hi tatra śrāddhena bhaktitataḥ // VamP_24.3 //

tato murārivacanaṃ śrutvā devāḥ savāsavāḥ /
samājagmuḥ kurukṣetre puṇyatīrthaṃ pṛthūdakam // VamP_24.4 //

tatra snātvā surāḥ sarve bṛhaspatimacodayan /
viśasva bhagavan ṛkṣamimaṃ mṛśiraṃ kuru /
puṇyāṃ tithiṃ pāpaharāṃ tava kālo 'yamāgataḥ // VamP_24.5 //

pravartate ravistatra candramāpi viśatyasau /
tvadāyattaṃ guro kāryaṃ surāṇāṃ tat kuruṣva ca // VamP_24.6 //

ityevamukto devaistu devācāryo 'bravīdidam /
yadi varṣādhipo 'haṃ syāṃ tato yāsyāmi devatāḥ // VamP_24.7 //

āṣāḍhe māsi mārgarkṣe candrakṣayatithirhi yā /
tasyāṃ purandaraḥ prītaḥ piṇḍaṃ pitṛṣu bhaktitaḥ // VamP_24.8 //

prādāt tilamadhūnmiśraṃ haviṣyānnaṃ kuruṣvatha /
tataḥ prītāstu pitarastāṃ prāhustanayāṃ nijāma // VamP_24.9 //

menāṃ devāśca śailāya himayuktāya vai daduḥ /
tāṃ menāṃ himavāṃllabdhvā prasādād daivateṣvatha /
prītimānabhavaccāsau rarāma ca yathecchayā // VamP_24.10 //

tato himādriḥ pitṛkanyayā samaṃ samarpayan vai viṣayān yathaiṣṭam /
ajījanat sā tanayāśca tisro rūpātiyuktāḥ surayoṣitopamāḥ // VamP_24.11 //

iti śrīvāmanapurāṇe caturviṃśo 'dhyāyaḥ

pulastya uvāca /
menāyāḥ kanyakāstisro jātā rūpaguṇānvitāḥ /
sunābha iti ca khyātaścaturthastanayo 'bhavat // VamP_25.1 //

raktāṅgī raktanetrā ca raktāmbaravibhūṣitā /
rāgiṇi nāma saṃjātā jyeṣṭhā menāsutā mune // VamP_25.2 //

śubhāṅgī padmapatrākṣī nīlakuñcitamūrdhajā /
śvetamālyāmbaradharā kuṭilā nāma cāparā // VamP_25.3 //

nīlāñcanacayaprakhyā nīlendīvaralocanā /
rūpeṇānupamā kālī jaghanyā menakāsutā // VamP_25.4 //

jātāstāḥ kanyakāstisraḥ ṣaḍabdāt parato mune /
kartuṃ tapaḥ prayātāstā devāstā dadṛśuḥ śubhāḥ // VamP_25.5 //

tato divākaraiḥ sarvairvasubhiśca tapasvinī /
kuṭilā ba3hmalokaṃ tu nītā śaśikaraprabhā // VamP_25.6 //

athocurdevatāḥ sarvāḥ kiṃ tviyaṃ janayiṣyati /
putraṃ mahiṣahantāraṃ brahman vyākhyātumarhasi // VamP_25.7 //

tato 'bravīt surapatirneyaṃ śaktā tapasvinī /
śārvaṃ dhārayituṃ tejo varākī mucyātāṃ tviyam // VamP_25.8 //

tatastu kuṭulā ṛddhā brahmāṇaṃ prāha nārada /
tathā yatiṣye bhagavan yatā śārvaṃ sudurddharam // VamP_25.9 //

dhārayiṣyāmyahaṃ tejastathaiva śruṇu sattama /
tapasāhaṃ sutaptena samārādhya janārdanam // VamP_25.10 //

yathā harasya mūrdhānaṃ namayithye pitāmaha /
tathā deva kariṣyāmi satyaṃ satyaṃ mayoditam // VamP_25.11 //

pulastya uvāca /
tataḥ pitāmahaḥ kruddhaḥ kuṭilāṃ prāha dāruṇām /
bhagavānādikṛd brahmā sarveśo 'pi mahāmun // VamP_25.12 //

brahmovāca /
yasmānmadvacanaṃ pāpe na kṣāntaṃ kuṭile tvayā /
tasmānmacchāpanirdagdhā sarvā āpo bhaviṣyasi // VamP_25.13 //

ityevaṃ brahmaṇā śaptā himavad duhitā mune /
āpomayī brahmalokaṃ plāvayāmāsa veginī // VamP_25.14 //

tāmudvṛttajalāṃ dṛṣṭvā prababandha pitāmahaḥ /
ṛksāmātharvayajubhirvāṅmayairbandhanairdṛḍham // VamP_25.15 //

sā baddhā sisthitā brahman tatraiva girikanyakā /
āpomayī plāvayantī brahmaṇo vimalā jaṭāḥ // VamP_25.16 //

yā sā rāgavatī nāma sāpi nītā surairdivam /
brahmaṇe tāṃ nivedyaivaṃ tāmapyāha prajāpatiḥ // VamP_25.17 //

sāpi kruddhābravīnnūnaṃ tathā tapsye mahattapaḥ /
yathā mannāmasaṃyukto mahiṣaghno bhaviṣyati // VamP_25.17 //

tāmapyathāśapad brahma sandhyā pāpe bhaviṣyasi /
yā madvākyamalaṅghyaṃ vai surairlaṅghayase balāt // VamP_25.18 //

tāmapyathāśapad brahma sandhyā pāpe bhaviṣyasi /
yā madvākyamalaṅghyaṃ vai surairlaṅghayase balāt // VamP_25.19 //

sāpi jātā muniśreṣṭha sandhyā rāgavatī tataḥ /
pratīcchat kṛttikāyogaṃ śaileyā vigrahaṃ dṛḍham // VamP_25.20 //

tato gate kanyake dve jñātvā menā tapasvinī /
tapaso vārayamāsa umetyevābravīcca sā // VamP_25.21 //

tadeva mātā nāmāsyāścakre pitṛsutā śubhā /
umetyeva hi kanyāyāḥ sā jagāma tapovanam // VamP_25.22 //

tataḥ sā manasā devaṃ śūlapāṇiṃ vṛṣadhvajam /
rudraṃ cetasi saṃdhāya tapastepe suduṣkaram // VamP_25.23 //

tato brahmābravīd devān gacchadhvaṃ himavatsutām /
ihānayadhvaṃ tāṃ kālīṃ tapasyantīṃ himālaye // VamP_25.24 //

tato devāḥ samājagmurdadṛśupaḥ śailanandinīm /
tejasā vijitāstasyā na śekurupasarpitum // VamP_25.25 //

indro 'maragaṇaiḥ sārddhaṃ nirddhūtastejasā tayā /
brahmaṇo 'dhikatejo 'syā vinivedya pratiṣṭhitaḥ // VamP_25.26 //

tato brahmābravīt sā di dhravaṃ śaṅkaravallabhā /
yūyaṃ yattejasā nūnaṃ vikṣiptāstu hataprabhāḥ // VamP_25.27 //

tasmād bhajadhvaṃ sva svaṃ hi sthānaṃ bho vigatajvarāḥ /
satārakaṃ hi mahiṣaṃ vidadhvaṃ nihataṃ raṇe // VamP_25.28 //

ityevamuktā devena brahmaṇā sendrakāḥ surāḥ /
jagmuḥ svānyeva dhiṣṇyāni sadyo vai vigatajvarāḥ // VamP_25.29 //

umāmapi tapasyantīṃ himavān parvateśvaraḥ /
nivartya tapasastasmāt sadāro hyanayadgṛhān // VamP_25.30 //

devo 'pyāśritya tadraudraṃ vrataṃ nāmnā nirāśrayam /
vicacāra mahāśailān seruprāgryān mahāmatiḥ // VamP_25.31 //

sa kadācinmahāśailaṃ himavantaṃ samāgataḥ /
tenārcitaḥ śraddhayāsau tāṃ rātrimavasaddharaḥ // VamP_25.32 //

dvitīye 'hni girīśena mahādevo namantritaḥ /
ihaiva tiṣṭhasva vibho tapaḥsādhanākāraṇāt // VamP_25.33 //

ityevamukto giriṇā haraścakre matiṃ ca tām /
tasthāvāśramamāśritya tyaktvā vāsaṃ nirāśrayam // VamP_25.34 //

vasato 'pyāśrame tasya devadevasya śūlinaḥ /
taṃ deśamagamat kālī girirājasutā śubhā // VamP_25.35 //

tāmāgatāṃ haro dṛṣṭvā bhūyo jātāṃ priyāṃ satīm /
svāgatenābhisaṃpūjya tasthau yogarato haraḥ // VamP_25.36 //

sā cābhyetya varārohā kṛtāñjaparigrahā /
vavande caraṇau śauvau sakhībhiḥ saha bhāminī // VamP_25.37 //

tatastu sucirāccharvaḥ samīkṣya girikanyakām /
na yuktaṃ caivamuktvātha sagaṇo 'ntardadhe tataḥ // VamP_25.38 //

sāpi śarvavaco raudraṃ śrutvā jñānasamanvitā /
antarduḥkhena dahyantī pitaraṃ prāha pārvatī // VamP_25.39 //

tāta yāsye mahāraṇye taptuṃ ghoraṃ mahattapaḥ /
ārādhanāya devasya śaṅkarasya pinākinaḥ // VamP_25.40 //

tathetyuktaṃ vacaḥ pitrā pāde tasyaiva vistṛte /
lalitākhyā tapastepe harārādhanākāmyayā // VamP_25.41 //

tasyāḥ sakhyastadā devyāḥ paricaryā tu kurvate /
samitkuśaphalaṃ cāpi mūlāharaṇamāditaḥ // VamP_25.42 //

vinodanārthaṃ pārvatyā mṛnmayaḥ śūladhṛg haraḥ /
kṛtastu tejasā yukto bhadramastviti sābravīt // VamP_25.43 //

pūjāṃ karoti tasyaiva taṃ paśyati muhurmuhuḥ /
tato 'syāstuṣṭimagamacchraddhayā tripurāntakṛt // VamP_25.44 //

baṭurūpaṃ samādhāya āṣāḍhī muñjamekhalī /
yajñopavītī chatrī ca mṛgājinadharastathā // VamP_25.45 //

kamaṇḍaluvyagrakaro bhasmāruṇitavigrahaḥ /
pratyāśramaṃ paryaṭan sa taṃ kālyāśramamāgataḥ // VamP_25.46 //

tamutthāya tadā kālī sakhībhiḥ saha nārada /
pūjayitvā yathānyāyaṃ paryapṛcchadidaṃ tataḥ // VamP_25.47 //

umovāca /
kasmādāgamyate bhikṣo kutra sthāne tavāśramaḥ /
kva ca tvaṃ pratigantāsi mama śīghraṃ nivedaya // VamP_25.48 //

bhikṣuruvāca/ /

mamāśramapadaṃ bāle vārāṇasyāṃ śucivrate /
athātastīrthayātrāyāṃ gamiṣyāmi pṛthūdakam // VamP_25.49 //

devyuvāca /
kiṃ puṇyaṃ tatra viprendra labdhāsi tvaṃ pṛthūdake /
pathi snānena ca phalaṃ keṣu kiṃ labdavānasi // VamP_25.50 //

bhikṣuruvāca /
mayā snānaṃ prayāge tu kṛtaṃ prathamameva hi /
tato 'tha tīrthe kubjāmre jayante caṇḍikeśvare // VamP_25.51 //

bandhuvṛnde ca karkandhe tīrthe kanakhale tathā /
sarasvatyāmagnikuṇḍe bhadrāyāṃ tu triviṣṭape // VamP_25.52 //

konaṭe koṭitīrthe ca kubjake ca kṛsodari /
nithkāmena kṛtaṃ snānaṃ tato 'bhyāgāṃ tavāśramam // VamP_25.53 //

ihasthāṃ tvāṃ samābhāṣya gamiṣyāmi pṛthūdakam /
pṛcchāmi yadahaṃ tvāṃ vai tatra na kroddhumarhasi // VamP_25.54 //

ahaṃ yattapasātmānaṃ śoṣayāmi kṛśodari /
bālye 'pi saṃyatatanustattu ślāghyaṃ dvijanmanām // VamP_25.55 //

kimarthaṃ bhavatī raudraṃ prathame vayasi sthitā /
tapaḥ samāśritā bhīru saṃśayaḥ pratibhāti me // VamP_25.56 //

prathame vayasi strīṇāṃ saha bhartrā vilāsini /
subhogā bhogitāḥ kāle vrajanti sthirayauvane // VamP_25.57 //

tapasā vāñchayantīha girije sacarācarāḥ /
rūpābhijanamaiśvaryaṃ tacca te vidyate bahu // VamP_25.58 //

tat kimarthamapāsyaitānalaṅkārāñ jaṭā dhṛtāḥ /
cīnāṃśukaṃ parityajya kiṃ tvaṃ valkaladhāriṇī // VamP_25.59 //

pulastya uvāca /
tatastu tapasā vṛddhā devyāḥ somaprabhā sakhī /
bhikṣave kathayāmāsa yathāvat sā hi nārada // VamP_25.60 //

somaprabhovāca /
tapaścaryā dvijaśreṣṭha pārvatyā yena hetunā /
taṃ śṛṇuṣva tviyaṃ kālī haraṃ bhartāramicchati // VamP_25.61 //

pulastya uvāca /
somaprabhāyā vacanaṃ śrutvā saṃkampya vai śiraḥ /
vihasya ca mahāhāsaṃ bhikṣurāha vacastvidam // VamP_25.62 //

bhikṣuruvāca/ /

vadāmi te pārvati vākyamevaṃ kena pradattā tava buddhireṣā /
kathaṃ karaḥ pallavakomalaste sameṣyate śārvakaraṃ sasarpam // VamP_25.63 //

tathā dukūlāmbaraśālinī tvaṃ mṛgāricarmābhivṛtastu rudraḥ /
tvaṃ candanāktā sa bhasmabhūṣito na yuktarūpaṃ pratibhāti me tvidam // VamP_25.64 //

pulastya uvāca /
evaṃ vādini viprendra pārvatī bhikṣumabravīt /
mā maivaṃ vada bikṣo tvaṃ haraḥ sarvaguṇādhikaḥ // VamP_25.65 //

śivo vāpyathavā bhīmaḥ sadhano nirdhano 'pi vā /
alaṅkṛto vā deveśastathā vāpyanalaṅkṛtaḥ // VamP_25.66 //

yādṛśastādṛśo vāpi sa me nātho bhaviṣyati /
nivāryatāmayaṃ bhikṣurvivakṣuḥ sphuritādharaḥ /
na tathā nindakaḥ pāpī yathā śṛṇvan śaśiprabhe // VamP_25.67 //

pulastya uvāca /
ityevamuktvā varadā samutthātumathaicchata /
tato 'tyajad bhikṣurūpaṃ svarūpastho 'bhavacchivaḥ // VamP_25.68 //

bhūtvovāca priye gaccha svameva bhavanaṃ pituḥ /
tavārthāya praheṣyāmi maharṣin himavadgṛhe // VamP_25.69 //

yacceha rudramīhantyā mṛnmayaśceśvaraḥ kṛtaḥ /
asau bhadreśvaretyevaṃ khyāto loke bhaviṣyati // VamP_25.70 //

devadānavagandharvā yakṣāḥ kiṃpuruṣoragāḥ /
pūjayiṣyanti satataṃ mānavāśca śubhepsavaḥ // VamP_25.71 //

ityevamuktā devena girirājasutā mune /
jagāmāmbaramāviśya svameva bhavanaṃ pituḥ // VamP_25.72 //

śaṅkaro 'pi mahātejā visṛjya kirikanyakām /
pṛthūdakaṃ jagāmātha snānaṃ cakre vidhānataḥ // VamP_25.73 //

tatastu devapravaro maheśvaraḥ pṛthūdake snānamapāstakalmaṣaḥ /
kṛtvā sanandiḥ sagaṇaḥ savāhano mahāgiriṃ mandaramājagāma // VamP_25.74 //

āyāti tripurāntake saha gaṇairbrahmarṣibhiḥ saptabhirārohatpulako babhau girivaraḥ saṃhṛṣṭatittaḥ kṣaṇāt /
cakre divyaphalairjalena śucinā mūlaiśca kandādibhiḥ pūjāṃ sarvagaṇeśvaraiḥ saha vibhoradristrinetrasya tu // VamP_25.75 //

iti śrīvāmanapurāṇe pañcaviṃśo 'dhyāyaḥ

pulastya uvāca /
tataḥ saṃpūjito rudraḥ śailena prītimānabhūt /
sasmāra ca maharṣistu arundhatyā samaṃ tataḥ // VamP_26.1 //

te saṃsmṛtāstu ṛṣayaḥ śaṅkareṇa mahātmanā /
samājagmurmahāśailaṃ mandaraṃ cārukandaram // VamP_26.2 //

tānāgatān samīkṣyaiva devastripuranāśanaḥ /
abhyutthāyābhipūjyaitānidaṃ vacanamabravīt // VamP_26.3 //

dhanyo 'yaṃ parvataśreṣṭhaḥ ślāghyaḥ pūjyaśca daivataiḥ /
dhūtapāpastathā jāto bhavatāṃ pādapaṅkajaiḥ // VamP_26.4 //

sthīyatāṃ vistṛte ramye giriprasthe same śubhe /
śilāsu padmavārṇāsu ślakṣṇāsu ca mṛduṣvapi // VamP_26.5 //

pulastya uvāca /
ityevamuktā devena saṃkareṇa maharṣayaḥ /
samameva tvarundhatyā viviśuḥ śailasānuni // VamP_26.6 //

upaviṣṭeṣu ṛṣiṣu nandī devagaṇāgraṇīḥ /
arghyādinā samabhyarcya sthitaḥ prayatamānasaḥ // VamP_26.7 //

tato 'bravīt surapatirdharmya vākyaṃ hitaṃ surān /
ātmano yaśaso vṛddhyai saptarṣīn vinayānvitān // VamP_26.8 //

hara uvāca /
kaśyapātre vāruṇeya gādheya śṛṇu gautam /
bharadvāja śṛṇuṣva tvamaṅgirastvaṃ śṛṇuṣva ca // VamP_26.9 //

mamāsīd dakṣatanujā priyā sā dakṣakopataḥ /
utsasarja satī prāṇān yogadṛṣṭya purā kilaḥ // VamP_26.10 //

sādya bhūyaḥ samudbhūtā śailarājasutā umā /
sā madarthāya śailendro yācyatāṃ dvijasattamāḥ // VamP_26.11 //

pulastya uvāca /
saptarṣayastvevamuktā bāḍhamityabruvan vacaḥ /
oṃnamaḥ śaṅkarāyeti proktvā jagmurhimālayam // VamP_26.12 //

tato 'pyarundhatīṃ śarvaḥ prāha gacchasva sundari /
purandhryo hi purandhrīṇāṃ gatiṃ dharmasya ve viduḥ // VamP_26.13 //

ityevamuktā durlaṅghyaṃ lokācāraṃ tvarundhatī /
namaste rudra ityuktvā jagāma patinā saha // VamP_26.14 //

gatvā himādriśikharamoṣadhiprasthameva ca /
dadṛśuḥ śailarājasya purīṃ surapurīmiva // VamP_26.15 //

tataḥ saṃpūjyamānāste śailayoṣidbhirādarāt /
sunābhādibhiravyagraiḥ pujyamānāstu parvataiḥ // VamP_26.16 //

gandharvaiḥ kiṃnarairyakṣaistathānyaistatpurassaraiḥ /
viviśurbhavanaṃ ramyaṃ himādrerhāṭakojjavalam // VamP_26.17 //

tataḥ sarve mahātmānāstapasā dhautakalmaṣāḥ /
samāsādya mahādvāraṃ saṃtasthurdvāḥsthakāraṇāt // VamP_26.18 //

tatastu tvarito 'bhyāgād dvāḥstho 'drirgandhamādanaḥ /
dhārayan vai kare daṇḍaṃ padmarāgamayaṃ mahat // VamP_26.19 //

tatastamūcurmunayo gatvā śailapatiṃ śubham /
nivedayāsmān saṃprāptān mahatkāryarthino vayam // VamP_26.20 //

ityevamuktaḥ śailendro ṛṣibhirgandhamādanaḥ /
jagāma tatra yatrāste śailarājo 'dribhirvṛtaḥ // VamP_26.21 //

niṣaṇṇo bhuvi jānubhyāṃ dattvā hastau mukhe giriḥ /
daṇḍaṃ nikṣipya kakṣāyāmidaṃ vacanamabravīt // VamP_26.22 //

gandhamādana uvāca /
ime hi ṛṣayaḥ prāptāḥ śailarāja tavārthinaḥ /
dvāre sthaitāḥ kāryiṇaste tava darśanalālasāḥ // VamP_26.23 //

pulastya uvāca /
dvāḥsthavākyaṃ samākarṇya samutthāyācaleśvaraḥ /
svayamabhyāgamad dvāri samādāyārghyamuttamam // VamP_26.24 //

tānrcyārghyādinā śailaḥ samānīya sabhātalam /
uvāca vākyaṃ vākyajñaḥ kṛtāsanaparigrahān // VamP_26.25 //

himavānuvāca /
anabhravṛṣṭiḥ kimiyamutāho 'kusumaṃ phalam /
apratarkyamacintyaṃ ca bhavadāgamanaṃ tvidam // VamP_26.26 //

adyaprabhṛti dhanyo 'smi śailarāḍadya sattamāḥ /
saṃśuddhadeho 'smayadyaiva yad bhavanto mamājiram // VamP_26.27 //

ātmasaṃsargasaṃśuddhaṃ kṛtavanto dvijottamāḥ /
dṛṣṭipūtaṃ padākrāntaṃ tīrthaṃ sārasvataṃ yathā // VamP_26.28 //

dāso 'haṃ bhavatāṃ viprāḥ kṛtapuṇyaś ca sāṃpratam /
yenārthino hi te yūyaṃ tanmamājñātumarhatha // VamP_26.29 //

sadāro 'haṃ samaṃ putrairbhṛtyairnaptṛbhiravyayāḥ /
kiṅkaro 'smi sthito yuṣmadājñākārī taducyatām // VamP_26.30 //

pulastya uvāca /
śailarājavacaḥ śrutvā ṛṣayaḥ saṃśitavrataḥ /
ūcuraṅgirasaṃ vṛddhaṃ kāryamadrau nivedaya // VamP_26.31 //

ityevaṃ coditaḥ sarvairṛṣibiḥ kaśyapādibhiḥ /
pratyuvāca paraṃ vākyaṃ girirājaṃ tamaṅgirāḥ // VamP_26.32 //

aṅgirā uvāca /
śrūyatāṃ parvataśreṣṭha yena kāryeṇa vai vayam /
samāgatāstvatsadanamarundhatyā samaṃ gire // VamP_26.33 //

yo 'sau mahātmā sarvātmā dakṣayajñakṣayaṅkaraḥ /
śaṅkaraḥ śūladhṛk śarvastrinetro vṛṣavāhanaḥ // VamP_26.34 //

jīmūtaketuḥ śatrughno yajñabhoktā svayaṃ prabhuḥ /
yamīśvaraṃ vadantyeke śivaṃ sthāṇau bhavaṃ haram // VamP_26.35 //

bhīmamugraṃ maheśānaṃ mahādevaṃ paśoḥ patim /
vayaṃ tena preṣitāḥ smastvatsakāśaṃ girīśvara // VamP_26.36 //

iyaṃ yā tvatsutā kālī sarvalokeṣu sundarī /
tāṃ prārthayati deveśastāṃ bhavān dātumarhati // VamP_26.37 //

sa eva dhanyo hi pitā yasya putrī śubhaṃ patim /
rūpābhijanasaṃpattyā prāpnoti girisattama // VamP_26.38 //

yāvanto jaṅgamāgamyā bhūtāḥ śaila caturvidhāḥ /
teṣāṃ mātā tviyaṃ devī yataḥ proktaḥ pitā haraḥ // VamP_26.39 //

praṇamya śaṅkaraṃ devāḥ praṇamantu sutāṃ tava /
kuruṣva pādaṃ śatrūṇāṃ mūrdhni bhasmapariplutam // VamP_26.40 //

yācitāro vayaṃ śarvo varo dātā tvamapyumā /
vadhūḥ sarvajaganmātā kuru yacchreyase tava // VamP_26.41 //

pulastya uvāca /
tadvaco 'ṅgirasaḥ śrutvā kālī tasthāvadhomukhī /
harṣamāgatya sahasā punardainyamupāgatā // VamP_26.42 //

tataḥ śailapatiḥ prāha parvataṃ gandhamādanam /
gaccha śailānupāmantrya sarvānāgānturmahasi // VamP_26.43 //

tataḥ śīghrataraḥ śailo gṛhād gṛhamagāñjavī /
mervādīn parvataśreṣṭhānājuhāva samantataḥ // VamP_26.44 //

te 'pyājagmustvarāvantaḥ kāryaṃ matvā mahattadā /
viviśurvismayāviṣṭāḥ sauvarṇeṣvāsaneṣu te // VamP_26.45 //

udayo hemakūṭaśca ramyako mandarastathā /
uddālako vāruṇaśca varāho garuḍāsanaḥ // VamP_26.46 //

śuktimān vegasānuśca dṛḍhaśṛṅgo 'tha śṛṅvān /
citrakūṭastrikūṭaś ca tathā mandarakācalaḥ // VamP_26.47 //

vindhyaśca malayaścaiva pāriyātro 'tha durdaraḥ /
kailāsādrirmahendraśca niṣadho 'ñjanaparvataḥ // VamP_26.48 //

ete pradhānā girayastathānye kṣudraparvatāḥ /
uviṣṭāḥ sabhāyāṃ vai praṇipatya ṛṣiṃśca tān // VamP_26.49 //

tato girīśaḥ svāṃ bhāryā menāmāhūtavāṃśca saḥ /
samāgacchata kalyāṇī samaṃ putreṇa bhāminī // VamP_26.50 //

sābhivandya ṛṣīṇāṃ hi cāraṇāṃśca tapasvinī /
sarvān jñātīn samābhāṣya viveśa sasutā tataḥ // VamP_26.51 //

tato 'driṣu mahāśaila upaviṣṭeṣu nārada /
uvāca vākyaṃ vākyajñaḥ sarvānābhāṣya susvaram // VamP_26.52 //

himavānuvāca /
ime saptarṣayaḥ puṇyā yācitāraḥ sutāṃ mama /
maheśvarārthaṃ kanyāṃ tu taccāvedyaṃ bhavatsu vai // VamP_26.53 //

tad vadadhvaṃ yathāprajñaṃ jñātayo yūyameva me /
nollaṅghya yuṣmān dāsyāmi tatkṣamaṃ vaktumarhatha // VamP_26.54 //

pulastya uvāca /
himavadvacanaṃ śrutvā mervādyāḥ sthāvarottamāḥ /
sarva evābruvan vākyaṃ sthitāḥ sveṣvāsaneṣu te // VamP_26.55 //

yācitāraś ca munayo varastripurahā haraḥ /
dīyatāṃ śaila kālīyaṃ jāmātābhimato hi naḥ // VamP_26.56 //

menāpyathāha bhartāraṃ śṛṇu śailendra madvacaḥ /
pitṛnārādhya devaistairdattānenaiva hetunā // VamP_26.57 //

yastvasyāṃ bhūtapatinā putro jāto bhaviṣyati /
sa haniṣyati daityaindraṃ mahiṣaṃ tārakaṃ tathā // VamP_26.58 //

ityevaṃ menayā proktaḥ śailaiḥ śaileśvaraḥ sutām /
provāca putri dattāsi śarvāya tvaṃ mayādhunā // VamP_26.59 //

ṛṣīnuvāca kālīyaṃ mama putrī tapodhanāḥ /
praṇāmaṃ saṃkaravadhūrbhaktinamrā karoti va // VamP_26.60 //

tato 'pyarundhatī kālīmahkamāropya cāṭukaiḥ /
lajjamānāṃ samāśvāsya haranāmoditaiḥ śubhaiḥ // VamP_26.61 //

tataḥ saptarṣayaḥ procuḥ śailarāja niśāmaya /
jāmitraguṇasaṃyuktāṃ tithiṃ puṇyāṃ sumaṅgalām // VamP_26.62 //

uttarāphālgunīyogaṃ tṛtīye 'hni himāṃśumān /
gamiṣyati ca tatrokto muhūrtto maitranāmakaḥ // VamP_26.63 //

tasyāṃ tithyāṃ haraḥ pāṇiṃ grahīṣyati samantrakam /
tava putryā vayaṃ yāmastadanujñātumarhasi // VamP_26.64 //

tataḥ saṃpūjya vidhinā phalamūlādibhiḥ śubhaiḥ /
visarjayāmāsa śanaiḥ śailarāḍ ṛṣipuṅgavān // VamP_26.65 //

te 'pyājagmurmahāvegāt tvākramya marudālayam /
āsādya mandaragiriṃ bhūyo 'vandanta śaṅkaram // VamP_26.66 //

praṇamyocurmaheśānaṃ bhavān bharttādrijā vadhuḥ /
sabrahyakāstrayo lokā drakṣyanti ghanavāhanam // VamP_26.67 //

tato maheśvaraḥ prīto munīn sarvānanukramāt /
pūjayāmāsa vidhinā arundhatyā samaṃ haraḥ // VamP_26.68 //

tataḥ saṃpūjitā jagmuḥ surāṇāṃ mantraṇāya te /
te 'pyājagmurharaṃ draṣṭuṃ brahmaviṣṇvindrabhāskarāḥ // VamP_26.69 //

gehaṃ tato 'bhyetya maheśvarasya kṛtapraṇāmā viviśurmaharṣe /
sasmāra nandipramukhāṃśca savānabhyetya te vandya haraṃ niṣaṇṇāḥ // VamP_26.70 //

devairgaṇaiścāpi vṛto girīśaḥ sa śobhate muktajaṭāgrabhāraḥ /
yatā vane sarjjakadambamadhye prarohamūlo 'tha vanaspatirvai // VamP_26.71 //

iti śrīvāmanapurāṇe ṣaḍviṃśo 'dhyāyaḥ

pulastya uvāca /
samāgatān surān dṛṣṭvā nandirākhyātavān vibhoḥ /
athotthāya hariṃ bhaktyā pariṣvajya nyapīḍayat // VamP_27.1 //

brahmaṇāṃ śirasā natvā samābhāṣya śatakratum /
ālokyānyān suragaṇān saṃbhāvayat sa śaṅkaraḥ // VamP_27.2 //

gaṇāśca jaya deveti vīrabhadrapurogamāḥ /
śaivāḥ pāśupatādyāśca viviśurmandarālam // VamP_27.3 //

tatastasmānmahāśailaṃ kailāsaṃ saha daivataiḥ /
jagāma bhagavān śarvaḥ kartuṃ vaivāhikaṃ vidhim // VamP_27.4 //

tatastasmin mahāśaile devamātāditiḥ śubhā /
surabhiḥ surasā cānyāścakrarmaṇḍanamākulāḥ // VamP_27.5 //

mahāsthiśekharī cārurocanālikalo haraḥ /
siṃhājinī cālinīlabhujaṅgakṛtakuṇḍalaḥ // VamP_27.6 //

mahāhiratnavalayo hārakeyūranūpuraḥ /
samunnātajaṭābhāro vṛṣabhastho virājate // VamP_27.7 //

tasyāgrato gaṇāḥ svaiḥ svairārūḍhā yānti vāhanaiḥ /
devāśca pṛṣṭhato jagmurhutāśanapurogamāḥ // VamP_27.8 //

vainateyaṃ samārūḍhaḥ saha lakṣmyā janārdanaḥ /
prayāti devapārśvastho haṃsena ca pitāmahaḥ // VamP_27.9 //

gajādhirūḍho devendraśchatraṃ śuklapaṭaṃ vibhuḥ /
dhārayāmāsa vitataṃ śacyā saha sahasradṛk // VamP_27.10 //

yamunā saritāṃ śreṣṭhā bālavyajanamuttamam /
śvetaṃ pragṛhya hastena kacchape saṃsthitā yayau // VamP_27.11 //

haṃsakundandusaṃkāśaṃ bālavyājanamuttamam /
sarasvatī saricchreṣṭhā gajārūḍhā samādadhe // VamP_27.12 //

ṛtavaḥ ṣaṭ samādāya kusumaṃ gandhasaṃyutam /
pañcavarṇaṃ maheśānaṃ jagmuste kāmacāriṇaḥ // VamP_27.13 //

mattamairāvaṇanibhaṃ gajamāruhya vegavān /
anulepanamādāya yayau tatra pṛthūdakaḥ // VamP_27.14 //

gandharvāstumbarumukhā gāyanto madhurasvaram /
anujagmurmahādevaṃ vādayantaś ca kinnarāḥ // VamP_27.15 //

nṛtyantyo 'psaraścaiva stuvanto munayaśca tam /
gandharvā yānti deveśaṃ trinetraṃ śūlapāṇinam // VamP_27.16 //

ekādaśa tathā koṭyo rudrāṇāṃ tatra vai yayuḥ /
dvādaśaivāditeyānāmaṣṭau koṭyo vasunapi // VamP_27.17 //

saptaṣaṣṭistathā koṭyo gaṇānāmṛṣisattama /
caturviśat tathā jagmurṛṣīṇāmūrdhvaretasām // VamP_27.18 //

asaṃkhyātāni yūthāni yakṣakinnararakṣasām /
anujagmurmaheśānaṃ vivāhāya samākulāḥ // VamP_27.19 //

tataḥ kṣaṇena deveśaḥ kṣmādharādhipatestalam /
saṃprāptāstvāgaman śailāḥ kuñjarasthāḥ samantataḥ // VamP_27.20 //

tato nanāma bhagavāṃstrinetraḥ sthāvarādhipam /
śailāḥ praṇemurīśānaṃ tato 'sau mudito 'bhavat // VamP_27.21 //

samaṃ suraiḥ pārṣadaiśca viveśa vṛṣaketanaḥ /
nandinā darśite mārge śailarājapuraṃ mahat // VamP_27.22 //

jīmūtaketurāyāta ityevaṃ nagarastriyaḥ /
nijaṃ karma parityajya darśanavyāpṛtābhavan // VamP_27.23 //

mālyārddhamanyā cādāya kareṇaikena bhāminī /
keśapāśaṃ dvitīyena śaṅkarābhimukhī gatā // VamP_27.24 //

anyālaktakarāgāḍhyaṃ pādaṃ kṛtvākulekṣaṇā /
analaktakamekaṃ hi haraṃ draṣṭumupāgatā // VamP_27.25 //

ekenākṣṇāñjitenaiva śrutvā bhīmamupāgatam /
sāñjanāṃ ca pragṛhyānyā śalākāṃ suṣṭhu dhāvati // VamP_27.26 //

anyā sarasanaṃ vāsaḥ pāṇinādāya sundarī /
unmattevāgamannagnā haradarśanalālāsā // VamP_27.27 //

anyātikrāntamīśānaṃ śrutvā stanabharālasā /
anindata ruṣā bālā yauvanaṃ svaṃ kṛśodarī // VamP_27.28 //

itthaṃ sa nagarastrīṇāṃ kṣobhaṃ saṃjanayan haraḥ /
jagāma vṛṣabhārūḍho divyaṃ śvaśuramandiram // VamP_27.29 //

tataḥ praviṣṭaṃ prasamīkṣya śaṃbhuṃ śailendraveśmanyabalā bruvanti /
sthāne tapo duścaramambikāyāścīrṇaṃ mahāneṣa surastu śaṃbhuḥ // VamP_27.30 //

sa eṣa yenāṅgamānaṅgatāṃ kṛtaṃ kandarpanāmnaḥ kusumāyudhasya /
kratoḥ kṣayī dakṣavināśakartā bhagākṣihā śūladharaḥ pinākī // VamP_27.31 //

namo namaḥ śaṅkara śūlapāṇe mṛgāricarmāmbara kālaśatro /
mahāhihārāṅkitakuṇḍalāya namo namaḥ pārvativallabhāya // VamP_27.32 //

itthaṃ saṃstūyamānaḥ surāpatividhṛtenātapatreṇa śaṃbhuḥ siddhairvandyaḥ sayakṣairahikṛtavalayī cārubhasmopaliphtaḥ /
agrasthenāgrajena pramuditamanasā viṣṇunā cānugena vaivāhīṃ maṅgalāḍhyāṃ hutavahamuditāmārurohātha vedīm // VamP_27.33 //

āyāte tripurāntake sahacaraiḥ sārdhaṃ ca spatarṣibhirvyagro 'bhūd girirājaveśmanijanaḥ kālyāḥ samālaṅkṛtau /
vyākulyaṃ samupāgatāśca girayaḥ pūjādinā devatāḥ prāyovyākulitā bhavanti suhṛdaḥ kanyāvivāhotsukāḥ // VamP_27.34 //

prasādhya devīṃ girijāṃ tataḥ strayo dukūlaśuklābhivṛtāṅgayaṣcikām /
bhrātrā sunābena tadotsave kṛte sā śaṅkarābhyāśamathopapāditā // VamP_27.35 //

tataḥ śubhe harmyatale hiraṇmaye sthitāḥ surāḥ saṃkarakāliceṣṭitam /
pasyanti devo 'pi samaṃ kuśāṅgyā lokānujuṣṭaṃ padamāsasāda // VamP_27.36 //

yatra krīḍā vicitrāḥ sakusumataravo vāriṇo bindupātairgandhāḍhyairgandhacūrṇaiḥ praviralamavanau guṇḍitau guṇḍikāyām /
muktādāmaiḥ prakāmaṃ haragiritanayā krīḍanārthaṃ tadāghyanat paścātsindūrapuñjairaviratavitataiś cakratuḥ kṣmāṃ suraktām // VamP_27.37 //

evaṃ krīḍāṃ haraḥ kṛtvā samaṃ ca girikanyayā /
āgacchad dakṣiṇāṃ vedimṛṣibhiḥ sevitāṃ dṛḍhām // VamP_27.38 //

athājagāma himavān śuklalāmbaradharaḥ śuciḥ /
pavitrapāṇirādāya madhuparkamathojjvalam // VamP_27.39 //

upaviṣṭastrinetrastu śākrīṃ diśamapaśyata /
saptarṣikāṃśca śailandraḥ sūpaviṣṭo 'valokayan // VamP_27.40 //

sukhāsīnāsya śarvasya kṛtāñja0lipuṭo giriḥ /
provāca vacanaṃ śrīmān dharmasādhanamātmanaḥ // VamP_27.41 //

himavānuvāca /
matputrīṃ bhagavan kālīṃ pautrīṃ ca pulahāgraje /
pitṝṇāmapi dauhitrīṃ pratīcchemāṃ mayodyatām // VamP_27.42 //

pulastya uvāca /
ityevamuktvā śailendro hastaṃ hastena yojayan /
prādāt pratīccha bhagavan idamuccairudīrayan // VamP_27.43 //

hi uvāca /
na me 'sti mātā na pitā tathaiva na jñātayo vāpi ca bānadhavāśca /
nirāśrayo 'haṃ kiriśṛṅgavāsī sutāṃ pratīcchāsi tavādrirāja // VamP_27.44 //

ityevamuktvā varado 'vapīḍayat karaṃ kareṇādrikumārikāyāḥ /
sā cāpi saṃsparśamavāpya śaṃbhoḥ parāṃ mudaṃ labdhavatī surarṣe // VamP_27.45 //

tathādhirūḍho varado 'tha vediṃ sahādriputryā madhuparkamaśnana /
dattvā ca lājān kalamasya śuklāṃstato viriñco girijāmuvāca // VamP_27.46 //

kāli pasyasva vadanaṃ bhartuḥ śaśadharaprabham /
samadṛṣṭiḥ sthirā bhūtvā kuruṣvāgneḥ pradakṣiṇam // VamP_27.47 //

tato 'mbikā haramukhe dṛṣṭe śaityamupāgatā /
yathārkaraśmisaṃtaptā prāpya vṛṣṭimivāvaniḥ // VamP_27.48 //

bhūyaḥ prāha vibhorvaktramīkṣasveti pitāmahaḥ /
lajjayā sāpi dṛṣṭeti śanairbrahmāṇamabravīt // VamP_27.49 //

samaṃ girijayā tena hutāśastriḥpradakṣiṇam /
kṛto lājāśca haviṣā samaṃ kṣiptā hutāśane // VamP_27.50 //

tato harāṅghrirmālinyā gṛhīto hāyakāraṇāt /
kiṃ yācasi ca dāsyāmi muñcasveti haro 'bravīt // VamP_27.51 //

mālinī śaṅkaraṃ prāha matsakhyā dehi śaṅkara /
saubhāgyaṃ nijagotrīyaṃ tato mokṣamavāpsyasi // VamP_27.52 //

athovāca mahādevo dattaṃ mālini muñca mām /
saubhāgyaṃ nijagotrīyaṃ yo 'syāstaṃ śṛṇu vacmi te // VamP_27.53 //

yo 'sau pītāmbaradharaḥ śaṅkhadhṛk madhusūdanaḥ /
etadīyo hi saubhāgyo datto 'smadgotrameva hi // VamP_27.54 //

ityevamukte vacane pramumoca vṛṣadhvajam /
mālinī nijagotrasya śubhacāritramālinī // VamP_27.55 //

yadā haro hi mālinyā gṛhītaścaraṇe śubhe /
tadā kālīmukhaṃ brahma dadarśa śaśino 'dhikam // VamP_27.56 //

tad dṛṣṭvā kṣobhamagamat śukracyutimavāpa ca /
tacchukraṃ bālukāyāṃ ca khilīcakre sasādhvasaḥ // VamP_27.57 //

tato 'bravīdvaro brahman na dvijān hantumarhasi /
amī maharṣayo dhanyā vālakhilyāḥ pitāmaha // VamP_27.58 //

tato maheśavākyānte samuttasthustapasvinaḥ /
aṣṭāśītisahasrāṇi vālakhilyā iti smṛtāḥ // VamP_27.59 //

tato vivāhe nirvṛtte praviṣṭaḥ kautukaṃ haraḥ /
reme sahomayā rātriṃ prabhāte punarutthitaḥ // VamP_27.60 //

tato 'draputrīṃ samavāpya śaṃbhuḥ saraiḥ samaṃ bhūtagaṇaiś ca hṛṣṭaḥ /
saṃpūjitaḥ parvatapārthivena sa mandaraṃ śīghramupādajagāma // VamP_27.61 //

tataḥ surān brahmaharīndramukhyān praṇamya saṃpūjya yathāvibhāgam /
visarjya bhūtaiḥ sahito mahīdhramadhyāvasanmandaramaṣṭamūrtiḥ // VamP_27.62 //

pulastya uvāca /
tato girau vasan rudraḥ svecchayā vicaran mune /
viśvakarmāṇamāhūya provāca kuru me guham // VamP_28.1 //

tataścakāra śarvasya gṛhaṃ svastikalakṣaṇam /
yojanāni catuḥṣaṣṭiḥ pramāṇena hiraṇmayam // VamP_28.2 //

dantatoramanirvyūhaṃ muktājālāntaraṃ śubham /
śuddhasphaṭikasopānaṃ vaiḍūryakṛtaparūpakam // VamP_28.3 //

saptakakṣaṃ suvistīrṇaṃ sarvaiḥ samuditaṃ guṇaiḥ /
tato devapatiścakre yajñaṃ gārhasthyalakṣaṇam // VamP_28.4 //

taṃ pūrvacaritaṃ mārgamanuyāti sma śaṅkaraḥ /
tathā satastrinetrasya mahān kālo 'bhyagānmune // VamP_28.5 //

ramataḥ saha pārvatyā dharmāpekṣo jagatpatiḥ /
tataḥ kadācinnarmārthaṃ kālītyuktā bhavena hi // VamP_28.6 //

pārvatī manyunāviṣṭā śaṅkaraṃ vākyamabravīt /
saṃrohatīṣuṇā viddhaṃ vanaṃ paraśunā hatam /
vācā duruktāṃ bībhatsaṃ na prarohati vākkṣatam // VamP_28.7 //

vāksāyakā vadanānniṣpatanti tairāhataḥ śocati rātryahāni /
na tān vimuñceta hi paṇḍito janastamadya dharma vitathaṃ tvayā kṛtam // VamP_28.8 //

tasmād vrajāmi devaveśa tapastaptumanuttamam /
tathā yatiṣye yathā bhavān kālīti vakṣyati // VamP_28.9 //

ityevamuktvā girijā praṇamya ca maheśvaram /
anujñātā tririjā divamevotpapāta ha // VamP_28.10 //

samutpatya ca vegena himādriśikharaṃ śivam /
ṭaṅkacchinnaṃ prayatnena vidhātrā nirmitaṃ tathā // VamP_28.11 //

tato 'vatīrya sasmāra jayāṃ ca vijayāṃ tathā /
jayantīṃ ca mahāpuṇyāṃ caturthomaparājitām // VamP_28.12 //

tāḥ saṃsmṛtāḥ samājagmuḥ kālīṃ draṣṭuṃ hi devatāḥ /
anujñātāstathā devyā śuśrūṣāṃ cakrire śubhāḥ // VamP_28.13 //

tatastapasi pārvatyāṃ sthitāyāṃ himavadvanāt /
samājagāma taṃ deśaṃ vyāghro daṃṣṭrānakhāyudhaḥ // VamP_28.14 //

ekapādasthitāyāṃ tu devyāṃ vyāghrastvacintayat /
yadā patiṣyate ceyaṃ tadādāsyāmi vai aham // VamP_28.15 //

ityevaṃ cintayanneva dattadṛṣṭirmṛgādhipaḥ /
paśyamānastu vadanamekadṛṣṭirajāyata // VamP_28.16 //

tato varṣaśataṃ devī gṛṇantī brahmamaḥ padam /
tapo 'varṣaśataṃ devī gṛṇantī brahma tribhuvaneśvaraḥ // VamP_28.17 //

pitāmahastatovāca devīṃ prīto 'smi śāsvate /
tapasā dhūtapāpāsi varaṃ vṛṇu yathepsitam // VamP_28.18 //

athovāca vacaḥ kālī vyāghrasya kamalodbhava /
varado bhava tenāhaṃ yāsye prītimanuttamām // VamP_28.19 //

tataḥ prādād varaṃ brahmā vyāgrasyādbhutakarmaṇaḥ /
gāṇapatyaṃ vibhau bhaktimajeyatvaṃ ca dharmitām // VamP_28.20 //

varaṃ vyāghrāya datvaivaṃ śivakāntāmathābravīt /
vṛṇīṣva varamavyagrā varaṃ dāsye tavāmbike // VamP_28.21 //

tato varaṃ girisutā prāha devī pitāmaham /
varaḥ pradīyatāṃ mahyaṃ varṇaṃ kanakasaṃnibham // VamP_28.22 //

tathetyuktvā gato brahmā parvatī cābhavat tataḥ /
kośaṃ kṛṣṇaṃ parityajya padmakiñjalkasannibhāḥ // VamP_28.23 //

tasmāt kośācca saṃjātā bhūyaḥ kātyāyanī mune /
tāmabhyetya sahasrākṣaḥ pratijagrāha dakṣiṇām /
provāca girijāṃ devo vākyaṃ svārthāya vāsavaḥ // VamP_28.24 //

indra uvāca /
iyaṃ pradīyatāṃ mahyaṃ bhaginī me 'stu kauśikī /
tvatkośasaṃbhavā ceyaṃ kauśikī kauśiko 'pyaham // VamP_28.25 //

tāṃ prādāditi saṃśrutya kauśikīṃ rūpasaṃyutām /
sahasrākṣo 'pi tāṃ gṛhya vindhyaṃ vegājjagāma ca // VamP_28.26 //

tatra gatvā tvathovāca tiṣṭhasvātra mahābale /
pūjyamānā surairnāmnā khyātā tvaṃ vindhyavāsinī // VamP_28.27 //

tatra sthāpya harirdevīṃ dattvā siṃhaṃ ca vāhanam /
bhavāmarārihantrīti uktvā svargamupāgamat // VamP_28.28 //

umāpi taṃ varaṃ labdhvā mandaraṃ punetya ca /
praṇamya ca maheśānaṃ sthitā savinayaṃ mune // VamP_28.29 //

tato 'maraguruḥ śrīmān pārvatyā sahito 'vyayaḥ /
tasthau vraṣasahasraṃ hi mahāmohanake mune // VamP_28.30 //

mahāmohasthite rudre bhuvanāśceluruddhatāḥ /
cakṣubhuḥ sāgarāḥ sapta devāś ca bhayamāgaman // VamP_28.31 //

tataḥ surāḥ sahendreṇa brahmaṇaḥ sadanaṃ gatāḥ /
praṇamyocurmaheśānaṃ jagat kṣubdhaṃ tu kiṃ tvidam // VamP_28.32 //

tānuvāca bhavo nūnaṃ mahāmohanake sthitaḥ /
tenākrāntāstvime lokā jagmuḥ kṣobhaṃ duratyayam // VamP_28.33 //

ityuktvā so 'bhavat tūṣṇīṃ tato 'pyūcuḥ surā harim /
āgaccha śakrar gacchāmo yāvat tanna samāpyate // VamP_28.34 //

samāpte mohvane bālo yaḥ samutpasyate 'vyayaḥ /
sa nūnaṃ devarājasya padamaindaṃ hariṣyati // VamP_28.35 //

tato 'marāṇāṃ vacanād viveko balaghātinaḥ /
bhayājjñānaṃ tato naṣṭaṃ bhāvikarmapracodanāt // VamP_28.36 //

tataḥ śakraḥ suraiḥ sārdhaṃ vahninā ca sahasradṛk /
jagāma mandaragiriṃ tacchṛṅge nyaviśattataḥ // VamP_28.37 //

aśaktāḥ sarva evaite praveṣṭuṃ tadbhavājiram /
cintayitvā tu suciraṃ pāvakaṃ te vyasarjayan // VamP_28.38 //

sa cābhyetya suraśreṣṭho dṛṣṭvā dvāre ca nandinam /
duṣpraveśaṃ ca taṃ matvā cintāṃ vahniḥ parāṃ gataḥ // VamP_28.39 //

sa tu cintārṇave magnaḥ prāpaśyacchaṃbhusadmanaḥ /
niṣkrāmanatīṃ mahāpaṅktiṃ haṃsānāṃ vimalāṃ tathā // VamP_28.40 //

asāvupāya ityuktvā haṃsarūpo hutāśanaḥ /
vañcayitvā pratīhāraṃ praviveśa harājiram // VamP_28.41 //

praviśya sūkṣmamūrtiśca śirodese kapardinaḥ /
prāha prahasya gambhīraṃ devā dvāri sthitā iti // VamP_28.42 //

tacchratvā sahasotthāya parityajya gireḥ sutām /
viniṣkranto 'jirāccharvo vahninā saha nārada // VamP_28.43 //

viniṣkrānte surapatau devā muditamānasāḥ /
śirobhiravanīṃ jagmuḥ sendrārkaśaśipāvakāḥ // VamP_28.44 //

tataḥ prītyā surānāha vadadhvaṃ kāryamāśu me /
praṇāmāvanatānāṃ vo dāsye 'haṃ varamuttamam // VamP_28.45 //

devā ūcuḥ /
yadi tuṣṭo 'si devānāṃ varaṃ dātumihecchasi /
tadidaṃ tyajyatāṃ tāvanmahāmaithunamīśvara // VamP_28.46 //

īśvara uvāca /
evaṃ bhavatu saṃtyakto mayā bhāvo 'marottamāḥ /
mamedaṃ teja udriktaṃ kaścid devaḥ pratīcchatu // VamP_28.47 //

pulastya uvāca /
ityuktāḥ śaṃbhunā devāḥ sendracandradivākarāḥ /
asīdanta yathā magnāḥ paṅke vṛndārakā iva // VamP_28.48 //

sīdastu daivateṣvevaṃ hutāso 'bhyetya śaṅkaram /
provāca muñca tejastvaṃ pratīcchāmyeṣa śaṅkara // VamP_28.49 //

tato mumoca bhagavāṃstadretaḥ skannameva tu /
jalaṃ tṛṣānate vai yadvat tailapānaṃ pipāsitaḥ // VamP_28.50 //

tataḥ pīte tejasi vai śārve devena vahninā /
svasthāḥ surāḥ samāmantrya haraṃ jagmustriviṣṭapam // VamP_28.51 //

saṃprayāteṣu deveṣu haro 'pi nijamandiram /
samabhyetya mahādevīmidaṃ vacanamabravīt // VamP_28.52 //

devi devairihābhyetya yatnāt preṣya hutāśanam /
nītaḥ prokto niṣiddhastu putrotpattiṃ tavodarāt // VamP_28.53 //

sāpi bharturvacaḥ śrutvā kruddhā raktāntalocanā /
śaśāpa daivatān sarvān naṣṭaputrodbhavā śivā // VamP_28.54 //

yasmānnecchanti te duṣṭā mama putramathaurasam /
tasmāt te na janaṣyantisvāsuyoṣitsu putrakān // VamP_28.55 //

evaṃ śaptvā surān gaurī śaucaśālāmupāgamat /
āhūya mālinīṃ svanātuṃ matiṃ cakre tapodhanā // VamP_28.56 //

mālinī surabhiṃ gṛhya ślakṣṇamudvartanaṃ śubhā /
devyaṅgamudvirtayate karābhyāṃ kanakaprabham /
tatsvedaṃ pārvatī caiva mene kīdṛgguṇena hi // VamP_28.57 //

mālinī tūrṇamagamad gṛhaṃ snānasya kāraṇāt /
tasyāṃ gatāyāṃ śaileyī malāccakre gajānanam // VamP_28.58 //

caturbhujaṃ pīnavakṣaṃ puruṣaṃ lakṣaṇānvitam /
kṛtvotsasarja bhūmyāṃ ca sthitā bhadrāsane punaḥ // VamP_28.59 //

mālinī tacchiraḥknānaṃ dadau vihasatī tadā /
īṣaddhāsāmumā dṛṣṭvā mālinīṃ prāha nārada // VamP_28.60 //

kimarthaṃ bhīru śanakairhasasi tvamatīva ca /
sāthovāca hasāmyevaṃ bhavatyāstanayaḥ kila // VamP_28.61 //

bhaviṣyatīti devena prokto nandī gaṇādhipaḥ /
tacchutvā mama hāso 'yaṃ saṃjāto 'dya kṛśodari // VamP_28.62 //

yasmād devaiḥ putrakāmaḥ śaṅkaro vinivāritaḥ /
etacchrutvā vaco devī sasnau tatra vidhānataḥ // VamP_28.63 //

snātvārcya śaṅkaraṃ bhaktyā samabhyāgād gṛhaṃ prati /
tataḥ śaṃbhuḥ samāgatya tasmin bhadrāsane tvapi // VamP_28.64 //

snātastasya tato 'dhastāt sthitaḥ sa malapūruṣaḥ /
umāsvedaṃ bhavasvedaṃ jalabhūtisamanvitam // VamP_28.65 //

tatsaṃparkāt samuttasthau phūtkṛtya karamuttam /
apatyaṃ hi viditvā ca prītimān bhuvaneśvaraḥ // VamP_28.66 //

taṃ cādāya haro nandimuvāca bhaganetrahā /
rudraḥ snātvarcya devādīn vāgbhiradbhiḥ pitṛnapi // VamP_28.67 //

japtvā sahasranāmānamumāpārśvamupāgataḥ /
sametya devīṃ vihasan śaṅkaraḥ śūladhṛg vaḥ // VamP_28.68 //

prāha tvaṃ paśya śaileyi svasutaṃ gumasaṃyutam /
ityuktā parvatasutā sametyāpasyadadbhutam // VamP_28.69 //

yattadaṅgamalāddivyaṃ kṛtaṃ gajamukhaṃ naram /
tataḥ prīti girisutā taṃ putraṃ pariṣaṣvaje // VamP_28.70 //

mūrdhni cainamupāghrāya tataḥ śarvo 'bravīdumām /
nāyakena vinā devi tava bhūto 'pi putrakaḥ // VamP_28.71 //

yasmājjātastato nāmnā bhaviṣyati vināyakaḥ /
eṣa vighnasahasrāṇi surādīnāṃ kariṣyati // VamP_28.72 //

pūjayiṣyanti caivāsya lokā devi carācarāḥ /
ityevamuktvā devyāstu dattavāṃstanayāya hi // VamP_28.73 //

sahāyaṃ tu gaṇaśreṣṭhaṃ nāmnā khyātaṃ ghaṭodaram /
tathā mātṛgaṇā ghorā bhūtā vighnakarāśca ye // VamP_28.74 //

te sarve parameśena devyāḥ prītyopapāditāḥ /
devī ca svasutaṃ dṛṣṭvā parāṃ mudamavāpa ca // VamP_28.75 //

reme 'tha śaṃbhunā sārdhaṃ mandare cārukandare /
evaṃ bhūyo 'bhavad devī iyaṃ kātyāyanī vibho /
yā jaghāna mahādaityai purā śumbhaniśumbhakau // VamP_28.76 //

etat tavoktaṃ vacanaṃ śubhākhyaṃ yathodbhavaṃ parvatato mṛḍānyāḥ /
svargyaṃ yaśasyaṃ ca tathāghahāri ākhyanamūrjaskaramadriputryāḥ // VamP_28.77 //

iti śrīvāmanapurāṇe aṣṭāviṃśo 'dhyāyaḥ

pulastya uvāca /
kaśyapasya danurnāma bhāryāsīd dvijasattama /
tasyāḥ putratrayaṃ cāsīt sahasrākṣād balādhikam // VamP_29.1 //

jyeṣṭhaḥ sumbha iti khyāto niśumbhaścāparo 'suraḥ /
tṛtīyo namucirnāma mahābalasamanvitaḥ // VamP_29.2 //

yo 'sau namucirityevaṃ khyāto danusuto 'suraḥ /
taṃ hantumicchati hariḥ pragṛhya kuliśaṃ kare // VamP_29.3 //

tridiveśaṃ samāyāntaṃ namucistadbhayādatha /
praviveśa rathaṃ bhānostato nāśakadacyutaḥ // VamP_29.4 //

śakrastenātha samayaṃ cakre saha mahātmanā /
avadhyatvaṃ varaṃ prādācchastrairastraiśca nārada // VamP_29.5 //

tato 'vadhyatvamājñāya śastrādāstrācca narada /
saṃtyajya bhāskararathaṃ pātālamupayādatha // VamP_29.6 //

sa nimajjannapi jale sāmudraṃ phenasuttamam /
dadṛśe dānavapatistaṃ pragṛhyedamabravīt // VamP_29.7 //

yaduktaṃ devapatinā vāsavena vaco 'stu tat /
ayaṃ spṛśatu māṃ phenaḥ parābhyāṃ gṛhya dānavaḥ // VamP_29.8 //

mukhanāsākṣikārṇādīn saṃmamārjja yathecchayā /
tasmiñchakro 'jad vajramantarhitamapīśvaraḥ // VamP_29.9 //

tenāsau bhagnanāsāsyaḥ papāta ca mamāra ca /
samaye ca tathā naṣṭe brahmahatyāspṛśaddharim // VamP_29.10 //

sa vai tīrthaṃ samāsādya snātaḥ pāpādamucyata /
tato 'sya bhrātarau vīrau kruddhau sumbhaniśumbhakau // VamP_29.11 //

udyogaṃ sumahatkṛtvā surān bādhitumāgatau /
surāste 'pi sahasrākṣaṃ puraskṛtya viniryayuḥ // VamP_29.12 //

jitāstvākramya daityābhyāṃ sabalāḥ sapadānugāḥ /
śakrasyāhṛtya ca gajaṃ yāmyaṃ ca mahiṣaṃ balāt // VamP_29.13 //

varuṇasya maṇicchatraṃ gadāṃ vai mārutatasya ca /
nidhanaḥ padmaśaṅkhādyā hṛtāstvākramya dānavaiḥ // VamP_29.14 //

trailokyaṃ vaśagaṃ cāste tābhyāṃ nārada sarvataḥ /
tadājagmurmahīpṛṣṭhaṃ dadṛśuste mahāsuram // VamP_29.15 //

raktabījamathocuste ko bhavāniti so 'bravīt /
sa cāha daityo 'smi vibho sacivo mahiṣasya tu // VamP_29.16 //

raktabījeti vikhyāto mahāvīryo mahābhujaḥ /
amātyau rucirau vīrau caṇḍamuṇḍāviti śrutau // VamP_29.17 //

tāvāratāṃ salile magnau bhayād devyā mahābhujau /
yastvāsīt prabhūrasmākaṃ mahiṣo nāma dānavaḥ // VamP_29.18 //

nihataḥ sa mahādevyā vindhyaśaile suvistṛte /
bhavantau kasya tanayau kau vā nāmnā piraśrutau /
kiṃvīryau kiṃprabhāvau ca etacchaṃsitumarhathaḥ // VamP_29.19 //

śumbhaniśumbhāvūcatuḥ /
ahaṃ śuṃbha iti khyāto danoḥ putrastathaurasaḥ /
niśumbho 'yaṃ mama bhrātā kanīyān śatrupūgahā // VamP_29.20 //

anena haguśo devāḥ sendrarudradivākarāḥ /
sametya nirjitā vīrā ye 'nye ca balavattarāḥ // VamP_29.21 //

taducyatāṃ kayā daityo nihato mahiṣāsuraḥ /
yāvattāṃ ghātayiṣyāvaḥ svasainyaparivāritau // VamP_29.22 //

itthaṃ tostu vadatornarmadāyāstaṭe mune /
jalavāsād viniṣkrāntau caṇḍamuṇḍau ca dānavau // VamP_29.23 //

tato 'bhyetyāsuraśreṣṭhau raktabījaṃ samāśritau /
ūcaturvacanaṃ ślakṣṇaṃ ko 'yaṃ tava purassaraḥ // VamP_29.24 //

sa cobhau prāha daityo 'sau śumbho nāma surārdanaḥ /
kanīyānasya ca bhrātā dvitīyo hi niśumbhakaḥ // VamP_29.25 //

etāvāśritya tāṃ duṣṭāṃ mahiṣaghnīṃ na saṃśayaḥ /
ahaṃ vivāhayiṣyāmi ratnabhūtāṃ jagattraye // VamP_29.26 //

caṇḍa uvāca /
na samyaguktāṃ bhavatā ratnārhe 'si na sāmpratam /
yaḥ prabhuḥ syātsa ratnārhastasmācchumbhāya yojyatām // VamP_29.27 //

tadācacakṣe śumbhāya nisumbhāya ca kauśikīm /
bhūyo 'pi tadvidhāṃ jātāṃ kauśikīṃ rūpaśālinīm // VamP_29.28 //

tataḥ śumbho nijaṃ dūtaṃ sugrīvaṃ nāma dānavam /
daityaṃ ca preṣayāmāsa sakāśaṃ vindhyavāsinīm // VamP_29.29 //

sa gatvā tadvacaḥ śrutvā devyāgatya mahāsuraḥ /
niśumbhaśumbāvāhedaṃ manyunābipariplutaḥ // VamP_29.30 //

sugrīva uvāca /
yuvayorvacanād devīṃ pradeṣṭuṃ daityanāyakau /
gatavānahamadyaiva tāmahaṃ vākyamabruvam // VamP_29.31 //

yathā śumbho 'tivikhyātaḥ kakudmī dānaveṣvapi /
sa tvāṃ prāha mahābhāge prabhurasmi jagattraye // VamP_29.32 //

yāni svarge mahīṣṭaṣṭhe pātāle cāpi sundari /
ratnāni santi tāvanti mama veśmani nityaśaḥ // VamP_29.33 //

tvamuktā caṇḍamuṇḍābhyāṃ ratnabhūtā kṛśodari /
tasmād bhajasvamāṃ vā tvaṃ nuśumbhaṃvā mamānujam // VamP_29.34 //

sā cāha māṃ vihasatī śṛṇu sugrīva madvacaḥ /
satyamuktaṃ trilokeśaḥ śumbho ratnārha eva ca // VamP_29.35 //

kiṃ tvasti durvinītāyā hṛdaye me manorathaḥ /
yo māṃ vijayate yuddhe sa bhatā syānmahāsura // VamP_29.36 //

mayā coktāvaliptāsi yo jayet sasurāsurān /
sa tvāṃ kathaṃ na jayate sā tvamuttiṣṭha bhāminī // VamP_29.37 //

sātha māṃ prāha kiṃ kurmi yadanālocitaḥ kṛtaḥ /
manorathastu tad gaccha sumbhāya tvaṃ nivedaya // VamP_29.38 //

tayaivamuktastvabhyāgāṃ tvatsakāśaṃ mahāsura /
sā cāgnikoṭisadṛśī matvaivaṃ kuru yatkṣamam // VamP_29.39 //

pulastya uvāca/ /

iti sugrīvavacanaṃ niśamya sa mahāsuraḥ /
prāha dūrasthitaṃ sumbho dānavaṃ dhūmralocanam // VamP_29.40 //

śumbha uvāca /
dhūmrākṣa gaccha tāṃ duṣṭāṃ keśākarṣaṇavihvalām /
sāparādhāṃ yatā dāsīṃ kṛtvā śīghramihānaya // VamP_29.41 //

yaścāsyāḥ pakṣakṛt kaścid bhaviṣyati mahābalaḥ /
sa hantavyo 'vicāryaiva yadi hi syāt pitāmahaḥ // VamP_29.42 //

sa evamuktaḥ śumbhena dhūmrākṣo 'kṣauhiṇīśataiḥ /
vṛtaḥ ṣaḍbhirmahātejā vindhyaṃ kirimupādravat // VamP_29.43 //

sa tatra dṛṣṭvā tāṃ durgāṃ bhrāntadṛṣṭiruvāca ha /
ehyehi mūḍhe bhartāraṃ śumbhamicchasva kauśikī /
na ced balānnayiṣyāmi keśākarṣaṇavihvalām // VamP_29.44 //

śrīdevyuvāca /
preṣito 'sīha śumbhena balānnetuṃ hi māṃ kila /
tatra kiṃ hyabalā kuryād yathecchasi tathā kuru // VamP_29.45 //

pulastya uvāca/ /

evamukto vibhāvaryā balāvān dhūmralocanaḥ /
sambhyadhāvat tvarito gadāmādāya vīryavān // VamP_29.46 //

tamāpatantaṃ sagadaṃ huṅkāreṇaiva kauśikī /
sabalaṃ bhasmasāccakre śuṣkamagnirivendhanam // VamP_29.47 //

tato hāhākṛtamabhūjjagatyasmiścarācare /
sabalaṃ bhasmasānnītaṃ kauśikyā vīkṣya dānavam // VamP_29.48 //

tacca śumbho 'pi śuśrāva mahacchabdamudīritam /
athādideśa balinau caṇḍamuṇḍau mahāsurau // VamP_29.49 //

ruruṃ ca balināṃ śreṣṭhaṃ tathā jagmurmudānvitāḥ /
teṣāṃ ca sainyamatulaṃ gajāśvarathasaṃkulam // VamP_29.50 //

samājagāma sahasā yatrāste kośasaṃbhavā /
tadāyāntaṃ ripubalaṃ dṛṣṭvā koṭiśatāvaram // VamP_29.51 //

siṃho 'dravad dhutasaṭaḥ pāṭayan dānavān raṇe /
kāṃścit karaprahāreṇa kāṃścidāsyena līlayā // VamP_29.52 //

nakharaiḥ kāṃścidākramya urasā pramamātha ca /
te vadhyamānāḥ siṃhena girikandaravāsinā // VamP_29.53 //

bhūtaiś ca devyanucaraiścaṇḍamuṇḍau samāśrayan /
tāvārttaṃ svabalaṃ dṛṣṭvā kopaprasphuritādharau // VamP_29.54 //

samādravetāṃ durgāṃ vai pataṅgaviva pāvakam /
tāvāpatantau raudrau vai dṛṣṭvā krodhapariplutā // VamP_29.55 //

trisākhāṃ bhrukuṭīṃ vaktre cakāra parameśvarī /
bhrukuṭīkuṭulād devyā lalāṭaphalakād drutam /
kālī karālavadanā niḥsṛtā yoginī śubā // VamP_29.56 //

khaṭvāṅgamādāya kareṇa raudramasiñca kālāñjanakośamugram /
saṃśuṣkagātrā rudhirāplutāṅgīnarendramūrdhnā srajamudvahantī // VamP_29.57 //

kāṃścit khaḍgena ciccheda khaṭvāṅgena parān raṇe /
nyaṣūdayad bhṛśaṃ kruddhā saratāśvagajān ripūn // VamP_29.58 //

carmāṅkuśaṃ mudgaraṃ ca sadhanuṣkaṃ saghaṇṭikam /
kuñjaraṃ saha yantreṇa pratikṣepa muke 'mbikā // VamP_29.59 //

sacakrakūbararathaṃ sasārathituraṅgamam /
samaṃ yodhena vadane kṣipya carvayate 'mbikā // VamP_29.60 //

ekaṃ jagrāha keśeṣu grīvāyamaparaṃ tathā /
pādenākramya caivānyaṃ preṣayāmāsa mṛtyave // VamP_29.61 //

tatastu tad balaṃ devyā bhakṣitaṃ sabalādhipam /
rururdṛṣṭvā pradudrāva taṃ caṇḍi dadṛśe svayam // VamP_29.62 //

ājaghānātha śirasi khaṭvāṅgena mahāsuram /
sa papāta hato bhūmyāṃ chinnamūla iva drumaḥ // VamP_29.63 //

tatastaṃ patitaṃ dṛṣṭvā paśoriva vibhāvarī /
kośamutkartayāmāsa karṇādicaraṇāntikam // VamP_29.64 //

sā ca kośaṃ samādāya vabandha vimalā jaṭāḥ /
ekā na bandhamagamat tāmutpāṭyākṣipad bhuvi // VamP_29.65 //

sā jātā sutarāṃ raudrī tailābhyaktaśiroruhā /
kuṣṇārdhamardhaśuklaṃ ca dhārayantī svakaṃ vapuḥ // VamP_29.66 //

sābravīdaṃ varamekaṃ tu mārayāmi mahāsuram /
tasyā nāma tadā cakre caṇḍamārīti viśrutam // VamP_29.67 //

prāha gacchasva subhage caṇḍamuṇḍāvihānaya /
svayaṃ hi mārayiṣyāmi tāvānetuṃ tvamarhasi // VamP_29.68 //

śrutvaivaṃ vacanaṃ devyāḥ sābhyadravat tāvubhau /
pradudruvaturbhayārttau diśamāśritya dakṣiṇām // VamP_29.69 //

tatastāvapi vegena prādhāvat tyaktavāsasau /
sādhiruhya mahāvegaṃ rāsabhaṃ garuḍopamam // VamP_29.70 //

yato gatau ca tau dautyau tatraivānuyayau śivā /
sā dadarśa tadā pauṇḍraṃ mahiṣaṃ vai masya ca // VamP_29.71 //

sā tasyotpāṭayāmāsa viṣāṇaṃ bhujagākṛtim /
taṃ pragṛhya kareṇaiva dānavāvanvagājjavāt // VamP_29.72 //

tau cāpi bhūmiṃ saṃtyajya jagmaturgaganaṃ tadā /
vegenābisṛtā sā ca rāsabhena maheśvarī // VamP_29.73 //

tato dadarśa garuḍaṃ pannagendraṃ ciṣādiṣuma /
karkoṭakaṃ sa dṛṣṭvā ūrdhvaromā vyajāyata // VamP_29.74 //

bhayānmāryaśca garuḍo māṃsapiṇḍopamo babhau /
nyapataṃstasya patrāṇi raudrāṇi hi patattriṇaḥ // VamP_29.75 //

khagendrapatrāṇyādāya nāgaṃ karkoṭakaṃ tathā /
vegenānusarad devī caṇḍamuṇḍau bhayāturau // VamP_29.76 //

saṃprāptau ca tadā devyā caṇḍamuṇḍau mahāsurau /
baddhau karkoṭakenaiva baddhvā vindhyamupāgamat // VamP_29.77 //

nivedayitvā kauśikyai kośamādāya bheravam /
śirobhirdānavendrāṇāṃ tārkṣyapatraiśca śobhanaiḥ // VamP_29.78 //

kṛtvā srajamanaupamyāṃ caṇḍikāyai nyavedayat /
ghargharāṃ ca mṛgendrasya carmaṇaḥ sā samārpayat // VamP_29.79 //

srajamanyaiḥ khagendrasya patrairmūrghni nibadhya ca /
ātmanā sā papau pānaṃ rudhiraṃ dānaveṣvapi // VamP_29.80 //

caṇḍā tvādāya caṇḍaṃ ca muṇḍaṃ cāsuranāyakam /
cakāra kupitā durgā viśiraskau mahāsurau // VamP_29.81 //

tayorevāhinā devī śekharaṃ suṣkarevatī /
kṛtvā jagāma kauśikyāḥ sakāśaṃ māryayā saha // VamP_29.82 //

sametya sābravīd devi gṛhyatāṃ śekharottamaḥ /
grathito daityaśīrṣābhyāṃ nāgarājena veṣṭitaḥ // VamP_29.83 //

taṃ śekharaṃ śivā gṛhya caṇḍāyā mūrdhni vistṛtam /
babandha prāha caivaināṃ kṛtaṃ karma sudāruṇam // VamP_29.84 //

śekharaṃ caṇḍamuṇḍābhyāṃ yasmād dhārayase śubham /
tasmālloke tava khyātiścāmuṇḍeti bhaviṣyati // VamP_29.85 //

ityevamuktvā vacanaṃ trinetrā mā caṇḍamuṇḍasrajadhāriṇīṃ vai /
digvāsasaṃ cābhyavadat pratītā niṣūdaya khāribalānyamūni // VamP_29.86 //

sā tvevamuktātha viṣāṇakoṭyā suvegayuktena ca rāsabhena /
niṣūdayantī ripusainyamugraṃ cacāra cānyānasurāṃścakhāda // VamP_29.87 //

tato 'mbikāyāstvatha carmamuṇḍayā māryā ca siṃhena ca bhūtasaṃghaiḥ /
nipātyamānā danupuṅgavāste kakudminaṃ śumbhamupāśrayanta // VamP_29.88 //

iti śrīvāmanapurāṇe ekonatriṃśodhyāyaḥ

pulastya uvāca /
caṇḍamuṇḍau ca nihatau sainyaṃ ca vidrutam /
samādideśātibalaṃ raktabījaṃ mahāsuram /
akṣauhiṇīnāṃ triṃśadbhiḥ koṭibhiḥ parivāritam // VamP_30.1 //

tamāpatantaṃ daityānāṃ balaṃ dṛṣṭvaiva caṇḍikā /
mumoca siṃhanādaṃ vai tābhyāṃ saha maheśvarī // VamP_30.2 //

ninadantyāstato devyā brahmāṇī mukhato 'bhavat /
haṃsayuktavimānasthā sākṣasūtrakamaṇḍaluḥ // VamP_30.3 //

māheśvarī trinetrā ca vṛṣārūḍhā triśūlinī /
mahāhivalayā raudrā jātā kuṇḍalinī kṣaṇāt // VamP_30.4 //

kaṇṭhādatha ca kaumārī barhipatrā ca śaktinī /
samudbhūtā ca devarṣe mayūravaravāhanā // VamP_30.5 //

bāhubhyāṃ garuḍārūḍhā śaṅkhacakragadāsinī /
śārṅgabāṇadharā jātā vaiṣṇavī rūpaśālinī // VamP_30.6 //

mahogramuśalā raudrā daṃṣṭrollikhitabhūtalā /
vārāhī pṛṣṭhato jātā śeṣanāgopari śthitā // VamP_30.7 //

vajrāṅkuśodyatakarā nānālaṅkārabhūṣitā /
jātā gajendrapaṣṭhasthā māhendrī stanamaṇḍalāt // VamP_30.8 //

vikṣipantī saṭākṣepairgrahanakṣatratārakāḥ /
nakhinī hṛdayājjātā nārasiṃhī sudāruṇā // VamP_30.9 //

tābhirnipātyamānaṃ tu nirīkṣya balamāsuram /
nanāda bhūyo nādān vai caṇḍikā nirbhayā ripūn /
tanninādaṃ mahacchrutvā trailokyapratipūrakam // VamP_30.10 //

samājagāma deveśaḥ śūlapāṇistrilocanaḥ /
abhyetya vandya caivaināṃ prāha vākyaṃ tadāmbikaṃ // VamP_30.11 //

samāyāto 'smi vai durge dehyājñāṃ kiṃ karomi te /
tadvākyasamakālaṃ ca devyā dehodbhavā śivā // VamP_30.12 //

jātā sā cāha deveśaṃ gaccha dautyena śaṅkara /
brūhi śumbhaṃ niśumbhaṃ ca yadi jīvitumicchatha // VamP_30.13 //

tad gacchadhvaṃ durācārāḥ saptamaṃ hi rasātalam /
vāsavo labhatāṃ svargaṃ devāḥ santu gatavyathā // VamP_30.14 //

yajantu brāhmaṇādyāmī varṇā yajñāṃśca sāmpratam /
noced balāvalepena bhavanto yoddhumicchatha // VamP_30.15 //

tadāgacchadhvamavyagrā eṣāhaṃ viniṣūdaye /
yatastu sā śivaṃ dautye nyayojayat nārada // VamP_30.16 //

tato nāma mahādevyāḥ śivadūtītyajāyata / te cāpi śaṅkaravacaḥ śrutvā garvasamanvitam/ / huṅkṛtvābhyadravan sarve yatra kātyāyanī sthitā // VamP_30.17 //

tataḥ śaraiḥ śaktibhiraṅkurvaraiḥ paraśvadhaiḥ śūlabhuśuṇḍipaṭṭiśaiḥ /
prāsaiḥ sunīkṣṇaiḥ parighaiśca vistṛtairvavarṣatudaityavarau sureśvarīm // VamP_30.18 //

sā cāpi bāṇairvarakāmukacyutaiś ciccheda śastrāṇyatha bāhubhiḥ saha /
jaghāna cānyāt raṇacaṇḍavikramā mahāsurān bāṇaśatairmaheśvarī // VamP_30.19 //

mārī triśūlena jaghāna cānyān khaṭvāṅgapātairaparāṃśca kauśikī /
mahājalakṣepahataprabhāvān brāhmī tathānyānasurāṃścakāra // VamP_30.20 //

māheśvarī śūlavidāritorasaś cakāra dagdhānaparāṃśca vaiṣṇavī /
śaktyā kumārī kuliśena caindrī tuṇḍena cakreṇa varāharūpiṇī // VamP_30.21 //

nakhairvibhinnānapi nālasiṃhī aṭṭāṭṭahāsaipi rudradutī /
rudrastriśūlena tathaiva cānyān vināyakaścāpi paraśvadhena // VamP_30.22 //

evaṃ hi devyā vividhaistu rūpairnipātyamānā danupugavāste /
petuḥ pṛthivyāṃ bhuvi cāpi bhūtaiste bhakṣyamāṇāḥ pralayaṃ prajagmuḥ // VamP_30.23 //

te vadhyamānāstvatha devatābhirmahāsurā mātṛbhirākulāśca /
vimuktakeśāstaralekṣaṇā bhayāt te raktabījaṃ śaraṇaṃ hi jagmuḥ // VamP_30.24 //

sa raktabījaḥ sahasābhyupetya varāstramādāya ca mātṛmaṇḍatam /
vidrāvayan bhūtagaṇān samantād viveśa kopāt sphuritādharaśca // VamP_30.25 //

tamāpatantaṃ prasamīkṣya mātaraḥ śastraiḥ śitāgrairditajaṃ vavarṣuḥ /
yo raktabindurnyapatat pṛthivyāṃ sa tatpramāṇastvasuro 'pi jajñe // VamP_30.26 //

tatastadāścaryamayaṃ nirīkṣya sā kauśikī keśinimabhyuvāca /
pibasva caṇḍe rudhiraṃ tvarātervitatya vaktraṃ vaḍavānalābham // VamP_30.27 //

sā tvevamuktā varadāmbikā hi vitatya vaktraṃ vikarālamugram /
oṣṭhaṃ nabhaspṛk pṛthivīṃ spūśantaṃ kṛtvādharaṃ tiṣṭhati carmamuṇḍā // VamP_30.28 //

tato 'mbikā keśavikarṣaṇākulaṃ kṛtvā ripuṃ prākṣipata svavaktre /
bibheda śūlena tathāpyurastaḥ kṣatodbhavānye nyapataṃśca vaktre // VamP_30.29 //

tatastu śoṣaṃ prajagāma raktaṃ raktakṣaye hīnabalo babhūva /
taṃ hīnavīryaṃ śatadhā cakāra cakreṇa cāmīkarabhūṣitena // VamP_30.30 //

tasmin viśaste danusainyanāte te dānavā dīnataraṃ vineduḥ /
hā tāta ha bhrātariti bruvantaḥ kta yāsi tiṣṭhasva muhūrttamehi // VamP_30.31 //

tathāpare vilulitakeśapāśā viśīrṇavarmābharaṇā digambarāḥ /
nipātitā dharaṇitale mṛḍānyā pradudruvurgirivaramuhya daityāḥ // VamP_30.32 //

viśīrṇavarmāyudhabhūṣaṇaṃ tat balaṃ nirīkṣyaiva hi dānavendraḥ /
viśīrmacakrākṣaratho niśumbhaḥ krodhānmṛḍānīṃ samupājagāma // VamP_30.33 //

khaḍgaṃ samādāya ca carma bhāsvaraṃ dhunvan śiraḥ prekṣya ca rūpamasyāḥ /
saṃstambhamohajvarapīḍite 'tha citre yathāsau likhito babhūva // VamP_30.34 //

taṃ stambhitaṃ vīkṣya surāmagre provāca devī vacanaṃ vihasya /
anena vīryeṇa surāstvayā jitā anena māṃ prārthayase balena // VamP_30.35 //

