Udānavarga

Header

This file is an html transformation of sa_udAnavarga.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from udanav_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Udanavarga
Based on the edition by Franz Bernhard, Goettingen 1965
Input by Muneo Tokunaga (June 1, 2001)

Revisions:


Text

1 anitya.varga

siddham (Uv_1.0)

stīnam.iddham.vinodya.iha.sampraharṣya.ca.mānasam /[.stīnamiddham.]
śṛṇuta.imam.pravakṣyāmi udānam.jina.bhāṣitam // Uv_1.1

evam.uktam.bhagavatā.sarva.abhijñena.tāyinā /
anukampakena.ṛṣiṇā śarīra.antima.dhāriṇā // Uv_1.2

anityā.bata.saṃskārā.utpāda.vyaya.dharmiṇaḥ /
utpadya.hi.nirudhyante.teṣām.vyupaśamaḥ.sukham // Uv_1.3

ko.nu.harṣaḥ.ka;ānanda;evam.prajvalite.sati /
andha.kāram.praviṣṭāḥ.stha.pradīpam.na.gaveṣatha // Uv_1.4

yāni.imāny.apaviddhāni.vikṣiptāni.diśo.diśam /
kapota.varṇāny.asthīni.tāni.drṣṭvā.iha.kā.ratiḥ // Uv_1.5

yām.eva.prathamām.rātrim.garbhe.vasati.mānavaḥ /
aviṣṭhitaḥ.sa.vrajati.gataś.ca.na.nivartate // Uv_1.6

sāyam.eke.na.dṛśyante.kālyam.dṛṣṭā.mahā.janāḥ /
kālyam.ca.eke.na.dṛṣyante.sāyam.dṛṣṭā.mahā.janāḥ // Uv_1.7

tatra.ko.viśvasen.martyo.daharo.asmi.iti.jīvite /
daharā.api.ṃriyante.hi.narā.nāryaś.ca.n.ekaśaḥ //[.anekaśaḥ.] Uv_1.8

garbha;eke.vinaśyante.tathā.eke.sūtikā.kule /
parisṛptās.tathā.hy.eke.tathā.eke.paridhāvinaḥ // Uv_1.9

ye.ca.vṛddhā.ye.ca.dahrā.ye.ca.madhyama.puruṣāḥ /[.pūruṣāḥ.]
anupūrvam.pravrajanti.phalam.pakvam.va.bandhanāt // Uv_1.10

yathā.phalānām.pakvānām.nityam.patanato.bhayam /
evam.jātasya.martyasya.nityam.maraṇato.bhayam // Uv_1.11

yathā.api.kumbha.kāreṇa.mṛttikā.bhājanam.kṛtam /
sarvam.bhedana.paryantam.evam.martyasya.jīvitam // Uv_1.12

yathā.api.tantre.vitate.yad.yad.uktam.samupyate /
alpam.bhavati.vātavyam.evam.martyasya.jīvitam // Uv_1.13

yathā.api.va - - - - - - - - - - - - - - - - - /
- - - ghatano.bhavati;evam.martyasya.jīvitam // Uv_1.14

yathā.nadī.pārvatīyā.gacchate.na.nivartate /
evam.āyur.manuṣyāṇām.gacchate.na.nivartate // Uv_1.15

kisaram.ca.parittam.ca.tac.ca.duhkhena.samyutam /
udake.daṇḍa.rājī.iva.kṣipram.eva.vinaśyati // Uv_1.16

yathā.daṇḍena.gopālo.gāḥ.prāpayati.gocaram /
evam.rogair.jarā.mṛtyuḥ.āyuḥ.prāpayate.nṛṇām // Uv_1.17

atiyānti.hy.aho.rātrā.jīvitam.ca.uparudhyate /
āyuḥ.kṣīyati.martyānām.kunadīṣu.yathā.odakam //
........................ jīvitam.ca.uparudhyate /
................................................ // Uv_1.18

dīrghā.jāgarato.rātrir.dīrgham.śrāntasya.yojanam /
dīrgho.bālasya.saṃsāraḥ.saddharmam.avijānataḥ // Uv_1.19

putro.me.asti.dhanam.me.asti.ity.evam.bālo.vihanyate /
ātmā.eva.hy.ātmano.na.asti.kasya.putraḥ.kuto.dhanam //
maraṇe ........................................... /
................................................. // Uv_1.20

anekāni.sahasrāṇi.nara.nārī.śatāni.ca /
bhogān.vai.samudānīya.vaśam.gacchanti.mṛtyunaḥ // Uv_1.21

sarve.kṣaya.antā.nicayāḥ.patana.antāḥ.samucchrayāḥ /
samyogā.viprayoga.antā.maraṇa.antam.hi.jīvitam // Uv_1.22

sarve.sattvā.mariṣyanti.maraṇa.antam.hi.jīvitam /[.satvā.]
yathā.karma.gamiṣyanti.puṇya.pāpa.phala.upagāḥ // Uv_1.23

narakam.pāpa.karmāṇaḥ.kṛta.puṇyās.tu.sad.gatim /
anye.tu.mārgam.bhāvya.iha.nirvāsyanti.nirāsravāḥ //[.bhāvyeha.] Uv_1.24

na.eva.antarīk.se.na.samudra.madhye.na.parvatānām.vivaram.praviśya /
na.vidyate.asau.pṛthivī.pradeśo.yatra.sthitam.na.prasaheta.mṛtyuH // Uv_1.25

ye.ca.iha.bhūtā.bhaviṣyanti.vā.punaḥ.sarve.gamiṣyanti.prahāya.deham /
tām.sarva.hānim.kuśalo.viditvā.dharme.sthito.brahmacaryam.careta // Uv_1.26

jīrṇam.ca.dṛṣṭvā.iha.tathā.eva.rogiṇam.mṛtam.ca.dṛṣṭvā.vyapayāta.cetasam /
jahau.sa.dhīro.gṛha.bandhanāni.kāmā.hi.lokasya.na.supraheyāḥ // Uv_1.27

jīryanti.vai.rāja.rathāḥ.sucitrā.hy.atho.śarīram.api.jarām.upaiti /
satām.tu.dharmo.na.jarām.upaiti.santo.hi.tam.satsu.nivedayanti // Uv_1.28

dhik.tvām.astu.jare.grāmye.virūpa.karaṇī.hy.asi /
tathā.mano.ramam.bimbam.jarayā.hy.abhimarditam // Uv_1.29

yo.api.varṣa.śatam.jīvet.so.api.mṛtyu.parāyaṇaḥ /
anu.hy.enam.jarā.hanti.vyādhir.vā.yadi.vā.antakaḥ // Uv_1.30

sadā.vrajanti.hy.anivartamānā.divā.ca.rātrau.ca.vilujyamānāḥ /
matsyā;iva.atīva.hi.tapyamānā.duhkhena.jāti.maraṇena.yuktāḥ //
.......... /
.......... / Uv_1.31

āyur.divā.ca.rātrau.ca.caratas.tiṣṭhatas.tathā /
nadīnām.vā.yathā.sroto.gacchate.na.nivartate // Uv_1.32

yeṣām.rātri.diva.apāye.hy.āyur.alpataram.bhavet /
alpa.udake.va.matsyānām.kā.nu.teṣām.ratir.bhavet // Uv_1.33

parijīrṇam.idam.rūpam.roga.nīḍam.prabhaṅguram /
bhetsyate.pūty.asaṃdeham.maraṇa.antam.hi.jīvitam // Uv_1.34

aciram.bata.kāyo.ayam.pṛthivīm.adhiśeṣyate /
śunyo.vyapeta.vijñāno.nirastam.vā.kaḍaṅgaram //[.śūnyo.] Uv_1.35

kim.anena.śarīreṇa.sravatā.pūutinā.sadā /
nityam.roga.abhibhūtena.jarā.maraṇa.bhīruṇā // Uv_1.36

anena.pūti.kāyena.hy.ātureṇa.prabhaṅguṇā /
nigacchatha.parām.śāntim.yoga.kṣemam.anuttaram // Uv_1.37

iha.varṣam.kariṣyāmi.hemantam.grīṣmam.eva.ca /
bālo.vicintayaty.evam.antarāyam.na.paśyati // Uv_1.38

tam.putra.paśu.sammattam.vyāsakta.manasam.naram /
sutpam.grāmam.mahaugha.eva.mṛtyur.ādāya.gacchati //[.mahaughaiva.] Uv_1.39

na.santi.putrās.trāṇāya.na.pitā.na.api.bāndhavāḥ /
antakena.abhibhūtasya.na.hi.trāṇā.bhavanti.te // Uv_1.40

idam.kṛtam.me.kartavyam.idam.kṛtvā.bhaviṣyati /
ity.evam.spandato.martyān.jarā.mṛtyuś.ca.mardati // Uv_1.41

tasmāt.sadā.dhyāna.ratāḥ.samāhitā.hy.ātāpino.jāti.jarā.anta.darśinaḥ /
māram.sasainyam.hy.abhibhūya.bhikṣavo.bhaveta.jātī.maraṇasya.pāragāḥ // Uv_1.42

2 kāmavarga

kāma.jānāmi.te.mūlam.saṃkalpāt.kāma.jāyase /
na.tvām.saṃkalpayiṣyāmi.tato.me.na.bhaviṣyasi // Uv_2.1

kāmebhyo.jāyate.śokaḥ.kāmebhyo.jāyate.bhayam /
kāmebhyo.vipramuktānām.na.asti.śokaḥ.kuto.bhayam // Uv_2.2

ratibhyo.jāyate.śoko.ratibhyo.jāyate.bhayam /
ratibhhyo.vipramuktānām.na.asti.śokaḥ.kuto.bhayam // Uv_2.3

madhura.agrā.vipāke.tu.kaṭukā.hy.abhinanditāḥ /
kāmā.dahanti.vai.bālān.ulkā.iva.amuñcataḥ.karam // Uv_2.4

na.tad.dṛḍham.bandhanam.āhur.āryā.yad.āyasam.dāravam.balbajam.vā /
saṃrakta.cittasya.hi.manda.buddheḥ.putreṣu.dāreṣu.ca.yā;avekṣā // Uv_2.5

etad dṛḍham.bandhanam.āhur.āryāḥ.samantataḥ.susthiram.duṣpramokṣam /
etad.api.chittvā.tu.parivrajanti.hy.anapekṣiṇaḥ.kāma.sukham.prahāya // Uv_2.6

na.te.kāmā.yāni.citrāṇi.loke.saṃkalpa.rāgaḥ.puruṣasya.kāmaḥ /
tiṣṭhanti.citrāṇi.tathā.eva.loke;atha.atra.dhīrā.vinayanti.chandam //[.cchandam.] Uv_2.7

na.santi.nityā.manujeṣu.kāmāḥ.santi.tv.anityāḥ.kāmino.yatra.baddhāḥ /
tāṃs.tu.prahāya.hy.apunar.bhavāya.hy.anāgatam.mṛtyu.dheyam.vadāmi // Uv_2.8

chanda.jāto.hy.avasrāvī.manasā.anāvilo.bhavet /
kāmeṣu.tv.apratibaddha.citta;ūrdhva.sroto.nirucyate // Uv_2.9

anupūrveṇa.medhāvī.stokam.stokam.kṣaṇe.kṣaṇe /
karmāro.rajatasya.eva.nirdhamen.malam.ātmanaḥ // Uv_2.10

ratha.kāra;iva.carmaṇaḥ.parikartann.upānaham /
yad.yaj.jahāti.kāmānām.tat.tat.sampadyate.sukham // Uv_2.11

sarvam.cet.sukham.iccheta.sarva.kāmān.parityajet /[.kāmām.]
sarva.kāma.parityāgī.hy.atyantam.sukham.edhate // Uv_2.12

yāvat.kāmān.anusaran.na.tṛptim.manaso.adhyagāt /
tato.nivṛttim.pratipaśyamānās.te.vai.tṛptāḥ.prajñayā.ye.sutṛptāḥ // Uv_2.13

śreyasī.prajñayā.tṛptir.na.hi.kāmair.vitṛpyate /
prajñayā.puruṣam.tṛptam.tṛṣṇā.na.kurute.vaśam // Uv_2.14

gṛddhā.hi.kāmeṣu.narāḥ.pramattā.hy.adharme.bata.te.ratāḥ /
antarāyam.na.te.paśyanty.alpake.jīvite.sati / Uv_2.15

durmedhasam.hanti.bhogo.na.tv.iha.ātma.gaveṣiṇam /
durmedhā.bhoga.tṛṣṇābhir.hanty.ātmānam.atho.parān // Uv_2.16

na.karṣāpaṇa.varṣeṇa.tṛptiḥ.kāmair.hi.vidyate /
alpa.āsvāda.sukhāḥ.kāmā;iti.vijñāya.paṇḍitaḥ // Uv_2.17

api.divyeṣu.kāmeṣu.sa.ratim.na.adhigacchati /
tṛṣṇā.kṣaya.rato.bhavati.buddhānām.śrāvakaḥ.sadā // Uv_2.18

parvato.api.suvarṇasya.samo.himavatā.bhavet /
vittam.tam.nālam.ekasya.etaj.jñātvā.samam.caret //[.vittam.tam.na.alam.ekasya.] Uv_2.19

duhkham.hi.yo.veda.yato.nidānam.kāmeṣu.jantu.sa.katham.rameta /
upadhim.hi.loke.śalyam.iti.matvā.tasya.eva.dhīro.vinayāya.śikṣet // Uv_2.20

3 tṛṣṇāvarga

vitarka.pramathitasya.jantunas.tīvra.rāgasya.śubha.anudarśinaḥ /
bhūyas.tṛṣṇā.pravardhate.gāḍham.hy.eṣa.karoti.bandhanam // Uv_3.1

vitarka.vyupaśame.tu.yo.rato.hy.aśubham.bhāvayate.sadā.smṛtaḥ /
tṛṣṇā.hy.eṣa.prahāsyate.sa.tu.khalu.pūti.karoti.bandhanam //[.eṣā.]? Uv_3.2

kāma.andha.jāla.prakṣiptās.tṛṣṇayā.ācchāditāḥ.prajāḥ /
pramattā.bandhane.baddhā.matsyavat.kupinā.mukhe /
jarā.maraṇam.āyānti.vatsaḥ.kṣīrapaka;iva.mātaram // Uv_3.3

manujasya.pramatta.cāriṇas.tṛṣṇā.vardhati.mālutā.iva.hi /[.māluteva.hi.]
sa.hi.saṃsarate.punaḥ.punaḥ.phalam.icchann.iva.vānaro.vane // Uv_3.4

saritāni.vai.snehitāni.vai.saumanasyāni.bhavanti.jantunaḥ /
ye.sātasitāḥ.sukha.eṣiṇas.te.vai.jāti.jarā.upagā.narāḥ // Uv_3.5

tṛṣṇābhir.upaskṛtāḥ.prajāḥ.paridhāvanti.śaśā.va.vāgurām /
samyojanaiḥ.saṅga.saktā.duhkham.yānti.punaḥ.punaś.cira.rātram // Uv_3.6

tṛṣṇayā.grathitāḥ.sattvā.rakta.cittā.bhavā.bhave /[.satvā.]
te.yoga.yukta.māreṇa.hy.ayoga.kṣemiṇo.janāḥ /
jarā.maraṇam.āyānti.yogā.hi.duratikramāḥ // Uv_3.7

yas.tu.tṛṣṇām.prahāya.iha.vīta.tṛṣṇo.bhavā.bhave /
tṛṣṇayā.vibhavad.bhikṣur.anicchuḥ.parinirvṛtaḥ // Uv_3.8

ya;etām.sahate.grāmyām.tṛṣṇām.loke.sudustyajām /
śokās.tasya.pravardhante.hy.avavṛṣṭā.bīraṇā.yathā // Uv_3.9

yas.tv.etām.tyajate.grāmyām.tṛṣṇām.loke.sudustyajām /
śokās.tasya.nivartante;uda.bindur.iva.puṣkarāt // Uv_3.10

tad.vai.vadāmi.bhadram.vo.yāvantaḥ.stha.samāgatāḥ /
tṛṣṇām.samūlam.khanata.uśīra.arthī.iva.bīraṇām /
tṛṣṇāyāḥ.khāta.mūlāyā.na.asti.śokaḥ.kuto.bhayam // Uv_3.11

tṛṣṇā.dvitīyaḥ.puruṣo.dīrgham.adhvānam.āśayā /
punaḥ.punaḥ.saṃsarate.garbham.eti.punaḥ.punaḥ /
ittham.bhāva.anyathī.bhāvaḥ.saṃsāre.tv.āgatim.gatim // Uv_3.12

tām.tu.tṛṣṇām.prahāya.iha.vīta.tṛṣṇo.bhavā.bhave /
na.asau.punaḥ.saṃsarate.tṛṣṇā.hy.asya.na.vidyate // Uv_3.13

yayā.devā.manuṣyāś.ca.sitās.tiṣṭhanti.hārthikāḥ /
tarata.etām.viṣaktikām.kṣaṇo.vo.mā.hy.upatyagāt /
kṣaṇa.atītā.hi.śocante.narakeṣu.samarpitāḥ // Uv_3.14

tṛṣṇā.hi.hetuḥ.saritā.viṣaktikā.gaṇḍasya.nityam.visṛtā.iha.jālinī /
latām.pipāsām.apanīya.sarvaśo.nivartate.duhkham.idam.punaḥ.punaḥ // Uv_3.15

yathā.api.mūlair.anupadrutaiḥ.sadā.chinno.api.vṛkṣaḥ.punar.eva.jāyate /
evam.hi.tṛṣṇā.anuśayair.anuddhṛtair.nirvartate.duhkham.idam.punaḥ.punaḥ // Uv_3.16

yathā.api.śalyo.dṛḍham.ātmanā.kṛtas.tam.eva.hanyād.balasā.tv.adhiṣṭhitaḥ /
tathā.tv.iha.ādhyātma.samutthitā.latās.tṛṣṇā.vadhāya.upanayanti.prāṇinām // Uv_3.17

etad.ādīnavam.jñātvā.tṛṣṇā.duhkhasya.sambhavam /
vīta.tṛṣṇo.hy.anādānaḥ.smṛto.bhikṣuḥ.parivrajet // Uv_3.18

4 apramādavarga

apramādo.hy.amṛta.padam.pramādo.mṛtyunaḥ.padam /
apramattā.na.ṃriyante.ye.pramattāḥ.sadā.mṛtāḥ // Uv_4.1

etām.viśeṣatām.jñātvā.hy.apramādasya.paṇḍitaḥ /
apramādam.pramudyeta.nityam.āryaḥ.sva.gocaram // Uv_4.2

apramattāḥ.sātatikā.nityam.dṛḍha.parākramāḥ /
spṛśanti.dhīrā.nirvāṇam.yoga.kṣemam.anuttaram // Uv_4.3

pramādam.apramādena.yadā.nudati.paṇḍitaḥ /
prajñā.prasādam.āruhya.tv.aśokaḥ.śokinīm.prajām /
parvatasthā.eva.bhūmisthān.dhīro.bālān.avekṣate // Uv_4.4

uttānena.apramādena.samyamena.damena.ca /
dvīpam.karoti.medhāvī.tam.ogho.na.abhimardati // Uv_4.5

utthānavataḥ.smṛta.ātmanaḥ.śubha.cittasya.niśāmya.cāriṇaḥ /
samyatasya.hi.dharma.jīvino.hy.apramattasya.yaśo.abhivardhate // Uv_4.6

adhicetasi.mā.pramadyata.pratatam.mauna.padeṣu.śikṣata /
śokā.na.bhavanti.tāyino.hy.upaśāntasya.sadā.smṛta.ātmanaḥ // Uv_4.7

hīnām.dharmām.na.seveta.pramādena.na.saṃvaset /
mithyā.dṛṣṭim.na.roceta.na.bhavel.loka.vardhanaḥ // Uv_4.8

samyag.dṛṣṭir.adhīmātrā.laukikī.yasya.vidyate /
api.jāti.sahasrāṇi.na.asau.gacchati.durgatim // Uv_4.9

pramādam.anuvartante.bālā.durmedhaso.janāḥ /
apramādam.tu.medhāvī.dhanam.śreṣṭhī.iva.rakṣati // Uv_4.10

pramādam.anuvartante.bālā.durmedhaso.janāḥ /
apramattaḥ.sadā.dhyāyī.prāpnute.hy.āsrava.kṣayam // Uv_4.11

pramādam.na.anuyujyeta.na.kāma.rati.saṃstavam /
apramattaḥ.sadā.dhyāyī.prāpnute.hy.acalam.sukham // Uv_4.12

na.ayam.pramāda.kālaḥ.syād.aprāpte.hy.āsrava.kṣaye /
māraḥ.pramattam.anveti.siṃham.vā.mṛga.mātṛkā // Uv_4.13

sthānāni.catvāri.naraḥ.pramatta;āpadyate.yaḥ.para.dāra.sevī /
apuṇya.lābham.hy.anikāma.śayyām.nindām.tṛtīyam.narakam.caturtham // Uv_4.14

apuṇya.lābham.ca.gatim.ca.pāpikām.bhītasya.bhītābhir.atha.alpikām.ratim/
nindām.ca.paśyan.nwpateś.ca.daṇḍam.parasya.dārāṇi.vivarjayeta //
apuṇya.lābhaś.ca.gatiś.ca.pāpikā.bhītasya.bhītābhir.atha.alpikā.ratiḥ /
rājā.ca.daṇḍam.gurukam.dadāti.kāyasya.bhedād.narakeṣu.paśyate // Uv_4.15

pratiyatyā.iva.tat.kuryād.yaj.jānedd.hitam.ātmanaḥ /
na.śākaṭika.cintābhir.mandam.dhīraḥ.parākramet // Uv_4.16

yathā.śākaṭiko.mārgam.samam.hitvā.mahā.patham /
viṣamam.mārgam.āgamya.chinna.akṣaḥ.śocate.bhṛśam // Uv_4.17

evam.dharmād.apakramya.hy.adharmam.anuvartya.ca /
bālo.mṛtyu.vaśam.prāptaś.chinna.akṣa;iva.śocate // Uv_4.18

yat.kṛtyam.tad.apaviddham.akṛtyam.kriyate.punaḥ /
uddhatānām.pramattānām.teṣām.vardhanti;āsravāḥ /
āsravās.teṣu.vardhante;ārāt.te.hy.āsrava.kṣayāt // Uv_4.19

yeṣām.tu.susamārabdhā.nityam.kāya.gatā.smṛtiḥ /
akṛtyam.te.na.kurvanti.kṛtye.sātatya.kāriṇaḥ /
smṛtānām.samprajānānām.astam.gacchanti.āsravāḥ // Uv_4.20

na.tāvatā.dharma.dharo.yāvatā.bahu.bhāṣate /
yas.tv.iha.alpam.api.śrutvā.dharmam.kāyena.vai.spṛśet /
sa.vai.dharma.dharo.bhavati.yo.dharme.na.pramādyate // Uv_4.21

subahv.api.iha.sahitam.bhāṣamāṇo.na.tat.karo.bhavati.naraḥ.pramattaḥ /
gopā.eva.gāḥ.saṃgaṇayan.pareṣām.na.bhāgavān.śrāmaṇya.arthasya.bhavati //[bhāgavān.śrāmaṇya.arthasya.] Uv_4.22

alpam.api.cet.sahitam.bhāṣamāṇo.dharmasya.bhavati.hy.anudharma.cārī /
rāgam.ca.doṣam.ca.tathaiva.moham.prahāya.bhāgī.śrāmaṇya.arthasya.bhavati // Uv_4.23

apramādam.praśaṃsanti.pramādo.garhitaḥ.sadā /
apramādena.maghavān.devānām.śreṣṭhatām.gataḥ // Uv_4.24

apramādam.praśaṃsanti.sadā.kṛtyeṣu.paṇḍitāḥ /
apramatto.hy.ubhāv.arthāv.atigṛhṇāti.paṇḍitaḥ // Uv_4.25

dṛṣṭa.dhārmika;eko.arthas.tathā.anyaḥ.sāmparāyikaḥ /
artha.abhisamayād.dhīraḥ.paṇḍito.hi.nirucyate // Uv_4.26

apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ /
durgād.uddharate.tmānam.paṅka.sannaiva.kuñjaraḥ //[.ātmānam.][.paṅkasannaiva.] Uv_4.27

apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ /
dhunāti.pāpakām.dharmām.pattrāṇi.iva.hi.mārutaḥ // Uv_4.28

apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ /
samyojanam.aṇu.sthūlam.dahann.agnir.iva.gacchati // Uv_4.29

apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ /
spṛśati.hy.anupūrveṇa.sarva.samyojana.kṣayam // Uv_4.30

apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ /
pratividhyate.padam.śāntam.saṃskāra.upaśamam.sukham // Uv_4.31

apramāda.rato.bhikṣuḥ.pramāde.bhaya.darśakaḥ /
abhavyaḥ.parihāṇāya.nirvāṇasya.eva.so.antike // Uv_4.32

uttiṣṭhata.vyāyamata.dṛḍham.śikṣata śāntaye /
asmṛtiś.ca.pramādaś.caiva.anutthānam.asamyamaḥ // Uv_4.33

nidrā.tandrīr.anāyoga;ete.śikṣā.antarāyikāḥ /
tad.aṅgam.paribudhyadhvam.smṛtir.mā.antar.adhīyata // Uv_4.34

uttiṣṭhen.na.pramādyeta.dharmam.sucaritam.caret /
dharma.cārī.sukham.śete.hy.asmiṃl.loke.paratra.ca /[.asmim.loke.] Uv_4.35

apramāda.ratā.bhavata.suśīlā.bhavata.bhikṣavaḥ /
susamāhita.saṃkalpāḥ.sva.cittam.anurakṣata // Uv_4.36

ārabhadhvam.niṣkramadhvam.yujyadhvam.buddha.śāsane /
dhunidhvam.mṛtyunaḥ.sainyam.naḍāgāram.iva.kuñjaraḥ //[.naḍa.agāram.] Uv_4.37

yo.hy.asmin.dharma.vinaye.tv.apramatto.bhaviṣyati /
prahāya.jāti.saṃsāram.duhkhasya.antam.sa.yāsyati // Uv_4.38

5 priyavarga

priyebhyo.jāyate.śokaḥ.priyebhyo.jāyate.bhayam /
priyebhyo.vipramuktānām.na.asti.śokaḥ.kuto.bhayam // Uv_5.1

priyebhyo.jāyate.śokaḥ.priyebhyo.jāyate.bhayam /
priyāṇām.anyathī.bhāvād.unmādam.api.gacchati // Uv_5.2