śrutvā tu vākyaṃ kauśikyā dānavaḥ sucirādiva /
provāca cintayitvātha vacanaṃ vadatāṃ varaḥ // VamP_30.36 //

sukumārarīro 'thaṃ macchastrapatanādapi /
śatadhā yāsyate bhīru āmapātramivāmbhasi // VamP_30.37 //

etad vicintayannartha tvāṃ praharttu na sundari /
karomi buddhi tasmāt tvaṃ māṃ bhajasvāyatekṣaṇe // VamP_30.38 //

mama khaṅganipātaṃ hi nendro dhārayituṃ kṣamaḥ /
nivarttaya matiṃ yuddhād bhāryā me bhava sāmpratam // VamP_30.39 //

itthaṃ niśumbhavacanaṃ śrutvā yogīśvarī mune /
vihasya bhāvagambhīraṃ niśumbhaṃ vākyamabravīt // VamP_30.40 //

nājitāhaṃ raṇe vīra bhave bhāryā hi kasyacit /
bhavān yadiha bhāryārtho tato māṃ jaya saṃyuge // VamP_30.41 //

ityevamukte vacane khaṅgamudyamya dānavaḥ /
pracikṣepa tadā vegāt kauśikīṃ prati nārada // VamP_30.42 //

tamāpatantaṃ nistriṃśaṃ ṣaḍbhirbarhiṇarājitaiḥ /
ciccheda carmaṇā sārddha tadadbhutamivābhavat // VamP_30.43 //

khaḍge sacarmaṇi chinne gadāṃ gṛhya mahāsuraḥ /
samādravat kośabhavāṃ vāyuvegasamo jave // VamP_30.44 //

tasyāpatata evāśu karau śliṣṭau samau dṛḍhau /
gadayā saha ciccheda kṣurepreṇa raṇe 'mbikā // VamP_30.45 //

tasminnapatite raudre suraśatrau bhayaṅkare /
caṇḍādya mātaro hṛṣṭāścakruḥ kilakilādhvanim // VamP_30.46 //

gaganasthāstato devāḥ śatakratupurogamāḥ /
jayasva vijayetyūcurhṛṣṭāḥ śatrau nipātite // VamP_30.47 //

tatastūryāṇyavādyanta bhūtasaṃghaiḥ samantataḥ /
puṣpavṛṣṭiṃ ca mumucuḥ surāḥ kātyāyanīṃ prati // VamP_30.48 //

niśumbhaṃ patitaṃ dṛṣṭvā śumbhaḥ krodhānmahāmune /
vṛndārakaṃ samāruhya pāśapāṇiḥ samabhyagāt // VamP_30.49 //

tamāpatantaṃ dṛṣṭvātha sagajaṃ dānaveśvaram /
jagrā ha caturo vāṇāṃścandrārdhākaravarcasaḥ // VamP_30.50 //

kṣuraprābhyāṃ samaṃ pādau dvau ciccheda dvipasya sā /
dvābhyāṃ kumbhe jaghānātha hasantī līlayāmbikā // VamP_30.51 //

nikṛttābhyāṃ gajaḥ padmyāṃ nipapāta tathecchayā /
śakravajrasamākrāntaṃ śailarājaśiro yathā // VamP_30.52 //

tasyāvarjitanāgasya śumbhasyāpyutpatiṣyataḥ /
śiraściccheda bāṇena kuṇḍalālaṅkṛtaṃ śivā // VamP_30.53 //

chinne śirasi daityendro nipapāta sakuñjaraḥ /
yathā samahiṣaḥ kroñco mahāsenasamāhataḥ // VamP_30.54 //

śrutvā surāḥ suraripu nihatau mṛḍānyā sendrāḥ sasūryamarudaśvivasupradhānāḥ /
āgatya taṃ girivaraṃ vinayāvanamrā devyāstadā stutipadaṃ tvidamīrayantaḥ // VamP_30.55 //

devā ūcuḥ/ /

namo 'stu te bhagavati pāpanāśini namo 'stu te suraripudarpaśātani /
namo 'stu te harihararājyadāyini namo 'stu te makhabhujakāryakāriṇi // VamP_30.56 //

namo 'stu te tridaśaripukṣayaṅkari namo 'stu te śatamakhapādapūjite /
namo 'stu te mahiṣavināsakāriṇi namo 'stu te hariharabhāskarastute // VamP_30.57 //

namo 'stu te 'ṣṭādaśabāhuśālini namo 'stu te śumbhaniśumbhaghātini /
namo 'stu lokārttihare triśūlini namo 'stu nārāyaṇi cakradhāriṇi // VamP_30.58 //

namo 'stu vārāhi sadā dharādhare tvāṃ nārasiṃhi praṇatā namo 'suta te /
namo 'stu nārasiṃhi praṇatā namo 'stu te /
namo 'stu te vajradhare gajadhvaje namo 'suta kaumāri mayūravāhini // VamP_30.59 //

namo 'stu paitāmahahaṃsavāhane namo 'stu mālāvikaṭe sukeśini /
nama'stu mālāvikaṭe sukeśini /
namo 'stu te rāsabhapṛṣṭhavāhini namo 'stu sarvārttihare jaganmaye // VamP_30.60 //

namo 'stu viśveśvari pāhi viśvaṃ niṣūdayārīn dvijadevatānām /
namo 'stu te sarvamayi trinetre namo namaste varade prasīda // VamP_30.61 //

brahmāṇī tvaṃ mṛḍānī varaśikhigamanā śaktihastā kumārī vārāhī tvaṃ suvaktrā khagapatigamanā vaiṣṇavī tvaṃ saśārṅgo /
durdṛśyā nārasiṃhī ghuraghuritaravā tvaṃ tathaindrī savajrā tvaṃ mārī carmamuṇḍāśavagamanaratā yoginī yogasiddhā // VamP_30.62 //

namaste trinetre bhagavati tavacaraṇānuṣitā ye aharaharvinataśiraso 'vanatāḥ /
nahi nahi paribhavamastyaśubhaṃ ca stutibalikusumakarāḥ satataṃ ye // VamP_30.63 //

evaṃ stutā suravaraiḥ suraśatrunāśinī prāha prahasya surasiddhamaharṣivaryān /
prāpto mayād bhutatamo bhavatāṃ prasādāt saṃgrāmamūrdhvi suraśatrujayaḥ pramardāt // VamP_30.64 //

imāṃ stutiṃ bhaktiparā narottamā bhavadbhiruktāmanukīrttayanti /
duḥsvapnanāśo bhavitā na saṃśayo varastathānyo vriyatāmabhīpsitaḥ // VamP_30.65 //

devā ūcuḥ /
yadi varadā bhavatī tridaśānāṃ dvijaśiśugoṣu yatasva hitāya /
punarapi devaripūnaparāṃstvaṃ pradaha hutāśanatulyaśarīre // VamP_30.66 //

devyuvāca/ /

bhūyo bhaviṣyāmyasṛgukṣitānanā harānanasvedajalodbhavā surāḥ /
andhāsurasyāpratipoṣaṇe ratā nāmnā prasiddhā bhuvaneṣu carcikā // VamP_30.67 //

bhūyo vadhiṣyāmi surārimuttamaṃ saṃbhūya nandasya gṛhe yaśodayā /
taṃ vipracittiṃ lavaṇaṃ tathāparau śumbhaṃ niśumbhaṃ daśanaprahārimī // VamP_30.68 //

bhūyaḥ surāstiṣyayuge nirāśinī nirīkṣya mārī ca gṛhe śatakratoḥ /
saṃbhūya devyāmitasatyadhāmayā surā bhariṣyāmi ca śākambharī vai // VamP_30.69 //

bhūyo vipakṣakṣapaṇāya devā vindhye bhaviṣyamyṛṣirakṣaṇārtham /
durvṛttaceṣṭān vinihatya daityān bhūyaḥ sameṣyāmi surālayaṃ hi // VamP_30.70 //

yadāruṇākṣo bhavitā mahāsuraḥ tadā bhaviṣyāmi hitāya devātāḥ /
mahālirūpeṇa vinaṣṭajīvitaṃ kṛtvā samaṣyāmi punastriviṣṭapam // VamP_30.71 //

pulastya uvāca /
ityevamuktvā varadā surāṇāṃ kṛtvā praṇāmaṃ divajapuṅgavānām /
visṛjya bhūtāni jagāma devī khaṃ siddhasaṃghairanugamyamānā // VamP_30.72 //

idaṃ purāṇaṃ paramaṃ pavitraṃ devyā jayaṃ maṅgaladāyi puṃsām /
śrotavyametanniyataiḥ sadaiva rakṣoghnametadbhagavānuvāca // VamP_30.73 //

iti śrīvāmanapurāṇe triṃśodhyāyaḥ

nārada uvāca /
kathaṃ samahiṣaḥ kroñco bhinnaḥ skandena suvrata /
etanme vistarād brahman kathayasvāmitadyute // VamP_31.1 //

pulasatya uvāca/ /

śṛṇuṣva kathayiṣyāmi kathāṃ puṇyāṃ purātanīm /
yaśovṛddhiṃ kumārasya kārtikeyasya nārada // VamP_31.2 //

yattatpītaṃ hutāśena skannaṃ śukraṃ pinākinaḥ /
tenākrānto 'bhavad brahman mandatejā hutāśanaḥ // VamP_31.3 //

tato jagāma devānāṃ sakāśamamitadyutiḥ /
taiścāpi prahitastūrṇaṃ brahmalokaṃ jagāma ha // VamP_31.4 //

sa gacchan kuṭulāṃ devīṃ dadarśa pathi pāvakaḥ /
tāṃ dṛṣṭvā prāha kuṭile teja etatsudurddharam // VamP_31.5 //

maheśvareṇa saṃtyaktaṃ nirdahed bhuvanānyapi /
tasmāt pratīccha putro 'yaṃ tava dhanyo bhaviṣyati // VamP_31.6 //

ityagninā sā kuṭilā smṛtvā kvamatamuttamam /
prakṣipasvāmbhasi mama prāha vahniṃ mahāpagā // VamP_31.7 //

tatastvadhārayaddevī śārvaṃ tejastvapūpuṣat / hutāśano/pi bhagavān kāmacārī paribhraman // VamP_31.8 //

pañcavarṣasahasrāṇi dhṛtavān havyabhuk tataḥ /
māṃsamasthīni rudhiraṃ medontraretasī tvacaḥ // VamP_31.9 //

romaśmaśvrakṣikeśādyāḥ sarve jātā hiraṇmayāḥ /
hiraṇyaretā lokeṣu tena gītaśca pāvakaḥ // VamP_31.10 //

pañcavarṣasahasrāṇi kuṭulā jvalanopamam /
dhārayantī tadā garbhaṃ brahmaṇaḥ sthānamāgatā // VamP_31.11 //

tāṃ dṛṣṭāvān padmajanmā saṃtapyantīṃ mahāpagām /
dṛṣṭvā papraccha genāyaṃ tava garbhaḥ samāhitaḥ // VamP_31.12 //

sā cāha śaṅkaraṃ yattacchrukraṃ pītaṃ hi vahninā /
tadaśaktena tenādya nikṣiptaṃ mayi sattama // VamP_31.13 //

pañjavarṣa sahasrāṇi dhārayantyāḥ pitāmaha /
garbhasya varttate kālo na papāta ca karhicit // VamP_31.14 //

tacchrutvā bhagavānāha gaccha tvamudayaṃ girim /
tatrāsti yojanaśataṃ raudraṃ śaravaṇaṃ mahat // VamP_31.15 //

tatraiva kṣipa suśreṇi vistīrṇe girisānuni /
daśavarṣasahasrānte tato bālo bhaviṣyati // VamP_31.16 //

sā śrutvā brahmaṇo vākyaṃ rūpiṇī girimāgatā /
āgatya garbhaṃ tatyāja sukhenaivādrinandinī // VamP_31.17 //

sā tu saṃtyajya taṃ bālaṃ brahmāṇaṃ sahasāgamat /
āpomayī mantravaśāt saṃjātā-kuṭilā satī // VamP_31.18 //

tejasā cāpi śārveṇa raukmaṃ śaravaṇaṃ mahat /
tannivāsaratāścānye pādapā mṛgapakṣiṇaḥ // VamP_31.19 //

tato daśasu pūrṇeṣu śaraddaśaśateṣvatha /
bālārkadīptiḥ saṃjāto bālaḥ kamalalocanaḥ // VamP_31.20 //

uttānaśāyī bhagavān divye śaravaṇe sthitaḥ /
mukhe 'ṅguṣṭhaṃ samākṣipya ruroda ghanarāḍiva // VamP_31.21 //

etasminnantare devyaḥ kṛttikāḥ ṣaṭ sutejasaḥ /
dadṛśuḥ svecchayā yāntyo bālaṃ śaravaṇe sthitam // VamP_31.22 //

kṛpāyuktāḥ samājagmuḥ yatra skandaḥ sthito 'bhavat /
ahaṃ pūrvamahaṃ pūrvaṃ tasmai stanye 'bhicukruśuḥ // VamP_31.23 //

vivadantīḥ sa tā dṛṣṭāvā ṣaṇmukhaḥ samajāyata /
abībharaṃśca tāḥ sarvāḥ śiśuṃ snehācca kṛttikāḥ // VamP_31.24 //

bhriyamāmaḥ sa tābhistu bālo vṛddhimagānmune /
kārttikeyeti vikhyāto jātaḥ sa balināṃ varaḥ // VamP_31.25 //

etasminnantare brahman pāvakaṃ prāha padmajaḥ /
kiyatpramāṇaḥ putraste varttate sāmprataṃ guhaḥ // VamP_31.26 //

sa tadvacanamākarṇya ajānaṃstaṃ harātmajam /
provāca putraṃ deveśa na vedmi katamo guhaḥ // VamP_31.27 //

taṃ prāha bhagavān yattu tejaḥ pītaṃ purā tvayā /
traiyambalaṃ trilokeśa jātaḥ śaravaṇe śiśuḥ // VamP_31.28 //

śrutvā pitāmahavacaḥ pāvakastvarito 'bhyagāt /
veginaṃ meṣamāruhya kuṭilā taṃ dadarśa ha // VamP_31.29 //

tataḥ papraccha kuṭilā śīghraṃ kva vrajase kave /
so 'bravīt putraduṣṭyarthaṃ jātaṃ śaravaṇe śiśum // VamP_31.30 //

sābravīt tanayo mahyaṃ mametyāha ca pāvakaḥ /
vivadantau dadarsātha svecchācārī janārdanaḥ // VamP_31.31 //

tau papraccha kimarthaṃ vā vivādamiha cakrathaḥ /
tāvūcatuḥ vutraheto rudraśukrodbhavāya hi // VamP_31.32 //

tāvuvāca harirdevo gaccha taṃ tripurāntakam /
sa yadā vakṣyati deveśastatkurudhvamasaṃśayam // VamP_31.33 //

ityuktau vāsudevena kuṭilāgnī harāntikam /
sambhyetyocatustathyaṃ kasya putreti nārada // VamP_31.34 //

rudrastadvākyamākarṇya harṣanirbharamānasaḥ /
diṣṭyā diṣṭyeti girijāṃ prodbhūtapulako 'bravīt // VamP_31.35 //

tato 'mbikā prāha haraṃ deva gacchāma śiśum /
praṣṭuṃ samāśrayed yaṃ sa tasya putro bhaviṣyati // VamP_31.36 //

bāḍhamityeva bhagavān samuttasthau vṛṣadhvajaḥ /
sahomayā kuṭilayā pāvakena ca dhīmatā // VamP_31.37 //

saṃprāptāste śaravaṇaṃ harāgnikuṭilāmbikāḥ /
dadṛśuḥ śiśukaṃ taṃ ca kṛttikotsaṅgaśāyinam // VamP_31.38 //

tataḥ sa bālakasteṣāṃ matvā cintitamādarāt /
yogī caturmūrtirabhūt ṣaṇmukhaḥ sa śiśustvapi // VamP_31.39 //

kumāraḥ śaṅkaramagād viśākho gaurimāgamat /
kuṭilāmagamacchākho mahāseno 'gnimabhyayāt // VamP_31.40 //

tataḥ prītiyuto rudra umā ca kuṭilā tathā /
pāvakaścāpi deveśaḥ parāṃ mudamavāpa ca // VamP_31.41 //

tato 'bruvan kṛttikāstāḥ ṣaṇmukhaḥ kiṃ harātmajaḥ /
tā abravīddharaḥ pratītyā vidhivad vacanaṃ mune // VamP_31.42 //

nāmnā tu kārttikeyo hi yuṣmākaṃ tanayastvasau /
kuṭulāyāḥ kumāreti putro 'yaṃ bhavitāvyayaḥ // VamP_31.43 //

skanda ityeva vikhyāto gaurīputro bhavatvasau /
guha ityeva nāmnā ca mamāsau tanayaḥ smṛtaḥ // VamP_31.44 //

māhāsena iti khyāto hutāśasyāstu putrakaḥ śāradvata iti khyātaḥ sutaḥ śaravaṇasya ca // VamP_31.45 //

evameva mahāyogī pṛthivyāṃ khyātimeṣyati /
ṣaḍāsyatvān mahābāhuḥ ṣaṇmukho nāma gīyate // VamP_31.46 //

ityevamuktvā bhagavān śūlapāṇiḥ pitāmaham /
sasmāra daivataiḥ sārddha te 'pyājagmustvarānvitāḥ // VamP_31.47 //

praṇipatya ca kāmārimumāṃ ca girinandinīm /
dṛṣṭvā hutāśanaṃ prītyā kuṭilāṃ kṛttikāstathā // VamP_31.48 //

dadṛśurbālamatyugraṃ ṣaṇmukhaṃ sūryasaṃnibham muṣṇantamiva cakṣuṃṣi tejasā svena devatāḥ // VamP_31.49 //

kautukābhivṛtāḥ sarve evamūcuḥ surottamāḥ /
devakāryaṃ tvayā deva kṛtaṃ devyāgninā tathā // VamP_31.50 //

taduttaṣṭha vrajāmo 'dya tīrthamaujasamavyayam /
kurukṣetre sarasvatyāmabhiṣñcāma ṣaṇmukham // VamP_31.51 //

senāyāḥ patirastveṣa devagandharvakiṃnarāḥ /
mahiṣaṃ ghātayatveṣa tārakaṃ ca sudāruṇam // VamP_31.52 //

bāḍhamityabravīccharvaḥ samuttasthuḥ surāstataḥ /
kumārasahitā jagmuḥ kurukṣetraṃ mahāphalam // VamP_31.53 //

tatraiva devatāḥ sendrā rudrabrahmajanārdanāḥ /
yatnamasyābhiṣekārtaṃ cakrurmunigaṇaiḥ saha // VamP_31.54 //

tato 'mbunā saptasamudravāhinīnadījalenāpi mahāphalena /
varauṣadhībhiśca sahasramūrttibhistadābhyaṣiñcan gumacyutādyāḥ // VamP_31.55 //

abhiṣiñcati senānyāṃ kumāre divyarūpiṇi /
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ // VamP_31.56 //

abhiṣiktaṃ kumāraṃ ca giriputrī nirīkṣya hi /
snehādutsaṅgagaṃ skandaṃ mūrdhnyajighranmurhurmuhuḥ // VamP_31.57 //

jighratī kārttikeyasya abhiṣekārdramānanam /
bhātyadrijā yathendrasya devamātāditiḥ purā // VamP_31.58 //

tadābhiṣiktaṃ tanayaṃ dṛṣṭvā śarvo mudaṃ yayau /
pāvakaḥ kṛttikāścaiva kuṭilā ca yaśasvinī // VamP_31.59 //

tato 'bhiṣiktāsya haraḥ senāpatye guhasya tu /
pramathāṃścaturaḥ pradācchakratulyaparākramān // VamP_31.60 //

ghaṇṭākarṇa lohitākṣaṃ nandisenaṃ ca dāruṇam /
caturthaṃ balināṃ mukhyaṃ khyātaṃ kumudamālinam // VamP_31.61 //

haradattān gaṇān dṛṣṭvā devāḥ skandasya nārada /
pradaduḥ pramathān svān svān sarve brahmapurogamāḥ // VamP_31.62 //

sthāṇuṃ brahma gaṇaṃ prādād viṣṇuḥ prādād gaṇatrayam /
saṃkramaṃ vikramaṃ caiva tṛtīyaṃ ca parākramam // VamP_31.63 //

utkesaṃ paṅkajaṃ śakro ravirdaṇḍakapiṅgalau /
candro maṇiṃ vasumaṇimaśvinau vatsanandinau // VamP_31.64 //

jyotirhutāśanaḥ prādājjavalajjihvaṃ tathāparam /
kundaṃ mukundaṃ kusumaṃ trīn dhātānucarān dadau // VamP_31.65 //

cakrānucakrau tvaṣṭāṃ ca vedhātisthirasusthirau /
pāṇityajaṃ kālakañca prādāt pūṣā mahābalau // VamP_31.66 //

svarṇamālaṃ ghanāhvaṃ ca himavān pramathottamau /
prādādevocchrito vindhyastvatiśṛṅgaṃ ca pārṣadam // VamP_31.67 //

suvarcasaṃ ca varuṇaḥ pradadau cātivarcasam /
saṃgrahaṃ vigrahaṃ cābdhirnāgā jayamahājayau // VamP_31.68 //

unmādaṃ śuṅkurṇa ca puṣpadantaṃ tathāmbikā /
ghasaṃ cātighasaṃ vāyuḥ prādādanucarāvubhau // VamP_31.69 //

parighaṃ caṭakaṃ bhīmaṃ dahatidahanau tathā /
pradadāvaṃśumān pañca pramathān ṣaṇmukhāya hi // VamP_31.70 //

yamaḥ pramāthamunmāthaṃ kālasenaṃ mahāmukham /
tālapatraṃ nāḍijaṅghaṃ ṣaḍevānucarān dadau // VamP_31.71 //

suprabhaṃ ca sukarmāṇaṃ dadau dhātā gaṇeśvarau /
suvrataṃ satyasandhaṃ ca mitraḥ pradāda dvijottama // VamP_31.72 //

anantaḥ śaṅkupīṭhaśca nikumbhaḥ kumudo 'mbujaḥ /
ekākṣaḥ kunaṭī cakṣuḥ kirīṭī kalaśodaraḥ // VamP_31.73 //

sūcīvaktraḥ kokanadaḥ prahāsaḥ priyako 'cyutaḥ /
gaṇāḥ pañcadaśaite hi yakṣairdattā guhasya tu // VamP_31.74 //

kālindyāḥ kālakandaśca narmadāyā raṇotkaṭaḥ /
godāvaryāḥ siddhayātrastamasāyādrikampakaḥ /
31.75 sahasrabāhuḥ sītāyā vañjūlāyāḥ sitodaraḥ /
mandākinyāstathā nando vipāśāyāḥ priyaṅkaraḥ // VamP_31.76 //

airāvatyāścaturddaṣṭraḥ ṣoḍaśākṣo vitastayā /
mārjāraṃ sauśikī prādāt krathakrauñcau ca gautamī // VamP_31.77 //

bāhudā śatasīrṣaṃ ca vāhā gonandanandikau /
bhīmaṃ bhīmarathī prādād vegāriṃ sarayūrdadau // VamP_31.78 //

aṣṭabāhuṃ dadau kāśī subāhumapi gaṇḍakī /
mahānadī citradevaṃ citrā citrarathaṃ dadau // VamP_31.79 //

kuhūḥ kuvalayaṃ prādānmadhuvarṇaṃ madhūdakā /
jambūkaṃ dhūtapāpā ca veṇā śvetānanaṃ dadau // VamP_31.80 //

śrutavarma ca parmāsā revā sāgaraveginam /
prabhāvārthaṃ sahaṃ prādāt kāñcanā kanakekṣaṇam // VamP_31.81 //

gṛdhrapatraṃ ca vimalā cāruvaktraṃ manoharā /
dhūtapāpā mahārāvaṃ karṇā vidrumasaṃnibham // VamP_31.82 //

suprasādaṃ suveṇuśca jiṣṇumeghavatī dadau /
yajñabāhuṃ viśālā ca sarasvatyo dadurgaṇān // VamP_31.83 //

kuṭilā tanayasyādāda daśa śakrabalān gaṇān /
karālaṃ sitakeśaṃ ca kṛṣṇakeśaṃ jaṭādharam // VamP_31.84 //

meghanādaṃ caturddaṣṭraṃ vidyujihvaṃ daśānanam /
somāpyayanamevograṃ devayājinameva ca // VamP_31.85 //

haṃsāsyaṃ kuṇḍajaṭharaṃ bahugrīvaṃ hayānanam /
kūrmagrīvaṃ ca pañcaitān daduḥ putrāya kṛttikāḥ // VamP_31.86 //

sthāṇujaṅghaṃ kumbhavaktraṃ lohajaṅghaṃ mahānanam /
piṇḍākāraṃ ca pañacaitān daduḥ skandāyaṭa carṣayaḥ // VamP_31.87 //

nāgajihvaṃ candrabhāsaṃ pāṇikūrmaṃ śaśīkṣakam /
cāṣavaktraṃ ca jambūkaṃ dadau tīrthaḥ pṛthūdakaḥ // VamP_31.88 //

cakratīrthaṃ sucajakrākṣaṃ makarāśraṃ gayāśiraḥ /
gaṇaṃ pañcaśikhaṃ nāma dadau kanakhalaḥ svakam // VamP_31.89 //

bandhudattaṃ vājiśiro bāhuśālaṃ ca puṣkaram /
sarvauñjasaṃ māhiṣakaṃ mānasaḥ piṅgalaṃ yathā // VamP_31.90 //

rudramauśanasaḥ prādāt tato 'nye mātaro daduḥ /
vasudāmāṃ somatīrthaḥ prabhāso nandinīmapi // VamP_31.91 //

indratīrthaṃ viśokāṃ ca udapāno ghanasvanām /
saptasārasvataḥ prādānmātaraścaturodbhutāḥ // VamP_31.92 //

gītapriyāṃ mādhavīṃ ca tīrthanemiṃ smitānanām /
ekacūḍāṃ nāgatīrthaḥ kurukṣetraṃ palāsadām // VamP_31.93 //

brahmayoniścaṇḍaśilāṃ bhadrakālīṃ triviṣṭapaḥ /
cauṇḍīṃ bhaiṇḍīṃ yogabhaiṇḍīṃ prādāccaraṇapāvanaḥ // VamP_31.94 //

sopānīyāṃ mahī prādācchālikāṃ mānaso hradaḥ /
śakaghaṇṭāṃ śatānandāṃ tatholūkhalamekhalām // VamP_31.95 //

padmāvatī mādhavīṃ ca dadau badarikāśramaḥ /
suṣamāmaikacūḍāṃ ca devīṃ dhamadhamāṃ tathā // VamP_31.96 //

utkrāthanīṃ vedamitrāṃ kedāro mātaro dadau /
sunakṣatrāṃ kadrulāṃ ca suprabhātāṃ muṅgalām // VamP_31.97 //

devamitrāṃ citrasenāṃ dadau rudramahālayaḥ /
koṭarāmūrdhvaṇīṃ ca śrīmatīṃ bahuputrikām // VamP_31.98 //

palitāṃ kamalākṣīṃ ca prayāgo mātaro dadau /
sūpalāṃ madhukumbhāṃ ca khyātiṃ dahadahāṃ parām // VamP_31.99 //

prādāt khaṭakaṭāṃ cānyāṃ sarvapāpavimocanaḥ /
saṃtānikāṃ vikalikāṃ kramaścatvaravāsinīm // VamP_31.100 //

jaleśvarīṃ kukkuṭikāṃ sudāmāṃ lohamekhalām /
vapuṣmatyutmukākṣī ca kokanāmā mahāśanī /
raudrā karkaṭikā tuṇḍā śvetatīrtho dadau tvimāḥ // VamP_31.101 //

etāni bhūtāni gaṇāṃśca mātaro dṛṣṭvā mahātmā vinatātanūjaḥ /
dadau mayūraṃ svasutaṃ mahājavaṃ tathāruṇastāmracūḍaṃ ca putram // VamP_31.102 //

śakti hutāśo 'drisutā ca vastraṃ daṇḍaṃ guruḥ sā kuṭilā kamaṇḍalum /
mālāṃ hariḥ śūladharaḥ patākāṃ kaṇṭhe ca hāraṃ maghavānurastaḥ // VamP_31.103 //

gaṇairvṛto mātṛbiranvayāto mayūrasaṃstho varaśaktipāṇiḥ /
sainyādhipatye sa kṛto bhavena rarāja sūryeva mahāvapuṣmān // VamP_31.104 //

iti śrīvāmanapurāṇe ekatriṃśo 'dhyāyaḥ

pulastya uvāca /
senāpatye 'bhiṣiktastu kumāro daivatairatha /
praṇipatya bhavaṃ bhaktyā girijāṃ pāvakaṃ śucim // VamP_32.1 //

ṣaṭ kṛttikāśca śirasā praṇamya kuṭilāmapi /
brahmāṇaṃ ca namaskṛtya idaṃ vacanamabravīt // VamP_32.2 //

kumāra uvāca /
namo 'stu bhavatāṃ devā oṃ namo 'stu tapodhanāḥ /
yuṣmatprasādājjeṣyāmi śatrū mahiṣatārakau // VamP_32.3 //

śiśurasmi na jānāmi vaktuṃ kiñcana devatāḥ /
dīyatāṃ brahmaṇā sārddhamanujña mama sāmpratam // VamP_32.4 //

ityevamukte vacane kumāreṇa mahātmanā /
mukhaṃ nirīkṣanti surāḥ sreve vigatasādhyamāḥ // VamP_32.5 //

śaṅkaparo 'pi sutasnehāt samutthāya prajāpatim /
ādāya dakṣiṇe pāṇau skandāntikamupāgamat // VamP_32.6 //

athomā prāha tanayaṃ putra ehyehi śatruhan /
vandasva caraṇau divyau viṣṇorlokanamaskṛtau // VamP_32.7 //

tato vihasyāha guhaḥ ko 'yaṃ mātarvadasva mām /
yasyādarāt praṇāmo 'yaṃ kriyate madvidhairjanaiḥ // VamP_32.8 //

taṃ mātā prāha vacanaṃ kṛte karmaṇi padmabhūḥ /
vakṣyate tava yo 'yaṃ hi mahātmā garuḍadhvajaḥ // VamP_32.9 //

kevalaṃ tviha māṃ devastvatpitā prāha śaṅkaraḥ /
nānyaḥ parataro 'smāddhi vayamanye ca dehinaḥ // VamP_32.10 //

pārvatyā gadite skandaḥ praṇipatya janārdanam /
tasthau kṛtāñjalipuṭastvājñāṃ prārthayate 'cyutāt // VamP_32.11 //

kṛtāñjalipuṭaṃ skandaṃ bhagavān bhūtabhāvanaḥ /
kṛtvā svastyayanaṃ devo hyanujñāṃ pradadau tataḥ // VamP_32.12 //

nārada uvāca /
yattat svastyayanaṃ puṇyaṃ kṛtavān garuḍadhvajaḥ /
śikhidhvajāya viprarṣe tanme vyākhyātumarhasi // VamP_32.13 //

pulastya uvāca /
śṛṇu svastyayanaṃ puṇyaṃ yatprāha bhagavān hariḥ /
skandasya vijayārthāya mahiṣasya vadhāya ca // VamP_32.14 //

svasti te kurutāṃ brahma padmayonī rajoguṇaḥ /
svasti cakrāṅkitakaro viṣṇuste vidadhatvājaḥ // VamP_32.15 //

svasti te śaṅkaro bhaktyā sapatnīko vṛṣadhvajaḥ /
pāvakaḥ svasti tubhyaṃ ca karotu śikhivāhana // VamP_32.16 //

divākaraḥ svasti karotu tubhyaṃ somaḥ sabhaumaḥ sabudho guruśca /
kāvyaḥ sadā svasti karotu tubhyaṃ śanaiścaraḥ svastyayanaṃ karotu // VamP_32.17 //

marīciratriḥ pulahaḥ pulastyaḥ kraturvasiṣṭho bhṛguraṅgirāśca /
mṛkaṇḍujaste kurutāṃ hi svasti svasti sadā sapta maharṣayaśca // VamP_32.18 //

viśveśvinau sādhyamarudgaṇāgnayo divākarāḥ śūladharā maheśvarāḥ /
yakṣāḥ piśācā vasavo 'tha kinnarāḥ te svasti kurvantu sadodyatāstvamī // VamP_32.19 //

nāgāḥ suparṇāḥ saritaḥ sarāṃsi tīrthāni puṇyāyatanāḥ samudrāḥ /
mahābalā bhūtagaṇā gaṇendrāḥ te svasti kurvantu sadā samudyatāḥ // VamP_32.20 //

svasti dvipādikebhyaste catuṣpādebhya eva ca /
svasti te bahupādebhyastvapādebhyo 'pyanāmayam // VamP_32.21 //

prācīṃ dig rakṣatāṃ vajrī dakṣiṇāṃ daṇḍanāyakaḥ /
pāśī pratīcīṃ rakṣatu lakṣmāmaśuḥ pātu cottarām // VamP_32.22 //

vahnirdakṣimapūrvā ca kubero dakṣiṇāparām /
pratīcīmuttarāṃ vāyuḥ śivaḥ pūrvottarāmapi // VamP_32.23 //

uvariṣṭād dhruvaḥ śivaḥ purvottarāmapi /
musatī lāṅgalī cakrī dhanuṣmānantareṣu ca // VamP_32.24 //

vārāho 'mbunidhau pātu durge pātu nṛkesarī /
sāmavedadhvaniḥ śrīmān sarvalataḥ pātu mādhavaḥ // VamP_32.25 //

pulastya uvāca /
evaṃ kṛtasvastyayano guhaḥ śaktidharo 'graṇīḥ /
praṇipatya surān sarvān samutpatata bhūtalāt // VamP_32.26 //

tamanveva gaṇāḥ sarve dattā ye muditaiḥ suraiḥ /
anujagmuḥ kumāraṃ te kāmarūpā vihaṅgamāḥ // VamP_32.27 //

mātaraśca tathā sarvāḥ samutpeturnabhastalam /
samaṃ skandena balinā hantukāmā mahāsurān // VamP_32.28 //

tataḥ sudīrghamadhvānaṃ gatvā skando 'bravīd gaṇān /
bhūmyāṃ tūrṇaṃ mahāvīryāḥ kurudhvamavatāraṇam // VamP_32.29 //

gaṇā guhavacaḥ śrutvā avatīrya mahītalam /
ārāt patantastaddeśaṃ nādaṃ cakrurbhayaṅkaram // VamP_32.30 //

tanninādo mahīṃ sarvāmāpūrya ca nabhastalam /
viveśārṇavarandhreṇa pātālaṃ dānavālayam // VamP_32.31 //

śrutaḥ sa mahiṣeṇātha tārakema ca dhīmatā /
virojanena jambhena kujambhenāsureṇa ca // VamP_32.32 //

te śrutvā sahasā nādaṃ vajrapātopamaṃ dṛḍham /
kimetaditi saṃcintya tūrṇaṃ jagmustadāndhakam // VamP_32.33 //

te sametyāndhakenaiva samaṃ dānavapuṅgavāḥ /
mantrayāmāsurudvignāstaṃ śabdaṃ prati nārada // VamP_32.34 //

mantrayatsu ca daityeṣu bhūtalāt sūkarānanaḥ /
pātālaketurdaityendraḥ saṃprāpto 'tha rasātalam // VamP_32.35 //

sa bāṇaviddho vyathitaḥ kampamāno muhurmuhuḥ /
abravīd vacanaṃ dīnaṃ samabhyetyāndhakāsuram // VamP_32.36 //

pātālaketuruvāca /
gato 'hamāsaṃ daityendra gālavasyāśramaṃ prati /
taṃ vidhvaṃsayituṃ yatnaṃ samārabdhaṃ balānmayā // VamP_32.37 //

yāvatsūkarūpeṇa praviśāmi tamāśramam /
na jāne taṃ naraṃ rājan yena me prahitaḥ śaraḥ // VamP_32.38 //

śarasaṃbhinnajatruśca bhayāt tasya mahājavaḥ /
praṇaṣṭa āśramāt tasmāt sa ca māṃ pṛṣṭhato 'nvagāt // VamP_32.39 //

turaṅgakhuranirghoṣaḥ śrūyate paramo 'sura /
tiṣṭha tiṣṭheti vadatastasya śūrasya pṛṣṭhataḥ /
tadbhayādasmi jaladhiṃ saṃprāpto dakṣiṇārṇavam // VamP_32.40 //

yāvatpasyāmi tatrasthān nānāveṣākṛtīn narān /
kecid garjanti ghanavat pratigarjanti cāpare // VamP_32.41 //

anye cocurvayaṃ nūnaṃ nighnāmo mahiṣāsuram /
tārakaṃ ghātayāmo 'dya vadantyanye sutaijasaḥ // VamP_32.42 //

tacchrutvā sutarāṃ trāso mama jāto 'sureśvara /
mahārṇavaṃ parityajya patito 'smi bhayāturaḥ // VamP_32.43 //

dharaṇyāṃ vivṛtaṃ gartaṃ sa māmanvapatad balī /
tadbhayāt saṃparityajya hiraṇyapuramātmanaḥ // VamP_32.44 //

tavāntikamanuprāptaḥ prasādaṃ kartumarhasi /
tacchratvā cāndhako vākyaṃ prāha meghasvanaṃ vacaḥ // VamP_32.45 //

na bhetavyaṃ tvayā tasmāt satyaṃ goptāsmi dānava /
mahiṣastārakaścobhau bāṇaśca balināṃ varaḥ // VamP_32.46 //

anākhyāyaiva te vīrāstvandhakaṃ mahiṣādayaḥ /
svaparigrahasaṃyuktā bhūmiṃ yuddhāya niryayuḥ // VamP_32.47 //

yatra te dārumākārā gaṇāścakrurmahāsvanam /
tatra daityāḥ samājagmuḥ sāyudhāḥ sabalā mune // VamP_32.48 //

daityānāpatato dṛṣṭvā kārtikeyagaṇāstataḥ /
abhyadravanta sahasā sa cogro mātṛmaṇḍalaḥ // VamP_32.49 //

teṣāṃ purassaraḥ sthāṇuḥ pragṛhya parighaṃ balī /
niṣūdayat parabalaṃ kruddho rudraḥ paśūniva // VamP_32.50 //

taṃ nighnantaṃ mahādevaṃ nirīkṣya kalaśodaraḥ /
kuṭhāraṃ pāṇinādāya hanti sarvān mahāsurān // VamP_32.51 //

jvālāmukho bhayakaraḥ kareṇādāya cāsuram /
sarathaṃ sagajaṃ sāśvaṃ vistṛte vadane 'kṣipata // VamP_32.52 //

daṇḍakaścāpi saṃkruddhaḥ prāsapāṇirmahāsuram /
savāhanaṃ prakṣipati samutpāṭya mahārmave // VamP_32.53 //

śaṅkukarṇaśca musalī halenākṛṣya dānavān /
saṃcūrṇayati mantrīva rājānaṃ prāsabhṛd vaśī // VamP_32.54 //

khaḍgacarmadharo vīraḥ puṣpadanto gaṇeśvaraḥ /
dvidhā tridhā ca bahudhā cakre daiteyadānavān // VamP_32.55 //

piṅgalo daṇḍamudyāmya yatra yatra pradhāvati /
tatra tatra pradṛśyante rāśayaḥ śāvadānavaiḥ // VamP_32.56 //

sahasranayanaḥ śūlaṃ bhrāmayan vai gaṇāgraṇīḥ /
nijaghānāsurān vīraḥ savājirathakuñjarān // VamP_32.57 //

bhīmo bhīmaśilāvarṣai sa purassarato 'surān /
nijaghāna yathaivendro vajravṛṣṭyā nagottamān // VamP_32.58 //

raudraḥ śakaṭacakrākṣo gaṇaḥ pañcaśikho balī /
bhrāmayan mudgaraṃ vegānnijaghāna balād ripūn // VamP_32.59 //

giribhedī talenaiva sārohaṃ kuñjaraṃ raṇe /
bhasma cakre mahāvego rathaṃ ca rathinā saha // VamP_32.60 //

nāḍījaṅgho 'ṅghripātaiśca muṣṭibhirjānunāsurān /
kīlabhirvajratulyābhirjaghāna balavān mune // VamP_32.61 //

kūrmagrīvo grīvayaiva śiramā caraṇena ca /
luṇṭhanena tatā daityān nijaghāna savāhanān // VamP_32.62 //

piṇḍārakastu tuṇḍena śṛṅgābhyāṃ ca kalipriya /
vidārayati saṃgrāme dānavān samaroddhatān // VamP_32.63 //

tatastatsainyamatulaṃ vadhyamānaṃ gaṇeśvaraiḥ /
pradudrāvātha mahiṣastārakaśca gaṇāgraṇīḥ // VamP_32.64 //

te hanyamānāḥ pramathā dānavābhayāṃ varāyudhaiḥ /
parivārya samantāt te yuyudhuḥ kupitāstadā // VamP_32.65 //

haṃsāsyaḥ paṭṭiśenātha jaghāna mahiṣāsuram /
ṣoṭaśākṣastriśūlena śataśīrṣo varāsinā // VamP_32.66 //

śrutāyudhastu gadayā viśoko musalena tu /
bandhudattastu śūlena mūrdhni daityamatāḍayat // VamP_32.67 //

tathānyaiḥ pārṣadairyuddhe śūlaśaktyṛṣṭipaṭṭiśaiḥ /
nākampat tāḍyamāno 'pi maināka iva parvataḥ // VamP_32.68 //

tārako bhadrakālyā ca tatholūkhalayā raṇe /
vadhyate caikacūḍāyā dāryate paramāyudhaiḥ // VamP_32.69 //

tau tāḍyamānau pramathairmātṛbhiśca mahāsurau /
na kṣobhaṃ jagmaturvirau kṣobhayantau gaṇānapi // VamP_32.70 //

mahiṣo gadayā tūrṇaṃ prahāraiḥ pramathānatha /
parājitya parādhāvat kumāraṃ prati sāyudhaḥ // VamP_32.71 //

tamāpatantaṃ mahiṣaṃ sucakrākṣo nirīkṣya hi /
cakramudyamya saṃkruddho rurodha danunandanam // VamP_32.72 //

gadācakrāṅkitakarau gaṇāsuramahārathai /
ayudhyetāṃ tada brahman laghu citraṃ ca suṣṭhu ca // VamP_32.73 //

gadāṃ mumoca mahiṣaḥ samāvidhya gaṇāya tu /
sucakrākṣo nijaṃ cakramutsasarjāsuraṃ prati // VamP_32.74 //

gadāṃ chittvā sutīkṣṇāraṃ cakraṃ mahiṣamādravat /
tata uccukruśurdaityā hā hato mahiṣastivati // VamP_32.75 //

tacchrutvābhyadravad bāṇaḥ prāsamāvidhya vegavān /
jaghāna cakraṃ raktākṣaḥ pañjamuṣṭiśatena hi // VamP_32.76 //

pañcabāhuśatenāpi sucakrākṣaṃ babandha saḥ /
balavānapi bāṇena niṣprayatnagatiḥ kṛtaḥ // VamP_32.77 //

sucakrākṣaṃ sacakraṃ hi baddhaṃ bāṇāsureṇa hi /
dṛṣṭvādravadgadāpāṇirmakarākṣo mahābalaḥ // VamP_32.78 //

gadayā mūrdhni bāṇaṃ hi nijaghāna mahābalaḥ /
vedanārtto mumocātha sucakrākṣaṃ mahāsuraḥ /
sa cāpi tena saṃyukto vrīḍāyukto mahāmanāḥ // VamP_32.79 //

sa saṃgrāmaṃ parityajya sāligrāmamupāyayau /
bāṇo 'pi makārākṣeṇa tāḍito 'bhūtparāṅmukhaḥ // VamP_32.80 //

prabhajyata balaṃ sarvaṃ daityānāṃ suratāpasa /
tataḥ svabalamīkṣyaiva prabhagnaṃ tārako balī /
khaḍgodyatakaro daityaḥ pradudrāva gaṇeśvarān // VamP_32.81 //

tatastu tenāpratimena sāsinā te haṃsavaktrapramukhā gaṇeśvarāḥ /
samātaraścāpi parājitā raṇe skandaṃ bhayārttāḥ śaraṇaṃ prapedire // VamP_32.82 //

bhaganān gaṇān vīkṣya maheśvarātmajastaṃ tārakaṃ sāsinamāpatantam /
dṛṣṭvaiva śaktyā hṛdaye bibheda sa bhinnamarmā nyapatat pṛthivyām // VamP_32.83 //

tasminhate bhrātari bhagnadarpo bhayāturo 'bhūnmahiṣo maharṣe /
saṃtyajya saṃgrāmaśiro durātmā jagāma śailaṃ sa dimācalākhyam // VamP_32.84 //

bāṇo 'pi vīre nihate 'tha tārake gate himādriṃ mahiṣe bhayātte /
bhayād viveśogramapāṃ nidhānaṃ garṇairbale vadhyati sāparādhe // VamP_32.85 //

hatvā kumāro raṇamurdhni tārakaṃ pragṛhya śaktiṃ mahatā javena /
mayūramāruhya śikhaṇḍamaṇḍitaṃ yayau nihantuṃ mahiṣāsurasya // VamP_32.86 //

sa pṛṣṭhataḥ prekṣya śikaṇḍiketanaṃ samāpatantaṃ varaśaktipāṇinam /
kailāsamutsṛjya himācalaṃ tathā krauñcaṃ samabhyetva guhaṃ viveśa // VamP_32.87 //

daityaṃ praviṣṭaṃ sa pinākisūnurjugopa yatnād bhagavān suho 'pi /
svabandhuhantā bhavitā kathaṃ tvahaṃ saṃcintayanneva tataḥ sthito 'bhūt // VamP_32.88 //

tato 'bhyagāt puṣkarasaṃbhavastu haro murāristridaseśvaraśca /
abhyetya cocurmahiṣaṃ saśailaṃ bhindasva śaktyā kuru devakāryam // VamP_32.89 //

tat kārtikeyaḥ priyameva tathyaṃ śrutvā vacaḥ prāha surān vihasya /
kathaṃ hi mātāmahanaptṛkaṃ vadhe svabhrātaraṃ bhrātṛsutaṃ ca mātuḥ // VamP_32.90 //

eṣā śrutiścāpi purātanī kila gāyanti yāṃ vedavido maharṣayaḥ /
kṛtvā ca yasyā matamuttamāyāḥ svargaṃ vrajanti tvatipāpino 'pi // VamP_32.91 //

gāṃ brāhmaṇaṃ vṛddhamathāptavākyaṃ bālaṃ svabandhuṃ lalanāmaduṣṭām /
kṛtāparādhā api naiva vadhyā ācāryamukhyā guravastathaiva // VamP_32.92 //

evaṃ jānan dharmamagryaṃ surendrā nāhaṃ hanyāṃ bhātaraṃ mātuleyam /
yadā daityo nirgāmiṣyad guhāntaḥ tadā śaktyā ghātāyiṣyāmi śatrum // VamP_32.93 //

śrutvā kumāravacanaṃ bhagavānmaharṣe kṛtvā matiṃ svahṛdaye guhamāha śakraḥ /
matto bhavān na matimān vadase kimarthaṃ vākyaṃ śṛṇuṣva hariṇā gaditaṃ hi pūrvam // VamP_32.94 //

naikasyārthe bahūn hanyāditi śāstreṣu niścayaḥ / ekaṃ hanyād bahubhyor'the na pāpī tena jāyate / //

32.95 etacchrutvā mayā pūrvaṃ samayasthena cāgnija /
nihato namuciḥ pūrvaṃ sodaro 'pi mamānujaḥ // VamP_32.96 //

tasmāt bahūnāmarthāya sakroñcaṃ mahiṣāsuram /
ghātayasva parākramya śaktyā pāvakadattayā // VamP_32.97 //

purandaravacaḥ śrutvā krodhādāraktalocanaḥ /
kumāraḥ prāha vacanaṃ kampamānaḥ śatakratum // VamP_32.98 //

mūḍha kiṃ te balaṃ bāhvoḥ śārīraṃ cāpi vṛtrahan /
yenādhikṣipase māṃ tvaṃ dhruvaṃ na matimānasi // VamP_32.99 //

tamuvāca sahasrākṣastvatto 'haṃ balavān guha /
taṃ gṛhaḥ prāha ehyehi yuddhyasva balavān yadi // VamP_32.100 //

śakraḥ prāhātha balavān jñāyate kṛttikāsuta /
pradakṣiṇaṃ śīghrataraṃ yaḥ kuryāt krauñcameva hi // VamP_32.101 //

śrutvā tadvacanaṃ skando mayūraṃ prohya vegavān /
pradakṣiṇaṃ pādacārī karttu tūrṇataro 'byagāt // VamP_32.102 //

śakro 'vatīrya nāgendrāt pādenātha pradakṣiṇam /
kṛtvā tasthauguho 'bhyetya mūḍhaṅkiṃ saṃsthito bhavān // VamP_32.103 //

tamindraḥ prāha kauṭilyaṃ mayā pūrvaṃ pradakṣiṇaḥ /
kṛto 'sya na tvayā pūrvaṃ kumāraḥ śakramabravīt // VamP_32.104 //

mayā pūrvaṃ mayā pūrvaṃ vivadanatau parasparam /
prāpyocaturmaheśāya brahmaṇe mādhavāya ca // VamP_32.105 //

athovāca hariḥ skandaṃ praṣṭumarhasi parvatam /
yo 'yaṃ vacakṣyati pūrvaṃ krauñcamabhyetya pāvakiḥ /
papracchādrimidaṃ kena kṛtaṃ pūrvaṃ pradakṣiṇam // VamP_32.106 //

tanmādhavavacaḥ śrutvā krauñcamabhyetya pāvakiḥ /
papracchādrimidaṃ kena kṛtaṃ pūrvaṃ pradakṣiṇam // VamP_32.107 //

ityevamuktaḥ krauñcastu prāha pūrvaṃ mahāmatiḥ /
cakāra gotrabhit paścāttvāyā kṛtamatho guha // VamP_32.108 //

evaṃ bruvantaṃ krauñcaṃ sa krodhātprasphuritādharaḥ /
bibheda śaktyā kauṭilyo mahiṣeṇa samaṃ tadā // VamP_32.109 //

tasminhate 'tha tanaye balavān sunābho vegena bhūmidharapārthivastathāgāt /
brahmendrarudraśvivasupradhānā jagmurdivaṃ mahiṣamīkṣya hataṃ guhena // VamP_32.110 //

svamātulaṃ bīkṣya balī kumāraḥ śaktiṃ samutpāṭya nihantukāmaḥ /
nivāritaścakradhareṇa vegādāliṅgya dorbhyā gururityudīrya // VamP_32.111 //

sunābhamabhyetya himācalastu pragṛhya haste 'nyata eva nītavān /
hariḥ kumāraṃ saśikhaṇḍinaṃ nayadvegāddivaṃ pannagaśatrupatraḥ // VamP_32.112 //

tato guhaḥ prāha hariṃ sureśaṃ mohena naṣṭo bhagavan vivekaḥ /
bhrātā mayā mātulajo nirastastasmāt kariṣye svaśarīraśoṣam // VamP_32.113 //

taṃ prāha viṣṇurvraja tīrthavarthaṃ pṛthūdakaṃ pāpataroḥ kuṭhāram /
snātvaughavatyāṃ haramīkṣya bhaktyā bhaviṣyase sūryasamaprabhāvaḥ // VamP_32.114 //

ityevamukto hariṇā kumārastvabhyetya tīrthaṃ prasamīkṣya śaṃbhum /
snātvārcya devān sa raviprakāśo jagāma śailaṃ sadanaṃ harasya // VamP_32.115 //

sucakranetro 'pi mahāśrame tapaścacāra śaile pavanāśanastu /
ārādhayāno vṛṣabhadhvajaṃ tadā haro 'sya tuṣṭo varado babhūva // VamP_32.116 //

devāt sa vavre varamāyudhārthe cakraṃ tathā vai ripubāhuṣaṇḍam /
chindyādyathā tvapratimaṃ kareṇa bāṇasya tanme bhagavān dadātu // VamP_32.117 //

tamāha śaṃbhurvraja dattametad varaṃ hi cakrasya tavāyudhāsya /
bāṇasya tadbāhubalaṃ pravṛddhaṃ saṃchetsyate nātra vicāraṇāsti // VamP_32.118 //

vare pradatte tripurāntakena gaṇeśvaraḥ skandamupājagāma /
nipatya pādau prativandya hṛṣṭo nivedayāmāsa haraprasādam // VamP_32.119 //

evaṃ tavoktaṃ mahiṣāsurasya vadhaṃ trinetrātmajaśaktibhedāt /
krauñcasya mṛtyuḥ śaraṇāgatārthaṃ pāpāpahaṃ puṇyavivardhanaṃ ca // VamP_32.120 //

iti śrīvāmanapurāṇe dvātriṃśo 'dhyāyaḥ

nārada uvāca /
yo 'sau mantrayatāṃ prāpto daityānāṃ śaratāḍitaḥ /
sa kena vada nirbhinnaḥ śareṇa ditijeśvaraḥ // VamP_33.1 //

pulastya uvāca /
āsīnnṛpo raghukule ripujinmaharṣe tasyātmajo gumagaṇaikanirdhirmahātmā /
sūro 'sainyadamano balavān suhṛtsu viprāndhadīnakṛpaṇeṣu samānabhāvaḥ // VamP_33.2 //

ṛtadhvajo nāma mahān mahīyān sa gālavārthe turagādhipūḍhaḥ /
pātālaketuṃ nijaghāna pṛṣṭhe bāṇena candrārdhanibhena vegāt // VamP_33.3 //

nārada uvāca/ /

kimarthaṃ gālavasyāsau sādhayāmāsa sattamaḥ /
yenāsau patriṇā daityaṃ nijaghāna nṛpātmajaḥ // VamP_33.4 //

pulastya uvāca /
purā tapastapyati gālavarṣirmahāśrame sve satataṃ niviṣṭaḥ /
papātālaketustapaso 'sya vighnaṃ karoti mauḍhyāt sa samādhibhaṅgam // VamP_33.5 //

na ceṣyata'sau tapaso vyayaṃ hi śakto 'pi karttu tvatha bhasmasāt tam /
ākāśamīkṣyātha sa dīrghamuṣṇaṃ mumoca niḥśvāsamanuttamaṃ hi // VamP_33.6 //

tato 'mbarād vājivaraḥ papāta babhūva vāṇī tvaśarīriṇī ca /
asau turaṅgo balavān krameta ahnā sahasrāṇi tu yojanānām // VamP_33.7 //

sa taṃ pragṛhyaśvavaraṃ narendraṃ ṛtadhvajaṃ yojya tadāttaśastram /
sthitastapasyeva tato maharṣirdaityaṃ sametya viśikhairnṛpajo bibheda // VamP_33.8 //

kenāmbaratalād vājī nisṛṣṭo vada suvrata /
vāk kasyādehinī jātā paraṃ kautūhalaṃ mama // VamP_33.9 //

pulastya uvāca /
viśvavasurnāma mahendragāyano gandharvarājo balavān yaśasvī /
nisṛṣṭavān bhūvalaye turaṅgaṃ ṛtadhvajasyaiva sutārthamāśu // VamP_33.10 //

nārada uvāca /
kor'tho gandharvarājasya yenāpraiṣīnmahājavam /
rājñaḥ kuvalayāśvasya kor'tho nṛpasutasya ca // VamP_33.11 //

pulastya uvāca /
viśvavasoḥ śīlaguṇopapannā āsītpurandhrīṣu varā triloke /
lāvaṇyarāśiḥ śaśikāntitulyā madālasā nāma madālasaiva // VamP_33.12 //

tāṃ nandane devaripustarasvī saṃkrīḍatīṃ rūpavatīṃ dadarśa /
pātālaketustu jahāra tanvīṃ tasyārthataḥ so 'śvavaraḥ pradattaḥ // VamP_33.13 //

hatvā ca daityaṃ nṛpatestanūjo labdhvā varorūmapi saṃsthito 'bhūt /
dṛṣṭo yathā devapatirmahendraḥ śacyā tathā rājasuto mṛgākṣyā // VamP_33.14 //

nārada uvāca /
evaṃ niraste mahiṣe tārake ca mahāsure /
hiraṇyākṣasuto dhīmān kimaceṣṭata vai punaḥ // VamP_33.15 //

pulastya uvāca /
tārakaṃ nihataṃ dṛṣṭvā mahiṣaṃ ca raṇe 'ndhakaḥ /
krodhaṃ cakre sudurbuddhirdevānāṃ devasainyahā // VamP_33.16 //

tataḥ svalpaparīvāraḥ pragṛhya parighaṃ kare /
nirjagāmātha pātālād vicacāra ca medinīma // VamP_33.17 //

tato vicaratā tena mandare cārukandare /
dṛṣṭā gaurī ca girijā sakhīmadhye sthitāśubhā // VamP_33.18 //

tato 'bhūt kāmabāṇārttaḥ sahasaivāndhako 'suraḥ /
tāṃ dṛṣṭvā cārusarvāṅgīṃ girirājasutāṃ vane // VamP_33.19 //

athovācāsuro mūḍho vacanaṃ manmathāndhakaḥ /
kasyeyaṃ cārusarvāṅgī vane carati sundarī // VamP_33.20 //

iyaṃ yadi bhavennaiva mamāntaḥpuravāsini /
tanmadīyena jīvena kriyate niṣphalena kim // VamP_33.21 //

yadasyāstanumadhyāyā na piraṣvaṅgavānaham /
ato dhiṅ mama rūpeṇa kiṃ sthireṇa prayojanam // VamP_33.22 //

sa me bandhuḥ sa sacivaḥ sa bhrātā sāmparāyikaḥ /
yo māmasitakeśāṃ tāṃ yojayen mṛgalocanām // VamP_33.23 //

itthaṃ vadati daityendre prahlādo buddhisāgaraḥ /
pidhāya karṇo hastābhyāṃ śiraḥkampaṃ vaco 'bravīt // VamP_33.24 //

mā maivaṃ vada daityendra jagato jananī tviyam /
lokanāthasya bhāryoyaṃ śaṅkarasya triśūlinaḥ // VamP_33.25 //

mā kuruṣva sudurbuddhiṃ sadyaḥ kulavināśinīm /
bhavataḥ paradāroyaṃ mā nimajja rasātale // VamP_33.26 //

satsu kutsitamevaṃ hi asatsvapi hi kutsitam /
śatravaste prakurvantu paradārāvagāhanam // VamP_33.27 //

kiñcit tvayā na śrutaṃ daityanātha gītaṃ ślokaṃ gādhinā pārthivena /
dṛṣṭvā sainyaṃ vipradhenuprasaktaṃ tathyaṃ pathyaṃ sarvaloke hitaṃ ca // VamP_33.28 //

varaṃ prāṇāstyājyā na ca piśunavādeṣvabhiratiḥ varaṃ maunaṃ kāryaṃ na ca vacanamuktaṃ yadanṛtam /
varaṃ klībairbhāvyaṃ na ca parakagalatrābhigamanaṃ varaṃ bhikṣārthitvaṃ na ca paradhanāsvādamasakṛt // VamP_33.29 //

sa prahlādavacaḥ śrutvā krodāndho madanārditaḥ /
iyaṃ sā śatrujananītyevamuktvā pradudruve // VamP_33.30 //

tato 'nvadhāvan daiteyā yantramuktā ivopalāḥ /
tān rurodha balānnandī vajrodyatakaro 'vyayaḥ // VamP_33.31 //

mayatārapurogāste vāritā drāvitāstathā /
kuliśonāhatāstūrṇaṃ jagmurbhītā diśo daśa // VamP_33.32 //

tānarditān raṇe dṛṣṭvā nandināndhakadānavaḥ /
parigheṇa samāhatya pātayāmāsa nandinam // VamP_33.33 //

śailādiṃ patitaṃ dṛṣṭvā dhāvamānaṃ tathāndhakam /
śatarūpābhavad gaurī bhayāt tasya durātmanaḥ // VamP_33.34 //

tataḥ sa devīgaṇamadhyasaṃsthitaḥ paribhramanna bhāti mahāsurendraḥ /
yathā vane mattakarī paribhraman kareṇumadhye madaloladṛṣṭiḥ // VamP_33.35 //

na pirajñātavāṃstatra kā tu sā girikanyakā /
nātrāścaryaṃ na paśyanti catvāro 'mī sadaiva hi // VamP_33.36 //

na paśyatīha jātyandho rāgāndho 'pi na paśyati /
na paśyati madonmatto lobhāktānto na paśyati /
so 'paśyamāno girijāṃ paśyannapi tadāndhakaḥ // VamP_33.37 //

prahāraṃ nādadat tāsāṃ yuvatya iti cintayan /
tato devyā sa duṣṭātmā śatavaryā nirākṛtaḥ // VamP_33.38 //

kuṭṭitaḥ pravaraiḥ śastrairnipapāta mahītale /
vīkṣyāndhakaṃ nipatitaṃ śatarūpā vibhāvarī // VamP_33.39 //

tasmāt sthānādapākramya gatāntardhānamambikā /
patitaṃ cāndhakaṃ dṛṣṭvā daityadānavayūthapāḥ // VamP_33.40 //

kurvāntaḥ sumahāśabdaṃ prādravanta raṇārthinaḥ /
teṣāmāpatatāṃ śabdaṃ śrutvā tasthau gaṇeśvaraḥ // VamP_33.41 //

ādāya vajraṃ balavān maghavāniva gaṇeśvaraḥ // VamP_33.42 //

sambhyetyāmbikāṃ dṛṣṭvā vavande caraṇau śubhau /
devī ca tā nijā mūrtiḥ prāha gacchadhvamicchayā // VamP_33.43 //

viharadhvaṃ mahīpṛṣṭhe pūjyamānā narairiha /
vasatirbhavatīnāṃ ca udyāneṣu vaneṣu ca // VamP_33.44 //

vanaspatiṣu vṛkṣeṣu gacchadhvaṃ praṇipatyāmbikāṃ kramāt // VamP_33.45 //

dakṣu savāsu jagmustāḥ stūyamānāśca kinnaraiḥ /
andhako 'pi smṛtiṃ labdhvā apaśyannadrinandinīm /
svabalaṃ nirjitaṃ dṛṣṭvā tataḥ pātālamādravāt // VamP_33.46 //

tato durātmā sa tadāndhako mune pātālamabhyetya divā na bhuṅkte /
rātrau na śete madaneṣutāḍito gaurīṃ smarankāmabalābhipannaḥ // VamP_33.47 //

iti śrīvāmnapurāṇe trayastriṃśoṃ'dhyāyaḥ

nārada uvāca /
kva gataḥ śaṅkaro hyāsīdyenāmbā nandinā saha /
anadhakaṃ yodhayāmāsa etanme vaktumarhasi // VamP_34.1 //

pulastya uvāca /
yadā varṣasahasraṃ tu mahāmohe sthito 'bhat /
tadāprabhṛti nistejāḥ kṣīṇavīryaḥ pradṛśyate // VamP_34.2 //

svamātmānaṃ nirīkṣyātha nistejoṅgaṃ maheśvaraḥ /
taporthāya tathā cakre matiṃ matimatāṃ varaḥ // VamP_34.3 //

sa mahāvratamutpādya samāśvāsyāmbikāṃ vibhuḥ /
śailādiṃ sthāpya goptāraṃ vicacāra mahītalam // VamP_34.4 //

mahāmudrārpitagrīvo mahāhikutakuṇḍalaḥ /
dhārayāṇaḥ kaṭīdeśe mahāśaṅkhasya mekhalām // VamP_34.5 //

kapālaṃ dakṣiṇe haste savye gṛhya kamaṇḍalum /
ekāhavāsī vṛkṣe hi śailasānunadīṣvaṭan // VamP_34.6 //

sthānaṃ trailokyamāsthāya mūlāhāro 'mbubhojanaḥ /
vāyvāhārastadā tasthau navavariṣaśataṃ kramāt // VamP_34.7 //

tato vīṭāṃ sukhe kṣipya nirucchvāso 'bhavad yatiḥ /
vistṛte himavatpuṣṭhe ramye samaśilātale // VamP_34.8 //

tato vīṭā vidāryaiva kapālaṃ parameṣṭhanaḥ /
sārciṣmatī jaṭāmadhyānniṣaṇṇā dharaṇītale // VamP_34.9 //

vīṭayā tu patantyādrirdāritaḥ kṣmāsamo 'bhavat /
jātastīrthavaraḥ pumyaḥ kedāra iti viśrutaḥ // VamP_34.10 //

tato haro varaṃ prādāt kedārāya vṛṣadhvajaḥ /
puṇyavṛddhikaraṃ brahman pāpaghnaṃ mokṣasādhanam // VamP_34.11 //

ye jalaṃ tāvake tīrthe pītvā saṃyamino narāḥ // VamP_34.12 //

ṣaṇmāsād dhārayiṣnti nivṛttāḥ parapākataḥ /
teṣāṃ hṛtpaṅkajeṣveva malliṅgaṃ bhavitā dhruvam // VamP_34.13 //

na cāsya pāpābhiratirbhaviṣyati kadācana /
pitṝṇāmakṣayaṃ śrāddhaṃ bhaviṣyati na saṃśayaḥ // VamP_34.14 //

snānadānatapāṃsīha homajapyādikāḥ kriyāḥ /
bhaviṣyantyakṣayā nṝṇāṃ mṛtānāmapunarbhavaḥ // VamP_34.15 //

etad varaṃ harāt tīrthaṃ prāpya puṣṇāti devatāḥ /
punāti puṃsāṃ kedārastrinetravacanaṃ yathā // VamP_34.16 //

kedārāya varaṃ dattvā jagama tvarito haraḥ /
snātuṃ bhānusutāṃ devīṃ kālindīṃ pāpanāśinīm // VamP_34.17 //

tatra snātvā śucirbhūtvā jagāmātha sarasvatīm /
vṛtāṃ tīrthaśataiḥ puṇyaiḥ plakṣajāṃ pāpanāśinīm // VamP_34.18 //

avatīrmastataḥ snātuṃ nimagnaśca mahāmbhasi /
drupadāṃ nāma gāyatrīṃ jajāpāntarjale haraḥ // VamP_34.19 //

nimagne śaṅkare devyāṃ sarasvatyāṃ kalipriya /
sāgrāḥ saṃvatsaro jāto na conmajjata īśvaraḥ // VamP_34.20 //

etasminnantare brahman bhuvanāḥ sapta sārṇavāḥ /
celuḥ peturdharaṇyāṃ ca nakṣatrāstārakaiḥ saha // VamP_34.21 //

āsanebhyaḥ pracalitā devāḥ śakrapurogamāḥ /
svastyastu lokebhya iti japantaḥ paramarṣayaḥ // VamP_34.22 //

tataḥ kṣubdheṣu lokeṣu devā brahmāṇamāgaman /
dṛṣṭvocuḥ kimidaṃ lokāḥ kṣubdhāḥ saṃśayamāgatāḥ // VamP_34.23 //

tānāha padmasaṃbhūto naitad vedmi ca kāraṇam /
tadāgacchata vo yuktaṃ draṣṭuṃ cakragadādharam // VamP_34.24 //

pitāmahenaivamuktā devāḥ śakraṣurogamāḥ /
pitāmahaṃ puraskṛtya murārisadanaṃ gatāḥ // VamP_34.25 //

nārada uvāca /
ko 'sau surārirdevarṣe devo yakṣo nu kinnaraḥ /
daityo rākṣaso vāpi pārthivo vā taducyatām // VamP_34.26 //

pulastya uvāca /
yo 'sau murārirdevarṣe devo yakṣo nu kinnaraḥ /
daityo rākṣaso vāpi pārthivo vā taducyatām // VamP_34.27 //

nārada uvāca /
yau'sau mura iti khyātaḥ kasya putraḥ sa gīyate /
kathaṃ ca nahataḥ saṃkhye viṣṇunā tad vadasva me // VamP_34.28 //

pulastya uvāca /
śruyatāṃ kathayiṣyāmi murāsuranibarhaṇam /
vicitramidamākhyānaṃ puṇyaṃ pāpapraṇāśanam // VamP_34.29 //

kaśyapasyaurasaḥ putro muro nāma danudbhavaḥ /
sa dadarśa raṇe śastān ditiputrān surottamaiḥ // VamP_34.30 //

tataḥ sa maraṇād bhītastaptvā varṣagaṇānbahūn /
ārādhayāmāsa vibhuṃ brahmāṇamaparājitam // VamP_34.31 //

tato 'sya tuṣṭo varadaḥ prāha vatsa varaṃ vṛṇu /
sa ca vavre varaṃ daityo varamenaṃ pitāmahāt // VamP_34.32 //

yaṃ yaṃ karatalenāhaṃ spṛśeyaṃ samare vibho /
sa sa maddhastasaṃspṛṣṭastvamaro 'pi maratvataḥ // VamP_34.33 //

bāḍhamityāha bhagavān brahma lokapitāmahaḥ /
tato 'bhyāgānmahātejā muraḥ suragiriṃ balī // VamP_34.34 //

sametyāhvayate devaṃ yakṣaṃ kinnarameva vā /
na kaścid yuyudhe tena samaṃ daityena nārada // VamP_34.35 //

tato 'marāvatīṃ ṛddhaḥ sa gatvā śakramāhvayat /
na cāsya saha yoddhuṃ vai matiṃ cakre purandaraḥ // VamP_34.36 //

tataḥ sa karamudyamya praviveśāmarāvatīm /
praviśantaṃ na taṃ kaścinnivārayitumutsahet // VamP_34.37 //

sa gatvā śakrasadanaṃ provācendraṃ murastadā /
dehi yuddhaṃ sahasrākṣa no cet svargaṃ parityaja // VamP_34.38 //

ityevamukto muruṇā brahman harihayastadā /
svargarājyaṃ parityajya bhūcaraḥ samajāyata // VamP_34.39 //

tato gajendrakuliśau hṛtau śakrasya śatruṇā /
sakalatro mahātejāḥ saha devaiḥ sutena ca // VamP_34.40 //

kālindāyā dakṣime kūle niveśya svapuraṃ sthitaḥ /
muruścāpi mahābhogān bubhuje svargasaṃsthitaḥ // VamP_34.41 //

dānavāścāpare raudrā mayatārapurogamāḥ /
muramāsādya modante svarge sukutino yathā // VamP_34.42 //

sa kadācinmahīpṛṣṭhaṃ samāyāto mahāsuraḥ /
ekākī kuñjarārūḍhaṃ sarayūṃ nimnagāṃ prati // VamP_34.43 //

sa sarayvāstaṭe vīraṃ rājānaṃ sūryavaṃśajam /
dadṛśo raghunāmānaṃ dīkṣitaṃ yajñakarmaṇi // VamP_34.44 //

tamupotyāvravīd daityo yuddhaṃ me dīyatāmiti /
no cennivartatāṃ yajño neṣṭavyā devatāstvayā // VamP_34.45 //

tamupetya mahātejā mitrāvarumasaṃbhavaḥ /
provāca buddhimān brahman vasiṣṭhastapatāṃ varaḥ // VamP_34.46 //

kiṃ te jitairnarairdaitya ajitānanuśāsaya /
prahartumicchasi yadi taṃ nivāraya cāntakam // VamP_34.47 //

sa balī śāsanaṃ tubhyaṃ na karoti mahāsura /
tasmiñjite hi vijitaṃ sarvaṃ manyasva bhūtalam // VamP_34.48 //

sa tad vasiṣṭhavacanaṃ niśamya danupuṅgavaḥ /
jagāma dharmarājānaṃ vijetuṃ daṇḍapāṇinam // VamP_34.49 //

tamāyāntaṃ yamaḥ śrutvā matvāvadhyaṃ ca saṃyuge /
sa samāruhya mahiṣaṃ keśavāntikamāgamat // VamP_34.50 //

sametya cābhivādyainaṃ provāca muraceṣṭitam /
sa cāha gaccha māmadya prepayasva mahāsuram // VamP_34.51 //

sa vāsudevavacanaṃ śrutvābhyāgāt tvarānvitaḥ /
etasminnantare daityaḥ saṃprāpto nagarīṃ muraḥ // VamP_34.52 //

tamāgataṃ yamaḥ prāha kiṃ muro karttumicchasi /
vadasva vacanaṃ karttā tvadīyaṃ dānaveśvara // VamP_34.53 //

mururuvāca /
yama prajāsaṃyamānannivṛttiṃ karttumarhasi /
no cet tavādya chittvāhaṃ mūrdhānaṃ pātaye bhuvi // VamP_34.54 //

tamāha dharmarāḍ brahman yadi māṃ saṃyamād bhavān / gopāyati muro satyaṃ kariṣye vacanaṃ tava/cha /

34.55 murastamāha bhavataḥ kaḥ saṃyantā vadasva māma /
ahamena parājitya vārayāmi na saṃśayaḥ // VamP_34.56 //

yamastaṃ prāhaṃ māṃ viṣṇurdevaścakragadādharaḥ /
śvetadvīpanivāsī yaḥ sa māṃ saṃyamate 'vyayaḥ // VamP_34.57 //

tamāha daityaśārdūlaḥ kvāsau vasati durjayaḥ /
svayaṃ tatra gamiṣyāmi tasya saṃyamanodyataḥ // VamP_34.58 //

tamuvāca yamo gaccha kṣīrodaṃ nāma sāgaram /
tatrāste bhagavān viṣṇurlokanātho jaganmayaḥ // VamP_34.59 //

murastadvākyamākarṇya prāha gacchāmi keśavam /
kiṃ tu tvayā na tāvaddhi saṃyamyā dharma mānavāḥ // VamP_34.60 //

sa prāha gaccha tvaṃ tāvat pravartiṣye jayaṃ prati /
saṃyanturvā yathā syāddhi tato yuddhaṃ samācara // VamP_34.61 //

ityevāmuktvā vacanaṃ dugdhābdhimagamanmuraḥ /
yatrāste śeṣaparyaṅke caturmūrtirjanārdanaḥ // VamP_34.62 //

nārada uvāca /
caturmūrttiḥ kathaṃ viṣṇureka eva nigadyate /
sarvagatvāt kathamapi avyaktatvācca tadvada // VamP_34.63 //

pulastya uvāca /
avyaktaḥ sarvago 'pīha eka eva mahāmune /
caturmūrtirjagannātho yatā brahmaṃstathā śṛṇu // VamP_34.64 //

apratarkyamanirdeśyaṃ śuklaṃ śāntaṃ paraṃ padam /
vāsudevākhyamāvyaktaṃ smṛtaṃ dvādaśapatrakam // VamP_34.65 //

nārada uvāca /
kathaṃ śuklaṃ kathaṃ śāntamapratarkyamaninditam /
kānyasya dvādaśaivoktā patrakā tāni me vada // VamP_34.66 //

pulastya uvāca /
śṛṇuṣva guhyaṃ paramaṃ parameṣṭhiprabhāṣitam /
śrataṃ sanatkumārema tenākhyātaṃ ca tanmama // VamP_34.67 //

nārada uvāca /
ko 'yaṃ sanatkumāreti yasyoktaṃ brahmaṇā svayam /
tavāpi tena gaditaṃ vada māmanupūrvaśaḥ // VamP_34.68 //

pulastya uvāca/ /

dharmasya bhāryāhiṃsākhyā tasyāṃ putracatuṣṭayam /
saṃjātaṃ munisārdula yogaśāstravicārakam // VamP_34.69 //

jyeṣṭhaḥ sanatkumāro 'bhūd dvitīyaśca sanātanaḥ /
tṛtīyaḥ sanako nāma caturthaśca sanandanaḥ // VamP_34.70 //

sāṃkhyevettāramaparaṃ kapilaṃ voḍhumāsurim /
dṛṣṭvā pañcaśikhaṃ śreṣṭhaṃ yogayuktaṃ taponidhim // VamP_34.71 //

jñānayogaṃ na te dadyurjyāyāṃso 'pi kanīyasām /
mānamuktaṃ mahāyogaṃ kapilādīnapāsataḥ // VamP_34.72 //

sanatkumāraś cābhyetya brahmāṇaṃ kamalodbhavam /
apṛcchad yogavijñānaṃ tamuvāca prajāpatiḥ // VamP_34.73 //

brahmovāca /
kathayiṣyāmi te sādhya yadi putratvamicchasi /
yasya kasya na vaktavyaṃ tatsatyaṃ nānyatheti hi // VamP_34.74 //

sanatkumāra uvāca/ /

putra evāsmi deveśa yataḥ śiṣyo 'smyahaṃ vibho /
na viseṣo 'sti putrasya śiṣyasya ca pitāmaha // VamP_34.75 //

brahmovāca /
viśeṣaḥ śiṣyaputrābhyāṃ vidyate dharmanandana /
dharmakarmasamāyoge tathāpi gadataḥ śruṇu // VamP_34.76 //

punnāmno narakāt trāti putrasteneha gīyate /
seṣapāpaharaḥ śiṣya itīyaṃ vaidikī śrutiḥ // VamP_34.77 //

sanatkumāra uvāca /
ko 'yaṃ punnāmako deva narakāt trāti putrakaḥ /
kasmāccheṣaṃ tataḥ pāpaṃ harecchiṣyaśca tadvada // VamP_34.78 //

brahmovāca /
etat purāṇaṃ paramaṃ maharṣe yogāṅgayuktaṃ ca sadaiva yacca /
tathaiva cograṃ bhayahāri mānavaṃ vadāmi te sādhya niśāmayainam // VamP_34.79 //

iti śrīvāmanapurāṇe catustriṃśo 'dhyāyaḥ

brahmovāca /
paradārābhigamanaṃ pāpīyāṃsopasevanam /
pāruṣyaṃ sarvabhūtānāṃ prathamaṃ narakaṃ smṛtam // VamP_35.1 //

phalasteyaṃ mahāpāpaṃ phalahīnaṃ tathāṭanam /
chedanaṃ vṛkṣajātīnāṃ dvitīyaṃ narakaṃ smṛtam // VamP_35.2 //

varjyādānaṃ tathā duṣṭamavadhyavadhabandhanam /
vivādamarthahetūtthaṃ tṛtīyaṃ narakaṃ smṛtam // VamP_35.3 //

bhayadaṃ sarvasattvānāṃ bhavabhūti vināśanam /
bhraṃśanaṃ nijadharmāṇāṃ caturthaṃ narakaṃ smṛtam // VamP_35.4 //

māraṇaṃ mitrakauṭilyaṃ lithyābhiśapanaṃ ca yat /
miṣṭaukāśanamityuktaṃ pañcamaṃ tu nṛpācanam // VamP_35.5 //

yantraḥ phalādiharaṇaṃ yamanaṃ yoganāśanam /
yānayugyasya haraṇaṃ ṣaṣṭhamuktaṃ nṛpācanam // VamP_35.6 //

rājabhāgaharaṃ mūḍhaṃ rājajāyāniṣevaṇam /
rājye tvahitakāritvaṃ saptamaṃ nirayaṃ smṛtam // VamP_35.7 //

lubdhatvaṃ lolupatvaṃ ca labdhadharmārthanāśanam /
lālāsaṃkīrṇamevoktamaṣṭamaṃ narakaṃ smṛtam // VamP_35.8 //

viproṣyaṃ brahmaharaṇaṃ brāhmaṇānāṃ vinindanam /
virodhaṃ bandhubhiścoktaṃ navamaṃ narapācanam // VamP_35.9 //