śokā.hi.ye.vai.paridevitam.ca.duhkham.ca.lokasya.hi.naikarūpam /
priyam.pratītya.iha.tad.asti.sarvam.priye.asati.syān.na.kathaṃcid.etat // Uv_5.3

tasmādd.hi.te.sukhitā.vīta.śokā.yeṣām.priyam.na.asti.kathaṃcid.eva /
tasmād.aśokam.padam.eṣamāṇaḥ.priyam.na.kurvīta.hi.jīva.loke // Uv_5.4

mā.priyaiḥ.saṃgamo.jātu.mā.ca.syād.apriyaiḥ.sadā /
priyāṇām.adarśanam.duhkham.apriyāṇām.ca.dharśanam // Uv_5.5

priyāṇām.ca.vinā.bhāvād.apriyāṇām.ca.saṃgamāt /
tīvra;utpadyate.śoko.jīryante.yena.mānavāḥ // Uv_5.6

priyam.mṛtam.kāla.gatam.jñātayaḥ.sahitāḥ.sthitāḥ /
śocanti.dīrgham.adhvānam.duhkho.hi.priya.saṃgamaḥ // Uv_5.7

tasmāt.priyam.na.kurvīta.priya.bhāvo.hi.pāpakaḥ /
granthās.teṣām.na.vidyante.yeṣām.na.asti.priya.apriyam / Uv_5.8

ayuge.yujya.ca.ātmānam.yuge.ca.ayujya.sarvadā /
artham.hitvā.priya.grāhī.spṛhayaty.artha.yogine // Uv_5.9

priya.rūpa.sāta.grathitā.deva.kāyāḥ.pṛthak.sthitāḥ /
āghādinaḥ.paridyūnā.mṛtyu.rāja.vaśam.gatāḥ // Uv_5.10

ye.vai.divā.ca.rātrau.caiva;apramattāḥ.priyam.jahati.nityam /
te.vai.khananti.tv.agha.mūlam.mṛtyu-r-āmiṣam.durativartyam // Uv_5.11

asādhu.sādhu.rūpeṇa.priya.rūpeṇa.ca.apriyam /
duhkham.sukhasya.rūpeṇa.pramattān abhimardati // Uv_5.12

ātmānam.cet.priyam.vidyān.na.enam.pāpena.yojayet /
na.hy.etat.sulabham.bhavati.sukham.duṣkṛta.kāriṇā // Uv_5.13

ātmānam.cet.priyam.vidyān.na.enam.pāpena.yojayet /
etadd.hi.sulabham.bhavati.sukham.sukṛta.kāriṇā // Uv_5.14

ātmānam.cet.priyam.vidyād.rakṣed.enam.surakṣitam /
yathā.pratyanta.nagaram.gambhīra.parikham.dṛḍham /
trayāṇām.anyatamam.yāmam.pratijāgreta.paṇḍitaḥ // Uv_5.15

ātmānam.cet.priyam.vidyād.gopayet.tam.sugopitam /
yathā.pratyanta.nagaram.guptam.antar.bahisthiram /[.antar.bahiḥ.sthiram.] Uv_5.16

evam.gopayata.ātmānam.kṣaṇo.vo.mā.hy.upatyagāt /
kṣaṇa.atītā.hi.śocante.narakeṣu.samarpitāḥ // Uv_5.17

sarvā.diśas.tv.anuparigamya.cetasā.na.eva.adhyagāt.priyataram.ātmanaḥ.kvacit /
evam.priyaḥ.pṛthag.ātmā.pareṣām.tasmān.na.hiṃsyāt.param.ātma.kāraṇam // Uv_5.18

sarve.daṇḍasya.bibhyanti.sarveṣām.jīvitam.priyam /
ātmānam.upamām.kṛtvā.na.eva.hanyān.na.ghātayet // Uv_5.19

cira.pravāsinam.yadvad.dūrataḥ.svastinā.āgatam /
jñātayaḥ.suhṛdo.mitrāś.ca.abhinandanti.āgatam // Uv_5.20

kṛta.puṇyam.tathā.martyam.asmāṃl.lokāt.param.gatam /[.asmāl.lokāt.]
puṇyāny.eva.abhinandanti.priyam.jñātim.iva.āgatam // Uv_5.21

tasmāt.kuruta.puṇyānām.nicayam.sāmparāyikam /
puṇyāni.para.loke.hi.pratiṣṭhā.prāṇinām.hi.sā // Uv_5.22

puṇyam.devāḥ.praśaṃsanti.sama.caryām.ca.yaś.caret /
iha.ca.anindito.bhavati.pretya.svarge.ca.modate // Uv_5.23

dharmastham.śīla.sampannam.hrīmantam.satya.vādinam /
ātmanaḥ.kārakam.santam.tam.janaḥ.kurute.priyam // Uv_5.24

pareṣām.ca.priyo.bhavati.hy.ātma.artham.kriyate.api.ca /
dṛṣṭe.ca.dharme.prāśaṃsyaḥ.sāmparāye.ca.sad.gatiḥ // Uv_5.25

avavadeta.anuśāsīta.ca.asabhyāc.ca.nivārayet /
asatām.na.priyo.bhavati.satām.bhavati.tu.priyaḥ // Uv_5.26

asantaś.caiva.santaś.ca.nānā.yānti.tv.itaś.cyutāḥ /
asanto.narakam.yānti.santaḥ.svarga.parāyaṇāḥ // Uv_5.27

6 śīlavarga

śīlam.rakṣeta.medhāvī.prārthayan.vai.sukha.trayam /[.prārthayaṃ.]
praśaṃsā.vitta.lābham.ca.pretya.svarge.ca.modanam // Uv_6.1

sthānāny.etāni.sampaśyan.śīlam.rakṣeta.paṇḍitaḥ /
āryo.darśana.sampannaḥ.sa.loke.labhate.śivam // Uv_6.2

sukham.śīla.samādānam.kāyo.na.paridahyate /
sukham.ca.rātrau.svapati.pratibhuddhaś.ca.nandati // Uv_6.3

śīlam.yāvaj.jarā.sādhu.śraddhā.sādhu.pratiṣṭhitā /
prajñā.narāṇām.ratnam.vai.puṇyam.coraiḥ.sudurharam // Uv_6.4

kṛtvā.puṇyāni.saprajño.dattvā.dānāni.śīlavān /[.datvā.]
iha.ca.atha.paratra.asau.sukham.samadhigacchati // Uv_6.5

śīle.pratiṣṭhito.bhikṣur.indriyaiś.ca.susaṃvṛtaḥ /
bhojane.ca.api.mātrajño.yukto.jāgarikāsu.ca // Uv_6.6

viharann.evam.ātāpī.hy.aho.rātram.atandritaḥ /
abhavyaḥ.parihāṇāya.nirvāṇasya.eva.so.antike // Uv_6.7

śīle.pratiṣṭhito.bhikṣuś.cittam.prajñām.ca.bhāvayet /
ātāpī.nipako.nityam.prāpnuyād.duhkha.saṃkṣayam // Uv_6.8

tasmāt.satata.śīlī.syāt.samādher.anurakṣakaḥ /
vipaśyanāyām.śikṣec.ca.samprajāna.pratismṛtaḥ // Uv_6.9

sa.tu.vikṣīṇa.samyogaḥ.kṣīṇa.māno.niraupadhiḥ /
kāyasya.bhedat.saprajñaḥ.saṃkhyān.na.upaiti.nirvṛtaḥ // Uv_6.10

śīlam.samādhiḥ.prajñā.ca.yasya.hy.ete.subhāvitāḥ / Uv_6.111

so.atyanta.niṣṭho.vimalas.tv.aśokaḥ.kṣīṇa.sambhavaḥ // Uv_6.11

saṅgāt.pramukto.hy.asita;ājñātāvī.niraupadhiḥ /
atikramya.māra.viṣayam.ādityo.vā.virocate // Uv_6.12

uddhatasya.pramattasya.bhikṣuṇo.bahir.ātmanaḥ /
śīlam.samādhiḥ.prajñā.ca.pāripūrim.na.gacchati // Uv_6.13

channam.eva.abhivarṣati.vivṛtam.na.abhivarṣati /
tasmādd.hi.channam.vivared.evam.tam.na.abhivarṣati //[.cchannam.] Uv_6.14

etadd.hi.dṛṣṭvā.śikṣeta.sadā.śīleṣu.paṇḍitaḥ /
nirvāṇa.gamanam.mārgam.kṣipram.eva.viśodhayet // Uv_6.15

na.puṣpa.gandhaḥ.prativātam.eti.na.vāhnijāt.tagarāc.candanād.vā /
satām.tu.gandhaḥ.prativātam.eti.sarvā.diśaḥ.sat.puruṣaḥ.pravāti // Uv_6.16

tagarāc.candanāc.ca.api.vārṣikāyās.tathā.utpalāt /
etebhyo.gandha.jātebhyaḥ.śīla.gandhas.tv.anuttaraḥ // Uv_6.17

alpa.mātro.hy.ayam.gandho.yo.ayam.tagara.candanāt /
yas.tu.śīlavatām.gandho.vāti.deveṣv.api.iha.saḥ / Uv_6.18

teṣām.viśuddha.śīlānām.apramāda.vihāriṇām /
samyag.ājñā.vimuktānām.māro.mārgam.na.vindati // Uv_6.19

eṣa.kṣema.gamo.mārga;eṣa.mārgo.viśuddhaye /
pratipannakāḥ.prahāsyanti.dhyāyino.māra.bandhanam // Uv_6.20

7 sucaritavarga

kāya.pradoṣam.rakṣeta.syāt.kāyena.susaṃvṛtaḥ /
kāya.duścaritam.hitvā.kāyena.sukṛtam.caret // Uv_7.1

vācaḥ.pradoṣam.rakṣeta.vacasā.saṃvṛto.bhavet /
vāco.duścaritam.hitvā.vācā.sucaritam.caret // Uv_7.2

manaḥ.pradoṣam.rakṣeta.manasā.saṃvṛto.bhavet /
mano.duścaritam.hitvā.manaḥ.sucaritam.caret // Uv_7.3

kāya.duścaritam.hitvā.vaco.duścaritāni.ca /
mano.duścaritam.hitvā.yac.ca.anyad.doṣa.saṃhitam // Uv_7.4

kāyena.kuśalam.kuryād.vacasā.kuśalam.bahu /
manasā.kuśalam.kuryād.apramāṇam.niraupadhim // Uv_7.5

kāyena.kuśalam.kṛtvā.vacasā.cetasā.api.ca /
iha.ca.atha.paratra.asau.sukham.samadhigacchati // Uv_7.6

ahiṃsakā.vai.munayo.nityam.kāyena.saṃvṛtāḥ /
te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // Uv_7.7

ahiṃsakā.vai.munayo.nityam.vācā.susaṃvṛtāḥ /
te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // Uv_7.8

ahiṃsakā.vai.munayo.manasā.nitya.saṃvṛtāḥ /
te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // Uv_7.9

kāyena.saṃvṛtā.dhīrā.dhīrā.vācā.susaṃvṛtāḥ /
manasā.saṃvṛtā.dhīrā.dhīrāḥ.sarvatra.saṃvṛtāḥ /
te.yānti.hy.acyutam.sthānam.yatra.gatvā.na.śocati // Uv_7.10

kāyena.saṃvaraḥ.sādhu.sādhu.vācā.ca.saṃvaraḥ /
manasā.saṃvaraḥ.sādhu.sādhu.sarvatra.saṃvaraḥ /
sarvatra.saṃvṛto.bhikṣuḥ.sarva.duhkhāt.pramucyate // Uv_7.11

vācā.anurakṣī.manasā.susaṃvṛtaḥ.kāyena.caiva.akuśalam.na.kuryāt /
etām.śubhām.karma.pathām.viśodhayann.ārādhayen.mārgam.ṛṣi.praveditam // Uv_7.12

8 vācavarga

abhūta.vādī.narakān.upaiti.yaś.ca.anyad.apy.ācarati.iha.karma /
ubhau.hi.tau.pretya.samau.niruktau.nihīna.dharmau.manujau.paratra // Uv_8.1

puruṣasya.hi.jātasya.kuṭhārī.jāyate.mukhe /
yayā.chinatti.ha.ātmānam.vācā.durbhāṣitam.vadan // Uv_8.2

yo.nindiyām.praśaṃsati.tān.api.nindati.ye.praśaṃsiyāḥ /
sa.cinoti.mukhena.tam.kalim.kalinā.tena.sukham.na.vindati // Uv_8.3

alpa.mātro.hy.ayam.kalir.ya;ihha.akṣeṇa.dhanam.parājayet /
ayam.atra.mahattaraḥ.kalir.yaḥ.sugateṣu.manaḥ.pradūṣayet // Uv_8.4

śatam.sahasrāṇi.nirarbudāni.ṣaṭ.triṃśatim.pañca.tathā.arbudāni /
yān.ārya.garhī.narakān.upaiti.vācam.manaś.ca.praṇidhāya.pāpakam // Uv_8.5

asatam.hi.vadanti.pāpa.cittā.narakam.vardhayate.vadhāya.nityam /
anavadya.balas.titīkṣate.tām.manaso.hy.āvilatām.vivarjayitvā //[.titikṣate.] Uv_8.6

yaḥ.śāsanam.hy.arhatām.āryāṇām.dharma.jīvinām /
pratikrośati.durmedhā.dṛṣṭim.nihśritya.pāpikām / Uv_8.7

kalyāṇikām.vimuñceta.na.eva.muñceta.pāpikām /
muktā.kalyāṇikī.śreyo.muktā.tapati.pāpikā // Uv_8.8

na.ca.mukte.pramuñcet.tām.muñcamāno.hi.bādhyate /
na.evam.āryāḥ.pramuñcanti.muktā.bālair.hi.pāpikā // Uv_8.9

mukhena.samyato.bhikṣur.manda.bhāṣī.hy.anuddhataḥ /
artham.dharmam.ca.deśayati.madhuram.tasya.bhāṣitam // Uv_8.10

subhāṣitam.hy.uttamam.āhur.āryā.dharmam.vaden.na.adharmam.tad.dvitīyam /
priyam.vaden.na.apriyam.tat.tṛtīyam.satyam.vaden.na.asatyam.tac.caturtham // Uv_8.11

tām.eva.vācam.bhāṣeta.yayā.ātmānam.na.tāpayet /
parāṃś.ca.na.vihiṃseta.sā.hi.vāk.sādhu.bhāṣitā // Uv_8.12

priya.udyam.eva.bhāṣeta.yā.hi.vācā.abhinanditā /
na.ādadāti.yayā.pāpam.bhāṣamāṇaḥ.sadā.priyam // Uv_8.13

satyā.syād.amṛtā.vācā.satya.vācā.hy.anuttarā /
satyam.arthe.ca.dharme.ca.vācam.āhuḥ.pratiṣṭhitām // Uv_8.14

yām.buddho.bhāṣate.vācam.kṣemām.nirvāṇa.prāptaye /
duhkhasya.anta.kriyā.yuktām.sā.hi.vāk.sādhu.bhāṣitā // Uv_8.15

9 karmavarga

eka.dharmam.atītasya.mṛṣā.vādasya.jantunaḥ /
vitīrṇa.para.lokasya.na.akāryam.pāpam.asti.yat // Uv_9.1

śreyo.hy.ayoguḍā.bhuktās.taptā.hy.agni.śikhā.upamāḥ /
na.tu.bhuñjīita.duhśīlo.rāṣṭra.piṇḍam.asamyataḥ // Uv_9.2

sa.ced.bibheṣi.duhkhasya.sa.cet.te.duhkham.apriyam /
mā.kārṣīḥ.pāpakam.karma.tv.āvir.vā.yadi.vā.rahaḥ // Uv_9.3

sa.cet.pāpāni.karmāṇi.kariṣyasi.karoṣi.vā /
na.te.duhkhāt.pramokṣo.asti.hy.utplutya.api.palāyataḥ // Uv_9.4

na.eva.antarīkṣe.na.samudra.madhye.na.parvatānām.vivaram.praviśya /
na.vidyate.asau.pṛthivī.pradeśo.yatra.sthitam.na.prasaheta.karma //
kṛṣṇa.śuklāni.karmāṇi.na.praṇaśyanti.dehinaḥ /
kālam.prā - - - iṣyante.kṛtāny.upa---nāni.ca // Uv_9.5

yat.pareṣām.vigarheta.karma.dṛṣṭvā.iha.pāpakam /
ātmanā.tan.na.kurvīta.karma.baddho.hi.pāpakaḥ / Uv_9.6

ye.kūṭa.māna.yogena.viṣameṇa.ca.karmaṇā /
manuṣyān.upahiṃsanti.parato.upakrameṇa.vā /[.paratopakrameṇa.vā.]
te.vai.prapātam.prapatanti.karma.baddhā.hi.te.janāḥ // Uv_9.7

yat.karoti.naraḥ.karma.kalyāṇam.atha.pāpakam /
tasya.tasya.eva.dāyādo.na.hi.karma.praṇaśyati // Uv_9.8

vilumpate.hi.puruṣo.yāvad.asya.upakalpate /
tato.anye.tam.vilumpanti.sa.viloptā.vilupyate // Uv_9.9

kurvan.hi.manyate.bālo.na.etam.mām.āgamiṣyati /
sāmparāye.tu.jānāti.yā.gatiḥ.pāpa.karmaṇām // Uv_9.10

kurvan.hi.manyate.bālo.na.etam.mām.āgamiṣyati /
paścāt.tu.kaṭukam.bhavati.vipākam.pratiṣevataḥ // Uv_9.11

sa.cet.pāpāni.karmāṇi.kurvan.bālo.na.budhyate /
karmabhiḥ.svais.tu.durmedhā.hy.agni.dagdha.eva.tapyate //[.agni.dagdhaiva.tapyate.] Uv_9.12

caranti.bālā.duṣprajñā.hy.amitrair.iva.ca.ātmabhiḥ /
kurvantaḥ.pāpakam.karma.yad.bhavati.kaṭukam.phalam // Uv_9.13

na.tat.karma.kṛtam.sādhu.yat.kṛtvā.hy.anutapyate /
rudann.aśru.mukho.yasya.vipākam.pratiṣevate // Uv_9.14

tat.tu.karma.kṛtam.sādhu.yat.kṛtvā.na.anutapyate /
yasya.pratītaḥ.sumanā.vipākam.pratiṣevate // Uv_9.15

hasantaḥ.pāpakam.karma.kurvanty.ātma.sukha.eṣiṇaḥ /
rudantas.tasya.vīpākam.prativindanti.duhkhitāḥ //[.vipākam.] Uv_9.16

na.hi.pāpa.kṛtam.karma.sadyaḥ.kṣīram.iva.mūrchati /[.mūrcchati.]
dahan.tad.bālam.anveti.bhasma.ācchanna;iva.analaḥ // Uv_9.17

na.hi.pāpa.kṛtam.karma.sadyaḥ.śastram.iva.kṛntati /
sāmparāye.tu.jānāti.yā.gatiḥ.pāpa.karmaṇām /
paścāt.tu.kaṭukam.bhavati.vipākam.pratiṣevataḥ // Uv_9.18

ayaso.hi.malaḥ.samutthitaḥ.sa.tad.utthāya.tam.eva.khādati /
evam.hy.aniśāmya.cāriṇam.svāni.karmāṇi.nayanti.durgatim // Uv_9.19

10 śraddhāvarga

śraddhā.atha.hrī.śīlam.atha.api.dānam.dharmā;ime.sat.puruṣa.praśastāḥ /
etam.hi.mārgam.divyam.vadanti;etena.asau.gacchati.deva.lokam // Uv_10.1

na.vai.kadaryā.deva.lokam.vrajanti.bālā.hi.te.na.praśaṃsanti.dānam /
śrādhas.tu.dānam.hy.anumodamāno.apy.evam.hy.asau.bhavati.sukhī.paratra // Uv_10.2

śraddhā.hi.vittam.puruṣasya.śreṣṭham.dharmaḥ.sucīrṇaḥ.sukham.ādadhāti /
satyam.hi.vai.svādutamam.rasānām.prajñā.ājīvī.jīvinām.śreṣṭha;uktaḥ // Uv_10.3

śraddhā.dhano.hy.arhatām.dharmam.nirvāṇa.prāptaye /
śuśrūṣur.labhate.prajñām.tatra.tatra.vicakṣaṇaḥ /[.śuśruśur.] Uv_10.4

śraddhayā.tarati.hy.ogham.apramādena.ca.arṇavam /
vīryeṇa.tyajate.duhkham.prajñayā.pariśudhyate // Uv_10.5

śraddhā.dvitīyā.puruṣasya.bhavati.prajñā.ca.enam.praśāsati /
nirvāṇa.abhirato.bhikṣuś.chinatti.bhava.bandhanam // Uv_10.6

yasya.śraddhā.ca.śīlam.caiva.ahiṃsā.samyamo.damaḥ /
sa.vānta.doṣo.medhāvī.sādhu.rūpo.nirucyate // Uv_10.7

śrāddhaḥ.śīlena.sampannas.tyāgavān.vīta.matsaraḥ /
vrajate.yatra.yatra.eva.tatra.tatra.eva.pūjyate // Uv_10.8

yo.jīva.loke.labhate.śraddhām.prajñām.ca.paṇḍitaḥ /
tadd.hi.tasya.dhanam.śreṣṭham.hīnam.asya.itarad.dhanam // Uv_10.9

āryāṇām.darśanaḥ.kāmaḥ.sad.dharma.śravaṇe.rataḥ /
vinīta.mātsarya.malaḥ.sa.vai.śrāddho.nirucyate // Uv_10.10

śrāddho.gṛhṇāti.pātheyam.puṇyam.coraiḥ.sudurharam /
coram.harantam.vārayati.harantaḥ.śramaṇāḥ.priyāḥ /
śramaṇān.āgatān.dṛṣṭvā;abhinandanti.paṇḍitāḥ // Uv_10.11

dadanty.eke.yathā.śraddhā.yathā.vibhavato.janāḥ /
tatra.yo.durmanā.bhavati.pareṣām.pāna.bhojane /
na.asau.divā.ca.rātrau.ca.samādhim.adhigacchati // Uv_10.12

yasya.tv.ete.samucchinnās.tāla.mastakavadd.hatāḥ /[.mastakavad.dhatāḥ.]
sa.vai.divā.ca.rātrau.ca.samādhim.adhigacchati // Uv_10.13

vīta.śraddham.na.seveta.hradam.yadvadd.hi.nirjalam /
sa.cet.khanel.labhet.tatra.vāri.kardama.gandhikam // Uv_10.14

śrāddham.prājñam.tu.seveta.hradam.yadvaj.jala.arthikaḥ /
acchodakam.viprasannam.śīta.toyam.anāvilam /[.accha.udakam.] Uv_10.15

na.anuraktā;iti.rajyeta.hy.atra.vai.dīryate.janaḥ /
aprasannām.varjayitvā.prasannān.upasevate //[10 śraddhāvargah] Uv_10.16

anitya.kāma.tṛṣṇā.ca;apramādas.tathā.priyaḥ /[p.184] Uv_10_uddānam_ab

śīlam.sucaritam.vāca.karma.śraddhā.ca.te.daśaḥ //[p.184] Uv_10_uddānam_cd

11 śramaṇavarga

chindhi.srotaḥ.parākramya.kāmān.praṇuda.sarvaśaḥ /
na.aprahāya.muniḥ.kāmān.ekatvam.adhigacchati // Uv_11.1

kurvāṇo.hi.sadā.prājño.dṛḍham.eva.parākramet /
śithilā.khalu.pravrajyā.hy.ādadāti.puno.rajaḥ // Uv_11.2

yat.kiṃcit.śithilam.karma.saṃkliṣṭam.vā.api.yat.tapaḥ /
apariśuddham.brahmacaryam.na.tad.bhavati.mahā.phalam // Uv_11.3

śaro.yathā.durgṛhīto.hastam.eva.apakṛntati /
śrāmaṇyam.duṣparāmṛṣṭam.narakān.upakarṣati // Uv_11.4

śaro.yathā.sugṛhīto.na.hastam.apakṛntati /
śrāmaṇyam.suparāmṛṣṭam.nirvāṇasya.eva.so.antike // Uv_11.5

duṣkaram.dustitīkṣam.ca.śrāmaṇyam.manda.buddhinā /[.dustitikṣam.]
bahavas.tatra.sambādhā.yatra.mando.viṣīdati // Uv_11.6

śrāmaṇye.carate.yas.tu.sva.cittam.anivārayet /
punaḥ.punar.viṣīdet.sa.saṃkalpānām.vaśam.gataḥ // Uv_11.7

duṣpravrajyam.durabhiramam.duradhyāvasitā.gṛhāḥ /
duhkhā.asamāna.saṃvāsā.duhkhāś.ca.upacitā.bhavāḥ //[.duhkhāsamāna.saṃvāsā.] Uv_11.8

kāṣāya.kaṇṭhā.bahavaḥ.pāpa.dharmā.hy.asamyatāḥ /
pāpā.hi.karmabhiḥ.pāpair.ito.gacchanti.durgatim / Uv_11.9

yo.asāv.atyanta.duhśīlaḥ.sālavān.mālutā.yathā /
karoty.asau.tathā.ātmānam.yathā.enam.dviṣad.icchati // Uv_11.10

sthaviro.na.tāvatā.bhavati.yāvatā.palitam.śiraḥ /
paripakvam.vayas.tasya.moha.jīrṇaḥ.sa;ucyate // Uv_11.11

yas.tu.puṇyam.ca.pāpam.ca.prahāya.brahmacaryavān /
viśreṇayitvā.carati.sa.vai.sthavira;ucyate // Uv_11.12

na.muṇḍa.bhāvāt.śramaṇo.hy.avṛtas.tv.anṛtam.vadan /
icchā.lobha.samāpannaḥ.śramaṇaḥ.kim.bhaviṣyati // Uv_11.13

na.muṇḍa.bhāvāt.śramaṇo.hy.avṛtas.tv.anṛtam.vadan /
śamitam.yena.pāpam.syād.aṇu.sthūlam.hi.sarvaśaḥ /
śamitatvāt.tu.pāpānām.śramaṇo.hi.nirucyate // Uv_11.14

brāhmaṇo.vāhitaiḥ.pāpaiḥ.śramaṇaḥ.śamita.aśubhaḥ /
pravrājayitvā.tu.malān.uktaḥ.pravrajitas.tv.iha // Uv_11.15