śiṣṭācāravināśaṃ ca śiṣṭadveṣaṃ śiśorvadham /
śāstrasteyaṃ dharmanāśaṃ daśamaṃ parikīrtitam // VamP_35.10 //

ṣaḍaṅganidhanaṃ ghoraṃ ṣāṅguṇyapratiṣedhanam /
ekādaśamamevoktaṃ narakaṃ sadbhiruttamam // VamP_35.11 //

satsu nityaṃ sadā vairamanācāramasatkriyā /
saṃskāraparihīnatvamidaṃ dvādaśamaṃ smṛtam // VamP_35.12 //

hānirdharmārthakāmanāmapavargasya hāraṇam /
saṃbhedaḥ saṃvidāmetat trayodaśamamucyate // VamP_35.13 //

kṛpaṇaṃ dharmahīnaṃ ca yad varjyaṃ yacca vahnidam /
catudrdaśamamovoktaṃ narakaṃ tad vigarhitam // VamP_35.14 //

ajñānaṃ cāpyamuyatvamaśaucamaśubhāvaham /
smṛtaṃ tat pañcadaśamamastyavacanāni ca // VamP_35.15 //

ālasyaṃ vai ṣoḍaśamamākrośaṃ ca viśeṣataḥ /
sarvasya cātatāyitvalamāvāseṣvagnidīpanam // VamP_35.16 //

icchā ca paradāreṣu narakāya nigadyate /
īrṣaryābhāvaśca satyeṣu uddhṛttaṃ tu vigarhitam // VamP_35.17 //

etaistu pāpaiḥ puruṣaḥ punnamādyairna saṃśayaḥ /
saṃyuktaḥ prīṇayed devaṃ saṃtatyā jagataḥ patim // VamP_35.18 //

prītaḥ sṛṣṭyā tu śubhayā sa pāpādyena mucyate /
puṃnāmanarakaṃ ghoraṃ vināśayati sarvataḥ // VamP_35.19 //

etasmāt kāraṇāt sādhya sutaḥ putreti gadyate /
ataḥ paraṃ pravakṣyāmi śeṣapāpasya lakṣaṇam // VamP_35.20 //

ṛmaṃ devarṣibhūtānāṃ manuṣyāṇāṃ viśeṣataḥ /
pitṛṇāṃ ca dvijaśreṣṭha sarvarvaṇeṣu caikatā // VamP_35.21 //

oṅkārādapi nirvṛttiḥ pāpakāryakṛtaśca yaḥ /
matsyādaśca mahāpāpamagamyāgamanaṃ tathā // VamP_35.22 //

ghṛtādivikrayaṃ ghoraṃ caṇḍālādiparigrahaḥ /
svadoṣācchādanaṃ pāpaṃ paradoṣaprakāśanam // VamP_35.23 //

matsaritvaṃ vāgduṣṭatvaṃ niṣṭuratvaṃ tathā param /
ṭākitvaṃ tālavāditvaṃ nāmnā vācāpyadharmajam // VamP_35.24 //

dāruṇatvamadhārmikyaṃ narakāvahamucyate /
etaiśca pāpaiḥ saṃyuktaḥ prīṇayed yadi śaṅkaram // VamP_35.25 //

jñānādhiramaśeṣeṇa śeṣapāpaṃ jayet tataḥ /
śārīraṃ vācikaṃ yat tu mānasaṃ kāyikaṃ tathā // VamP_35.26 //

pitṛmātṛkṛtaṃ yacca kṛtaṃ yaccāśritairnaraiḥ /
bhrātṛbhirbāndhavaiścāpi tasmin janmani dharmaja // VamP_35.27 //

tatsarvaṃ vilayaṃ yāti sa dharmaḥ sutaśiṣyayoḥ /
viparīte bhavet sādhya viparītaḥ padakramaḥ // VamP_35.28 //

tasmāt putraśca śiṣyaśca vidhātavyau vipaścitā /
etadarthamabhidhyāya śiṣyācchreṣṭhataraḥ sutaḥ /
seṣāt tārayate śiṣyaḥ sarvato 'pi hi putrakaḥ // VamP_35.29 //

pulastya uvāca /
pitāmahavacaḥ śrutvā sādhyaḥ prāha tapodhanaḥ /
triḥ satyaṃ tava putro 'haṃ deva yogaṃ vadasva me // VamP_35.30 //

tamuvāca mahāyogī tvanmātāpirarau yadi /
dāsyete ca tataḥ sūnurdāyādo me 'si putraka // VamP_35.31 //

sanatkumāraḥ provāca dāyādaparikalpanā /
yeyaṃ hi bhavatā proktā tāṃ me vyākhyātumarhasi // VamP_35.32 //

taduktaṃ sādhyamukhyena vākyaṃ śrutvā pitāmahaḥ /
prāha prahasya bhagavān kśruṇu vatseti nārada // VamP_35.33 //

brahmovāca /
aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca /
guḍhotpanno 'paviddhaśca dāyādā bāndhavāstu ṣaṭ // VamP_35.34 //

amīṣu ṣaṭpu putreṣu ṛmapiṇḍadhanakriyāḥ /
gotrasmyaṃ kule vṛttiḥ pratiṣṭha śāśvatī tathā // VamP_35.35 //

kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā /
svayedattaḥ pāraśavaḥ ṣaḍadāyādabandhavāḥ // VamP_35.36 //

amībhirṛṇapiṇḍādikathā naiveha vidyate /
nāmadhārakā eveha na gotrakulasaṃmatāḥ // VamP_35.37 //

tat tasya vacanaṃ śrutvā brahmaṇaḥ sanakāgrajaḥ /
uvācaiṣāṃ viśeṣaṃ me brahman vyākhyātumahasi // VamP_35.38 //

tato 'bravīt surapatirviśeṣaṃ śṛṇu putraka /
auraso yaḥ svayaṃ jātaḥ pratibimbamivātmanaḥ // VamP_35.39 //

klībonmatte vyasanini patyau tasyājñayā tu yā /
bhāryā hyanāturā putraṃ janayet kṣetrajastu saḥ // VamP_35.40 //

mātāpitṛbhyāṃ yo dattaḥ sa dattaḥ parigīyate /
mitraputraṃ mitradattaṃ kṛtrimaṃ prāhuruttamāḥ // VamP_35.41 //

na jñāyate gṛhe kena jātastviti sa gūñakaḥ /
bāhmataḥ svayamānītaḥ so 'paviddhaḥ prakīrtitaḥ // VamP_35.42 //

kanyājātastu kānīnaḥ sagarbhoḍhaḥ sahokaḥ /
mūlyairgṛhītaḥ krītaḥ syād dvividhaḥ syāt punarbhavaḥ // VamP_35.43 //

dattvaikasya ca yā kanyā hṛtvānyasya pradīyate /
tajjālastanayo jñeyo loke paunarbhavo mune // VamP_35.44 //

durbhikṣe vyasane cāpi yenātmā viniveditaḥ /
sa svayandatta ityustathānyaḥ kāraṇāntaraiḥ // VamP_35.45 //

brāhmaṇasya sutaḥ śūdrayāṃ jāyate yastu suvrata /
ūḍhāyāṃ vāpyanūḍhāyāṃ sa pāraśava ucyate // VamP_35.46 //

etasmāt kāraṇāt putra na svayaṃ dātumarhasi /
svamātmānaṃ gaccha śīghraṃ pitarau samupāhvaya // VamP_35.47 //

tataḥsa mātāpitarau sasmāra vacanād vibhoḥ /
tāvājagmaturīśānaṃ draṣṭuṃ vai dampatī mune // VamP_35.48 //

dharmo 'hiṃsā ca deveśaṃ praṇipatya nyaṣīdatām /
upaviṣṭau sukhāsīnau sādhyo vacanamabravīt // VamP_35.49 //

sanatkumāra uvāca /
yogaṃ jigamiṣustāta vrahmāṇaṃ samacūcudam /
sa coktavān māṃ putrārthe tasmāt tvaṃ dātumarhasi // VamP_35.50 //

tāvevamuktau putreṇa yogācāryaṃ pitāmaham /
uktavantau prabho 'yaṃ hi āvayostanayastava // VamP_35.51 //

adyaprabhṛtyayaṃ putrastava brahman bhaviṣyati /
ityuktvā jagmatursūrṇa yenaivābyāgatau yathā // VamP_35.52 //

pitāmaho 'pi taṃ putraṃ sādhyaṃ saddhinayānvitam /
sanatkumāraṃ provāca yogaṃ dvādaśapatrakam // VamP_35.53 //

śikhāsaṃśthaṃ tu oṅkāraṃ meṣo 'sya śirasi sthitaḥ /
māso vaiśākhanāmā ca prathamaṃ patrakaṃ smṛtam // VamP_35.54 //

nakāro mukhasaṃstho hi vṛṣastatra prakīrtitaḥ /
jyeṣṭhamāsāśca tatpatraṃ dvitīyaṃ parikīrtitam // VamP_35.55 //

mokāro bhujayoryugmaṃ mithunastatra saṃsthitaḥ /
māso āṣāḍhanāmā ca tṛtīyaṃ patrakaṃ smṛtam // VamP_35.56 //

bhakāraṃ netrayugalaṃ tatra karkaṭakaḥ sthitaḥ /
māsaḥ śrāvaṇa ityuktaścaturthaṃ patrakaṃ smṛtam // VamP_35.57 //

gakāraṃ hṛdayaṃ proktaṃ siṃho vasati tatra ca /
māso bhādrastathā proktaḥ pañcamaṃ patrakaṃ smṛtam // VamP_35.58 //

vakāraṃ kavacaṃ vidyāt kanyā tatra pratiṣiṭhatā /
māsaścāśvayujo nāma ṣṣṭhaṃ tat patrakaṃ smṛtam // VamP_35.59 //

tekāramastragrāmaṃ ca tulārāśiḥ kṛtāśrayaḥ /
māsaśca kārtiko nāma saptamaṃ patrakaṃ smṛtam // VamP_35.60 //

vākāraṃ nābhisaṃyuktaṃ sthitastatra tu vṛścikaḥ /
māso mārgaśiro nāma tvaṣṭamaṃ patrakaṃ smṛtam // VamP_35.61 //

sukāraṃ jaghanaṃ proktaṃ tatrasthaśca dhanurdharaḥ /
pauṣati gadito māso navamaṃ parikīrtitam // VamP_35.62 //

dekāraścoruyugalaṃ makaro 'pyatra saṃsthitaḥ /
māgho nigadito māsaḥ patrakaṃ daśamaṃ smṛtam // VamP_35.63 //

vākāro januyugmaṃ ca kumbhastatrādisaṃsthitaḥ /
patrakaṃ phālgunaṃ proktaṃ tadekādaśamuttamam // VamP_35.64 //

pādau yakāro mīno 'pi sa caitre vasate mune /
idaṃ dvādaśamaṃ proktaṃ patraṃ vai keśavasya hi // VamP_35.65 //

dvādaśāraṃ tathā cakraṃ ṣaṣṇābhi dviyutaṃ tathā /
trivyūhamekamūrtiśca tathoktaḥ parameśvaraḥ // VamP_35.66 //

etat tavoktaṃ devasya rūpaṃ dvādaśapatrakam /
yasmin jñāte muniśreṣṭha na bhūyo maraṇaṃ bhavet // VamP_35.67 //

dvitīyamuktaṃ sattvāḍhyaṃ caturvarṇaṃ caturmukham /
caturbāhumudārāṅgaṃ śrīvatsadharamavyayam // VamP_35.68 //

tṛtīyastamaso māma śeṣamūrtiḥ sahasrapāt /
sahasravadanaḥ śrīmān prajāpralayakārakaḥ // VamP_35.69 //

caturtho rājaso nāma raktavarṇaścaturmukhaḥ /
dvibhujo dhārayan mālaṃ sṛṣṭikṛccādipūruṣaḥ // VamP_35.70 //

avyāktāt mabhavantyete trayo vyaktā mahāmune /
ato marīcipramukhāstathānye 'pi sahasraśaḥ // VamP_35.71 //

etat tavoktaṃ munivarya rūpaṃ vibhoḥ purāṇaṃ matipuṣṭivardhanam /
cuturbhujaṃ taṃ sa mururdurātmā kṛtāntavākyāt punarāsasāda // VamP_35.72 //

tamāgataṃ prāha mune madhughnaḥ prāpto 'si kenāsura kāraṇena /
sa prāha yoddhuṃ saha vai tvayādya taṃ prāha bhūyaḥ suraśatruhantā // VamP_35.73 //

yadīha māṃ yoddhumupāgato 'si tat kampeta te hṛdayaṃ kimartham /
jvarāturasyeva muhurmuhurvai tannāsmi yotsye saha kātareṇa / /

35.74 ityevamukto madhusūdanena murustadā sve hṛdaye svahastam /
kathaṃ kva kasyeti muhustathoktvā nipātayāmāsa vipannabuddhiḥ // VamP_35.75 //

hariśca cakraṃ mṛdulāghavena mumoca taddhatakamalasya śatroḥ /
ciccheda devāstu gatavyathābhavan devaṃ prasaṃsanti ca padmanābham // VamP_35.76 //

etat tavoktaṃ muradaityanāśanaṃ kṛtaṃ hi yuktyā śitacakrapāṇinā /
ataḥ prasiddhiṃ samupājagāma murārirityeva vibhurnṛsiṃhaḥ // VamP_35.77 //

iti śrīvāmanapurāṇe pañcatriṃśo

pulastya uvāca /
tato murāribhavanaṃ samabhyetya surāstataḥ /
ūcurdevaṃ namaskṛtya jagatsaṃkṣubdhikāraṇam // VamP_36.1 //

tacchrutvā bhagavān prāha gacchāmo haramandiram /
sa tavtsyati mahājñānī jagatkṣubdhaṃ caracaram // VamP_36.2 //

tayoktā vāsudevenana devāḥ śakrapurogamāḥ /
janārdanaṃ puraskṛtya prajāgmurmandaraṃ girim /
na tatra devaṃ na vṛṣaṃ na devīṃ na ca nandinam // VamP_36.3 //

śūnyaṃ girimapaśyanta ajñānatimirāvṛtāḥ /
tān mūḍhadṛṣṭīn saṃprokṣya devān viṣṇurmahādyutiḥ // VamP_36.4 //

provāca kiṃ na paśyadhvaṃ maheśaṃ purataḥ sthitam /
tamūcurnaiva deveśaṃ paśyāmo girijāpatim // VamP_36.5 //

na vidmaḥ kāraṇaṃ tacca yena dṛṣṭirhatā hi naḥ /
tānuvāca jaganmūrtiryūyaṃ devasya sāgasaḥ // VamP_36.6 //

pāpiṣṭhā garbhahantāro mṛḍānyāḥ svārthatatparāḥ /
tena jñānaviveko vai hṛto devevana śūlinā // VamP_36.7 //

yenāgrataḥ sthitamapi paśyanto 'pi na paśyatha /
tasmāt kāyaviśuddhyarthaṃ devadṛṣṭyarthamādarāt // VamP_36.8 //

taptakṛcchrema saṃśuddhāḥ kurudhvaṃ snānamīśvare /
kṣīrasnāne prayuñjīta sārddha kumbhaśataṃ surāḥ // VamP_36.9 //

dadhisnāne cutaḥṣaṣṭirdvātriṃśaddhaviṣor'haṇe /
pañcagavyasya śuddhasya kumbhāḥ ṣoḍaśa kīrtitāḥ // VamP_36.10 //

maduno 'ṣṭau jalasyoktāḥ sarve te dviguṇāḥ surāḥ /
tato rocanayā devamaṣṭottaraśatena hi // VamP_36.11 //

anulimpet kuṅkumena candanena ca bhaktitaḥ /
bilvapatraiḥ sakamalaiḥ dhattūrasuracandanaiḥ // VamP_36.12 //

mandāraiḥ pārijātaiśca atimuktaistathār'cayet /
aguruṃ saha kāleyaṃ candanenāpi dhūpayet // VamP_36.13 //

japtavyaṃ śatarūdrīyaṃ ṛgvedoktaiḥ padakramaiḥ /
evaṃ kṛte tu deveśaṃ paśyadhvaṃ netareṇa ca // VamP_36.14 //

ityuktā vāsudevena devāḥ keśavamabruvan /
vidhānaṃ taptakṛcchrasya kathyatāṃ madhusūdana /
yasmiścirṇe kāyaśuddhirbhavate sārvakālikī // VamP_36.15 //

vāsudeva uvāca /
tryahamuṣṇaṃ pibedāpaḥ tryahamuṣṇaṃ payaḥ pivet /
tryahamuṣṇaṃ pibetsarpirvāyubhakṣo dinatrayam // VamP_36.16 //

palā dvādaśa toyasya palāṣṭau payasaḥ surāḥ /
ṣaṭpalaṃ sarpiṣaḥ proktaṃ divase divase pibet // VamP_36.17 //

pulastya uvāca /
ityevamukte vacane surāḥ kāyaviśuddhaye /
taptakṛcchrarahasyaṃ vai cakruḥ śakrapurogamāḥ // VamP_36.18 //

tato vrate surāścīrṇe vimuktāḥ pāpato 'bhavan /
vimuktapāpā deveśaṃ vāsudevamathābruvan // VamP_36.19 //

kvāsau vada jagannātha śaṃbhustiṣṭhati keśava /
yaṃ kṣīrādyabhiṣekeṇa snāpayāmo vidhānataḥ // VamP_36.20 //

athovāca surānviṣṇureva tiṣṭhati śaṅkaraḥ /
maddehe kiṃ na paśyadhvaṃ yogāścāyaṃ pratiṣṭhitaḥ // VamP_36.21 //

tamūcurnaiva paśyāmastvatto vai tripurāntakam /
satyaṃ vada sureśāna maheśānaḥ kva tiṣṭhati // VamP_36.22 //

tato 'vyayātmā sa hariḥ svahṛtpaṅkajaśāyinam /
darśayāmāsa devānāṃ murārirliṅgamaiśvaram // VamP_36.23 //

tataḥ surāḥ krameṇaiva kṣīrādibhiranantaram /
snāpayāñcakrire liṅgaṃ śāśvataṃ dhruvamavyayam // VamP_36.24 //

gorocanayā tvālipya candanena sugandhinā /
bilvapatrāmbujairdevaṃ pūjayāmāsurañjasā // VamP_36.25 //

pradhūpyāguruṇā bhaktyā nivedya paramaiṣadhīḥ /
japtvāṣṭaśatanāmānaṃ praṇāmaṃ cakrire tataḥ // VamP_36.26 //

ityevaṃ cintayantaśca devāvetau harīśvarau /
kathaṃ yogatvamāpannau sattvāndhatamasodbhavau // VamP_36.27 //

surāṇāṃ cintitaṃ jñātvā viśvamūrtibhūdvibhuḥ /
sarvalakṣaṇasaṃyuktaḥ sarvāyudhadharo 'vyayaḥ // VamP_36.28 //

sārddhaṃ trinetraṃ kamalāhikuṇḍalaṃ jaṭāguḍākeśakhagarṣabhadhvajam /
samādhavaṃ hārabhujaṅgavakṣasaṃ pītājinācchannakaṭipradeśam // VamP_36.29 //

cakrāsihastaṃ halaśārṅgapāṇiṃ pinākaśūlājagavānvitaṃ ca /
kapardakhaṭvāṅgakapālaghaṇṭāsaśaṅkhaṭaṅkāraravaṃ maharṣe // VamP_36.30 //

dṛṣṭvaiva devā hariśaṅkaraṃ taṃ namo 'stu te sarvagatāvyayeti /
proktvā praṇāmaṃ kamalāsanādyāścakrurmatiṃ caikatarāṃ niyujya // VamP_36.31 //

tānekacittān vijñāya devān devapatirhariḥ /
pragṛhyābhyadravattūrṇaṃ kurukṣetraṃ svamāśramama // VamP_36.32 //

tato 'paśyanta deveśaṃ sthāṇubhūtaṃ jale śucim /
dṛṣṭvānamaḥ sthāṇaveti proktvā sarvehyupāviśan // VamP_36.33 //

tato 'bravīt surapatirehyehi dīyatāṃ varaḥ /
kṣubdhaṃ jagajjagannātha unmajjasva priyātithe // VamP_36.34 //

tatastāṃ madhurāṃ vāṇīṃ śuśrāva vṛṣabhadhvajaḥ /
śrutvottasthau ca vaigena sarvavyāpī nirañjanaḥ // VamP_36.35 //

namo 'stu srvadebhyaḥ provāca prahasan haraḥ /
sa cāgataḥ suraiḥ sendraḥ praṇato vinayānvitaiḥ // VamP_36.36 //

tamūcurdevatāḥ sarvastyajyatāṃ śaṅkaradratm /
mahāvrataṃ trayo lokāḥ kṣubdhāstvattesāvṛtāḥ // VamP_36.37 //

athovāca mahādevo mayā tyakto mahāvrataḥ /
tataḥ surā divaṃ jagmurhṛṣṭāḥ prayatamānasāḥ // VamP_36.38 //

tato 'pi kampate pṛthvī sābdhidvīpācalā mune /
tato 'bhicintayadrudraḥ kimarthaṃ kṣubhitā mahī // VamP_36.39 //

tataḥ paryacaracchūlī kurukṣetraṃ samantataḥ /
dadarśoghavatītīre uśanasaṃ taponidhim // VamP_36.40 //

tato 'bravītsurapatiḥ kimarthaṃ tapyate tapaḥ /
jagatkṣobhakaraṃ vipra tacchīghraṃ kathyatāṃ mama // VamP_36.41 //

uśanā uvāca /
tavārādhanakāmārthaṃ tapyate hi mahattapaḥ /
saṃjīvanīṃ śubhāṃ vidyāṃ jñātumicche trilocana // VamP_36.42 //

hara uvāca /
tapasā parituṣṭo 'smi sutaptena tapodhana /
tasmāt saṃjīvanīṃvidyāṃ bhavān jñāsyati tattavattaḥ // VamP_36.43 //

varaṃ labdhvā tataḥ śukrastapasaḥ saṃnyavarttata /
tathāpi calate pṛthvī sābdhibhūbhṛnnagāvṛtā // VamP_36.44 //

tato 'gamanmahādevaḥ saptasārasvataṃ śuciḥ /
dadarśa nṛtyamānaṃ ca ṛṣiṃ maṅkaṇasaṃjñitam // VamP_36.45 //

bhāvena poplūyati bālavat sa bhujau prasāryaiva nanartta vegāt /
tasyaiva vegena samāhatā tu cacāla bhūrbhūmidharaiḥ sahaiva // VamP_36.46 //

taṃ śaṅgaro 'bhyetya kare nigṛhya provāca vākyaṃ prahasan maharṣe /
kiṃ bhāvito nṛtyasi kena hetunā vadasva māmetya kimatra tuṣṭiḥ // VamP_36.47 //

sa brāhmaṇaḥ prāha mamādya tuṣṭiryeneha jātā śṛṇu tad dvijendra /
bahūn gaṇān vai mama tapyatastapaḥ saṃvatsarān kāyaviśoṣaṇārtham // VamP_36.48 //

tato 'nupaśyāmi karāt kṣatotthaṃ nirgacchate śākarasaṃ mameha /
tenādya tuṣṭo 'smi bhṛśaṃ dvijendra yenāsmi nṛtyāmi subhāvitātmā // VamP_36.49 //

taṃ prāha śaṃbhurdvija paśya mahyaṃ bhasma pravṛtto 'ṅgulito 'tiśuklam /
saṃtāḍanādeva na ca praharṣo mamāsti nṛnaṃ hi bhavān pramattaḥ // VamP_36.50 //

śrutvātha vākyaṃ vṛṣabhadhvajasya matvā munirmaṅkaṇako maharṣe /
nṛtyaṃ parityajya suvismito 'tha vavanda pādau vinayāvanamraḥ // VamP_36.51 //

tamāha śaṃbhurdvija gaccha lokaṃ taṃ brahmaṇo durgamamavyayasya /
idaṃ ca tīrthaṃ pravaraṃ pṛthivyāṃ pṛthūdakasyāstu samaṃ phalena // VamP_36.52 //

sāṃnidhyamatraiva surāsurāṇāṃ gandharvavidyādharakinnarāṇām /
sadāstu dharmasya nidhānamagryaṃ sārasvataṃ pāpamalāpahāri // VamP_36.53 //

suprabhā kāñcānākṣī ca suveṇurvimalodakā /
manoharā caughavatī viśālā ca sarasvatī // VamP_36.54 //

etāḥ sapta sarasvatyo nivisiṣyanti nityaśaḥ /
somapālaphalaṃ sarvāḥ prayacchanti supuṇyadāḥ // VamP_36.55 //

bhavānapi kurukṣetre mūrtiṃ sthāpya garīyasīm /
gamiṣyati mahāpuṇyaṃ brahmalokaṃ sudurgamam // VamP_36.56 //

ityevamukto devena śaṅkarema tapodhanaḥ /
mūrtti sthāpya kurukṣetre brahmalokamagād vaśī // VamP_36.57 //

gate maṅkaṇake pṛthvī niścalā samajāyata /
athāgānmandaraṃ śaṃbhurnijamāvasathaṃ śuciḥ // VamP_36.58 //

etat tavoktaṃ dvija śaṅkarastu gatastadāsīt tapase 'tha śaile /
śūnye 'bhyagād dṛṣṭamatirhi devyā saṃyodhito yena hi kāraṇena // VamP_36.59 //

iti śrīvāmanapurāṇe ṣaṭtriśodhyāyaḥ

nārāda uvāca /
gato 'ndhakastu pātāle kimaceṣṭata dānavaḥ /
śaṅkaro mandarastho 'pi yaccākāra taducyatām // VamP_37.1 //

pulāstya uvāca /
pātālastho 'ndhako brahman bādhyate madanāgninā /
saṃtpatavigrahaḥ sarvān dānavānidamabravīt // VamP_37.2 //

sa me suhṛtsa me bandhuḥ sa bhrāta sa pitā mama /
yastāmadrisutāṃ śīghnaṃ mamānti kamupānayet // VamP_37.3 //

evaṃ bruvati daityende andhake madanāndhake /
meghagambhīranirghoṣaṃ prahalādo vākyamabravīt // VamP_37.4 //

yeyaṃ girisutā vīra sā mātā dharmatastava /
pitā trinayano devaḥ śrūyatāmatra kāraṇam // VamP_37.5 //

tava pitrā hyaputrema dharmanityena dānava /
ārādhito mahādevaḥ putrārthāya purā kila // VamP_37.6 //

tasmai trilocananāsīd datto 'ndho 'pyeva dānava /
putrakaḥ putrakāmāsya proktvetyaṃ vacanaṃ vibho // VamP_37.7 //

netratrayaṃ hiraṇyākṣa narmārthamumayā mama /
pihitaṃ yogasaṃsthasya tato 'ndhamabhavattamaḥ // VamP_37.8 //

tasmācca tamaso jāto bhūto nīlaghanasvanaḥ /
taditaṃ gṛhyatāṃ daitya tavopayikamātmajam // VamP_37.9 //

yadā tu lokavidviṣṭaṃ duṣṭaṃ karma kariṣyati /
trailokyajananīṃ cāpi abhīvāñchiṣyate 'dhamaḥ // VamP_37.10 //

ghātayiṣyati vā vipraṃ yadā prakṣipta cāsurān /
tadāsya svayamevāhaṃ kariṣye kāyaśodhanam // VamP_37.11 //

evamuktvā gataḥ śaṃbhuṃ svasthānaṃ mandarācalam /
tvatpitāpi samabhyāgāt tvāmādāya rasātalam // VamP_37.12 //

etena kāraṇenāmbā śaileyī bhavitā tava /
sarvasyāpīha jagato guruḥ śaṃbhuḥ pitā dhruvam // VamP_37.13 //

bhavānapi tapoyuktaḥ śāstravettā guṇāplutaḥ /
nedṛśe pāpasaṃkalpe matiṃ kuryād bhavadvidhaḥ // VamP_37.14 //

trailokyaprabhuravyakto bhavaḥ sarvairnamaskṛtaḥ /
ajeyastasya bhāryeyaṃ na tvamarhe 'marārdana // VamP_37.15 //

na cāpi śaktaḥ prāptuṃ tāṃ bhavāñśailanṛpātmajām /
ajitvā sagaṇaṃ rudraṃ sa ca kāmo 'dya durlabhaḥ // VamP_37.16 //

yastaret sāgaraṃ dorbhyā pātayed bhuvi bhāskaram /
merumutpāṭayed vāpi sa jayecchūlapāṇinam // VamP_37.17 //

utāhosvidimāḥ śakyāḥ kriyāḥ kartuṃ narerbalāt /
na ca śakyo haro jetuṃ satyaṃ satyaṃ mayoditam // VamP_37.18 //

kiṃ tvayā na śrutaṃ daitya yathā daṇḍo mahīpaliḥ /
parastrīkāmavān mūḍhaḥ sarāṣṭro nāśamāptavān // VamP_37.19 //

āsīd daṇḍo nāma nṛpaḥ prabhūtabalavāhanaḥ /
sa ca vavre mahātejāḥ paurohityāya bhārgavam // VamP_37.20 //

īje ca vividhairyajñairnṛpatiḥ śukrapāvalitaḥ /
sukrasyāsīcca duhitā arajā nāma nāmataḥ // VamP_37.21 //

śukraḥ kadācidagamad vṛṣuparvāṇamāsuram /
tenārcitaściraṃ tatra tasthau bhārgavasattmaḥ // VamP_37.22 //

arajā svagṛhe vahniṃ śuśruṣantī mahāsura /
atiṣṭhata sucārvaṅgī tato 'byāgānnarādhipaḥ // VamP_37.23 //

sa papraccha kva śukroti tamūcuḥ paricārikāḥ /
gataḥ sa bhagavān śukro yājanāya danoḥ sutam // VamP_37.24 //

papraccha nṛpatiḥ kā tu tiṣṭhate bhārgavāśrame /
tāstamūcurguroḥ putrī saṃtiṣṭhatyarajā nṛpa // VamP_37.25 //

tāmāśrame śukrasutāṃ draṣṭumikṣvākunandanaḥ /
praviveśa mahābāhurdadarśārajasaṃ tataḥ // VamP_37.26 //

tāṃ tṛṣṭvā kāmasaṃtaptastatkṣaṇādeva pārthivaḥ /
saṃjāto 'ndhaka daṇḍastu kṛtāntabalacoditaḥ // VamP_37.27 //

tato visarjayāmāsa bhṛtyān bhrātṛn suhṛttamān /
śukraśiṣyānapi balī ekākī nṛpa āvrajat // VamP_37.28 //

tamāgataṃ śukrasutā pratyutthāya yaśasvinī /
pūjayāmāsa saṃhṛṣṭā bhrātṛbhāvena dānava // VamP_37.29 //

tatastāmāha nṛpatirbāle kāmāgnivāriṇā /
māṃ samāhlādayasvādya svapariṣvaṅgavāriṇā // VamP_37.30 //

sāpi prāha nṛpaśreṣṭha mā vinīnasa āturaḥ /
pitā mama mahākrodhāt tridaśānapi nirdahet // VamP_37.31 //

mūḍhabuddhe bhavān bhrātā mamāsi tvanayāplutaḥ /
bhaginī dharmataste 'haṃ bhavāñśiṣyaḥ piturmama // VamP_37.32 //

so 'brovīd bhīru māṃ śukraḥ kālena paridhakṣyati /
kāmāgnirnirdahati māmadyaiva tanumadhyame // VamP_37.33 //

sā prāha daṇḍaṃ nṛpātiṃ muhūrta paripālaya /
tameva yācasva guruṃ sa te dāsyatyasaṃśayam // VamP_37.34 //

daṇḍo 'bravīt sutanvaṅgi kālakṣepo na me kṣamaḥ /
cyutāvasarakartṛtve vighno jāyeta sundari // VamP_37.35 //

tato 'bravīcca virajā nāhaṃ tvāṃ pārthivātmaja /
dātuṃ śaktā svamātmānaṃ svatantrā na hi yoṣitaḥ // VamP_37.36 //

kiṃ vā te bahunoktena mā tvaṃ nāśaṃ narādhipa /
gacchasva śukraśāpena sabhṛtyajñātibāndhavaḥ // VamP_37.37 //

tato ''bravīnnarapatiḥ sutanu śṛṇu ceṣṭitam /
citrāṅgadāyā yad vṛttaṃ purā devayuge śubhe // VamP_37.38 //

viśvakarṇasutā sādhvī nāmnā citrāṅgadābhavat /
rūpayauvanasaṃpannā padmahīneva padminī // VamP_37.39 //

sā kadācinmahāraṇyaṃ sakhībhiḥ parivāritā /
jagāma nemiṣaṃ nāma snātuṃ kamalalocanā // VamP_37.40 //

sā snātumavatīrṇā ca athābhyāgānnareśvaraḥ / sudevatanayo dhīmān suratho nāma nāmataḥ / //

tāṃ dadarśa ca tanvaṅgīṃ śubhāṅgo madanāturaḥ // VamP_37.41 //

taṃ dṛṣṭvā sā sakhīrāha vacanaṃ satyasaṃyutam /
asau narādhipasuto madanena sadarthyate // VamP_37.42 //

madarthe ca kṣamaṃ me 'sya svapradānaṃ surūpiṇaḥ /
sakhyastāmabruvan bālā na pragalbha'si sundari // VamP_37.43 //

asvātantryaṃ tavāstīha pradāne svatmano 'naghe /
pitā tavāsti dharmiṣṭhaḥ sarvaśilpaviśāradaḥ // VamP_37.44 //

na te yuktamihātmānaṃ dātuṃ narapateḥ svayam /
etasminnantare rājā surathaḥ satyavāt sudhī // VamP_37.45 //

samabhyetyābrabīdenāṃ kandarpaśarapīḍitaḥ /
tvaṃ mugdhe mohayasi māṃ dṛṣṭyaiva madirekṣaṇe // VamP_37.46 //

tvaddṛṣṭirapātena smareṇābhyetya tāḍitaḥ /
tanmāṃ kucatale talpe abhiśāyitumarhasi // VamP_37.47 //

nocet pradhakṣyate kāmo bhūyo bhūyo 'tidarśanāt /
tataḥ sā cārusarvāṅgī rājño rājīvalocanā // VamP_37.48 //

vāryamāṇā sakhībhistu prādādātmānamātmanā /
evaṃ purā tayā tainvyā paritrātaḥ sa bhūpatiḥ // VamP_37.49 //

tasmānmāmapi suśroṇi tvaṃ paritrātumarhasi /
arajaskābravīd daṇḍaṃ tasyā yad vṛttamuttaram // VamP_37.50 //

kiṃ tvayā na pirajñātaṃ tasmāt te kathayāmyaham /
tadā tayā tu tanvaṅgyā surathasya mahīpateḥ // VamP_37.51 //

ātmā pradattaḥ svātantryāt tatastāmaśapat pitā /
yasmād dharmaṃ parityajya strībhāvān mandacetase // VamP_37.52 //

ātmā pradattastasmāddhi na vivāho bhaviṣyati /
vivāharahitā naiva sukhaṃ lapsyasi bhartṛtaḥ // VamP_37.53 //

na ca putraphalaṃ naiva patinā yogameṣyasi /
utsṛṣṭamātre śāpe tu hyapovāha trayodaśa /
apakṛṣṭe naparapatau sāpi mohamupāgatā // VamP_37.54 //

akṛtārthaṃ narapatiṃ yojanāni trayodaśa /
apakṛṣṭe naparapatau sāpi mohamupāgatā // VamP_37.55 //

tatastāṃ siṣicuḥ sakhyaḥ sarasvatyā jalena hi /
sā sicyamānā sutarāṃ śiśireṇāpyathāmbhasā // VamP_37.56 //

mṛtakalpā mahābāho viśvakarmasutābhavat /
tāṃ mṛtāmiti vijñāya jagmuḥ sakhyastvarānvitāḥ // VamP_37.57 //

kāṣṭhānyāhartumaparā vahnimānetumākulāḥ /
sā ca tāsvapi sarvāsu gatāsu vanamuttamam // VamP_37.58 //

saṃjñāṃ lebhe sucārvaṅgī diśaścāpyavalokayat /
apaśyantī nāpatiṃ tathā snigdhaṃ sakhījanam // VamP_37.59 //

nipapāta sarasvatyāḥ payasi sphuritekṣaṇā /
tāṃ vegāt kāñcanākṣī tu mahānadyāṃ nareśvara // VamP_37.60 //

gomatyāṃ paricikṣepa taraṅkuṭile jale /
tayāpi tasyāstadbhāvyaṃ viditvātha viśāṃ pate // VamP_37.61 //

mahāvane parikṣiptā siṃhavyāghrabhayākule /
evaṃ tasyāḥ svatantrāyā eṣāvasthā śrutā mayā // VamP_37.62 //

tāṃ prāha putri kasyāsi sutā surasutopamā /
kimarthamāgatāsīha nirmanuṣyamṛge vane // VamP_37.63 //

tataḥ sā prāha tamṛṣiṃ yathātathyaṃ kṛśodarī /
śrutvārṣiḥ kopamagamadaśapacchilpināṃ vapam // VamP_37.64 //

yasmāt svatanujāteyaṃ paradeyāpi pāpinā /
yojitā naiva patinā tasmācchākhāmṛgo 'stu saḥ // VamP_37.65 //

ityuktvā sa mahāyogī bhūyaḥ snātvā vidhānataḥ /
upāsya paśvimāṃ sandhyāṃ pūjayāmāsa śaṅkaram // VamP_37.66 //

saṃpūjya devadeveśaṃ yathoktavidhinā haram /
uvācāgamyatāṃ subhrūṃ sudatīṃ patilālasām // VamP_37.67 //

gacchasva subhage deśaṃ saptagodāvaraṃ śubham /
tatropāsya maheśānaṃ mahāntaṃ hāṭakeśvaram // VamP_37.68 //

tatra sthitāyā rambhoru khyātā devavatī śubhā /
āgamiṣyati daityasya putrī kandaramālinaḥ // VamP_37.69 //

tathānyā suhyakasutā nandayantīti viśrutā /
añjanasyaiva tatrāpi sameṣyati tapasvinī /
tathāparā vedavatī parjanyaduhitā śubhā // VamP_37.70 //

yadā tisraḥ sameṣyanti saptagodāvare jale /
hāṭakākhye mahādeva tadā saṃyogameṣyasi // VamP_37.71 //

ityevamuktā muninā bālā citrāṅgadā tadā /
saptagodāvaraṃ tīrthamagamat tvaritā tataḥ // VamP_37.72 //

saṃprāpya tatra deveśaṃ pūjayantī trilocanam /
samadhyāste śuciparā phalamūlāśanābhavat // VamP_37.73 //

sa carṣirjñānasaṃpannaḥ śrīkaṇṭhāyatane 'likhat /
ślokamekaṃ mahākhyānaṃ tasyāśca priyakāmyayā // VamP_37.74 //

na so 'sti kaścit tridaśo 'suro vā yakṣo 'tha martyo rajanīcaro vā /
idaṃ hi duḥkhaṃ mṛgaśāvanetryā nirmārjayed yaḥ svaparākrameṇa // VamP_37.75 //

ityevamuktvā sa munirjagāma draṣṭuṃ vibhuṃ puṣkaranāthamīḍyam /
nadīṃ payoṣṇīṃ munivṛndavandyāṃ saṃcintayanneva viśālanetrām // VamP_37.76 //

iti śrīvāmanapurāṇe saptatriṃśo 'dhyāyaḥ

daṇḍa uvāca /
citrāṅgadāyāstvaraje tatra satyā yathāsukham /
smarantyāḥ surathaṃ vīraṃ mahān kālaḥ samabhyagāt // VamP_38.1 //

viśvakarmāpi muninā śapto vānaratāṃ gataḥ /
nyapatanmeruśikharād bhūpṛṣṭhaṃ vidhicoditaḥ // VamP_38.2 //

vanaṃ ghoraṃ sugulmāḍhyaṃ nadīṃ śālūkinīmanu /
śākveyaṃ parvataśreṣṭhaṃ samāvasati sundari // VamP_38.3 //

tatrāsato 'sta suciraṃ phalamūlānyathāśnataḥ /
kālo 'tyagād varārohe bahuvarṣagaṇo vane // VamP_38.4 //

ekadā daityaśārdūlaḥ kandarākhyaḥ sutāṃ priyām /
pratigṛhya samabhyāgāt khyātāṃ devavatīmiti // VamP_38.5 //

tāṃ ca tad vanamāyāntīṃ samaṃ pitrā varānanām /
dadarśa vānaraśreṣṭhaḥ prajagrāha bālat kare // VamP_38.6 //

tato gṛhītāṃ kapinā sa daityaḥ svasutāṃ śube /
kandaro vīkṣya saṃkruddhaḥ khḍgamudyamya cādravat // VamP_38.7 //

tamāpatantaṃ daityendraṃ dṛṣṭvā śākhāmṛgo balī /
tathaiva saha cārvaṅgyā himācalamupāgataḥ // VamP_38.8 //

dadarśa ca mahādevaṃ śrīkaṇṭhaṃ yamunātaṭe /
tasyāvidūre gahanamāśramaṃ ṛṣivarjitam // VamP_38.9 //

tasmin mahāśrame puṇye sthāpya devavatīṃ kapiḥ /
nyamañjata sa kālindyāṃ paśyato dānavasya hi // VamP_38.10 //

so 'jānat tāṃ mṛtāṃ putrīṃ samaṃ śākhāmṛgeṇa hi /
jagāma ca mahātejāḥ pātālaṃ nilayaṃ nijam // VamP_38.11 //

sa cāpi vānaro devyā kālindyā vegate hṛtaḥ /
nītaḥ śivīti vikhyāte deśaṃ śubhajanāvṛtam // VamP_38.12 //

tatastīrtvātha vegena sa kapiḥ parvataṃ prati /
gantukāmo mahātejā yatra nyastā sulocanā // VamP_38.13 //

athāpaśyat samāyāntamañjanaṃ guhyakottamam /
nandayantyā samaṃ putryā gatvā jigamiṣuḥ kapiḥ // VamP_38.14 //

tāṃ dṛṣṭvāmanyata śrīmān seyaṃ devavatī dhruvam /
tanme vṛthā śramo jāto jalamajjanasaṃbhavaḥ // VamP_38.15 //

iti saṃcintayanneva samādravat sungadarīm /
sā tad bhayācca nyapatannadīṃ caiva hiraṇvatīm // VamP_38.16 //

guhyako vīkṣya tanayāṃ patitāmāpagājale /
duḥkhaśokasamākrānto jagāmāñjanaparvatam // VamP_38.17 //

tatrāsau tapa āsthāya monavratadharaḥ śuciḥ /
samāste vai mahātejāḥ saṃvatsaragaṇān bahūn // VamP_38.18 //

nandayantyapi vegena hiraṇyatyāpavāhitā /
nītā deśaṃ mahāpuṇyaṃ kośalaṃ sādhubhuryutam // VamP_38.19 //

gacchantī sā ca rudatī dadṛśo vaṭapādapam /
prarohaprāvṛtatanuṃ jaṭādharamiveśvaram // VamP_38.20 //

taṃ dṛṣṭvā vipulacchāyaṃ viśaśrāma varānanā /
upaviṣṭā śilavāpaṭṭe tato vācaṃ praśuśrave // VamP_38.21 //

na so 'sti puruṣaḥ kaścid yastaṃ brūyāt tapodhanam /
yathā sa tanayastubhyamudbaddho vaṭapādape // VamP_38.22 //

sā śrutvā tāṃ tadā vārṇīṃ vispaṣṭākṣarasaṃyutām /
tiryagūrdhvamadhaścaiva samantādavalokayat // VamP_38.23 //

dadṛśe vṛkṣaśikhare śiśuṃ pañcābdikaṃ sthitam /
piṅgalābhirjaṭābhistu udbddhaṃ yatnataḥ śubhe // VamP_38.24 //

taṃ vibruvantaṃ dṛṣṭvaiva nandayantī suduḥkhitā /
prāha kenāsi baddhstavaṃ nandayantī suduḥkhitā /
prāha kenāsi baddhastvaṃ pāpinā vada bālaka // VamP_38.25 //

sa tāmāha mahābhāge baddho 'smi kapinā vaṭe /
jaṭāsvevaṃ suduṣṭena jīvāmi tapaso balāt // VamP_38.26 //

puronmattapuretyeva tatra devo maheśvaraḥ /
tatrāsti tapaso rāśiḥ pitā mama ṛtadhvajaḥ // VamP_38.27 //

tasyāsmi japamānasya mahāyogaṃ mahātmanaḥ /
jāto 'livṛndasaṃyuktaḥ sarvaśāstraviśāradaḥ // VamP_38.28 //

tato māmabravīt tāto nāma kṛtvā śubhānane /
jābālīti parikhyāya tacchṛṇuṣva śubhānane // VamP_38.29 //

pañcavarṣasahasrāṇi bāla eva bhaviṣyasi /
daśavarṣasahasrāṇi sumāratve cariṣyasi // VamP_38.30 //

viṃśatiṃ yauvanasthāyī vīryeṇa dviguṇaṃ tataḥ /
pañcavarṣaśatān bālo bhokṣyase bandhanaṃ dṛḍham // VamP_38.31 //

daśavarṣaśatānyeva kaumāre kāyapīḍanam /
yauvane pāramān bhogān dvisahasrasamāstathā // VamP_38.32 //

catvāriśacchatānyeva vārdhake kleśamuttamam /
lapsyase bhūmiśayyāḍhyaṃ kadannāśanabhojanam // VamP_38.33 //

ityevamuktaḥ pitrāhaṃ bālaḥ pañcābdadeśikaḥ /
vicarāmi mahīpṛṣṭhaṃ gacchan snātuṃ hiraṇvatīm // VamP_38.34 //

tato 'paśyaṃ kapivaraṃ so 'vadanmāṃ kva yāsyasi /
imāṃ devavatīṃ gṛhyaṃ mūḍha nyastāṃ mahāśrame // VamP_38.35 //

tato 'sau māṃ samādāya visphurantaṃ prayatnataḥ /
vaṭāgre 'sminnudbbandha jaṭābhirapi sundari // VamP_38.36 //

tathā ca rakṣā kapinā kṛtā bhīru nirantaraiḥ /
latāpāśairmahāyantramadhastād duṣṭabuddhinā // VamP_38.37 //

abhedyo 'yamanākramya upariṣṭāt tathāpyadhaḥ /
diśāṃ mukeṣu sarveṣu kṛtaṃ yantraṃ latāmayam // VamP_38.38 //

saṃyamya māṃ kapivaraḥ pa3yato 'maraparvatam /
yathecchayā mayā dṛṣṭametat te gaditaṃ śubhe // VamP_38.39 //

bhavatī kā mahāraṇye lalanā parivarjitā /
samāyātā sucārvaṅgī kena sārthena māṃ vada // VamP_38.40 //

sābravīdaḍhjano nāma suhyakendraḥ pitā mama /
nandayantīti me nāma pramlocāgarbhasaṃbhavā // VamP_38.41 //

tatra me jātake proktamṛṣiṇā mudgalena hi /
iyaṃ narendramahiṣī bhaviṣyati na saṃśayaḥ // VamP_38.42 //

tadvākyasamakālaṃ ca vyanadad devadundubhiḥ /
śivā cāśivanirghoṣā tato bhūyo 'bravīnamuniḥ // VamP_38.43 //

na saṃdeho narapatermahārājñī bhaviṣyati /
mahāntaṃ saṃśayaṃ ghoraṃ kanyābhāve gamiṣyati /
tato jagāma sa ṛṣirevamuktvā vaco 'dbhutam // VamP_38.44 //

pitā māmapi cādāya samāgantumathaicchata /
tīrthaṃ tato hiraṇvatyāstīrāt kapirathotpatat // VamP_38.45 //

tad bhayācca mayā hyātmā kṣiptaḥ sāgaragājale /
tayāsmi deśamānītā imaṃ mānuṣavarjitam // VamP_38.46 //

śrutvā jābāliratha tad vacanaṃ vai tayoditam /
prāha sundari gacchasva śrīkaṇṭhaṃ yamunātaṭe // VamP_38.47 //

tatrāgacchati madhyāhne matpitā śarvamarcitum /
tasmai nivedayātmānaṃ tatra śreyo 'dhilapsyase // VamP_38.48 //

tatastu tvaritā kāle nandayantī taponidhim /
paritrāṇārthamagamaddhimādreryamunāṃ nadīm // VamP_38.49 //

sā tvadīrgheṇa kālena kandamūlaphalāśanā /
saṃprāptā śaṅkarasthānaṃ yatrāgacchati tāpasaḥ // VamP_38.50 //

tataḥ sā devadeveśaṃ śrīkaṇṭhaṃ lokavanditam /
prativandya tato 'paśyakṣarāṃstānmahāmune // VamP_38.51 //

teṣāmarthaṃ hi vijñāya sā tadā cāruhāsinī /
tajjābālyuditaṃ ślokamalikhaccānyamātmanaḥ // VamP_38.52 //

mudgalenāsmi gaditā rājapatnī bhaviṣyati /
sā cāvasthāmimāṃ prāptā kaścinmāṃ trātumīśvaraḥ // VamP_38.53 //

ityullikhya śilāpaṭṭe gatā snātuṃ yamasvasām /
dadṛse cāśramavaraṃ mattakokilanāditam // VamP_38.54 //

tato 'manyata sātrarṣirnūnaṃ tiṣṭhati sattamaḥ /
ityevaṃ cintayantī sā saṃpraviṣṭā mahāśramam // VamP_38.55 //

tato dadarśa devābhāṃ sthitāṃ devavatīṃ śubhām /
saṃśuṣkāsyāṃ calannetrāṃ parimlānāmivābjinīm // VamP_38.56 //

sā cāpatantīṃ dadṛśe yakṣajāṃ daityanandinī /
keyamityeva saṃcintya samutthāya sthitābhavat // VamP_38.57 //

tato 'nyonyaṃ samāliṅgya gāḍhaṃ gāḍhaṃ suhṛttyā /
papracchatustathānyo 'yaṃ kathayāmāsatustadā // VamP_38.58 //

te parijñātatattvārthe anyonyaṃ lalanottame /
samāsīne kathābhiste nānārūpābhirādarāt // VamP_38.59 //

etasminnantare prāptaḥ śrīkaṇṭhaṃ snātumādarāt /
sa tattvajño muniśreṣṭho akṣarāṇyavalokayan // VamP_38.60 //

sa dṛṣṭvā vācayitvā ca tamarthamadhigamya ca /
muhūrtaṃ dhyānamāsthāya vyajānācca taponidhiḥ // VamP_38.61 //

tataḥ saṃpūjya deveśaṃ tvarayā sa ṛtadhvajaḥ /
ayodhyāmagamat kṣipraṃ draṣṭumikṣvākumīśvaram // VamP_38.62 //

taṃ dṛṣṭvā nṛpatiśreṣṭhaṃ tāpaso vākyamabravīt /
śrūyatāṃ narasārdūla vijñaptirmama pārthiva // VamP_38.63 //

mama putro guṇairyuktaḥ sarvasāstraviśāradaḥ /
udbddhaḥ kapinā rājan viṣayānate tavaiva hi // VamP_38.64 //

taṃ hi mocayituṃ nānyaḥ śaktastvattadanayādṛte /
śakunirnāma rājendra sa hyastravidhipāragaḥ // VamP_38.65 //

tanmunervākyamākarṇya pitā mama kṛśodari /
ādideśa priyaṃ putraṃ śakuniṃ tāpasānvaye // VamP_38.66 //

tataḥ sa prahitaḥ pitrā bhrātā mama mahābhujaḥ /
saṃprāpto bandhanoddeśaṃ samaṃ hi paramarṣiṇā // VamP_38.67 //

dṛṣṭvā nyagrodhamatyuccaṃ prarohāstṛtadiṅmukham /
dadarśa vṛkṣaśikhare udbaddhamṛṣiputrakam // VamP_38.68 //

tāśca sarvāllatāpāśān dṛṣṭvān sa samantataḥ /
dṛṣṭvā sa muniputraṃ taṃ svajaṭāsaṃyataṃ vaṭe // VamP_38.69 //

dhanurādāya balavānadhijyaṃ sa cakāra ha /
lāghavādṛṣiputraṃ taṃ rakṣaṃścicchedamārgaṇaiḥ // VamP_38.70 //

kapinā yat kṛtaṃ sarvaṃ latāpāśaṃ caturdiśam /
pañcavarṣaśate kāle gate śaktastadā śaraiḥ // VamP_38.71 //

latācchannaṃ tatastūrṇamāruroha munirvaṭam /
prāptaṃ svapitaraṃ dṛṣṭvā jābāliḥ saṃyato 'pi san // VamP_38.72 //

ādarāt pitaraṃ mūrdhnā vavandata vidhānataḥ /
saṃpariṣvajya sa munirmūrdhnyāghrāya sutaṃ tataḥ // VamP_38.73 //

unmocayitumārabdho na śaśāka susaṃyatam /
tatastūrṇaṃ dhanurnyasya bāṇāṃśca śakunirbalī // VamP_38.74 //

āruroha vaṭaṃ tūrṇaṃ jaṭā mocayituṃ tadā /
na ca śaknoti saṃcchannaṃ dṛḍhaṃ kapivarema hi // VamP_38.75 //

yadā na śakitā stena saṃpramocayituṃ jaṭāḥ /
tadāvatīrṇaḥ śakuniḥ sahitaḥ paramarṣiṇā // VamP_38.76 //

jagrāha ca dhanurbāṇāṃścakāra śaramaṇḍapam /
lāghavādarddhacandraistāṃ śākhāṃ ciccheda sa tridhā // VamP_38.77 //

śākhayā kṛttayā cāsau bhāravāhī tapodhanaḥ /
śarasopānamārgeṇa avatīrṇo 'tha pādapāt // VamP_38.78 //

tasmiṃstadā sve tanaye ṛtadhvajastrāte narendrasya sutena dhanvinā /
jābālinā bhāravahena saṃyutaḥ samājagāmātha nadīṃ sa sūryajām // VamP_38.79 //

iti śrīvāmanapurāṇe aṣṭātriṃśo 'dhyāyaḥ

daṇḍaka uvāca /
etasminnantare bāle yakṣāsurasute śubhe /
samāgate haraṃ draṣṭuṃ śrīkaṇṭhaṃ yogināṃ varam // VamP_39.1 //

dadṛśāte parimlānasaṃśuṣkakusumaṃ vibhum /
bahuniramālalyasaṃyuktaṃ gate tasmin ṛtadhvaje // VamP_39.2 //

tatastaṃ vīkṣya deveśaṃ te ubhe api kanyake /
snāpayetāṃ vidhānena pūjayetāmaharniśam // VamP_39.3 //

tābhyāṃ sthitābhyāṃ tatraiva ṛṣipabhyāgamad vanam /
draṣṭuṃ śrikaṇṭhamavyaktaṃ gālavo nāma nāmataḥ // VamP_39.4 //

sa dṛṣṭvā kanyakāyugmaṃ kasyedamiti cintayan /
praviveśa śuciḥ snātvā kālindyā vimale jale // VamP_39.5 //

tato 'nupūjayāmāsa śrīkaṇṭhaṃ gālavo muniḥ /
gāyete susvaraṃ gītaṃ yakṣāsurasute tataḥ // VamP_39.6 //

tataḥ svaraṃ samākarṇya gālavaste ajānata /
gandharvakanyeka caite saṃdeho nātra vidyate // VamP_39.7 //

saṃpūjya devamīśānaṃ gālavastu vidhānataḥ /
kṛtajapyaḥ samadhyāste kanyābhyāmabivāditaḥ // VamP_39.8 //

tataḥ papraccha sa muniḥ kanyake kasya kathyatām /
kulālaṅkāraṇe bhaktiyukte bhavasya hi // VamP_39.9 //

tamūcaturmuniśreṣṭhaṃ yāthātathyaṃ śubhānane /
jāto viditavṛttānto gālavastapatāṃ varaḥ // VamP_39.10 //

samuṣya tatra rajanīṃ tābhyāṃ saṃpūjito muniḥ /
prātarutthāya gaurīsaṃ saṃpūjya ca vidhānataḥ // VamP_39.11 //

te upetyābravīdyāsye puṣkarāraṇyamuttamam /
āmantrayāmi vāṃ kanye samanujñātumarhathaḥ // VamP_39.12 //

tataste ūcaturbrahan durlabhaṃ darśanaṃ tava /
kimarthaṃ puṣkarāraṇyaṃ bhavān yāsyatyathādarāt // VamP_39.13 //

te uvāca mahātejā mahatkāryasamanvitaḥ /
kārtikī puṇyadā bhāvimāsānte puṣkareṣu hi // VamP_39.14 //

te ūcaturvayaṃ yāmo bhavān yatra gamiṣyati /
na tvayā sma vinā brahmanniha casthātuṃ hi śaknuvaḥ // VamP_39.15 //

bāḍhamāha ṛṣiśreṣṭhastato natvā maheśvaram /
gate te ṛṣiṇā sārddhū puṣkarāraṇyamādarāt // VamP_39.16 //

tathānye ṛṣayastatra samāyātāḥ sahasraśaḥ /
pārthivā jānapadyāśca muktvaikaṃ tamṛtadhvajam // VamP_39.17 //

tataḥ snātāśca kārtikyāmṛṣayaḥ puṣkareṣvatha /
rājānaśca mahābhāgā nābhāgekṣvākusaṃyutāḥ // VamP_39.18 //

gālavo 'pi samaṃ tābhyāṃ kanyakābhyāmavātarat /
snātuṃ sa puṣkare tīrthe madhyame dhanuṣākṛtau // VamP_39.19 //

nimagnaś cāpi dadṛśe mahāmatsyaṃ jaleśayamṣa /
bahvībhirmatsyakanyābhiḥ prīyamāṇaṃ punaḥ punaḥ // VamP_39.20 //

sa tāścāha timirmugdhāḥ yūyaṃ dharmaṃ na jānatha /
janāpavādaṃ ghoraṃ hi na śaktaḥ soḍhumulbaṇam // VamP_39.21 //

tāstamūcurmahāmatsyaṃ kiṃ na pasyasi gālavam /
tāpasaṃ kanyakābhyāṃ vai vicarantaṃ yathecchayā // VamP_39.22 //

yadyasāvapi dharmātmā na bibheti tapodhanaḥ /
janāpavādāt tatkiṃ tvaṃ bibheṣu jalamadhyagaḥ // VamP_39.23 //

tatastāścāha sa timirnaiṣa vetti tapodhanaḥ /
rāgāndho nāpi ca bhayaṃ vijānāti subāliśaḥ // VamP_39.24 //

tacchrutvā matsyavacanaṃ gālavo vrīḍayā yutaḥ /
nottattāra nimagno 'pi tasthau sa vijitendriyaḥ // VamP_39.25 //

snātvā te api rambhoru samuttīrya taṭe sthite /
pratīkṣantyau munivaraṃ taddarśanasamutsuke / /

39.26 vṛttā ca puṣkare yātrā gatā lokā yathāgatam /
ṛṣayaḥ pārthivāścānye nānā jānapadastadā // VamP_39.27 //

tatra sthitaikā sudatī viśvakarmatanuruhā /
citrāṅgadā sucārvaṅgī vīkṣantī tanumadhyame // VamP_39.28 //

te sthite cāpi vīkṣantyau pratīkṣantyau ca gālavam /
saṃsthite nirjane tīrthe gālavo 'ntarjale tathā // VamP_39.29 //

tato 'bhyāgād vedavatī nāmnā gandharvakanyakā /
parjanyatanayā sādhvī ghṛtācīrgarbhasaṃbhavā // VamP_39.30 //

sā cābhyetya jale puṇye snātvā madhyamapuṣkare /
dadarśa kanyātritayamubhayostaṭayoḥ sthitam // VamP_39.31 //

citrāṅgadāmathābhyetya paryapṛcchadaniṣṭhuram /
kāsi kena ca kāryeṇa nirjane sthitavatyasi // VamP_39.32 //

sā tāmuvāca putrīṃ māṃ vindasva suravradhakeḥ /
citrāṅgadeti suśreṇi vikhyātāṃ viśvakarmaṇaḥ // VamP_39.33 //

sāhambhayāgātā bhadre snātuṃ puṇyāṃ sarasvatīm /
naimiṣe kāñcanākṣīṃ tu vikhyātāṃ dharmamātaram // VamP_39.34 //

tatrāgatātha rājñāhaṃ dṛṣṭā vaidarbhakeṇa hi /
surathena sa kāmārto māmeva śaraṇaṃ gataḥ // VamP_39.35 //

mayātmā tasya dattaśva sakhībhivāryamāṇayā /
tataḥ śaptāsmi tātena viyuktāsmi ca bhūbhujā // VamP_39.36 //

martuṃ kṛtamatirbhadre vāritā guhyakena ca /
śrīkaṇṭhamagamaṃ draṣṭuṃ tato godāvaraṃ jalam // VamP_39.37 //

tasmādimaṃ samāyātā tīrthapravaramuttam /
na cāpi dṛṣṭaḥ surathaḥ sa manohlādanaḥ patiḥ // VamP_39.38 //

bhavatī cātra kā bāle vṛtte yātrāphale 'dhunā /
samāgatā hi tacchaṃsa mama satyena bhāmini // VamP_39.39 //

sābravīcchruyatāṃ yāsmi mandabhāgyā kṛśodarī /
yatā yātrāphale vṛtte samāyātāsmi puṣkaram // VamP_39.40 //

parjanyasya ghṛtācyāṃ tu jātā vedavatīti hi /
ramamāṇā vaneddeśe dṛṣṭāsmi kapanā sakhi // VamP_39.41 //

sa cābhyetyābravīt kā tvaṃ yāsi devavatīti hi /
ānītāsyaśramāt kena bhūpṛṣṭhānmeruparvatam // VamP_39.42 //

tato mayokto naivāsmi kape devavatītyaham /
nāmnā vedavatītyevaṃ merorapi kṛtāśrayā // VamP_39.43 //

tatastenātiduṣṭena vānareṇa hyabhidrutā /
samārūḍhāsmi sahasā bandujīvaṃ nagottamam // VamP_39.44 //

tenāpi vṛkṣastarasā pādākrāntastvabhajyata /
tatosya vipulāṃ vṛkṣaṃ prākṣipat sāgarāmbhasi /
saha tenaiva vṛkṣeṇa patitāsmyahamākulā // VamP_39.45 //

tataḥ plavaṅgamo vakṣaṃ prākṣipat sāgarāmbhasi /
saha tenaiva vṛkṣeṇa patitāsmyahamākulā // VamP_39.46 //

tatombaratalād vṛkṣaṃ nipatantaṃ yadṛcchayā /
dadṛśuḥ sarvabhūtāni stāvarāṇi carāṇi ca // VamP_39.47 //

tato hāhākṛtaṃ lokairmā patantīṃ nirīkṣya hi /
ūcuśca siddhagandharvāḥ kaṣṭaṃ seyaṃ mahātmanaḥ // VamP_39.48 //

indradyumnasya mahiṣī gaditā brahmaṇā svayam /
manoḥ putrasya vīrasya sahasrakratuyājinaḥ // VamP_39.49 //

tāṃ vāṇīṃ madhurāṃ śrutvā mohamasmyāgatā tataḥ /
na ca jāne sa kenāpi vṛkṣaśchinnaḥ sahasradhā // VamP_39.50 //

tato 'smi vegād balinā hṛtānalasakhena hi /
samānītāsmayahamimaṃ tvaṃ dṛṣṭā cādya sundari // VamP_39.51 //

taduttaṣṭhasva gacchāvaḥ pucchāvaḥ ka ime sthite /
kanyake anupaśye hi puṇkarasyottare taṭe // VamP_39.52 //

evamuktvā varāṅgī sā tayā sutanukanyayā /
jagāma kanyake draṣṭuṃ praṣṭuṃ kāryasamutsukā // VamP_39.53 //

tato gatvā paryapucchat te ūcaturubhe api /
yāthātathyaṃ tayostābhyāṃ svamātmānaṃ niveditam // VamP_39.54 //

tatastāśturopīha saptagodāvaraṃ jalam /
saṃprāpya tīrthe piṣṭhanti arcantyo hāṭakeśvaram // VamP_39.55 //

tato bahūn varṣagaṇān babhramuste janāstrayaḥ /
tāsāmarthāya śakunirjābāliḥ saṛtadhvajaḥ // VamP_39.56 //

bhāravāhī tataḥ khinno daśabdaśatike gate /
kāle jagāma nirvedāt samaṃ pitrā tu śākalam // VamP_39.57 //

tasminnarapatiḥ śrīmānindradyumno manoḥ sutaḥ /
samadhyāste sa vijñāya sārghapātro viniryayau // VamP_39.58 //

samyak saṃpūjitastena sajābālirṛtadhvajaḥ /
sa cekṣvākusuto dhīmān śakunirbhrātṛjorcitaḥ // VamP_39.59 //

tato vākyaṃ muniḥ prāha indradyumnaṃ ṛtadhvajaḥ /
rājan naṣṭa'balāsmākaṃ nandayantīti viśrutā // VamP_39.60 //

tasyārthe caiva vasudhā smābhiraṭitā nṛpa /
tasmāduttiṣṭha mārgasva sāhāyyaṃ kartumarhasi // VamP_39.61 //

athovāca nṛpo brahman mamāpi lalanottamā /
naṣṭā kṛtaśramasyāpi kasyāhaṃ kathayāmi tām // VamP_39.62 //

ākāśāt parpatākāraḥ patamāno najottamaḥ /
siddhānāṃ vākyamākarṇya bāṇaiśchinnaḥ sahasradhā // VamP_39.63 //

na caiva sā varārohā vibhinnā lāghāvānmayā /
na ca jānāmi sā kutra tasmād gacchāmi mārgitum // VamP_39.64 //

ityemuktvā sa nṛpaḥ samutthāya tvarānvitaḥ /
syandanāni dvijābhyāṃ sa bhrātṛputrāya cārpayat // VamP_39.65 //

te 'dhiruhya rathāṃstūrṇaṃ mārgante vasudhāṃ kramāt /
badaryāśramamāsādya dadṛśustapasāṃ nidhim // VamP_39.66 //

tapasā karśitaṃ dīnaṃ malapaṅkajaṭādharam /
niḥśvāsāyāsaparamaṃ prathame vayasi sthitam // VamP_39.67 //

tamupetyābravīd rājā indradyumno mahābhujaḥ /
tapasvin yauvane ghoramāsthito 'si suduścaram // VamP_39.68 //

tapaḥ kimarthaṃ tacchaṃsa kimabhipretamucyatām /
so 'bravīt ko bhavān brūhi mamātmānaṃ suhṛttayā // VamP_39.69 //

paripṛcchasi śokārtaṃ parikhinnaṃ taponvitam /
sa prāha rājāsmi vibho tapasvin śākale pure // VamP_39.70 //

manoḥ putraḥ priyo bhrātā ikṣvākoḥ kathitaṃ tava /
sa cāsmai pūrvacaritaṃ sarvaṃ kathitavān nṛpaḥ // VamP_39.71 //

śrutvā provāca rājarṣirmā muñcasva kalevaram /
āgaccha yāmi tanvaṅgīṃ vicetuṃ bhrātṛjo 'si me // VamP_39.72 //

ityuktvā saṃpariṣvajya nṛpaṃ dhamanisaṃtatam /
samāropya rathaṃ tūrṇaṃ tāpasābhyāṃ nyavedayat // VamP_39.73 //

ṛtadhvajaḥ saputrastu taṃ dṛṣṭvā pṛthivīpatim /
provāca rājannehyohi kariṣyāmi tava priyam // VamP_39.74 //

yāsau citrāṅgadā nāma tvayā dṛṣṭā hi naimiṣe /
saptagodāvaraṃ tīrthaṃ sā mayaiva visarjitā // VamP_39.75 //

tadāgacchatha gacchamaḥ saudevasyaiva kāraṇāt /
tatrāsmākaṃ sameṣyanti kanyāstisrastathāparāḥ // VamP_39.76 //

ityevamuktvā sa ṛṣiḥ samāśvāsya sudevajam /
śakuniṃ puratajha kṛtvā sendradyumnaḥ saputrakaḥ // VamP_39.77 //

syandanenāśvayuktena gantuṃ samupacakrame /
saptagodāvaraṃ tīrthaṃ yatra tāḥ kanyakā gatāḥ // VamP_39.78 //

etasminnantare tanvī ghṛtācī śokasaṃyutā /
vicacārodayagiriṃ vicinvantī sutāṃ nijām // VamP_39.79 //

tamāsasāda ca kapiṃ paryapṛcchat tathāpsarāḥ /
kiṃ bālā na tvayā dṛṣṭā kape satyaṃ vadasva māṃ // VamP_39.80 //

tasyāstad vacanaṃ śrutvā sakapiḥ prāha bālikām /
dṛṣṭā devavatī nāmnā mayā nyastā mahāśrame // VamP_39.81 //

kālindyā vimale tīrthe mṛgapakṣisamanvite /
śrakaṇṭhāyatanasyāgre mayā satyaṃ tavoditam // VamP_39.82 //

sā prāha vānarapate nāmnā vedavatīti sā /
na hi devavatī khyātā tadāccha vrajāvahe // VamP_39.83 //

ghṛtācyāstadvacaḥ śrutvā vānarastvaritakramaḥ /
pṛṣṭhato 'syāḥ samāgacchannadīmanveva kauśikīm // VamP_39.84 //

te cāpi kauśikīṃ prāptā rājarṣipravarāstrayaḥ /
dvitaye tāpasābhyāṃ ca rathaiḥ paramavegibhiḥ // VamP_39.85 //

avatīrya rathebhyaste snātumabhyāgaman nadīm /
ghṛtācyapi nadīṃ snātaṃ supaṇyamājagāma ha // VamP_39.86 //

tāmanveva kapiḥ prāyād dṛṣṭo jābālinā tathā /
dṛṣṭvaiva pitaraṃ pārthivaṃ ca mahābalam // VamP_39.87 //

sa yeva punarāyāti vānarastāta vegavān /
pūrvaṃ jaṭāsveva balādyona baddho 'smi pādape // VamP_39.88 //

tajjābālivacaḥ śrutvā śakuniḥ krodhasaṃyutaḥ /
saśaraṃ dhanurādāya idaṃ vacanamabravīt // VamP_39.89 //

brahman pradīyatāṃ mahyamājñā tāta vadasva māma /
yāvadenaṃ nihanmyadya śareṇaikena vānaram // VamP_39.90 //

ityevamukte vacane sarvabhūtahite rataḥ /
maharṣiḥ śakuniṃ prāha detuyuktaṃ vaco mahat // VamP_39.91 //

na kaścittāta kenāpi badhyate hanyate 'pi vā /
vadhabandhau pūrvakarmavaśyau nṛpatinandana // VamP_39.92 //

ityevamuktvā śakunimṛṣirvānaramabravīt /
ehyehi vānarāsmākaṃ sāhāyyaṃ kartumarhasi // VamP_39.93 //

ityevamukto muninā bāle sa kapikuñjaraḥ / kṛtāñjalipuṭo bhūtvā praṇipatyedamabravīt/ / mamājñā dīyatāṃ brahman śādhi kiṃ karavāṇyaham // VamP_39.94 //

ityakte prāha sa munistaṃ vānarapatiṃ vacaḥ /
mama putrastvayodbaddho jaṭāsu vaṭapādape // VamP_39.95 //

na conmocayituṃ vṛkṣācchaknuyāmo 'pi yatnataḥ /
tadanena narendreṇa tridhā kṛtvā tu śākhinaḥ // VamP_39.96 //

śākhāṃ vahati matsūnuḥ śirasā tāṃ vimocaya /
daśavarṣaśatānyasya śākhāṃ vai vahato 'gaman // VamP_39.97 //

na ca so 'sti pumān kaścid yaco hyunmocayituṃ kṣamaḥ /
sa ṛṣervākyamākarṇya kapirjābālino jaṭāḥ // VamP_39.98 //

śanairunmocayāmāsa kṣaṇādunmocitāśca tāḥ /
tataḥ prīto muniśreṣṭho varadobhūdṛtadhjaḥ // VamP_39.99 //

kapiṃ prāha vṛṇiṣva tvaṃ varaṃ yanmanasopsitam /
ṛtadhvajavacaḥ śrutvā imaṃ varamayācata // VamP_39.100 //

viśvakarmā mahātejāḥ kapitve pratisaṃsthitaḥ /
brahman bhavānvaraṃ mahyaṃ yadi dātumihecchati // VamP_39.101 //

tatsvadatto mahāghoro mama śāpo nivartyatām /
citrāṅgadāyāḥ pitaraṃ māṃ tvaṣṭāraṃ tapodhana // VamP_39.102 //

abhijānīhi bhavataḥ śāpādvāratāṃ gatm /
subahūni ca pāpāni mayā yāni kṛtāni hi // VamP_30.103 //

kapicāpalyadoṣeṇa tāni me yāntu saṃkṣyam /
tato ṛthadhvajaḥ prāha śāpasyānto bhaviṣyati // VamP_39.104 //

yadā ghṛtācyāṃ tanayaṃ janiṣyasi mahābalam /
ityevamuktāḥ saṃhṛṣṭaḥ sa tadā kapikuñjaraḥ // VamP_39.105 //

snātuṃ tūrṇaṃ mahānadyāmavatīrṇaḥ kṛśodari /
tatastu sarve kramāśaḥ snātvār'cya pitṛdevatāḥ // VamP_39.106 //

jagmurhṛṣṭā rathebhyaste ghṛtācī divamutpatat /
tāmanveva mahāvegaḥ sa kapiḥ plavatāṃ varaḥ // VamP_39.107 //

dadṛśe rūpasaṃpannāṃ ghṛtācīṃ sa plavaṅgamaḥ /
sāpi taṃ balināṃ śreṣṭhaṃ dṛṣṭvaiva kapikuñjaram // VamP_30.108 //

jñātvāthata viśvakarmāṇaṃ kāmayāmāsa kāminī /
tato 'nu parvataśreṣṭhe khyāte kolāhale kapiḥ // VamP_39.109 //

ramayāmāsa tāṃ tanvīṃ sā ca taṃ vānarottamam /
evaṃ ramantau suciraṃ saṃprāptau vindhyaparvatam // VamP_39.110 //

rathaiḥ pañcāpi tattīrthaṃ saṃprāptāste narottamāḥ /
maghyāhnamaye prītāḥ saptagodāvaraṃ jalam // VamP_39.111 //

prāpya viśrāmahetvarthamavaterustvarānvitāḥ /
teṣāṃ sārathayaścāśvān snātvā pītodakāplutān // VamP_39.112 //

ramaṇīye vanoddeśe pracārārthe samutsṛjan /
śāḍhvalāḍhyeṣu deśeṣu muhurttādeva vājinaḥ // VamP_39.113 //

tṛptāḥ samādravan sarve devāyatanamuttamam /
turaṅgakhuranirghoṣaṃ śrutvā tā yoṣitāṃ varāḥ // VamP_39.114 //

kimetaditi coktvaiva prajagmurhāṭakeśvaram /
āruhya balabhīṃ tāstu samudaikṣanta sarvaśaḥ // VamP_39.115 //

apaśyaṃstīrthasalile snāyamānān narottamān / tataścitrāṅgadā dṛṣṭvā jaṭāmaṇḍaladhāriṇam/ / surathaṃ hasatī prāha saṃrohatpulakā sakhīm // VamP_39.116 //

yo 'sau yuvā nīlaghanaprakāśaḥ saṃdṛśyate dīrghabhujaḥ sūrūpaḥ /
sa eva nūnaṃ naradevasūnurvṛto mayā pūrvataraṃ patiryaḥ // VamP_39.117 //

yaścaiva jāmbūvanadatulyavarṇaḥ śvetaṃ jaṭābhāramadhārayiṣyat /
sa eṣa nūnaṃ tapatāṃ variṣṭho ṛtadhvajo nātra vicāramasti // VamP_39.118 //

tato 'bravīdatho hṛṣṭā nandayantī sakhījanam /
eṣo 'paro 'syaiva suto jāvālirnātra saṃśayaḥ // VamP_39.119 //

ityevamuktvā vacanaṃ balabhyā avatīrya ca /
samāsatāgrataḥ śaṃbhorgāyantyo gītikāṃ śubhām // VamP_39.120 //

namo 'stu śarva śaṃbo trinetra cārugātra trailokyanātha umāpate dakṣayajñavidhvaṃsakara kāmāhganāsana ghora pāpapraṇāśana mahāpuruṣa mahogramūrte sarvasattvakṣayaṅkara śubhaṅkara maheśvara triśūladhārin smarāre guhāvāsin digvāsaḥ mahāśaṅkaśekhara (5) jaṭādhara kapālamālāvibhūṣikaśarīra vāmacakṣuḥ bāmadeva prajādhyakṣa bhagākṣṇoḥ kṣayaṅkara bhīmasena mahāsenanātha paśupate kāmāṅgadahana catvaravāsin śiva mahādeva īśāna saṃkara bhīma bhava vaṣabhadhvaja jaṭila prauḍha mahānāṭyeśvara bhūriratna (10) avimuktaka rudraśvara sthāṇo ekaliṅga kālindīpriya śrīkaṇṭha nīlakaṇṭha aparājita ripubhayaṅkara saṃtoṣapate vāmadeva aghora tatpuruṣa mahāghora aghoramūrtta śānta sarasvatīkānta kīnāṭa sahasramūrtte mahodbhava (15) vibo kālāgnirudra hara mahīdharapriya sarvatīrthādhivāsa haṃsa kāmeśvara kedārādhipate paripūrṇa mucukunda madhunivāsin kṛpāṇapāṇe bhayaṅkara vidyārāja somarāja kāmarāja uñjaka añjanarājakanyāhṛdacalavasate samudraśāyin (20) gajamukha ghaṇṭeśvara gokarṇa brahmayone sahasravaktrākṣicaraṇa hāṭakeśvara namo 'stu te /
etasminnantare prāptāḥ sarva evarṣipārthivāḥ /
draṣṭuṃ trailokyakartāraṃ tryambakaṃ hāṭakeśvaram // VamP_39.121 //

samārūḍhāśca susnātā dadṛśuryoṣitaśca tāḥ /
sthitāstu puratastasya gāyantyo geyamuttamam // VamP_39.122 //

tataḥ sudevatanayo viśvakarmasutāṃ priyām /
dṛṣṭvā hṛṣitacittastu saṃrohatpulako babhau // VamP_39.123 //