12 mārgavarga

ārya.satyāni.catvāri.prajñayā.paśyate.yadā /
eṣa.mārgam.prajānāti.bhava.tṛṣṇā.pradālanam // Uv_12.1

uddhatam.hi.rajo.vātair.yathā.vṛṣṭena.śāmyati /
evam.śāmyanti.saṃkalpāḥ.prajñayā.paśyate.yadā // Uv_12.2

śreṣṭhā.hi.prajñā.loke.asmin.yā.iyam.nirveda.gāminī /
yayā.samyak.prajānāti.jāti.maraṇa.saṃkṣayam // Uv_12.3

mārgeṣv.aṣṭa.aṅgikaḥ.śreṣṭhaś.catvāry.āryāṇi.satyataḥ /
śreṣṭho.virāgo.dharmāṇām.cakṣuṣmān.dvipadeṣu.ca // Uv_12.4

anityān.sarva.saṃskārān.prajñayā.paśyate.yadā /
atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // Uv_12.5

duhkham.hi.sarva.saṃskārān.prajñayā.paśyate.yadā /
atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // Uv_12.6

śunyataḥ.sarva.saṃskārān.prajñayā.paśyate.yadā /[.śūnyataḥ.]
atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // Uv_12.7

sarva.dharmā;anātmānaḥ.prajñayā.paśyate.yadā /
atha.nirvidyate.duhkhād.eṣa.mārgo.viśuddhaye // Uv_12.8

ākhyāto.vo.mayā.mārgas.tv.ajñāyai.śalya.kṛntanaḥ /
yuṣmābhir.eva.karaṇīyam.ākhyātāras.tathā.gatāḥ // Uv_12.9

deśito.vo.mayā.mārgas.tṛṣṇā.śalya.nikṛntanaḥ /
yuṣmābhir.eva.karaṇīyam.deṣṭāro.hi.tathā.gatāḥ // Uv_12.10

eṣo.hi.mārgo.na.asty.anyo.darśanasya.viśuddhaye /
pratipannakāḥ.prahāsyanti.dhyāyino.māra.bandhanam // Uv_12.11

eṣo.añjaso.hy.eṣa.ca.vai.parākrame.tv.eka.ayano.haṃsa.patho.yathā.hrade /
yam.adhyagāt.śākya.muniḥ.samāhitas.tam.eva.ca.ākhyāti.gaṇeṣv.abhīkṣṇaśaḥ // Uv_12.12

eka.ayanam.jāti.jarā.anta.darśī.mārgam.vadaty.eṣa.hita.anukampī /
etena.mārgeṇa.hi.tīrṇavantas.tariṣyate.ye.prataranti.ca.ogham // Uv_12.13

atyanta.niṣṭhāya.damāya.śuddhaye.saṃsāra.jātī.maraṇa.kṣayāya /
aneka.dhātu.pratiṣaṃvidhāya.mārgo.hy.ayam.lokavidā.prakāśitaḥ // Uv_12.14

gaṅgā.gatam.yadvad.apeta.doṣam.saṃsyandate.vāri.tu.sāgareṇa /
tathā.eva.mārgaḥ.sugata.pradeśitaḥ.saṃsyandate.ayam.hy.amṛtasya.prāptaye // Uv_12.15

yo.dharma.cakram.hy.ananuśrutam.purā.prāvartayat.sarva.bhūta.anukampī /
tam.tādṛśam.deva.nara.agra.sattvam.nityam.namasyeta.bhavasya.pāragam //[.devanarāgrasatvam.] Uv_12.16

sadā.vitarkān.kuśalān.vitarkayet.sadā.punaś.ca.akuśalān.vivarjayet /
tato.vitarkāṃś.ca.vicāritāni.ca.prahāsyate.vṛṣṭir.iva.uddhatam.rajaḥ // Uv_12.17

sa.vai.vitarka.upaśamena.cetasā.spṛśeta.sambodhi.sukham.hy.anuttaram /
śubham.samādhim.manasā.nibandhayed.vivekajam.bhāvayitvā.apramāṇam /
pradālayitvā.tribhir.ālayāṃs.trīn.jahāti.bandhān.nipakaḥ.pratismṛtaḥ // Uv_12.18

prajñā.āyudho.dhyāna.bala.upapetaḥ.samāhito.dhyāna.rataḥ.smṛta.ātmā /
lokasya.buddhvā.hy.udaya.vyayam.ca.vimucyate.vedakaḥ.sarvato.asau // Uv_12.19

sukham.sukha.arthī.labhate.samācaran.kīrtim.samāpnoti.yaśaś.ca.sarvataḥ /
ya;āryam.aṣṭa.aṅgikam.āñjasam.śivam.bhāvayati.mārgam.hy.amṛtasya.prāptaye // Uv_12.20

13 satkāravarga

phalam.vai.kadalim.hanti.phalam.veṇum.phalam.naḍam /
satkāraḥ.kāpuruṣam.hanti.sva.garbho.aśvatarīm.yathā // Uv_13.1

yāvad.eva.hy.anarthāya.jñāto.bhavati.bāliśaḥ /
hanti.bālasya.śukla.aṃśam.mūrdhānam.ca.asya.pātayet // Uv_13.2

asanto.lābham.icchanti.satkāram.ca.eva.bhikṣuṣu /
āvāseṣu.ca.mātsaryam.pūjām.para.kuleṣu.ca // Uv_13.3

mām.eva.nityam.jānīyur.gṛhī.pravrajitas.tathā /
mama.prativaśāś.ca.syuḥ.kṛtya.akṛtyeṣu.keṣucit // Uv_13.4

iti.bālasya.saṃkalpā;icchā.māna.abhivardhakāḥ /
anyā.hi.lābha.upaniṣad.anyā.nirvāṇa.gāminī // Uv_13.5

etaj.jñātvā.yathā.bhūtam.buddhānām.śrāvakaḥ.sadā /
satkāram.na.abhinandeta.vivekam.anubṛṃhayet // Uv_13.6

na.vyāyameta.sarvatra.na.anyeṣām.puruṣo.bhavet /
na.anyām.nihśritya.jīveta.dharmeṇa.na.vaṇik.caret // Uv_13.7

sva.lābham.na.avamanyeta.na.anyeṣām.spṛhako.bhavet /
anyeṣām.spṛhako.bhikṣuḥ.samādhim.na.adhigacchati // Uv_13.8

sukham.jīvitum.icchet.cet.śrāmaṇya.artheṣv.avekṣavān /
ahir.mūṣaka.durgam.vā.seveta.śayana.āsanam // Uv_13.9

sukham.jīvitum.icchet.cet.śrāmaṇya.artheṣv.avekṣavān /
itaretareṇa.saṃtuṣyed.eka.dharmam.ca.bhāvayet // Uv_13.10

sukham.jīvitum.icchet.cet.śrāmaṇya.artheṣv.avekṣavān /
sāṃghikam.na.avamanyeta.cīvaram.pāna.bhojanam // Uv_13.11

alpa.jñāto.api.ced.bhavati.śīleṣu.susamāhitaḥ /
vidvāṃsas.tam.praśaṃsanti.śuddhājīvam.atandritam //[.śuddha.ājīvam.] Uv_13.12

traividyaḥ.syāt.sa.ced.bhikṣur.mṛtyu.hantā.nirāsravaḥ /
alpa.jñātam.iti.jñātvā.hy.avajānanty.ajānakāḥ //
sa.ced.bhavati.traividyo.mṛtyu.hāyī.nirāsravaḥ /
jñātvā.alpa.jñāta;iti.tam.avajānanty.ajānakāḥ // Uv_13.13

sa.cet.tv.iha.anna.pānasya.lābhī.bhavati.pudgalāḥ /
pāpa.dharmā.api.ced.bhavati.sa.teṣām.bhavati.pūjitaḥ // Uv_13.14

bahūn.amitrān.labhate.saṃghāṭī.prāvṛtaḥ.sadā /
lābhī.yo.hy.anna.pānasya.vastra.śayyā.āsanasya.ca // Uv_13.15

etad.ādī.navam.jñātvā.satkāreṣu.mahā.bhayam /[.ādīnavam.]
alpa.jñāto.hy.anutsukaḥ.smṛto.bhikṣuḥ.parivrajet // Uv_13.16

na.ayam.anaśanena.jīvate.na.āhāro.hṛdayasya.śāntaye /
āhāraḥ.sthitaye.tu.vidyate.taj.jñātvā.hi.careta;eṣaṇām // Uv_13.17

paṅkas.tv.iti.yo.hi.vindate.nityam.vandana.mānanā.kule /
sūkṣmaḥ.śalyo.duruddharaḥ.satkāraḥ.kāpuruṣeṇa.dustyajaḥ // Uv_13.18

14 drohavarga

akruddhasya.hi.yaḥ.krudhyet.karma.pāpam.akurvataḥ /
duhkham.tam.eva.spṛśati.loke.asmiṃś.ca.paratra.ca // Uv_14.1

pūrvam.kṣiṇoti.ha.ātmānam.paścād.bāhyam.vihiṃsati /
sa.hatas.tv.itaram.hanti.vītaṃsena.iva.pakṣiṇaḥ // Uv_14.2

hantāram.labhate.hantā.vairī.vairāṇi.paśyati /
akroṣṭāram.tathā.ākroṣṭā.roṣitāram.ca.roṣakaḥ //[.ākroṣṭāram.] Uv_14.3

anyatra.aśravaṇād.asya.saddharmasya.avijānakāḥ /
āyuṣy.evam.paritte.hi.vairam.kurvanti.kenacit // Uv_14.4

pṛthak.śabdāḥ.samutpannās.tam.ca.śreṣṭham.iti.manyathā /[.pṛthak.chabdāḥ.]
saṃghe.hi.bhidyamāne.asmin.śreṣṭham.ity.abhimanyathā // Uv_14.5

asthi.chidām.prāṇa.hṛtām.gava.aśva.dhana.hāriṇām /[.asthicchidām.]
rāṣṭram.vilumpatām.caiva.punar.bhavati.saṃgatam /
yuṣmākam.nu.katham.na.syād.imam.dharmam.vijānatām //
asthi.chinnāḥ.prāṇa.harā.gava.aśva.dhana.hārakāḥ /[.asthicchināḥ.]
rāṣṭrāṇām.ca.viloptāras.teṣām.bhavati.saṃgatam /
yuṣmākam.nu.katham.na.syād.imam.dharmam.vijānatām // Uv_14.6

paṇḍita.ābhā.parāmṛṣṭā.vāg.yā.gocara.bhāṣiṇī /
vyāyacchanti.mukham.vāmā.yayā.nītā.na.te.budhāḥ // Uv_14.7

pare.hi.na.vijānanti.vayam.atra.udyamāmahe /
atra.ye.tu.vijānanti.teṣām.śāmyanti.medhakāḥ // Uv_14.8

ākrośan.mām.avocan.mām.ayojan.mām.ajāpayet /
atra.ye.hy.upanahyanti.vairam.teṣām.na.śāmyati // Uv_14.9

ākrośan.mām.avocan.mām.ajayan.mām.ajāpayet /
atra.ye.na.upanahyanti.vairam.teṣām.praśāmyati // Uv_14.10

na.hi.vaireṇa.vairāṇi.śāmyanti.iha.kadācana /
kṣāntyā.vairāṇi.śāmyanti.eṣa.dharmaḥ.sanātanaḥ // Uv_14.11

vairam.na.vaireṇa.hi.jātu.śāmyet.śāmyed.avaireṇa.tu.vaira.bhāvaḥ /
vaira.prasaṅgo.hy.ahitāya.dṛṣṭas.tasmādd.hi.vairam.na.karoti.vidvān // Uv_14.12

sa.cel.labhed.vai.nipakam.sahāyam.loke.caran.sādhu.hi.nityam.eva /
abhibhūya.sarvāṇi.parisravāṇi.careta.tena.āpta.manā.smṛta.ātmā // Uv_14.13

no.cel.labhed.vai.nipakam.sahāyam.loke.caran.sādhu.hi.nityam.eva /
rājā.iva.rāṣṭram.vipluam.prahāya.ekaś.caren.na.ca.pāpāni.kuryāt // Uv_14.14

caraṃś.ca.na.adhigaccheta.sahāyam.tulyam.ātmanaḥ /
eka.caryām.dṛḍham.kuryān.na.asti.bāle.sahāyatā // Uv_14.15

ekasya.caritam.śreyo.na.tu.bālaḥ.sahāyakaḥ /
ekaś.caren.na.ca.pāpāni.kuryād.alpa.utsuko.araṇya.gataiva.nāgaḥ //
ekasya.caritam.śreyo.na.tu.bāla.sahāyatā /
alpa.utsukaś.cared.eko.mātaṅga.araṇye.nāgavat // Uv_14.16