ṛtadhvajo 'pi tanvaṅgīṃ dṛṣṭvā citrāṅgadāṃ sthitām /
pratyabhijñāya yogātmā babhau muditamānasaḥ // VamP_39.124 //

tatastu sahasābhyetya deveśaṃ hāṭakeśvaram /
saṃpūjayantastryakṣaṃ te stuvantaḥ saṃsthitāḥ kramāt // VamP_39.125 //

citrāṅgadāpi tān dṛṣṭvā ṛtadhvajapurogamān /
samaṃ tābhiḥ kṛsāṅgībhirabhyutthāyābhyavādayat // VamP_39.126 //

sa ca tāḥ pratinandyaiva samaṃ putreṇa tāpasaḥ /
samaṃ nṛpatibhirhṛṣṭaḥ saṃviveśa yathāsukham // VamP_39.127 //

tataḥ kapivaraḥ prāpto ghṛtācyā saha sundari /
snātvā godāvarītīrthe didṛkṣurhāṭakeśvaram // VamP_39.128 //

tato 'paśyat sutāṃ tanvīṃ ghṛtācī śubhadarśanām /
sāpi tāṃ mātaraṃ dṛṣṭvā hṛṣṭābhūdvaravarṇinī // VamP_39.129 //

tato ghṛtācī svāṃ putrīṃ pariṣvajya nyapīḍayat /
snehāt savāṣpanayanāṃ muhustāṃ parijighravīt // VamP_39.130 //

tato ṛtadhvajaḥ śrīmān kapiṃ vacanamabravīt /
gacchanetuṃ guhyakaṃ tvamañjanādrau mahāñjanam // VamP_39.131 //

pātālādapi daityeśaṃ vīraṃ kandaramālinam /
svargād gandharvarājānaṃ parjanyaṃ śīghramānaya // VamP_39.132 //

ityevamukte muninā prāha devavatī kapim /
gālavaṃ vānaraśreṣṭha ihānetuṃ tvamarhasi // VamP_39.133 //

ityevamukte vacane kapirmarutavikramaḥ /
gatvāñjanaṃ samāmantrya jagāmāmaraparvatam // VamP_39.134 //

parjanyaṃ tatra cāmantrya preṣayitvā mahāśrame /
saptagodāvare tīrthe pātālamagamat kapiḥ // VamP_39.135 //

tatrāmantrya mahāvīryaṃ kapiḥ kandaramālinam /
pātālādabhiniṣkramya mahīṃ paryacarajjavī // VamP_39.136 //

gālaṃ tapaso yoniṃ dṛṣṭvā māhiṣmatīmanu /
samutpatyānayacchīghraṃ saptagodāvaraṃ jalam // VamP_39.137 //

tatra snātvā vidhānena saṃprāpto hāṭakeśvaram /
dadṛśe nandayantī ca sthitāṃ devavatīmapi // VamP_39.138 //

taṃ dṛṣṭvā gālavaṃ caiva samutthāyābhyavādayat /
sa cārciṣyanmahādevaṃ maharṣīnabhyavādayat /
te cāpi nṛpatiśreṣṭhastaṃ saṃpūjya tapodhanam // VamP_39.139 //

praharṣamatulaṃ gatvā upaviṣṭā yathāsukham /
teṣūpaviṣṭeṣu tadā vānaropanimantritāḥ // VamP_39.140 //

samāyātā mahātmāno yakṣagandharvadānavāḥ /
tānāgatān samīkṣyaiva putryastāḥ pṛthulocanāḥ // VamP_39.141 //

snehārdranayanāḥ sarvāstadā sasvajire pitṝn /
nandayantyādikā dṛṣṭvā sapitṛkā varānanā // VamP_39.142 //

savāṣpanayanā jātā viśvakarmasutā tadā /
atha tāmāha sa muniḥ satyaṃ satyadhvajo vacaḥ // VamP_39.143 //

mā viṣādaṃ kṛtāḥ putri pitāyaṃ tava vānaraḥ /
sā tadvacanamākarṇya vrīḍopahatacetanā // VamP_39.144 //

kathaṃ tu viśvakarmāsau vānaratvaṃ gato 'dhunā /
duṣputryāṃ mayijātāyaṃ tasmāt tyakṣe kalevaram // VamP_39.145 //

iti saṃcintya manasā ṛtadhvajamuvāca ha /
paritrāyasva māṃ brahman pāpopahatacetanām // VamP_39.146 //

pitṛghnī martumicchāmi tadanujñātumarhasi /
athovāca munistanvīṃ mā viṣādaṃ kṛthādhunā // VamP_39.147 //

bhāvyasya naiva nāśo 'sti nanmā tyākṣīḥ kalevaram /
bhaviṣyati pitā tubhyaṃ bhuyayo 'pyamaravarddhakiḥ // VamP_39.148 //

jāte 'patye ghṛtācyāṃ tu nātra kāryā vicāraṇā /
ityevamukte vacane muninā bhāvitātmanā // VamP_39.149 //

ghṛtācī tāṃ sambhyetya prāha citrāṅgadāṃ vacaḥ /
putri tyajasva śokaṃ tvaṃ māsaurdaśabhirātmajaḥ // VamP_39.150 //

bhaviṣyati putustubhyaṃ matsakāśānna saṃśayaḥ /
ityevamuktā saṃhṛṣṭā babhau citrāṅgadā tadā // VamP_39.151 //

pratīkṣantī sucārvaṅgī vivāhe pitṛdarśanam /
sarvāstā api tāvantaṃ kālaṃ sutanukanyakāḥ // VamP_39.152 //

pratyaikṣanta vivāhaṃ hi tasyā eva priyepsayā /
tato daśasu māseṣu samatīteṣvathāpsarāḥ // VamP_39.153 //

tasmn godāvarītīrthe prasūtā tanayaṃ nalam /
jāte 'patye kapitvācca viśvakarmāpyamucyata // VamP_39.154 //

samabhyetya priyāṃ putrīṃ paryaṣvajata cādarāt /
tataḥ prītena manasā sasmāra suravarddhakiḥ // VamP_39.155 //

surāṇāmadhipaṃ śakraṃ sahaiva surakinnaraiḥ /
tvaṣṭrātha saṃsmṛtaḥ śakro marudgaṇavṛtastadā // VamP_39.156 //

suraiḥ sarudraiḥ saṃprāptastattīrtha hāṭakāhvayam /
samāyāteṣu deveṣu gandharveṣvapsarassu ca // VamP_39.157 //

indradyumno muniśreṣṭhamṛtadhvajamuvāca ha /
jābālerdīyatāṃ brahman sutākandaramālinaḥ // VamP_39.158 //

gṛhṇātu vidhivat pāṇiṃ daiteyyāstanayastava /
nandayantīṃ ca śakuniḥ pariṇetuṃ svarūpavān // VamP_39.159 //

mameyaṃ vedavatyastu tvāṣṭroyī surathasya ca /
bāḍhamityabravīddhṛṣṭo munirmanusutaṃ nṛpam // VamP_39.160 //

tato 'nucakruḥ saṃhṛṣṭā vivāhavidhimuttamam /
ṛtvijo 'bhūd gālavastu hutvā havyaṃ vidhanataḥ // VamP_39.161 //

gāyante tatra gandharvā nṛtyante 'psarasastathā /
ādau jābālinaḥ pāṇirgṛhīto daityakanyayā // VamP_39.162 //

indradyumnena tadanu vedavatyā vidhānataḥ /
tataḥ śakuninā pāṇirgṛhīto yakṣakanyayā // VamP_39.163 //

citrāṅgadāyāḥ kalyāṇi surathaḥ pāṇimagrahīt /
evaṃ kramād vivāhastu nirvṛttastanumadhyame // VamP_39.164 //

vṛtte munirvivāhe tu śakrādīn prāha daivatān /
asmistīrthe bhavadbhistu saptagodāvare sadā // VamP_39.165 //

stheyaṃ viśeṣato māsamimaṃ mādhavamuttamam /
bāḍhamuktvā surāḥ sarve jagmurhṛṣṭā divaṃ kramāt // VamP_39.166 //

munayo munimādāya saputraṃ jagmurādarāt /
bhāryāścādāya rājānaḥ svaṃ svaṃ nagaramāgatāḥ // VamP_39.167 //

prahṛṣṭāḥ sukhinastasthuḥ bhuñjate viṣayān priyān /
citrāṅgadāyāḥ kalyāṇi evaṃ vṛttaṃ purā kila /
tanmāṃ kamalapatrākṣi bhajasva lalanottame // VamP_39.168 //

ityevamuktvā naradevasūnustāṃ bhūmidevasya sutāṃ varorum /
stuvanmṛgākṣīṃ mṛdunā krameṇa sā cāpi vākyaṃ nṛpatiṃ babhāṣe // VamP_39.169 //

iti śrīvāmanapurāṇe ekonacatvāriṃśo 'dhyāyaḥ

arajā uvāca /
nātmānaṃ tava dāsyāmi buhanoktena kiṃ tava /
rakṣantī bhavataḥ śāpādātmānaṃ ca mahī pate // VamP_40.1 //

prahlāda uvāca/ /

itthaṃ vivadamānāṃ tāṃ bhārgavendrasutāṃ balāt /
kāmopahatacittātmā vyadhvaṃsayata mandadhīḥ // VamP_40.2 //

tāṃ kṛtvā cyutacāpitrāṃ madāndhaḥ pṛthivīpatiḥ /
niścakrāmāśramāt tasmād gataśca nagaraṃ nijam // VamP_40.3 //

sāpi śukrasutā tanvī arajā rajasāplutā /
āśramādatha niragatya bahistasthāvadhosukhī // VamP_40.4 //

cintayantī svapitaraṃ rudatī ca muhurmuhuḥ /
mahāgrahopatapteva rohiṇī śaśinaḥ priyā // VamP_40.5 //

tato bahutithe kāle samāpte yajñakarmaṇi /
pātālādāgamacchukraḥ khamāśramapadaṃ muniḥ // VamP_40.6 //

āśramānte ca dadṛśe sutāṃ daitya rajakhalām /
meghalekhāmivākāśe saṃdhyārāgeṇa rañjitām // VamP_40.7 //

tāṃ dṛṣṭvā paripapraccha putri kenāsi dharṣitā /
kaḥ krīḍati saroṣeṇa samamāśīviṣeṇa hi // VamP_40.8 //

ko 'dyaiva yāmyāṃ nagarīṃ gamiṣyati sudurmatiḥ /
yastvāṃ suddhasamācārāṃ vidhvaṃsayati pāpakṛt // VamP_40.9 //

tataḥ svapitaraṃ dṛṣṭvā kampamānā punaḥ punāḥ /
rudantī vrīḍayopetā mandaṃ mandamuvāca ha // VamP_40.10 //

tava śiṣyeṇa daṇḍena vāryamāṇena cāsakṛt /
balādanāthā rudatī nītāhaṃ vacanīyatām // VamP_40.11 //

etat putryā vacaḥ śrutvā krodhasaṃraktalocanaḥ /
upaspṛśya śucirbhūtvā idaṃ vacanamabravīt // VamP_40.12 //

yasmāt tenāvinitena matto hyabhayamuttamam /
gauravaṃ ca tiraskṛtya cyutadharmārajā kṛtā // VamP_40.13 //

tasmāt sarāṣṭraḥ sabalaḥ sabhṛtyo vāhanaiḥ saha /
saptarātrāntarād bhasma grāvavṛṣṭyā bhaviṣyati // VamP_40.14 //

ityevamuktvā munipuṅgavo 'sau śaptvā sa daṇḍaṃ svasutāmuvāca /
tvaṃ pāpamokṣārthamihaiva putri tiṣṭhasva kalyāṇi tapaścarantī // VamP_40.15 //

śpatvetthaṃ bhagavān śukro daṇḍamikṣvākunandanam /
jagāma śiṣyasahitaḥ pātālaṃ dānavālayam // VamP_40.16 //

daṇḍo 'pi bhasmasād bhūtaḥ sarāṣṭrabalavāhanaḥ /
mahatā grāvavaraṣeṇa saptarātrāntare tadā // VamP_40.17 //

evaṃ tadṛṇḍakāraṇyaṃ parityajyanati devatā /
ālayaṃ rākṣasānāṃ tu kṛtaṃ devena śaṃbhunā // VamP_40.18 //

evaṃ parakalatrāṇi nayanti sukṛtīnapi /
bhasmabhūtān prākṛtāṃstu mahāntaṃ ca parābhavam // VamP_40.19 //

tasmādandhaka durbuddhirna kāryā bhavatā tviyam /
prākṛtāpi dahennārī kimutāhodrinandinī // VamP_40.20 //

śaṅkaro 'pi na daityeśa śakyo jetuṃ surāsuraiḥ /
draṣṭumapyamitaujaskaḥ kimu yodhayituṃ raṇe // VamP_40.21 //

pulastya uvāca /
ityevamukte vacane kruddhastāmrekṣaṇaḥ śvasan /
vākyamāha mahātejāḥ prahlādaṃ cāndhakāsuraḥ // VamP_40.22 //

kiṃ mamāsau raṇe yoddhuṃ śaktastrimayano 'sura /
ekākī dharmarahito bhasmāruṇitavigrahaḥ // VamP_40.23 //

nāndhako bibhiyādindrānnāmarebhyaḥ kathañcana /
sa kathaṃ vṛṣapatrākṣād bibheti strīmukhekṣakāt // VamP_40.24 //

tacchrutvāsya vaco ghoraṃ prahlādaḥ prāha nārada /
na samyaguktaṃ bhavatā viruddhaṃ dharmator'thataḥ // VamP_40.25 //

hutāśanapataṅgābhyāṃ siṃhakroṣṭukayoriva /
gajendramaśakābhyāṃ ca rukmapāṣāṇayoriva // VamP_40.26 //

eteṣāmebhiruditaṃ yāvadantaramandhaka /
tāvadevāntaraṃ cāsti bhavato vā harasya ca // VamP_40.27 //

vārito 'si mayā vīra bhūyo bhūyaśca vāryase /
śṛṇuṣva vākyaṃ devarṣerasitasya mahātmanaḥ // VamP_40.28 //

yo dharmaśīlo jitamānaroṣo vidyāvinīto na paropatāpī /
svadāratuṣṭaḥ paradāravarjo natasya loke bhayamasti kiñcit // VamP_40.29 //

yo dharmahīnaḥ kalahapriyaḥ sadā paropatāpī śrutiśāstravarjitaḥ /
parārthadāreṣsuravarṇasaṃgamī sukhaṃ na vindeta paratra ceha // VamP_40.30 //

dharmānvito 'bhūnmanurarkaputraḥ svadārasaṃtuṣṭamanāstvagastyaḥ // VamP_40.31 //

etāni puṇyāni kṛtānyamībhirmayā nibaddhāni kulakramoktyā /
tejonvitāḥ śāpavarakṣamāśca jātāśca sarve surasiddhapūjyāḥ // VamP_40.32 //

adharma'yukto 'ṅgasuto babhūva vibhuśca nityaṃ kalahapriyo 'bhūt /
paropatāpī namucirdurātmā parābalepsurnahuṣaśca rājā // VamP_40.33 //

parārthalipsurdijito hiraṇyadṛk mūrkhastu tasyāpyanujaḥ sudurmatiḥ /
avarṇasaṃgī yadusttamaujā ete vinaṣṭāstvanayāt purā hi // VamP_40.34 //

tasmād dharmo na saṃtyājyo dharmo hi paramā gatiḥ /
dharmahīnā narā yānti rauravaṃ narakaṃ mahat // VamP_40.35 //

dharmastu gaditaḥ puṃbhistāraṇe divi ceha ca /
patanāya tathādharma iha loke paratra ca // VamP_40.36 //

tyājyaṃ dharmānvitairnnityaṃ paradāropasevanam /
nayanti paradārā hi narakānekaviṃśatim /
sarveṣāmapi varṇānāmeṣa dharmo dhruvo 'ndhaka // VamP_40.37 //

parārthaparadāreṣu yadā vāñchāṃ kariṣyati /
sa yāti narakaṃ ghoraṃ rauravaṃ bahulāḥ samāḥ // VamP_40.38 //

evaṃ purāsurapate devarṣirasito 'vyāyaḥ /
prāha dharmavyavasthānaṃ khagendrāyāruṇāya hi // VamP_40.39 //

tasmāt sudūrato varjet paradārān vicakṣaṇāḥ /
nayanti nikṛtiprajñaṃ paradārāḥ parābhavam // VamP_40.40 //

pulastya uvāca /
ityevamukte vacane prahlādaṃ prāha cāndhakaḥ /
bhavān dharmaparastveko nāhaṃ dharma samācare // VamP_40.41 //

ityevamuktvā prahlādamandhakaḥ prāha śambaram /
gaccha śambara śailendraṃ mandaraṃ vada śaṅkaram // VamP_40.42 //

bhikṣo kimarthaṃ śaulendraṃ svargopamyaṃ sakandaram /
paribhuñjasi kenādya tava datto vadasva māma // VamP_40.43 //

tiṣṭhanti śāsane mahyaṃ devāḥ śakrapurogamāḥ /
tat kimarthaṃ nivasase māmanādṛtya mandare // VamP_40.44 //

yadīṣṭastava śailendraḥ kriyatāṃ vacanaṃ mama /
yeyaṃ hi bhavataḥ patnī sā me śīghraṃ pradīyatām // VamP_40.45 //

ityuktaḥ sa tadā tena śambaro mandaraṃ drutam /
jagāma tatra yatrāste saha devyā pinākadhṛk // VamP_40.46 //

gatvovācāndhakavaco yāthātathyaṃ danoḥ sutaḥ /
tamuttaraṃ haraḥ prāha śṛṇvatyā girikanyayā // VamP_40.47 //

mamāyaṃ mandaro dattaḥ sahasrākṣeṇa dhīmatā /
tanna śaknomyahaṃ tyaktuṃ vinājñāṃ vṛkṣavairiṇaḥ // VamP_40.48 //

yaccābravīd dīyatāṃ me giriputrīti dānavaḥ /
tadeṣā yātu svaṃ kāmaṃ nāhaṃ vārayituṃ kṣamaḥ // VamP_40.49 //

tato 'bravīt girisutā śambaraṃ munisattama /
brūhi gatvāndhakaṃ vīra mama vākyaṃ vipaścitam // VamP_40.50 //

ahaṃ patākā saṃgrāme bhavānīśaśca devinau /
prāmadyūtaṃ paristīrya yo jeṣyati sa lapsyate // VamP_40.51 //

ityevamukto matimān śambaro 'ndakamāgamat /
samāgamyābravīd vākyaṃ śarvagauryośca bhāṣitam // VamP_40.52 //

tacchratvā dānavapatiḥ krodhadīptekṣaṇaḥ śvasan /
samāhūyābravīd vākyaṃ duryodhanamidaṃ vacaḥ // VamP_40.53 //

gaccha śīghraṃ mahābāho bherīṃ sānnāhikīṃ dṛḍhām /
tāḍayasva suviśrabdhaṃ duḥśīlāmiva yoṣitam // VamP_40.54 //

samādiṣṭo 'ndhakenātha bherīṃ duryodhano balāt /
tāḍayāmāsa vegena yathāprāṇena bhūyasā // VamP_40.55 //

sā tāḍitā balavatā bherī duryodhanena hi /
satvaraṃ bhairavaṃ rāvaṃ rurāva surabhī yathā // VamP_40.56 //

tasyāstaṃ svaramākarṇya sarva eva mahāsurāḥ /
samāyātāḥ sabhāṃ tūrṇaṃ kimetaditi vādinaḥ // VamP_40.57 //

yāthātathyaṃ ca tān sarvānāha senāpatirbalī /
te cāpi balināṃ śreṣṭhāḥ sannaddhā yuddhakāṅkṣiṇaḥ // VamP_40.58 //

sahāndhakā niryayuste gajairuṣṭrairhayai rathaiḥ /
andhako rathamāsthāya pañcanalvapraṇamāṇataḥ // VamP_40.59 //

tryambakaṃ sa parājetuṃ kṛtabuddhirviniryayau /
jambhaḥ kujambho huṇḍaśca tuhuṇḍaḥ śambaro baliḥ // VamP_40.60 //

bāṇāḥ kārtasvaro hastī sūryaśatrurmahodaraḥ /
ayaḥśuṅkuḥ śibiḥ śālvo vṛṣaparvā virocanaḥ // VamP_40.61 //

hayagrīvaḥ kālanemiḥ saṃhlādaḥ kālanāśanaḥ /
śarabhaḥ śalabhaścaiva vipracittiśca vīryavān // VamP_40.62 //

duryodhanaśca pākaśca vipākaḥ kālaśambarau /
ete cānye ca bahavo mahāvīryā mahābalāḥ /
prajagamurutsukā yoddhuṃ nānāyudhadharā raṇe // VamP_40.63 //

itthaṃ durātmā danusainyapālastadāndhako yoddhumanā hareṇa /
mahācalaṃ mandaramabhyupeyivān sa kālapāśāvasito hi mandadhīḥ // VamP_40.64 //

iti śrīvāmanapurāṇe catvāriśo 'dhyāyaḥ

pulāstya uvāca /
haro 'pi śambare yāte samāhūyātha nandinam /
prāhāmantraya śailāde ye sthitāstava śāsane // VamP_41.1 //

tato maheśavacanānnandī tūrṇataraṃ gataḥ /
upaspṛśya jalaṃ śrīmān sasmāra gaṇanāyakān // VamP_41.2 //

nandinā saṃsmṛtāḥ sarve gaṇanāthāḥ sahasraśaḥ /
samutpatya tvarāyuktāḥ praṇatāstridaseśvaram // VamP_41.3 //

āgatāṃśca gaṇānnandī kṛtāñjalipuṭo 'vyayaḥ /
sarvān nivedayāmāsa śaṅkarāya mahātmane // VamP_41.4 //

nandyuvāca /
yānetān paśyase śaṃbho trinetrāñjaṭilāñśucīn /
ete rudrā iti khyātāḥ koṭya ekādaśaiva tu // VamP_41.5 //

vānarāsyān paśyase yān śārdūlasamavikramān /
eteṣāṃ dvārapālāste mannamāno yaśodhanāḥ // VamP_41.6 //

ṣaṇmukhān paśyase yāṃśca śaktipāṇīñśikhidhvajān /
ṣaṭ ca ṣaṣṭistathā koṭyaḥ skandanāmnaḥ kumārakān // VamP_41.7 //

etāvatyastathā koṭya śākhā nāma ṣaḍānanāḥ /
viśākhāstāvadevoktā naigameyāśca śaṅkara // VamP_41.8 //

saptakoṭiśataṃ śaṃbho amī vai pramathottamāḥ /
ekaikaṃ prati deveśa tāvatyo hyapi mātaraḥ // VamP_41.9 //

bhasmāruṇitadehāśca trinetrāḥ śūlapāṇayaḥ /
ete śaivā iti proktāstava bhaktā gaṇeśvarāḥ // VamP_41.10 //

tathā pāśupatāścānye bhasmaprahāraṇā vibho /
ete gaṇāstvasaṃkhyātāḥ sahāyārthaṃ samāgatāḥ // VamP_41.11 //

pinākadhāriṇo raudrā gaṇāḥ kālamukhāpare /
tava bhaktāḥ samāyātā jaṭāmaṇḍalinodbhutāḥ // VamP_41.12 //

khaṭvāṅgayodhino vīrā raktacarmasamāvṛtāḥ /
ime prāptā gaṇā yoddhuṃ mahāvratina uttamāḥ // VamP_41.13 //

digvāsaso mauninaśca ghaṇṭāpraharaṇāstathā /
nirāśrayā nāma gaṇāḥ samāyātā jagadguro // VamP_41.14 //

sārdhadvinetrāḥ padmākṣāḥ śrīvatsāṅkitavakṣasaḥ /
samāyātāḥ khagārūḍhā vṛṣabhadhvajino 'vyayāḥ // VamP_41.15 //

mahāpāśupatā nāma cakraśūladharāstathā /
bhairavo viṣṇunā sārddhamabhedenārcito hi yai // VamP_41.16 //

ime mṛgondravadanāḥ śūlabāṇadhanurdharāḥ /
gaṇāstvadromasaṃbhūtā vīrabhadrapurogamāḥ // VamP_41.17 //

ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ /
sahāyārthaṃ tavāyātā yathāprītyādiśasva tān // VamP_41.18 //

tato 'bhyetya gaṇāḥ sarve praṇemurvṛṣabhadhvajam /
tān kareṇaiva bhagavān samāśvāsyopaveśayat // VamP_41.19 //

mahāpāśupatān dṛṣṭvā samutthāya maheśvaraḥ /
saṃpariṣvajatādhyakṣāṃste praṇemurmaheśvaram // VamP_41.20 //

tatastadadbhutatamaṃ dṛṣṭvā sarve gaṇeśvarāḥ suciraṃ vismitākṣāśca vailakṣyamagamat param // VamP_41.21 //

vismitākṣān gaṇān dṛṣṭvā sailadiryogināṃ varaḥ /
prāha prahasya deveśaṃ śūlapāṇiṃ gaṇādhipam // VamP_41.22 //

vismitāmī gaṇā deva sarva eva maheśvara /
mahāpāśupatānāṃ hi yat tvayāliṅganaṃ kṛtam // VamP_41.23 //

tadeteṣāṃ mahādeva sphuṭaṃ trailokyavindakam /
rūpaṃ jñānaṃ vivekaṃ ca vadasva svecchayā vibho // VamP_41.24 //

pramathādhipatervākyaṃ viditvā bhūtabhāvanaḥ /
babhāṣe tān gaṇān sarvān bhāvābhāvavicāriṇaḥ // VamP_41.25 //

rudra uvāca/ /

bhavdbhirbhaktisaṃyuktairharo bhāvena pūjitaḥ /
ahaṅkāravimūḍhaiśca nindadbhirvaiṣṇavaṃ padam // VamP_41.26 //

tenājñānena bhavatonādṛtyānuvirodhitāḥ /
yo 'haṃ sa bhagavān viṣṇurviṣṇuryaḥ so 'hamavyayaḥ // VamP_41.27 //

nāvayorvai viśeṣo 'sti ekā mūrtirdvidhā sthitā /
tadamībhirnaravyāghrairbhaktibhāvayutairgaṇaiḥ // VamP_41.28 //

yathāhaṃ vai parijñāto na bhavadbhistathā dhruvam /
yenāhaṃ nindito nityaṃ bhavadbhirmūḍhabuddhibhiḥ // VamP_41.29 //

tena jñānaṃ hi vai naṣṭaṃ nātastvāliṅgitā mayā /
ityevamukte vacane gaṇāḥ procurmaheśvaram // VamP_41.30 //

kathaṃ bhavān yathaikyena saṃsthito 'sti janārdanaḥ /
bhavān hi nirmalaḥ suddhaḥ śāntaḥ suklo nirañjanaḥ // VamP_41.31 //

sa cāpyañjanasaṃkāśaḥ kathaṃ teneha yujyate /
teṣāṃ vacanamarthāḍhyaṃ śrutvā jīmūtavāhanaḥ // VamP_41.32 //

vihasya meghagambhīraṃ gaṇānidamuvāca ha /
śrūyatāṃ sarvamākhyāsye svayaśovarddhanaṃ vacaḥ // VamP_41.33 //

na tveva yogyā yūyaṃ hi mahājñānasya karhicit /
apavādabhayād guhyaṃ bhavatāṃ hi prakāśaye // VamP_41.34 //

priyadhvamapi caitena yanmaccittāstu nityaśaḥ /
ekarūpātmakaṃ dehaṃ kurudhyaṃ yatnamāsthitāḥ // VamP_41.35 //

payasā haviṣādyaiśca snāpanena prayatnataḥ /
candanādibhirekāgrairna me prītiḥ prajāyate // VamP_41.36 //

yatnāt krakacamādāya chindadhvaṃ mama vigraham /
narakārhā bhavadbhaktā rakṣāmi svayaśor'thataḥ // VamP_41.37 //

māyaṃ vadiṣyate loko mahāntamapavādinam /
yathā patanti narake harabhaktāstapasvinaḥ // VamP_41.38 //

vrajanti narakaṃ ghoraṃ ityevaṃ parivādinaḥ /
ator'thaṃ na kṣipāmyadya bhavato narake 'dbhute // VamP_41.39 //

yannindadhvaṃ jagannāthaṃ puṣkarākṣaṃ ca manmayam /
sa caiva sadṛśo loke vidyate sacarācare /
śvetamūrtiḥ sa gavān pīto rakto 'ñjanaprabhaḥ // VamP_41.40 //

na tasya sadṛśo loke vidyate sacarācare /
śvetamūrtiḥ sa bhagavān pīto rakto 'ñjanaprabhaḥ // VamP_41.41 //

tasmāt parataraṃ loke nānyad dharma hi vidyate /
sāttvikaṃ rājasaṃ caiva tāmasaṃ miśrakaṃ tathā /
sa eva dhatte bhagavān sarvapūjyaḥ sadāśivaḥ // VamP_41.42 //

śaṅkarasya vacaḥ śrutvā śaivādyā pramathottamāḥ /
pratyūcurbhagavan brūhi sadāśivaviśeṇam // VamP_41.43 //

teṣāṃ tad bhāṣitaṃ śrutvā pramathānāmatheśvaraḥ /
darśayāmāsa tadrūpaṃ sadāśaivaṃ nirañjanam // VamP_41.44 //

tataḥ paśyanti hi gaṇāḥ tamīsaṃ vai śahasraśaḥ /
sahasravaktracaraṇaṃ sahastrabhujamīśvaram // VamP_41.45 //

daṇḍapāṇiṃ sudurdṛśyaṃ lokairvyāptaṃ samantataḥ /
daṇḍasaṃsthāsya dṛśyante devapraharaṇāstathā // VamP_41.46 //

tata ekamukhaṃ bhūyo dadṛśuḥ śaṅkaraṃ gaṇāḥ /
raudraiśca vaiṣṇavaiścaiva vṛtaṃ cihnaiḥ sahasraśaḥ // VamP_41.47 //

arddhena vaiṣṇavavapurddhena haravigrahaḥ /
khagadhvajaṃ vṛṣārūḍhaṃ vṛṣadhvajam // VamP_41.48 //

yathā yathā trinayano rūpaṃ dhatte guṇāgraṇīḥ /
tathā tathā tvajāyanta mahāpāśupatā gaṇāḥ // VamP_41.49 //

tato 'bhavaccaikarūpī śaṅkaro bahurūpavān /
dvirūpaścābhavad yogī ekarūpo 'pyarūpavān /
kṣaṇācchvetaḥ kṣaṇād raktaḥ pīto nīlaḥ kṣaṇādapi // VamP_41.50 //

miśrako varṇahīnaśca mahāpāśupatastathā /
kṣaṇād bhavati rudrendraḥ kṣaṇācchaṃbhuḥ prabhākaraḥ // VamP_41.51 //

kṣaṇārddhācchaṅkaro viṣṇuḥ kṣaṇāccharvaḥ pitāmahaḥ /
tatastadadbhutatamaṃ dṛṣṭvā śaivādayo gaṇāḥ // VamP_41.52 //

ajānanta tadaikyena brahmaviṣṇvīśabhāskarān /
yadābhinnamamanyanta devedevaṃ sadāśivam // VamP_41.53 //

tadā nirdhūtapāpāste samajāyanta pārṣadāḥ /
teṣvevaṃ dhūtapāpeṣu abhinneṣu harīśvaraḥ // VamP_41.54 //

prītātmā vibabho śaṃśuḥ prītīyukto 'bravīd vacaḥ /
parituṣṭo 'smi vaḥ sarve jñānenānena suvratāḥ // VamP_41.55 //

vṛṇudhvaṃ varamānantyaṃ dāsye vo manasepsitam /
ūcuste dehi bhagavan varamasmākamīśvara /
bhinnadṛṣṭyudbhavaṃ pāpaṃ yattad bhraṃśaṃ prayātu naḥ // VamP_41.56 //

pulastya uvāca /
bāḍhamityabravīccharvaścakre nirdhūtakalpaṣān /
saṃpariṣvajatāvyaktastān sarvān gaṇayūthapān // VamP_41.57 //

iti vibhunā praṇatārtihareṇa gaṇapatayo vṛṣamegharathena /
śrutigaditānugameneva mandaraṃ girimavatatya samadhyavasantam // VamP_41.58 //

ācchādito girivaraḥ pramathairghanābhai rābhāti śuklatanurīśvarapādajuṣṭaḥ /
nīlājinātatatanuḥ śaradabhravarṇo yadvad vibhāti balavān vṛṣabho harasya // VamP_41.59 //

iti śrīvāmanapurāṇe ekacatvāriśo 'dhyāyaḥ

pulastya uvāca /
etasminnantare prāptaḥ samaṃ daityaistathāndhakaḥ /
mandaraṃ parvataśreṣṭhaṃ pramathāśritakandaram // VamP_42.1 //

pramathā dānavātan dṛṣṭvā cakruḥ kilakilādhvanim /
pramathāścāpi saṃrabdhā jaghnustūryāṇyanekaśaḥ // VamP_42.2 //

sa cāvṛṇonmahānādo rodasī pralayopamaḥ /
śuśrāva vāyumārgastho vighnarājo vināyakaḥ // VamP_42.3 //

samabhyayāt susaṃkruddhaḥ pramathairabhisaṃvṛtaḥ /
mandaraṃ parvataśreṣṭhaṃ dadṛśe pitaraṃ tathā // VamP_42.4 //

praṇipatya tathā bhaktyā vākyamāha maheśvaram /
kiṃ tiṣṭhasi jagannātha samuttiṣṭha raṇotsukaḥ // VamP_42.5 //

tato vighneśavacanājjagannātho 'mbikāṃ vacaḥ /
prāha yāsye 'ndhakaṃ hantuṃ stheyamevāpramattayā // VamP_42.6 //

tato girisutā devaṃ samāliṅgya punaḥ punaḥ /
samīkṣya sasnehaharaṃ prāha gaccha jayāndhakam // VamP_42.7 //

tato 'maragurorgaurī candanaṃ rocanāñjanam /
prativandya susaṃprītā pādāvevābhyavandata // VamP_42.8 //

tato haraḥ prāha vaco yaśasyaṃ mālinīmapi /
jayāṃ ca vijayāṃ caiva jayantīṃ cāparājitām // VamP_42.9 //

yuṣmābhirapramattābhiḥ stheyaṃ gehe surakṣite /
rakṣaṇīyā prayatnena giriputrī pramādataḥ // VamP_42.10 //

iti saṃdiśya tāḥ sarvāḥ samāruhya vṛṣaṃ vibhuḥ /
nirjagāma gṛhāt tuṣṭo jayepsuḥ śūladhṛg balī // VamP_42.11 //

nirgacchatastu bhavanādīśvarasya gaṇādhipāḥ /
samantāt parivāryaiva jayaśabdāṃśca cakrire // VamP_42.12 //

raṇāya nirgacchati lokapāle maheśvare śūladhare maharṣe /
śubhāni saumyāni sumaṅgalāni jātānī cihnāni jayāya śaṃbhoḥ // VamP_42.13 //

śivā sthitā vāmatare 'tha bhāge prayāti cāgre svanamunnadantī /
kravyādasaṃghāś ca tathāmiṣaiṇaḥ prayānti hṛṣṭāstṛṣitāsṛgarthe // VamP_42.14 //

dakṣiṇāṅgaṃ nakhāntaṃ vai samakampata śūlinaḥ /
śakuniś cāpi hārīto maunī yāti parāṅgamukhaḥ // VamP_42.15 //

nimittānīdṛśān dṛṣṭvā bhūtabhavyabhavo vibhuḥ /
śailādiṃ prāha vacanaṃ sasmitaṃ śaśiśekharaḥ // VamP_42.16 //

hara uvāca /
nandin jajo 'dya me bhāvī na kathañcit parājayaḥ /
nimittānīha dṛsyante saṃbhūtāni gaṇeśvara // VamP_42.17 //

tacchaṃbhuvacanaṃ śrutvā śailādiḥ prāha saṃkaram /
kaḥ saṃdeho mahādeva yat tvaṃ jayasi śātravān // VamP_42.18 //

tacchaṃbhuvacanaṃ śrutvā śailādiḥ prāha śaṅkaram /
samādideśa yuddhāya mahāpaśupataiḥ saha // VamP_42.19 //

te 'bhyetya dānavabalaṃ mardayanti sma vegitāḥ /
nānāśastradharā vīrā vṛkṣānaśanayo yathā // VamP_42.20 //

te vadhyamānā balibhiḥ pramathairdaityadānavāḥ /
pravṛttāḥ pramathān hantuṃ kūṭamudgarapāṇayaḥ // VamP_42.21 //

tato 'mbaratale devāḥ sendraviṣṇupitāmahāḥ /
sasūryāgnipurogāstu samāyātā didṛkṣavaḥ // VamP_42.22 //

tato 'mbaratale ghoṣaḥ sasvanaḥ samajāyata /
gītavādyādisaṃmiśro dundubhīnāṃ kalipriya // VamP_42.23 //

tataḥ paśyatsu deveṣu mahāpāśupatādayaḥ /
gaṇāstaddānavaṃ sainyaṃ jighāṃsanti sma kopitāḥ // VamP_42.24 //

caturaṅgabalaṃ dṛṣṭvā hanyamānaṃ gaṇeśvaraiḥ /
krodhānvitastuhuṇḍastu vegonābisasāra ha // VamP_42.25 //

ādāya parighaṃ ghoraṃ paṭṭodbddhamayasmayam /
rājataṃ rājate 'tyarthamindradhvajamivocchritam // VamP_42.26 //

taṃ bhrāmayāno balavān nijaghāna raṇe gaṇān /
rudrādyāḥ skandaparyantāste 'bhajyanta bhayāturāḥ // VamP_42.27 //

tatprabhagnaṃ balaṃ dṛṣṭvā gaṇanātho vināyakaḥ /
samādravata vegena tuhuṇḍaṃ danuruṅgavam // VamP_42.28 //

āpatantaṃ gaṇapatiṃ dṛṣṭvā daityo durātmavān /
parighaṃ pātayāmāsa gumbhapṛṣṭhe mahābalaḥ // VamP_42.29 //

vināyakasya tatkumbhe parighaṃ vajrabhūṣaṇam /
śatadhā tvagamad brahman meroḥ kūṭa ivāśaniḥ // VamP_42.30 //

parighaṃ viphalaṃ dṛṣṭvā samāyāntaṃ ca pārṣadam /
babandha bāhupāśena rāhū rakṣan hi mātulam // VamP_42.31 //

sa baddho bāhupāsena balādākṛṣya dānavam /
samājaghāna śiraśi kuṭhāreṇa mahodaraḥ // VamP_42.32 //

kāṣṭhavat sa dvidhā bhūto nipapāta dharātale /
tathāpi nātyajad rāhurbalavān dānaveśvaraḥ /
sa mokṣārthe 'karod yatnaṃ na śaśāka ca nārada // VamP_42.33 //

vināyakaṃ saṃyatamīkṣya rāhuṇā kuṇḍodaro nāma gaṇeśvaro 'tha /
pragṛhya tūrṇa muśalaṃ mahātmā rāhuṃ durātmānamasau jaghāna // VamP_42.34 //

tato gaṇeśaḥ kalaśadhvajastu prāsena rāhuṃ hṛdaye bibheda /
ghaṭodaro vai gadayā jaghāna khaḍgena rakṣo 'dhipatiḥ sukeśī // VamP_42.35 //

sa taiścaturbhiḥ paritāḍyamāno gaṇādhipaṃ rāhurathotsasarja /
saṃtyaktamātro 'tha paraśvadhena tuhuṇmūrddhānamatho bibheda // VamP_42.36 //

hate tuhuṇḍe vimukhe ca rāhau gaṇeśvarāḥ krodhaviṣaṃ mumukṣavaḥ /
pañcaikakālānalasannikāśā viśānti senāṃ danupuṅgavānām // VamP_42.37 //

tāṃ badhyamānāṃ svacamūṃ samīkṣyacabalirbalī mārutatulyavegaḥ /
gadāṃ samāvidhya jaghāna mūrdhni vināyakaṃ kumbhataṭe kare ca // VamP_42.38 //

kuṇḍodaraṃ bhagnakaṭiṃ cakāra mahodaraṃ śīrṇaśiraḥkapālam /
kumbhadhvajaṃ cūrṇitasaṃdhibandhaṃ ghaṭodaraṃ coruvibhinnasaṃdhim // VamP_42.39 //

gaṇādhipāṃstān vimukhān sa kṛtvā balanvito vīrataro 'surendraḥ /
samabhyadhāvat tvarito nihantuṃ gaṇeśvarān skandaviśākhamukhyān // VamP_42.40 //

tamāpatantaṃ bhagavān samīkṣya maheśvaraḥ śreṣṭhatamaṃ gaṇānām /
śailādimāmantrya vaco babhāṣe gacchasva daityān jahi vīra yuddha // VamP_42.41 //

ityevamukto vṛṣabhadhvajena vajraṃ samādāya śilādasūnuḥ /
baliṃ sambhyetya jaghāna mūrdhni saṃmohitaḥ so 'vanimāsasāda // VamP_42.42 //

saṃmohitaṃ bhrātṛsutaṃ viditvā balī kujambho musalaṃ pragṛhya /
saṃbhrāmayaṃstūrṇataraṃ sa vegāt sasarja nandiṃ prati jātakopaḥ // VamP_42.43 //

tamāpatantaṃ musalaṃ pragṛhya kareṇa tūrṇa bhagavān sa nandī /
jaghāna tenaiva kujambhamāhave sa prāṇahīno nipapāta bhūmau // VamP_42.44 //

hatvā kujambhaṃ musalena nandī vajreṇa vīraḥ śataśo jaghāna /
te vadhyamānā gaṇanāyakena duryodhanaṃ vai śaraṇaṃ prapannāḥ // VamP_42.45 //

duryodhanaḥ prekṣya gaṇādhipena vajrapahārairnihatān ditīśān /
prāsaṃ samāvidhya taḍitprakāśaṃ nandiṃ pracikṣepa hato 'si vai bruvan // VamP_42.46 //

tamāpatantaṃ kuliśena nandī bibheda guhyaṃ piśuno yathā naraḥ /
tatprāsamālakṣya tadā nikṛttaṃ saṃvarttya muṣṭiṃ gaṇamāsasāda // VamP_42.47 //

tato 'sya nandī kulisena tṛrṇa śiro 'cchinat tālaphalaprakāśam /
hato 'tha bhūmau nipapāta vegād daityāśca bhītā vigatā diśo daśa // VamP_42.48 //

tato hataṃ svaṃ tanayaṃ nirīkṣya hastī tadā nandinamājagāma /
pragṛhya bāṇāsanamugravegaṃ bibheda bāṇairyamadaṇḍakalpaiḥ // VamP_42.49 //

gaṇān sandīn vṛṣabhadhvajāṃstān dhārābhirevāmburāstu śailān /
te chādyamānāsurabāmajālairvināyakādyā balino 'pi samantān // VamP_42.50 //

parāṅmukhān vīkṣya gaṇān kumāraḥ śaktyā pṛṣatkāntha vārayitvā /
tūrṇaṃ sabhabhyetya ripuṃ samīkṣya pragṛhya śaktyā hṛdaye vibheda // VamP_42.51 //

śaktinirbhinnahṛdayo hastī bhūmyāṃ papātaha /
mamāra cāripṛtanā jātā bhūyaḥ parāṅmukhī // VamP_42.52 //

amarāribalaṃ dṛṣṭvā bhagnaṃ kruddhā gaṇeśvarāḥ /
purato nandinaṃ kṛtvā jighāṃsanti sma dānavān // VamP_42.53 //

te vadhyamānāḥ pramathairdaityāścāpi parāṅmukhāḥṣa /
bhūyo nivṛttā balinaḥ kārttasvarapurogamāḥ // VamP_42.54 //

tān nivṛttān samīkṣyaiva krodhadīptekṣaṇaḥ śvaśasan /
nandiṣeṇo vyāghramukho nivṛttaścāpi vegavān // VamP_42.55 //

tasmin nivṛtte gaṇape paṭṭiśāgrakare tadā /
kārttasvaro nivavṛte gadāmādāya nārada // VamP_42.56 //

tamāpatantaṃ jvalanaprakāśaṃ gamaḥ samīkṣyaiva mahāsurendram /
taṃ paṭṭiśaṃ bhrāmya jaghāna mūrdhni kārtasvaraṃ visvaramunnadantam // VamP_42.57 //

tasmin hate samāvidhya turaṅgakandharaḥ /
babandha vīraḥ saha paṭṭiśena gaṇeśvaraṃ cāpyatha nandiṣeṇam // VamP_42.58 //

nandiṣeṇaṃ tathā baddhaṃ samīkṣya balināṃ varaḥ /
viśākhaḥ kapito 'bhyetya śaktipāṇiravasthitaḥ // VamP_42.59 //

taṃ dṛṣṭvā balināṃ śreṣṭhaḥ pāśapāṇirayaḥśirāḥ /
saṃyodhayāmāsa balī viśākhaṃ kukkuṭadhvajam // VamP_42.60 //

viśākhaṃ saṃniruddhaṃ vai dṛṣṭvāyaśirasā raṇe /
śākhaśca naigameyaśca tūrṇamādravatāṃ ripum // VamP_42.61 //

ekato naigameyena bhinnaḥ śaktyā tvayaḥsirāḥ /
śākhaśca naigameyaśca tūrṇamādravatāṃ ripum // VamP_42.62 //

sa tribhiḥ śaṅkarasutaiḥ pīḍyamāno jahau paṇam /
te prāptāḥ śambaraṃ tūrṇaṃ prekṣyamāṇā gaṇeśvarāḥ // VamP_42.63 //

pāśaṃ śaktyā samāhatya caturbhiḥ śaṅkarātmajaiḥ /
jagāma vilayaṃ tūrṇamākāsādiva bhūtalam // VamP_42.64 //

pāśe nirāśatāṃ yāte śambaraḥ kātarekṣaṇaḥ /
diśo 'tha bheje devarṣe kumāraḥ sainyamardayat // VamP_42.65 //

tairvadhyamānā pṛtanā maharṣe sādānavī rudrasutairgaṇaiśca /
viṣaṇṇārūpā bhayavihvalāṅgī jagāma sukraṃ śaraṇaṃ bhayārtā // VamP_42.66 //

iti śrīvāmanapurāṇe dvicatvāriṃśo 'dhyāyaḥ

pulastya uvāca /
tataḥ svaisainyamālakṣya nihataṃ pramathairatha /
andhako 'bhyetya śukraṃ tu idaṃ vacanamabravīt // VamP_43.1 //

bhagavaṃstvāṃ māśritya vayaṃ bādhāma devatāḥ /
athānyānapi viprarṣe gandharvasurakinnarān // VamP_43.2 //

tadiyaṃ paśya bhagavan mayā guptā varūthinī /
anāthena yathā nārī pramathairapi kālyate // VamP_43.3 //

kujambhādyāśca nihatā bhrātaro mama bhārgava /
akṣayāḥ pramathāścāmī kurukṣetraphalaṃ yathā // VamP_43.4 //

tasmāt kuruṣva śreyo no na jīyema yathā paraiḥ /
jayema ca parān yuddhe tathā tvaṃ kurtumarhasi // VamP_43.5 //

śukro 'ndhakavacaḥ śrutvā sāntvayan paramādbhutam /
vacanaṃ prāha devarṣe brahmarṣirdānaveśvaram /
tvaddhitārtha yatiṣyāmi kariṣyāmi tava priyam // VamP_43.6 //

ityevamuktvā vacanaṃ vidyāṃ saṃjīvanīṃ kaviḥ /
ārvatayāmāsa tadā vidhānena śucivrataḥ // VamP_43.7 //

tasyāmāvartyamānāyāṃ vidyāyāmasureśvarāḥ /
ye hatāḥ prathamaṃ yuddhe dānavāste samutthitāḥ // VamP_43.8 //

kujambhādiṣu daityeṣu nandī śaṅkaramabravīt /
yuddhāyābhyāgateṣveva nandī śaṅkaramabravīt // VamP_43.9 //

mahādeva vaco mahyaṃ śṛṇu tvaṃ paramādbhutam /
avicintyamasahyaṃ ca mṛtānāṃ jīvanaṃ punaḥ // VamP_43.10 //

ye hatāḥ pramathairdaityā yathāśaktyā raṇājire /
te samujjīvitā bhūyo bhārgāveṇātha vidyāyā // VamP_43.11 //

tadidaṃ tairmahādeva mahatkarma kṛtaṃ raṇe /
saṃjātaṃ svalpameveśa śukravidyābalākṣayam // VamP_43.12 //

ityevamukte vacane nandinā kulanandinā /
pratyuvāca prabhuḥ prītya svārthasādhanamuttamam // VamP_43.13 //

gaccha sukraṃ gaṇapate mamāntikamupānaya /
ahaṃ taṃ saṃyamiṣyāmi yathāyogaṃ sametya hi // VamP_43.14 //

ityevamukto rudreṇa nandī gaṇapatistataḥ /
samājagāma daityānāṃ camuṃ śukrajighṛkṣayā // VamP_43.15 //

taṃ dadarśāsuraśreṣṭho balavān hayakandharaḥ /
saṃrurodha tadā mārgaṃ sihasyeva paśurvane // VamP_43.16 //

samupetyāhanannandī vajreṇa śataparvaṇā /
sa papātātha niḥsaṃjño yayau nandī tatastvaran // VamP_43.17 //

tataḥ kujambho jambhaśca balo vṛtrastvayaḥśirāḥ /
pañca dānavaśārdulā nandinaṃ samupādravan // VamP_43.18 //

tathānye dānavaśreṣṭha mayahlādapurogamāḥ /
nānāpraharaṇā yuddhe gaṇanāthamabhidravan // VamP_43.19 //

tato gaṇānāmadhipaṃ kuṭyamānaṃ mahābalaiḥ /
samapaśyanta devāstaṃ pitāmahapurogamāḥ // VamP_43.20 //

taṃ dṛṣṭvā bhagavān brahma prāha śakrapurogamān /
sāhāyyaṃ kriyatāṃ śaṃbhoretadantaramuttamam // VamP_43.21 //

pitāmahoktaṃ vacanaṃ śrutvā devāḥ savāsavāḥ /
samāpatanta vegena śivasainyamathāmbarāt // VamP_43.22 //

teṣāmāpatatāṃ vegaḥ pramathānāṃ bale babhau /
āpagānāṃ mahāvegaṃ patantīnāṃ mahārṇave // VamP_43.23 //

tato halahalāśabdaḥ samajāyata cobhayoḥ /
balayorghorasaṃkāśo surapramathayoratha // VamP_43.24 //

tamantaramupāgamya nandī saṃgṛhya vegavān /
rathād bhārgavamākrāmat siṃhaḥ kṣudramṛgaṃ yathā // VamP_43.25 //

tamādāya harābhyāśamāgamad gaṇanāyakaḥ /
nipātya rakṣiṇaḥ sarvānatha śukraṃ nyavedayat // VamP_43.26 //

tamānītaṃ kaviṃ śarvaḥ prākṣipad vadane prabhuḥ /
bhārgavaṃ tvāvṛtatanuṃ jaṭhare sa nyaveśayat // VamP_43.27 //

sa śaṃbhunā kaviśrṣṭho grasto jaṭharamāsthitaḥ /
tuṣṭāva bhagavāntaṃ taṃ munirvāgbhirathādarāt // VamP_43.28 //

śukra uvāca /
varadāya namastubhyaṃ harāya guṇaśāline /
śaṅkarāya maheśāya tryambakāya namo namaḥ // VamP_43.29 //

jīvanāya namastubhyaṃ lokanātha vṛṣākape /
madanāgne kālaśatro vāmadevāya te namaḥ // VamP_43.30 //

sthāṇave viśvarūpāya vāmanāya sadāgate /
mahādevāya śarvāya īśvarāya namo namaḥ // VamP_43.31 //

trinayana hara bhava śaṅkara umāpate jīmūtaketo śuhāgṛha śmaśānanirata bhūtivilepana sūlapāṇe paśupate gopate tatpuruṣasattma namo namaste |
itthaṃ stutaḥ kavivarema haro 'tha bhaktyā prīto varaṃ varaya dadmi tavetyuvāca /
sa prāha devavara dehi varaṃ mamādya yadvai tavaiva jaṭharāt pratinirgamo 'stu // VamP_43.32 //

tato haro 'kṣīṇi tadā nirudhya prāha dvijendrādya vinirgamasva /
ityuktamātro vibhunā cacāra devodare bhārgavapuṅgavastu // VamP_43.33 //

paribhraman dadarśātha śaṃbhorevodare kaviḥ /
bhuvanārṇavapātālān vṛtān sthāvarajaṅmaiḥ // VamP_43.34 //

ādityān vasavo rudrān viśvedevān gaṇāṃstathā /
yakṣān kiṃpuruṣādyādīn gandharvāpsarasāṃ gaṇān // VamP_43.35 //

munīn manujasādhyāṃśca paśukīṭapipīlikān /
vṛkṣagulmān girīn vallyaḥ phalamūlauṣadhāni ca // VamP_43.36 //

sthālasthāṃśca jalasthāṃścānimiṣānnimiṣānapi /
catuṣpadān sadvipadān sthāvarān jaṅgamānapi // VamP_43.37 //

avyaktāṃścaiva vyaktāṃśca saguṇānnirguṇānapi /
sa dṛṣṭvā kautukāviṣṭaḥ paribabhrāma bhārgavaḥ /
tatrāsato bhārgavasya divyaḥ saṃvatsaro gataḥ // VamP_43.38 //

na cānamalabhad brahmaṃstataḥ śrānto 'bhavat kaviḥ /
sa śrantaṃ vīkṣya cātmānaṃ nālabhannirgamaṃ vaśī /
bhiktinamro mahādevaṃ śaraṇaṃ samupāgam // VamP_43.39 //

śukra uvāca/ /

viśvarūpa mahārūpa viśvarūpākṣasūtradhṛk /
sahasrākṣa mahādeva tvāmahaṃ śaraṇaṃ gataḥ // VamP_43.40 //

namo 'stu te śaṅkara śarva śaṃbho sahasranetrāṅghribhujaṅgabhūṣaṇa /
dṛṣṭvaiva sarvān bhuvanāṃstavodare śrānto bhavantaṃ śaraṇaṃ prapannaḥ // VamP_43.41 //

ityevamukte vacane mahātmā śaṃbhurvacaḥ prāha tato vihasya /
nirgaccha putro 'si mamādhunā tvaṃ śiśnena bho bhārgavavaṃśacandra // VamP_43.42 //

nāmnā tu śukreti carācarāstvāṃ stoṣyanti naivātra vicāramanyat /
ityevamuktvā bhagavān mumoca śiśnena śukraṃ sa ca nirjagāma // VamP_43.43 //

vinirgato bhārgāvavaṃśacandraḥ śukratvamāpadya mahānubhāvaḥ /
praṇamya śaṃbhuṃ sa jagāma tūrṇa mahāsurāṇāṃ balamuttamaujāḥ // VamP_43.44 //

bhārgave punarāyāte dānavā muditābhavan /
punaryuddhāya vidadhurmatiṃ saha gaṇeśvaraiḥ // VamP_43.45 //

gaṇeśvarāstānasurān sahāmarāgaṇairatha /
yuyudhuḥ saṃkulaṃ yuddhaṃ sarva eva jayepsavaḥ // VamP_43.46 //

tato 'suragaṇānāṃ ca devatānāṃ ca yudhyatām /
dvandvayuddhūṃ samabhavad ghorarūpaṃ tapodhana // VamP_43.47 //

andhako nandinaṃ yuddhaṃ śaṅkukarṇaṃ tvayaḥśirāḥ /
kumbhadhvajaṃ balirdhīmān nandiṣeṇaṃ virocanaḥ // VamP_43.48 //

aśvagrīvo viśākhaṃ ca śākho vṛtramayodhayat /
vāṇastathā naigameyaṃ balaṃ rākṣasapuṅgavaḥ // VamP_43.49 //

vināyako māhāvīrya paraśvadhadharo raṇe /
saṃkruddho rākṣasaśreṣṭhaṃ tuhuṇḍaṃ samayodhayat /
duryodhanaśca balinaṃ ghaṇṭākarṇamayodhayat // VamP_43.50 //

hastī ca kuṇḍajaṭharaṃ hlādo vīraṃ ghaṭodaram /
ete hi balināṃ śreṣṭhā dānavāḥ pramathāstathā /
saṃyodhayanti devarṣe divyābdānāṃ śatani ṣaṭ // VamP_43.51 //

śatakratumathāyāntaṃ vajrapāṇimabhisthitam /
vārayāmāsa balavān jambho nāma mahāsuraḥ // VamP_43.52 //

sambhunāmāsurapatiḥ sa brahmaṇamayodhayat /
mahaujasaṃ kujambhaśca viṣṇuṃ daityāntakāriṇam // VamP_43.53 //

vivasvantaṃ raṇe śālvo varuṇaṃ triśirāstathā /
dvimūrdhā pavanaṃ somaṃ rāhurmitraṃ virūpadhṛk // VamP_43.54 //

aṣṭau ye vasavaḥ khyātā dharādyāste mahāsurān /
aṣṭāveva maheṣvāsān vārayāmāsurāhave // VamP_43.55 //

sarabhaḥ śalakṣaḥ pākaḥ puro 'tha vipṛthuḥpṛthuḥ /
vātāpi celvalaścaiva nānāśastrāstrayodhinaḥ // VamP_43.56 //

viśvedevagaṇān sarvān viṣvaksenapurogamān /
eka eva raṇe raudraḥ kālanemirmahāsuraḥ // VamP_43.57 //

ekādaśaiva ye rudrāstāneko 'pi raṇotkaṭaḥ /
yodhayāmāsa tejasvī vidyunmālī mahāsuraḥ // VamP_43.58 //

dvāvaśvinau ca narako bhāskarāneva śambaraḥ /
sādhyān marudgaṇāṃścaiva nivātakavacādayaḥ // VamP_43.59 //

evaṃ dvandravasahasrāṇi pramathāmaradānavaiḥ /
kṛtāni ca surābdānāṃ daśatīḥ ṣaṭ mahāmune // VamP_43.60 //

yadā na śakitā yoddhuṃ daivatairamarārayaḥ /
tadā māyaṃ samāśritya grasantaḥ kramaśo 'vyayān // VamP_43.61 //

tato 'bhavacchailapṛṣṭhaṃ prāvṛḍabhrasamaprabhaiḥ /
āvṛtaṃ varjitaṃ sarvaiḥ pramathairamarairapi // VamP_43.62 //

dṛṣṭvā śūnyaṃ giriprasthaṃ grastāṃś ca pramathāmarān /
krodhādutpādayāmāsa rudro jṛmbhāyikāṃ vaśī // VamP_43.63 //

tayā spṛṣṭā danusutā alasā mandabhāṣiṇaḥ /
vadanaṃ vikṛtaṃ kṛtvā muktaśastraṃ vijṛmbhire // VamP_43.64 //

jṛmbhamāṇeṣu ca tadāca dānaveṣu gaṇeśvarāḥ /
surāśca niryayustūrṇaṃ daityadehebhya ākulā // VamP_43.65 //

meghaprabhebhyo daityebhyo nirgacchanto 'marottamāḥ /
śobhante padmapatrākṣā meghebhya iva vidyutaḥ // VamP_43.66 //

gaṇāmareṣu ca samaṃ nirgateṣu tapodhana /
ayudhyanta mahātmāno bhūya evātikopitāḥ // VamP_43.67 //

tatastu devaiḥ sagaṇaiḥ dānavāḥ śarvapālitaiḥ /
parājīyanta saṃgrāme bhūyo bhūyastvaharniśam // VamP_43.68 //

tatastrinetraḥ svaiṃ saṃdhyāṃ saptābdhaśatike gate /
kāle 'bhyupāsata tadā so 'ṣṭādaśabhujo 'vyayaḥ // VamP_43.69 //

saṃspṛśyāpaḥ sarasvatyāṃ snātvā ca vidhinā haraḥ /
kṛtārtho bhaktimān mūrdhnā puṣpāñjalimupākṣipat // VamP_43.70 //

tato nanāma śirasā tataścakre pradakṣiṇam /
hiraṇyagarbhetyādityamupatasthe jajāpa ha // VamP_43.71 //

tvaṣṭre namo namaste 'stu samyaguccārya śūladhṛk /
nanarta bhāvagambhīraṃ dordaṇḍaṃ bhrāmayan balāt // VamP_43.72 //

parinṛtyati deveśe gaṇāścaivāmarāstathā /
nṛtyante bhāvasaṃyuktā harasyānuvilāsinaḥ // VamP_43.73 //

sandhyāmupāsya deveśaḥ parinṛtya yathecchayā /
yuddhāya dānavaiḥ sarvaistrinetrabhujapālitaiḥ // VamP_43.74 //

tato 'maragaṇāḥ sarvaistrinetrabhujapālitaiḥ /
dānavā nirjitāḥ sarve balibhirbhayavarjitaiḥ // VamP_43.75 //

svabalaṃ nirjitaṃ dṛṣṭvā matvājeyaṃ ca śaṅkam /
andhakaḥ sundamāhūya idaṃ vacanamabrīt // VamP_43.76 //

sunda bhrātāsi me vīra viśvasyaḥ sarvavastuṣu /
tadvadāmyadya yadvākyaṃ tacchrutvā yatkṣamaṃ kuru // VamP_43.77 //

durjayo 'sau raṇapaṭurdharmātmā kāraṇāntaraiḥ /
samāsate hi hṛdaye padmākṣī śailanandinī // VamP_43.78 //

taduttiṣṭhasva gacchāmo yatrāste cāruhāsinī /
tatraināṃ mohayiṣyāmi hararūpeṇa dānava // VamP_43.79 //

bhavān bhavasyānucaro bhava nandī gaṇeśvaraḥ /
tato gatvātha bhuktvā tāṃ jeṣyāmi pramathān surān // VamP_43.80 //

itvevamukte vacane bāḍhaṃ sundo 'mbhayabhāṣata /
samajāyata śailādirandhakaḥ śaṅkaro 'pyabhūt // VamP_43.81 //

nandirudrau tato bhūtvā mahāsuracamūpatī /
saṃprāptau mandaragiriṃ prahāraiḥ kṣatavigrahau // VamP_43.82 //

hastamālambya sundasya andhako haramandiram /
viveśa nirviśaṅkena cittenāsurasattamaḥ // VamP_43.83 //

tato girisutā dūrādāyāntaṃ vīkṣya cāndhakam /
maheśvaravapuśchnnaṃ prahārairjarjaracchavim // VamP_43.84 //

sundaṃ śailādirūpasthamavaṣṭamyāviśat tataḥ /
taṃ dṛṣṭvā mālinīṃ prāha suyaśāṃ vijayāṃ jayām // VamP_43.85 //

jaye paśyasva devasya madarthe vigrahaṃ kṛtam /
śatrubhirdānavavaraistaduttiṣṭhasva satvaram // VamP_43.86 //

ghṛtamānaya paurāṇaṃ bījikāṃ lavaṇaṃ dadhi /
vraṇabhaṅgaṃ kariṣyāmi svayameva pinākinaḥ // VamP_43.87 //

kuruṣva śīghraṃ suyaśe svabharturvraṇanāśanam /
ityevamuktvā vacanaṃ samatthāya varāsanāt // VamP_43.88 //

abhyudyayau tadā bhaktvā manyamānā vṛṣadhvajam /
śūlapāṇestataḥ sthitvā rūpaṃ cihnāni yatnataḥ // VamP_43.89 //

anviyeṣa tato brahmannobhau pārśvasthitau vṛṣau /
sā jñātvā dānavaṃ raudraṃ māyācchāditavigrahm // VamP_43.90 //

apayānaṃ tadā cakre girirājasutā mune /
devyāścintitamājñāya sundaṃ tyaktvāndhako 'suraḥ // VamP_43.91 //

samādravata vegena harakāntāṃ vibhāvarīm /
samādravata daiteyo yena mārgeṇa sāgamat // VamP_43.92 //

apaskārāntaraṃ bhañjan pādaplutibhirākulaḥ /
tamāpatantaṃ dṛṣṭvaiva girijā prādravad bhayāt // VamP_43.93 //

gṛhaṃ tyaktvā hayupavanaṃ sakhībhiḥ sahitā tadā /
tatrāpyanujagāmāsau madāndho munipuṅgava // VamP_43.94 //

tathāpi na śaśaṣainaṃ tapaso gopanāya tu /
tadbhayādāviśad gaurī śvetārkakusumaṃ śuci // VamP_43.95 //

vijaḍayādyā mahāgulme saṃprayātā layaṃ mune /
naṣṭāyāmātha pārvatyāṃ bhūyo hairaṇyalocaniḥ // VamP_43.96 //

sundaṃ haste samādāya svasainyaṃ punarāgamat /
andhake purāyāte svabalaṃ munisattama // VamP_43.97 //

prāvartata mahāyuddhaṃ pramathāsurayoratha /
tato 'maragaṇaśreṣṭho viṣṇuścakragadādharaḥ // VamP_43.98 //

nijaghānāsurabalaṃ śaṅkarapriyakāmyayā /
śārṅgacāpacyutairbāṇaiḥ saṃsyūtā dānavarṣabhāḥ // VamP_43.99 //

pañca ṣaṭ sapta cāṣṭau vā vraghnapādairghanā iva /
gadayā kāṃścidavadhīt cakreṇānyān janārdanaḥ // VamP_43.100 //

khaṅgena ca cakartānyān dṛṣṭyānyān bhasmāsādvyadhāt /
halenākṛṣya caivānyān mu salena vyacūrṇayat // VamP_43.101 //

garuḍaḥ pakṣapātābhyāṃ tuṇḍenāpyurasāhanat /
sa cādipuruṣo dhātā purāṇāḥ prapitāmahaḥ // VamP_43.102 //

bhrāmayan vipulaṃ padmamabhyaṣiñcata vāriṇā /
saṃspṛṣṭā brahmatoyena sarvatīrthamayena hi // VamP_43.103 //

gaṇāmaragaṇāścāsan navanāgaśatādhikāḥ /
dānavāstena toyena saṃspṛṣṭāścāghahāriṇā // VamP_43.104 //

savāhanāḥ kṣayaṃ jagmuḥ kuliśeneva parvatāḥ /
dṛṣṭvā brahmaharī yuddhe ghātayantau mahāsurān // VamP_43.105 //

śatakratuśca dudrāva pragṛhya kuliśaṃ balī /
tamāpatantaṃ saṃprekṣya balo dānavasattamaḥ // VamP_43.106 //

muktvā devaṃ gadāpāṇiṃ vimānasthaṃ ca padmajam /
śakramevādravad yoddhuṃ muṣṭimudyāmya nārada /
balavān dānavapatirajeyo devadānavai // VamP_43.107 //

tamāpatantaṃ tridaśeśvarastu doṣṇāṃ sahasreṇa yatābalena /
vajraṃ paribhrāmya balasya mūrdhni cikṣepa he mūḍha hato 'syudīrya // VamP_43.108 //

sa tasya mūrdhni pravaro 'pi vajro jagāma tūrṇaṃ hi sahasradhā mune /
balo 'dravad devapatiśca bhītaḥ parāṅmukho 'bhṛt samarānmaharṣe // VamP_43.109 //

taṃ cāpi jambho vimukhaṃ nirīkṣya bhūtvāgrataḥ prāha na yuktametat /
tiṣṭhasva rājāsi carācarasya na rājadharme gaditaṃ palāyanam // VamP_43.110 //

sahasrākṣo jambhavākyaṃ nikhamya bhītastūrṇaṃ viṣṇumāgānmaharṣe /
upetyāha śrūyatāṃ vākyamīśa tvaṃ me nātho bhūtabhavyeśa viṣṇo // VamP_43.111 //

jambhastarjayate 'tyarthaṃ māṃ nirāyudhamīkṣya hi /
āyudhaṃ dehi bhagavān tvāmahaṃ śaraṇaṃ gataḥ // VamP_43.112 //

tamuvāca hariḥ śakraṃ tyaktvā darpa vrajādhunā /
prārthayasvāyudhaṃ vahniṃ sa te dāsyatyasaṃśayam // VamP_43.113 //

janārdanavacaḥ śrutvā śakrastvaritavikramaḥ /
śaraṇaṃ pāvakamagādidaṃ covāca nārada // VamP_43.114 //

śakra uvāca /
nighnano mebalaṃ vajraṃ kṛśāno śatadhā gatam /
eṣa cāhūyate jambhastasmāddehyāyudhaṃ mama // VamP_43.115 //

pulastya uvāca /
tamāha bhagavān vahniḥ prīto 'si tava vāsava /
yattvaṃ darpa parityajya māmeva śaraṇaṃ gataḥ // VamP_43.116 //

ityuccārya svaśaktyāstu śaktiṃ niṣkrāmya bhāvataḥ /
prādādindrāya bhagavān rocamāno divaṃ gataḥ // VamP_43.117 //

tāmādāya tadā śaktiṃ śataghaṇṭāṃ sudāruṇām /
pratyudyayau tadā jambhaṃ hantukāmo 'rimardanaḥ // VamP_43.118 //

tenātiyaśasā daityaḥ sahasaivābhisaṃdrutaḥ /
krodhaṃ cakre tadā jambha nijaghāna gajādhipam // VamP_43.119 //

jambhamuṣṭinipātena bhagnakumbhakaṭo gajaḥ /
nipapāta yathā śailaḥ śakravajrahataḥ purā // VamP_43.120 //

patamānād dvipendrāt tu śakraścāplutya vegavān /
tyaktvaiva mandaragiriṃ papāta vasudhātale // VamP_43.121 //

patamāna hariṃ śiddhāścāraṇāśca tadābruvan /
mā mā śakra patasvādya bhūtale tiṣṭha vāsava // VamP_43.122 //

sa teṣāṃ vacanaṃ śrutvā yogī tasthau kṣaṇaṃ tadā /
prāha caitān kathaṃ yotsye apatraḥ śatrubhiḥ sahaḥ // VamP_43.123 //

tamūcurdevagandharvā mā viṣādaṃ vrajeśvara /
yudhyasva tvaṃ samāruhyapreṣayiṣyāma yadā ratham // VamP_43.124 //

ityevamuktvā vipulaṃ rathaṃ svastikalakṣaṇam /
vānaradhvajasaṃyuktaṃ haribhirharibhiryutam // VamP_43.125 //

śuddhajāmbhūnadamayaṃ kiṅkiṇījālamaṇḍitam /
śakrāya preṣayāmāsurviśvāvasupurogamāḥ // VamP_43.126 //

tamāgatamudīkṣyātha hīnaṃ sārathinā hariḥ /
prāha yotsye kathaṃ yuddhe saṃyamiṣye kathaṃ hayān // VamP_43.127 //

yadi kaściddhi sārathyaṃ kariṣyati mamādhunā /
tato 'haṃ ghātaye śatrūn nānyatheti kathañcana // VamP_43.128 //

tato 'bruvaṃste gandharvā nāsmākaṃ sārathirvibho /
vidyate svayamevāśvāṃstvaṃ saṃyantumihārhasi // VamP_43.129 //

ityevamukte gavāṃstyaktvā syandanamuttamam /
kṣamātalaṃ nipapātaiva paribhraṣṭasragambaraḥ // VamP_43.130 //

calanmaulirmuktakacaḥ paribhraṣṭāyudhāṅgadaḥ /
patamānaṃ sahasrākṣaṃ dṛṣṭvā bhūḥ samakampata // VamP_43.131 //

pṛthivyāṃ kampamānāyāṃ śamīkarṣestapasvinī /
bhāryābravīt prabho bālaṃ bahiḥ kuru yathāsukham // VamP_43.132 //

sa tu śīlāvacaḥ śrutvā kimarthamiti cāvravīt /
sā cāha śrūyatāṃ nātha daivajñaparibhāṣitam // VamP_43.133 //

yadeyaṃ kampate bhūmistadā prakṣipyate bahiḥ /
yadbāhyato muniśreṣṭha tad bhaved dviguṇaṃ mune // VamP_43.134 //

etadvākyaṃ tadā śrutvā bālamādāya putrakam /
nirāśaṅko bahiḥ śīghraṃ prākṣipat kṣmātale dvijaḥ // VamP_43.135 //

bhūyo goyugalārthāya praviṣṭo bhāryayā dvijaḥ /
nivārito gatā velā arddhūhānirbhaviṣyati // VamP_43.136 //

ityevamukte devarṣe bahirnirgamya vegavān /
dadarśa bāladvitayaṃ samarūpamavasthitam // VamP_43.137 //

taṃ dṛṣṭvā devatāḥ pūjya bhāryāṃ cādbhutadarśanām /
prāha tattvaṃ na vindāmi yat pṛcchāmi vadasva tat // VamP_43.138 //

bālasyāsya dvitīyasya ke bhaviṣyadguṇā vada /
bhāgyāni cāsya yaccoktaṃ karmatat kathayādhunā // VamP_43.139 //

sābravīnnādya te vakṣye vadiṣyāmi punaḥ prabho /
so 'bravīd vada me 'dyaiva nocennāśnāmi bhojanam // VamP_43.140 //

sā prāha śrūyatāṃ brahman vadiṣye vacanaṃ hitam /
kātareṇādya yatpṛṣṭaṃ bhāvyaḥ kārurayaṃ ki // VamP_43.141 //

ityuktāvati vākye tu bāla eva tvecetanaḥ /
jagāma sāhyaṃ śakrasya kartuṃ sautyaviśāradaḥ // VamP_43.142 //

taṃ vrajantaṃ hi gandharvā viśvāvasupurogamāḥ /
jñātvendrasyaiva sāhāyye tejasā samavardhayan // VamP_43.143 //

gandharvatejasā yuktaḥ śiśuḥ śakraṃ sametya hi /
provācaihyehi deveśa priyo yantā bhavāmi te // VamP_43.144 //

tacchratvāsya hariḥ prāha kasya putro 'si bālaka /
saṃyantāsi kathaṃ cāśvān saṃśayaḥ pratibhāti me // VamP_43.145 //

so 'bravīdṛṣitejotthaṃ kṣmābhavanaṃ viddhi vāsava /
gandharvatejasā yuktaṃ vājiyānavaniśāradam // VamP_43.146 //

tatchravā bhagavāñchakraḥ khaṃ bheje yogināṃ varaḥ /
sa cāpi vipratanayo mātalirnāmaviśrutaḥ // VamP_43.147 //

tato 'dhirūḍhastu rathaṃ śakrastridaśapuṅgavaḥ /
raśmīn śamīkatanayo mātaliḥ pragṛhītavān // VamP_43.148 //

tato mandaramāgamya viveśa ripuvāhinīm /
praviśan dadṛśe śrīmān patitaṃ kārsukaṃ mahat // VamP_43.149 //

saśaraṃ pañcavarṇābhaṃ sitaraktāsitāruṇam /
pāṇḍucchāyaṃ suraśreṣṭhastaṃ jagrāha samārgaṇam // VamP_43.150 //

tatas manasā devān rajaḥsattvatamomayān /
namaskṛtya śaraṃ cāpe sādhijye viniyojayat // VamP_43.151 //

tato niśceruratyugrāḥ śarā barhiṇavāsasaḥ /
brahmeśathaviṣṇunāmāṅkāḥ sūdayanto 'surān raṇe // VamP_43.152 //

ākāśaṃ vidiśaḥ pṛthvīṃ diśaśca sa śarotkaraiḥ /
sahasrākṣo 'tipaṭubhiśchādayāmāsa nārada // VamP_43.153 //

gajo viddho hayo bhinnaḥ pṛthivyāṃ patito rathaḥ /
mahāmātro dharāṃ prāptaḥ sadyaḥ sīdañcharāturaḥ // VamP_43.154 //

padāti patito bhūmyāṃ śakramārgaṇatāḍitaḥ /
hatapradhānabhūyiṣṭhaṃ balaṃ tadabhavad ripoḥ // VamP_43.155 //

taṃ śakrabāṇabhihataṃ durāsadaṃ sainyaṃ samālakṣya tadā kujambhaḥ /
jambhāsuraścāpi sureśamavyayaṃ prajagamaturgṛhya gade sughore // VamP_43.156 //

tāvāpatantau bhagavān nirīkṣya sudarśanenārivināśanena /
viṣṇuḥ kujambhaṃ nijaghāna vegāt sa syandanād gāmagamad gatāsuḥ // VamP_43.157 //

tasmin hate bhrātari mādhavena jambhastataḥ krodhavaśaṃ jagāma /
krodhānvitaḥ śakramupādravad raṇe siṃhaṃ yataiṇo 'tivipannabuddhiḥ // VamP_43.158 //

tamāpatantaṃ prasamīkṣya śakrastyaktvaiva cāpaṃ saśaraṃ mahātmā /
jagrāha śaktiṃ yamadaṇḍakalpāṃ tāmagnidattāṃ ripave sasarja // VamP_43.159 //

śaktiṃ saghaṇṭāṃ kṛtaniḥsvanāṃ vai dṛṣṭvā patantīṃ gadayā jaghāna /
gadāṃ ca kṛtvā sahasaiva bhasmasād bibheda jambhaṃ hṛdaye ca tūrṇam // VamP_43.160 //

śaktyā sa bhinno hṛdaye surāriḥ papāta bhūmyāṃ vigatāsureva /
taṃ vīkṣya bhūmau patitaṃ visaṃjñaṃ daityāstu bhītā vimukhā babhūvuḥ // VamP_43.161 //

jambhe hate daityabale ca bhagne gaṇāstu hṛṣṭā harimarcayantaḥ /
vīryaṃ praśaṃsanti śatakratośca sa gotrabhiccharvamupetya tasthau // VamP_43.162 //

iti śrīvāmanapurāṇe tricatvāriśodhyāyaḥ

pulastya uvāca /
tasmistadā daityabale ca bhagne śukro 'bravīdandakamāsurendram /
ehyehi vīrādya gṛhaṃ mahāsura yotsyāma bhūyo harametya śailam // VamP_44.1 //

tamuvācāndhako brahman na samyagbhavatoditam /
raṇānnaivāpayāsyāmi kulaṃ vyapadiśan svayam // VamP_44.2 //

paśya tvaṃ dvijaśārdūla mama vīryaṃ sudurdharam /
devadānavagandharvān jeṣye sendramaheśvaram // VamP_44.3 //

ityevamuktvā vacanaṃ hiraṇyākṣasuto 'ndhakaḥ /
samāśvāsyābravīcchaṃbhuṃ sārithaṃ sārithiṃ madhurākṣaram // VamP_44.4 //

sārthe vāhaya rathaṃ harābhyāśaṃ mahābala /
yāvannihanmi bāṇaighaiḥ pramathāmaravāhinīm // VamP_44.5 //

ityandhakavacaḥ śrutvā sārathisturagāṃstadā /
kṛṣmavarṇān mahāvegān kaśayābhyāhananmune // VamP_44.6 //

te yatnato 'pi turaghāḥ preryamāṇā haraṃ prati /
jaghaneṣvavasīdantaḥ kṛcchre ṇohuśca taṃ ratham // VamP_44.7 //

vahantasturagā daityaṃ prāptāḥ pramathavāhinīm /
saṃvatsareṇa sāgreṇa vāyuvegasamā api // VamP_44.8 //

tataḥ kārmukamānamya bāṇajālairgaṇeśvarān /
surān saṃchādayāmāsa sendropendramaheśvarān // VamP_44.9 //

bāṇaiśachāditamīkṣyaiva balaṃ trailokyarakṣitā /
surān provāca bhagavāṃścakrapiṇirjanārdanaḥ // VamP_44.10 //

viṣṇuruvāca /
kiṃ tiṣṭhadhvaṃ suraśreṣṭhā hatenānena vai jayaḥ /
tasamānmadvacanaṃ śīghraṃ kriyatāṃ vai jayepsavaḥ // VamP_44.11 //