15 smṛtivarga

ānāpāna.smṛtir.yasya.paripūrṇā.subhāvitā /
anupūrvam.parijitā.yathā.buddhena.deśitā /
sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // Uv_15.1

sthitena.kāyena.tathaiva.cetasā.sthito.niṣaṇṇo.apy.athavā.śayānaḥ /
nityam.smṛto.bhikṣur.adhiṣṭhamāno.labheta.pūrva.aparato.viśeṣam /
labdhvā.ca.pūrva.aparato.viśeṣam.adarśanam.mṛtyu.rājasya.gacchet // Uv_15.2

smṛtiḥ.kāya.gatā.nityam.saṃvaraś.ca.indriyaiḥ.sadā /
samāhitaḥ.sa.jānīyāt.tena.nirvāṇam.ātmanaḥ // Uv_15.3

yasya.syāt.sarvataḥ.smṛtiḥ.satatam.kāya.gatā.hy.upasthitā /
no.ca.syān.no.ca.me.syān.na.bhaviṣyati.na.ca.me.bhaviṣyati /
anupūrva.vihāravān.asau.kālena.uttarate.viṣaktikām // Uv_15.4

yo.jāgaret.smṛtimān.samprajānaḥ.samāhito.mudito.viprasannaḥ /
kālena.dharmān.mīmāṃsamānaḥ.so.atikramej.jāti.jarām.saśokām // Uv_15.5

tasmāt.sadā.jāgarikām.bhajeta.yo.vīryavān.smṛtimān.apramattaḥ /
samyojanam.jāti.jarām.ca.hitvā.iha.eva.duhkhasya.karoti.so.antam // Uv_15.6

jāgarantaḥ.śṛṇudhvam.me.suptāś.ca.pratibudhyata /
supteṣu.jāgaram.śreyā.na.hi.jāgarato.bhayam // Uv_15.7

jāgaryam.anuyuktānām.aho.rātra.anuśikṣiṇām /
amṛtam.ca.adhimuktānām.astam.gacchanti.āsravāḥ // Uv_15.8

lābhas.teṣām.manuṣyāṇām.ye.buddham.śaraṇam.gatāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.buddha.gatā.smṛtiḥ // Uv_15.9

lābhas.teṣām.manuṣyāṇām.ye.dharmam.śaraṇam.gatāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.dharma.gatā.smṛtiḥ // Uv_15.10

lābhas.teṣām.manuṣyāṇām.ye.saṃgham.śaraṇam.gatāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.saṃgha.gatā.smṛtiḥ // Uv_15.11

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.buddha.gatā.smṛtiḥ // Uv_15.12

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.dharma.gatā.smṛtiḥ // Uv_15.13

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.saṃgha.gatā.smṛtiḥ // Uv_15.14

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.kāya.gatā.smṛtiḥ //
suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.samādhayaḥ.smṛtāḥ // Uv_15.15

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.śīla.gatā.smṛtiḥ //
suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.tyāga.gatā.smṛtiḥ //
suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.deva.gatā.smṛtiḥ // Uv_15.16

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.caiva.ahiṃsāyām.ratam.manaḥ // Uv_15.17

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.caivā.avyāpāde.ratam.manaḥ // Uv_15.18

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.naiṣkramye.abhiratam.manaḥ //[.naiṣkarmye.?] Uv_15.19

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nityam.dhyāna.ratam.manaḥ // Uv_15.20

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.viveke.abhiratam.manaḥ // Uv_15.21

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.śunyatāyām.ratam.manaḥ //[.śūnyatāyām.] Uv_15.22

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.caiva.animitte.ratam.manaḥ // Uv_15.23

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca;ākiṃcanye.ratam.manaḥ // Uv_15.24

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.bhāvanāyām.ratam.manaḥ // Uv_15.25

suprabuddham.prabudhyante;ime.gautama.śrāvakāḥ /
yeṣām.divā.ca.rātrau.ca.nirvāṇe.abhiratam.manaḥ // Uv_15.26

16 prakīrṇakavarga

pūrvam.hi.kṛtyam.pratijāgareta.mā.me.kṛtyam.kṛtya.kāle.vihanyāt /
tam.nitya.kāle.pratiyatya.kāriṇam.na.eva.kṛtyam.kṛtya.kāle.vihanti // Uv_16.1

vyāyameta.eva.puruṣo.yāvad.arthasya.niṣpadaḥ /
paśyed.asau.tathā.ātma.artham.yathā.eva.icchet.tathā.bhavet // Uv_16.2

uttiṣṭhata.vyāyamata.kurudhvam.dvīpam.ātmanaḥ /
karmāro.rajatasya.eva.haradhvam.malam.ātmanaḥ //
nirdhānta.malā.hy.anaṅgaṇā.na.punar.jāti.jarām.upeṣyatha // Uv_16.3

alajjitavye.lajjante.lajjitavye.tv.alajjinaḥ /
abhaye.bhaya.darśīno.bhaye.ca.abhaya.darśinaḥ /[.bhaya.darśino.]
mithyā.dṛṣṭi.samādānāt.sattvā.gacchanti.durgatim // Uv_16.4

yas.tu.pūrvam.pramādya.iha.paścād.vai.na.pramādyate /
sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // Uv_16.5

yas.tu.pūrvam.pramādya.iha.paścād.vai.na.pramādyate /
sa;imām.viṣaktikām.loke.smṛtaḥ.samativartate // Uv_16.6

daharo.api.cet.pravrajate.yujyate.buddha.śāsane /
sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // Uv_16.7

daharo.api.cet.pravrajate.yujyate.buddha.śāsane /
sa;imām.viṣaktikām.loke.smṛtaḥ.samativartate // Uv_16.8

yasya.pāpa.kṛtam.karma.kuśalena.pithīyate /[.pidhīyate.]
sa;imam.bhāsate.lokam.abhra.muktaiva.candramāḥ // Uv_16.9

yasya.pāpa.kṛtam.karma.kuśalena.pithīyate /[.pidhīyate.]
sa;imām.viṣaktikām.loke.smṛtaḥ.samativartate // Uv_16.10

yo.jīvite.na.tapate.maraṇa.ante.ca.sarvaśaḥ /
sa.vai.dṛṣṭa.pado.dhīro.maraṇa.ante.na.śocati // Uv_16.11

yo.jīvite.na.tapate.maraṇa.ante.ca.sarvaśaḥ /
sa.vai.dṛṣṭa.pado.dhīraḥ.śoka.madhye.na.śocati // Uv_16.12

yo.jīvite.na.tapate.maraṇa.ante.ca.sarvaśaḥ /
sa.vai.dṛṣṭa.pado.dhīro.jñāti.madhye.virocate // Uv_16.13

kṛṣṇān.dharmān.viprahāya.śuklān.bhāvayata.bhikṣavaḥ /
okād.anokam.āgamya.vivekam.anubṛṃhayet /
tatra.ca.abhirameta.āryo.hitvā.kāmān.akiṃcanaḥ // Uv_16.14

śuddhasya.hi.sadā.phalguḥ.śuddhasya.poṣathaḥ.sadā /
śuddhasya.śuci.karmaṇaḥ.sadā.sampadyate.vratam // Uv_16.15

kṣetrāṇi.tṛṇa.doṣāṇi.rāga.doṣā.tv.iyam.prajā /
tasmād.vigata.rāgebhyo.dattam.bhavati.mahā.phalam // Uv_16.16

kṣetrāṇi.tṛṇa.doṣāṇi.dveṣa.doṣā.tv.iyam.prajā /
tasmād.vigata.dveṣebhyo.dattam.bhavati.mahā.phalam // Uv_16.17

kṣetrāṇi.tṛṇa.doṣāṇi.moha.doṣā.tv.iyam.prajā /
tasmād.vigata.mohebhyo.dattam.bhavati.mahā.phalam // Uv_16.18

kṣetrāṇi.tṛṇa.doṣāṇi.māna.doṣā.tv.iyam.prajā /
tasmād.vigata.mānebhyo.dattam.bhavati.mahā.phalam // Uv_16.19

kṣetrāṇi.tṛṇa.doṣāṇi.lobha.doṣā.tv.iyam.prajā /
tasmād.vigata.lobhebhyo.dattam.bhavati.mahā.phalam // Uv_16.20

kṣetrāṇi.tṛṇa.doṣāṇi.tṛṣṇā.doṣā.tv.iyam.prajā /
tasmād.vigata.tṛṣṇebhyo.dattam.bhavati.mahā.phalam // Uv_16.21

ṣaṣṭha;adhipatī.rājā.rajyamāne.rajasvalaḥ /
arakte.virajā.bhavati.rakte.bālo.nirucyate // Uv_16.22

nagaram.hy.asthi.prākāram.māṃsa.śoṇita.lepanam /
yatra.rāgaś.ca.dveṣaś.ca.māno.ṃrakṣaś.ca.bādhyate // Uv_16.23

hetu.prabhavam.sadā.hi.duhkham.tad.apaśyan.sa.hi.tena.tatra.baddhaḥ /
tasya.tu.samayāj.jahāti.saṅgam.na.hi.bāhyā.prajahanti.tam.mahaugham //[.mahā.ogham.] Uv_16.24

17 udakavarga

smṛtimantaḥ.prayujyante.na.nikete.ramanti.te /
haṃsavat.palvalam.hitvā.hy.okam.ogham.jahante.te //[.jahanti.te.] Uv_17.1

haṃsā.āditya.pathe.yānti.ākāśe.jīvita.indriyāḥ /
niryānti.dhīrā.lokān.māra.sainyam.pramathya.te // Uv_17.2

acaritvā.brahmacaryam.alabdhvā.yauvane.dhanam /
jīrṇa.krauñcaiva.dhyāyante.alpa.matsya;iva.palvale // Uv_17.3

acaritvā.brahmacaryam.alabdhvā.yauvane.dhanam /
śenti.cāpāti.kīrṇā.vā.paurāṇāny.anucintitāḥ // Uv_17.4

na.alpam.manyeta.pāpasya.na.etam.mām.āgamiṣyati /
uda.bindu.nipātena.mahā.kumbho.api.pūryate /
pūryanti.bālāḥ.pāpair.hi.stoka.stokam.kṛtair.api // Uv_17.5

na.alpam.manyeta.puṇyasya.na.etam.mām.āgamiṣyati /
uda.bindu.nipātena.mahā.kumbho.api.pūryate /
pūryanti.dhīrāḥ.puṇyair.hi.stoka.stokam.kṛtair.api // Uv_17.6

ye.taranty.ārṇavam.nityam.kolam.baddhvā.janāḥ.śubham /
na.te.taranti.saritām.tīrṇā.medhāvino.janāḥ // Uv_17.7

uttīrṇo.bhagavān.buddhaḥ.sthale.tiṣṭhati.brāhmaṇaḥ /
bhikṣavaḥ.snānti.caiva.atra.kolam.badhnanti.ca.apare // Uv_17.8

kim.kuryād.uda.pānena.yatra.āpaḥ.sarvato.bhavet /
tṛṣṇāyā.mūlam.uddhṛtya.kasya.paryeṣaṇām.caret // Uv_17.9

udakena.nijanti.nejakā;iṣu.kārā.namayanti.tejasā /
dārum.namayanti.takṣakā.hy.ātmānam.damayanti.paṇḍitāḥ // Uv_17.10

yathā.hradaḥ.sugambhīro.viprasanno.hy.anāvilaḥ /
evam.śrutvā.hi.saddharmam.viprasīdanti.paṇḍitāḥ // Uv_17.11

pṛthivī.sadṛśo.na.lipyate.tāyī.kīlavad.aprakampayaḥ /
hrada;iva.hi.vinīta.kardamo.niṣkaluṣā.hi.bhavanti.paṇḍitāḥ // Uv_17.12

18 puṣpavarga

ka;imām.pṛthivīm.vijeṣyate.yama.lokam.ca.tathā.sadevakam /
ko.dharma.padam.sudeśitam.kuśalaḥ.puṣpam.iva.praceṣyate // Uv_18.1

śaikṣaḥ.pṛthivīm.vijeṣyate.yama.lokam.ca.tathā.sadevakam /
sa.hi.dharma.padam.sudeśitam.kuśalaḥ.puṣpam.iva.praceṣyate // Uv_18.2

vanam.chindata.mā.vṛkṣam.vanād.vai.jāyate.bhayam /
chittvā.vanam.samūlam.tu.nirvaṇā.bhavata.bhikṣavaḥ // Uv_18.3

na.chidyate.yāvatā.vanam.hy.anumātram.api.narasya.bandhuṣu /[.aṇu.mātram.]?
pratibaddha.manāḥ.sa.tatra.vai.vatsaḥ.kṣīrapaka;iva.mātaram // Uv_18.4

ucchinddhi.hi.sneham.ātmanaḥ.padmam.śāradakam.yathā.udakāt /
śānti.mārgam.eva.bṛṃhayen.nirvāṇam.sugatena.deśitam // Uv_18.5

yathā.api.ruciram.puṣpam.varṇavat.syād.agandhavat /
evam.subhāṣitā.vācā.niṣphalā.asāv.akurvātaḥ // Uv_18.6

yathā.api.ruciram.puṣpam.varṇavat.syāt.sugandhavat /
evam.subhāṣitā.vācā.saphalā.bhavati.kurvataḥ // Uv_18.7

yathā.api.bhramaraḥ.puṣpād.varṇa.gandhāv.aheṭhayan /
paraiti.rasam.ādāya.tathā.grāmān.muniś.caret // Uv_18.8

na.pareṣām.vilomāni.na.pareṣām.kṛta.akṛtam /
ātmanas.tu.samīkṣeta.samāni.viṣamāni.ca // Uv_18.9

yathā.api.puṣpa.rāśibhyaḥ.kuryān.mālā.guṇān.bahūn /
evam.jātena.martyena.kartavyam.kuśalam.bahu // Uv_18.10

varṣāsu.hi.yathā.puṣpam.vaguro.vipramuñcati /[.vāguro.]?
evam.rāgam.ca.doṣam.ca.vipramuñcata.bhikṣavaḥ // Uv_18.11

yathā.saṃkāra.kūṭe.tu.vyujjhite.hi.mahā.pathe /
padmam.tatra.tu.jāyeta.śuci.gandhi.mano.ramam // Uv_18.12

evam.saṃkāra.bhūte.asminn.andha.bhūte.pṛthag.jane /
prajñayā.vyatirocante.samyak.sambuddha.śrāvakāḥ // Uv_18.13

puṣpāṇy.eva.pracinvantam.vyāsakta.manasam.naram /
suptam.grāmam.mahaughaiva.mṛtyur.ādāya.gacchati //
...............................................naram /
suptam.grāmam.mahaughaiva.mṛtyur.ādāya.gacchati // Uv_18.14

puṣpāṇy.eva.pracinvantam.vyāsakta.manasam.naram /
atṛptam.eva.kāmeṣu.tv.antakaḥ.kurute.vaśam // Uv_18.15

puṣpāṇy.eva.pracinvantam.vyāsakta.manasam.naram /
anutpanneṣu.bhogeṣu.tv.antakaḥ.kurute.vaśam // Uv_18.16

kumbha.upamam.kāyam.imam.viditvā.marīci.dharmam.paribudhya.caiva /
chittvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // Uv_18.17

phena.upamam.kāyam.imam.viditvā.marīci.dharmam.paribudhya.caiva /
chittvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // Uv_18.18

kumbha.upamam.lokam.imam.viditvā.marīci.dharmam.paribudhya.caiva /
chittvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // Uv_18.19

phena.upamam.lokam.imam.viditvā.marīci.dharmam.paribudhya.caiva /
chitttvā.iha.mārasya.tu.puṣpakāṇi.tv.adarśanam.mṛtyu.rājasya.gacchet // Uv_18.20

yo.na.adhyagamad.bhaveṣu.sāram.buddhvā.puṣpam.udumbarasya.yadvat /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam //
yo.rāgam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam //
yo.dveṣam.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam //
yo.moham.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam //
yo.mānam.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam //
yo.lobham.udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam //
tṛṣṇām.ya;udāchinatty.aśeṣam.bisa.puṣpam.iva.jaleruham.vigāhya /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.tva.tvacam.purāṇam // Uv_18.21

19 aśvavarga

bhadro.yathā.aśvaḥ.kaśayā.abhispṛṣṭa.hy.ātāpinaḥ.saṃvijitāś.careta /[.abhispṛṣṭo.]?
śrāddhas.tathā.śīla.guṇair.upetaḥ.samāhito.dharma.viniścayajñaḥ /
jita.indriyaḥ.kṣānti.balair.upeto.jahāti.sarvān.sa.bhavān.aśeṣān // Uv_19.1

bhadro.yathā.aśvaḥ.kaśayā.abhitāḍita.hy.ātāpinaḥ.saṃvijitāś.careta /[.abhitāḍito.]?
śrāddhas.tathā.śīla.guṇair.upetaḥ.samāhito.dharma.viniścayajñaḥ /
sampanna.vidyā.caraṇaḥ.pratismṛtas.tāyī.sa.sarvam.prajahāti.duhkham // Uv_19.2

yasya.indriyāṇi.samatām.gatāni.aśvo.yathā.sārathinā.sudāntaḥ /
prahīṇa.doṣāya.nirāsravāya.devā.api.tasmai.spṛhayanti.nityam // Uv_19.3

apramattaḥ.pramatteṣu.supteṣu.bahu.jāgaraḥ /
abala.aśva;iva.bhadra.aśvam.hitvā.yāti.sumedhasam / Uv_19.4

hrī.niṣevī.hi.puruṣaḥ.prājño.yaḥ.susamāhitaḥ /
sarva.pāpam.jahāty.eṣa.bhadra.aśvo.hi.kaśām.iva // Uv_19.5

dānto.vai.samitim.yāti.dāntam.rājā.adhirohati /
dāntaḥ.śreṣṭho.manuṣyāṇām.yo.ativākyam.titīkṣati //[.titikṣati.] Uv_19.6

yo.hy.aśvam.damayej.jānyam.ājāneyam.ca.saindhavam /
kuñjaram.vā.mahā.nāgam.ātmā.dāntas.tato.varam //
yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam /
kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // Uv_19.7

na.hi.asau.tena.yānena.tām.bhūmim.adhigacchati /
ātmanā.hi.sudāntena.kṣipram.śāntim.nigacchati //
na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet /
yām.ātmanā.sudāntena.dānto.dāntena.gacchati //
yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindavam /
kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // Uv_19.8

na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati /
ātmanā.hi.sudāntena.sarvās.tyajati.durgatīḥ //
na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet /
yām.ātmanā.sudāntena.sarvān.tyajaty.durgatiḥ //
yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam /
kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // Uv_19.9

na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati /
ātmanā.hi.sudāntena.sarvam.chinatti.bandhanam //
na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet /
yām.ātmanā.sudāntena.sarvam.chindati.bandhanam //
yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam /
kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // Uv_19.10

na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati /
ātmanā.hi.sudāntena.sarva.duhkhāt.pramucyate //
na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet /
yām.ātmanā.sudāntena.sarva.duhkhāt.pramucyate //
yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam /
kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam //
na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet /
yām.ātmanā.sudāntena.sarvām.jahāti.sampadam //
yac.ca.iha.aśvataram.damayed.ājanyam.vā.api.saindhavam /
kuñjaram.vā.mahā.nāgam.ātma.dāntas.tato.varam // Uv_19.11

na.hy.asau.tena.yānena.tām.bhūmim.adhigacchati /
ātmanā.hi.sudāntena.nirvāṇasya.eva.so.antike //
na.hi.tena.sa.yānena.tām.bhūmim.abhisambhavet /
yām.ātmanā.sudāntena.nirvāṇasya.eva.so.antike // Uv_19.12

ātmānam.eva.damayed.bhadra.aśvam.iva.sārathiḥ /
ātmā.hi.sudāntena.smṛtimān.duhkha.pāragaḥ // Uv_19.13

ātmā.eva.hy.ātmano.nāthaḥ.ātmā.śaraṇam.ātmanaḥ /
tasmāt.samyamaya.ātmānam.bhadra.aśvam.iva.sārathiḥ // Uv_19.14

20 krodhavarga

krodham.jahed.viprajahec.ca.mānam.samyojanam.sarvam.atikrameta /
tam.nāmne.rūpe.ca;asajyamānam.akiṃcanam.na.anupatanti.saṃgāḥ // Uv_20.1

krodham.jahed.utpatitam.rāgam.jātam.nivārayet /
avidyām.prajahed.dhīraḥ.satya.abhisamayāt.sukham // Uv_20.2

krodham.hatvā.sukham.śete.krodham.hatvā.na.śocati /
krodhasya.viṣa.mūlasya.madhura.ghnasya.bhikṣavaḥ /
vadham.āryāḥ.praśaṃsanti.tam.ca.hatvā.na.śocati // Uv_20.3

yat.tu.rocayati.kruddho.duṣkṛtam.sukṛtam.tv.iti /
paścāt.sa.vigate.krodhe.spṛṣṭvā.agnim.iva.tapyate // Uv_20.4

ahrīkaś.ca.anavatrāpī.ca.avrataś.caiva.roṣaṇaḥ /
krodhena.hy.abhibhūtasya.dvīpam.na.asti.iha.kiṃcana //
ahrīkyo.apy.anavatrāpī.bhavati.krodhano.avrataḥ /
krodhena.ca.abhibhūtasya.na.dvīpo.bhavati.kaścana // Uv_20.5

abalam.hi.balam.tasya.yasya.krodhe.balam.balam /
kruddhasya.dharma.hīnasya.pratipattir.na.vidyate // Uv_20.6

yas.tv.ayam.balavān.bhūtvā.durbalasya.titīkṣati /[.titikṣati.]
tām.āhuḥ.paramām.kṣāntim.nityam.kṣamati.durbalaḥ // Uv_20.7

yaḥ.pareṣām.prabhūḥ.saṃs.tu.durbalān.saṃtitīkṣati /[.titikṣati.]
tām.āhuḥ.paramām.kṣāntim.nityam.kṣamati.durbalaḥ // Uv_20.8

atyukto.hi.parair.yo.vai.balavān.saṃtitīkṣati /[.titikṣati.]
tām.āhuḥ.paramām.kṣāntim.nityam.kṣamati.durbalaḥ // Uv_20.9

ātmānam.ca.param.caiva.mahato.rakṣate.bhayāt /
yaḥ.param.kupitam.jñātvā.svayam.tatra.upaśāmyati // Uv_20.10

ubhayoś.carate.so.artham.ātmanasya.parasya.ca /
yaḥ.param.kupitam.jñātvā.svayam.tatra.upaśāmyati // Uv_20.11

ubha.arthe.caramāṇam.tam.hy.ātmanasya.parasya.ca /
abalam.manyate.bālo.dharmeṣv.avavicakṣaṇaḥ // Uv_20.12

jayam.hi.manyate.bālo.vacobhiḥ.paruṣair.vadan /
nityam.iva.jayas.tasya.yo.ativākyam.titīkṣati //[.titikṣati.] Uv_20.13

śreṣṭhasya.vākyam.kṣamate.bhayena.saṃrambha.hetoḥ.sadṛśasya.caiva /
yo.vai.nihīnasya.vacaḥ.kṣameta.tām.uttamām.kṣāntim.iha.āhur.āryāḥ // Uv_20.14

kruddho.vācam.na.bhāṣeta.pariṣatsv.atha.vā.mithaḥ /
krodha.abhibhūtaḥ.puruṣaḥ.svam.artham.hi.na.budhyate // Uv_20.15

satyam.vaden.na.ca.krudhyed.dadyād.alpād.api.svayam /
sthānair.ebhis.tribhir.yukto.devānām.antikam.vrajet // Uv_20.16

śāntasya.hi.kutaḥ.krodho.dāntasya.sama.jīvinaḥ /
samyag.ājñā.vimuktasya.krodho.na.asti.prajānataḥ // Uv_20.17

tasya.eva.pāpam.bhavati.yaḥ.kruddhe.krudhyate.punaḥ /
kruddheṣv.akruddhamānas.tu.saṃgrāmam.durjayam.jayet //[.akrudhamānas.]? Uv_20.18

akrodhena.jayet.krodham.asādhum.sādhunā.jayet /
jayet.kadaryam.dānena.satyena.tv.anṛtam.jayet // Uv_20.19

akruddhasya.kutaḥ.krodho.dāntasya.sama.jīvinaḥ /
samyag.ājñā.vimuktasya.krodhas.tasya.na.vidyate // Uv_20.20

akrodhaś.ca.avihiṃsā.ca.vasaty.āryeṣu.sarvadā /
sadā.pāpa.jane.krodhas.tiṣṭhati.parvato.yathā // Uv_20.21

yas.tv.iha.utpatitam.krodham.ratham.bhrāntam.iva.dhārayet /
vadāmi.sārathim.tam.tu.raśmi.grāho.ayam.anyathā // Uv_20.22

20 uddānam

śramaṇo.mārga.satkāro.droha.smṛti.prakīrṇakaḥ / Uv_20

udakam.puṣpam.aśvaś.ca.saha.krodhena.te.daśaḥ // Uv_20

21 tathāgata.varga

sarva.abhibhūḥ.sarvavid.eva.ca.asmi.sarvaiś.ca.dharmaiḥ.satatam.na.liptaḥ /
sarvam.jahaḥ.sarva.bhayād.vimuktaḥ.svayam.hy.abhijñāya.kam.uddiśeyam // Uv_21.1

kam.uddiśeyam.tv.asamo.hy.atulyaḥ.svayam.pravaktā.hy.adhigamya.bodhim /
tathāgato.deva.manuṣya.śāstā.sarvajñatām.prāpya.balair.upetaḥ // Uv_21.2

aham.hi.lokeṣv.arahann.aham.lokeṣv.anuttaraḥ.sadevakeṣu.lokeṣu.ca.aham.māra.abhibhūr.jinaḥ // Uv_21.3