śātyantāmasya turāgāḥ samaṃ rathakuṭumbinā /
bhajyatāṃ syandanaścāpi virathaḥ kriyatāṃ ripuḥ // VamP_44.12 //

virathaṃ tu kṛtaṃ paścādenaṃ dhakṣyati śaṅkaraḥ /
nopekṣyaḥ śatruruddiṣṭo devācāryeṇa devatāḥ // VamP_44.13 //

iteyavamuktāḥ pramathā vāsudevena sāmarāḥ /
cakrurvegaṃ sahendreṇa samaṃ cakradhareṇa ca // VamP_44.14 //

turagāṇāṃ sahasraṃ tu meghābhānāṃ janārdanaḥ /
nimiṣāntaramātreṇa gadayā vinipothayat // VamP_44.15 //

hatāśvāt syandanāt skandaḥ pragṛhya rathasārathim /
śaktyā vibhinnahṛdayaṃ gatāsuṃ vyasṛjad bhuvi // VamP_44.16 //

vināyakādyāḥ pramathāḥ samaṃ śakreṇa daivataiḥ /
sadhvajākṣaṃ rathaṃ tūrṇamabhañjanta tapodhanāḥ // VamP_44.17 //

sahasā sa mahātejā virathastyajya kārmukam /
gadāmādāya balavānabhidudrāva daivatān // VamP_44.18 //

padānyaṣṭau tato gatvā meghagambhīrayā girā /
sthitvā provāca daityendro mahādevaṃ sa hetumat // VamP_44.19 //

bhikṣo bhavān sahānīkastvasahāyo 'smi sāmpratam /
tathāpi tvāṃ vijeṣyāmi paśya me 'dya parākramam // VamP_44.20 //

tadvākyaṃ śaṅkaraḥ śrutvā sendrānsuragaṇāṃstadā /
brahmaṇā sahitān sarvān svaśarīre nyaveśayat // VamP_44.21 //

śarīrasthāṃstān pramathān kṛtvā devāṃśca śaṅkaraḥ /
prāha ehyehi tuṣṭātman ahameko 'pi saṃśthitaḥ // VamP_44.22 //

taṃ dṛṣṭvā mahadāścaryaṃ sarvāmaragaṇakṣayam /
daityaḥ śaṅkaramabhyāgād gadāmādāya vegavān // VamP_44.23 //

tamāpatantaṃ bhagavān dṛṣṭvā tyaktvā vṛṣottamam /
śūlapāṇirgiriprasthe padātiḥ pratyatiṣṭhata // VamP_44.24 //

vegenaivāpatantaṃ ca bibhedorasi bhairavaḥ /
dāruṇaṃ sumahad rūpaṃ kṛtvā trailokyabhīṣaṇam // VamP_44.25 //

daṃṣṭrākarālaṃ ravikoṭisaṃnibhaṃ mṛgāricarmābhivṛtaṃ jaṭādharam /
bhujaṅgahārāmalakaṇṭhakandaraṃ viṃśārdhabāhuṃ saṣaḍardhalocanam // VamP_44.26 //

etādṛsena rūpeṇa bhagavān bhūtabhāvananaḥ /
bibheda śatruṃ śūlena śubhadaḥ śāśvataḥ śivaḥ // VamP_44.27 //

saśūlaṃ bhairavaṃ gṛhya bhinnepyurasi dānavaḥ /
vijahārātivegena krośamātraṃ mahāmune // VamP_44.28 //

tataḥ kathañcid bhagavān saṃstabhyātmanāmātmanā /
tūrṇamutpāṭayāmāsa śūlena sagadaṃ ripum // VamP_44.29 //

daityādhipastavapi gadāṃ haramūrdhni nyapātayat /
karābhyāṃ gṛhya śūlaṃ ca samutpatata dānavaḥ // VamP_44.30 //

saṃsthitaḥ sa mahāyogī sarvādhāraḥ prajāpatiḥ /
gadāpātakṣatād bhūri caturdhāsṛgathāpatat // VamP_44.31 //

pūrvadhārāsamudbhūto bhairavo 'gnisamaprabhaḥ /
vidyārājeti vikhyātaḥ padmamālāvibhūṣitaḥ // VamP_44.32 //

tathā dakṣiṇadhārottho bhairavaḥ pretamaṇḍitaḥ /
kālarājeti vikhyātaḥ kṛṣṇāñjanasamaprabhaḥ // VamP_44.33 //

atha protīcīdhārottho bhairavaḥ patrabhūṣitaḥ /
atasīkusumaprakhyaḥ kāmarājeti viśrutaḥ // VamP_44.34 //

udagdhārābhavaścānyo bhairavaḥ śūlabhūṣitaḥ /
somarājeti vikhyātaścakramālāvibhūṣitaḥ // VamP_44.35 //

kṣatasya rudhirāt jāto bhairavaḥ śūlabhūṣitaḥ /
svacchandarājo vikhyātaḥ indrāyudhasamaprabhaḥ // VamP_44.36 //

bhūmisthād rudhirājjāto bhairavaḥ śūlabhūṣitaḥ /
khyāto lalitarājeti saubhāñjanasamaprabhaḥ // VamP_44.37 //

evaṃ hi saptarūpo 'sau kathyate bhairavo mune /
vighnarājo 'ṣṭamaḥ prokto bhairavāṣṭakamucyate // VamP_44.38 //

evaṃ mahātmanā daityaḥ śūlaproto mahāsurāḥ /
chatravad dhārito brahman bhairaveṇa triśulinā // VamP_44.39 //

tasyāsṛgulbaṇaṃ brahmañchūlabhedādavāpatat /
yenākaṣṭhaṃ mahādevo nimagnaḥ saptamūrtimān // VamP_44.40 //

tataḥ svedo 'bhavad bhūri śramajaḥ śaṅkarasya tu /
lalāṭaphalake tasmājjātā kanyāsṛgāplutā // VamP_44.41 //

yadbhūbhyāṃ nyapatad vipra svedabinduḥ śivānanāt /
tasmādaṅgarapuñjābho bālakaḥ samajāyata // VamP_44.42 //

sa bālastaṣito 'tyarthaṃ papau rudhiramāndhakam /
kanyā cotkṛtya saṃjātamasṛgvililihe 'dbhutā // VamP_44.43 //

tatastāmāha bālārkaprabhāṃ bhairavamūrtimān /
śaṅkaro varado loke śreyor'thāya vaco mahat // VamP_44.44 //

tvāṃ pūjayiṣyanti surā ṛṣaḥ pitaroragāḥ /
yakṣavidyādharāścaiva mānavāśca śubhaṅkari // VamP_44.45 //

tvāṃ stoṣyanti sadā devi balipuṣpotkaraiḥ karaiḥ /
carcciketi subhaṃ nāma yasmādā rudhiracarcitā // VamP_44.46 //

ityevamuktā varadena carcikā bhūtānujātā haricarmavāsinī /
mahīṃ samantād vicacāra sundarī sthānaṃ gatā haiṅgulatādrimuttamam // VamP_44.47 //

tasyāṃ gatāyāṃ varadaḥ kujasya prādād varaṃ sarvavarottamaṃ yat /
grahādhipatyaṃ jagātāṃ śubhāśubhaṃ bhaviṣyati tvadvarāgaṃ mahātmana // VamP_44.48 //

haro 'ndhakaṃ varṣasahasramātraṃ divyaṃ svanetrārkahutāśanena /
cakāra saṃśuṣkatanuṃ tvaśoṇitaṃ tvagasthiśeṣaṃ bhagavān sa bhairavaḥ // VamP_44.49 //

tatrāgninā netrabhavena śuddhaḥ sa muktapāpo 'surarāḍ babhuva /
tataḥ prajānāṃ bahurūpamīśaṃ nāthaṃ hi sarvasya carācarasya // VamP_44.50 //

jñātvā sa sarveśvaramīśamavyayaṃ trailokyanāthaṃ varadaṃ vareṇyam /
sarvaiḥ surādyairnatamīḍyamādyaṃ tato 'ndhakaḥ stotramidaṃ cakāra // VamP_44.51 //

andhaka uvāca /
namo 'stu te bhairava bhīmamūrte trilokagoptre śitaśūladhāriṇe /
viṃśārddhabāho bhujageśahāra trinetra māṃ pāhi vipannabuddhim // VamP_44.52 //

jayasva sarveśvara viśvamūrtte surāsurairvanditapādapīṭha /
trailokyamāturgurave vṛṣāṅka bhītaḥ śaraṇyaṃ śaraṇāgato 'smi // VamP_44.53 //

tvāṃ nātha devāḥ śivamīrayanti siddhā haraṃ sthāṇuṃ maharṣayaśca /
bhīmaṃ ca yakṣā manujā maheśvaraṃ bhūtāśca bhūtādhipamāmananti // VamP_44.54 //

niśācarā ugramupārcayanti bhaveti puṇyāḥ pitaro namanti /
dāso 'smi tubhyaṃ hara pāhi mahyaṃ pāpakṣayaṃ me kuru lokanātha // VamP_44.55 //

bhāvaṃstridevastriyugastridharmā tripuṣkaraścāsi vibho trinetra /
trayyāruṇistritivyayātman punīhi māṃ tvāṃ śaraṇaṃ gato 'smi // VamP_44.56 //

triṇāciketastripadapratiṣṭhaḥ ṣaḍaṅgavit tvaṃ viṣayeṣvalubdhaḥ /
trailokyanātho 'si punīhi śaṃbho dāso 'smi bhītaḥ śaraṇāgataste // VamP_44.57 //

kṛtaṃ mahat śaṅkara te 'parādhaṃ mayā mahābhūtapate girīśa /
kāmāriṇā nirjitamānasena prasādaye tvāṃ śirasā nato 'smi // VamP_44.58 //

pāpo 'haṃ pāpakarmāhaṃ pāpātmā pāpasaṃbhavaḥ /
trāhi māṃ deva īśāna sarvapāpaharo bhava // VamP_44.59 //

mā me krudhyasva deveśa tvayā caitādṛśo 'smayaham /
sṛṣṭaḥ pāpasamācāro me prasanno bhaveśvara // VamP_44.60 //

tvaṃ karttā caiva dhātā ca tvaṃ jayastvaṃ mahājayaḥ /
tvaṃ maṅgalyastvamoṅkārastvamīśāno dhruvo 'vyayaḥ // VamP_44.61 //

tvaṃ brahma sṛṣṭikṛnnāthastvaṃ viṣṇustvaṃ maheśvaraḥ /
tvamindrastvaṃ vaṣaṭkāro dharmastvaṃ ca surottamaḥ // VamP_44.62 //

sūkṣmastvaṃ vyaktarūpastvaṃ tvamavyaktastvamīśvaraḥ /
tvayā sarvamidaṃ vyāptaṃ jagat sthāvarajaṅgamam // VamP_44.63 //

tvamādiranto madhyaśca tvamanādiḥ sahasrapāt /
vijayastvaṃ sahasrākṣo virūpākṣo mahābhujaḥ // VamP_44.64 //

antaḥ sarvāgo vyāpī haṃsaḥ prāṇādhipo 'cyutaḥ /
gīrvāṇapatiravyagro rudraḥ paśupatiḥ śivaḥ // VamP_44.65 //

traividyastvaṃ jitakrodho jitārirvijitendriyaḥ /
jayaśca śūlapāṇistvaṃ trāhi māṃ śaraṇāgatam // VamP_44.66 //

pulastya uvāca /
itthaṃ maheśvaro brahman stuto daityādhipena tu /
prītiyuktaḥ viṅgalākṣo hairaṇyākṣimuvāca ha // VamP_44.67 //

siddho 'si dānavapate parituṣṭo 'smi te 'ndhaka /
varaṃ varaya bhadraṃ te yamicchasi vināmbikām // VamP_44.68 //

andhaka uvāca /
ambikā jananī mahyaṃ bhagavāṃstryambakaḥ pitā /
vandāmi caraṇau māturvandanīyā mamāmbikā // VamP_44.69 //

varado 'si yadīśāna tadyātu vilayaṃ mama /
śārīraṃ mānasaṃ vāgjaṃ duṣkṛtaṃ durvicintitam // VamP_44.70 //

tathā me dānavo bhāvo vyapayātu maheśvara /
sthirāstu tvayi bhaktistu varametat prayaccha me // VamP_44.71 //

mahādeva uvāca /
evaṃ bhavatu daityendra pāpaṃ te yātu saṃkṣayam /
mukto 'si daityabhāvācca bhṛṅgī gaṇapatirbhava // VamP_44.72 //

ityevamuktvā varadaḥ śūlagrādavatārya tam /
nirmārjya nijahastena cakre nirvraṇamandhakam // VamP_44.73 //

tataḥ svadehato devān brahmādīnājuhāva saḥ /
te niścerurmahātmāno namasyantastrilocanam // VamP_44.74 //

gaṇān sanandīnāhūya sanniveśya tadāgrataḥ /
bhṛṅginaṃ darśayāmāsa dhruvaṃ naiṣo 'ndhakati hi // VamP_44.75 //

taṃ dṛṣṭvā dānavapatiṃ saṃśuṣkapiśitaṃ ripum /
gaṇādhipatyamāpannaṃ praśaśaṃsurvṛṣadhvajam // VamP_44.76 //

tatastān prāha bhagavān saṃpariṣvajya devatāḥ /
gacchadhvaṃ svāni dhiṣṇyāni bhuñjadhvaṃ tridivaṃ sukham // VamP_44.77 //

sahasrākṣo 'pi saṃyātu parvataṃ malayaṃ śubham /
tatra svakāryaṃ kṛtvaiva paścād yātu triviṣṭapam // VamP_44.78 //

ityevamuktvā tridaśān samābhāṣya vyasarjayat /
pimāmahaṃ namaskṛtya pariṣvajya janārdanam /
te visṛṣṭā maheśena surā jagmustrakṣiviṣṭapam // VamP_44.79 //

mahendro malayaṃ gatvā kṛtvā kāryaṃ divaṃ gataḥ /
gateṣu śakrapāgryeṣu deveṣu bhagavāñciśavaḥ // VamP_44.80 //

visarjayāmāsa gaṇānanumānya yathārhataḥ /
gaṇāśca śaṅkaraṃ dṛṣṭvā svaṃ svaṃ vāhanamāsthitāḥ // VamP_44.81 //

jagmuste śubhalokāni mahābhogāni nārada /
yatra kāmadudhā gāvaḥ sarvakāmaphaladrumāḥ // VamP_44.82 //

nadyastvamṛtavāhinyo hradāḥ pāyasakardamāḥ /
svāṃ svāṃ gatiṃ prayāteṣu pramatheṣu maheśvaraḥ // VamP_44.83 //

samādāyāndhakaṃ haste sanandiḥ śailamabhyagāt /
dvābhyāṃ varṣasahasrābhyāṃ punarāgādvaro gṛhm // VamP_44.84 //

dadṛśe ca gireḥ putrīṃ śvetārkakusumasthitām /
samāyātaṃ nirīkṣyaiva sarvalakṣaṇasaṃyutam // VamP_44.85 //

tyaktvār'kapuṣpaṃ nirgatya sakhīstāḥ samupāhvayat /
samāhūtāśca devyā tā jayādyāstūrmamāgaman // VamP_44.86 //

tābhiḥ parivṛtā tasthau haradarśanalālasā /
tatastrinetro girijāṃ dṛṣṭvā prekṣya ca dānavam // VamP_44.87 //

nandinaṃ ca tathā harṣādāliliṅge gireḥ sutām /
athovācaiṣa dāsaste kṛto devi mayāndhakaḥ // VamP_44.88 //

paśyasva praṇatiṃ yātaṃ svasutaṃ cāruhāsini /
ityuccāryāndhakaṃ caiva putra pahyehi satvaram // VamP_44.89 //

vrajasva śaraṇaṃ mātureṣa śreyaskarī tava /
ityukto vibhunā nandī andhakaśca gaṇeśvaraḥ // VamP_44.90 //

samāgamyāmbikāpādau vavandaturubhāvapi /
andhako 'pi tadā gaurīṃ bhaktinamro mahāmune /
stutiṃ cakre mahāpuṇyāṃ pāpaghnīṃ śrutīsaṃmitām // VamP_44.91 //

andhaka uvāca /
oṃ namasye bhāvānīṃ bhūtabhavyapriyāṃ lokadhātrīṃ janitrīṃ skandamātaraṃ mahādevapriyāṃ dhāriṇīṃ syandinīṃ cetanāṃ trailokyamātaraṃ dharitrīṃ devamātaramathejyāṃ smṛtiṃ dayāṃ lajjāṃ kāntimagryāmasūyāṃ matiṃ sadāpāvanīṃ daityasainyakṣayakarīṃ mahāmāyāṃ vaijayantī suśubhāṃ kālarātriṃ govindabhaginīṃ śailarājapūtrīṃ sarvadevārcitāṃ sarvabhūtārcitāṃ vidyāṃ sarasvatīṃ trinayanamahiṣīṃ namasyāmī mṛḍānīṃ śaraṇyāṃ śaraṇamupāgato 'haṃ namo namaste |
itthaṃ stutā sāndhakena parituṣṭā vibhāvarī /
prāha putra prasannāsmi vṛṇuṣva paramuttamam // VamP_44.92 //

bhṛṅgiruvāca /
pāpaṃ praśamamāyātu trividhaṃ mama pārvati /
tatheśvare ca satataṃ bhaktirastu mamāmvike // VamP_44.93 //

pulastya uvāca /
bāḍhamityabravīd gaurī hiraṇyākṣasutaṃ tataḥ /
sa cāste pūjayañśarvaṃ gaṇānāmadhipo 'bhavat // VamP_44.94 //

evaṃ purā dānavasattamaṃ taṃ maheśvareṇātha virūpadṛṣṭyā /
kṛtvaiva rūpaṃ bhayadaṃ ca bhairavaṃ bhṛṅgitvamīsena kṛtaṃ svabhaktyā // VamP_44.95 //

etat tavoktaṃ harakīrtivardhanaṃ puṇyaṃ pavitraṃ śubhadaṃ maharṣe /
saṃkīrtanīyaṃ dvijasattameṣu dharmāyurārogyadhanaiṣiṇā sadā // VamP_44.96 //

iti śrīvāmapurāṇe catuścatvāriśo 'dhyāyaḥ

nārada uvāca /
malaye 'pi mahendreṇa yatkṛtaṃ brāhmaṇarṣabha /
niṣpāditaṃ svakaṃ kāryaṃ tanme vyākhyātumarhasi // VamP_45.1 //

pulastya uvāca /
śrūyatāṃ yanmahendreṇa malaye parvatottame /
kṛtaṃ lokahitaṃ brahmannātmanaśca tathā hitam // VamP_45.2 //

andhāsurasyānucarā mayatāpurogamāḥ /
te nirjitāḥ suragaṇaiḥ pātālagamanotsukāḥ // VamP_45.3 //

dadṛśurmalayaṃ śailaṃ siddhādhyuṣitakandaram /
latāvitāsaṃchannaṃ mattasattvasamākulam // VamP_45.4 //

candanairuragākrāntaiḥ suśītairabhisevitam /
mādhavīkusumāmodaṃ ṛṣyarcitaharaṃ girim // VamP_45.5 //

taṃ dṛṣṭvā śītalacchāyaṃ śrāntā vyāyāmakarṣitāḥ /
mayatārapurogāste nivāsaṃ samarocayan // VamP_45.6 //

teṣu tatropaviṣṭeṣu prāṇatṛptiprado 'nilaḥ /
vivāti śītaḥ śanakairdakṣiṇo gandhasaṃyutaḥ // VamP_45.7 //

tatraiva ca ratiṃ cakraḥ sarva eva mahāsurāḥ /
kurvanto lokasaṃpūjye viddheṣaṃ devatāgaṇe // VamP_45.8 //

tāñjñātvā śaṅkaraḥ śakraṃ preṣayanmalaye 'surān /
sa cāpi dadṛśe gacchan pathi gomātaraṃ hariḥ // VamP_45.9 //

tasyāḥ pradakṣiṇāṃ kṛtvā dṛṣṭvā śailaṃ ca suprabham /
dadṛśe dānavān sarvān saṃhṛṣṭān bhogasaṃyutān // VamP_45.10 //

athājuhāva balahā sarvāneva mahāsurān /
te cāpyāyayuravyagrā vikirantaḥ śerotkarān // VamP_45.11 //

tānāgatān bāṇajālaiḥ rathastho 'dbhutadarśanā /
chādayāmāsa viprarṣe girīn vṛṣṭyā yathā ghanaḥ // VamP_45.12 //

tato bāṇairavacchādya mayādīn dānavān hariḥ /
pākaṃ jaghāna tīkṣṇāgrairmārgaṇaiḥ kaṅgavāsasaiḥ // VamP_45.13 //

tatra nāma vibhurlobhe śāsanatvāt śarairdṛḍhaiḥ /
pākaśāsanatāṃ śakraḥ sarvāmarapatirvibhuḥ // VamP_45.14 //

tathānyaṃ puranāmānaṃ bāṇāsurasutaṃ śaraiḥ /
supuṅkhairdārayāmāsa tato 'bhūt sa purandaraḥ // VamP_45.15 //

hatvetthaṃ samare 'jaiṣīd gotrabhid dānavaṃ balam /
taccāpi vijitaṃ brahman rasātalamupāgamat // VamP_45.16 //

etadarthaṃ sahasrākṣaḥ preṣito malayācalam /
tryambakena muniśreṣṭha kimanyacchrotumicchasi // VamP_45.17 //

nārada uvāca /
kimarthaṃ daivatapatirgauntrabhit kathyate hariḥ /
eṣa me saṃśayo brahman hṛdi saṃparivartate // VamP_45.18 //

pulastya uvāca /
śruyatāṃ gotrabhicchakraḥ kīrtito hi yathā mayā /
hate hiraṇyakaśipau yaccakārārimardanaḥ // VamP_45.19 //

ditirvinaṣṭaputrā tu kaśyapaṃ prāha nārada /
vibho nātho 'si me dehi śakrahantāramātmajam // VamP_45.20 //

kaśyapastāmuvācātha yadi tvamasitekṣaṇe /
śaucācārasamāyuktā sthāsyase daśatīrdaśa // VamP_45.21 //

saṃvatsarāṇāṃ divyānāṃ tatastrailokyanāyakam /
janayiṣyasi putraṃ tvaṃ śatrughnaṃ nānyathā priye // VamP_45.22 //

ityevamuktā sā bhartrā ditirniyamamāsthitā /
garbhādhānaṃ ṛṣiḥ kṛtvā jagāmodayaparvatam // VamP_45.23 //

gate tasmin muniśreṣṭhe sahasrākṣo 'pi satvaram /
tamāśramamupāgamya ditiṃ vacanamabravīt // VamP_45.24 //

kariṣyāmyanuśuśrūṣāṃ bhavatyā yadi manyase /
bāñamityabravīd devī bhāvikarmapracoditā // VamP_45.25 //

samidāharaṇādīni tasyāścakre purandaraḥ /
vinītātmā ca kāryārthā chidrānveṣī bhujaṅgavat // VamP_45.26 //

ekadā sā tapoyuktā śauce mahati saṃsthitā /
daśavarṣaśatānte tu śiraḥsnātā tapasvinī // VamP_45.27 //

jānubhyāmupari sthāpya muktakeśā nijaṃ śiraḥ /
suṣvāpa keśaprāntaistu saṃśliṣṭacaraṇābhavat // VamP_45.28 //

tamantaramaśaucasya jñātvā devaḥ sahasradṛk /
viveśa māturudaraṃ nāsārandhreṇa nārada // VamP_45.29 //

praviśya jaṭharaṃ kruddho daityamātuḥ purandaraḥ /
dadarśordhvamukaṃ bālaṃ kaṭinyastakaraṃ mahat // VamP_45.30 //

tasyaivāsye 'tha dadṛśe peśīṃ māṃsasya vāsavaḥ /
śuddhasphaṭikasaṃkāśāṃ karābhyāṃ jagṛhe 'tha tām // VamP_45.31 //

tataḥ kopasamādhmāto māṃsapeśīṃ śatakratuḥ /
karābhyaṃ mardayāmāsa tataḥ sā kaṭhinābhavat // VamP_45.32 //

ūrdhvenārdhaṃ ca vavṛdhe tvadhor'dhaṃ vavṛdhe tathā /
śataparvātha kuliśaḥ saṃjāto māṃsapeśitaḥ // VamP_45.33 //

tenaiva garbhaṃ ditijaṃ vajreṇa śataparvaṇā /
ciccheda saptadhā brahman sa ruroda ca visvaram // VamP_45.34 //

tato 'payabudhyata ditirajānācchakracoṣṭitam /
śuśrāva vācaṃ putrasya rudamānasya nārada // VamP_45.35 //

śakro 'pi prāha mā mūḍha rudasveti sughargharam /
ityevamuktvā caikaikaṃ bhūyaściccheda saptadhā // VamP_45.36 //

te jātā maruto nāma devabhṛtyāḥ śatakratoḥ /
māturevāpacāreṇa calante te puraskṛtāḥ /
45.37 tataḥ sakuliśaḥ śakro nirgamya jaṭharāt tadā /
ditiṃ kṛtāñjalipuṭaḥ prāha bhītastu śāpataḥ // VamP_45.38 //

mamāsti nāparādho 'yaṃ yacchāstastanayastava /
tavaivāpanayācchastastanme na kroddhamarhasi // VamP_45.39 //

ditiruvāca /
na tāvatrāparādho 'sti manye diṣṭamidaṃ purā /
saṃpūrṇe tvapi kāle vai yā śaucatvamupāgatā // VamP_45.40 //

pulastya uvāca /
ityevamuktvā tān bālān parisāntvya ditiḥ svayam /
devārājñā sahaitāṃstu preṣayāmāsa bhāmini // VamP_45.41 //

evaṃ purā svānapi sodarān sa garbhasthitānujjarituṃ bhayārtaḥ /
bibheda vajreṇa tataḥ sa gotrabhit khyāto maharṣe bhagavān mahendraḥ // VamP_45.42 //

iti śrīvāmanapurāṇe pañcacatvāriṃśo 'dhyāyaḥ

nārada uvāca /
yadamī bhavatā proktā maruto ditijottamāḥ /
tat kena pūrvamāsan vai marunmārgeṇa kathyatām // VamP_46.1 //

pūrvamanvantareṣveva samatīteṣu sattam /
ke tvāsan vāyumārgasthāstanme vyākhyātumarhasi // VamP_46.2 //

pulastya uvāca /
śrūyatāṃ pūrvamarutāmutpattiṃ kathayāmi te /
svāyaṃbhuvaṃ samārabhya yāvanmanvantaraṃ tvidam // VamP_46.3 //

svāyaṃbhuvasya putro 'bhūnmanornāma priyavrataḥ /
tasyāsīt savano nāma putrastrailokyapūjitaḥ // VamP_46.4 //

sa cānapatyo devarṣe nṛpaḥ pretagatiṃ gataḥ /
tato 'rudat tasya patnī sudevā śokavihvalā // VamP_46.5 //

na dadāti tadā dagdhuṃ samāliṅgya sthitā patim /
nātha nāteti bahuśo vilapantī tvanāthavat // VamP_46.6 //

tāmantarikṣādaśarīriṇī vāk provāca mā rājapatnīha rodīḥ /
yadyasti te satyamanuttamaṃ tadā bhavatvayaṃ te patinā sahāgniḥ // VamP_46.7 //

sā tāṃ vāṇīmantarikṣānniśamya provācedaṃ rājaputrī sudevā /
śocāmyenaṃ pārthivaṃ putrahīnaṃ naivātmānaṃ mandabhāgyaṃ vihaṅga // VamP_46.8 //

so 'thābravīnmā rudasvāyatākṣi putrāstvatto bhūmipālasya sapta /
bhaviṣyanti vahnimāroha śīghraṃ satyaṃ proktaṃ śraddadhatsva tvamadya // VamP_46.9 //

ityevamuktā khacareṇa bālā citau samāropya pitaṃ varārham /
hutāśamāsādya pativratā taṃ saṃcintayantī jvalanaṃ pravanannā // VamP_46.10 //

tato muhūrtānnṛpatiḥ śriyā yutaḥ samuttasthau sahito bhāryayāsau /
khamutpapātātha sa kāmacārī samaṃ mahiṣyā ca sunābhaputryā // VamP_46.11 //

tasyāmbare nārada pārthivasya jātā rajogā mahiṣī tu gacchataḥ /
sa divyayogāt pratisaṃsthito 'mbare bhāryāsahāyo divasāni pañca // VamP_46.12 //

tatastu ṣaṣṭhe 'hani pārthivena ṛturna vandhyo 'dya bhaved vicintya /
rarāma tanvyā saha kāmacārī tato 'mbarāt prācyavatāsya śukram // VamP_46.13 //

śukrotsargāvasāne tu nṛpatirbhāryayā saha / jagāma divyayā gatyā brahmalokaṃ tapodhana / / / 46.14 //

tadambarāt pracalitamabhravarṇaṃ śukraṃ samānā nalinī vapuṣmatī /
citrā viśālā haritālinī ca saptarṣipatnyo dadṛśuryathecchayā // VamP_46.15 //

tad dṛṣṭvā puṣkare nyastaṃ pratyaicchanta tapodhana /
manyamānāstadamṛtaṃ sadā yauvanalipsayā // VamP_46.16 //

tataḥ snātvā ca vidhivat saṃpūjya tān nijān patīn /
patibhiḥ samanujñātāḥ papuḥ puṣkarasaṃsthitam // VamP_46.17 //

tacchukraṃ pārthivendrasya manyamānāstadāmṛtam /
pītamātreṇa śukreṇa pārthivendrodbhavena tāḥ // VamP_46.18 //

brahmatejovihīnāstā jātāḥ patnyastapasvitām /
tatastu tatyajuḥ sarve sadoṣāstāśca patnayaḥ // VamP_46.19 //

suṣuvuḥ sapta tanayān rudato bhairavaṃ mune /
teṣāṃ ruditaśabdena sarvamāpūritaṃ jagat // VamP_46.20 //

athājagāma bhagavān brahma lokapitāmahaḥ /
samabhyetyābravīd bālān mā rudadhvaṃ mahābalāḥ // VamP_46.21 //

maruto nāma yūyaṃ vai bhaviṣyadhvaṃ viyaccarāḥ /
ityevamuktvā deveśo brahma lokapitāmahaḥ // VamP_46.22 //

tānādāya viyaccārī mārutānādideśa ha /
te tvāsan marutastvādyā manoḥ svāyaṃbhuve 'ntare // VamP_46.23 //

svāreciṣe tu maruto vakṣyāmi śṛṇu nārada /
svārociṣasya putrastu śrīmānāsīt kratudhvajaḥ // VamP_46.24 //

tasya putrābhavan sapta saptārcciḥpratimā mune /
tapor'thaṃ te gatāḥ śailaṃ mahāmeruṃ nareśvarāḥ // VamP_46.25 //

ārādhayanto brahmaṇaṃ padamaindramathepsavaḥ /
tato vipaścinnāmātha sahasrākṣo bhayāturaḥ // VamP_46.26 //

pūtanāmapsaromukhyāṃ prāha nārada vākyavit /
gacchasva pūtane śailaṃ mahāmeruṃ viśālinam // VamP_46.27 //

tatra tapyanti hi tapaḥ kratudhvajasutā mahat /
yathā hi tapaso vighnaṃ teṣāṃ bhavati sundari // VamP_46.28 //

tathā kuruṣva mā teṣāṃ siddhirbhavatu sundari /
ityevamuktā śakreṇa pūtanā rūpaśālinī // VamP_46.29 //

tatrājagāma tvaritā yatrātapyanta te tapaḥ /
āśramasyāvidūre tu nadī mandodavāhinī // VamP_46.30 //

tasyāṃ snātuṃ samāyātāḥ sarva eva sahodarāḥ /
sāpi snātuṃ sucārvaṅgī tvavatīrṇā mahānadīm // VamP_46.31 //

dadṛśuste nṛpāḥ snātāṃ tataścukṣubhire mune /
teṣāṃ ca prācyavacchukraṃ tatpapau jalacāriṇī // VamP_46.32 //

śaṅkhinā grāhamukhyasya mahāśaṅkhasya vallabhā /
te 'pi vibhraṣṭatapaso jagmū rājyaṃ tu ṣaitṛkam // VamP_46.33 //

sā cāpasarāḥ śakrametya yāthātathyaṃ nyavedayat /
tato bahutithe kāle sā grāhī śaṅkharūpiṇī // VamP_46.34 //

samuddhṛtā mahājālaurmatsyabandhena māninī /
sa tāṃ dṛṣṭvā mahāśaṅkhī sthalāsthāṃ matsyajīvikaḥ // VamP_46.35 //

nivedayāmāsa tadā kratudhvajasuteṣu vai /
tathābhyetya mahātmāno yogino yogadhāriṇaḥ // VamP_46.36 //

nītvā svamandiraṃ sarve puravāpyāṃ samutsṛjan /
tataḥ pramācchaṅkhinī sī suṣuve sapta vai śiśūn // VamP_46.37 //

jātamātreṣu putreṣu mokṣabhāvamagācca sā /
amātṛpitṛkā bālā jalamadhyavihāriṇaḥ // VamP_46.38 //

stānyārthino vai rurudurāthābhyāgāt pitāmahaḥ /
mā rudadhvamitītyāha maruto nāma putrakāḥ // VamP_46.39 //

yūyaṃ devā bhaviṣyadhvaṃ vāyuskandhavicāriṇaḥ /
ityevamuktvāthādāya sarvāstān daivatān prati // VamP_46.40 //

niyojya ca marumārge vairājaṃ bhavanaṃ gataḥ /
evamāsaṃśca maruto manoḥ svārociṣe 'ntare // VamP_46.41 //

uttame maruto ye ca tāñchṛṇuṣva tapodhana /
uttamasyānvavāye tu rājāsīnniṣadhādhipaḥ // VamP_46.42 //

vapuṣmāniti vikhyāto vapuṣā bhāskaropamaḥ /
tasya putro guṇaśreṣṭho jyotiṣmān dhārmiko 'bhavat // VamP_46.43 //

sa putrārtho tapastepe nadīṃ mandākinīmanu /
tasya bhāryā ca suśroṇī devācāryāsutā śubhā // VamP_46.44 //

tapaścāraṇayuktasya babhūva paricārikā /
sā svayaṃ phalapuṣpāmbusamitkuśaṃ samāharat // VamP_46.45 //

cakāra padmapatrākṣī samyak cātithipūjanam /
patiṃ śuśrūṣamāṇā sā kṛśā dhamanisaṃtatā // VamP_46.46 //

tejoyuktā sucārvaṅgīṃ dṛṣṭā saptarṣibhirvane /
tāṃ tathā cārusarvāṅgīṃ dṛṣṭvātha tapasā kṛsām // VamP_46.47 //

papracchustapaso hetuṃ tasyāstadbhartureva ca /
sābravīt tanayārthāya āvābhyāṃ vai tapaḥkriyā // VamP_46.48 //

te cāsyai varadā brahman jātāḥ sapta saharṣayāḥ /
vrajadhvaṃ tanayāḥ sapta bhaviṣyanti na saśaṃ yaḥ // VamP_46.49 //

yuvayorguṇasaṃyuktā maharṣīṇāṃ prasādataḥ /
ityevamuktvā jagmuste sarva eva maharṣayaḥ // VamP_46.50 //

sa cāpi rājarṣiragāt sabhāryo nagaraṃ niram /
tato bahutithe kāle sā rājño mahiṣī priyā // VamP_46.51 //

avāpa garbhaṃ tanvaṅgī tasmānnṛpatisattamāt /
gurviṇyāmatha bhāryāyāṃ mamārāsau narādhipaḥ // VamP_46.52 //

sā cāpyāroḍhumicchantī bhartāraṃ vai pativratā /
nivāritā tadāmātyairna tathāpi vyatiṣṭhatā // VamP_46.53 //

samāropyātha bhartāraṃ citāyāmāruhacca sā /
tato 'gnimadhyāt salile māṃsapeśyapatanmune // VamP_46.54 //

sāmbhasā sukhaśītena saṃsiktā saptadhābhavat /
te 'jāyantātha maruta uttamasyāntare manoḥ // VamP_46.55 //

tāmasasyāntare ye ca maruto 'pyabhavan purā /
tānahaṃ kīrtayiṣyāmi gītanṛtyakalipriya // VamP_46.56 //

tāmasasya manoḥ putro ṛtadhvaja iti śrutaḥ /
sa putrartho juhāvāgnau svamāṃsaṃ rudhiraṃ tathā // VamP_46.57 //

asthīni romakeśāṃśca snāyumajjāyakṛdḥanam /
śukraṃ ca citragau rājā sutārtho iti naḥ śrutam // VamP_46.58 //

saptasvevārciṣu tataḥ śukrapātādanantaram /
mā mā kṣipasvetyabhavacchabdaḥ so 'pi mṛto nṛpaḥ // VamP_46.59 //

tatastasmāddhutavahāt sapta tattejasopamāḥ /
śiśavaḥ samajāyanta te rudanto 'bhavan mune // VamP_46.60 //

teṣāṃ tu dhvanimākarṇya bhagavān padmasaṃbhavaḥ /
samāgamya nivāryyātha sa cakre marutaḥ sutān // VamP_46.61 //

te tvāsan maruto brahmaṃstamase devatāgaṇāḥ /
ye 'bhavan raivate tāṃśca śṛṇuṣva tvaṃ tapodhanaḥ // VamP_46.62 //

raivatasyānvavāye tu rājāsīd ripujid vaśī /
ripujinnāmataḥ khyāto na tasyāsīt sutaḥ kila // VamP_46.63 //

sa samārādhya tapasā bhāskaraṃ tejasāṃ nidhim /
avāpa kanyāṃ suratiṃ tāṃ pragṛhya gṛhaṃ yayau // VamP_46.64 //

tasyāṃ pitṛgṛhe brahman vasantyāṃ sa pitā mṛtaḥ /
sāpi duḥkhaparītāṅgīṃ svāṃ tanuṃ tyaktumudyatā // VamP_46.65 //

tatastāṃ vārayāmāsurṛṣayaḥ sapta mānasāḥ /
tasyāmāsaktacittāstu sarva eva tapodhanāḥ // VamP_46.66 //

apārayantī tadduḥkhaṃ prajvālyāgniṃ viveśa ha /
te cāpaśyanta ṛṣayastaccittā bhāvitāstathā // VamP_46.67 //

tāṃ mṛtāmṛṣayo dṛṣṭvā kaṣṭaṃ kaṣṭeti vādinaḥ /
prajagmurjvalanāccāpi saptājāyanta dārakāḥ // VamP_46.68 //

te ca mātrā vinābhūtā rurudustān pitāmahaḥ /
nivārayitvā kṛtavāṃllokanātho marudgaṇān // VamP_46.69 //

raivatasyāntare jātā maruto 'mī tapodhana /
śṛṇuṣva kīrtayiṣyāmi cākṣuṣasyāntare manoḥ // VamP_46.70 //

āsīnmaṅkiriti khyātastapasvī satyavāk śuciḥ /
saptasārasvate tīrthe so 'tapyata mahat tapaḥ // VamP_46.71 //

vighnārthaṃ tasya tuṣitā devāḥ saṃpreṣayan vapum /
sā cābhyetya nadītīre kṣobhayāmāsa bhāminī // VamP_46.72 //

tato 'sya prācyavacchrukraṃ saptasārasvate jale /
tāṃ caivāpyaśapanmūḍhāṃ munirmaṅkaṇako vapum // VamP_46.73 //

gaccha labdhāsi mūḍhe tvaṃ pāpasyāsya mahat phalam /
vidhvaṃsayiṣyati hayo bhavatīṃ yajñasaṃsadi // VamP_46.74 //

evaṃ śaptvā ṛṣiḥ śrīmān jagāmātha svamāśramam /
sarasvatībhyaḥ saptabhayaḥ sapta vai maruto 'bhavan // VamP_46.75 //

etat tavoktā marutaḥ purā yathā jātā viyadvyāptikarā maharṣe /
yeṣāṃ śrute janmani pāpahānirbhavecca dharmābhyudayo mahān vai // VamP_46.76 //

iti śrīvāmupurāṇe ṣaṭcatviriṃśo 'dhyāyaḥ

pulastya uvāca /
etadarthaṃ balirdaityaḥ kṛto rājā kalipriya /
mantrapradātā prahlādaḥ śukraścāsīt purohitaḥ // VamP_47.1 //

jñātvābhiṣiktaṃ daiteyaṃ virocanasutaṃ balim /
didṛkṣavaḥ samāyātāḥ samayāḥ sarva eva hi // VamP_47.2 //

tānāgatānnirīkṣyaiva pūjayitvā yatākramama /
papraccha kulajān sarvān kiṃnu śreyaskaraṃ mama // VamP_47.3 //

tamucuḥ sarva evainaṃ śṛṇuṣva suramardana /
yat te śreyaskaraṃ karma yadasmākaṃ hitaṃ tathā // VamP_47.4 //

pitāmahastava 7lī āsīd dānavapālakaḥ /
hiraṇyakaśipurvīraḥ sa śakro 'bhūjjagattraye // VamP_47.5 //

tamāgamya suraśreṣṭho viṣṇuḥ siṃhavapurdharaḥ /
pratyakṣaṃ dānavendrāṇāṃ nakhaistaṃ hi vyadārayat // VamP_47.6 //

apakṛṣṭaṃ tathā rājyamāndhakasya mahātmanaḥ /
teṣāmarthe mahābāho śaṅkarema triśūlinā // VamP_47.7 //

tathā tava pitṛvyo 'pi jambhaḥ śakreṇa ghātitaḥ /
kujambho viṣṇunā cāpi pratyakṣaṃ paśuvat tava // VamP_47.8 //

śambhuḥ pāko mahendreṇa bhrātā tava sudarśanaḥ /
virocanastava pitā nihataḥ kathayāmi te // VamP_47.9 //

śrutvā go6kṣayaṃ brahman kṛta śakreṇa dānavaḥ /
udyogaṃ kārayāmāsa saha sarvairmahāsuraiḥ // VamP_47.10 //

rathairanye gajairanye vājibhiścāpare 'surāḥ /
padātayastathaivānye jagmuryuddhāya daivataiḥ // VamP_47.11 //

mayo 'gre yāti balavān senānātho bhayaṅkaraḥ /
sainyasya madhye ca baliḥ kālanemiśca ṣṛṣṭhataḥ // VamP_47.12 //

vāmapārśvamavaṣṭabhya śālavaḥ prathitavikramaḥ /
prayāti dakṣiṇaṃ ghoraṃ tārakākhyo bhayaṅkaraḥ // VamP_47.13 //

dānavānāṃ sahasrāṇi prayutānyarbudāni ca/ saṃprayātāni yuddhāya devaiḥ saha kalipriya // VamP_47.14 //

śrutvāsurāṇāmudyogaṃ śakraḥ surapatiḥ surān /
uvāca yāma daityāṃstān yoddhuṃ sabalasaṃyutān // VamP_47.15 //

ityevamuktvā vacanaṃ surarāṭ syandanaṃ balī /
samāruroha bhagavān yatamātalivājinam // VamP_47.16 //

samārūḍhe sahasrākṣe syandanaṃ devatāgaṇaḥ /
svaṃ svaṃ vāhanamāruhya niśceruryuddhakāṅkṣimaḥ // VamP_47.17 //

ādityā vasavo rudrāḥ sādhyā viśve 'śvinau tathā /
vidyādharā guhyakāśca yakṣarākṣasapannagāḥ // VamP_47.18 //

rājarṣayastathā siddhā nānābhūtāś ca saṃhatāḥ /
gajānanye rathānanye hayānanye samāruhan // VamP_47.19 //

vimānāni ca subhrāṇi pakṣivāhyāni nārada /
samāruhyādravan sarve yato daityabalaṃ sthitam // VamP_47.20 //

etasmin viṣṇuḥ suraśreṣṭha adhiruhya samabhyagāt // VamP_47.21 //

tamāgataṃ sahasrākṣastrailokyapatimavyayam /
vavanda mūrdhnāvanataḥ saha sarvaiḥ surottamaiḥ // VamP_47.22 //

tato 'gre devasainyasya kārtikeyo gadādharaḥ /
pālayañjaghanaṃ viṣṇuryāti madhye sahasradṛk // VamP_47.23 //

vāmaṃ pārśvaṃmavaṣbhya janto vrajate mune /
dakṣiṇaṃ varuṇaḥ pārśvamavaṣṭabhyāvrajad balī // VamP_47.24 //

tato 'marāṇāṃ pṛtanā yaśasvinī skandendraviṣṇuvambupasūryapālitā /
nānāstraśastrodyatadoḥsamūhā samāsasādāribalaṃ mahīdhre // VamP_47.25 //

udayādritaṭe ramye śubhe samaśilātale /
nirvṛkṣe pakṣirahite jāto devāsuro raṇaḥ // VamP_47.26 //

saṃnipātastayo raudraḥ sainyayorabhavanmune /
mahīdharottame pūrvaṃ yathā vānarahastinoḥ // VamP_47.27 //

raṇareṇu rathoddhūtaḥ piṅgalo raṇamūrdhani /
saṃdyānuraktaḥ sadṛśo meghaḥ khe suratāpasa // VamP_47.28 //

tadāsīt tumulaṃ yuddhaṃ na prājñāyata kiñcana /
śrūyate tvaniśaṃ śabdaḥ chindhi bhindhīti sarvataḥ // VamP_47.29 //

tato viśasano raudro daityānāṃ daivataiḥ saha /
jāto rudhiraniṣyando rajaḥsayamanātmakaḥ // VamP_47.30 //

śānte rajasi devādyāstad dānavabalaṃ mahat /
abhidravanti sahitāḥ samaṃ skandena dhīmatā // VamP_47.31 //

nijaghnurdānavān devāḥ kumārabhujapālitāḥ /
devān nijaghnurdaityāśca mayaguptāḥ prahāriṇaḥ // VamP_47.32 //

tato 'mṛtarasāsvādād vinā bhūtāḥ surattamāḥ /
nirjitāḥ samare daityaiḥ samaṃ skandena nārada // VamP_47.33 //

vinirjitān surān dṛṣṭvā vainateyadhvajo 'rihā /
śārṅgamānamya bāṇaighairnijaghāna tatastataḥ // VamP_47.34 //

te viṣṇunā hanyamānāḥ patattribhirayomukhaiḥ /
daiteyāḥ śaraṇaṃ jagmuḥ kālanemiṃ mahāsurām // VamP_47.35 //

tebhyaḥ sa cābhayaṃ dattvā jñātvājeyaṃ ca mādhavam /
vivṛddhimagamad brahman yathā vyādhirupekṣitaḥ // VamP_47.36 //

yaṃ yaṃ kareṇa spṛśati devaṃ yakṣaṃ sakinnaram /
taṃ tamādāya cikṣepa vistṛte vadane balī // VamP_47.37 //

saṃrambhād dānavendro vimṛdati ditijaiḥ saṃyuto devasainyaṃ sendraṃ sārka sacandraṃ karacaraṇanakhairaskṣatrahīno 'pi vegāt /
cakrairvaiśvānarābhaistvavanigaganayostiryagūrdhvaṃ samantāt prāpte 'nte kālavahnerjagadakhilamidaṃ rūpamāsīd didhakṣoḥ // VamP_47.38 //

taṃ dṛṣṭvā varddhamānaṃ ripamatibalinaṃ devagandharvamukhyāḥ siddhāḥsādhyāśvimukhyā bhayataraladṛśaḥ prādravan dikṣu sarve /
poplūyantaśca daityā harimamaragaṇairarcitaṃ cārumauliṃ nānāśastrāstrapātairvigalitayaśasaṃcakrurutsiktadarpāḥ // VamP_47.39 //

tānitthaṃprekṣya daityān mayabalipuragān kālanemipradhānān bāṇairākṛṣya śārṅga tvanavaratamurobhedibirvajrakalpaiḥ /
kopādāraktadṛṣṭiḥ sarathagajahayān dṛṣṭinirdhūtavīryān nārācakhyaiḥ supuṅkhairjalad iva girīn chādayāmāsa viṣṇuḥ // VamP_47.40 //

tairvāṇaiśchādyamānā harikaranuditaiḥ kāladaṇḍaprakāśairnārācairardhacandrairbālimayapurāgā bhītabhītāstvārantaḥ /
prārambe dānavendraṃ śatavadanamatho preṣayan kālanemiṃ sa prāyād devasainyaprabhumamitabalaṃ keśavaṃ lokanātham // VamP_47.41 //

taṃ dṛṣṭvā śataśīrṣamudyatagadaṃ śailendraśṛṅgākṛtiṃ viṣṇuḥ śārṅgamapāsya satvaramatho jagrāha cakraṃ kare /
so 'pyenaṃ prasamīkṣya daityaviṭapapracchedanaṃ māninaṃ provācātha vihasya taṃ ca suciraṃ meghasvano dānavaḥ // VamP_47.42 //

ayaṃ sa danuputrasainyavitrāsakṛdriṣuḥ paramakopitaḥ sa madhorvighātakṛt /
hiraṇyanayanāntakaḥ kusumapūjāratiḥ kva yāti mama dṛṣṭigocare nipatitaḥ khalaḥ // VamP_47.43 //

yadyeṣa saṃprati mamāhavamabhyuṣaiti nṛnaṃ na yāti nilayaṃ nijamambujākṣaḥ /
manmuṣṭipiṣṭaśithilāṅgamupāttabhasma saṃdrakṣyate surajano bhayakātarākṣaḥ // VamP_47.44 //

ityevamuktvā madhusūdanaṃ vai sa kālanemiḥ sphuritādharoṣṭhaḥ /
gadāṃ khagendropari jātakopo mumoca śaile kuliśaṃ yathendraḥ // VamP_47.45 //

tāmāpatantīṃ prasamīkṣya viṣṇurghorāṃ gadāṃ dānavabāhumuktām /
cakreṇa ciccheda sudurgatasya manorathaṃ pūrvakṛtena karma // VamP_47.46 //

gadāṃ chittvā dānavābhyāśametya bhujau pīnau saṃpraciccheda vegāt /
bhujābhyāṃ kṛttābhyāṃ dagdhaśailaprakāśaḥ saṃdṛśyetāpyaparaḥ kālanemi // VamP_47.47 //

tato 'sya mādhavaḥ kopāt śiraścakreṇa bhūtale /
chittvā nipātayāmāsa pakvaṃ tālaphalaṃ yathā // VamP_47.48 //

tathā vibāhurviśirā muṇḍatālo yathā vane /
tasthau merurivākampyaḥ kabandhaḥ kṣmādhareśvaraḥ // VamP_47.49 //

taṃ vainateyo 'pyupasā khagottmo nipātayāmāsa mune dharaṇyām /
yathāmbarād bāhuśiraḥ praṇaṣṭabalaṃ mahendraḥ kuliśena bhūmyām // VamP_47.50 //

tasmin hate dānavasainyapāle saṃpīḍyamānāstridaśaistu daityāḥ /
vimuktaśastrālakacarmavastrāḥ saṃprādravan bāṇamṛte 'surendrāḥ // VamP_47.51 //

iti śrīvāmanapurāṇe saptacatvāriṃśo 'dhyāyaḥ

pulastya uvāca /
saṃnivṛtte tato bāṇe dānavāḥ satvaraṃ punaḥ /
nivṛttā devatānāṃ ca saśastrā yuddhalālasāḥ // VamP_48.1 //

viṣṇurapyamitaujāstaṃ jñātvājeyaṃ baleḥ sutam /
prāhāmantrya surān sarvān yudhyadhvaṃ vigatajvarāḥ // VamP_48.2 //

viṣṇunātha samādiṣṭā devāḥ śakrapurogamāḥ /
yuyudhurdānavaiḥ sārdhaṃ viṣṇustvantaradhīyata // VamP_48.3 //

mādhavaṃ gatamājñāya śukro balimuvāca ha/ govindena murāstyaktāstvaṃ jayasvādhunā bale // VamP_48.4 //

sa purohitavākyena prīto yāte janārdane /
gadāmādāya dejasvī devasainyamabhidrutaḥ // VamP_48.5 //

bāṇo bāhusahasreṇa gṛhya praharaṇānyatha /
devasainyamabhidrutya nijaghāna sahasraśaḥ // VamP_48.6 //

mayo 'pi māyāmāsthāya taistai rūpāntarairmune /
yodhayāmāsa balāvān surāṇāṃ ca varūchinīm // VamP_48.7 //

vidyujjihvaḥ praribhadro vṛṣaparvā śatekṣaṇaḥ /
vipāko vikṣaraḥ sainyaṃ te 'pi devānupādravan // VamP_48.8 //

te hanyamānā ditijairdevāḥ śakrapurogamāḥ /
gate janārdane deve prāyaśo vimukhyābhavan // VamP_48.9 //

tān prabhagnān suragāṇān balibāṇāpurogamāḥ /
pṛṣṭhataścādravan sarve trailokyavijigīṣavaḥ // VamP_48.10 //

saṃbādhyamānā daiteyairdavāḥ sendrā bhayāturāḥ /
triviṣṭapaṃ parityajya brahmalokamupāgatāḥ // VamP_48.11 //

brahmalokaṃ gateṣvitthaṃ sendreṣvapi sureṣu vai /
svargabhoktā balirjātaḥ saputrabhrātṛbāndhavaḥ // VamP_48.12 //

śakro 'bhūd bhagavān brahman balirbāṇo yamo 'bhavat /
varuṇo 'bhūnmayaḥ somo rāhurhlodo hutāśanaḥ // VamP_48.13 //

svarbhānurabhavat sūryaḥ śukraścāsīd bṛhaspatiḥ /
ye 'nye 'pyadhikṛtā devāsteṣu jātāḥ surārayaḥ // VamP_48.14 //

pañcamasya kalerādau dvāparānte sudāruṇaḥ /
devāsuro 'bhūt saṃgrāmo yatra śakro 'pyabhūd baliḥ // VamP_48.15 //

pātālāḥ sapta tasyāsn vaśe lokatrayaṃ tathā /
bhūrbhuvaḥsvariti khyātaṃ daśalokādhipo baliḥ // VamP_48.16 //

svarge svayaṃ nivasati bhuñjan bhogān sudarlabhān /
tatropāsanta gandharvā viśvāvasupurogamāḥ // VamP_48.17 //

tilottamādyāpsaraso nṛtyanti suratāpasa /
vādayanti ca vādyāni yakṣavidyādharādayaḥ // VamP_48.18 //

vividhānapi bhogāṃśca bhuñjan daityeśvaro bali /
sasmāra manasā brahman prahlādaṃ svapitāmaham // VamP_48.19 //

saṃsmṛto naptṛṇā cāsau mahābhāgavato 'suraḥ /
samabhyāgāt tvarāyuktaḥ pātālāt svargamavyayam // VamP_48.20 //

tamāgataṃ samīkṣyaiva tyaktvā siṃhāsanaṃ baliḥ /
kṛtāñjalipuṭo bhūtvā vavande caraṇāvubhau // VamP_48.21 //

pādayoḥ patitaṃ vīraṃ prahlādastvarito balim /
samutthāpya pariṣyavajya viveśa paramāsane // VamP_48.22 //

laṃ baliḥ prāha bhostāta tvatprasādāt surā mayā /
nirjitāḥ śakrarājyaṃ ca hṛtaṃ vīryabalānmayā // VamP_48.23 //

tadidaṃ tāta madvīryavinirjitasurottamam /
trailokyarājyaṃ bhuñja tvaṃ mayi bhṛtye puraḥsthite // VamP_48.24 //

etāvatā puṇyayutaḥ syāmahaṃ tāta yat svayam /
tvadaṅghripūjābhiratastvaducchiṣṭānnabhojanaḥ // VamP_48.25 //

na sā pālayato rājyaṃ dhṛtirbhavati sattama /
yā dhṛtirguruśuśruṣāṃ kurvato jāyate vibho // VamP_48.26 //

tatastaduktaṃ balinā vākyaṃ śrutvā dvijottama /
prahlādaḥ prāha vacanaṃ dharmakāmārthasādhanam // VamP_48.27 //

mayā kṛtaṃ rājyamakaṇṭakaṃ purā praśāsitā bhūḥ suhṛdo 'nupūjitāḥ /
dattaṃ yatheṣṭaṃ janināstathātmajāḥ sthito bale samprati yogasādhakaḥ // VamP_48.28 //

gṛhītaṃ pu6 vidhivanmayā bhūyo 'rpitaḥ tava /
evaṃ bhava gurūṇāṃ tvaṃ sadā suśrūṣaṇe rataḥ // VamP_48.29 //

ityevamuktvā vacanaṃ kare tvādāya dakṣiṇe /
śākre siṃhāsane brahman baliṃ tūrṇaṃ nyaveśayat // VamP_48.30 //

sopaviṣṭo mahendrasya sarvaratnamaye śubhe /
siṃhahāsane daityapatiḥ śuśubhe maghavāniva // VamP_48.31 //

tatropaviṣṭaścaivāsau kṛtāñjalipuṭo nataḥ /
prahlādaṃ prāha vacanaṃ meghagambhīrayā girā // VamP_48.32 //

yanmayā tāta kartavyaṃ trailokyaṃ parirakṣatā /
dharmārthakāmamokṣebhyastadādiśatu me bhavān // VamP_48.33 //

tadvākyasama kālaṃ ca śukraḥ prahlādamabravīt /
yadyuktaṃ tanmahābāho vadasvādyottaraṃ vacaḥ // VamP_48.34 //

vacanaṃ baliśukrābhyāṃ śrutvā bhāgavato 'suraḥ /
prāha dharmārthasaṃyuktaṃ prahlādo vākyamuttamam // VamP_48.35 //

yadāyatyāṃ kṣamaṃ rājan yaddhitaṃ bhuvanasya ca /
avirodhena dharmasya arthasyopārjanaṃ ca yat // VamP_48.36 //

sarvasattvānugamanaṃ kāmavargaphalaṃ ca yat /
paratreha ca yacchreyaḥ putra tatkarma āraca // VamP_48.37 //

yatā ślāghyaṃ prayāsyadya yathā kīrtirbhavettava /
yatā nāyaśaso yogastathā kuru mahāmate // VamP_48.38 //

etadartha śriyaṃ dīptāṃ kāṅkṣante puruṣottamāḥ /
yenaitāni gṛhe 'smākaṃ nivasanti sunirvṛtāḥ // VamP_48.39 //

kulajo vyasane magnaḥ sakhā cārthabahiḥ kṛtaḥ /
vṛddho jñātirguṇī vipraḥ kīrtīśca yaśasā saha // VamP_48.40 //

tasmād yathaite nivasanti putra rājyasthitasyeha kulodgatādyāḥ /
tathā yatsvāmalasattvaceṣṭa yathā yaśasvī bhavitāsi loke // VamP_48.41 //

bhūbhyāṃ sadā brāhmaṇabhūṣitāyāṃ kṣatrānvitāyāṃ dṛḍhavāpitāyām /
śuśruṣaṇāsaktasamudbhavāyā mṛddhiṃ prayāntīha narādhipendrāḥ // VamP_48.42 //

tasmād dvijāgryāḥ śrutiśāstrayuktā narādhipāṃste kratubhirdvijendrā yajñāgnidhūmena nṛpasya śāntiḥ // VamP_48.43 //

tapo 'dhyayanasaṃpannā yājanādhyāpane ratāḥ /
santu viprā bale pūjyāstvatto 'nujñāmavāpya hi / /

48.44 svādhyāyayajñaniratā dātāraḥ śastrajīvinaḥ /
kṣatriyāḥ santu daityendra prajāpālanadharmiṇaḥ // VamP_48.45 //

yajñādhyayanasaṃpannā dātāraḥ kṛṣikāriṇaḥ /
pāśupālyaṃ prakurvantu veśyā vipaṇijīvinaḥ // VamP_48.46 //

brāhmaṇakṣatriyaviśāṃ sadā śuśruṣaṇe ratāḥ /
śūdrāḥ santvasuraśreṣṭha tavājñākāriṇaḥ sadā // VamP_48.47 //

yadā varṇāḥ svadharmasthā bhavanti ditijeśvara /
dharmavṛddhistadā syādvai dharmavṛddhau nṛpodayaḥ // VamP_48.48 //

tasmād varṇāḥ svadharmasthāstvayā kāryāḥ sadā bale /
tadvṛddhau bhavato vṛddhistadvānau hānirucyate // VamP_48.49 //

itthaṃ vacaḥ śrāṇya mahāsurendro baliṃ mahātmā sa babhūva tūṣṇīm /
tato yadājñāpayase kariṣye itthaṃ baliḥ prāha vaco maharṣe // VamP_48.50 //

iti śrīvāmanapurāṇe aṣṭacatvāriṃśo 'dhyāyaḥ

pulastya uvāca /
tato gateṣu deveṣu brahmalokaṃ prati dvija /
trailokyaṃ pālayāmāsa balirdharmānvitaḥ sadā // VamP_49.1 //

kalistadā dharmayutaṃ jagad dṛṣṭvā kṛte yathā /
brahmāṇaṃ śaraṇaṃ bheje svabhāvasya niṣeṇāt // VamP_49.2 //

gatvā sa dadṛśe devaṃ sendrairdevaiḥ samanvitam /
svadīptyā dyotayantaṃ ca svadeśaṃ sasurāsuram // VamP_49.3 //

praṇipatya tamāhātha tiṣyo brahmāṇamīśvaram /
mama svabhāvo balinā nāśito devasattama // VamP_49.4 //

taṃ prāha bhagavān yogī svabhāvaṃ jagato 'pi hi /
na kevalaṃ hi bhavato hṛtaṃ tena balīyasā // VamP_49.5 //

paśyasva tiṣya devendraṃ varuṇaṃ ca samārutam /
bhāskaro 'pi hi dīnatvaṃ prayāto hi balād baleḥ // VamP_49.6 //

na tasya kaścit trailokye pratiṣeddhāsti karmaṇaḥ /
ṛte sahasraṃ śirasaṃ hariṃ daśaśatāṅghrikam // VamP_49.7 //

ma bhūmiṃ ca tathā nākaṃ rājyaṃ lakṣmīṃ yaso 'vyayaḥ /
samāhariṣyati baleḥ kartuḥ saddharmagocaram // VamP_49.8 //

ityevamukto devena brahmaṇā kaliravyayaḥ /
dīnān dṛṣṭvā sa śakrādīn vibhītakavanaṃ gataḥ // VamP_49.9 //

kṛtaḥ prāvarttata tadā kalernāsāt jagattraye /
dharmo 'bhavaccatuṣpādaścāturvarṇye 'pi nārada // VamP_49.10 //

tapo 'hiṃsā ca satyaṃ ca śaucamindriyanigrahaḥ /
dayā dānaṃ tvānṛśaṃsyaṃ śuśruṣā yajñakarma ca // VamP_49.11 //

etāni sarvajagataḥ parivyāpya sthitāni hi /
balinā balavān brahman tiṣyo 'pi hi kṛtaḥ kṛtaḥ // VamP_49.12 //

svadharmasthāyino varṇā hyāśramāṃścāviśn dvijāḥ /
prajāpālanadharmasthāḥ sadaiva manujarṣabhāḥ // VamP_49.13 //

dharmottare vartamāne brahmannasmiñjagattraye /
trailokyalakṣmīrvaradā tvāyātā dānaveśvaram // VamP_49.14 //

tāmāgatāṃ nirīkṣyaiva sahasrākṣaśriyaṃ baliḥ /
papraccha kāsi māṃ brūhi kenāsyarthena cāgatā // VamP_49.15 //

sā tadvacanamākarṇya prāha śrīḥ padmamālinī /
bale śṛṇuṣva yāsmi tvāmāyātā mahiṣi balāt // VamP_49.16 //

aprameyabalo devo yo 'sau cakragadādharaḥ /
tena tyaktastu maghavā tato 'haṃ tvāmihāgatā // VamP_49.17 //

sa nirmame yuvatayaścāsro rūpasaṃyutāḥ /
śvetāmbaradharā caiva śvetasraganulepanā // VamP_49.18 //

śvetavṛndārakārūḍhā sattvāḍhyā śvetavigrahā /
raktāmbaradharā cānyā raktasraganulepanā // VamP_49.19 //

raktavājisāmārūḍhā raktāṅgī rājasī hi sā /
pītāmbarā pīravarṇā pītamālyānulepanā // VamP_49.20 //

sauvarṇasyandanacarā tāmasaṃ guṇamāśritā /
nīlāmbarā nīmālyā nīlagandhāmanulepanā // VamP_49.21 //

nīlavṛṣasamārūḍhā triguṇā sā prakīrtitā /
yā sā śvetāmbharā śvetā sattvāḍhyā kuñjarasthitā // VamP_49.22 //

sā brahmāṇaṃ samāyātā candraṃ candrānugānapi /
yā raktā raktavasanā vājisthā rajasānvitā // VamP_49.23 //

tāṃ prādād devarājāya maneva tatsameṣu ca /
pītāmbarā yā subhagā rathasthā kanakaprabhā // VamP_49.24 //

prajāpatibhyastāṃ prādāt śukrāya ca viśaḥsu ca /
nīlavastrālisadṛśī yā curthī vṛṣasthitā // VamP_49.25 //

sā dānavān naiṛtāṃś ca śūdrān vidyādharānapi /
viprādyāḥ śvetarūpāṃ tāṃ kathayanti sarasvatīm // VamP_49.26 //

stuvanti brahmaṇā sārdhaṃ makhe mantrādibhiḥ sadā /
kṣatriyā raktavarṇāṃ tāṃ jayaśrīmiti śaṃsire // VamP_49.27 //

sā cendreṇāsuraśreṣṭha manunā ca yaśasvinī /
vaiśyāstāṃ pītavasanāṃ kanakāṅgīṃ sadaiva hi // VamP_49.28 //

stuvanti lakṣmīmityevaṃ prajāpālāstathaiva hi /
śūdrāstāṃ nīlavarṇāṅgīṃ stuvanti ca subhaktitaḥ // VamP_49.29 //

śriyā devīti nāmnā tāṃ samaṃ daityaiśca rākṣasaiḥ /
evaṃ vibhaktāstā nāryastena devena cakriṇā // VamP_49.30 //

etāsāṃ ca svarūpastāstiṣṭhanti nidhayo 'vyayāḥ /
itihāsapurāṇāni vedāḥ sāṅgāstathoktayaḥ // VamP_49.31 //

catuḥṣaṣṭikalāḥ śvetā mahāpadmo nidhiḥ sthitaḥ /
muktāsuvarṇarajataṃ rathāśvagajabhūṣaṇam // VamP_49.32 //

śastrāstrādikavastrāṇi raktā padmo nidhiḥ smṛtaḥ /
gomahiṣyaḥ kharoṣṭraṃ ca suvarṇāmbarabhūmayaḥ // VamP_49.33 //

oṣadhyaḥ paśavaḥ pītā mahānīlo nidhiḥ sthitaḥ /
sarvāsāmapi jātīnāṃ jātirekā pratiṣṭhitā // VamP_49.34 //

anyeṣāmapi saṃhartrī nīlā śaṅkho nidhiḥ sthitaḥ /
etāsu saṃsthitānāṃ ca yāni rūpāṇi dānava /
bhavanti suruṣāṇāṃ vai tān vibodha vadāmi te // VamP_49.35 //

satyaśaucābhisaṃyuktā makhadānotsave ratāḥ /
bhavanti dāvanapate mahāpadmāśritā narāḥ // VamP_49.36 //

yajvinaḥ subhagā dṛptā mānino bahudakṣiṇāḥ /
sarvasāmānyasukhino narāḥ padmāśritāḥ smṛtāḥ // VamP_49.37 //

satyānṛtasamāyuktā dānāharaṇadakṣiṇāḥ /
nyāyānyāyavyayopetā mahānīlāśritā narāḥ // VamP_49.38 //

nāstikāḥ śaucarahitāḥ kṛpaṇā bhogavarjitāḥ /
steyānṛtakathāyuktā narāḥ śaṅkhaśritā bale // VamP_49.39 //

ityevaṃ kathitastubhyaṃ teṣāṃ dānava nirṇayaḥ // VamP_49.40 //

ahaṃ sā rāgiṇī nāma jāyaśrīstvāmupāgatā /
mamāsti dāvanapate pratijñā sādhusaṃmatā // VamP_49.41 //

samāśrayāmi śauryaḍhyaṃ na ca klībaṃ kathañcana /
na cāsti bhavatastulyo trailokye 'pi balādhikaḥ // VamP_49.42 //

tvayā balavibhūtyā hi prītirme janitā dhruvā /
yattvayā yudhi vikramya devarājo vinirjitaḥ // VamP_49.43 //

ato mama parā prītirjātā dānava śāśvatī /
dṛṣṭvā te paramaṃ sattvaṃ sarvebhyo 'pi balādhikam // VamP_49.44 //

śauṇḍīryamāninaṃ vīraṃ tato 'haṃ svayamāgatā /
nāścarya dānavaśreṣṭha hiraṇyakaśipoḥ kule // VamP_49.45 //

prasūtasyāsurendrasya tava karma yadīdṛśam /
viśeṣitastvayā rājan daiteyaḥ prapitāmahaḥ // VamP_49.46 //

vijitaṃ vikramād yena trailokyaṃ vai parairhṛtam /
ityevamuktvā vacanaṃ dānavaindraṃ tadā balim // VamP_49.47 //

jayaśrīścandravadanā praviṣṭādyotayacchubhā /
tasyāṃ cātha praviṣṭāyāṃ vidhavā iva yoṣitaḥ // VamP_49.48 //

samāśrayanti balinaṃ hrīśrīdhīdhṛtikīrttayaḥ /
prabhā matiḥ śramā bhūtirvidyā nītirdayā tathā // VamP_49.49 //

śrutiḥ smṛtirdhṛtiḥ kīrtirmūrtiḥ śānti kriyānvitāḥ /
puṣṭistuṣṭī rucistvanyā tathā sattvāśritā guṇāḥ /
tāḥ sarvā balimāśritya vyaśrāmyanta yathāsukham // VamP_49.50 //

evaṃ guṇo 'bhṛd danupuṅgavo 'sau balirmahātmā śubhabuddhirātmavān /
yajvā tapasvī mṛdureva satyavāk dātā vibhartā svajanābhigoptā // VamP_49.51 //

triviṣṭapaṃ śāsati dānavendre nāsīn kṣudhārto malino na dīnaḥ /
sadojjvalo dharmarato 'tha dāntaḥ kāmopabhoktā manujo 'pi jātaḥ // VamP_49.52 //

iti śrīvāmanapurāṇe ekonapañcāśo 'dhyāyaḥ

pulastya uvāca /
gate trailokyarājye tu dānaveṣu purandaraḥ /
jagāma brahmasadanaṃ saha devaiḥ śacīpatiḥ // VamP_50.1 //

tatrāpaśyat sa deveśaṃ brahmāṇaṃ kamalodbhavam /
ṛṣibhiḥ sārdhamāsīnaṃ pitaraṃ svaṃ ca kaśyapam // VamP_50.2 //

tato nanāma śirasā śakraḥ suragaṇaiḥ saha /
brahmāṇaṃ kaśyapaṃ caiva tāṃśca sarvāstapodhanān // VamP_50.3 //

provācendraḥ suraiḥ sārdha devanāthaṃ pitāmaham /
pitāmaha hṛtaṃ rājyaṃ balinā balinā mama // VamP_50.4 //

brahmā provāca śakraitad bhujyate svakṛtaṃ phalam /
śakraḥ papraccha bho brūhi kiṃ mayā duṣkṛtaṃ kṛtam // VamP_50.5 //

kaśyapo 'pyāha deveśaṃ bhrūṇahatyā kṛtā tvayā /
dityudarāt tvayā garbhaḥ kṛtto vai bahudhā balāt // VamP_50.6 //

pitaraṃ prāha devendraḥ sa māturdeṣato vibho /
kṛntanaṃ prāptavān garbho yadaśaucā hi sā bhavat // VamP_50.7 //

tato 'bravīt kaśyapastu māturdeṣaḥ sa dāsatām /
gatastato vinihato dāso 'pi kuliśena bho // VamP_50.8 //

tacchrutvā kaśyapavacaḥ prāha śakraḥ pitāmaham /
vināśaṃ pāpmano brūhi prāyaścittaṃ vibho mama // VamP_50.9 //

brahmā provāca deveśaṃ vaśiṣṭhaḥ kaśyapastathā /
hitaṃ sarvasya jagataḥ śakrasyāpi viśeṣataḥ // VamP_50.10 //

śaṅkhacakragadāpāṇirmādhavaḥ puruṣottamaḥ /
taṃ prapadyasva śaraṇaṃ sa te śreyo vidhāsyati // VamP_50.11 //

sahasrākṣo 'pi vacanaṃ gurūṇāṃ sa niśamya vai /
provāca svalpakālena kasmin prāpyo bahūdayaḥ /
tamūcurdevatā martye svalpakāle mahodayaḥ // VamP_50.12 //

ityevamuktaḥ surarāḍ viriñcinā marīciputreṇa ca kaśyapena /
tathaiva mitrāvaruṇātmajena vegānmahīpṛṣṭhamavāpya tasthau // VamP_50.13 //

kāliñjarasyottarataḥ supuṇyastathā himādrerapi dakṣiṇasthaḥ /
suśasthalāt pūrvata eva viśruto vasoḥ purāt piścimato 'vatasthe // VamP_50.14 //

pūrvaṃ gayena nṛvarema yatra yaṣṭo 'śvamedhaḥ śatakṛtsadakṣiṇaḥ /
manuṣyemedhaḥ śatakṛtsahasrakṛnnarendrasūyaśca sahasrakṛd vai // VamP_50.15 //

tathā purā duryajanaḥ surāsuraiḥ khyāto mahāmedha iti prasiddhaḥ /
yatrāsya cakre bhagavān murāriḥ vāstavyamavyaktatanuḥ khamūrtimat /
khyātiṃ jagāmātha gadādhareti mahāghavṛkṣasya śitaḥ kuṭhāraḥ // VamP_50.16 //

yasmin dvijendrāḥ śrutiśāstravarjitāḥ samatvamāyānti pitāmahena /
sakṛt pitṛn yatra ca saṃprapūjya bhaktyā tvananyena hi cetasaiva /
phalaṃ mahāmedhamakhasya mānavā labhantyanantyaṃ bhagavatprasādāt // VamP_50.17 //

mahānadī yatra surarṣikanyā jalāpadeśāddhimaśailametya /
cakre jagatpāpavinaṣṭimagryāṃ saṃdarśanaprāśanamañjanena // VamP_50.18 //

tatra śakraḥ samabhyetya mahānadyāstaṭe 'dbhute /
ārādhanāya devasya kṛtvāśramamavasthitaḥ // VamP_50.19 //

prātaḥsnāyī tvadhaḥśāyī ekabhaktastvayācitaḥ /
tapastepe sahasrākṣaḥ stuvan devaṃ gadādharam // VamP_50.20 //

tasyaivaṃ tapyataḥ smayagjitasarvendriyasya hi /
kāmakrodhavihīnasya sāgraḥ saṃvatsaro gataḥ // VamP_50.21 //

tato gadādharaḥ prīto vāsavaṃ prāha nārada /
gaccha prīto 'smi bhavato muktapāpo 'si sāmpratam // VamP_50.22 //

nijaṃ rājyaṃ ca deveśa prāpsyase na cirādiva /
yatiṣyāmi tathā śakra bhāvi śreyo yatā tava // VamP_50.23 //

ityevamukto 'tha gadādhareṇa visarjitaḥ snāpya manoharāyām /
snātasya devasya tadainaso narāstaṃ procurasmānanusāsayasva // VamP_50.24 //

provāca tān bhīṣaṇakarmakārān nāmnā pulindān mama pāpasaṃbhavāḥ /
vasadhvamevāntaramadrisukhyayorhimādrikāliñjarayoḥ pulindāḥ // VamP_50.25 //

ityevamuktvā surarāṭ pulindān vimuktapāpo 'marasiddhayakṣaiḥ /
saṃpūjyamāno 'nujagāma camaṃ mātustadā dharmanivāsamīḍyam // VamP_50.26 //

dṛṣṭvāditiṃ mūrdhni kṛtāñjalistu vināmramauliḥ samupājagām /
praṇamya pādau kamalodarābhau nivedayāmāsa tapastadātmanaḥ // VamP_50.27 //

papraccha sā kāraṇamīśvaraṃ tam āghrāya cāliṅgya sahāśrudṛṣṭyā /
sa cācacakṣe balinā raṇe jayaṃ tadātmano devagaṇaiśca sārdham // VamP_50.28 //

śrutvaiva sā śokapariplutāṅgī jñātvā jitaṃ daityasutaiḥ sutaṃ tam /
duḥkhānvitā devamanādyamīḍyaṃ jagāma viṣṇuṃ śaraṇaṃ vareṇyam // VamP_50.29 //

nārada uvāca /
kasmin janitrī surasattamānāṃ sthāne hṛṣīkeśamanantamādyam /
carācarasya prabhavaṃ purāṇamārādhayāmāsa śubhe vada tvam // VamP_50.30 //

pulastya uvāca /
surāraṇiḥ śakramavekṣya dīnaṃ parājitaṃ dānavanāyakena /
site 'tha pakṣe marārkṣager'ke ghṛtārciṣaḥ syādatha saptame 'hni / /

50.31 dṛṣṭvaive devaṃ tridaśādhipaṃ taṃ mahodaye śakradiśādhirūḍham /
nirāśanā saṃyatavāk sucitā tadopatasthe śaraṇaṃ surendram // VamP_50.32 //

aditiruvāca /
jayasva divyāmbujakośacaura jayasva saṃsārataroḥ kuṭhāra /
jayasva pāpendhanajātavedastamaughasaṃrodha namo namaste // VamP_50.33 //

namo 'su te bhāskara divyamūrte trailokyalakṣmītilakāya te namaḥ /
tvaṃ kāraṇaṃ sarvacarācarasya nātho 'si māṃ pālaya viśvamūrte // VamP_50.34 //

tvayā jagannātha jaganmayena nāthena śakro nijarājyahānim /
avāptāvān śatruparābhavaṃ ca tato bhavantaṃ śaraṇaṃ prapannā // VamP_50.35 //

ityevamuktvā surupūjitaṃ sā ālikhya raktena hi candanena /
saṃpūjayitvā karavīrapuṣyaiḥ saṃdhūpya dhūpaiḥ kaṇamarkabhojyam // VamP_50.36 //

nivedya caivājyayutaṃ mahārhamannaṃ mahendrasya hitāya devī /
stavena puṇyena ca saṃstuvantī sthitā nirāhāramathopavāsam // VamP_50.37 //

tato dvitīye 'hni kṛtapraṇāmā snātvā vidhānena ca pūjayitvā /
dattvā dvijebhyaḥ kaṇakaṃ tilājyaṃ tato 'grataḥ sā prayatā babhūva // VamP_50.38 //

tataḥ prīto 'bhavad bhānurghṛtārciḥ sūryamaṇḍalāt /
viniḥsṛtyayāgrataḥ sthitvā idaṃ vacanamabravīt // VamP_50.39 //

vratetānena suprītastavāhaṃ dakṣanandini /
prāpsyase durlabhaṃ kāmaṃ matprasādānna saṃśayaḥ // VamP_50.40 //

rājyaṃ tvattanayānāṃ vai dāsye devi surāraṇi /
dānavān dhvaṃsayiṣyāmi saṃbhūyaivodare tava // VamP_50.41 //

tad vākyaṃ vāsudevasya śrutvā brahman surāraṇiḥ /
provāca jagatāṃ yoniṃ vepamānā punaḥ punaḥ // VamP_50.42 //

kathaṃ tvāmudareṇāhaṃ voḍhuṃ śakṣyāmi durdharam /
yasyodare jagatsarvaṃ vasate sthāṇujaṅgamam // VamP_50.43 //

kastvāṃ dhārayituṃ nātha śaktastrailokyadhāryasi /
yasya saptārṇavāḥ kukṣau nivasanti sahādribhiḥ // VamP_50.44 //

tasmād yathā surapatiḥ śakraḥ syāt surarāḍiha /
yathā ca na mama kleśastathā kuru janārdana // VamP_50.45 //

viṣṇuruvāca /
satyametanmahābhāge durdharo 'smi surāsuraiḥ /
tathāpi saṃbhaviṣyāmi ahaṃ devyudare tava // VamP_50.46 //

ātmānaṃ bhuvanān śailāṃstvāñca devi sakaśyapām /
dhārayiṣyāmi yogena mā viṣādaṃ kuthāmbike // VamP_50.47 //

tavodare 'haṃ dākṣeyi saṃbhaviṣyāmi vai yadā /
tadā nistejaso daityāḥ sabhaviṣyantyasaṃśayam // VamP_50.48 //

ityevamuktvā bhagavān viveśa tasyāśca bhūyo 'rigaṇapramardī /
svatejasoṃ'śena viveśa devyāḥ tadodare śakrahitāya vipra // VamP_50.49 //

iti śrīvāmanapurāṇe pañcāśo 'dhyāyaḥ

pulastya uvāca /
devamātuḥ sthite udare vāmanākṛtau /
nistejaso 'surā jātā yathoktaṃ viśvayoninā // VamP_51.1 //

nistejaso 'surān dṛṣṭvā prahlādaṃ dānaveśvaram /
balirdānavaśārdūla idaṃ vacanamabravīt // VamP_51.2 //

baliruvāca /
tāta nistejaso daityāḥ kena jātāstu hetunā /
kathyatāṃ paramajño 'si śubhāśubhaviśārada // VamP_51.3 //

pulastya uvāca /
tatpautravacanaṃ śrutvā muhūrtaṃ dhyānamāstitaḥ /
kimarthaṃ tejaso hāniriti kasmādatīva ca // VamP_51.4 //

sa jñātvā vāsudevotthaṃ bhayaṃ daityeṣvanuttamam /
cintayāmāsa yogātmā kva viṣṇuḥ sāṃprataṃ sthitaḥ // VamP_51.5 //

adho nābheḥ sa pātālān sapta saṃcintya nārada /
nāberupari bhūrādillokāṃścartumiyād vaśī // VamP_51.6 //

bhūmiṃ sa paṅkajākārāṃ tanmadhye paṅkajākṛtim /
meruṃ dadarśa śailendraṃ śātakaumbhaṃ maharddhimat // VamP_51.7 //

tasyopari mahāpuryastvaṣṭau lokapatīstathā /
teṣāmātuḥ sa dadṛśe mṛgapakṣigaṇairvṛtam // VamP_51.8 //

tadadhastānmahāpuṇyamāśramaṃ surapūjitam /
devamātuḥ sa dadṛśe mṛgapakṣigaṇairvṛtam // VamP_51.9 //

tāṃ dṛṣṭvā devajananīṃ sarvatejodhikāṃ mune /
viveśa dānavapatiranveṣṭuṃ madhusūdanam // VamP_51.10 //

sa dṛṣṭavāñjagannāthaṃ mādhavaṃ vāmanākṛtim /
sarvabhītavareṇyaṃ taṃ devamāturathodare // VamP_51.11 //

taṃ dṛṣṭvā puṇḍarīkākṣaṃ śaṅkhacakragadādharam /
surāsuragaṇaiḥ sarvaiḥ sarvato vyāptavigraham // VamP_51.12 //

tenaiva kramayogena dṛṣṭvā vāmanatāṃ gatam /
daityatejoharaṃ viṣṇuṃ prakṛtistho 'bhavat tataḥ // VamP_51.13 //

athovāca mahābuddhirvirojanasutaṃ balim /
prahlādo madhuraṃ vākyaṃ praṇamya madhusūdanam // VamP_51.14 //

prahlāda uvāca /
śrūyatāṃ sarvamākhyāsye yato vo bhayamāgatam /
yena nistejaso daityā jātā daityendra hetunā // VamP_51.15 //

bhavatā nirjitā devāḥ sendrarudrārkapāvakāḥ /
prayātāḥ śaraṇaṃ devaṃ hariṃ tribhuvaneśvaram // VamP_51.16 //

sa teṣāmabhayaṃ dattvā śakrādināṃ jagadguruḥ /
avatīrṇo mahābāhuradityā jaṭhare hariḥ // VamP_51.17 //

hṛtāni vastena bale tejāṃsīti matirmama /
nālaṃ tamo viṣahituṃ sthātuṃ sūryodayaṃ bale // VamP_51.18 //

pulastya uvāca /
prahlādavacanaṃ śrutvā krodhaprasphuritādharaḥ /
prahlādamāhātha balirbhāvikarmapracoditaḥ // VamP_51.19 //

baliruvāca /
tāta ko 'ya harirnāma yato no bhayamāgatam /
santi me śataśo daityā vāsudevabalādhikāḥ // VamP_51.20 //

sahasraśo yairamarāḥ sendrarudrāgnimārutāḥ /
nirjitya tyājitāḥ svargaṃ bhagnadarpā raṇājire // VamP_51.21 //

yena sūryarathād vegāt cakraṃ kṛṣṭaṃ mahājavam /
sa vipracittirbalavān mama sainyapurassaraḥ // VamP_51.22 //

ayaḥśuṅku śivaḥ śaṃbhurasilomā vilomakṛt /
triśirā makarākṣaśca vṛṣaparvā natekṣamaḥ // VamP_51.23 //

ete cānaye ca balino nānāyudhavisāradāḥ /
yeṣāmekaikaśo viṣṇuḥ kalāṃ nārhati ṣoḍaśīm // VamP_51.24 //

pulastya uvāca /
pautrasyaitad vacaḥ śrutvā prahlādaḥ krodhamūrchitaḥ /
dhigdhigityāha sa baliṃ vaikuṇṭhākṣepavādinam // VamP_51.25 //

dhiktvāṃ pāpasamārāraṃ duṣuṭabuddhiṃ subāliśam /
hariṃ nindayato jihvā kathaṃ na patitā tava // VamP_51.26 //

śocyastvamasi durbuddhe nindanīyaś ca sādhubhiḥ /
yat trailokyaguruṃ viṣṇumabhinindasi durmate // VamP_51.27 //

śocyaścāsmi na saṃdeho yena jātaḥ pitā tava /
yasya tvaṃ karkaśaḥ putro jāto devāvamānyakaḥ // VamP_51.28 //

bhavān kila vijānāti tathā cāmī mahāsurāḥ /
yatā nānyaḥ priyaḥ kaścinmama tasmājjanārdanāt // VamP_51.29 //

jānannapi priyataraṃ prāṇebhyo 'pi hariṃ mam /
sarveśvareśvaraṃ devaṃ kathaṃ ninditavānasi // VamP_51.30 //

guruḥ pūjyastava pitā pūjyastasyāpyahaṃ guruḥ /
mamāpi pūjyo bhagavān gururlokagururhariḥ // VamP_51.31 //

gurorgurugururmūḍha pūjyaḥ pajyatamastava /
pūjyaṃ nindayase pāpa kathaṃ na patito 'syadhaḥ // VamP_51.32 //

śocanīyā durācārā dānavāmī kṛtāstvayā /
yeṣāṃ tvaṃ karkaśo rājā vāsudevasya nindakaḥ // VamP_51.33 //

yasmād pūjyor'canīyaśca bhavatā nindito hariḥ /
tasmāt pāpasamācarā rājyanāśamavāpnuhi // VamP_51.34 //

yatā nānyat priyataraṃ vidyate mama keśavāt /
manasā karmaṇā vācā rājyabhraṣṭastathā pata // VamP_51.35 //

yatā na tasmādaparaṃ vyatiriktaṃ hi vidyate /
caturdaśasu lokeṣu rapājyabhraṣṭastathā pata // VamP_51.36 //

sarveṣāmaṃpi bhūtānāṃ nānyalloke parāyaṇam /
yathā tathānupasyeyaṃ bhavantaṃ rājyavicyutam // VamP_51.37 //

pulastya uvāca /
evamuccārite vākye baliḥ satvaritastadā /
avatīryāsanād brahman kṛtāñjalipuṭo balī // VamP_51.38 //

śirasā praṇipatyāha prasādaṃ yātu me guruḥ /
kṛtāparādhānapi hi kṣamanti guravaḥ śiśūn // VamP_51.39 //

tatsādhu yadahaṃ śapto bhavatā dānaveśvara /
na bibhemi parebhyo 'haṃ na ca rājyaparikṣayāt // VamP_51.40 //

naiva duḥkhaṃ mama vibho yadahaṃ rājyavicyutaḥ /
duḥkhaṃ kṛtāparādhatvād bhavato me mahattaram // VamP_51.41 //

tat kṣamyatāṃ tāta mamāparādho bālo 'smayanātho 'smi sudurmatiśca /
kṛte 'pi doṣe guravaḥ śiśūnāṃ kṣamanti daityaṃ samupāgatānām // VamP_51.42 //

pulastya uvāca /
sa evamukto vacanaṃ mahātmā vimuktamoho haripādabhaktaḥ /
ciraṃ vicintyādbhutametaditthamuvāca pautraṃ madhuraṃ vaco 'tha // VamP_51.43 //

prahlāda uvāca /
tāta mohena me jñānaṃ vivekaśca tiraskṛtaḥ /
yena sarvagataṃ viṣṇuṃ jānaṃstvāṃ saptavānaham // VamP_51.44 //

nūnametena bhāvyaṃ vai bhavato yena dānava /
mamāviśanmahābāho vivekapratiṣedhakaḥ // VamP_51.45 //

tasmād rājyaṃ prati vibho na jvaraṃ kartumarhasi /
avaśyaṃ bhāvino hyarthā na vinaśyanti karhicit // VamP_51.46 //

putramitrakalatrārtha rājyabhogadhanāya ca /
āgame nirgame prājño na viṣādaṃ samācaret // VamP_51.47 //

yathā yathā samāyānti pūrvakarmavidhānataḥ /
sukhaduḥkhāni daityendra narastāni sahet tathā // VamP_51.48 //

āpadāmāgamaṃ dṛṣṭvā na viṣṇṇo bhaved vaśī /
saṃpadaṃ ca suvistīrṇāṃ prāpya no 'dhṛtimān bhavet // VamP_51.49 //

dhanakṣaye na muhyanti na hṛṣyanti dhanāgame /
dhīrāḥ kāryeṣu ca sadā bhavanti puruṣottamāḥ // VamP_51.50 //

evaṃ viditvā daityendra na viṣādaṃ kathañcana /
kartumarhasi vidvāṃstvaṃ paṇḍito nāvasīdati // VamP_51.51 //

tathānyacca mahābāho hitaṃ śṛṇu mahārthakam /
bhavato 'tha tathānyeṣāṃ śrutvā tacca samācara // VamP_51.52 //

śaraṇyaṃ śaraṇaṃ gaccha tameva puruṣottmam /
sa te trātā bhayādasmād dānavendra bhaviṣyati // VamP_51.53 //

ye saṃśritā harimanantamanādimadhyaṃ viṣṇuṃ carācaraguruṃ harimīśitāram /
saṃsāragartapatitasya karāvalambaṃ nūnaṃ na te bhuvi narā jvariṇo bhavanti // VamP_51.54 //

tanmanā dānavaśreṣṭha tadbhaktaśca bhavādhunā /
sa eṣa bhavataḥ śreyo vidhāsyati janārdhanaḥ // VamP_51.55 //

ahaṃ ca pāpopaśamārthamīśamārādhya yāsye pratitīrthayātrām /
vimuktapāpaśca tato gamiṣye yatrācyuto lokapatirnṛsiṃhaḥ // VamP_51.56 //

pulastya uvāca /
ityevamāśvāsya baliṃ mahātmā saṃsmṛtya yogādhipatiṃ ca viṣṇum /
āmantrya sarvān danuyūthapālān jagāma kartuṃ tvatha tīrthayātrām // VamP_51.57 //

iti śrīvāmanapurāṇe ekapañcāśo 'dhyāyaḥ

nārada uvāca /
kāni tīrthāni viprendra prahlādo 'nujagāma ha /
prahlādatīrthayātrāṃ me samyagākhyātumarhasi // VamP_52.1 //

pulastya uvāca /
śṛṇuṣva kathayiṣyāmi pāpapaṅkapraṇāśinīm /
prahlādatīrthayātrāṃ te śuddhapuṇyapradāyinīm // VamP_52.2 //

saṃtyajya meruṃ kanakācalendraṃ tīrthaṃ jagāmāmarasaṃghajuṣṭam /
khyātaṃ pṛtivyāṃ śubhadaṃ hi mānasaṃ yatra sthito matsyavapuḥ sureśaḥ // VamP_52.3 //

tasmiṃstīrthavare snātvā saṃtarpya pitṛdevatāḥ /
saṃpūjya ca jagannāthamacyutaṃ śrutibhiryutam // VamP_52.4 //

upoṣya bhūyaḥ saṃpūjya devarṣipitṛmānavān /
jagāma kacchapaṃ draṣṭuṃ kauśikyāṃ pāpanāśanam // VamP_52.5 //

tasyāṃ snātvā mahānadyāṃ saṃpūjya ca jagatpatim /
samupoṣya śucirbhūtvā datvā vipreṣu dakṣiṇām // VamP_52.6 //

namaskṛtya jagannāthamatho kūrmavapurdharam /
tato jagāma kṛṣṇākhyaṃ draṣṭuṃ vājimukhaṃ prabhum /
tatra devahrade snātvā tarpayitvā pitṝn surān // VamP_52.7 //

saṃpūjya hayaśīrṣaṃ ca jagāma gajasāhvayam /
tatra devaṃ jagannāthaṃ govindaṃ cakrapāṇinam // VamP_52.8 //

snātvā saṃpūjya vidhivat jagāma yamunāṃ nīm /
tasyāṃ snātaḥ śucirbhūtvā saṃtarpyārṣisurān pitṝn /
dadarśa devadeveśaṃ lokanāthaṃ trivikramam // VamP_52.9 //

nārada uvāca /
sāmprataṃ bhagavān viṣṇustrailokyākramaṇaṃ vapuḥ /
kariṣyati jagatsvāmī balerbandhanamīśvaraḥ // VamP_52.10 //

tatkathaṃ pūrvakāle 'pi vibhurāsīt trivikramaḥ /
kasya vā bandhanaṃ viṣṇuḥ kṛtavāṃstacca me vada // VamP_52.11 //

pulastya uvāca /
śrūyatāṃ kathiyiṣyāmi yo 'yaṃ proktastrivikramaḥ /
yasmin kāle saṃbabhūva yaṃ ca vañcitavānasau // VamP_52.12 //

āsīd dhundhuriti khyātaḥ kaśyapasyaurasaḥ sutaḥ /
danugarbhasamudbhūto mābalaparākramaḥ // VamP_52.13 //

sa samārādya varadaṃ brahmāṇaṃ tapasāsuraḥ /
avadhyatvaṃ suraiḥ sendraiḥ prārthayat sa tu nārada // VamP_52.14 //

tad varaṃ tasya ca prādāt tapasā paṅkajodbhavaḥ /
parituṣṭaḥ sa ca balī nirjagāma triviṣṭapam // VamP_52.15 //

caturthasya kalerādau jitvā devān savāsavān /
dhundhuḥ śakratvamakaroddhiraṇyakaśipau sati // VamP_52.16 //

tasmin kāle sa balavān hiraṇyakaśipustataḥ /
cacāra mandaragirau daityaṃ dhundhuṃ samāśritaḥ // VamP_52.17 //

tato 'surā yathā kāmaṃ viharanti triviṣṭape /
brahmaloke ca tridaśāḥ saṃsthitā duḥkhasaṃyutāḥ // VamP_52.18 //

tato 'marān brahmasado nivāsinaḥ śrutvātha dhundhurditijānuvāca /
brajāma daitya vayamagrajasya sado vijetuṃ tridaśān saśakrān // VamP_52.19 //

te dhundhuvākyaṃ tu niśamya daityāḥ procurna no vidyati lokapāla /
gatiryayā yāma pitāmahājiraṃ sudurgamo 'yaṃ parato hi mārgaḥ // VamP_52.20 //

itaḥ sahasrairbahuyojanākhyairloko maharnāma maharṣijuṣṭaḥ /
yeṣāṃ hi dṛṣṭyār'paṇacoditena dahyanti daityāḥ sahasekṣitena // VamP_52.21 //

tato 'paro yojanakoṭinā vai loko jano nāma vasnti yatra /
gomātaro 'smāsu vināśakāri yāsāṃ rajo 'pīha mahāsurendra // VamP_52.22 //

tato 'paro yojanakoṭibhistu ṣaḍbhistapo nāma tapasvijuṣṭaḥ /
tiṣṭhanti yatrāsura sādhyavaryā yeṣāṃ hi naśvāsamarut tvasahyaḥ // VamP_52.23 //

tato 'paro yojanakoṭibhistu triṃśadbhirādityasahasradīptiḥ /
satyābhidhāno bhagavannivāso varaprado 'bhud bhavato hi yo 'sau // VamP_52.24 //

yasya vedadhvaniṃ śrutvā vikasanti su rādayaḥ /
saṃkocamasurā yānti ye ca teṣāṃ sadharmiṇaḥ // VamP_52.25 //

tasmānmā tvaṃ mahābāho matimetāṃ samādadhaḥ /
vairājabhuvanaṃ dhundho durārohaṃ sadā nṛbhiḥ // VamP_52.26 //

teṣāṃ vacanamākarṇya dhundhuḥ provāca dānavān /
gantukāmaḥ sa sadanaṃ brahmaṇo jetumīśvarān // VamP_52.27 //

kathaṃ tu karmaṇā kena gamyate dānavarṣabhāḥ /
kathaṃ tatra sahasrākṣaḥ saṃprāptaḥ saha daivataiḥ // VamP_52.28 //

te dhundhunā dānavendrāḥ pṛṣṭāḥ procurvaco 'dhipam /
karma tanna vayaṃ vidmaḥ śukrastad vettyasaṃśayam // VamP_52.29 //

daityānāṃ vacanaṃ śrutvā dhunadhurdaityapurohitam /
papraccha śukraṃ kiṃ karma kṛtvā brahmasadogatiḥ // VamP_52.30 //

tato 'smai kathayāmāsa daityacāryaḥ kalipriya /
śakrasya caritaṃ śrīmān purā vṛtraripoḥ kila // VamP_52.31 //

śakraḥ śataṃ tu puṇyānāṃ krotūnāmajayat purā /
daityendra vājimedhānāṃ tena brahmasado gataḥ // VamP_52.32 //

tadvākyaṃ dānavapatiḥ śrutvā śukrasya vīryavān /
yaṣṭuṃ turagamedhānāṃ cakāra matimuttamām /
athāmantryāsuraguruṃ dānavāṃścāpyanuttamān // VamP_52.33 //

provāca yakṣye 'haṃ yajñairaśvamedhaiḥ sadakṣimaiḥ /
tadāgacchadhvamavanīṃ gacchāmo vasudhādhipān // VamP_52.34 //

vijitya hayamedhān vai yathākāmaguṇanvinatān /
āhūyantāṃ ca nidhayastvājñāpyanātāṃ ca guhyakāḥ // VamP_52.35 //

āmantryantāṃ ca ṛṣayaḥ prayāmo devikāṭatam /
sā hi puṇyā saricchreṣṭha sarvasiddhikarī śubhā /
sthānaṃ prācīnamāsādya vājisedhān yajāmahe // VamP_52.36 //

itthaṃ surārervacanaṃ niśamyāsurayājakaḥ /
bāḍhamityabravīd hṛṣṭo nidhayaḥ saṃdideśa saḥ // VamP_52.37 //

tato dhundhurdevikāyāḥ prācīne pāpanāśane /
bhārgavendreṇa śukreṇa vājimedhāya dīkṣitaḥ // VamP_52.38 //

sadasyā ṛtvijaścāpi tatrāsan bhārgavā dvijāḥ /
śukrasyānumate brahman śukraśiṣyāśca paṇyitāḥ // VamP_52.39 //

yajñabhāgabhujastatra svarbhānupramukhā mune /
kṛtāścāsuranāthena śukrasyānumate 'surāḥ // VamP_52.40 //

tataḥ pravṛtto yajñastu samutsṛṣṭastathā hayaḥ /
hayasyānu yayau śrīmānasilomā mahāsuraḥ // VamP_52.41 //

tato 'gnidhūmena mahī saśailā vyāptā diśaḥ khaṃ vidiśaśca pūrṇāḥ /
tenogragandhena divaspṛsena marud vavau brahmaloke maharṣe // VamP_52.42 //

taṃ gandhamāghrāya surā viṣaṇṇā jānanta dhundhuṃ hayamedhadīkṣitam /
tataḥ śaraṇyaṃ śaraṇaṃ janārdhanaṃ jagmuḥ saśakrā jagātaḥ parayaṇam // VamP_52.43 //

praṇamya varadaṃ devaṃ padmanābhaṃ janārdanam /
procuḥ sarve suragaṇā bhayagadgadayā girā // VamP_52.44 //

bhagavan devadeveśa carācaraparāyaṇa /
vijñaptiḥ śrūyatāṃ viṣṇo surāṇāmārtināśana // VamP_52.45 //

dhundhurnāmāsurapatirbalavān varabṛṃhitaḥ /
sarvān surān vinirjitya trailokyamahārad baliḥ // VamP_52.46 //

ṛte pinākino devāt trāt'smān na yato hare /
ato vivṛddhimagamad yathā vyādhirupekṣitaḥ // VamP_52.47 //

sāmprataṃ brahmalokasthānapi jetuṃ samudyataḥ /
śukrasya matamāstāya so 'śvamedhāya dīkṣitaḥ // VamP_52.48 //

śataṃ kratūnāmiṣṭvāsau brahmalokaṃ mahāsuraḥ /
aroḍhumicchati vaśī vijetuṃ tridaśānapi // VamP_52.49 //

tasmādakālahīnaṃ tu cintayasva jagadguro /
uvāyaṃ makhavidhvaṃse yena syāma sunirvṛtāḥ // VamP_52.50 //

śrutvā surāṇāṃ vacanaṃ bhagavān madhusūdanaḥ /
dattvābhayaṃ mahābāhuḥ preṣayāmāsa sāmpratam /
visṛjya devatāḥ sarvā jñātvājeyaṃ mahāsuram // VamP_52.51 //

bandhanāya matiṃ cakre dhundhordharmadhvajasya vai /
tataḥ kṛtvā sa bhagavān vāmanaṃ rūpamīśvaraḥ // VamP_52.52 //

dehaṃ tyaktvā nirālambaṃ kāṣṭavad devikājale /
kṣaṇānmajjaṃstathonmajjanmuktakeśo yadṛcchayā // VamP_52.53 //

dṛṣṭo 'tha daityapatinā daityaiścānyaistatharṣibhiḥ /
tataḥ karma parityajya yajñiyaṃ brāhmaṇottamāḥ // VamP_52.54 //

samuttārayituṃ vipramādravanta samākulāḥ /
sadasyā yajamānaśca ṛtvijo 'tha mahaujasaḥ // VamP_52.55 //

nimajjamānamujjahruḥ sarve te vāmanaṃ dvijam /
samuttārya prasannāste papracchuḥ sarva eva hi /
kimarthaṃ patito 'sīha kenākṣipto 'si no vada // VamP_52.56 //

teṣāmākarṇya vacanaṃ kampamāno muhurmuhuḥ /
prāha dhundhupurogāṃstāñ chrūyatāmatra kāraṇam // VamP_52.57 //

brāhmaṇo guṇavānāsīt prabhāsa iti viśrutaḥ /
sarvasāstrārthavit prājño gotrataś cāpi vāruṇaḥ // VamP_52.58 //

tasya putradvayaṃ jātaṃ mandaprajñaṃ suduḥkhitam /
tatra jyeṣṭho mama bhrātā kanīyānaparastvaham // VamP_52.59 //

netrabhāsa iti khyāto jyeṣṭho bhrātā mamāsura /
mama nāma pitā cakre gatibhāseti kautukāt // VamP_52.60 //

ramyaścāvasatho bandho śubhaścāsīt piturmama /
triviṣṭapaguṇairyuktaścārurūpo mahāsura // VamP_52.61 //

tataḥ kālena mahatā āvayoḥ sa pitā mṛtaḥ /
tasyordhvadehikaṃ kṛtvā gṛhamāvāṃ samāgatau // VamP_52.62 //

tato mayoktaḥ sa bhrātā vibhajāma gṛhaṃ vayam /
tenokto naiva bhavato vidyate bhāgā ityaham // VamP_52.63 //

kubjavāmanakhañjānāṃ klībānāṃ śvitriṇāmapi /
unmattānāṃ tathāndhānāṃ dhanabhāgo na vidyate // VamP_52.64 //

śayyāsanasthānamātraṃ svecchayānnabhujakriyā /
etāvad dīyate tebhyo nārthabhāgaharā hi te // VamP_52.65 //

evamukte mayā soktaḥ kimarthaṃ paitṛkād gṛhāt /
dhanārthabhāgamarhāmi nāhaṃ nyāyena kena vai // VamP_52.66 //

ityuktāvati vākye 'sau bhrātā me kopasaṃyutaḥ /
samutkṣipyākṣipannadyāmasyāṃ māmiti kāraṇāt // VamP_52.67 //

mamāsyāṃ nimnagāyāṃ tu madhyena plavato gataḥ /
kālaḥ saṃvatsarākhyastu yuṣmābhiriha coddhṛtaḥ // VamP_52.68 //

ke bhavanto 'tra saṃprāptāḥ sasnehā bāndhavā iva /
ko 'yaṃ ca śakrapratimo dīkṣito yo mahābhujaḥ // VamP_52.69 //

tanme sarvaṃ samākhyātā yāthātathyaṃ tapodhanāḥ /
maharddhisaṃyutā yūyaṃ sānukampāśca me bhṛśam // VamP_52.70 //

tad vāmanavacaḥ śrutvā bhārgavā dvijasattamāḥ /
procurvaṃ dvijā brahman gotraścāpi bhārgavāḥ // VamP_52.71 //

asāvapi mahātejā dhundhurnāma mahāsuraḥ /
dātā bhoktā vibhaktā ca dīkṣito yajñakarmaṇi // VamP_52.72 //

ityevamuktvā deveśaṃ vāmanaṃ bhārgavāstataḥ /
procurdaityapatiṃ sarve vāmanārthakaraṃ vacaḥ // VamP_52.73 //

dīyatāmasya daityendra sarvopaskarasaṃyutam /
śrīmadāvasathaṃ dāsyo ratnāni vividhāni ca // VamP_52.74 //

iti dvijānāṃ vacanaṃ śrutvā daityapatirvacaḥ /
prāha dvijendra te dadmi yāvadicchasi vai dhanam // VamP_52.75 //

dāste gṛhaṃ hiraṇyaṃ ca vājinaḥ syandanān gajān /
prayacchāmyadya bhavato vriyatāmīpsitaṃ vibho // VamP_52.76 //

tadvākyaṃ dānavapateḥ śrutvā devo 'tha vāmanaḥ /
prāhāsurapatiṃ dhundhuṃ svārthasiddhikaraṃ vacaḥ // VamP_52.77 //

sodareṇāpi hi bhrātrā hriyante yasya saṃpadaḥ /
tasyākṣamasya yaddattaṃ kimanyo na hariṣyati // VamP_52.78 //

dāsīdāsāṃśca bhṛtyāṃśca gṛhaṃ ratnaṃ paricchadam /
samartheṣu dvijendreṣu prayacchasva mahābhuja // VamP_52.79 //

mama pramāṇamālokya māmakaṃ ca padatrayam /
saṃprayacchasva daityendra nādhikaṃ rakṣituṃ kṣamaḥ // VamP_52.80 //

ityevamukte vacane mahātmanā vihasya daityādhipatiḥ saṛtvijaḥ /
prādād dvijendrāya padatrayaṃ tadā yadā sa nānyaṃ pragṛhāṇa kiñcit // VamP_52.81 //

kramatrayaṃ tāvadavekṣya dattaṃ mahāsurendreṇa vibhuryaśasvī /
cakre tato laṅghayituṃ trivikramaṃ rūpamanantaśaktiḥ // VamP_52.82 //

kṛtvā ca rūpaṃ ditijāṃśca hatvā praṇamya carṣin prathamakrameṇa /
mahīṃ mahīdhraiḥ sahitāṃ sahārmavāṃ jahāra ratnākarapattanairyutām // VamP_52.83 //

bhuvaṃ sanākaṃ tridasādhivāsaṃ somārkaṛkṣair abhimaṇḍitaṃ nabhaḥ /
devo dvitīyena jahāra vegāt krameṇa devapriyamīpsurīśvaraḥ // VamP_52.84 //

kramaṃ tṛtīyaṃ na yadāsya pūritaṃ tadātikopād danupuṅgavasya /
papāta pṛṣṭhe bhagavāṃstrivikramo merupramāṇena tu vigraheṇa // VamP_52.85 //

patatā vāsudevena dānavopari nārada /
triṃśadyojanasāhasrī bhūmergartā dṛḍhīkṛtā // VamP_52.86 //

tato daityaṃ samutpāṭya tasyāṃ prakṣipya vegataḥ /
avarṣat sikatāvṛṣṭyā tāṃ gartāmapūrayata // VamP_52.87 //

tataḥ svargaṃ sahasrākṣo vāsudevaprasādataḥ /
surāśca sarve trailokyamavāpurnirupadravāḥ // VamP_52.88 //

bhagavānapi daityendraṃ pa3kṣipya sikatārṇave /
kālindya rūpamādhāya tatraivāntaradhīyata // VamP_52.89 //

evaṃ purā viṣṇurabhūcca vāmano dhundhuṃ vijetuṃ ca trivikramo 'bhūt /
yasmin sa daityendrasuto jagāma mahāśrame puṇyayuto maharṣe // VamP_52.90 //

iti śrīvāmanapurāṇe dvipañcāśo 'dhyāyaḥ

pulastya uvāca /
kālindīsalile snātvā pūjayitvā trivikramam /
upoṣya rajanīmekāṃ liṅgabhedaṃ giriṃ yayau // VamP_53.1 //

tatra snātvā ca vimale bhavaṃ dṛṣṭvā ca bhaktitaḥ /
upoṣya rajanīmekāṃ tīrthaṃ kedāramāvrajat // VamP_53.2 //

tatra snātvār'cya ceśānaṃ mādhavaṃ cāpyabhedataḥ /
uṣitvā vāsarān sapta kubjāmraṃ prajagāma ha // VamP_53.3 //

tataḥ sutīrthe snātvā ca sopavāsī jitendriyaḥ. hṛṣīkeśaṃ samabhyarcya yayau badarikāśramam // VamP_53.4 //

tatroṣya nārāyaṇamarcya bhaktyā snātvātha vidvān sa sarasvatījale /
varāhatīrthe garuḍāsanaṃ sa dṛṣṭvātha saṃpūjya subhaktimāṃśca // VamP_53.5 //

bhadrakarṇe tato gatvā jayeśaṃ śaśiśekharam /
dṛṣṭvā saṃpūjya ca śivaṃ vipāśāmabhito yayau // VamP_53.6 //

tasyāṃ snātvā samabhyarcya devadevaṃ dvijapriyam /
upavāsī irāvatyāṃ dadarśa parameśvaram // VamP_53.7 //

yamārādhya dvijaśreṣṭha śākale vai purūravāḥ /
samavāpa paraṃ rūpamaiśvarya ca sudurlabham // VamP_53.8 //

kuṣṭharogābhibhūtaśca yaṃ samārāghya vai bhṛguḥ /
ārogyamatulaṃ prāpa saṃtānamapi cākṣayam // VamP_53.9 //

nārada uvāca /
kathaṃ purūravā viṣṇumārāghya dvijasattama /
virūpatvaṃ samutsṛjya rūpaṃ prāpa śriyā saha // VamP_53.10 //

pulastya uvāca /
śrūyatāṃ kathayiṣyāmi kathāṃ pāpupraṇāśinīm /
pūrvaṃ tretāyugasyādau yathāvṛttaṃ tapodhana // VamP_53.11 //

madradeśa iti khyāto deśo vai brahmaṇaḥ suta /
śākalaṃ nāma nagaraṃ khyātaṃ sthānīyamuttamam // VamP_53.12 //

tasmin vipaṇivṛttisthaḥ sudharmākhyo 'bhavad vaṇik /
dhanāḍhyo guṇavān bhogī nānāsāstraviśāradaḥ // VamP_53.13 //

sa tvekadā nijād rāṣṭrāt surāṣṭraṃ gantumadyataḥ /
sārthena mahatā yukto nānāvipaṇapaṇyavān // VamP_53.14 //

gacchataḥ pathi tasyātha marubhūmau kalipriya /
abhavad dasyuto rātrau avaskando 'tiduḥsahaḥ // VamP_53.15 //

tataḥ sa hṛtasarvasvo vaṇig guḥkhasamanvitaḥ /
asahāyo marau tasmiṃś cacāronmattavad vaśī // VamP_53.16 //

caratā tadaraṇyaṃ vai duḥkhākrāntena nārada /
ātmā iva śamīvṛkṣo marāvāsāditaḥ śubhaḥ // VamP_53.17 //

taṃ mṛgauḥ pikṣikṣiścaiva hīnaṃ dṛṣṭvā śamītarum / śrāntaḥ kṣuttṛṭparītātmā tasyādhaḥ samupāviśat // VamP_53.18 //

suptaścāpi suviśrānto madhyāhne punarutyitaḥ /
samapaśyadathāyāntaṃ pretaṃ pretaśatairvṛtam // VamP_53.19 //

udvāhyantamathānyena pretena pretanāyakam /
piṇḍāśibhiśca purato dhāvadbhī rūkṣavigrahaiḥ // VamP_53.20 //

athājagāma preto 'sau paryaṭitvā vanāni ca /
upāgamya śamīmūle vaṇikputraṃ dadarśa saḥ // VamP_53.21 //

svāgatenābhivādyainaṃ samābhāṣya parasparam /
sukhopaviṣṭaśchāyāyāṃ pṛṣṭvā kuśalamāptavān // VamP_53.22 //

tataḥ pretādhipatinā pṛṣṭaḥ sa tu vaṇiksakhaḥ /
kuta āgamyate brūhi kva sādho vā gamiṣyasi // VamP_53.23 //

kathaṃ cedaṃ mahāraṇyaṃ mṛgapakṣivivarjitam /
samāpanno 'si bhadraṃ te sarvamākhyātumarhasi // VamP_53.24 //

evaṃ pretādhipatinā vaṇik pṛṣṭaḥ samāsataḥ /
sarvamākhyātavān brahman svadeśadhanavicyutim // VamP_53.25 //

tasya śrutvā sa vṛttāntaṃ tasya duḥkhena duḥkhitaḥ /
vamikputraṃ tataḥ prāha pretapālaḥ svabandhuvat // VamP_53.26 //

evaṃ gate 'pi mā śokaṃ kartumarhasi suvrata /
bhūyo 'pyarthāḥ bhaviṣyanti yadi bhāgyabalaṃ tava // VamP_53.27 //

bhāgyakṣayer'thāḥ kṣīyante bhavantyabhyudaye punaḥ /
kṣīṇasyāsya śarīrasya cintayā nodayo bhavet // VamP_53.28 //

ityuccārya samāhūya svān bhṛtyān vākyamabravīt /
adyātithirayaṃ pūjyaḥ sadaiva svajano mama // VamP_53.29 //

asmin samāgate pretāḥ prītirjātā mamātulā // VamP_53.30 //

evaṃ hi vadatastasya mṛtpātraṃ sudṛḍhaṃ navam /
dadhyodanena saṃpūrṇamājagāma yathepsitam // VamP_53.31 //

tathā navā ca sudṛḍhā saṃpūrṇā paramāmbhasā /
vāridhānī ca saṃprāptā pretānāmagrataḥ sthitā // VamP_53.32 //

tamāgataṃ sasalilamannaṃ vīkṣya mahāmatiḥ /
prāhottiṣṭha vaṇikputra tvamāhnikamupācara // VamP_53.33 //

tatastu vāridhānyāstau salilena vidhānataḥ /
kṛtāhnikāvubhau jātau vaṇik pretapatistathā // VamP_53.34 //

tato vaṇiksutāyādau dadhyodanamathecchayā /
dattvā tebhyaśca sarvebhyaḥ pretebhyo vyadadāt tataḥ // VamP_53.35 //

bhuktavatsu ca sarveṣu kāmato 'mbhasi sevite /
anantaraṃ sabubhuje pretapālo barāśanam // VamP_53.36 //

prakāmatṛpte preta ca vāridhānyodanaṃ tathā /
antardhānamagād brahman vaṇikputrasya paśyataḥ // VamP_53.37 //

tatastadadbhutatamaṃ dṛṣṭvā sa matimān vaṇik /
papraccha taṃ pretapālaṃ kautūhalamanā vaśī // VamP_53.38 //

araṇye nirjane sādho kuto 'nnasya samudbhavaḥ /
kutaśca vāridhānīyaṃ saṃpūrṇā paramāmbhasā // VamP_53.39 //

tathāmī tava ye bhṛtyāstvattaste varmataḥ kṛśāḥ /
bhavānapi ca tejasvī kiñcitpuṣṭavapuḥ śubhaḥ // VamP_53.40 //

śuklavastraparīdhāno bahūnāṃ paripālakaḥ /
sarvametanmamācakṣva ko bhavān kā śamī tviyam // VamP_53.41 //

itthaṃ vaṇiksutavacaḥ śrutvāsau pretanāyakaḥ /
śaśaṃsa sarvamasyādyaṃ yathāvṛttaṃ purātanam // VamP_53.42 //

ahamāsaṃ purā vipraḥ śākale nagarottame /
somaśarmeti vikhyāto bahulāgarbhasaṃbhavaḥ // VamP_53.43 //

mamāsti ca vaṇik śrīmān prāti veśyo mahādhanaḥ /
sa tu somaśravā nāma viṣṇubhakto mahāyaśāḥ // VamP_53.44 //

so 'haṃ kadaryo mūḍhātmā dhane 'pi sati durmatiḥ /
na dadāmi dvijātibhyo na cāśnāmyannamuttamam // VamP_53.45 //

pramādād yadi bhuñjāmi dadhikṣīraghṛtānvitam /
tato rātrau nṛbhir ghoraistāḍyate mama vigrahaḥ // VamP_53.46 //

prātarbhavati me ghorā mṛtyutulyā viṣūcikā /
na ca kaścinmābhyāse tatra tiṣṭhati bāndhavaḥ // VamP_53.47 //

kathaṃ kathamapi prāṇā mayā saṃpratidhāritāḥ /
evametādṛśaḥ pāpī nivasāmyatinirghṛṇaḥ // VamP_53.48 //

sauvīratilapiṇyākasaktuśākādibhonaiḥ /
kṣapayāmi kadannādyairātmānaṃ kālayāpanaiḥ // VamP_53.49 //

evaṃ tatrāsato mahyaṃ mahān kālo 'bhyagādatha /
śravaṇadvādaśī nāma māsi bhādrapade 'bhavat // VamP_53.50 //

tato nāgariko loko gataḥ snātuṃ hi saṃgamam /
irāvatyā naḍvalāyā brahmakṣatrapurassaraḥ // VamP_53.51 //

prātiveśyaprasaṃgena tatrāpyanugato 'smyaham /
kṛtopavāsaḥ śucimānekādaśyāṃ yatavrataḥ // VamP_53.52 //

tataḥ saṃgamatoyena vāridhānīṃ dṛḍhāṃ navām /
saṃpūrṇāṃ vastusaṃvītāṃ chatropānahasaṃyutām // VamP_53.53 //

sṛtpātramapi miṣṭasya pūrṇaṃ dadhyodanasya ha /
pradattaṃ brāhmaṇendrāya śucaye jñānadharmiṇe // VamP_53.54 //

tadeva jīvatā dattaṃ mayā dānaṃ vaṇiksuta /
varṣāṇāṃ saptatīnāṃ vai nānyad dattaṃ hi kiñcana // VamP_53.55 //

mṛtaḥ pretatvamāpanno dattvā pretānnameva hi /
amī cādattadānāstu madannenopajīvinaḥ // VamP_53.56 //

etate kāraṇaṃ proktaṃ yattadannaṃ mayāmbhasā /
dattaṃ tadidamāyāti madhyāhne 'pi dine dine // VamP_53.57 //

yāvannāhaṃ ca bhuñjāmi na tāvat kṣayameti vai /
mayi bhukte ca pīte ca sarvamantarhitaṃ bhavet // VamP_53.58 //

yaccātapatramadadaṃ so 'yaṃ jātaḥ śamītaruḥ /
uvānadyugale datte preto me vāhano 'bhavat // VamP_53.59 //

iyaṃ tovaktā dharmajña mayā kīnāśatātmanaḥ /
śravaṇadvādaśīpuṇyaṃ tavokyaṃ puṇayavardharam // VamP_53.60 //

ityevamukte vacane vaṇikputro 'bravīd vacaḥ /
yanmayā tāta karttavyaṃ tadanujñātumarhasi // VamP_53.61 //

tat tasya vacanaṃ śrutvā vaṇikputrasya nārada /
pretapālo vacaḥ prāha svārthasiddhikaraṃ tataḥ // VamP_53.62 //

yat tvayā tāta karttavyaṃ maddhitārthaṃ mahāmate /
kathayiṣyāmi tat samyak tava śreyaskaraṃ mama // VamP_53.63 //

gayāyāṃ tīrthajuṣṭāyāṃ snātvā śaucasamanvitaḥ /
mama nāma samuddiśya piṇḍanirvapaṇaṃ kuru // VamP_53.64 //

tatra piṇḍapradānena pretabhāvādahaṃ sakhe /
muktastu sarvadātṛṇāṃ yāsyāmi sahalokatām // VamP_53.65 //

yatheyaṃ dvādaśī puṇyā māsi prauṣṭhapade sitā /
budhaśravaṇasaṃyuktā sātiśreyaskarī smṛtā // VamP_53.66 //

ityevamuktvā vaṇijaṃ pretarājo 'nugaiḥ saha /
svanāmāni yathānyāyaṃ samyagākhyātavāñchuciḥ // VamP_53.67 //

pretaskandhe samāropya tyājito marumaṇḍalam /
ramye 'tha śūrasenākhye deśe prāptaḥ sa vai vaṇik // VamP_53.68 //

svakarmadharmayogena dhanamuccāvacaṃ bahu /
uvārjayitvā prayayau gayāśīrṣamanuttamam // VamP_53.69 //

piṇḍanirvapaṇaṃ tatra pretānāmanupūrvaśaḥ /
cakāra svapitṝṇāṃ ca dāyādānāmanantaram // VamP_53.70 //

ātmanaśca mahābuddhirmahābodhyaṃ tilairvinā /
piṇḍanirvapaṇaṃ cakre tathānyānapi gotrajān // VamP_53.71 //

evaṃ pradatteṣvatha vai piṇḍeṣu pretabhāvataḥ /
vimuktāste dvija pretā brahmalokaṃ tato gatāḥ // VamP_53.72 //

sa cāpi hi vaṇikputro nijamālayamāvrajat /
śravaṇadvādaśīṃ kṛtvā kāladharmamupeyivān // VamP_53.73 //

gandharvaloke suciraṃ bhogān bhuktvā sudurlabhān /
mānuṣyaṃ janmamāsādya sa babhau śākale virāṭ // VamP_53.74 //

svadharmakarmavṛttisthaḥ śravaṇadvādaśīrataḥ /
kāladharmamavāpyāsau guhyakāvāsamāśrayat // VamP_53.75 //

tatroṣya suciraṃ kālaṃ bhogān bhuktvātha kāmataḥ /
martyalokamanuprāpya rājanyatanayo 'bhavat // VamP_53.76 //

tatrāpi kṣatravṛttistho dānabhogarato vaśī /
gograhe 'rigaṇāñjitvā kāladharmamupeyivān /
śakralokaṃ sa saṃprāpya devaiḥ sarvaiḥ supūjitaḥ // VamP_53.77 //

puṇyakṣayāt paribhraṣṭaḥ śākale so 'bhavad dvijaḥ /
tato vikaṭarūpo 'sau sarvaśāstrārthapāragaḥ // VamP_53.78 //

vivāhayad dvijasutāṃ rūpeṇānupamāṃ dvija /
sāvamene ca bharttāraṃ suśīlamapi bhāminī // VamP_53.79 //

virūpamiti manvānā tatassobhūt suduḥkhitaḥ /
tato nirvedasaṃyukto gatvāśramapadaṃ mahat // VamP_53.80 //

irāvatyāstaṭe śrīmān rūpadhāriṇamāsadat /
tamārādhya jagannāthaṃ nakṣatrapuruṣeṇa hi // VamP_53.81 //

surūpatāmavāpyāgryāṃ tasminneva ca janmani /
tataḥ priyo 'bhūd bhāryāyā bhogavāṃścābhavad vaśī /
śravaṇadvādaśībhaktaḥ pūrvābhyāsādajāyata // VamP_53.82 //

evaṃ purāsau dvijapuṅgavastu kurūparūpo bhagavatprasādāt /
anaṅgarūpapratimo babhūva mṛśca rājā sa purūravābhūt // VamP_53.83 //

iti śrīvāmanapurāṇe tripañcāśo 'dhyāyaḥ

nārada uvāca /
purūravā dvijaśreṣṭha yathā devaṃ śriyaḥ patim /
nakṣatrapuruṣākhyena ārādhayata tad vada // VamP_54.1 //

pulastya uvāca /
śrūyatāṃ kathayiṣyāmi nakṣatrapuruṣavratam /
nakṣatrāṅgani devasya yāni yānīha nārada // VamP_54.2 //

mūlarkṣaṃ caraṇau viṣṇorjaṅghe dve rohiṇī smṛte /
dve jānunī tathāśvinyau saṃstite rūpadhārimaḥ // VamP_54.3 //

āṣāḍhaṃ dve dvayaṃ corvorguhyasthaṃ phālgunīdvayam /
kaṭisthāḥ kṛttikāścaiva vāsudevasya saṃsthitāḥ // VamP_54.4 //

prauṣṭhapadyādvayaṃ pārśve kukṣibhyāṃ revatī sthitā /
uraḥsaṃsthā tvanurādhā śraviṣṭhā pṛṣṭhasaṃsthitā // VamP_54.5 //

viśākhā bhujayorhastaḥ karadvayamudāhṛtam /
punarvasurathāṅgulyo nakhāḥ sārpaṃ tathocyate // VamP_54.6 //

grīvāsthaitā tathā jyeṣṭhā śravaṇaṃ karṇayoḥ sthitam /
mukhasaṃsthastathā puṣyaḥ svātirdantāḥ prakīrtitāḥ // VamP_54.7 //

hanū dve vāruṇaścokto nāsā paitra udāhṛtaḥ /
mṛgaśīrṣaṃ nayanayo rūpadhāriṇi tiṣṭhati // VamP_54.8 //

citrā caiva lalāṭe tu bharaṇī tu tathā śiraḥ /
śiroruhasthā caivārdrā nakṣatrāṅgamidaṃ hareḥ // VamP_54.9 //

vidhānaṃ saṃpravakṣyāmi yathāyogena nārada /
saṃpūjito hariḥ kāmān vidadhāti yathepsitān // VamP_54.10 //

caitramāse sitāṣṭamyāṃ yadā mūlagataḥ śaśī /
tadā tu bhagavatpādau pūjayet tu vidhānataḥ /
nakṣatrasannidhau dadyād viprendrāya ca bhojanam // VamP_54.11 //

jānunī cāśvinīyoge pūjayedatha bhaktitaḥ /
dohade ca haviṣyānnaṃ pūrvavad dvijabhojanam // VamP_54.12 //

āṣāḍhābhyāṃ tathā dvābhyāṃ dvāvūrū pūjayed budhaḥ /
salilaṃ śiśiraṃ tatra dohade ca prakīrtitam // VamP_54.13 //

phālgunīdvitaye guhyaṃ pūjanīyaṃ vicakṣaṇaiḥ /
dodahe ca payo gavyaṃ deyaṃ ca dvijabhojanam // VamP_54.14 //

kṛttikāsu kaṭiḥ pūjyā sopavāso jitendriyaḥ /
deyañca dohadaṃ viṣṇoḥ sugandhakusumodakam // VamP_54.15 //

pārśve bhādrapadāyugme pūjayitvā vidhānataḥ /
guḍaṃ salehakaṃ dadyād dohade devakīrtitam // VamP_54.16 //

dve kukṣī revatīyoge dohade mudgamodakāḥ /
anurādhāsu jaṭharaṃ ṣaṣṭhikānnaṃ ca dohade // VamP_54.17 //

śraviṣṭhāyāṃ tathā pṛṣṭhaṃ sālibhaktaṃ ca dohade /
bhujayugmaṃ viśākhāsu dohade paramodanam // VamP_54.18 //

haste hastau tathā pūjyau yāvakaṃ dohade smṛtam /
punarvasāvaṅgulīśca paṭolastatra dohade // VamP_54.19 //

āśleṣāsu nakhān pūjya dohade tittirāmiṣam /
jyeṣṭhāyāṃ pūjayed grīvāṃ dohade tilamodakam // VamP_54.20 //

śravaṇe śravaṇau pūjyau dadhibhaktaṃ ca dohade /
puṣye mukhaṃ pūjayeta dohade ghṛtapāyasam // VamP_54.21 //

svātiyoge ca daśanā dohade tilaśaṣkulī /
dātavyā keśavaprītyai brahmaṇasya ca bhojanam // VamP_54.22 //

hanū śatabhiṣāyoge pūjayecca prayatnataḥ /
priyaṅguraktaśālyannaṃ dohadaṃ madhuvidviṣaḥ // VamP_54.23 //

maghāsu nāsikā pūjyā madhu dadyācca dohade /
mṛgottamāṅge nayane mṛgamāṃsaṃ ca dohade // VamP_54.24 //

citrāyoge lalāṭaṃ ca dohade cārubhojanam /
bharaṇīṣu śiraḥ pūjyaṃ cāru bhaktaṃ ca dohade // VamP_54.25 //

saṃpūjanīyā vidvadbhirārdrāyoge śiroruhāḥ /
viprāṃśca bhojayed bhaktayā dohade ca guḍārdrakam // VamP_54.26 //

nakṣetrayogeṣveteṣu sampūjya jagataḥ patim /
pārite dakṣiṇāndadyāt strīpuṃsoścāruvāsasī // VamP_54.27 //

chatropānatśvetayugaṃ sapta dhānyāni kāñcanam /
ghṛtapātraṃ ca matiman brāhmaṇāya nivedayet // VamP_54.28 //

pratinakṣatrayogena pūjanīyā dvijātayaḥ /
nakṣatramaya evaiṣa puruṣaḥ śāśvato mataḥ // VamP_54.29 //

nakṣatrapuruṣākhyaṃ hi vratānāmuttamaṃ vratam /
pūrvaṃ kṛtaṃ hi bhṛguṇā sarvapātakanāśanam // VamP_54.30 //

aṅgopāṅgāni devarṣe pūjayitvā jagadguroḥ /
surūpāmyabhijāyante pratyaṅgaṅgāni caiva hi // VamP_54.31 //

saptajanmakṛtaṃ pāpaṃ kulasaṃgāgataṃ ca yat /
pitṛmātṛsamutthaṃ ca tatsarvaṃ hanti keśavaḥ // VamP_54.32 //

sarvāṇi bhadrāṇyāpnoti śarīrārogyamuttamam /
anantāṃ manasaḥ prītiṃ rūpaṃ cātīva śobhanam // VamP_54.33 //

vāṅmādhuryaṃ tathā kānti yaccānyadabhivāñchitam /
dadāti nakṣatrapumān pūjitastu janārdanaḥ // VamP_54.34 //

upoṣya samyageteṣu krameṇarkṣeṣu nārada /
arundhatī mahābhāgā khyātimagryāṃ jagāma ha // VamP_54.35 //

ādityastanayārthāya nakṣatrāṅgaṃ janārdanam /
saṃpūjayitvā govindaṃ revantaṃ putramāptavān // VamP_54.36 //

rambhā rūpamavāpāgryaṃ vāṅmādhuryaṃ ca menakā /
kānti vidhuravāpāgryāṃ rājyaṃ rājā pūrūvāḥ // VamP_54.37 //

evaṃ vidhānato brahmannakṣatrāṅgo janārdanaḥ /
pūjito rūpadhārī yaistaiḥ prāptā tu sukāmitā // VamP_54.38 //

etat tavoktaṃ paramaṃ pavitraṃ dhanyaṃ yaśasyaṃ śubharūpadāyi /
nakṣatrapuṃsaḥ paramaṃ vidhānaṃ śṛṇuṣva puṇyāmiha tīrthayātrāma // VamP_54.39 //

iti śrīvāmanapurāṇe catuṣpañcāśo 'dhyāyaḥ

pulastya uvāca /
irāvatīmanuprāpya puṇyāṃ tāmṛṣikanyakām /
strātvā saṃpūjayāmāsa caitrāṣṭamyāṃ janārdanam // VamP_55.1 //

nakṣatrapuruṣaṃ cīrtvā vrataṃ puṇyapradaṃ śuciḥ /
jagāma sa kurukṣetraṃ prahlādo dānaveśvaraḥ // VamP_55.2 //

airāvatena mantreṇa cakratīrthaṃ sudarśanam /
upāmantrya tataḥ sasnau vedoktavidhinā mune // VamP_55.3 //

upoṣya kṣaṇadāṃ bhaktyā pūjiyatvā kurudhvajam /
kṛtaśaucau jagāmātha draṣṭuṃ puruṣakesarim // VamP_55.4 //

snātvā tu devikāyāṃ ca nṛsiṃhaṃ pratipūjya ca /
tatreṣya rajanomekāṃ gokarṇaṃ dānavo yayau // VamP_55.5 //

tasmin snātvā tathā prācīṃ pūjyeśaṃ viśvakarmiṇam /
prācīne cāpare daityo draṣṭuṃ kāmeśvaraṃ yayau // VamP_55.6 //

tatra snātvā ca dṛṣṭvā ca pūjayitvā ca śaṅkaram /
draṣṭuṃ yayau ca prahlādaḥ puṇḍarīkaṃ mahāmbhasi // VamP_55.7 //

tatra snātvā ca dṛṣṭvā ca saṃtarpya pitṛdevatāḥ /
puṇḍarīkaṃ ca saṃpūjya uvāsa divasatrayam // VamP_55.8 //

viśākhayūpe tadanu dṛṣṭvā devaṃ tathājitam /
snātvā tathā kṛṣṇatīrthe trirātraṃ nyavasacchuciḥ // VamP_55.9 //

tato haṃsapade haṃsaṃ dṛṣṭvā saṃpūjya ceśvaram /
jagāmāsau payoṣṇāyāmakhaṇḍaṃ draṣṭumīśvaram // VamP_55.10 //

snātvā payoṣṇyāḥ salile pūjyākhaṇḍaṃ jagatpatim /
draṣṭuṃ jagāma matimān vitastāyāṃ kumārilam // VamP_55.11 //

tatra snātvār'cya deveśaṃ bālakhilyairmarīciṣaiḥ /
ārādhyāmānaṃ yadyatra kṛtaṃ pāpapraṇāśanam // VamP_55.12 //

yatra sā surabhirdevī svasutāṃ kapilāṃ śubhām /
devapriyārthamasṛjaddhitārthaṃ jagatastathā // VamP_55.13 //

tatra devahrade snātvā śaṃbhuṃ saṃpūjya bhaktitaḥ /
vidhivaddadhi ca prāśya maṇimantaṃ tato yayau // VamP_55.14 //

tatra tīrthavare snātvā prājāpatye mahāmatiḥ' dadarśa śaṃbhu brahmāṇaṃ deveśaṃ ca prajāpatim // VamP_55.15 //

vidhānatastu tān devān pūjayitvā tapodhana /
ṣaḍrātraṃ tatra ca sthitvā jagāma madhunandinīm // VamP_55.16 //

madhumatsalile snātvā devaṃ cakradharaṃ haram /
śūlabāhuṃ ca govindaṃ dadarśa danupuṅgavaḥ // VamP_55.17 //

nārada uvāca/ /

kimarthaṃ bhagavān śambhurdadhārātha sudarśanam /
śūlaṃ tathā vāsudevo mamaitad brūhi pṛcchataḥ // VamP_55.18 //

pulastya uvāca /
śrūyatāṃ kathayiṣyāmi kathāmetāṃ purātanīm /
kathayāmāsa yāṃ viṣṇurbhaviṣyamanave purā // VamP_55.19 //

jalodbhavo nāma mahāsurendro ghoraṃ sa taptvā tapa ugravīryaḥ /
ārādhayāmāsa virañcimārāt sa tasya tuṣṭo varado babhūva // VamP_55.20 //

devāsurāṇāmajayo mahāhave nijaiśca śastrairamarairavadhyaḥ /
brahmarṣiśāpaiśca nirīpsitārtho jale ca vahnau svaguṇopaharttā // VamP_55.21 //

evaṃprabhāvo danupuṅgavo 'sau devān maharṣīn nṛpatīn samagrān /
ābādhamāno vicacāra bhūmyāṃ sarvāḥ kriyā nāśayadugramūrtiḥ // VamP_55.22 //

tato 'marā bhūmibhavāḥ sabhūpāḥ jagmuḥ śaraṇyaṃ harimīśitāram /
taiścāpi sārddha bhagavāñjagāma himālayaṃ yatra harastrinetraḥ // VamP_55.23 //

saṃmantrya devarṣihitaṃ ca kāryaṃ matiṃ ca kṛtvā nidhanāya śatroḥ /
nijāyudhānāṃ ca viparyayaṃ tau devādhipau cakraturugrakarmiṇau // VamP_55.24 //

tataś cāsau dānavo viṣṇuśarvau samāyātau tajjighāṃsū sureśau /
matvājeyau śatrubhirghorarupau bhayāstoye nimnagāyāṃ viveśa // VamP_55.25 //

jñātvā pranaṣṭaṃ tridivendraśatruṃ nadīṃ viśālāṃ madhumatsupuṇyām /
dvayoḥ saśastrau taṭayorharīśau pracchannamūrtī sahasā babhūvatuḥ // VamP_55.26 //

jalodbhavaścāpi jalaṃ vimucya jñātvā gatau śaṅkaravāsudevau /
diśassamīkṣya bhayakātarākṣo durgaṃ himādriṃ ca tadāruroha // VamP_55.27 //

mahīdhraśṛṅgopari viṣṇuśambhū cañcūryamāṇaṃ svaripuṃ ca dṛṣṭvā /
vegādubhau duduvatuḥ saśastrau viṣṇustriśūlī giriśaśca cakrī // VamP_55.28 //

tābhyāṃ sa dṛṣṭastridaśottamābhyāṃ cakreṇa śūlena ca binnadehaḥ /
papāta śailāt tapanīyavarṇo yathāntarikṣād vimalā ca tārā // VamP_55.29 //

evaṃ triśulaṃ ca dadhāra viṣṇuścakraṃ trinetro 'pyarisūdanārtham /
yatrāghahantrī hyabhavad vitastā harāṅghripātācchiśirācalāttu // VamP_55.30 //

tatprāpya tīrthaṃ tridaśādhipābhyāṃ pūjāṃ ca kṛtvā hariśaṅkarābhyām /
upoṣya bhaktyā himavantamāgād draṣṭuṃ girīśaṃ śivaviṣṇuguptam // VamP_55.31 //

taṃ samabhyarcca vidhivad dattvā dānaṃ dvijātiṣu /
vistute himavatpāde bhṛgutuṅgaṃ jagāma saḥ // VamP_55.32 //

yatreśvaro devavarasya viṣṇoḥ prādādrathāṅgapravarāyudhaṃ vai /
yena praciccheda tridhaiva śaṅkaraṃ jijñāsamāno 'strabalaṃ mahātmā // VamP_55.33 //

iti śrīvāmanapurāṇe pañcapañcāśo 'dhyāyaḥ

nārada uvāca /
bhagavaṃllokanāthāya viṣṇave viṣamekṣaṇaḥ /
kimarthamāyudhaṃ cakraṃ dattavāṃllokapūjitam // VamP_56.1 //

pulastya uvāca/ /

śṛṇuṣvāvahito bhūtvā kathāmetāṃ purātanīm /
cakrapradānasaṃbaddhāṃ śivamāhātmayavardhinīm // VamP_56.2 //

āsīd dvijātipravaro vedavedāṃṅgapāragaḥ /
gṛhāśramī mahābhāgo vītamanyuriti smṛtaḥ // VamP_56.3 //

tasyātreyī mahābhāgo bhāryāsīcchīlasaṃmatā /
pativratā patiprāṇā dharmaśīleti viśrutā // VamP_56.4 //

tasyāmasya maharṣestu ṛtukālābhigāminaḥ /
saṃbabhūva sutaḥ śrīmān upamanyuriti samṛtaḥ // VamP_56.5 //

taṃ mātā muniśārdūla śālipiṣṭarasena vai /
poṣayāmāsa vadatī kṣīrametat sudurgatā // VamP_56.6 //

so 'jānāno 'tha kṣīrasya svādutāṃ paya ityatha /
saṃbhāvanāmapyakarocchālipiṣṭarase 'pi hi // VamP_56.7 //

sa tvekadā samaṃ pitrā kutracid dvijameśmani /
kṣīraudanaṃ ca bubhuje susvādu prāṇapuṣṭidam // VamP_56.8 //

sa labdhvānupamaṃ svādaṃ kṣīrasya ṛṣidārakaḥ /
mātrā dattaṃ dvitīye 'hni nādatte piṣṭavāri tat // VamP_56.9 //

rurodātha tato bālyāt poya'rthi cātako yathā /
taṃ mātā rudatī prāha bāṣpagadgadayā girā // VamP_56.10 //

umāpatau paśupatau śūladhāriṇi saṃkare /
aprasanne virupākṣe kutaḥ kṣīreṇa bhojanam // VamP_56.11 //

yadīcchasi payo bhoktuṃ sadyaḥ puṣṭikaraṃ suta /
tadārādhaya deveśaṃ virūpākṣaṃ triśūlinam // VamP_56.12 //

tasmistuṣṭe jagaddhāmni sarvakalyāṇadāyini /
prāpyate 'mṛtapāyitvaṃ kiṃ punaḥ kṣīrabhojanam // VamP_56.13 //

tanmāturvacanaṃ śrutvā vītamanyusuto 'bravīt /
ko 'yaṃ virūpākṣa iti tvayārādhyastu kīrtitaḥ // VamP_56.14 //

tataḥ sutaṃ dharmaśīlā dharmāḍhyaṃ vākyamabravīt /
yo 'yaṃ virupākṣa iti śrūyatāṃ kathayāmi te // VamP_56.15 //

āsīnmahāsurapatiḥ śrīdāma iti viśrutaḥ /
tenākramya jagatsarvaṃ śrīrnītā svavaśaṃ purā // VamP_56.16 //

niḥśrīkāstu trayo lokāḥ kṛtāstena durātmānā /
śrīvatsaṃ vāsudevasya hartumaicchanmahābalaḥ // VamP_56.17 //

tamsya duṣṭaṃ bhagavānabhiprāyaṃ janārdanaḥ /
jñātvā tasya vadhākāṅkṣī maheśvaramupāgamat // VamP_56.18 //

etasminnantare śaṃbhuryogamūrtidharo 'pyayaḥ /
tasthau himācalaprasthamāśritya ślukṣṇabhūtalam // VamP_56.19 //

athābhyetya jagannāthaṃ sahasraśirasaṃ vibhum /
ārādhayāmāsa hariḥ svayamātmānamātmanā // VamP_56.20 //

sāgraṃ varṣasahasraṃ tu pādāṅguṣṭhena tastivān /
gṛṇaṃstatparamaṃ brahma yogijñeyamalakṣaṇam // VamP_56.21 //

tataḥ prītaḥ prabhuḥ prādād viṣṇave paramaṃ varam /
pratyakṣaṃ taijasaṃ śrīmān divyaṃ cakraṃ sudarśanam // VamP_56.22 //

tad dattvā devadevāya sarvabhūtabhayapradam /
kālacakranibhaṃ cakraṃ śaṅkaro viṣṇumabravīt // VamP_56.23 //

varāyudho 'yaṃ deveśa sarvāyudhanibarhaṇaḥ /
sudarśano dvādaśāraḥ ṣaṇṇābhirdviyugo javī // VamP_56.24 //

ārāsaṃsthāstvamī cāsya devā māsāśca rāśayaḥ /
śiṣṭānāṃ rakṣaṇārthāya saṃsthitā ṛthavaśca ṣaṭ // VamP_56.25 //

agniḥ somastathā mitro varuṇo 'tha śacīpatiḥ /
indrāgnī cāpyatho viśve prajāpataya eva ca // VamP_56.26 //

hanūmāṃś cātha balāvān devo dhanvantaristathā /
tapaścaiva tapasyaśca dvādaśaite pratiṣṭhitāḥ /
caitrādyāḥ phālgunāntāśca māsāstatra pratiṣṭhatāḥ // VamP_56.27 //

tvamevamādhāya vibho varāyudhaṃ śatruṃ surāṇāṃ jahi mā viśaṅkithāḥ /
amogha eṣo 'mararājaḍapūjito dhṛto mayā netragatastapobalāt // VamP_56.28 //

ityuktaḥ śaṃbhūnā viṣṇuḥ bhavaṃ vacanamabravīt /
kathaṃ śaṃbho vijānīyāmamogho mogha eva vā // VamP_56.29 //

yadyamogho vibho cakraḥ sarvatrāpratighastava /
jijñāsārthaṃ tavaiveha prakṣepsyāmi pratīccha bhoḥ // VamP_56.30 //

tadvākyaṃ vāsudevasya niśamyāha vinākadhṛk /
yadyevaṃ prakṣipasveti nirviśaṅkena cetasā // VamP_56.31 //

tanmaheśānavacanaṃ śrutvā viṣṇuḥ sudarśanam /
mumoca tejojijñāsuḥ śaṅkaraṃ prati vegavān // VamP_56.32 //

murārikaravibhraṣṭaṃ cakramabhyetya śūlinam /
tridhā cakāra viśveśaṃ yajñeśaṃ yajñayājakam // VamP_56.33 //

haraṃ haristridhābhūtaṃ dṛṣṭavā kṛttaṃ mahābhujaḥ /
vrīḍopaplutadehastu praṇipātaparo 'bhavat // VamP_56.34 //

pādapraṇāmāvanataṃ vīkṣya dāmodaraṃ bhavaḥ /
prāha prītiparaḥ śrīmānuttiṣṭhati punaḥ punaḥ / /

56.35 prākṛto 'yaṃ mahābāho vikāraścakraneminā /
nikṛtto na svarabhāvo me so 'cchedyo 'dāhya eva ca // VamP_56.36 //

tadyadetāni cakreṇa trīṇi bhāgāni keśava /
kṛtāni tāni puṇyani bhaviṣyanti na saśayaḥ // VamP_56.37 //

hiraṇyākṣaḥ smṛto hyekaḥ suvarṇākṣastathā paraḥ /
tṛtīyaśca virūpākṣastrayo 'mī puṇyadā nṛṇām // VamP_56.38 //

uttiṣṭha gacchasva vibho nihantumamarārdanam /
śrīdāmni nihate viṣṇo nandayiṣyanti devatāḥ // VamP_56.39 //

ityevamukto bhagavān harema garuḍadhvajaḥ /
gatvā suragiriprasthaṃ śrīdāmānaṃ dadarśa ha // VamP_56.40 //

taṃ dṛṣṭvā devadarpaghnaṃ daityaṃ devavaro hariḥ /
mumoca cakraṃ vegāḍhyaṃ hato 'sīti bruvanmuhuḥ // VamP_56.41 //

tatastu tenāpratipauruṣeṇa cakreṇa daityasya śiro nikṛttam /
saṃchinnasīrṣo nipapāta śailād vajrāhataṃ śailaśiro yathaiva // VamP_56.42 //

tasamin hate devaripau murārirīśaṃ samārādhya virūpanetram /
labdhvā ca cakraṃ pravaraṃ mahāyudhaṃ jagāma devo nilayaṃ payonidhim // VamP_56.43 //

so 'yaṃ putra nirūpākṣo devadevo maheśvaraḥ /
tamārādhaya cet sādho kṣīreṇocchasi bhojanam // VamP_56.44 //

tanmāturvacanaṃ śrutvā vītamanyusuto balī /
tamārādhya virūpākṣaṃ prāptaḥ kṣīreṇa bhojanam // VamP_56.45 //

evaṃ tavoktaṃ paramaṃ pavitraṃ saṃchedanaṃ śarvatanoḥ purā vai /
tattīrthavaryaṃ sa mahāsuro vai samāsasādātha supuṇyahetoḥ // VamP_56.46 //

iti śrīvāmanapurāṇo ṣṭpañcāśo 'dhyāyaḥ

pulastya uvāca /
tasmiṃstīrthavare snātvā dṛṣṭvā devaṃ trilocanam /
pūjayitvā suvarṇākṣaṃ naimiṣaṃ prayayau tataḥ // VamP_57.1 //

tatra tīrthasahasrāṇi triṃśatpāpaharāṇi ca /
tomtyāḥ kāñcanākṣyāśca gurudāyāśca madhyataḥ // VamP_57.2 //

teṣu snātvārcya deveśaṃ pītavāsasamacyutam /
ṛṣīnapi ca saṃpūjya naimiṣāraṇyavāsinaḥ // VamP_57.3 //

devadevaṃ tatheśānaṃ saṃpūjya vidhinā tataḥ /
gayāyāṃ gopatiṃ draṣṭuṃ jagāma sa mahāsuraḥ // VamP_57.4 //

tatra brahmadhvaje snātvā kṛtvā cāsya pradakṣiṇām /
piṇḍanirvapaṇaṃ puṇyaṃ pidṛṇāṃ sa cakāra ha // VamP_57.5 //

udapāne tathā snātvā tatrābhyarcya pitṝn vaśī /
gadāpāṇiṃ samabhyarcya gopatiṃ cāpi śaṅkaram // VamP_57.6 //

indratīrthe tathā snātvā saṃtarpya pitṛdevatāḥ /
mahānadījale snātvā sarayūmājagāma saḥ // VamP_57.7 //

tasyāṃ snātvā samabhyarcya gopratāre kuśeśayam /
upoṣya rajanīmekāṃ virajāṃ nagarīṃ yayau // VamP_57.8 //

snātvā virajase tīrthe dattvā piṇḍaṃ pitṝṃs tathā /
darśanārtha yayau śrīmān ajitaṃ puruṣottamam // VamP_57.9 //

taṃ dṛṣṭvā puṇḍarīkākṣamakṣaraṃ paramaṃ śuciḥ /
ṣaḍrātramuṣya tatraiva mahendraṃ dakṣiṇaṃ yayau // VamP_57.10 //

tatra devavaraṃ śaṃbhumarddhanārīśvaraṃ haram /
dṛṣṭvārcya saṃpūjya pitṝn mahendraṃ cottaraṃ gataḥ // VamP_57.11 //

tatra devavaraṃ śaṃbhuṃ gopālaṃ somapāyinam. dṛṣṭvā snātvā somatīrthe sahyācalamupāgataḥ // VamP_57.12 //

tatra snātvā mahodakyāṃ vaikuṇṭhaṃ cārcyaṃ bhaktitaḥ /
surān pitṛn samabhyarcya pāriyātraṃ giriṃ gataḥ // VamP_57.13 //

tatra snātvā lāhgalinyāṃ pūjayitvāparājitam /
kaśerudeśaṃ cābhayetya viśvarūpaṃ dadarśa saḥ // VamP_57.14 //

yatra devavaraḥ śaṃbhurgaṇānāṃ tu supūjitam /
viśvarūpamathātmānaṃ darśayāmāsa yogavit // VamP_57.15 //

tatra maṅkuṇikātoye snātvābhyaryya maheśvaram /
jagāmādriṃ sa saugandhi prahlādo malāyācalam // VamP_57.16 //

mahāhrade tataḥ snātvā pūjayitvā ca śaṅkaram /
tato jagāma yogātmā draṣṭuṃ vindhye sadāśivam // VamP_57.17 //

tato vipāśāsalile snātvābhyarcya sadāśivam /
trirātraṃ samupoṣyātha avantīṃ nagarīṃ yayo // VamP_57.18 //

tatra śiprājale snātvā viṣṇuṃ saṃpūjya bhaktitataḥ /
śmaśānasthaṃ dadarśātha mahākālavapurdharam // VamP_57.19 //

tasmin hi sarvasattvānāṃ tena rūpeṇa śaṅkaraḥ /
tāmasaṃ rūpamāsthāya saṃhāraṃ kurute vaśī // VamP_57.20 //

tatrasthena sureśena śvetakirnāma bhūpatiḥ /
rakṣitastvantakaṃ dagdhvā sarvabūtāpahāriṇam // VamP_57.21 //

tatrātihṛṣṭo vasati nityaṃ śarvaḥ sahomayā /
vṛtaḥ pramathakoṭībhirbahubhistridaśārcitaḥ // VamP_57.22 //

taṃ dṛṣṭvātha mahākālaṃ kālakālāntakāntakam /
yamasaṃyamanaṃ mṛtyormṛtyuṃ citravicitrakam // VamP_57.23 //

śmasānanilayaṃ śaṃbhuṃ bhūtanāthaṃ jagatpatim /
pūjayitvā śūladharaṃ jagāma niṣadhān prati // VamP_57.24 //

tatrāmareśvaraṃ devaṃ dṛṣṭvā saṃpūjya bhaktitaḥ /
mahodayaṃ samabhyetya hayagrīvaṃ dadarśa saḥ // VamP_57.25 //

aśvatīrthe tataḥ snātvā dṛṣṭvā ca turagānanam /
śrīdharaṃ caiva saṃpūjya pañcālaviṣayaṃ yayau // VamP_57.26 //

tatreśvaraguṇairyuktaṃ putramarthapateratha /
pāñcālikaṃ vaśī dṛṣṭvā prayāgaṃ parato yayau // VamP_57.27 //

snātvā sannihite tīrthe yāmune lokaviśrute /
dṛṣṭvā vaṭeśvaraṃ rudraṃ mādhavaṃ yogaśāyinam // VamP_57.28 //

dvāveva bhaktitaḥ pūjyau pūjayitvā mahāsuraḥ /
māghamāsamathopoṣya tato vārāṇasīṃ gataḥ // VamP_57.29 //

tato 'syāṃ varaṇāyaṃ ca tīrtheṣu ca pṛthak pṛthak /
sarvapāpaharādyeṣu snātvār'cya pitṛdevatāḥ // VamP_57.30 //

pradakṣimīkṛtya purīṃ pūjyāvimuktakeśavau /
lolaṃ divākaraṃ dṛṣṭvā tato madhuvanaṃ yayau // VamP_57.31 //

tatra svayaṃbhuvaṃ devaṃ dadarśāsurasattamaḥ /
tamabhyarcya mahātejāḥ puṣkarāraṇyamāgamat // VamP_57.32 //

teṣu triṣvapi tīrtheṣu snātvār'cya pitṛdevatāḥ /
puṣkarākṣamayogandhi brahmāṇaṃ cāpyapūjayat // VamP_57.33 //

tato bhūyaḥ sarasvatyāstīrthe trailokyaviśrute /
koṭitīrthe rudrakoṭiṃ dadarśa vṛṣabhadhvajam // VamP_57.34 //

naimiṣeyā dvijavarā māgadheyāḥ sasaindhavāḥ /
dharmāraṇyāḥ pauṣkareyā daṇḍakāraṇyakāstathā // VamP_57.35 //

cāmpeyā bhārukaccheyā devikātīragāśca ye /
te tatra śaṅkaraṃ draṣṭuṃ samāyātā dvijātayaḥ // VamP_57.36 //

koṭisaṃkhyāstapaḥ siddhā haradarśalālasāḥ /
ahaṃ pūrvamahaṃ pūrvamityevaṃ vādino mun // VamP_57.37 //

tān saṃkṣubdhān haro dṛṣṭvā maharṣīn dagdhakilbiṣān /
teṣāmevānukampārthaṃ koṭimūrttirabhūd bhavaḥ // VamP_57.38 //

tataste munayaḥ prītāḥ sarva eva maheśvaram /
saṃpūjayantastasthurvai tīrthaṃ kṛtvā pṛthak pṛthak /
ityevaṃ rudrakoṭīti nāmnā śaṃbhurajāyata // VamP_57.39 //

taṃ dadarśa mahātejāḥ prahlādo bhaktimān vaśī /
koṭitīrthe tataḥ snātvā tarpayitvā vasun pitṝn /
rudrakoṭiṃ samabhyarcya jagāma kurujāṅgalam // VamP_57.40 //

ta6 devavaraṃ sthāṇuṃ śaṅkaraṃ pārvatīpriyam /
sarasvatījale magnaṃ dadarśa surapūjitam // VamP_57.41 //

sārasvate 'mbhasi snātvā sthāṇuṃ saṃpūjya bhaktitaḥ /
snātvā dasāśvamedhe ca saṃpūjya ca surān pitṛn // VamP_57.42 //

sahasraliṅgaṃ saṃpūjya snātvā kanyāhrade śuciḥ /
abhivādya guruṃ śukraṃ somatīrthaṃ jagāma ha // VamP_57.43 //

tatra snātvār'cya ca pitṛn somaṃ saṃpūjya bhaktitataḥ /
kṣīrikāvāsamabhyetya snānaṃ cakre mahāyaśāḥ // VamP_57.44 //

pradakṣiṇīkṛtya taruṃ varuṇaṃ cārcya buddhimān /
bhūyaḥ kurudhvajaṃ dṛṣṭvā padmākhyāṃ nagarī gataḥ // VamP_57.45 //

tatrārcya mitrāvaruṇau bhāskarau lokapūjitau /
kumāradhārāmabhyetya dadarśa svāminaṃ vaśī // VamP_57.46 //

snātvā kapiladhārāyāṃ saṃtarpyārcya pitṛn surān /
dṛṣṭvā skandaṃ samabhyarcya narmadāyāṃ jagāma ha // VamP_57.47 //

tasyāṃ snātvā samabhyarcya vāsudevaṃ śriyaḥ patim /
jagāma bhūdharaṃ draṣṭuṃ vārāhaṃ cakradhāriṇam // VamP_57.48 //

snātvā kokāmuke tīrthe saṃpūjya dharaṇīdharam /
trisauvarṇaṃ mahādevamarbudeśaṃ jagāma ha // VamP_57.49 //

tatra nārīhrade snātvā pūjayitvā ca śaṅkaram /
kāliñjaraṃ samabhyetya nīlakaṇṭhaṃ dadarśa saḥ // VamP_57.50 //

nīlatīrthajale snātvā pūjayitvā tataḥ śivam /
jagāma sāgarānūpe prabhāse draṣṭumīśvaram // VamP_57.51 //

snātvā ca saṃgame nadyāḥ sarasvatyārṇaṃvasya ca /
someśvaraṃ lokapatiṃ dadarśa sa kapardinam // VamP_57.52 //

yo dakṣaśāpanirdagdhaḥ kṣayī tārādhipaḥ śaśī /
āpyāyitaḥ śaṅkareṇa viṣṇunā sakapardinā // VamP_57.53 //

tāvarcya devapravarau prajagāma mahālayam /
tatra rudraṃ samabhyarcya prajagāmottarān kurūn // VamP_57.54 //

padmanābhaṃ sa tatrarcya saptagodāvaraṃ yayau /
tatra snātvār'cya viśveśaṃ bhīmaṃ trailokyavanditam // VamP_57.55 //

gatvā dāruvane śrīmān liṅgaṃ sa dadarśa ha /
tamarcya brāhmaṇīṃ gatvā snātvār'cya tridaśeśvaram // VamP_57.56 //

plakṣāvataraṇaṃ gatvā śrīnivāsamapūjayat /
tataśca kuṇḍinaṃ gatvā saṃpūjya prāmatṛptidam // VamP_57.57 //

śūrpārake caturbāhuṃ pūjayitvā vidhānataḥ /
māgadhāraṇyamāsādya dadarśa vasudhādhipam // VamP_57.58 //

tamarcayitvā viśveśaṃ sa jagāma prajāmukham /
mahātīrthe tataḥ snātvā vāsudevaṃ praṇamya ca // VamP_57.59 //

śoṇaṃ śaṃprāpya saṃpūjya skamavarmāṇamīśvaram /
mahākośyāṃ mahādevaṃ haṃsākhyaṃ bhaktimānatha // VamP_57.60 //

pūjayitvā jagāmātha saindhavāraṇyamuttamam /
tatreśvaraṃ sunetrākhyaṃ śaṅkhaśūladharaṃ gurum /
pūjayitvā mahābāhuḥ prajāgāma triviṣṭapam // VamP_57.61 //

tatra devaṃ maheśānaṃ jaṭādharamiti śrutam /
taṃ dṛṣṭvār'cya hariṃ cāsau tīrthaṃ kanakhalaṃ yayau // VamP_57.62 //

tatrārcya bhadrakālīśaṃ vīrabhadraṃ ca dānavaḥ /
dhanādhipaṃ ca meghaṅkaṃ yayāvatha girivrajam // VamP_57.63 //

tatra devaṃ paśupatiṃ lokanāthaṃ maheśvaram /
saṃpūjayitvā pidhivatkāmarūpaṃ jagāma ha // VamP_57.64 //

śaśiprabhaṃ devavaraṃ trinetraṃ saṃpūjayitvā saha vai mṛḍānyā /
jagāma tīrthapravaraṃ mahākhyaṃ tasmin mahādevamapūjayat // VamP_57.65 //

tatastrikūṭaṃ girimatriputraṃ jagāma draṣṭuṃ sa hi cakrapāṇinam /
tamīḍya bhaktyā tu gajendrasokṣaṇaṃ jajāpa japyaṃ paramaṃ pavitram // VamP_57.66 //

tatroṣya daityeśvarasūnurādarānmāsatrayaṃ mūlaphalāmbubhakṣī /
nivedya viprapravareṣu kāñcanaṃ jagāma ghoraṃ sa hi daṇḍakaṃ vanam // VamP_57.67 //

tatra divyaṃ mahāśākhaṃ vanaspativapurdharam /
dadarśa puṇḍarīkākṣaṃ mahāśvāpadavāraṇam // VamP_57.68 //

tasyādhasthāt trirātraṃ sa mahābhāgavato 'suraḥ /
sthitaḥ sthiṇḍilaśāyī tu paṭhan sārasvataṃ stavam // VamP_57.69 //

tasmāt tīrthavaraṃ vidvān sarvapāpapramocanam /
jagāma dānavo draṣṭuṃ sarvapāpaharaṃ harim // VamP_57.70 //

tasyāgrato jajāpāsau stavau pāpapraṇāśanau /
yau purā bhagavān prāha kroḍarūpī janārdanaḥ // VamP_57.71 //

tasmādathāgād daityendraḥ śālagrāmaṃ mahāphalam /
yatra saṃnihito viṣṇuścareṣu sthāvareṣu ca / /

57.72 tatra sarvagataṃ viṣṇuṃ matvā cakre ratiṃ balī /
pūjayan bhagavatpādau mahābhāgavato mune // VamP_57.73 //

iyaṃ tavoktā munisaṃghajuṣṭā prahlādatīrthānugatiḥ supuṇyā /
yatkīrttanācchravaṇāt sparśanācca vimuktapāpā manujā bhavanti // VamP_57.74 //

iti śrīvāmanapurāṇe saptapañcāśo 'dhyāyaḥ

nārada uvāca /
yān japyān bhagavadbha bhaktyā prahlādo dānavo 'japat /
gajendramokṣaṇādīṃstu caturastān vadasva me // VamP_58.1 //

pulastya uvāca /
śṛṇuṣva kathayiṣyāmi japyānetāṃstapodhana /
duḥsvapnanāśo bhavati yairuktaiḥ saṃśrutaiḥ smṛtaiḥ // VamP_58.2 //

gajendramokṣaṇaṃ tvādau śṛṇuṣva tadanantaram /
sārasvataṃ tataḥ puṇyau pāpapraśamanau stavau // VamP_58.3 //

sarvaratnamayaḥ śrīmāṃstrikūṭo nāma parvataḥ /
sutaḥ parvatarājasya sumerorbhāskaradyuteḥ // VamP_58.4 //

kṣīrodajalavīcyagrairdhaitāmalaśilātalaḥ /
utthitaḥ sāgaraṃ bhittvā devarṣigaṇasevitaḥ // VamP_58.5 //

apasarobhiḥ parivṛtaḥ śrīmān prasvaṇākulaḥ /
gandharvaiḥ kinnarairyakṣaiḥ siddhacāraṇapannagaiḥ // VamP_58.6 //

vidyādharaiḥ sapatnīkaiḥ saṃyataiśca tapasvibhiḥ /
vṛkadvīpigajendraśca vṛgātro virājate // VamP_58.7 //

punnāgaiḥ karṇikāraiśca bilvāmalakapāṭalaiḥ /
cūtanīpakadambaiśca candanāgurucampakaiḥ // VamP_58.8 //

śālaistālaistamālaiśca saralārjunaparpaṭaiḥ /
tathānyairvividhairvṛkṣaiḥ sarvataḥ samalaṅkṛtaḥ // VamP_58.9 //

nānādhātvaṅkitaiḥ śṛṅgaiḥ prasravadbhiḥ samantataḥ /
śobhito ruciraprakhyaistribhirvistīrṇasānubhiḥ // VamP_58.10 //

mṛgaiḥ śākhāmṛgaiḥ siṃdairmātaṅgaiśca sadāmadaiḥ /
jīvañjīvakasaṃghuṣṭaiścakoraśikhināditaiḥ // VamP_58.11 //

tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
nānāpuṣpasamākīrṇaṃ nānāgandhādhivāsitam // VamP_58.12 //

dvitīyaṃ rājataṃ śṛṅgaṃ sevate yaṃ niśākaraḥ /
pāṇḍurāmbudasaṃkāśaṃ tuṣāracayasaṃnibham // VamP_58.13 //

vajrendranīlavaiḍūryatejobhirbhāsayan diśaḥ /
tṛtīyaṃ brahmasadanaṃ prakṛṣṭaṃ śṛṅgamuttamam // VamP_58.14 //

na tatkṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ /
nātaptatapaso loke ye ca pāpakṛto janāḥ // VamP_58.15 //

tasya sānumataḥ pṛṣṭhe saraḥ kāñcanapaṅkajam /
kāraṇḍavasamākīrṇaṃ rājahaṃsopaśobhitam // VamP_58.16 //

kumudotpalakahlāraiḥ puṇḍarīkaiśca maṇḍitam /
kamalaiḥ śatapatraiśca kāñcanaiḥ samalaṅkṛtam // VamP_58.17 //

patrairmarakataprakhyaiḥ puṣpaiḥ kāñcanasaṃnibhaiḥ /
gulmaiḥ kīcakaveṇūnāṃ samantāt pariveṣṭitam // VamP_58.18 //

tasmin sarasi duṣṭātmā virūpo 'ntarjaleśayaḥ /
āsīd grāho gajendrāṇāṃ ripurākekarekṣamaḥ // VamP_58.19 //

atha dantojjvalamukhaḥ kadācid gajayūthapaḥ /
madasrāvī jalākāṅkṣī pādacārīva parvataḥ // VamP_58.20 //

vāsayanmadagandhena girimairāvatopamaḥ /
gajo hyañjanasaṃkāśo madāccalitalocanaḥ // VamP_58.21 //

tṛṣitaḥ pātukāmo 'sau avatīrṇaśca tajjalam /
salīlaḥ paṅkajavane yūthamadhyagataścaran // VamP_58.22 //

gṛhītastena raudreṇa grāheṇāvyaktamūrtinā /
paśyantīnāṃ kareṇūnāṃ krośantīnāṃ ca dāruṇam // VamP_58.23 //

hriyate paṅkajavane grāheṇātibalīyasā /
vāruṇaiḥ saṃyataḥ pāśairniṣprayatnagatiḥ kṛtaḥ // VamP_58.24 //

veṣṭyamānaḥ sughoraistu pāśairnāgo dṛḍhaistathā /
visphūrya ca yathāśakti vikrosaṃśca mahāravān // VamP_58.25 //

vyathitaḥ sa nirutsāho gṛhīto ghorakarmaṇā /
paramāpadamāpanno manasācintayaddharim // VamP_58.26 //

sa tu nāgavaraḥ śrīman nārāyaṇaparāyaṇaḥ /
tameva śaraṇaṃ devaṃ gataḥ sarvātmanā tadā // VamP_58.27 //

ekātmā nigṛhītātmā viśuddhenāntarātmanā /
janmajanmāntarābhyāsāt bhaktimān garuḍadhvaje // VamP_58.28 //

nānyaṃ devaṃ mahādevāt pūjayāmāsa keśavāt /
mathitāmṛtaphenābhaṃ śaṅkhacakragadādharam // VamP_58.29 //

sahasraśubhanāmānamādidevamajaṃ vibhum /
pragṛhya puṣkarāgreṇa kāñcanaṃ kamalottamam /
āpadvimokṣamanvicchan gajaḥ stotramudīrayat // VamP_58.30 //

gajendra uvāca /
oṃ namo mūlaprakṛtaye ajitāya mahātmane /
anāśritāya devāya niḥspṛhāya namo 'stu te // VamP_58.31 //

nama ādyāya bījāya ārṣeyāya pravartine /
antarāya caikāya avyaktāya namo namaḥ // VamP_58.32 //

namo guhyāya gūḍhāya guṇāya guṇavartine /
aprarkyāprameyāya atulāya namo namaḥ // VamP_58.33 //

namaḥ śivāya śāntāya niścintāya yaśasvine /
sanātanāya pūrvāya purāṇāya namo namaḥ // VamP_58.34 //

namo devādhidevāya svabhāvāya namo namaḥ /
namo jagatpratiṣṭhāya govindāya namo namaḥ // VamP_58.35 //

namo 'stu padamanābhāya namo yogodbhavāya ca /
viśveśvarāya devāya śivāya haraye namaḥ // VamP_58.36 //

namo 'stu tasmai devāya nirguṇāya guṇātmane /
nārāyaṇāya viśvāya devānāṃ paramātmane // VamP_58.37 //

namo namaḥ kāraṇavāmanāya nārāyaṇāyāmitavikramāya /
śrīśārṅgacakrāsigadādharāya namo 'stu tasmai puruṣottamāya // VamP_58.38 //

guhyāya vedanilayāya mahodarāya siṃhāya daityanidhanāya caturbhujāya /
brahmendrarudramunicāraṇasaṃstutāya devottamāya varadāya namo 'cyutāya // VamP_58.39 //

nāgendradehaśayanāsanasupriyāya gokṣīrahemaśukanīlaghanopamāya /
pītāmbarāya madhukaiṭabhanāśanāya viśvāya cārumukuṭāya namo 'jarāya // VamP_58.40 //

nābhiprajātakramalasthacaturmakhāya śrīrodakārṇavaniketayaśodharāya /
nānāvicitramukuṭāṅgadabhūṣaṇāya sarveśvarāya varadāya namo varāya // VamP_58.41 //

bhaktipriyāya varadīptasudarśanāya phulālāravindavipulāyatalocanāya /
devendravighnaśamanodyatapauruṣāya yogeśvarāya virajāya namo varāya // VamP_58.42 //

brahmāyanāya tridaśāyanāya lokādhināthāya bhavāpanāya /
nārāyaṇāyātmahitāyanāya mahāvarāhāya namaskaromi // VamP_58.43 //

kūṭasthamavyaktamacintyarūpaṃ nārāyaṇaṃ kāraṇamādidevam /
yugāntaśeṣaṃ puruṣaṃ purāṇaṃ taṃ devadevaṃ śaraṇaṃ prapadye // VamP_58.44 //

yogeśvaraṃ cāruvicitramaulim ajñeyam agryaṃ prakṛteḥ parastham /
kṣetrajñamātmaprabhavaṃ vareṇyaṃ taṃ vāsudevaṃ śaraṇaṃ prapadya // VamP_58.45 //

adṛśyamavyaktamacintyamavyayaṃ maharṣayo brahmayaṃ sanātanam /
vadanti yaṃ vai puruṣaṃ sanātanaṃ taṃ devaguhyaṃ śaraṇaṃ prapadye // VamP_58.46 //

yadakṣaraṃ brahma vadanti sarvagaṃ niśamya yaṃ mṛtyumukhāt pramucyate /
tamīśvaraṃ tṛptamanuttamairguṇaiḥ parāyaṇaṃ viṣṇumupaimi sāśvatam // VamP_58.47 //

kāryaṃ kriyā kāraṇamaprameyaṃ hiraṇyabāhuṃ varapadmanābham /
mahābalaṃ vedanidhiṃ sureśaṃ va3jāmi viṣṇuṃ śaraṇaṃ janārdanam // VamP_58.48 //

kirīṭakeyūramahārhaniṣkairmaṇyuttamālaṅkṛtasarvagātram /
pītāmbaraṃ kāñcanabhakticitraṃ mālādharaṃ keśavamabhyupaimi // VamP_58.49 //

bhavodbhavaṃ vedavidāṃ pariṣṭhaṃ yogātmanāṃ sāṃkhyavidāṃ variṣṭham /
ādityarudrāśvivasuprabhāvaṃ prabhuṃ prapadye 'cyutamātmavantam // VamP_58.50 //

śrīvatsāṅkaṃ mahādevaṃ devaguhyamanaupamam /
prapadye sūkṣmamacalaṃ vareṇyamabhayapradam // VamP_58.51 //

prabhavaṃ sarvabhūtānāṃ nirguṇaṃ parameśvaram /
prapadye muktasaṃgānāṃ yatīnāṃ paramāṃ gatim // VamP_58.52 //

bhagavantaṃ guṇādhyakṣamakṣaraṃ puṣkarekṣaṇam /
śaraṇyaṃ śaraṇaṃ bhaktyā prapadye bhaktavatsalam // VamP_58.53 //

trivikramaṃ trilokeśaṃ sarveṣāṃ prapitāmaham /
yogātmānaṃ mahātmānaṃ prapadye 'haṃ janārdanam // VamP_58.54 //

ādidevamajaṃ śaṃbhuṃ vyaktāvyaktaṃ sanātanam /
nārāyaṇamaṇīyāṃsaṃ prapadye brāhmaṇapriyam // VamP_58.55 //

namo varāya devāya namaḥ sarvasahāya ca /
prapadye devadeveśamaṇīyāṃsamaṇoḥ sadā // VamP_58.56 //

ekāya lokattvāya parataḥ paramātmane /
namaḥ sahasraśirase anantāya mahātmane // VamP_58.57 //

tvāmeva paramaṃ devamṛṣayo vedapāragāḥ /
kīrtayanti ca yaṃ sarve brahmādīnāṃ parāyaṇam // VamP_58.58 //

namaste puṇḍarīkākṣa bhaktānāmabhayaprada /
subrahmaṇya namaste 'stu trāhi māṃ śaraṇāgatam // VamP_58.59 //

pulastya uvāca /
bhaktiṃ tasyānusaṃcintya nāgasyamoghasaṃbhavaḥ /
prītimānabhavad viṣṇuḥ śaṅkhacakragadādharaḥ // VamP_58.60 //

sānnidhyaṃ kalpayāmāsa tasmin sarasi keśavaḥ /
garuḍastho jagatsvāmī lokādhārastapodhanaḥ // VamP_58.61 //

grāhagrastaṃ gajendraṃ taṃ taṃ ca grāhaṃ jalāśayāt /
ujjahārāprameyātmā tarasā madhusūdanaḥ // VamP_58.62 //

sthalasthaṃ dārayāmāsa grāhaṃ cakreṇa mādhavaḥ /
mokṣayāmāsa nāgendraṃ pāśebhyaḥ śaraṇāgatam // VamP_58.63 //

sa hi devalaśāpena hūhūrgandharvasattamaḥ /
grāhatvamagamat kṛṣṇād vadhaṃ prāpya divaṃ gataḥ // VamP_58.64 //

gajo 'pi viṣṇunā spṛṣṭo jāto divyavapuḥ pumān /
āpadviktau yugapad gajagandharvasattamau // VamP_58.65 //

prītīmān puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ /
abhavat tvatha deveśastābhyāṃ caiva prapūjitaḥ // VamP_58.66 //

idaṃ ca bhagavān yogī gajendraṃ śaraṇāgatam /
provāca muniśārdūla madhuraṃ madhusūdanaḥ // VamP_58. 67 //

śrībhagavānuvāca /
yo māṃ tvāñca saraścaiva grāhasya ca vidāraṇam /
gulmakīcakareṇūnāṃ rūpaṃ meroḥ sutasya ca / /

58.68 aśvatthaṃ bhāskaraṃ gaṅgaṃ naimiṣāraṇyameva ca /
saṃsmariṣyanti manujāḥ prayatāḥ sthirabuddhayaḥ // VamP_58.69 //

kīrtayiṣyanti bhaktyā ca śroṣyanti ca śucivrataḥ /
duḥsvapno naśyate teṣāṃ susvapnaśca bhaviṣyati // VamP_58.70 //

mātsyaṃ kaurmañca vārāhaṃ vāmanaṃ tārkṣyameva ca /
nārasiṃhaṃ ca nāgendraṃ sṛṣṭipralayakārakam // VamP_58.71 //

etāni prātarutthāya saṃsmariṣyanati ye narāḥ /
sarvapāpaiḥ pramucyante puṇyaṃ lokamavāpnuyuḥ // VamP_58.72 //

pulastya uvāca /
evamuktvā hṛṣīkeśo gajendraṃ garuḍadhvajaḥ /
sparśayāmāsa hastena gajaṃ gandharvameva ca // VamP_58.73 //

tato divyavapurbhatvā gajendro madhusūdanam /
jagāma śaraṇaṃ vipra nārāyaṇaparāyamaḥ // VamP_58.74 //

tato nārāyaṇaḥ śrīmān mokṣayitvā gajottamam /
pāpabanadhācca śāpācca grāhaṃ cādbhutakarmakṛt // VamP_58.75 //

ṛṣibhiḥ stūyamānaśca devaguhyaparāyaṇaiḥ /
gataḥ sa bhagavān viṣṇurdurvijñeyagatiḥ prabhuḥ // VamP_58.76 //

gajendramokṣaṇaṃ dṛṣṭvā devāḥ śakrapurogamāḥ /
vavandire mahātmānaṃ prabhuṃ nārāyaṇaṃ harim // VamP_58.77 //

maharṣayaścāraṇāśca dṛṣṭvā gajavimokṣaṇam /
vismayotphūllanayanāḥ saṃstuvanti janārdanam // VamP_58.78 //

prajāpatipatirbrahmā cakrapāṇiviceṣṭitam /
gajendramokṣaṇaṃ dṛṣṭvā idaṃ vacanamabravīt // VamP_58.79 //

ya idaṃ śṛṇuyāntityaṃ prātarutthāya mānavaḥ /
prāpnuyāt paramāṃ siddhiṃ duḥsvapnastasya naśyati // VamP_58.80 //

gajendra mokṣaṇaṃ puṇyaṃ sarvapāpapraṇāśanam /
kathitena smṛtenātha śrutena ca tapodhanaḥ /
gajendramokṣaṇeneha sadyaḥ pāpāt pramucyate // VamP_58.81 //

etatpavitraṃ paramaṃ supuṇyaṃ saṃkīrtanīyaṃ caritaṃ murāreḥ /
yasmin kilokte bahupāpabandhanāt labhyeta mokṣo dviradena yadvat // VamP_58.82 //

ajaṃ vareṇyaṃ varapadmanābhaṃ nārāyaṇaṃ brahmanidhiṃ sureśam /
taṃ devaguhyaṃ puruṣaṃ purāṇaṃ vandāmyahaṃ lokapatiṃ vareṇyam // VamP_58.83 //

pulastya uvāca /
etat tavoktaṃ pravaraṃ stavānāṃ stavaṃ murārervaranāgakīrtanam /
yaṃ kīrtya saṃśrutya tathā vicintya pāpāpanodaṃ puruṣo labheta // VamP_58.84 //

iti śrīvāmanapurāṇe aṣṭapañcāśo 'dhyāyaḥ

pulastya uvāca /
kaścidāsīd dvijadrogdhā piśunaḥ kṣatriyādhamaḥ /
parapīḍāruciḥ kṣudraḥ svabhāvādapi nirghṛṇaḥ // VamP_59.1 //

paryāsitāḥ dā tena pitṛdevadvijātayaḥ /
sa tvāyuṣi parikṣiṇe jajñe ghoro niśācaraḥ // VamP_59.2 //

tenaiva karmadoṣema svena pāpakṛtāṃ varaḥ /
kruraiścakre tato vṛttiṃ rākṣasatvād viśeṣataḥ // VamP_59.3 //

tasya pāparatasyaivaṃ jagmurvarṣaśatāni tu /
tenaiva karmadoṣeṇa nānyāṃ vṛttimarocayat // VamP_59.4 //

yaṃ yaṃ paśyati sattvaṃ sa taṃ tamādāya rākṣasaḥ /
cakhāda raudrakarmāsau bāhugocaramāgatam // VamP_59.5 //

evaṃ tasyātiduṣṭasya kurvataḥ prāṇināṃ vadham /
jagāma ca mahān kālaḥ pariṇāmaṃ tathā vayaḥ // VamP_59.6 //

sa kadācit tapasyantaṃ dadarśa sataritastaṭe /
mahābhāgamūrdhvabhujaṃ yathāvatsaṃyatendriyam // VamP_59.7 //

anayā rakṣayā brahman kṛtarakṣaṃ taponidhim /
yogācāryaṃ śuciṃ dakṣaṃ vāsudevaparāyaṇam // VamP_59.8 //

viṣṇuḥ prācyāṃ stitaścakrī viṣaṇurdakṣiṇato gadī /
pratīcyāṃ śārṅgadhṛgviṣṇurviṣṇuḥ khaḍgī mamottare // VamP_59.9 //

hṛṣīkeśo vikoṇeṣu tacchidreṣu janārdanaḥ /
kroḍarūpī harirbhūmau nārasiṃho 'mbare mama // VamP_59.10 //

śrurāntamamalaṃ cakraṃ bhramatyetat sudarśanam /
asyāṃśumālā duṣprekṣyā hantuṃ pretaniśācarān // VamP_59.11 //

gadā ceyaṃ sahasrārcirudvaman pāvako yathā /
rakṣobhūtapiśācānāṃ ḍākinīnāṃ ca śātanī // VamP_59.12 //

śārṅgaṃ visphūrjitaṃ caiva vāsudevasya madripūn /
tiryaṅmanuṣyakūṣmāṇḍapretādīn hantvaśeṣataḥ // VamP_59.13 //

khaḍgadhārājvalajjyotsnānirdhūtā ye mamāhitāḥ /
te yāntu saumyatāṃ sadyo garuḍeneva pannagāḥ // VamP_59.14 //

ye kūṣmāṇḍāstathā yakṣā daityā ye ca niśācarāḥ /
pretā vināyakāḥ krūrā manuṣyā jṛmbhakāḥ khagāḥ // VamP_59.15 //

siṃhādayo ye paśavo dandaśūkāśca pannagāḥ /
sarve bhavantu me saumyā viṣṇucakraravāhatāḥ // VamP_59.16 //

cittavṛttiharā ye ca ye janāḥ smṛtīhārakāḥ /
balaujasāṃ ca hartāraśchāyāvidhvaṃsakāśca ye // VamP_59.17 //

ye copabhogahartāro ye ca lakṣaṇanāśakāḥ /
kūṣmāṇḍāste praṇaśyantu viṣṇucakraravāhatāḥ // VamP_59.18 //

buddhisvāsthyaṃ manaḥsvāsthyaṃ svāsthamaindriyakaṃ tathā /
mamāstu devadevasya vāsudevasya kīrtanāt // VamP_59.19 //

pṛṣṭhe purastādatha dakṣiṇottare vikoṇataścāstu najārdano hariḥ /
tamīḍyamīśānamanantamacyutaṃ janārdanaṃ praṇipatito na sīdati // VamP_59.20 //

yathā paraṃ brahma haristathā paraṃ jagatsvarūpaśca sa eva keśavaḥ /
ṛtena tenācyutanāmakīrtanātpraṇāśametu trividhaṃ mamāsubham // VamP_59.21 //

ityasāvātmarakṣārthaṃ kṛtvā vai viṣṇupañjaram /
saṃsthito 'sāvapi balī rākṣasaḥ samupādravat // VamP_59.22 //

tato dvijaniyuktāyāṃ rakṣāyāṃ rajanīcaraḥ /
nirdhūtavegaḥ sahasā tasthau māsacatuṣṭayam // VamP_59.23 //

yāvad dvijasya devarṣe samāptirvai samādhitaḥ /
jāte japyāvasāne 'sau ta dadarśa niśācaram // VamP_59.24 //

dīnaṃ hatabālotsāhaṃ kāndiśīkaṃ hataujasam /
taṃ dṛṣṭvā kṛpayāviṣṭaḥ samāśvāsya niśācaram // VamP_59.25 //

papracchāgamane hetuṃ sa cācaṣṭa yathātatham /
svabhāvamātmano draṣṭuṃ rakṣayā tejasaḥ kṣitim // VamP_59.26 //

kathayitvā ca tadrakṣaḥ kāraṇaṃ vividhaṃ tataḥ /
prasīdetyabravīd vipraṃ nirviṇṇāḥ svena karmaṇā // VamP_59.27 //

bahūni pāpāni mokṣamicchāmi tvatprasādataḥ /
kṛtāḥ striyo mayā bahvyo vidhavāḥ putravarjitāḥ /
anāgasāṃ ca sattvānāmalpakānāṃ kṣayaḥ kṛtaḥ // VamP_59.28 //

tasmāt pāpādahaṃ mokṣamicchami tvatprasādataḥ /
pāpapraśamanāyālaṃ kuru me dharmadeśanam // VamP_59.29 //

pāpasyāsya kṣayaramupadeśaṃ prayaccha me /
tasya tad vacanaṃ śrutvā rākṣasasya dvijottamaḥ // VamP_59.30 //

vacanaṃ prāha dharmātmā hetumacca subhāṣitam /
kathaṃ krūrasvabhāvasya satastava niśācara /
sahasaiva samāyātā jijñāsā dharmavartmani // VamP_59.31 //

rākṣasa uvāca /
tvāṃ vai samāgato 'smyadya kṣipto 'haṃ rakṣayā balāt /
tava saṃsargato brahman jāto nirveda uttamaḥ // VamP_59.32 //

kā sā rakṣā na tāṃ vedmi vedmi nāsyāḥ parāyaṇam /
yasyāḥ saṃsargasāsādya nirvedaṃ prāpitaṃ param // VamP_59.33 //

tvaṃ kṛpāṃ kuru dharmajña mayyanukrośamāvaha /
yathā pāpāpanodo me bhavatyārya tathā kuru // VamP_59.34 //

pulastya uvāca/ /

ityevamuktaḥ sa munistadā vai tena rakṣasā /
pratyuvāca mahābhāgo vimṛśya suciraṃ muniḥ // VamP_59.35 //

ṛṣiruvāca/ /

yanmamāhopadeśārthaṃ nirviṇṇāḥ svena karmaṇā /
yuktametaddhi pāpānāṃ nivṛttirupakārikā // VamP_59.36 //

kariṣye yātudhānānāṃ natvahaṃ dharmadeśanam /
tān saṃpṛccha dvijān saumya ye vai pravacane ratāḥ // VamP_59.37 //

evamuktvā yayau vipraścintāmāpa sa rākṣasaḥ /
kathaṃ pāpāpanodaḥ syāditi cintākulendriyaḥ // VamP_59.38 //

na cakhāda sa sattvāni kṣudhā saṃbādhito 'pi san /
ṣaṣṭhe ṣaṣṭhe tadā kāle jantumekamabhakṣayat // VamP_59.39 //

sa kadācitkṣudhāviṣṭaḥ paryaṭan vipule vane /
dadarśātha phalāhāramāgataṃ brahmacāriṇam // 59.40 //

gṛhīto rakṣasā tena sa tadā munidārakaḥ /
nirāśo jīvite prāha sāmapūrvaṃ niśācaram // VamP_59.41 //

brāhmaṇa uvāca /
bho bhadra brūhi yat kāryaṃ gṛhīto yena hetunā /
tadanubrūhi bhadraṃ te ayamasmyanuśādhi mām // VamP_59.42 //

rākṣasa uvāca /
ṣaṣṭhe kāle tvamāhāraḥ kṣudhitasya samāgataḥ /
niḥśrīkasyātipāpasya nirghṛṇasya dvijadruhaḥ // VamP_59.43 //

brāhmaṇa uvāca /
yadyavaśyaṃ tvayā cāhaṃ bhakṣitavyo niśācara /
āyāsyāmi tavādyaiva nivedya gurave phalam // VamP_59.44 //

gurvarthametadāgatya yatphalagrahaṇaṃ kṛtam /
mamātra niṣṭhā prāptasya phalāni viniveditum // VamP_59.45 //

sa tvaṃ muhūrtamātraṃ māmatraivaṃ pratipālaya /
nivedya gurave yāvadihāgacchāmyahaṃ phalam // VamP_59.46 //

rākṣasa uvāca/ /

ṣaṣṭhe kāle na me brahman kaścid grahaṇamāgataḥ /
pratimucyeta devo 'pi iti me pāpājīvikā // VamP_59.47 //

eka evātra mokṣasya tava hetuḥ śṛṇuṣva tat /
muñcāmyahamasaṃdigdhaṃ yadi tatkurute bhavān // VamP_59.48 //

brāhmaṇa uvāca /
guroryanna virodhāya yanna dharmoparodhakam /
tatkariṣyāmyahaṃ rakṣo yanna vrataharaṃ mama // VamP_59.49 //

rākṣasa uvāca /
mayā nisargato brahman jātidoṣād viśeṣataḥ /
nirvivekena cittena pāpakarma sadā kṛtam // VamP_59.50 //

ābālyānmama pāpeṣu na dharmeṣu rataṃ manaḥ /
tatpāpāsaṃkṣayānmokṣaṃ prāpnuyāṃ yena tad vada // VamP_59.51 //

yāni pāpāni karmāṇi bālatvāccaritāni ca /
duṣṭāṃ yonimimāṃ prāpya tanmuktiṃ kathaya dvija // VamP_59.52 //

yadyetad dvijaputra tvaṃ samākhyāsyasyaśeṣataḥ /
tataḥ kṣudhārtānmattastvaṃ niyataṃ mokṣamāpsyasi // VamP_59.53 //

na cet tatpāpaśīlo 'hamatyarthaṃ kṣutpipāsitaḥ /
ṣaṣṭhe kāle nṛśaṃsātmā bhakṣayiṣyāmi nirghṛṇaḥ // VamP_59.54 //

pulastya uvāca /
evamukto munisutastena ghorema rakṣasā /
cintāmavāpa mahatīmaśaktastadudīraṇe // VamP_59.55 //

sa vimṛśya ciraṃ vipraḥ śaraṇaṃ jātavedasam /
jagāma jñānadānāya saṃśayaṃ paramaṃ gataḥ // VamP_59.56 //

yadi śuśruṣito vahnirguruśuśrūṣaṇādanu /
vratāni vā sucīrṇāni saptārciḥ pātu māṃ tataḥ // VamP_59.57 //

na mātaraṃ na pitaraṃ gauraveṇa yathā gurum /
sarvadaivāvagacchāmi tathā māṃ pātu pāvakaḥ // VamP_59.58 //

yathā guruṃ na manasā karmaṇā vacasāpi vā /
avajānāmyahaṃ tena pātu satyena pāvakaḥ // VamP_59.59 //

ityevaṃ manasā satyān kurvataḥ śapathān punaḥ /
saptarciṣā samādiṣṭā prādurāsīt sarasvatī // VamP_59.60 //

sā provāca dvijasutaṃ rākṣasagrahaṇākulam /
mā bhairdvijasutāhaṃ tvāṃ mokṣayiṣyāmi saṃkaṭāt // VamP_59.61 //

yadasya rakṣasaḥ śreyo jihvāgre saṃsthitā tava /
tat sarvaṃ kathayiṣyāmi tato mokṣamavāpsyasi // VamP_59.62 //

adṛśyā rakṣasā tena proktvetthaṃ sā sarasvatī /
adarśānaṃ gatā so 'pi dvijaḥ prāha niśācaram // VamP_59.63 //

brāhmaṇa uvāca /
śruyatāṃ tava yacchreyastathānyeṣāṃ ca pāpinām /
samastapāpaśuddhyarthaṃ puṇyopacayadaṃ ca yat // VamP_59.64 //

prātarutthāya japtavyaṃ madhyāhne 'hnakṣaye 'pi vā /
asaṃśayaṃ sadā japyo japatāṃ puṣṭiśāntidaḥ // VamP_59.65 //

oṃ hariṃ kuṣṇaṃ hṛṣīkeśaṃ vāsudevaṃ janārdanam /
praṇato 'smi jagannāthaṃ sa me pāpaṃ vyapohatu // VamP_59.66 //

carācarasuruṃ nāthaṃ govindaṃ śeṣaśāyinam /
praṇato 'smi paraṃ devaṃ sa me pāpaṃ vyapohatu // VamP_59.67 //

śaṅkhinaṃ cakriṇaṃ śārṅgadhāriṇaṃ sragdharaṃ param /
praṇato 'smi patiṃ lakṣmyāḥ sa me pāpaṃ vyapohatu // VamP_59.68 //

dāmodaramudārākṣaṃ puṇḍarīkākṣamacyutam /
praṇato 'smi stutaṃ stutyaiḥ sa me pāpaṃ vyapohatu // VamP_59.69 //

nārāyaṇaṃ naraṃ śauriṃ mādhavaṃ madhusūdanam /
praṇato 'smi dharādhāraṃ sa me pāpaṃ vyapohatu // VamP_59.70 //

keśavaṃ candrasūryākṣaṃ kaṃsakeśiniṣūdanam /
praṇato 'smi mahābāhuṃ sa me pāpaṃ vyapohatu // VamP_59.71 //

śrīvatsavakṣasaṃ śrīśaṃ śrīdharaṃ śrīniketanam /
praṇato 'smi śriyaḥ kāntaṃ sa me pāpaṃ vyapohatu // VamP_59.72 //

yamīśaṃ sarvabhūtānāṃ dhyāyanti yatayo 'kṣaram /
vāsudevamanirdeśyaṃ tamasmi śaraṇaṃ gataḥ // VamP_59.73 //

samastālambanebhyo yaṃ vyāvṛttya manaso gatim /
dhyāyanti vāsudevākhyaṃ tamasmi śaraṇaṃ gataḥ // VamP_59.74 //

sarvagaṃ sarvabhūtaṃ ca sarvasyādhāramīśvaram /
vāsudevaṃ paraṃ brahma tamasmi śaraṇaṃ gataḥ // VamP_59.75 //

paramātmānamavyaktaṃ yaṃ prayānti sumedhasaḥ /
karmakṣaye 'kṣayaṃ devaṃ tamasmi śaraṇaṃ gataḥ // VamP_59.76 //

puṇyapāpavinirmuktā yaṃ praviśya punarbhavam /
na yoginaḥ prāpnuvanti tamasmi śaraṇaṃ gataḥ // VamP_59.77 //

brahma bhūtvā jagat sarvaṃ sadevāsuramānuṣam /
yaḥ sṛjatyacyuto devastamasmi śaraṇaṃ gataḥ // VamP_59.78 //

brahmatve yasya vaktrebhyaścaturvedamayaṃ vapuḥ /
prabhuḥ purātano jajñe tamasmi śaraṇaṃ gataḥ // VamP_59.79 //

brahmarūpadharaṃ devaṃ jagadyoni janārdanam /
sraṣṭṛtve saṃsthitaṃ sṛṣṭau praṇato 'smi sanātanam // VamP_59.80 //

sraṣṭā bhūtvā sthito yogī sthitāvasurasūdanaḥ /
tamādipuruṣaṃ viṣṇuṃ pramato 'smi janārdanam // VamP_59.81 //

dhṛtā mahī hatā daityāḥ paritrātāstathā surāḥ /
yena taṃ viṣṇumādyeśaṃ praṇato 'smi janārdanam // VamP_59.82 //

yajñairyajanti yaṃ viprā yajñeśaṃ yajñabhāvanam /
taṃ yajñapuruṣaṃ viṣṇuṃ praṇato 'smi sanātanam // VamP_59.83 //

pātālavīthībhūtānu tathā lokān nihanti yaḥ /
tamantapuruṣaṃ rudraṃ praṇato 'smi sanātanam // VamP_59.84 //

saṃbhakṣayitvā sakalaṃ yathāsṛṣṭamidaṃ jagat /
yo vai nṛtyati rudrātmā praṇato 'smi janārdanam // VamP_59.85 //

surāsurāḥ pitṛgaṇāḥ yakṣagandharvarākṣasāḥ /
saṃbhūtā yasya devasya sarvagaṃ taṃ namāmyaham // VamP_59.86 //

samastadevāḥ sakalā manuṣyāṇāṃ ca jātayaḥ /
yasyāṃśabhūtā devasya sarvagaṃ taṃ nato 'smayaham // VamP_59.87 //

vṛkṣagulmādayo yasya tathā paśumṛgādayaḥ /
ekāṃśabhūtā devasya sarvagaṃ taṃ namāmyaham // VamP_59.88 //

yasmānnānyat paraṃ kiñcid yasmin sarvaṃ mahātmani /
yaḥ sarvamadhyago 'nantaḥ sarvagaṃ taṃ namāmyaham // VamP_59.89 //

yathā sarveṣu bhūteṣu gūḍho 'gniriva dāruṣu /
viṣṇurevaṃ tathā pāpaṃ mamāśeṣaṃ praṇaśyatu // VamP_59.90 //

yathā viṣṇumayaṃ sarvaṃ brahmadi sacarācaram /
yacca jñānaparicchedyaṃ pāpaṃ naśyatu me tathā // VamP_59.91 //

śubhaśubhāni karmāṇi rajaḥsattvatamāṃsi ca /
anekajanmakarmotthaṃ pāpaṃ naśyatu me tathā // VamP_59.92 //

yanniśāyāṃ ca yatprātaryanmadhyāhnāparāhṇayoḥ /
saṃdhyayośca kṛtaṃ pāpaṃ karmaṇā manasā girā // VamP_59.93 //

yat tiṣṭhatā yad vrajatā yacca śayyāgatena me /
kṛtaṃ yadaśubhaṃ karma kāyena manasā girā // VamP_59.94 //

ajñānato jñānato vā madāccalitamānasaiḥ /
tat kṣipraṃ vilayaṃ yātu vāsudevasya kīrtanāt // VamP_59.95 //

paradāraparadravyavāñchādrohodbhavaṃ ca yat /
parapīḍodbhavāṃ nindāṃ kurvatā yanmahātmanām // VamP_59.96 //

yacca bhojye tathā peye bhakṣye coṣye vilehane /
tad yātu vilayaṃ toye yathā lavaṇabhājanam // VamP_59.97 //

yad bālye yacca kaumāre yat pāpaṃ yauvane mama /
vayaḥpariṇatau yacca yacca janmātare kṛtam // VamP_59.98 //

tannārāyaṇa govinda harikṛṣṇeśa kīrtanāt /
prayātu vilayaṃ toye yathā lavaṇabhājanam // VamP_59.99 //

viṣṇave vāsudevāya haraye keśavāya ca /
janārdanāya kṛṣṇāya namo bhūyo namo namaḥ // VamP_59.100 //

bhaviṣyannarakaghnāya namaḥ kaṃsavighātine /
ariṣṭakeśicaṇūradevārikṣayiṇe namaḥ // VamP_59.101 //

ko 'nyo balervañcayitā tvāmṛte vai bhaviṣyati /
ko 'nyo nāśayati balād darpaṃ haihayabhūpateḥ // VamP_59.102 //

kaḥ kariṣyatyathānyo vai sāgare setubandhanam /
vadhiṣyati daśagrīvaṃ kaḥ sāmātyapuraḥsaram // VamP_59.103 //

kastvāmṛte 'nyo nandasya gokule ratimeṣyati /
pralambapūtanādīnāṃ tvāmṛte madhusūdana /
nihantāpyathabā śāstā devadeva bhaviṣyati // VamP_59.104 //

japannevaṃ naraḥ puṇyaṃ vaiṣṇavaṃ dharmamuttamam /
iṣṭāniṣṭaprasaṃgebhyo jñānato 'jñānato 'pi vā // VamP_59.105 //

kṛtaṃ tena tu yat pāpaṃ saptajanmāntarāṇi vai /
mahāpātakasaṃjñaṃ vā tathā caivopapātakam // VamP_59.106 //

jajñādīni ca puṇyāni japahomavratāni ca /
nāśayed yogināṃ sarvamāmapātramivāmbhasi // VamP_59.107 //

naraḥ saṃvatsaraṃ pūrṇaṃ tilapātrāṇi ṣoḍaśa /
ahanyahani yo dadyāt paṭhatyetacca tatsamam // VamP_59.108 //

aviluptabrahmacaryaṃ saṃprāpya smaraṇaṃ hareḥ /
viṣṇulokamavāpnoti satyametanmayoditam // VamP_59.109 //

yathaitat stayamuktaṃ me na hyalpamapi me mṛṣā /
rākṣasastrastasarvāṅgaṃ tathā māmeṣa muñcatu // VamP_59.110 //

pulastya uvāca /
evamuccārite tena mukto viprastu rakṣasā /
akāmena dvijo bhūyastamāha rajanīcaram // VamP_59.111 //

brahmaṇa uvāca /
etad bhadra mayā khyātaṃ tava pātakanāśanam /
viṣṇoḥ sārasvataṃ stotraṃ yajjagāda sarasvatī // VamP_59.112 //

hutāśanena prahitā mama jihvāgrasaṃsthitā /
jagādainaṃ stavaṃ viṣṇoḥ sarveṣāṃ copaśāntidam // VamP_59.113 //

anenaiva jagannāthaṃ tvamārādhaya kesavam /
tataḥ śāpāpanodaṃ tu stute lapsyasi keśave // VamP_59.114 //

aharniśaṃ hṛṣīkeśaṃ stavenānena rākṣasa /
stuhi bhaktiṃ dṛḍhāṃ kṛtvā tataḥ pāpād vimokṣyase // VamP_59.115 //

stuto hi sarvapāpāni nāśayiṣyatyasaṃśayam /
stuto hi bhaktyā nṝṇāṃ vai sarvapāpaharo hariḥ // VamP_59.116 //

pulastya uvāca /
tataḥ praṇamya taṃ vipraṃ prasādya sa niśācaraḥ /
tadaiva tapase śrīmān śālagrāmamagād vaśī // VamP_59.117 //

aharniśaṃ sa evainaṃ japan sārasvataṃ stavam /
devakriyāratirbhūtvā tapastepe niśācaraḥ // VamP_59.118 //

samārādhya jagannāthaṃ sa tatra puraṣottamam /
sarvapāpavinirmukto viṣṇulokamavāptavān // VamP_59.119 //

etat te kathitaṃ brahman viṣṇoḥ sārasvataṃ stavam /
vipravaktrasthayā samyaksarasvatyā samīritam // VamP_59.120 //

ya etat paramaṃ stotraṃ vāsudevasya mānavaḥ /
paṭhaṣyati sa sarvebhyaḥ pāpebhyo mokṣamāpsyati // VamP_59.121 //

iti śrīvāmanapurāṇe ekonaṣaṣṭitamo 'dhyāyaḥ

pulastya uvāca /
namaste 'stu jagannātha devadevaṃ namo 'stu te /
vāsudeva namaste 'stu bahurūpa namo 'stu te // VamP_60.1 //

ekaśṛṅga namastubhyaṃ namastubhyaṃ vṛṣākape /
śrīnivāsa namaste 'stu namaste bhūtabhāvana // VamP_60.2 //

viṣvaksena namastubhyaṃ nārāyaṇa namo 'stu te /
dhruvadhvaja namasto 'stu satyadhvaja namo 'stu te // VamP_60.3 //

yajñadhvaja namastubhyaṃ dharmadhvaja namo 'stu te /
tāladhvaja namaste 'stu namaste garuhadhvaja // VamP_60.4 //

vareṇya viṣṇo vaikuṇṭha namaste puruṣottama /
namo jayanta vijaya jayānanta parājita // VamP_60.5 //

kṛtāvartada mahāvarta mahādeva namo 'stu te /
anādyādyanta madhyānta namaste padmajapriya // VamP_60.6 //

purañjaya namastubhyaṃ śatruñjaya namo 'stu te /
śubhañjaya namaste 'stu namaste 'stu dhanañjaya // VamP_60.7 //

sṛṣṭigarbha namastubhyaṃ śuciśravaḥ vṛthuśravaḥ /
namo hiraṇyagarbhāya padmagarbhāya te namaḥ // VamP_60.8 //

namaḥ kamalanetrāya kālanetrāya te namaḥ /
kālanābha namastubhyaṃ mahānābha namo namaḥ // VamP_60.9 //

vṛṣṭimūla mahāmūla mūlāvāsa namo 'stu te /
dharmāvāsa jalāvāsa śrīnivāsa namo 'stu te // VamP_60.10 //

dharmādhyakṣa prajādhyakṣa lokādhyakṣa namo namaḥ /
senādhyakṣa namastubhyaṃ kālādhyakṣa namo namaḥ // VamP_60.11 //

gadādhara śrutidhara cakradhārin śriyo dhara /
vanamālādhara hare namaste dharaṇīdhara // VamP_60.12 //

ārciṣeṇa mahāsena namaste 'stu puruṣṭuta /
vahukalpa mahākalpa namaste kalpanāmukha // VamP_60.13 //

sarvātman sarvaga vibho viriñce śveta keśava /
nīla rakta mahānīla aniruddha namo 'stu te // VamP_60.14 //

dvādaśātmaka kālātman sāmātman paramātmaka /
vyomakātmaka subrahman bhūtātmaka namo 'stu te // VamP_60.15 //

harikeśa mahākeśa guḍākeśa namo 'stu te /
muñjakeśa hṛṣīkeśa sarvanātha mano 'stu te // VamP_60.16 //

sukṣma sthūla mahāsthūla mahāsūkṣma śubhaṅkara /
śvetapītāmbaradhara nīlavāsa namo 'stu te // VamP_60.17 //

kuśeśaya namaste 'stu sīradhvaja najārdhana /
govinda prītikartā ca haṃsa pītāmbarapriya // VamP_60.18 //

adhokṣaja namastubhyaṃ sīradhvaja janārdana /
vāmanāya namaste 'stu namaste madhusūdana // VamP_60.19 //

sahasraśīrṣāya namo brahmaśīrṣāya te namaḥ /
namaḥ sahasranetrāya somasūryānalekṣama /
// VamP_60.20 //

namaścātharvaśirase mahāśīrṣāya te namaḥ /
namaste dharmanetrāya mahānetrāya te namaḥ // VamP_60.21 //

namaḥ sahasrapādāya sahasrabhujamanyave /
namo yajñavarāhāya mahārūpāya te namaḥ // VamP_60.22 //

namaste viśvadevāya viśvātman viśvasaṃbhava /
viśvarūpa namaste 'stu tvatto viśvamabhūdidam // VamP_60.23 //

nyagrodhastavaṃ mahāśākhastvaṃ mūlakusumārcitaḥ /
skandhapatrāṅkuralatāpallavāya namo 'stu te // VamP_60.24 //

mūlaṃ te brāhmaṇā brahman skandhaste kṣatriyordiśaḥ /
nābhyā hyabhūdantarikṣaṃ śaśāṅko manasastava // VamP_60.25 //

brāhmaṇāḥ sāgnayo vaktrāḥ derdaṇḍāḥ sāyudhā nṛpāḥ /
pārśvād viśaśceruyugājjātāḥ śūdrāśca pādataḥ // VamP_60.26 //

netrād bhānurabhūt tubhyaṃ padbhyāṃ bhūḥ śrotrayordiśaḥ /
nābhyā hyabhūdantarikṣaṃ śaśāṅko manasastava // VamP_60.27 //

prāṇād vāyuḥ samabhavat kāmād brahmā pitāmahaḥ /
krodhāt trinayano rudraḥ śīrṣṇoḥ dyauḥ samavartata // VamP_60.28 //

indrāgnī vadanāt tubhyaṃ paśavo malasaṃbhavāḥ /
oṣadhyo romasaṃbhūtā virājastvaṃ namo 'stu te // VamP_60.29 //

puṣpahāsa namaste 'stu mahāhāsa namo 'stu te /
oṅkārastvaṃ vaṣaṭkāro vauṣaṭ tvaṃ ca svadhā sudhā // VamP_60.30 //

svāhākāra namastubhyaṃ hantakāra namo 'stu te /
sarvākāra nirākāra vedākāra namo 'stu te // VamP_60.31 //

tvaṃ hi vedamayo devaḥ sarvadevamayastathā /
sarvatīrthamayaścaiva sarvayajñamayastathā // VamP_60.32 //

namaste yajñapuruṣa yajñabhāgabhuje namaḥ /
namaḥ sahasradhārāya śatadhārāya te namaḥ // VamP_60.33 //

bhīrbhuvaḥsvaḥsvarūpāya godāyāmṛtadāyine /
suvarṇabrahmadātre ca sarvadātre ca te namaḥ // VamP_60.34 //

brahmeśāya namastubhyaṃ brahmāde brahmarūpadhṛk /
parabrahma namaste 'stu śabdabrahma namo 'stu te // VamP_60.35 //

vidyāstvaṃ vedyarūpastvaṃ vedanīyastvameva ca /
buddhistvamapi bodhyaśca bodhastvaṃ ca namo 'stu te // VamP_60.36 //

hotā homaśca havyaṃ ca hūyamānaścahavyāvāṭ /
pātā potā ca putaśca pāvanīyaśca oṃ namaḥ // VamP_60.37 //

hantā ca hanyamānaś ca hrimāṇastvameva ca /
harttā netā ca nītiśca pūjyo 'gryo viśvadhāryasi // VamP_60.38 //

sruksruvau paradhāmāsi kapālolūkhalo 'raṇiḥ /
yajñapātrāṇeyastvamekadhā bahudhā tridhā // VamP_60.39 //

yajñastvaṃ yajamānastvamīḍyastvamasi yājakaḥ /
jñātā jñeyastathā jñānaṃ dhyeyo dhyātāsi ceśvara // VamP_60.40 //

dhyānayogaśca yogī ca gatirmokṣo dhṛtiḥ sukham /
yogāṅgāni tvamīśānaḥ sarvagastvaṃ namo 'stu te // VamP_60.41 //

brahma hotā tathodgātā sāma yūpo 'ta dakṣiṇā /
dīkṣā tvaṃ tvaṃ puroḍāśastvaṃ paśuḥ paśuvāhyasi // VamP_60.42 //

guhyo dhātā ca paramaḥ śivo nārāyaṇastathā /
mahājano nirayanaḥ sahasrārkendurūpavān // VamP_60.43 //

dvādaśāro 'tha ṣaṇṇābhistrivyūho dviyugastathā /
kālacakro bhavānīśo namaste puruṣottamaḥ // VamP_60.44 //

parākramo vikramastvaṃ hayagrīvo harīśvaraḥ /
nareśvaro 'tha brahmeśaḥ sūryeśastvaṃ namo 'stu te // VamP_60.45 //

aśvavaktro mahāmedhāḥ śaṃbhuḥ śakraḥ prabhañjanaḥ /
mitrāvaruṇamūrtistvamamūrtiranaghaḥ paraḥ // VamP_60.46 //

prāgvaṃśakāyo bhūtādirmahābhūto 'cyuto dvijaḥ /
tvamūrdhvakarttā ūrdhvaś ca ūrdhvaretā namo 'stu te // VamP_60.47 //

mahāpātakahā tvaṃ ca upapātakahā tathā /
anīśaḥ sarvapāpebhyastvāmahaṃ śaraṇaṃ gataḥ // VamP_60.48 //

ityetat paramaṃ stotraṃ sarvapāpapramocanam /
maheśvareṇa kathitaṃ vārāṇasyāṃ purā mune // VamP_60.49 //

keśavasyāgrato gatvā snātvā tīrthe sitodake /
upaśāntastathā jāto rudraḥ pāpavaśāt tataḥ // VamP_60.50 //

etat pavitraṃ tripuradhnabhāṣitaṃ paṭhan naro viṣṇuparo maharṣe /
vimuktapāpo hyupaśāntamūrti saṃpūjyate devavaraiḥ prasiddhaiḥ // VamP_60.51 //

iti śrīvāmanapurāṇe ṣaṣṭhitamo 'dhyāyaḥ

pulastya uvāca /
dvitīyaṃ pāpaśamanaṃ stavaṃ vakṣyāmi te mune /
yena samyagadhītena pāpaṃ nāśaṃ tu gaccati // VamP_61.1 //

matsyaṃ namasye deveśaṃ kūrmaṃ govindameva ca /
hayaśīrṣaṃ namaste 'haṃ bhavaṃ viṣṇuṃ trivikramam // VamP_61.2 //

namasye mādhaveśānau hṛṣīkaśakumāriṇau /
nārāyaṇaṃ namasye 'haṃ namasye garuḍāsanam // VamP_61.3 //

ūrdhvakeśaṃ nṛsihaṃ ca rupadhāraṃ kurudhvajam /
kāmapālamakhaṇḍaṃ ca namasye brāhmaṇapriyam // VamP_61.4 //

ajitaṃ viśvakarmāṇaṃ puṇḍarīkaṃ dvijapriyam /
haṃsaṃ śaṃbhuṃ namasye ca brahmāṇaṃ saprajāpatim // VamP_61.5 //

namasye śūlabāhuṃ ca devaṃ cakradharaṃ tathā /
śivaṃ viṣṇuṃ suvarṇākṣaṃ gopatiṃ pītavāsasam // VamP_61.6 //

namasye ca gadāpāṇiṃ namasye ca kuśośayam /
ardhanārīśvaraṃ devaṃ namasye pāpanāśanam // VamP_61.7 //

gopālaṃ ca saivakuṇṭhaṃ namasye cāparājitam /
namasye viśvarūpaṃ ca saugandhiṃ sarvadāśivam // VamP_61.8 //

pāñcālikaṃ hayagrīvaṃ svayambhuvamamareśvaram /
namasye puṣkarākṣaṃ ca payogandhiṃ ca keśavam // VamP_61.9 //

avimuktaṃ ca lolaṃ ca jyeṣṭheyaṃ madhyamaṃ tathā /
upaśāntaṃ tamasye 'haṃ mārkaṇḍeyaṃ sajambukam // VamP_61.10 //

namasye padmakiraṇaṃ namasye vaḍavāmukham /
kārttikeyaṃ namasye 'haṃ bāhlīkaṃ śikhinaṃ tathā // VamP_61.11 //

namasye sthāṇumanaghaṃ namasye vanamālinam /
namasye lāṅgalīśaṃ ca namasye 'haṃ śriyaḥ patim // VamP_61.12 //

namasye ca trinayanaṃ namasye havyavāhanam /
namasye ca trisauvarṇaṃ namasye śaśibhūṣaṇam // VamP_61.13 //

triṇāciketaṃ brahmeśaṃ namasye śaśibhūṣaṇam /
kapardinaṃ namasye ca sarvāmayavināśanam // VamP_61.14 //

namasye śaśinaṃ sūryaṃ dhruvaṃ raudraṃ mahaujasam /
padmanābhaṃ hiraṇyākṣaṃ namasye skandamavyayam // VamP_61.15 //

namasye bhīmahaṃsau ca namasye hāṭakeśvaram /
sadā haṃsaṃ namasye ca namasye prāmatarpaṇam // VamP_61.16 //

namasye rukmakavacaṃ mahāyoginamīśvaram /
namasye śrīnivāsaṃ ca namasye puruṣottamam // VamP_61.17 //

namasye ca caturbāhuṃ namasye vasudhādhipam /
vanaspatiṃ paśupatiṃ namasye prabhumavyayām // VamP_61.18 //

śrīkaṇṭhaṃ vāsudevaṃ nīlakaṇṭhaṃ sadaṇḍinam /
namasye sarvamanaghaṃ gaurīśaṃ nakulīsvaram // VamP_61.19 //

manoharaṃ kṛṣṇakeśaṃ namasye cakrapāṇinam /
yaśodharaṃ mahābāhuṃ namasye ca kuśapriyam // VamP_61.20 //

bhūdharaṃ chāditagadaṃ sunetraṃ śūlaśaṅkhinam /
bhadrākṣaṃ vīrabhadraṃ ca namasye śaṅkukarṇikam // VamP_61.21 //

vaṣadhvajaṃ maheśaṃ ca viśvāmitraṃ śaśiprabham /
upendra caiva govindaṃ namaste paṅkajapriyam // VamP_61.22 //

sahasraśirsaṃ devaṃ namasye kundamālinam /
kālāgniṃ rudradeveśaṃ namasye kṛttivāsasam // VamP_61.23 //

namasye chāgaleśaṃ ca namasye paṅkajāsanam /
sahasrākṣaṃ kokanadaṃ namasye hariśaṅkaram // VamP_61.24 //

agastayaṃ garuḍaṃ viṣṇuṃ kapilaṃ brahmavāṅmayam /
sanātanaṃ ca brahmāṇaṃ namasye brahmatatparam // VamP_61.25 //

apratarkyaṃ caturbāhuṃ sahasrāṃśuṃ tapomayam /
namasye dharmarājānaṃ devaṃ garuḍavāhanam // VamP_61.26 //

sarvabūtagataṃ śāntaṃ nirmalaṃ sarvalakṣaṇam /
mahāyoginamavyaktaṃ namasye pāpanāśanam // VamP_61.27 //

nirañjanaṃ nirākāraṃ nirguṇaṃ nirmalaṃ padam /
namasye pāpahantāraṃ śaraṇyaṃ śaraṇaṃ vraje // VamP_61.28 //

etat pavitraṃ paramaṃ purāṇaṃ proktaṃ tvagastayena maharṣiṇā ca /
dhnyaṃ yaśasyaṃ bahupāpanāśanaṃ saṃkartanāt smāraṇāt saṃśravācca // VamP_61.29 //

iti śrīvāmanapurāṇe ekaṣaṣṭitamo 'dhyāyaḥ

pulastya uvāca /
gate 'tha tīrthayātrāyāṃ prahlāde dānaveśvare /
kurukṣetraṃ samabhyāgād yaṣṭuṃ vairocano valiḥ // VamP_62.1 //

tasmin mahādharmayute tīrthe brāhmaṇapuṅgavaḥ /
śukro dvijātipravarānāmantrayat bhārgavān // VamP_62.2 //

bhṛgūnāmantryamāṇān vai śrutvātreyāḥ sagautamāḥ /
kauśikāṅgirasaścaiva tatyajuḥ kurujāṅgalān // VamP_62.3 //

uttarāśāṃ prajagmuste nadīmanu śatadrukām /
śātadrave jale snātvā vipāśāṃ prayayustataḥ // VamP_62.4 //

vijñāya tatrāpyaratiṃ snātvār'cya pitṛdevatāḥ /
prajagmuḥ kiraṇāṃ puṇyāṃ dineśakiraṇacyutām // VamP_62.5 //

tasyāṃ snātvār'cya deverṣe sarva eva maharṣayaḥ /
airāvatīṃ supuṇyodāṃ snātvā jagmuratheśvarīm // VamP_62.6 //

devikāyā jale snātvā payoṣṇyāṃ caiva tāpasāḥ /
avatīrṇā mune snātumātreyādyāḥ śubhāṃ nadīm // VamP_62.7 //

tato nimagnā dadṛśuḥ pratibimbamathātmanaḥ /
antarjale dvijaśreṣṭha mahadāścaryakārakam // VamP_62.8 //

unmajjane ca dadṛśuḥ punarvismitamānasāḥ /
tataḥ snātvā samuttīrṇā ṛṣayaḥ sarva eva hi // VamP_62.9 //

jagamustato 'pi te brahman kathayantaḥ parasparam /
cintayantaśca satataṃ kimetaditi vismitāḥ // VamP_62.10 //

tato dūrādapaśyanta vanaṣaṇḍaṃ suvistṛtam /
vanaṃ haragalaśyāmaṃ khagadhvaninināditam // VamP_62.11 //

atituṅgatayā vayoma āvṛṇvānaṃ nagottamam /
vistṛtābhirjaṭābhistu antarbhūmiñca nārada // VamP_62.12 //

kānanaṃ puṣpitairvṛkṣairatibhāti samantataḥ /
daśārddhavarṇaiḥ sukhadairnabhastārāgaṇairiva // VamP_62.13 //

taṃ dṛṣṭvā kamalairvyāptaṃ puṇḍarīkaiśca śobhitam /
tadvat kokanadairvyāptaṃ vanaṃ padmavanaṃ yathā // VamP_62.14 //

prajagmustuṣṭimatulāṃ te hlādaṃ paramaṃ yayaḥ /
viviśuḥ prītamanaso haṃsā iva mahāsaraḥ // VamP_62.15 //

tanmadhye dadṛśuḥ puṇyamāśramaṃ lokapūjitam /
caturṇāṃ lokapālānāṃ vargāṇāṃ munisattama / /

62.16 dharmāśramaṃ prāṅmukhaṃ tu palāśaviṭapāvṛtam /
pratīcyabhimukhaṃ brahman arthasyekṣuvanāvṛtam // VamP_62.17 //

dakṣiṇābhimukhaṃ kāmyaṃ rambhāśokavanāvṛtam /
udaṅmukhaṃ ca mokṣasya śuddhasphaṭikavarcasam // VamP_62.18 //

kṛtānte tvāśramī mokṣaḥ kāmastretāntare śramī /
āśramyartho dvāparānte tiṣyādau dharma āśramī // VamP_62.19 //

tānyāśramāṇi munayo dṛṣṭvātreyādayo 'vyayāḥ /
tatraiva ca ratiṃ cakrurakhaṇḍe salilāplute // VamP_62.20 //

dharmādyairbhagavān viṣṇurakhaṇḍa viśrutaḥ /
caturmurtirjagannāthaḥ purvameva pratiṣṭhitaḥ // VamP_62.21 //

tamarcayanti ṛṣayo yogātmāno bahuśrutāḥ /
śuśrūṣayātha tapasā brahmacaryeṇa nārada // VamP_62.22 //

evaṃ te nyavasaṃstatra sametā munayo vane /
asurebhyastadā bhītāḥ svāśrityākhaṇḍaparvatam // VamP_62.23 //

tathānye brāhmaṇā brahman aśmakuṭṭā marīcipāḥ /
snātvā jale hi kālindyāḥ prajagmurdakṣiṇāmukhāḥ // VamP_62.24 //

avantiviṣayaṃ prāpya viṣṇumāsādya saṃsthitāḥ /
viṣṇorapi prasādena duṣpraveśaṃ mahāsuraiḥ // VamP_62.25 //

bālakhilyādayo jagmuravaśā dānavād bhayāt /
rudrakoṭiṃ samāśritya sthitāste brahmacāriṇaḥ // VamP_62.26 //

evaṃ gateṣu vipreṣu gautamāṅgirasādiṣu /
śukrastu bhārgavān sarvān ninye yajñavidhau mune // VamP_62.27 //

adhiṣṭhite bhārgavaistu mahāyajñe 'mitadyute /
yajñadīkṣāṃ baleḥ śukraścākāra vidhinā svayam // VamP_62.28 //

śvetāmbaradharo daityaḥ śvetamālyānulepanaḥ /
mṛgājināvṛtaḥ pṛṣṭhe barhipatravicitritaḥ // VamP_62.29 //

samāste vitate yajñe sadasyairabhisaṃvṛtaḥ /
hayagrīvapralambādyairmayabāṇapurogamaiḥ // VamP_62.30 //

patnī vindhyāvalī cāsya dīkṣitā yajñakarmaṇi /
lalanānāṃ sahasrasya pradhānā ṛṣikanyakā // VamP_62.31 //

śukreṇāśvaḥ śvetavarṇo madhumāse sulakṇaḥ /
mahīṃ vihartumutsṛṣṭastārakākṣo 'nvagācca tam // VamP_62.32 //

evamaśve samutsṛṣṭe vitate yajñakarmaṇi /
gate ca māsatritaye hūyamāne ca pāvake // VamP_62.33 //

pūjyamāneṣu daityeṣu miṣunasthe divākare /
suṣuve devajananī mādhavaṃ vāmanākṛtim // VamP_62.34 //

taṃ jātamātraṃ bhagavantamīśaṃ nārāyaṇaṃ lokapatiṃ purāṇam /
brahmā samabhyetya samaṃ maharṣibhiḥ stotraṃ jagādātha vibhormaharṣe // VamP_62.35 //

namo 'stu te mādhava sattvamūrtte namo 'stu te śāśvata viśvarūpa /
namo 'stu te śatruvanendhanāgne namo 'stu vai pāpamahādavāgne // VamP_62.36 //

namaste puṇḍarīkākṣa namaste viśvabhāvana /
namaste jagādādhāra namaste puruṣottama // VamP_62.37 //

nārāyaṇa jaganmūrte jagannātha gadādhara /
pītavāsaḥ śriyaḥkānta janārdana namo 'stu te // VamP_62.38 //

bhavāṃstrātā ca goptā ca viśvātmā sarvago 'vyayaḥ /
sarvadhārī dharādhārī rūpadhārī namo 'stu te // VamP_62.39 //

vardhasva vardhitāśeṣatrailokya surapūjita /
kuruṣva daivatapate maghono 'śrupramārjanam // VamP_62.40 //

tvaṃ dhātā ca vidhātā ca saṃhartā tvaṃ maheśvaraḥ /
mahālaya mahāyogin yogaśāyin namo 'stu te / /

62.41 itthaṃ stuto jagannāthaṃ sarvātmā sarvago hariḥ /
provāca bhagavān mahyaṃ kurūpanayanaṃ vibho // VamP_62.42 //

tataścakāra devasya jātakarmādikāḥ kriyāḥ /
bharadvājo mahātejā bārhaspatyastapodhanaḥ // VamP_62.43 //

vratabandhaṃ tatheśasta kṛtavān sarvasāstravit /
tato daduḥ prītiyutāḥ sarva eva varān kramāt // VamP_62.44 //

yajñopavītaṃ pulahastvahaṃ ca sitavāsasī /
mṛgājinaṃ kumbhayonirbharadvājastu mekhalām // VamP_62.45 //

pālāśamadadad daṇḍaṃ marīcirbrahmaṇāḥ sutaḥ /
akṣasūtraṃ vāruṇistu kauśyaṃ vedamathāṅgirāḥ // VamP_62.46 //

chatraṃ prādād raghū rājā upānadyugalaṃ nṛgaḥ /
kamṇḍaluṃ bṛhattejāḥ prādādviṣṇorbṛhaspatiḥ // VamP_62.47 //

evaṃ kṛtopanayano bhagavān bhūtabhāvanaḥ /
saṃstūyamāno ṛṣibhiḥ sāṅgaṃ vedamadhīyata // VamP_62.48 //

bharadvājādāṅgirasāt sāmavedaṃ mahādhvanim /
mahadākhyānasaṃyuktaṃ gandharvasahitaṃ mune // VamP_62.49 //

māsenaikena bagavān jñānaśrutimahārṇavaḥ /
lokacārapravṛttyarthamabhūcchrutiviśāradaḥ // VamP_62.50 //

sarvaśāstreṣu naipuṇyaṃ gatvā devo 'kṣayo 'vyayaḥ /
provāca brāhmaṇaśreṣṭhaṃ bharadvājamidaṃ vacaḥ // VamP_62.51 //

śrīvāmana uvāca /
brahman vrajāmi dehyājñāṃ kurukṣetraṃ mahodayam /
tatra daityapateḥ puṇyo hayamedhaḥ pravartate // VamP_62.52 //

samāviṣṭāni paśyasva tejāṃsi pṛthivītale /
ye saṃnidhānāḥ satataṃ madaṃśāḥ puṇyavardhanāḥ /
tenāhaṃ pratijānāmi kurukṣetraṃ gato baliḥ // VamP_62.53 //

bharadvāja uvāca /
svecchayā tiṣṭha vā gaccha nāhamājñāpayāmi te /
gamiṣyāmo vayaṃ viṣṇo baleradhvaraṃ mā khida // VamP_62.54 //

yad bhavantamahaṃ deva paripṛcchāmi tad vada /
keṣu keṣu vibho nityaṃ sthāneṣu puruṣottama /
sānnidhyaṃ bhavato brūhi jñātumicchāmi tattvataḥ // VamP_62.55 //

vāmana uvāca /
śrūyatāṃ kathayiṣyāmi yeṣu yeṣu guro aham /
nivāsāmi supuṇyeṣu sthāneṣu bahurūpavān // VamP_62.56 //

mamāvatārairvasudhā nabhastalaṃ pātālamambhonidhayo divañca /
diśaḥ samastā girayo 'mbudāśca vyāptā bharadvāja mamānurūpaiḥ // VamP_62.57 //

ye divyā ye ca bhaumā jalagaganacarāḥ sthāvarā jaṅgamāśca sendrāḥ sārkāḥ sacandrā yamavasuvaruṇā hyagnayaḥ sarvapālāḥ /
brahmādyāḥ sthāvarāntā dvijakhagamahitā mūrtimanto hyamūrtāḥ te sarve matprasūtā bahu vividhaguṇāḥ pūraṇārthaṃ pṛthivyāḥ // VamP_62.58 //

ete hi mukhyāḥ surasiddhadānavaiḥ pujyāstathā saṃnihitā mahītale /
yairdṛṣṭamātraiḥ sahasaiva nāśaṃ prayāti pāpaṃ dvijavarya kīrtanaiḥ // VamP_62.59 //

iti śrīvāmanapurāṇe dviṣaṣṭitamo 'dhyāyaḥ

śrībhagavānuvāca /
ādyaṃ mātsyaṃ mahadrupaṃ saṃsthitaṃ mānase hrade /
sarvapāpakṣayakaraṃ kīrtanasparśanādibhiḥ // VamP_63.1 //

kaurmamanyatsannidhānaṃ kośikyāṃ pāpanāśanam /
hayaśīrṣaṃ ca kṛṣṇāṃśe govindaṃ hastināpure // VamP_63.2 //

tatrivikramaṃ ca kālindyāṃ liṅgabhede bhavaṃ vibhum /
kedāre mādhavaṃ śauriṃ kubjāmre hṛṣṭamūrdhajam // VamP_63.3 //

nārāyaṇaṃ badarthāṃ ca vārāhe garuḍāsanam /
jayeśaṃ bhadrakarṇe ca vipāśāyāṃ dvijapriyam // VamP_63.4 //

rūpadhāramirāvatyāṃ kurukṣetre kurudhvajam /
kṛtaśauce nṛsiṃhaṃ ca gokarṇe viśvakarmiṇam // VamP_63.5 //

prācīne kāmapālaṃ ca puṇḍarīkaṃ mahāmbhasi /
viśākhayūpe hyajitaṃ haṃsaṃ haṃsapade tathā // VamP_63.6 //

payoṣṇāyāmakhaṇḍaṃ ca vitastāyāṃ kumārilam /
maṇimatparvate śaṃbhuṃ brahmaṇye ca prajāpatim // VamP_63.7 //

madhunadyāṃ cakradharaṃ śūlabāhuṃ himālaye /
viddhi viṣṇuṃ muniśreṣṭa sthitamoṣadhisānuni // VamP_63.8 //

bhṛ-gutuṅge suvarṇāśraṃ naimiṣe pītavāsasam /
gayāyāṃ gopatiṃ devaṃ gadāpāṇinamīśvaram // VamP_63.9 //

trailokyanāthaṃ varadaṃ gopratāre kuśeśayam /
arddhanārīśvaraṃ puṇye māhendre dabhiṇe girau // VamP_63.10 //

gopālamuttare nityaṃ mahendre somapīthinam /
vaikuṇṭhamapi sahyādrau pāriyātra'parājitam // VamP_63.11 //

kaśerudeśe deveśaṃ viśvarūpaṃ tapodhanam /
malayādrau ca saugandhiṃ vindhyapāde sadāśivam // VamP_63.12 //

avanativiṣaye viṣṇuṃ niṣadheṣvamareśvaram /
pāñcālikaṃ ca brahmarṣe pāñcāleṣu vyavasthitam // VamP_63.13 //

mahodaye hayagrīvaṃ prayāge yogaśāyinam /
svayaṃbhuvaṃ madhuvate ayogandhiṃ ca puṣkare // VamP_63.14 //

tathaiva viprapravara vārāṇasyāṃ ca keśavam /
avimuktakamatraiva lolaścātraiva gīyate // VamP_63.15 //

padmāyāṃ padmakiraṇaṃ samudre vaḍavāsukham /
kumāradhāre bāhlīśaṃ kārtikeyaṃ ca barhiṇam // VamP_63.16 //

ajeśe śaṃbhumanaghaṃ sthāṇuṃ ca kurujāṅgale /
vanamālinamāhurmāṃ diṣkindhāvāsino janāḥ // VamP_63.17 //

vīraṃ kuvalāyārūḍhaṃ śaṅkhacakragadādharam /
śrīvatsāhkamudārāṅgaṃ narmadāyāṃ śriyaḥ patim // VamP_63.18 //

māhiṣmatyāṃ trinayanaṃ tatraiva ca hutāśanam /
arbude ca trisauparṇa kṣmādharaṃ sūkarācale // VamP_63.19 //

triṇāciketaṃ brahmarṣe prabhāse ca kapardinam /
tathaivātrāpi vikhyātaṃ tṛtīyaṃ śaśisekharam // VamP_63.20 //

udaye śaśinaṃ sūryaṃ dhruvaṃ ca tritayaṃ sthitam /
hemakūṭe hiraṇyākṣaṃ skandaṃ śaravaṇe mune // VamP_63.21 //

mahālaye smṛtaṃ rudramuttareṣu kuruṣvatha /
padmanābhaṃ muniśreṣṭha sarvasaukhyapradāyakam // VamP_63.22 //

saptagodāvare brahman vikhyātaṃ hāṭakeśvaram /
tatraiva ca mahāhaṃsaṃ prayāge 'pi vaṭeśvaram // VamP_63.23 //

śoṇe ca rukmakavacaṃ kuṇḍine ghrāṇatarpaṇam /
bhillīvane mahāyogaṃ mādreṣu puruṣottamam // VamP_63.24 //

plakṣāvataraṇe viśvaṃ śrīnivāsaṃ dvijottama /
śūrpārake caturbāhuṃ magadhāyāṃ sudhāpatim // VamP_63.25 //

girivraje paśupatiṃ śrīkaṇṭhaṃ yamunātaṭe /
vanaspatiṃ samākhyātaṃ daṇḍakāraṇyavāsinam // VamP_63.26 //

kāliñjare nīlakaṇṭhaṃ sarayvāṃ śaṃbhumuttamam /
haṃsayuktaṃ mahākośyāṃ sarvapāpapraṇāśanam // VamP_63.27 //

gokarṇe dakṣiṇe śarvaṃ vāsudevaṃ prajāmukhe /
vinghyaśṛṅge mahāśairiṃ kanthāyāṃ madhusūdanam // VamP_63.28 //

trikūṭaśikhare brahman cakrapāṇinamīśvaram /
lauhadaṇḍe hṛṣīkeśaṃ kosalāyāṃ manoharam // VamP_63.29 //

mahābāhuṃ surāṣṭre ca navarāṣṭre yaśodharam /
bhūdharaṃ devakānadyāṃ mahodāyāṃ kuśapriyam // VamP_63.30 //

gomatyāṃ chāditagadaṃ śaṅkhoddhāre ca śaṅkhinam /
sunetraṃ saindhavāraṇye śūraṃ śūrapure sthitam // VamP_63.31 //

rudrākhyaṃ ca haraṇvatyāṃ vīrabhadraṃ triviṣṭape /
śaṅkukarṇaṃ ca bhīmāyāṃ bhīmaṃ śālavane viduḥ // VamP_63.32 //

viśvāmitraṃ ca gaditaṃ kailāse vṛṣabhadhvajam /
maheśaṃ mahilāśaile kāmarūpe śaśiprabham // VamP_63.33 //

balabhyāmapi gomitraṃ kaṭāhe paṅkajapriyam /
upendraṃ siṃhaladvīpe śakrāhve kundamālinam // VamP_63.34 //

rasātale ca vikhyātaṃ sahasraśirasaṃ mune /
kālāgnirudraṃ tatraiva tathānyaṃ kṛttivāsasam // VamP_63.35 //

sutale kūrmamacalaṃ vitale paṅkajāsanam /
mahātale guro khyātaṃ deveśaṃ chāgaleśvaram // VamP_63.36 //

tale sahasracaraṇaṃ sahasrabhujamīśvaram /
sahasrākṣaṃ parikhyātaṃ musalākṛṣṭadānavam // VamP_63.37 //

pātāle yogināmīśaṃ sthitañca hariśaṅkaram /
dharātale kokanadaṃ medinyāṃ cakrapāṇinam // VamP_63.38 //

bhuvarloke ca garuḍaṃ svarloke viṣṇumavyayam /
maharlloke tathāgastyaṃ kapilaṃ ca jane sthitam // VamP_63.39 //

tapoloke 'khilaṃ brahman vāṅmayaṃ satyasaṃyutam /
brahmāṇaṃ brahmaloke ca saptame vai pratiṣṭhitam // VamP_63.40 //

sanātanaṃ tathā śaive paraṃ brahma ca vaiṣṇave /
apratarkyaṃ nirālambe nirākāśe tapomayam // VamP_63.41 //

jambudvīpe caturbāhuṃ kuśadvīpe kuśeśayam /
plakṣadvipe muniśreṣṭha khyātaṃ garuḍavāhanam // VamP_63.42 //

padmanābhaṃ tathā krauñce śālmale vṛṣabhadhvajam /
sahasrāṃśuḥ sthitaḥ śāke dharmarāṭ puṣkare sthitaḥ // VamP_63.43 //

tathā pṛthivyāṃ brahmarṣe śālagrāme sthito 'smayaham /
sajalasthalaparyantaṃ careṣu stāvareṣu ca // VamP_63.44 //

etāni puṇyāni mamālayāni brahman purāṇāni sanātanāni /
dharmapradānīha mahaujasāni saṃkīrtanīyanyaghanāśanāni // VamP_63.45 //

saṃkīrtanāt smāraṇād darśanācca saṃsparśanādeva ca devatāyāḥ /
dharmārthakāmādyapavargameva labhanti devā manujāḥ sasādhyāḥ // 63.46 //

etāni tubhyaṃ viniveditāni mamālayānīha tapomayāni /
uttiṣṭha gacchāmi mahāsurasya yajñaṃ surāṇāṃ hi hitāya vipra // VamP_63.47 //

pulastya uvāca /
ityevamuktvā vacanaṃ maharṣe viṣṇurbharadvājamṛṣiṃ mahātmā /
vilāsalīlāgamano girīndrāt sa cābhyagacchat kurujāṅgalaṃ hi // VamP_63.48 //

iti śrīvāmanapurāṇe triṣaṣṭitamo 'dhyāyaḥ

IN REE NICHT ZULÄSSIGE ZEICHEN: - #2 r̥̄ #1 Ṣ #1

śrīvāmanapurāṇaṃ-64 pulastya uvāca /

tataḥ samāgaccati vāsudeve mahī cakampe girayaca celuḥ /
kṣubdhāḥ samudrā śrīvāmanapurāṇaṃ-64 pulastya uvāca /
tataḥ samāgaccati vāsudeve mahī cakampe girayaśca celuḥ /
kṣubdhāḥ samudrā divi ṛkṣamaṇḍalo babhau viparyastagatirmaharṣe // VamP_64.1 //

yajñaḥ samāgāt paramākulatvaṃ na vedmi kiṃ me madhuhā kariṣyati /
yathā pradagdho 'smi maheśvareṇa kiṃ māṃ na saṃdhakṣyayati vāsudevaḥ // VamP_64.2 //

ṛksāmamantrāhutibhirhutābhirvitānakīyān jvalanāstu bhāgān /
bhaktyā dvijendrarapi saṃprapāditān naiva pratīccanti vibhorbhayena // VamP_64.3 //

tān dṛṣṭvā ghorarupāṃstu utpātān dānaveśvaraḥ /
papracchośanasaṃ śukraṃ praṇipatya kṛtāñjaliḥ // VamP_64.4 //

kimarthamācārya mahī saśailā rambheva vātābhihatā cacāla /
kimāsurīyān suhutānapīha bhāgān na gṛhṇanti hutāśanāśca // VamP_64.5 //

kṣubdhāḥ kimarthaṃ makarālayāśca bho ṛkṣā na khe kiṃ pracaranti pūrvavat /
diśaḥ kimarthaṃ tamasā pariplutā doṣeṇa kasyādya vadasva me guro // VamP_64.6 //

pulstya uvāca /
śukrastad vākyamākarṇya virocanasuteritam /
atha jñātvā kāraṇaṃ ca baliṃ vacanamabravīt // VamP_64.7 //

śukra uvāca /
śṛṇuṣva daityeśvara yena bhāgān nāmī pratīcchanti hi āsurīyān /
hutāśanā mantrahutānapīha nūnaṃ samāgacchati vāsudevaḥ // VamP_64.8 //

tadaṅghrivikṣepamapārayantī mahī saśailā calitā ditīśa /
tasyāṃ calatyāṃ makarālayāmī udvṛttavelā ditijādya jātāḥ // VamP_64.9 //

pulastya uvāca /
śukrasya vacanaṃ śrutvā balirbhārgavamabravīt /
dharmaṃ satyaṃ ca pathyaṃ ca sarvotsāhasamīritam // VamP_64.10 //

baliruvāca /
āyāte vāsudeve vada mama bhagavan dharmakāmarthattattvaṃ kiṃ kāryaṃ kiṃ ca deyaṃ maṇikankamatho bhūgajāśvādikaṃ vā /
kiṃ vā vācyaṃ murārernijahitamathavā taddhitaṃ vā prayuḍhañje tathyaṃ pathyaṃpriyabhomama vadaśubhadantatkariṣye na cānyat // VamP_64.11 //

pulastya uvāca /
tad vākyaṃ bhārgavaṃ śrutvā daityanātheritaṃ varam /
vicintya nārada prāha bhūtabhavyavidīśvaraḥ // VamP_64.12 //

tvāyā kṛtā yajñabhujo 'surendrā bahiṣkṛtā ye śrutidṛṣṭamārge /
śrutipramāṇaṃ makhabhojino bahiḥ surāstadarthaṃ harir abhyupaiti // VamP_64.13 //

tasyādhvaraṃ daityasamāgatasya kāryaṃ hi kiṃ māṃ paripṛcchase yat /
kāryaṃ na deyaṃ hi vibho tṛṇāgraṃ yadadhvare bhūkanakādikaṃ vā // VamP_64.14 //

vācyaṃ tathā sāma nirarthakaṃ vibho kaste varaṃ dātumalaṃ hi śaknuyāt /
yasyodare bhūrbhuvanākapālarasātaleśā nivasanti nityaśaḥ // VamP_64.15 //

baliruvāca /
mayā na coktaṃ vacanaṃ hi bhārgava na cāsti mahyaṃ na ca dātumutsahe /
samāgate 'pyayarthini hīnavṛtte janārdane lokapatau kathaṃ tu // VamP_64.16 //

evaṃ ca śruyate ślokaḥ satāṃ kathayatāṃ vibho /
sadbhāvo brāhmaṇeṣveva karttavyo bhūtimicchatā /
dṛśyate hi tathā tacca satyaṃ brāhmaṇasattama // VamP_64.17 //

pūrvābhyāsena karmāṇi saṃbhavanti nṛṇāṃ sphuṭam /
vākkāyamanasānīha yonyantaragatānyapi // VamP_64.18 //

kiṃ vā tvayā dvijaśreṣṭha paurāṇī na śrutā kathā /
yā vṛttā malaye pūrvaṃ kośakārasutasya tu // VamP_64.19 //

śukra uvāca /
kathayasva mahābāho kośakārasutāśrayām /
kathāṃ paurāṇikīṃ puṇyāṃ mahākautūhalaṃ hi me // VamP_64.20 //

baliruvāca /
śṛṇuṣva kathayiṣyāmi kathāmetāṃ makhāntare /
pūrvābhyāsanibaddhāṃ hi satyāṃ bhṛgukulodvaha // VamP_64.21 //

mudgalasya muneḥ putro jñānavijñānapāragaḥ /
kośakāra iti khyāta āsīd brahmaṃstaporataḥ // VamP_64.22 //

tasyāsīd dayitā sādhvī dharmiṣṭhā nāmataḥ sutā /
satī vātsyāyanasutā dharmaśīlā pativratā // VamP_64.23 //

tasyāmasya suto jātaḥ prakṛtyā vai jaḍākṛtiḥ /
mūkavannālapati sa na ca paśyati cāndhavat // VamP_64.24 //

taṃ jātaṃ brāhmaṇī putraṃ jaḍaṃ mūkaṃ tvacakṣuṣam /
manyamānā gṛhadvāri ṣaṣṭhe 'hani samutsṛjat // VamP_64.25 //

tato 'bhyāgād durācārā rākṣasī jātahāriṇī /
svaṃ śiśuṃ kṛśamādāya sūrpākṣī nāma nāmataḥ // VamP_64.26 //

tatrotsṛjya svaputraṃ sā jagrāha dvijanandanam /
tamādāya jagāmātha bhoktuṃ śālodare girau // VamP_64.27 //

tatastāmāgatāṃ vīkṣya tasyā bhartā ghaṭodaraḥ /
netrahīnaḥ pratyuvāca kimānītastvayā priye // VamP_64.28 //

sābravīt rākṣasapate mayā sthāpya nijaṃ śiśum /
kośakāradvijagṛhe tasyānītaḥ prabho sutaḥ // VamP_64.29 //

sa prāha na tvayā bhadre bhadramācaritaṃ tviti /
mahājñānī dvijendro 'sau tataḥ śapsyati kopitaḥ // VamP_64.30 //

tasmācchīghramimaṃ tyaktvā manujaṃ ghorarupiṇam /
anyasya kasyacit putraṃ śīghramānaya sundari // VamP_64.31 //

ityevamuktā sā raudrā rākṣasī kāmacāriṇī /
samājagāma tvaritā samutpatya vihāyasam // VamP_64.32 //

sa cāpi rākṣasasuto nisṛṣṭo gṛhabāhyataḥ /
ruroda susvaraṃ brahman prakṣipyāṅguṣṭhamānane // VamP_64.33 //

sā kranditaṃ cirācchrutvā dharmiṣṭhā patimabravīt /
paśya svayaṃ muniśreṣṭha saśabdastanayastava // VamP_64.34 //

trastā sā nirjagāmātha gṛhamadhyāt tapasvinī /
sa cāpi brāhmaṇaśreṣṭhaḥ samapaśyata taṃ śiśum // VamP_64.35 //

varṇarūpādisaṃyuktaṃ yathā svatanayaṃ tathā /
tato vihasya provāca kośakāro nijāṃ priyām // VamP_64.36 //

etenāviśya dharmiṣṭhe bhāvyaṃ bhūtena sāmpratam /
ko 'pyaṭasmākaṃ chalayituṃ surūpī bhuvi saṃsthitaḥ // VamP_64.37 //

ityuktvā vacanaṃ mantrī mantraistaṃ rākṣasātmajam /
babandhollikhya vasudhāṃ sakuśenātha pāṇinā // VamP_64.38 //

etasminnantare prāptā sūrpākṣī viprabālakam /
antardhānagatā bhūmau cikṣepa gṛhadūrataḥ // VamP_64.39 //

taṃ kṣiptamātraṃ jagrāha kośakāraḥ svakaṃ sutam /
sā cābhyetya grahītuṃ svaṃ nāśakad rākṣasī sutam // VamP_64.40 //

itaścetaśca vibhraṣṭā sā bhartāramupāgamat /
kathayāmāsā yad vṛttaṃ svadvijātmajahīriṇam // VamP_64.41 //

evaṃ gatāyaṃ rākṣasyāṃ brāhmaṇena mahātmanā /
sa rābhasaśiśurbrahman bhāryāyai viniveditaḥ // VamP_64.42 //

sa cātmatanayaḥ pitrā kapilāyāḥ savatsayāḥ /
dadhnā saṃyojito 'tyarthaṃ kṣīreṇekṣurasena ca // VamP_64.43 //

dvāveva vardhitau bālau saṃjātau saptavārṣikau /
pitrā ca kṛtanāmānau niśākaradivākarau // VamP_64.44 //

naiśācarirdivākīrtirniśākīrtiḥ svaputrakaḥ /
tayoścakāra vipro 'sau vratabandhakriyāṃ kramāt // VamP_64.45 //

vratabandhe kṛte vedaṃ papāṭhāsau divākaraḥ /
niśākaro jaḍatayā na papāṭheti naḥ śrutam // VamP_64.46 //

taṃ bāndhavāśca pitarau mātā bhrātā gurustathā /
paryanindaṃstathā ye ca janā malayavāsinaḥ // VamP_64.47 //

tataḥ sa pitrā kruddhena kṣiptaḥ kūpe nirūdake /
mahāśilāṃ copari vai pidhānamavaropayat // VamP_64.48 //

evaṃ kṣiptastadā kūpe samatīteṣu bhārgava /
tasya mātāgamat kūpaṃ tamandhaṃ śilayācitam // VamP_64.49 //

tato daśasu varṣeṣu samatīteṣu bhārgava /
tasya mātāgamat kūpaṃ tamandhaṃ śilayācitam // VamP_64.50 //

sā dṛṣṭāvā nicitaṃ kūpaṃ śilayā girikalpayā /
uccaiḥ provāca keneyaṃ kūpopari śilā kṛtā // VamP_64.51 //

kūpāntasthaḥ sa tāṃ vāṇīṃ śrutvā māturniśākaraḥ /
prāha pradattā pitrā me kūpopari śilā tviyam // VamP_64.52 //

sātibhītābravīt ko 'si kūpāntastho 'dbhutasvaraḥ /
so 'pyāha tava putro 'smi niśākareti viśrutaḥ // VamP_64.53 //

sābravīt tanayo mahyaṃ nāmnā khyāto divākaraḥ /
niśākareti nāmnāho na kaścit tanayo 'sti me // VamP_64.54 //

sa cāha pūrvacaritaṃ māturniravaśeṣataḥ /
sā śrutvā tāṃ śilāṃsubhraḥ samutkṣipyāntayo 'śripat // VamP_64.55 //

sottīrya kūpāt bhagavan mātuḥ pādāvavandata /
sā svānurūpaṃ tanayaṃ dṛṣṭvā svasutasya ca // VamP_64.56 //

tatastamādāya sutaṃ dharmiṣṭhā patimetya ca /
kathayāmāsa tatsarvaṃ ceṣṭitaṃ svasutasya ca // VamP_64.57 //

tato/nvapṛcchad vipro 'sau kimidaṃ tāta kāraṇam / noktavān yadbhavān pūrvaṃ mahatkautūhalaṃ mama // VamP_64.58 //

tacchrutvā vacanaṃ dhīmān kośakāraṃ dvijottamam /
prāha putro 'dbhutaṃ vākyaṃ mātaraṃ pitaraṃ tathā // VamP_64.59 //

śrūyatāṃ kāraṇaṃ tāta yena mūkatvamāśritam /
mayā jaḍatvamanagha tathāndhatvaṃ svacakṣuṣaḥ // VamP_64.60 //

pūrvamāsamahaṃ vipra kule vṛndārakasya tu /
vṛṣākapeśca tanayo mālāgarbhasamudbhavaḥ // VamP_64.61 //

tataḥ pitā pāṭhayanmāṃ śāstraṃ dharmārthakāmadam /
mokṣaśāstraṃ paraṃ tāta setihāsaśrutiṃ tathā // VamP_64.62 //

so 'haṃ tāta mahājñānī parāvaraviśāradaḥ /
jāto madāndhastenāhaṃ duṣkarmābhirato 'bhavam // VamP_64.63 //

madāt samabhavallebhastena naṣṭā pragalbhatā /
viveko nāśamagamat mūrkhabhāvamupāgataḥ // VamP_64.64 //

mūḍha bhāvatayā cātha jātaḥ pāparato 'smbhaham /
paradāraparārtheṣu matirme ca sadābhavat // VamP_64.65 //

paradārābhimarśitvāt parārthaharaṇādapi /
mṛto 'smyudbndhanenāhaṃ narakaṃ rauravaṃ gataḥ // VamP_64.66 //

tasmād varṣasahasrānte bhuktaśiṣṭe tadāgasi /
araṇye mṛgahā pāpaḥ saṃjāto 'haṃ mṛgādhipaḥ // VamP_64.67 //

vyāghratve saṃsthitastāta baddhaḥ pañjaragaḥ kṛtaḥ /
narādhipena vibhunā nītaśca nagaraṃ nijam // VamP_64.68 //

baddhasya piñjarasthasya vyāghratve 'dhiṣṭhitasya ha /
dharmārthakāmaśāstrāṇi pratyabhāsanta sarvaśaḥ // VamP_64.69 //

tato nṛpatiśārdūlo gadāpāṇiḥ kadācana /
ekavastraparīdhāno nagarānniryayau bahiḥ // VamP_64.70 //

tasya bhāryā jitā nāma rūpeṇāpratimā bhuvi /
sā nirgate tu ramaṇe mamāntikamupāgatā // VamP_64.71 //

tāṃ dṛṣṭvā vavṛdhe mahyaṃ pūrvābhyāsānmanobhavaḥ /
yathaiva dharmaśāstrāṇi tathāhamavadaṃ ca tām // VamP_64.72 //

rājaputri sukalyāṇi navayauvanaśālini /
cittaṃ harasi me bhīru kokilā dhvaninā yathā // VamP_64.73 //

sā madvacanamākarṇya provāca tanumadhyamā /
kathamevāvayorvyāghra ratiyogamupeṣyati // VamP_64.74 //

tato 'hamabruvaṃ tāta rājaputrīṃ sumadhyamām /
dvāramudghāṭayasvādya nirgamiṣyāmi satvaram // VamP_64.75 //

sāpyayabravīd divā vyāghra loko 'yaṃ paripaśyati /
rātrāvudghāṭayiṣyāma tato raṃsyāva svecchayā // VamP_64.76 //

tāmevāhamavocaṃ vai kālakṣepe 'hamakṣamaḥ /
tasmādudghāṭaya dvāraṃ māṃ bandhācca vimocaya // VamP_64.77 //

tataḥ sā pīvaraśreṇī dvāramudghāṭayanmune /
udghāṭite tato dvāre nirgato 'haṃ bahiḥ śraṇāt // VamP_64.78 //

pāśāni nigaḍādīni chinnāni hi balānmayā /
sā gṛhītā ca nṛpaterbhāryā ramitumicchatā // VamP_64.79 //

tato dṛṣṭo 'smi nṛpaterbhṛtyairatulavikramaiḥ /
śastrahastaiḥ sarvataśca tairahaṃ pariveṣṭitaḥ // VamP_64.80 //

mahāpāśaiḥ śṛṅkhalābhiḥ samāhatya ca mudgaraiḥ /
vadhyamāno 'bruvamahaṃ mā mā hiṃsadhvamākulāḥ // VamP_64.81 //

te madvacanamākarṇya matvaiva rajanīcaram /
dṛḍhaṃ vṛkṣe samudbdhya ghātayanta tapodhana // VamP_64.82 //

bhayo gataśca narakaṃ paradāraniṣevaṇāt /
mukto varṣasahasrānte jāto 'haṃ śvetagardabhaḥ // VamP_64.83 //

brāhmaṇasyāgniveśyasya gehe bahukalatriṇaḥ /
tatrāpi sarvavijñānaṃ pratyabhāsat tato mama // VamP_64.84 //

upavanāhyaḥ kṛtaścāsmi dvijayoṣidbhirādarāt /
ekadā navarāṣṭrīyā bhāryā tasyāgrajanmanaḥ // VamP_64.85 //

vimatirnāmataḥ khyātā gantumaicchad gṛhaṃ pituḥ /
tāmuvāca patirgaccha āruhyaṃ śvetagardabham // VamP_64.86 //

māsenāgamanaṃ kāryaṃ na stheyaṃ paratastataḥ /
ityevamuktā sā bhartrā tanvī māmadhiruhya ca // VamP_64.87 //

bandhanādavamucyātha jagāma tvaritā mune /
tator'dhapathi sā tanvī matpṛṣṭhādavaruhya vai // VamP_64.88 //

avatīrṇā nadīṃ snātuṃ svarūpā cārdravāsasā /
sāṅgopāṅgāṃ rūpavatīṃ dṛṣṭvā tāmahamādravam // VamP_64.89 //

mayā cābhidrutā tūrṇaṃ patitā pṛthivītale /
tasyāmupari bho tāta patito 'haṃ bhṛśāturaḥ // VamP_64.90 //

hṛṣṭo bhartrānusṛṣṭena nṛṇā tadanusāriṇā /
protkṣipya yaṣṭiṃ māṃ brahman samādhāvat tvarānvitaḥ // VamP_64.91 //

tad bhayāt tāṃ parityajya pradruto dakṣiṇāmukhaḥ /
tato 'bhidravatastūrṇa khalīnarasanā mune // VamP_64.92 //

mamāsaktā vaṃśagulme durmokṣe prāṇanāśane /
tatrāsaktasya ṣaḍrātrānmamābhūjjīvitakṣayaḥ // VamP_64.93 //

gato 'smi narakaṃ bhūyastasmānmukto 'bhavaṃ śukaḥ /
mahāraṇye tathā baddhaḥ śabareṇa durātmanā // VamP_64.94 //

pañjare kṣipya vikrīto vaṇikputrāya śāline /
tenāpyantaḥ puravare yuvatīnāṃ samīpataḥ // VamP_64.95 //

śabdaśāstravidityeva doṣaghnaścetyavasthitaḥ /
tatrāsatastaruṇyastā odanāmbuphalādibhiḥ // VamP_64.96 //

bhakṣyaiśca dāḍimaphalaiḥ puṣṇantyaharahaḥ pitaḥ /
kadācit padmapatrākṣī śyāmā pīnapayodharā // VamP_64.97 //

suśroṇī tanumadhyā ca vaṇikputrapriyā śubhā /
nāmnā candrāvalī nāma samudghāṭyātha pañjaram // VamP_64.98 //

māṃ jagrāha sucārvaṅgī karābhyāṃ cāruhāsinī /
cakāropari pīnābhyāṃ karābhyāṃ cāruhāsinī /
cakāropari pīnābhyāṃ stanābhyāṃ sā hi māṃ tataḥ // VamP_64.99 //

tato 'haṃ kṛtavān bhāvaṃ tasyāṃ vilasituṃ plavan /
tato 'nuplapatastatra hāre markaṭabandhanam // VamP_64.100 //

baddho 'haṃ pāpasaṃyukto mṛśca tadanantaram /
bhūyo 'pi narakaṃ ghoraṃ prapanno 'smi sudurmatiḥ // VamP_64.101 //

tasmāccāhaṃ vṛṣatvaṃ vai gataścāṇḍālapakvaṇe /
sa caikadā māṃ śakaṭe niyojya svāṃ vilāsinīm // VamP_64.102 //

samāropya mahātejā gantuṃ kṛtamatirvanam /
tato 'grataḥ sa caṇḍālo gatastvevāsya pṛṣṭhataḥ // VamP_64.103 //

gāyantī yāti tacchrutvā jāto 'haṃ vyathitendriyaḥ /
pṛṣṭhastu samālokya viparyastastathotplutaḥ // VamP_64.104 //

patito bhūmimagamam tadakṣe kṣaṇavikramāt /
yoktre subaddha evāsmi pañcatvamagamaṃ tataḥ // VamP_64.105 //

bhūyo nimagno narake daśavarṣaśatānyapi /
atastava gṛhe jātastvahaṃ jātimanusmaran // VamP_64.106 //

tāvantyevādya janmāni smarāmi cānupūrvaśaḥ /
pūrvābhyāsācca śāstrāṇi bandhanaṃ cāgataṃ mama // VamP_64.107 //

tadahaṃ jātavijñāno nācariṣye kathañcana /
pāpāni ghorarūpāṇi manasā karmaṇā girā // VamP_64.108 //

śubhaṃ vāpyaśubhaṃ vāpi svādhyāyaṃ śāstrajīvikā /
bandhanaṃ vā vadho vāpi pūrvābhyāsena jāyate // VamP_64.109 //

jātiṃ yadā paurvikīṃ tu smarate tāta mānavaḥ /
tadā sa tebhyaḥ pāpebhyo śubhavardhanāya pāpakṣayāyātha mune hyaraṇyam /
bhavān divākīrtimimaṃ suputraṃ gārhasthyadharme viniyojayasva // VamP_64.110 //

tasmād gamiṣye śubhavardhanāya pāpakṣayāyātha mune hyaraṇyam /
bhavān divākīrtimimaṃ suputraṃ gārhasthyadharme viniyojayasva // VamP_64.111 //

baliruvāca /
ityevamuktvā sa niśākarastadā praṇamya mātāpitarau maharṣe /
jagāma puṇyaṃ sadanaṃ murāreḥ khyātaṃ badaryāśramamādyamīḍyam // VamP_64.112 //

evaṃ purābhyāsaratasya puṃso bhavanti dānādhyayanādikāni /
tasmācca pūrvaṃ dvijavarya vai mayā abhyastamāsīnnanu te bravīmi // VamP_64.113 //

dānaṃ tapo vādhyayanaṃ maharṣe steyaṃ mahāpātakamagnidāham /
jñānāni caivābyasaṃtāṃ hi pūrvaṃ bhavanti dharmārthaśāṃsi nātha // VamP_64.114 //

pulastya uvāca /
ityevamuktvā balavān sa śukraṃ daityeśvaraḥ svaḥ gurumīśitāram /
dhyāyaṃstadāste madhukaiṭabhaghnaṃ nārāyaṇaṃ cakragadāsipāṇim // VamP_64.115 //

iti śrīvāmanapurāṇe catuḥṣaṣṭitamo 'dhyāyaḥ

pulastya uvāca /
etasminnantare prāpto bhagavān vāmanākṛtiḥ /
jajñavāṭamupāgam uccairvacanamabravīt // VamP_65.1 //

oṅkārapūrvāḥ śrutayo makhe 'smin tiṣṭhanti rūpeṇa tapodhanānām /
yajño 'śvamedhaḥ pravaraḥ kratūnāṃ mukhyastathā satriṣu daityanāthaḥ // VamP_65.2 //

itthaṃ vacanamākarṇya dānavādhipatirvaśī /
sārghapātraḥ samabhyāgādyatra devaḥ sthito 'bhavat // VamP_65.3 //

tator'cya. devadeveśamarcyamarghādināsuraḥ /
bharadvājarṣiṇā sārdhaṃ yajñavāṭaṃ praveśayat // VamP_65.4 //

praviṣṭamātraṃ deveśaṃ pratipūjya vadhānataḥ /
provāca bhagavan brūhi kiṃ dadmi tava mānada // VamP_65.5 //

tato 'bravīt suraśreṣṭho daityarājānamavyayaḥ /
vihasya suciraṃ kālaṃ bharadvājamavekṣya ca // VamP_65.6 //

gurormadīyasya gurustasyāstyagniparigrahaḥ /
na sa dhārayate bhūmyāṃ pārakyāṃ jātavedasam // VamP_65.7 //

tadarthamabhiyāc'haṃ mama dānavapārthiva /
maccharīrapramāṇena dehi rājan padatrayam // VamP_65.8 //

surārervacanaṃ śrutvā balirbhāryāmavekṣya ca /
bāṇaṃ ca tanayaṃ vīkṣya idaṃ vacanamabravīt // VamP_65.9 //

na kevalaṃ pramāṇena vāmano 'yaṃ laghuḥ priye /
yena kramatrayaṃ maurkhyād yācate buddhito 'pi ca // VamP_65.10 //

prayo vidhātālpadhiyāṃ narāṇāṃ bahiṣkṛtānāṃ ca mahānubhāgyaiḥ /
dhanādikaṃ bhūri na vai dadāti yatheha viṣṇorna bahuprayāsaḥ // VamP_65.11 //

na dadāti vidhistasya yasya bhāgyaviparyayaḥ /
mayi dātari yaścāyamadya yācet padatrayam // VamP_65.12 //

ityevamuktvā vacanaṃ mahātmā bhūyo 'pyuvācātha hariṃ danūjaḥ /
yācasva viṣṇo gajavājibhūmiṃ dāsīhiraṇyaṃ yadabhīpsitaṃ ca // VamP_65.13 //

bhavān yācayitā viṣṇo ahaṃ dātā jagatpatiḥ /
dāturyācayiturlajjā kathaṃ na syāt padatraye // VamP_65.14 //

rasātalaṃ vā vṛthivīṃ bhuvaṃ nākamathāpi vā /
etabhyaḥ katamaṃ dadyāṃ sthānaṃ yācasva vāmana // VamP_65.15 //

vāmana uvāca /
gajāśvabhūhiraṇyādi tadarthibhyaḥ pradīyatām /
etāvatā tvahaṃ cārthī dehi rājan padatrayam // VamP_65.16 //

ityevamukte vacane vāmanena mahāsuraḥ /
balirbhṛṅgāramādāya dadau viṣṇoḥ kramatrayam // VamP_65.17 //

pāṇau tu patite toye divyaṃ rūpaṃ cakāra ha /
trailokyakramaṇārthāya bahurūpaṃ jaganmayam // VamP_65.18 //

padbhyāṃ bhūmistathā jaṅghe nabhastrailokyavanditaḥ /
satyaṃ tapo jānuyugme ūrubhyāṃ merumandarau // VamP_65.19 //

viśvedevā kaṭībhāge maruto vastiśīrṣagāḥ /
liṅge sthito manmathaśca vṛṣaṇābhyāṃ prajāpatiḥ // VamP_65.20 //

kukṣibhyāmarṇavāḥ sapta jaṭhare bhuvanāni ca /
valiṣu triṣu nadyaśca yajñāstu jaṭhare sthitāḥ // VamP_65.21 //

iṣṭāpūrtādayaḥ sarvāḥ kriyāstatra tu saṃsthitāḥ /
pṛṣṭhasthā vasavo devāḥ skandhau rudrairadhiṣaṭhitau // VamP_65.22 //

bāhavaśca diśaḥ sarvā vasavo 'ṣṭau kare smṛtāḥ /
hṛdaye saṃsthito brahmā kuliśo hṛdayāsthiṣu // VamP_65.23 //

śrīsamudrā uromadhye candramā manasi sthitaḥ /
grīvāditirdevamātā vidyāstadvalayasthitāḥ // VamP_65.24 //

mukhe tu sāgnayo viprāḥ saṃskārā daśanacchadāḥ /
dharmakāmārthamokṣīyāḥ śāstraḥ śaucasamanvitāḥ // VamP_65.25 //

lakṣmyā saha lalāṭasthāḥ śravaṇābhyāmathāśvinau /
śvāsastho mātariśvā ca marutaḥ sarvasaṃdhiṣu // VamP_65.26 //

sarvasūktāni daśānā jihvā devī sarasvatī /
candrādityau ca nayane pakṣmasthāḥ kṛttikādayaḥ // VamP_65.27 //

śikhāyāṃ devadevasya dhruvo rājā nyaṣīdata /
tārakā romakūpebhyo romāṇi ca maharṣayaḥ // VamP_65.28 //

guṇaiḥ sarvamayo bhūtvā bhagavān bhūtabhāvanaḥ /
krameṇaikena jagatīṃ jahāra sacarācarām // VamP_65.29 //

bhūmiṃ vikramamāṇasya mahārūpasya tasya vai /
dakṣiṇo 'bhūt stanaścandraḥ sūryo 'bhūdatha cottaraḥ /
nakṣaścākramato nābhiṃ sūryendū savyadakṣiṇau // VamP_65.30 //

dvitīyena krameṇātha svarmaharjanatāpasāḥ /
krāntārdhārdhena vairājaṃ madhyenāpūryatāmbaram // VamP_65.31 //

tataḥ pratāpinā brahman bṛhadviṣṇvaṅghriṇāmbare /
brahmāṇḍodaramāhatya nirālokaṃ jagāma ha // VamP_65.32 //

viśvāṅghriṇā prasaratā kaṭāho bhedito balān /
kuṭilā viṣṇupāde tu sametya kuṭilā tataḥ // VamP_65.33 //

tasyā viṣṇupadītyevaṃ nāmākhyātamabhūnmune /
tathā suranadītyevaṃ tāmasevanta tāpasāḥ /
bhagavānapyasaṃpūrṇe tṛtīye tu krame vibhuḥ // VamP_65.34 //

samabhyetya baliṃ prāha īṣat prasphuritādharaḥ /
ṛmād bhavati daityendra bandhanaṃ ghoradarśanam /
tvaṃ pūraya padaṃ tanme no ced bandhaṃ pratīccha bhoḥ // VamP_65.35 //

tanmurārivacaḥ śrutvā vihasyātha baleḥ sutaḥ /
bāṇaḥ prāhāmarapatiṃ vacanaṃ hetusaṃyutam // VamP_65.36 //

bāṇa uvāca /
kṛtvā mahīmalpatarāṃ jagatpate svāyaṃbhuvādibhuvanāni vai ṣaṭ /
kathaṃ baliṃ prārthayase suvistṛtāṃ yāṃ prāgbhavān no vipulāmathākarot // VamP_65.37 //

vibho sahī yāvatīyaṃ tvayādya sṛṣṭacā sametā bhuvanāntarālaiḥ /
dattā ca tātena hi tāvatīyaṃ kiṃ vākchalenaiṣa nibadhyate 'dya // VamP_65.38 //

yā naiva śakya bhavatā hi pūrituṃ kathaṃ vitanyād ditijeśvaro 'sau /
śaktastu saṃpūjayituṃ murāre prasīda mā bandhanamādiśasva // VamP_65.39 //

proktaṃ śrutau bhavatāpīśa vākyaṃ dānaṃ pātre bhavate saukhyadāyi /
deśe supuṇye varade yacca kāle taccāśeṣaṃ dṛśyate cakrapāṇe // VamP_65.40 //

dānaṃ bhūmiḥ sarvakāmapradeyaṃ bhavān pātraṃ devadevo jitātmā /
kālo jyeṣṭhāmūlayoge mṛgāṅgaḥ kurukṣetraṃ puṇyadeśaṃ prasiddham // VamP_65.41 //

kiṃ vā devo 'smadvidhairbuddhihīnaiḥ śikṣāpanīyaḥ sādhu vāsādhu caiva /
svayaṃ śrutīnāmapi cādikarttā vyāpya sthitaḥ sadasad yo jagad vai // VamP_65.42 //

kṛtvā pramāṇaṃ svayaseva hīnaṃ padatrayaṃ yācitavān bhuvaśca /
kiṃ tvaṃ na gṛhṇāsi jagattrayaṃ bho rūpeṇa lokatrayavanditena // VamP_65.43 //

nātrāścaryaṃ yajjagad vai samagraṃ kramatrayaṃ naiva pūrṇaṃ tavādya /
krameṇa tvaṃ laṅghayituṃ samartho līlāmetāṃ kṛtavān lokanātha // VamP_65.44 //

pramāṇahīnāṃ svayameva kṛtvā vasuṃdharāṃ mādhava padmanābha /
viṣṇo na badhnāsi baliṃ na dūre prabhuryadevecchati tatkaroti // VamP_65.45 //

pulastya uvāca /
ityevamukte vacane bāṇena balisūnunā /
provāca bhagavān vākyamādikarttā janārdanaḥ // VamP_65.46 //

trivikrama uvāca /
yānyuktāni vacāṃsītthaṃ tvayā bāleya sāmpratam /
teṣāṃ vaica hetusaṃyuktaṃ śṛṇu pratyuttaraṃ mama // VamP_65.47 //

pūrvamuktastava pitā mayā rājan padatrayam /
dehi mahyaṃ pramāṇena tadetat samanuṣṭhitam // VamP_65.48 //

kiṃ na vetti pramāṇaṃ me balistava pitāsura /
prāyacchad yena niḥśaṅkaṃ mamānantaṃ kramatrayam // VamP_65.49 //

satyaṃ krameṇa caikena krameyaṃ bhūrbhuvādikam /
balerapi hitārthāya kṛtametat kramatrayam // VamP_65.50 //

tasmād yanmama bāleya tvatpitrāmbu kare mahat /
dattaṃ tenāyuretasya kalpaṃ yāvad bhaviṣyati // VamP_65.51 //

gate manvantare bāṇa śrāddhadevasya sāmpratam /
sāvarṇike ca saṃprāpte balirindro bhaviṣyati // VamP_65.52 //

itthaṃ proktvā balisutaṃ bāṇaṃ devastrivikramaḥ /
provāca balimabhyetya vacanaṃ madhurākṣaram // VamP_65.53 //

śrībhagavānuvāca /
āpūraṇād dakṣiṇāyā gaccha rājan mahāphalam /
sutalaṃ nāma pātālaṃ vasa tatra nirāmayaḥ // VamP_65.54 //

baliruvāca /
sutale vasato nātha mama bhogāḥ kuto 'vyayāḥ /
bhaviṣyanti tu yenāhaṃ nivatsyāmi nirāmayaḥ // VamP_65.55 //

trivikrama uvāca /
sutalasthasya daityendra yāni bhogāni te 'dhunā /
bhivaṣyanti mahārhāṇi tāni vakṣyāmi sarvaśaḥ // VamP_65.56 //

dānānyavidhittāni śrāddhānyaśrotriyāṇi ca /
tathādhītānyavratibhirdāsyanti bhavataḥ phalam // VamP_65.57 //

tathānyamutsavaṃ puṇyaṃ vṛtte śakramahotsave /
dvārapratipadā nāma tava bhāvī mahotsavaḥ // VamP_65.58 //

tatra tvāṃ naraśārdūlā hṛṣṭāḥ puṣṭāḥ svalaṅkṛtāḥ /
puṣpadīpapradānena arjayiṣyanti yatnataḥ // VamP_65.59 //

tatrotsavo sukhyatamo bhaviṣyati divāniśaṃ hṛṣṭajanābhirāmam /
yathaiva rājye bhavatastu sāmprataṃ tathaiva sā bhāvyatha kaumudī ca // VamP_65.60 //

ityevamuktvā madhuhā ditīśvaraṃ visarjayitvā sutalaṃ sabhāryam /
yajñaṃ samādāya jagāma tūrṇaṃ sa śakrasadbhāmarasaṃghajuṣṭam // VamP_65.61 //

dattvā maghone ca vibhustriviṣṭapaṃ kṛtvā ca devān makhabhāgabhoktṝn /
antardadhe viśvapatirmaharṣe saṃpaśyatāmeva murādhipānām // VamP_65.62 //

svargaṃ gate dhātari vāsudeve śālvo 'surāṇāṃ mahatā balena /
kṛtvā puraṃ saubhamiti prasiddhaṃ tadāntarikṣe vicacāra kāmāt // VamP_65.63 //

mayastu kṛtvā tripuraṃ mahātmā suvarṇatāmrāyasamagryasaukhyam /
satārakākṣaḥ saha vaidyutena saṃtiṣṭhate bhṛtyakalatravān saḥ // VamP_65.64 //

baṇo 'pi devena hṛte triviṣṭape baddhe balau cāpi rasātalasthe /
kṛtvā suguptaṃ bhuvi śoṇitākhyaṃ puraṃ sa cāste saha dānavendraiḥ // VamP_65.65 //

evaṃ purā cakradhareṇa viṣṇunā baddho balirvāmanarūpadhāriṇā /
śakrapriyārtha surakāryasiddhaye hitāya viprarṣabhagodvijānām // VamP_65.66 //

prādurbhavaste kathito maharṣe puṇyaḥ śucirvāmanasyāghahārī /
śrute yasmin saṃsmṛte kīrtite ca pāpaṃ yāti prakṣayaṃ puṇyameti // VamP_65.67 //

etat proktaṃ bhavataḥ puṇyakīrtteḥ prādurbhāvo balibandho 'vyayasya /
yaccāpyanyan śrotukāmo 'si vipra tatprocyatāṃ kathayiṣyāmyaśeṣam // VamP_65.68 //

iti śrīvāmanapurāṇe pañcaṣaṣṭitamo 'dhyaḥ

nārada uvāca /
śrutaṃ yathā bhagavatā balirbaddho mahātmanā /
kiṃ tvastayanyattu praṣṭavyaṃ tacchrutvā kathayādya me // VamP_66.1 //

bhagavān devarājāya dattvā viṣṇustriviṣṭapam /
antardhānaṃ gataḥ kvāsau sarvātmā tāta kathyatām // VamP_66.2 //

sutalasthaśca daityendraḥ kimakārṣīt tathā vada /
kā ceṣṭā tasya viprarṣe tanme vyākhyātumarhasi // VamP_66.3 //

pulastya uvāca /
antardhāya surāvāsaṃ vāmano 'bhūdavāmanaḥ /
jagāma brahmasadanamadhiruhyoragāśanam // VamP_66.4 //

vāsudevaṃ samāyāntaṃ jñātvā brahmāvyayātmakaḥ /
samutthāyāyatha sauhārdāt sasvaje kamalāsanaḥ // VamP_66.5 //

pariṣvajyārcya vidhinā vedhāḥ pūjādinā harim /
papraccha kiṃ cireṇeha bhavatāgamanaṃ kṛtam /
66.6 athovāca jagatsvāmī mayā kāryaṃ mahatkṛtam /
surāṇāṃ kratubhāgārthaṃ svayaṃbho balibandhanam // VamP_66.7 //

pitāmahastad vacanaṃ śrutvā muditamānasaḥ /
kathaṃ kathamiti prāha tvaṃ māṃ darśitumarhasi // VamP_66.8 //

ityevamukte vacane bhagavān garuḍadhvajaḥ /
darśayāmāsa tadrūpaṃ sarvadevamayaṃ laghu // VamP_66.9 //

taṃ dṛṣṭvā puṇḍarīkākṣaṃ yojanāyutavistṛtam /
tāvānevordhvāmānena tato 'jaḥ praṇato 'bhavat // VamP_66.10 //

tataḥ praṇamya suciraṃ sādhu sādhvityudīrya ca /
bhaktitamro mahādevaṃ padmajaḥ stotramīrayat // VamP_66.11 //

oṃ namaste devādhideva vāsudeva ekaśṛṅga bahurūpa vṛṣākape bhūtabhāvatana surāsuravṛṣa surāsuramathana pītavāsaḥ śrīnivāsa asuranirmitānta amitanirmita kapila mahākapila viṣvaksena nārāyaṇa (5) dhruvadhvaja satyadhvaja khaṅgadhvaja tāladhvaja vaikuṇṭhaṃ puruṣottama vareṇya viṣṇo aparājita jaya jayanta vijaya kṛtāvarta mahādeva anāde ananta ādyāntamadhyanidhana purañjaya dhanañjaya śuciśrava pṛśnigarbha (10) kamalagarbha kamalāyatākṣa śrīpate viṣṇumūla mūlādhivāsa dharmādhivāsa dharmavāsa dharmādhyakṣa prajādhyakṣa gadādhara śrīdhara śrutidhara vanamālādhara lakṣmīdhara dharaṇīdhara padbhanāma (15) viriñje ārṣṭiṣeṇa mahāsena senādhyakṣa puruṣṭuta bahukalpa mahākalpa kalpanāmukha aniruddha sarvaga sarvātman dvādaśātmaka sūryātmaka somātmaka kālātmaka vyomātmaka bhūtātmaka (20) rasātmaka paramātman sanātana muñjakeśa harikeśa guḍākeśa keśava nīla sūkṣma sthūla pīta rakta śveta śvetādhivāsa raktāmbarapriya prītikara prītivāsa haṃsa nīlavāsa sīradhvaja sarvalokādhivāsa (25) kuśeśaya adhokṣaja govinda janārdana madhusūdana vāmana namaste / sahasraśīrṣo 'si sahasradṛgasi sahasrapādo 'si tvaṃ kamalo 'si mahāpuruṣo 'si sahasrabāhurasi sahasramūrtirasi tvaṃ devāḥ prāhuḥ sahasravadanaṃ (30) tenamasta / oṃ namaste viśvadeveśa viśvabhūḥ viśvātmaka viśvarūpa viśvasaṃbhava tvatto viśvāmidamabhavad brāhmaṇāstvanmukhebhyo 'bhavan kṣatriyā doḥsaṃbhūtāḥ ūruyugmād viso 'bhavan śūdrāścaraṇakamalebhyaḥ (35) nābhyā bhavato 'ntarikṣamajāyata indrāgnīvaktrato netrād bhānurabhūnmanasaḥ śaśāṅkaḥ ahaṃ prasādajastava krodhāt tryambakaḥ prāṇājjāto bhavato mātariśvā śiraso dyaurajāyata śrotrād diśo bhūriyaṃ caraṇādabhūtśrotrodbhavādiśobhavataḥ svayaṃbhonakṣatrāstejodbhavāḥ (40) mūrttayaścāmūrtayaśca sarve tvattaḥ samudbhūtāḥ / ato viśvātmako 'si oṃ nāste puṣpahāso 'si mahāhāso 'si paramo 'si oṃ kāro 'si vaṣaṭkāro 'si svarāhākāro 'si vauṣaṭkāro 'si svadhākāro 'si vedamayo 'si tīrthamayo 'si yajamānamayo 'si (45) yajñamayo 'si sarvadhātāsi yajñabhoktāsi śukradhātāsi bhūrda bhuvarda svarda svarṇada goda amṛtado 'sīti / oṃ brahmādirasi brahmayo 'si yajño 'si vedakāmo 'si vedyo 'si yajñadhāro 'si mahāmīno 'si mahāseno 'si mahāśirā asi / (50) nṛkesaryasi hotāsi homyo 'si havyo 'si hūyamāno 'si hayamedho 'si potāsi pāvayitāsi pūto 'si pūjyo 'si dātāsi hanyamāno 'si hriyamāṇo 'si harttāsīti oṃ / nītirasi netāsi agryo 'si viśvadhāmāsi śubhāṇḍo 'si dhruvo 'si āraṇeyo 'si (55) dhyāno 'si dhyeyo 'si jñeyo 'si jñāno 'si jñāno 'si yaṣṭāsi dāno 'si bhūmāsi īkṣyo 'si brahmāsi hotāsi udgātāsi gatimatāṃ gatirasi jñānināṃ jñānamasi yogināṃ yogo 'si mokṣagāmināṃ mokṣo 'si śrīmatāṃ śrīrasi gṛhyo 'si pātāsi paramasi (60) somo 'si sūryo 'si dīkṣāsi dakṣiṇāsi naro 'si trinayano 'si mahānayano 'si ādityaprabhavo 'si surottamo 'si śucirasi śukro 'si nabhosi nabhasyo 'si iṣo 'si ūrjo 'si saho 'si sahasyo 'si tapo 'si tapasyo 'si madhurasi (65) mādhavo 'si kālo 'si saṃkramo 'si vikramo 'si parākramo 'si aśvagrīvo 'si mahāmedho 'si śaṅkaro 'si hariśvoro 'si śaṃbhurasi brahmeśo 'si sūryo 'si mitrāvaruṇo 'si prāgvaṃśakāyo 'si bhṛtādirasi mahābhūto 'si ūrdhvakarmāsi karttāsi (70) sarvapāpavimocano 'si trivikramo 'si oṃ namas te

pulastya uvāca /
itthaṃ stutaḥ padmavena viṣṇustapasvibhiścādbhutakārmakārī /
provāca devaṃ prapitāmahaṃ tu varaṃ vṛṇīṣvāmalasattvavṛtte // VamP_66.12 //

tamabravīt prītiyutaḥ pitāmaho varaṃ mamehādya vibho prayaccha /
rūpeṇa puṇyena vibo hyanena saṃsthīyatāṃ madbhavane murāre // VamP_66.13 //

itthaṃ vṛte devavareṇa prādāt prabhustathāstviti tamavyayātmā /
tasthau hi rūpeṇa hi vāmanena saṃpūjyamānaḥ sadane svayaṃbhoḥ // VamP_66.14 //

nṛtyanti tatrāpsarasāṃ samūhya gāyanti gītāni surendragāyanāḥ /
vidyādharāstūryarāṃśca vādayan stuvanti devāsurasiddhasaṅghāḥ // VamP_66.15 //

tataḥ samārādhya vibhuṃ surādhipaḥ pitāmaho dhautamalaḥ sa śuddhaḥ /
svarge viriñciḥ sadanāt supuṣpāṇyānīya pūjāṃ pracakāra viṣṇoḥ // VamP_66.16 //

svarge sahasraṃ sa tu yojanānāṃ viṣṇoḥ pramāṇena hi vāmano 'bhūt tatrāsya śakraḥ pracakāra pūjāṃ svayaṃbhuvastulyaguṇāṃ maharṣe // VamP_66.17 //

etat tavoktaṃ bhagavāṃstrivikramaścakāra yad devahitaṃ mahātmā /
rasātalastho ditijaścakāra yattacchṛṇuṣvādya vadāmi vipra // VamP_66.18 //

iti śrīvāmanapurāṇe ṣaṭṣaṣṭitamo 'dhyāyaḥ

pulastya uvāca /
gatvā rasātalaṃ daityo mahārhamaṇicitritam /
śuddhasphaṭisopānaṃ kārayāmāsa vai puram // VamP_67.1 //

tatra madhye suvistīrmaḥ prāsādo vajravedikaḥ /
muktājālāntaradvāro nirmito viśvakarmaṇā // VamP_67.2 //

tatrāste vividhān bhogān bhuñjan divyān sa mānuṣān /
nāmnā vindhyāvalītyevaṃ bhāryāsya dayitābhavat /
67.3 yuvatīnāṃ sahasrasya pradhānā śīlamaṇḍitā /
tayā saha mahātejā reme vairocanirmune // VamP_67.4 //

bhogāsaktasya daityasya vasataḥ sutale tadā /
daityatejoharaḥ prāptaḥ capātāle vai sudarśanaḥ // VamP_67.5 //

cakre praviṣṭe pātālaṃ dānavānāṃ pure mahān /
babhai halahalāśabdaḥ kṣubhitārṇavasaṃnibhaḥ // VamP_67.6 //

taṃ ca śrutvā mahāśabdaṃ baliḥ khaṅgaṃ samādade /
āḥ kimetaditītthañca papracchāsurapuṅgavaḥ // VamP_67.7 //

tato vindhyāvalī prāha sāntvayantī nijaṃ patim /
kośe khaṅgaṃ samāveśya dharmapatnī śucivratā // VamP_67.8 //

etad bhagavataścakraṃ daityacakrakṣayaṅkaram /
saṃpūjanīyaṃ daityendra vāmanasya mahātmanaḥ /
ityevamuktvā cārvaṅgī sārghapātrā viniryayau // VamP_67.9 //

athābhyāgāt sahasrāraṃ viṣṇoścakraṃ sudarśanam /
tato 'surapatiḥ prahvaḥ kṛtāñjalipuṭo mune /
saṃpūjya vidhivaccakramidaṃ stotramudīrayat // VamP_67.10 //

baliruvāca /
namasyāmi hareścakraṃ daityacakravidāraṇam /
sahasrāṃśuṃ sahasrābhaṃ sahasrāraṃ sunirmalam // VamP_67.11 //

namasyāmi hareścakraṃ yasya nābhyāṃ pitāmahaḥ /
tuṇḍe triśūladhṛk śarva ārāmūle mahādrayaḥ // VamP_67.12 //

areṣu saṃsthitā devāḥ sendrāḥ sārkāḥ sapāvakāḥ /
jave yasya sthito vāyurāpogniḥ pṛthivī nabhaḥ // VamP_67.13 //

āraprānteṣu jīmūtāḥ saudāminyṛkṣatārakāḥ /
bāhmato munayo yasya bālakhilyādayastathā // VamP_67.14 //

tamāyudhavaraṃ vande vāsudevasya bhaktitaḥ /
yanme pāpaṃ śarīrotthaṃ vāgjaṃ mānasameva ca // VamP_67.15 //

tanme dahasva dīptāṃśo viṣṇoścakra sudarśana /
yanme kulodbhavaṃ pāpaṃ paitṛkaṃ mātṛkaṃ tathā // VamP_67.16 //

tanme harasva tarasā namaste acyutāyudha /
ādhayo mama naśyantu vyādhayo yāntu saṃkṣayam /
tvannāmakīrtanāc cakra duritaṃ yātu saṃkṣayam // VamP_67.17 //

ityevamuktvā matimān samabhyarcyātha bhaktitaḥ //

saṃsmaran puṇḍarīkākṣaṃ sarvapāpapraṇāsanam // VamP_67.18 //

pūjitaṃ balinā cakraṃ kṛtvā nistejaso 'surān /
niścakrāmātha pātālād viṣuve dakṣime mune // VamP_67.19 //

sudarśane nirgate tu balirviklavatāṃ gataḥ /
paramāmāpadaṃ prāpya sasmāra svapitāmaham // VamP_67.20 //

sa cāpi saṃsmṛtaḥ prāptaḥ sutalaṃ dānaveśvaraḥ /
dṛṣṭvā tasthau mahātejāḥ sārghapātro balistadā // VamP_67.21 //

tamarcya vidhinā brahman pituḥ pitaramīśvaram / kṛtāñjalipuṭo bhūtvā idaṃ vacanamabravīt / 67.22 saṃsmṛto 'si mayā tāta suviṣaṇṇena cetasā tanme hitaṃ ca pathyaṃ ca śreyogryaṃ vada tāta me /

67.23 kiṃ kāryaṃ tāta saṃsāre vasatā puruṣoṇa hi /
kṛtena yena vai nāsya bandhaḥ samupajāyate /
67.24 saṃsārārṇavamagnānāṃ narāṇāmalpacetasām /
taraṇe yo bhavet potastanme vyākhyātumarhasi // VamP_67.25 //

pulastya uvāca /
etadvacanamākarṇya tatpautrād dānaveśvaraḥ /
vicintya prāha vacanaṃ saṃsāre yadvitaṃ param // 67.26 //

prahlāda uvāca /
sādhu dānavaśārdūla yatte jātā matistviyam /
pravakṣyāmi hitaṃ te 'dya tathāneyeṣāṃ hitaṃ bale // VamP_67.27 //

bhavajaladhigatānāṃ dvāndvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
viṣamaviṣayatoye majjatāmaplāvānāṃ bhavati śaraṇameko viṣṇupoto narāṇām // VamP_67.28 //

ye saṃśritā harimanantamanādimadhyaṃ nārāyaṇaṃ suraguruṃ śubhadaṃ vareṇyam /
śuddhaṃ khagendragamanaṃ kamalālayeśaṃ te dharmarājakaraṇaṃ na viśanti dhīrāḥ /
67.29 svapuruṣamabhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
parihara madhusūdanaprannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām // VamP_67.30 //

tathānyaduktaṃ narasattamena ikṣvākuṇā bhaktiyutena nūnam /
ye viṣṇubhaktāḥ puruṣāḥ pṛthivyāṃ yamasya te nirviṣayā bhavanti // VamP_67.31 //

sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
tāveva kevalaṃ śalāghyau yau tatpūjākarau karau // VamP_67.32 //

nūnaṃ na tau karau proktau vṛkṣaśākhāgrapallavau /
na yau pūjituṃ śaktau haripādāmbujadvayam // VamP_67.33 //

nūnaṃ tatkaṇṭhaśālūkamathavā pratijihvakā /
rogovānyo na sā jihvā yā na vakti harerguṇān // VamP_67.34 //

śocanīyaḥ sa bandhūnāṃ jīvannapi mṛto naraḥ /
yaḥ pādapaṅkajaṃ viṣṇorna pūjayati bhaktitaḥ // VamP_67.35 //

ye narā vāsudevasya satataṃ pūjane ratāḥ /
mṛtā api na śocyāste satyaṃ satyaṃ mayoditam // VamP_67.36 //

śārīraṃ mānasaṃ vāgjaṃ mūrtāmūrtaṃ carācaram /
dṛśyaṃ spṛsyamadṛśyañca tatsarvaṃ keśavātmakam // VamP_67.37 //

yenārcito hi bhagavān caturdhā vai trivikramaḥ /
tenārcitā na saṃdeho lokāḥ sāmaradānavāḥ // VamP_67.38 //

yatā ratnāni jaladherasaṃkhyeyāni putraka /
tathā guṇā hi devasya tvasaṃkhyātāstu cakriṇaḥ // VamP_67.39 //

ye śaṅkhacakrābjakaraṃ saśārṅgiṇaṃ khagendraketuṃ varadaṃ śriyaḥ patim /
samāśrayante bhavabhītināśanaṃ saṃsāragarte na patanti te punaḥ // VamP_67.40 //

yeṣāṃ manasi govindo nivāsī satataṃ bale /
na te paribhavaṃ yānti na mṛtyorudvijanti ca // VamP_67.41 //

devaṃ sārṅgadharaṃ viṣṇuṃ ye prapannāḥ parāyaṇam /
na teṣāṃ yamasālokyaṃ na ca te narakaukasaḥ // VamP_67.42 //

na tāṃ gatiṃ prāpnuvanti śrutiśāstraviśāradāḥ /
viprā dānavaśārdūla viṣṇubhaktā vrajanti yām // VamP_67.43 //

yā gatirdaityaśārdūla hatānāṃ tu mahāhave /
tato 'dikāṃ gatiṃ yānti viṣṇubhaktā narottamāḥ // VamP_67.44 //

yā gatirdharmaśīlānāṃ sāttvikānāṃ mahātmanām /
sā gatirgaditā daitya bhagavatsevināmapi // VamP_67.45 //

sarvāvāsaṃ vāsudevaṃ sūkṣmamavyaktavigraham /
praviśanti mahātmānaṃ tadbhaktā nānyacetasaḥ // VamP_67.46 //

ananyamanaso bhaktyā ye namasyanti keśavam /
śucayaste mahātmānastīrthabhūtā bhavanti te // VamP_67.47 //

gacchan tiṣṭhan svapan jāgrat pibannaścannabhīkṣṇaśaḥ /
dhyāyan nārāyaṇaṃ yastu na tato 'nyo 'sti puṇyabhāk /
vaikuṇṭhaṃ khaḍgaparaśuṃ bhavabandhasamucchidam // VamP_67.48 //

praṇipatya yathānyāyaṃ saṃsāre na punarbhavet /
kṣetreṣu vasate nityaṃ krīḍannāste 'mitadyutiḥ // VamP_67.49 //

āsīnaḥ sarvadeheṣu karmabhirna sa badhyate /
yeṣāṃ viṣṇuḥ priyontyante viṣṇoḥ satataṃ priyāḥ // VamP_67.50 //

na te punaḥ sambhavanti tadbhaktāstatparāyaṇāḥ /
dhyāyed dāmodaraṃ yastu bhaktinamror'cayeta vā // VamP_67.51 //

na sa saṃsārapaṅke 'smin majjate dānaveśvara /
kalyamutthāya ye bhaktyā smaranti madhusūdanam /
stuvantyapyabhiśṛṇvanti durgaṇyatitaranti te // VamP_67.52 //

harivākyāmṛtaṃ pītvā vimalaiḥ śrotrabhājanaiḥ /
prahṛṣyati mano yeṣāṃ durgāṇyatitaranti te // VamP_67.53 //

yeṣāṃ cakragadāpāṇau bhaktiravyabhicāriṇī /
te yānti niyataṃ sthānaṃ yatra yogeśvaro hariḥ // VamP_67.54 //

viṣṇukarmaprasaktānāṃ bhaktānāṃ yā parā gatiḥ /
sā tu janmasahasreṇa na tapobhiravāpyate // VamP_67.55 //

kiṃ japyaistasya mantrairvā kiṃ tapobhiḥ kimāśramaiḥ /
yasya nāsti parā bhaktiḥ satataṃ madhusūdane // VamP_67.56 //

vṛthā yajñā vṛtā vedā vṛthā dānaṃ vṛthā śrutam /
vṛthā tapaśca kīrtiśca yo dveṣṭi madhusūdanam // VamP_67.57 //

kiṃ tasya bahurbharmantrairbhaktiryasya janārdane /
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // VamP_67.58 //

viṣṇureva gatiryoṣāṃ kutasteṣāṃ parājayaḥ /
yeṣāmindīvaraśyāmo hṛdayastho janārdanaḥ // VamP_67.59 //

sarvamaṅgalamāṅgalyaṃ vareṇyaṃ varadaṃ prabhum /
nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet // VamP_67.60 //

viṣṭayo vyatipātāśca ye 'nye durnītisambhavāḥ /
te nāma smaraṇādviṣṇornāsaṃ yānti mahāsura // VamP_67.61 //

tīrthakoṭisahasrāṇi tīrthakoṭiśatāni ca /
nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm // VamP_67.62 //

pṛthivyāṃ yāni tīrthāni puṇyānyāyatanāni ca /
tāni sarvāṇyavāpnoti viṣṇornāmānukīrtanāt // VamP_67.63 //

prāpnuvanti na tāṃllokān vratino vā tapasvinaḥ /
prāpyante ye tu kṛṣṇasya namaskāraparairna raiḥ // VamP_67.64 //

yo 'pyanyadevatābhakto mithyārcayati keśavam / so/'pi gacchati sādhūnāṃ sthānaṃ puṇyakṛtāṃ mahat // VamP_67.65 //

sātatyena hṛṣīkeśaṃ pūjayitvā tu yatphalam /
sucīrṇatapasāṃ nṝṇāṃ tatā phalaṃ na kadācana // VamP_67.66 //

trisandhyaṃ padmānābhaṃ tu ye smaranti sumedhasaḥ /
te labhantyupavāsasya phalaṃ nāsatyatra saṃśayaḥ // VamP_67.67 //

satataṃ śāstradṛṣṭena karmaṇā harimarcaya /
tatprasādāt parāṃ siddhiṃ bale prāpsyasi śāśvatīm // VamP_67.68 //

tanmanā bhava tadbhaktastadyājī taṃ namaskuru /
tamevāśritya deveśaṃ sukhaṃ prāpyasi putraka // VamP_67.69 //

ādyaṃ hyanantamajaraṃ harimavyayaṃ ca ye vai smarantyaharaharnṛvarā bhuvisthāḥ /
sarvatragaṃ śubhadaṃ brahmamayaṃ purāṇam te yānti vaiṣṇavapadaṃ dhruvamakṣayañca // VamP_67.70 //

ye mānavā vigatarāgaparāparajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
te dhautapāṇḍurapuṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram // VamP_67.71 //

dhyāyanti ye satatamacyutamīśitāraṃ niṣkalmaṣaṃ pravarapadmadalāyatākṣam /
dhyānena tena hatakilbaṣavedanāste mātuḥ payodhararasaṃ na punaḥ pibanti // VamP_67.72 //

ye kīrtayanti varadaṃ varapadmanābhaṃ śaṅkhābjacakravaracāpagadāsihastam /
padmālayāvadanapaṅkajaṣaṭpadākhyaṃ nūnaṃ prayānti sadanaṃ madhughātinaste // VamP_67.73 //

śṛṇvanti ye bhaktiparā manuṣyāḥ saṃkīrtyamānaṃ bhagavantamādyam /
te muktapāpāḥ sukhino bhavanti yathāmṛtaprāśanatarpitāstu // VamP_67.74 //

tasmād dhyānaṃ smaraṇaṃ kīrtanaṃ vā nāmnāṃ śravaṇaṃ paṭhatāṃ sajjanānām /
kāryaṃ viṣṇoḥ śraddadhānairmanuṣyaiḥ pūjātulyaṃ tat praśaṃsanti devā // VamP_67.75 //

bāhyaistathāntaḥkaraṇairaviklavairyo nārcayet keśavamīśitaram /
puṣpaiśca patrairjalapallavādibhirnūnaṃ sa muṣṭo vidhitaskareṇa // VamP_67.76 //

iti śrīvāmanapurāṇe saptaṣaṣṭitamo 'dhyāyaḥ

baliruvāca /
bhavatā kathitaṃ sarvaṃ samārādhya janārdanam /
yā gatiḥ prāpyate loke tāṃ me vaktumihārhasi // VamP_68.1 //

kenārcanena devasya prītiḥ samupajāyate /
kāni dānāni śastāni prīṇanāya jagadguroḥ // VamP_68.2 //

upavāsādikaṃ kāryaṃ kasyāṃ tithyāṃ mahodayam /
kāni puṇyāni śastāni viṣṇostuṣṭipradāni vai // VamP_68.3 //

yaccānyadapi karttavyaṃ hṛṣṭarūpairanālasaiḥ /
tadapyaśeṣaṃ daityendra mamākhyātumihārhasi // VamP_68.4 //

prahlāda uvāca /
śraddadhānairbhaktiparairyānyuddiśya janārdanam /
bale dānāni dīyante tānūcurmunayo 'kṣayān // VamP_68.5 //

tā eva tithayaḥ śastā yāsvabhyarcya jagatpatim /
taccittastanmayo bhūtvā upavāsī naro bhavet // VamP_68.6 //

pūjiteṣu dvijendreṣu pūjitaḥ syājjanārdanaḥ /
etān dviṣanti ye mūḍhāste yānti narakaṃ dhruvam // VamP_68.7 //

tānarcayennaro bhaktyā brāhmaṇān viṣṇutatparaḥ /
evamāha hariḥ pūrvaṃ brāhmaṇā māmakī tanuḥ // VamP_68.8 //

brāhmaṇo nāvamantavyo budho vāpyabudho 'pi vā /
so 'pi divyā tanurviṣṇostasmāt tāmarcayennaraḥ // VamP_68.9 //

tānyeva ca praśastāni kusumāni mahāsura /
yāni syurvarṇayuktāni rasagandhayutāni ca // VamP_68.10 //

viśeṣataḥ pravakṣyāmi puṣpāṇi tithayastathā /
dānāni ca praśastāni mādhavaprīṇanāya tu / /

68.11 jātī śatāhvā sumanāḥ kundaṃ bahupuṭaṃ tathā /
bāṇañca campakāśokaṃ karavīraṃ ca yūthikā // VamP_68.12 //

pāribhadraṃ pāṭalā ca bakulaṃ giriśālinī /
tilakaṃ ca japākusumaṃ pītakaṃ nāgaraṃ tvapi // VamP_68.13 //

etāni hi praśastāni kusumānyacyutārcane /
surabhīṇi tathānyāni varjayitvā tu ketakīm // VamP_68.14 //

bilvapatraṃ śamīpatraṃ patraṃ bhṛṅgamṛgāṅkayoḥ /
tamālāmalakīpatraṃ śastaṃ keśavapūjane // VamP_68.15 //

yeṣāmapi hica puṣpāṇi praśastānyacyutārcane /
pallavānyapi teṣāṃ stuḥ patrāṇyarcāvidhau hareḥ /
68.16 vīrudhāṃ ca pravālena barhiṣā cārcayettathā /
nānārūpaiścāmbubhavaiḥ kamalendīvarādibhiḥ // VamP_68.17 //

pravālaiḥ śucibhiḥ ślakṣṇairjalaprakṣālitairbale /
vanaspatīnāmarcyeta tathā dūrvāgrapallavaiḥ // VamP_68.18 //

candanenānulimpeta kuṅkumena prayatnanataḥ /
uśīrapadmakābhyāṃ ca tathā kālīyakādinā // VamP_68.19 //

mahiṣākhyaṃ kaṇaṃ dāru sihlakaṃ sāgaruṃ sitā /
śaṅkhaṃ jātīphalaṃ śrīśe dhūpāni syuḥ priyāṇi vai // VamP_68.20 //

haviṣā saṃskṛtā ye tu yavagodhūmaśālayaḥ /
tilamudgādayo māṣā vrīhayaśca priyā hareḥ // VamP_68.21 //

godānāni pavitrāṇi bhūmidānāni cānagha /
vastrānnasvarṇadānāni prītaye madhughātinaḥ // VamP_68.22 //

māghamāse tilā deyāstiladhenuśca dānava /
indhanādīni ca tathā mādhavaprīṇanāya tu // VamP_68.23 //

phālgune vrīhayo mudgā vastrakṛṣṇājinādikam /
govindaprīṇanārthāya dātavyaṃ puruṣarṣabhaiḥ // VamP_68.24 //

caitre citrāṇi vastrāṇi śayanānyāsanāni ca /
viṣṇoḥ prītyarthametāni deyāni brāhmaṇeṣvatha // VamP_68.25 //

gandhamālyāni deyāni vaiśākhe surabhīṇi vai /
deyāni dvijamukhyebhyo madhusūdanatuṣṭaye // VamP_68.26 //

udakumbhāmbudhenuṃ ca tālavṛntaṃ sucandanam /
trivikramasya prītyarthaṃ dātavyaṃ sādhubhiḥ sadā // VamP_68.27 //

uvānadyugalaṃ chatraṃ lavaṇāmalakādikam /
āṣāḍhe vāmanaprītyai dātavyāni tu bhaktitaḥ // VamP_68.28 //

ghṛtaṃ ca kṣīrakumbhāśca ghṛtadhenuphalāni ca /
śrāvaṇe śrīdharaprītyai dātavyāni vipaścitā // VamP_68.29 //

māsi bhādrapade dadyāt pāyasaṃ madhusarpiṣī /
hṛṣīkeśaprīṇanārthaṃ lavaṇaṃ saguḍodanam // VamP_68.30 //

tilāsturaṅgaṃ vṛṣabhaṃ dadhi tāmrāyasādikam /
prītyarthaṃ padmanābhasya deyamāśvayuje naraiḥ // VamP_68.31 //

rajataṃ kanakaṃ dīpān maṇimuktāphalādikam /
dāmodarasya tuṣṭyarthaṃ pradadyāt kārtike naraḥ // VamP_68.32 //

kharoṣṭrāśvatarān nāgān yānayugyamajāvikam /
dātvayaṃ keśavaprītyai māsi mārgaśire naraiḥ // VamP_68.33 //

prāsādanagarādīni gṛhaprāvaraṇādikam /
nārāyaṇasya tuṣṭyarthaṃ pauṣe deyāni bhaktitaḥ // VamP_68.34 //

dāsīdāsamalaṅkāramannaṃ ṣaḍrasasaṃyutam /
puruṣottamasya tuṣṭyarthaṃ pradeyaṃ sārvakālikam // VamP_68.35 //

yadyadiṣṭatamaṃ kiñcidyadvāpyasti śuci gṛhe /
tattadvi deyaṃ prītyarthaṃ devadevāya cakriṇe // VamP_68.36 //

yaḥ kārayenmandiraṃ keśavasya puṇyāṃllokān sa jayecchāśvatān vai /
dattvārāmān puṣpaphalābhipannān bhogān bhuṅkte kāmātaḥ ślāghanīyān // VamP_68.37 //

pitāmahasya purataḥ kulānyaṣṭau tu yāni ca /
tārayedātmanā sārdhaṃ viṣṇormandirakārakaḥ // VamP_68.38 //

imāś ca pitaro daitya gāthā gāyanti yoginaḥ /
purato yadusiṃhasya jyāmaghasya tapasvinaḥ // VamP_68.39 //

api naḥ sa kule kaścid viṣṇubhakto bhaviṣyati /
harimandirakartā yo bhaviṣyati śicivrataḥ // VamP_68.40 //

api naḥ santatau jāyed viṣṇvālayavilepanam /
sammārjanaṃ ca dharmātmā kariṣyati ca bhaktitaḥ // VamP_68.41 //

api naḥ santatau jāto dhvajaṃ cakeśavamandire /
dāsyate devadevāya dīpaṃ puṣpānulepanam // VamP_68.42 //

mahāpātakayukto vā pātakī copapātakī /
vimuktapāpo bhavati viṣṇvāyatanacitrakṛt // VamP_68.43 //

itthaṃ pitṝṇāṃ vacanaṃ śrutvā nṛpatisattamaḥ /
cakārāyatanaṃ bhūmyāṃ khyaṃ ca limpatāsura // VamP_68.44 //

vibhūtibhiḥ keśavasya keśavārādhane rataḥ /
nānādhātuvikāraiśca pañcavarṇaiśca citrakaiḥ // VamP_68.45 //

dadau dīpāni vidhivad vāsudevālaye bale /
sugandhitailapūrṇāni ghṛtapūrṇāni ca svayam // VamP_68.46 //

nānāvarṇā vaijayantyo mahārajanarañjitāḥ /
mañjiṣṭhā navaraṅgīyāḥ śvetapāṭalikāśritāḥ // VamP_68.47 //

ārāmā vividhā hṛdyāḥ puṣpāḍhyāḥ phalaśālinaḥ /
latāpallavasaṃchannā devadārubhirāvṛtāḥ // VamP_68.48 //

kāritāśca mahāmañcādhiṣṭhitāḥ kuśalairjanaiḥ /
paurogavavidhānajñai ratnasaṃskāribhirddaḍhai // VamP_68.49 //

teṣu nityaṃ prapūjyante yatayo brahmacāriṇaḥ /
śrotriyā jñānasampannā dīnāndhavikalādayaḥ // VamP_68.50 //

itthaṃ sa nṛpatiḥ kṛtvā śraddadhāno jitendriyaḥ /
jyāmagho viṣṇunilayaṃ gata ityanuśuśrumaḥ // VamP_68.51 //

tameva cāgyāpi bale mārgaṃ jyāmaghakāritam /
vrajanti naraśārdūla viṣṇulokajigīṣavaḥ // VamP_68.52 //

tasmāt tvamapi rājendra kārayasvālayaṃ hareḥ /
tamarcayasva yatnena brāhmaṇāṃśca bahuśrutān /
paurāṇikān viśeṣeṇa sadācāraratāñśucīn // VamP_68.53 //

vāsobhirbhūṣaṇai ratnairgaubhirbhūkanakādibhiḥ /
vibhave sati devasya prīṇanaṃ kuru cakriṇaḥ // VamP_68.54 //

evaṃ kriyāyogaratasya te 'dya nūnaṃ murāriḥ śubhado bhaviṣyati /
narā na sīdanti bale samāśritā vibhuṃ jagannāthamanantamacyutam // VamP_68.55 //

pulastya uvāca /
ityevamuktvā vacanaṃ ditīśvaro vairocanaṃ satyamanuttamaṃ hi /
saṃpūjitastena vimuktimāyayau saṃpūrṇakāmo haripādabhaktaḥ // VamP_68.56 //

gate hi tasmin mudite pitāmahe balerbabhau mandiraminduvarṇam /
mahendraśilpipravaro 'tha keśavaṃ sa kārayāmāsa mahāmahīyān // VamP_68.57 //

svayaṃ svabhāryāsahitaścakāra devālaye mārjanalepanādikāḥ /
kriyā mahātmā yavaśarkarādyāṃ baliṃ cakārāpratimāṃ madhudruhaḥ // VamP_68.58 //

dīpapradānaṃ svayamāyatākṣī vindhyāvalī viṣṇugṛhe cakāra /
geyaṃ sa dharmyaśravaṇaṃ ca dhīmān paurāṇikairvipravarairakārayat // VamP_68.59 //

tathāvidhasyāsurapuṅgavasya dharmye sumārge pratisaṃsthitasya /
jagatpatirdivyavapurjanārdanastasthau mahātmā balirakṣaṇāya // VamP_68.60 //

sūryāyutābhaṃ musalaṃ pragṛhya nighnan sa duṣṭāriyūthāpālān /
dvāri sthito na pradadau praveśaṃ prākāragupte balino gṛhe tu // VamP_68.61 //

dvāri sthite dhātari rakṣapāle nārāyaṇe sarvaguṇābhirāme /
prāsādamadhye harimīśitāramabhyarcayāmāsa surarṣimukhyam // VamP_68.62 //

sa evamāste 'surarāḍ balistu samarcayan vai haripādapaṅkajau /
sasmāra nityaṃ haribhaṣitāni sa tasya jāto vinayāṅkuśastu // VamP_68.63 //

idaṃ ca vṛttaṃ sa papāṭha daityarāṭ smaran suvākyāni guroḥ śubhāni /
tathyāni pathyāni paratra ceha pitāmahasyendrasamasya vīraḥ // VamP_68.64 //

ye vṛddhavākyāni samācaranti śrutvā duruktānyapi pūrvatastu /
snigdhāni paścānnavanītaśuddhā modanti te nātra vicāramasti // VamP_68.65 //

āpadbhujaṅgadaṣṭasya mantrahīnasya sarvadā /
vṛddhavākyaiṣadhā nūnaṃ kurvanti kila nirviṣam // VamP_68.66 //

vṛddhavākyāmṛtaṃ pītvā taduktamanumānya ca /
yā tṛptirjāyate puṃsā somapāne kutastathā // VamP_68.67 //

āpattau patitānāṃ yeṣāṃ vṛddhā na santi śāstāraḥ /
te śocyā banadhūnāṃ jīvanto 'pīha mṛtatulyāḥ // VamP_68.68 //

āpadgrāhagṛhītānāṃ vṛddhāḥ santi na paṇḍitāḥ /
yeṣāṃ mokṣyitāre vai teṣāṃ sāntirna vidyate // VamP_68.69 //

āpajjalanimagnānāṃ hriyatāṃ vyasanormibhiḥ /
vṛddhavākyairvinā nūnaṃ naivottāraṃ kathañcana // VamP_68.70 //

tasmād yo vṛddhavākyāni śṛṇuyād vidadhāti ca /
sa sadyaḥ siddhimāpnoti yathā vairocano baliḥ // VamP_68.71 //

iti śrīvāmanapurāṇe aṣṭaṣaṣṭitamo 'dhyāyaḥ

pulastya uvāca /
etanmayā puṇyatamaṃ purāṇaṃ tubhyaṃ tathā nārada kīrtitaṃ vai /
śrutvā ca kīrtyā parayā sameto bhaktyā ca viṣṇoḥ padamabhyupaiti // VamP_69.1 //

yathā pāpāni pūyante gaṅgāvārivigāhanāt /
tathā purāṇaśravaṇād duritānāṃ vināśanam // VamP_69.2 //

na tasya rogā jāyante na viṣaṃ cābhicārikam /
śarīre ca kule brahman yaḥ śruṇoti ca vāmanam // VamP_69.3 //

śraṇoti nityaṃ vidhivacca bhaktyā saṃpūjayan yaḥ praṇataśca viṣṇum /
sa cāśvamedhasya sadakṣiṇasya phalaṃ samagraṃ parihinapāpaḥ // VamP_69.4 //

prāpnoti dattasya suvarṇabhūmeraśvasya gonāgarathasya caiva nārī naraścāpi ca pādamekaṃ śṛṇvan śuciḥ puṇyatamaḥ pṛthivyām /
69.5 snāne kṛte tīrthavare supuṇye gaṅgājale naimiṣapuṣkare vā /
kokāmukhe yat pravadanti viprāḥ prayāgamāsādya ca māghamāse // VamP_69.6 //

sa tatphalaṃ prāpya ca vāmanasya saṃkīrtayan nānyamanāḥ padaṃ hi /
gacchenmayā nārada te 'dya coktaṃ yad rājasūyasya phalaṃ prayacchet // VamP_69.7 //

yad bhūmiloke suralokalabhye mahatsukhaṃ prāpya naraḥ samagram /
prāpanoti cāsya śravaṇānmaharṣe sautrāmaṇernāsti ca saṃśayo me // VamP_69.8 //

ratnasya dānasya ca yatphalaṃ bhaved yatsūryasya cendorgrahaṇe ca rāhoḥ /
annasya dānena phalaṃ yathoktaṃ bubhukṣite vipravare ca sāgnike // VamP_69.9 //

durbhikṣasaṃpīḍitaputrabhārye yāmī sadā poṣaṇatatpare ca /
devāgniviprarṣirate ca pitroḥ śuśruṣake bhrātari jyeṣṭhasāmne /
yattatphalaṃ saṃpravadanti devāḥ sa tat phalaṃ labhate cāsya pāṭhāt // VamP_69.10 //

caturdaśaṃ vāmanamāhuragryaṃ śrute ca yasyāghacayāśca nāśam /
prayānti nāstyatra ca saṃśayo me mahānti pāpānyapi nāradāśu // VamP_69.11 //

pāṭhāt saṃśravaṇād vipra śrāvaṇādapi kasyacit /
sarvapāpāni naśyanti vāmanasya sadā mude // VamP_69.12 //

idaṃ rahasyaṃ paramaṃ tavoktaṃ na vācyametaddharibhaktivarjite /
dvijasya nindāratihinadakṣiṇe sahetuvākyāvṛtapāpasattve // VamP_69.13 //

namo namaḥ kāraṇa vāmanāya nityaṃ yo vadenniyataṃ dvijaḥ /
tasya viṣṇuḥ padaṃ mokṣaṃ dadāti surapūjitaḥ // VamP_69.14 //

vācakāya pradātavya gobhūsvarṇavibhūṣaṇam /
vittaśāṭhyaṃ na kartavyaṃ kurvan śravaṇanāśakam // VamP_69.15 //

trisaṃdhyaṃ ca paṭhan śṛṇvan sarvapāpapraṇāśanam /
asūyārahitaṃ vipra sarvasampatpradāyakam // VamP_69.16 //

iti śrīvāmanapurāṇe ekonasaptatitamo 'dhyāyaḥ

iti śrīvāmanapurāṇaṃ samāptam