ācāryo.me.na.vai.kaścit.sadṛśas.ca.na.vidyate /
eko.asmin.loke.sambuddhaḥ.prāptaḥ.sambodhim.uttamām // Uv_21.4

jinā.hi.mādṛśā.jñeyā.ye.prāptā.hy.āsrava.kṣayam /
jitā.me.pāpakā.dharmās.tato.aham.upagā.jinaḥ // Uv_21.5

bārāṇasīm.gamiṣyāmi.haniṣye.amṛta.dundubhim /
dharma.cakram.pravartayiṣye.lokeṣv.aprativartitam // Uv_21.6

na.hi.santaḥ.prakāśyante.viditvā.loka.paryāyam /
ādeśayanto.virajaḥ.padam.śānta.manīṣiṇaḥ // Uv_21.7

nadanti.iha.mahā.vīraḥ.sad.dharmeṇa.tathāgatāḥ /
dharmeṇa.nadamānānām.ke.tv.asūyed.vijānakāḥ // Uv_21.8

ye.dhyāna.prasṛtā.dhīrā.naiṣkramya.upaśame.ratāḥ /
devā.api.spṛhayanty.eṣām.buddhānām.śrīmatām.sadā // Uv_21.9

teṣām.devā.manuṣyāś.ca.sambuddhānām.yaśasvinām /
spṛhayanty.āśu.buddhīnām.śarīra.antima.dhāriṇām // Uv_21.10

ye.ca.abhyatītāḥ.sambuddhā.ye.ca.buddhā.hy.anāgatāḥ /
yaś.ca.apy.etarhi.sambuddho.bahūnām.śoka.nāśakaḥ // Uv_21.11

sarve.sad.dharma.guravo.vyāhārṣu.viharanti.ca /
atha.api.vihariṣyanti;eṣā.buddheṣu.dharmatā // Uv_21.12

tasmād.iha.ātma.kāmena.māhātmyam.abhikāṅkṣatā /
sad.dharmo.guru.kartavyaḥ.smaratā.buddha.śāsanam // Uv_21.13

na.śraddhāsyanti.vai.ye.tu.narā.buddhasya.śāsanam /
vyasanam.te.gamiṣyanti.vaṇijo.rākṣasīṣv.iva // Uv_21.14

śraddhāsyanti.tu.ye.nityam.narā.buddhasya.śāsanam /
svastinā.te.gamiṣyanti.vālāhena.eva.vāṇijāḥ // Uv_21.15

tathāgatam.buddham.iha.svayambhuvam.dvau.vai.vitarkau.bahulam.samudācarete /
kṣemas.tathaiva.praviveka.yuktas.tamo.nudam.pāra.gatam.maharṣim // Uv_21.16

prāptaḥ.sa.ca.āryo.vaśitām.aśeṣām.viśva.uttaraḥ.sarva.bhayād.vimuktaḥ /
tṛṣṇā.prahīṇo.vimalo.nirāśaś.ca.ālokayan.loka.hitāya.sattvān // Uv_21.17

śaile.yathā.parvata.mūrdhani.sthito.yathā.eva.paśyej.janatām.samantāt /
tathā.hy.asau.dharma.mayam.sumedhāḥ.prāsādam.āruhya.samanta.cakṣuḥ /
śoka.abhibhūtām.janatām.aśoko.adrākṣīd.imām.jāti.jarā.abhibhūtām // Uv_21.18

22 śrutavarga

sādhu.śrutam.sucaritam.sādhu.ca.apy.aniketatā /
pradakṣiṇam.pravrajyā.ca.śrāmaṇyasya.anulomikam // Uv_22.1

bālā;iha.avijānantaś.caranti.hy.amarā;iva /
vijānatām.tu.sad.dharmam.āturasya.eva.śarvarī // Uv_22.2

yathā.hy.agāram.succhannam.praviśya.tamasā.sphuṭam /[.su.chhannam.]
vidyamānāni.rūpāṇi.cakṣuṣmān.hi.na.paśyati // Uv_22.3

tathaiva.iha.naro.nityam.jñānavān.api.yo.bhavet /
aśrutvā.na.vijānāti.dharmān.kalyāṇa.pāpakān // Uv_22.4

pradīpena.tu.rūpāṇi.cakṣuṣmān.paśyate.yathā /
evam.śrutvā.vijānāti.dharmān.kalyāṇa.pāpakān // Uv_22.5

śrutvā.dharmān.vijānāti.śrutvā.pāpam.na.sevate /
śrutvā.hy.anartham.varjayate.śrutvā.prāpnoti.nirvṛtim // Uv_22.6

bahu.śruto.api.ced.bhavati.śīleṣu.tv.asamāhitaḥ /
śīlatas.tam.vigarhanti.na.asya.sampadyate.śrutam // Uv_22.7

alpa.śruto.api.ced.bhavati.śīleṣu.susamāhitaḥ /
śīlatas.tam.praśaṃsanti.tasya.sampadyate.śrutam // Uv_22.8

alpa.śruto.api.ced.bhavati.śīleṣu.tv.asamāhitaḥ /
ubhayatas.tam.vigarhanti.na.asya.sampadyate.vratam // Uv_22.9

bahu.śruto.api.ced.bhavati.śīleṣu.susamāhitaḥ /
ubhayatas.tam.praśaṃsanti.tasya.sampadyate.vratam // Uv_22.10

bahu.śrutam.dharma.dharam.prājñam.nityam.samāhitam /
niṣkam.jāmbunadasya.eva.kas.tam.ninditum.arhati // Uv_22.11

ye.me.rūpeṇa.minvanti.ye.me.ghoṣeṇa.ca.anvagāḥ /
chanda.rāga.vaśa.upetā.na.mām.jānanti.te.janāḥ //
ye.rūpeṇa.pramiṇvanti.mām.ghoṣeṇa.anuyānti.ca /
chanda.rāga.vaśa.upetā.na.mām.jānanti.te.janāḥ // Uv_22.12

ādhyātmam.ca.na.jānāti.bahirdhā.tu.vipaśyati /
bahirdhā.phala.darśī.tu.sa.vai.ghoṣeṇa.nīyate // Uv_22.13

ādhyātmam.tu.prajānāti.bahirdhā.ca.na.paśyati /
ādhyātma.phala.darśī.tu.sa.vai.ghoṣeṇa.nīyate // Uv_22.14

ādhyātmam.ca.na.jānānti.bahirdhā.ca.na.paśyati /
ubhaye.aphala.darśī.tu.sa.vai.ghoṣeṇa.nīyate // Uv_22.15

ādhyātmam.ca.prajānāti.bahirdhā.ca.vipaśyati /
sa.tu.nihsaraṇa.prajño.na.vai.ghoṣeṇa.nīyate // Uv_22.16

bahu.śṛṇoti.śrotreṇa.bahū.paśyati.cakṣuṣā /
na.tad.dṛṣṭam.śrutam.dhīraḥ.sarvam.śraddhātum.arhati //
śrotreṇa.śrūyate.bahu.dṛśyate.bahu.cakṣuṣā /
na.tad.dṛṣṭam.śrutam.dhīraḥ.sarvam.śraddhātum.arhati // Uv_22.17

vijñāna.sārāṇi.subhāṣitāni.jñātam.śrutam.caiva.samādhi.sāram /
na.tasya.vijñāna.śrutam.mahā.artham.yaḥ.sāhaso.bhavati.naraḥ.pramattaḥ // Uv_22.18

dharme.tu.ye.hy.ārya.nivedite.ratās.tadā.carante.vacasā.yadā.āhuḥ /
te.kṣānti.sauratya.samādhi.gocarāḥ.śrutasya.buddher.api.sāram.adhyaguḥ // Uv_22.19

23 ātmavarga

subhāṣitasya.śikṣeta.śramaṇa.upāsanasya.ca /
eka.āsanasya.ca.rahaś.citta.vyupaśamasya.ca //[.ekāsanasya.] Uv_23.1

eka.āsanam.tv.eka.śayyām.eka.caryām.atandritaḥ /
ramayec.ca.ekam.ātmānam.vaneṣv.ekaḥ.sadā.vaset // Uv_23.2

yaḥ.sahasram.sahasrāṇām.saṃgrāme.dviṣatām.jayet /
yaś.ca.ātmānam.jayed.ekam.saṃgrāmo.dujayaḥ.sa.vai // Uv_23.3

ātmā.hy.asya.jitaḥ.śreyān.yac.ca.iyam.itarāḥ.prajāḥ /[yac.ceyam.]
ātma.dāntasya.puruṣasya.nityam.saṃvṛta.cāriṇaḥ // Uv_23.4

na.devā.na.api.gandharvā.na.māro.brāhmaṇā.saha /
jitasya.apajitam.kuryus.tathā.prājñasya.bhikṣuṇaḥ // Uv_23.5

ātmānam.eva.prathamam.pratirūpe.niveśayet /
tato.anyam.anuśāsīta.............yathā.hy.aḥ. // Uv_23.6

ātmānam.eva.prathamam.pratirūpe.niveśayet /
tato.anyam.anuśāsīta.na.kliśyeta.hi.paṇḍitaḥ // Uv_23.7

ātmānam.hi.tathā.kuryāt.śāsīta.anyam.yathā.svayam /
sudānto.bata.me.nityam.ātmā.sa.hi.sudurdamaḥ // Uv_23.8

ātmānam.hi.tathā.kuryāt.śāsīta.anyam.yathā.svayam /
ātmā.dānto.mayā.nityam.ātma.dānto.hi.paṇḍitaḥ // Uv_23.9

ātmano.artham.para.arthena.bahunā.api.na.hāpayet /
ātma.artham.paramam.jñātvā.svaka.artha.paramo.bhavet // Uv_23.10

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.nātham.labhati.paṇḍitaḥ // Uv_23.11

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.artham.labhati.paṇḍitaḥ // Uv_23.12

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.dharmam.labhati.paṇḍitaḥ // Uv_23.13

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.yaśo.labhati.paṇḍitaḥ // Uv_23.14

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.kīrtim.labhati.paṇḍitaḥ // Uv_23.15

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.sukhām.labhati.paṇḍitaḥ // Uv_23.16

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.svargam.labhati.paṇḍitaḥ // Uv_23.17

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.ciram.svarge.pratiṣṭhati // Uv_23.18

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.prajñām.labhati.paṇḍitaḥ // Uv_23.19

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.jñāti.madhye.virocate // Uv_23.20

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.śoka.madhye.na.śocati // Uv_23.21

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.sarvam.chindati.bandhanam // Uv_23.22

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.sarvās.tyajati.durgatīḥ // Uv_23.23

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.sarva.duhkhāt.pramucyate // Uv_23.24

ātmā.tv.iha.ātmano.nāthaḥ.ko.nu.nāthaḥ.paro.bhavet /
ātmanā.hi.sudāntena.nirvāṇasya.eva.so.antike // Uv_23.25

24 peyālavarga

yac.ca.gāthā.śatam.bhāṣed.anartha.pada.saṃhitam /
ekam.artha.padam.śreyo.yat.śrutvā.hy.upaśāmyati // Uv_24.1

yac.ca.gāthā.śatam.bhāṣed.adharma.pada.saṃhitam /
ekam.dharma.padam.śreyo.yat.śrutvā.hy.upaśāmyati // Uv_24.2

yac.ca.varṣa.śatam.jīved.duhśīlo.hy.asamāhitaḥ /
eka.aham.jīvitam.śreyaḥ.sadā.śīlavataḥ.śuceḥ // Uv_24.3

yac.ca.varṣa.śatam.jīved.duṣprajño.hy.asamāhitaḥ /
eka.aham.jīvitam.śreyaḥ.prājñasya.dhyāyinaḥ.sadā // Uv_24.4

yac.ca.varṣa.śatam.jīvet.kusīdo.hīna.vīryavān /
eka.aham.jīvitam.śreyo.vīryam.ārabhato.dṛḍham // Uv_24.5

yac.ca.varṣa.śatam.jīved.apaśyann.udaya.vyayam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.udaya.vyayam // Uv_24.6

yac.ca.varṣa.śatam.jīved.apaśyan.vedanā.kṣayam /
eka.aham.jīvitam.śreyaḥ.paśyato.vedanā.kṣayam // Uv_24.7

yac.ca.varṣa.śatam.jīved.apaśyann.āsrava.kṣayam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.āsrava.kṣayam // Uv_24.8

yac.ca.varṣa.śatam.jīved.apaśyann.acalam.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.acalam.padam // Uv_24.9

yac.ca.varṣa.śatam.jīved.apaśyann.acyutam.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.acyutam.padam // Uv_24.10

yac.ca.varṣa.śatam.jīved.apaśyann.arajaḥ.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.arajaḥ.padam // Uv_24.11

yac.ca.varṣa.śatam.jīved.apaśyan.virajaḥ.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.virajaḥ.padam // Uv_24.12

yac.ca.varṣa.śatam.jīved.apaśyan.durdṛśam.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.durdṛśam.padam // Uv_24.13

yac.ca.varṣa.śatam.jīved.apaśyann.uttamam.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.uttamam.padam // Uv_24.14

yac.ca.varṣa.śatam.jīved.apaśyann.amṛtam.padam /
eka.aham.jīvitam.śreyaḥ.paśyato.hy.amṛtam.padam // Uv_24.15

yac.ca.varṣa.śatam.pūrṇam.agnim.paricared.vane /
yac.ca.ekam.bhāvita.ātmānam.muhūrtam.api.pūjayet /
sā.tasya.pūjanā.śreṣṭhā.na.tad.varṣa.śatam.hutam // Uv_24.16

māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tad.buddhe.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.17

māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tad.dharme.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.18

māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tad.saṃghe.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.19

māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tat.śīle.prasādasya.kalām.arghati.ṣoḍaśīm //
māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tam.maitrasya.cittasya.kalām.arghati.ṣoḍaśīm //
māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tat.sattva.anukampāyāḥ.kalām.arghati.ṣoḍaśīm //
māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tat.prāṇa.anukampāyāḥ.kalām.arghati.ṣoḍaśīm //
māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tad.bhūta.anukampāyāḥ.kalām.arghati.ṣoḍaśīm //
māse.māse.kuśa.agreṇa.yo.hi.bhuñjīta.bhojanam /
na.tat.svākhyāta.dharmasya.kalām.arghati.ṣoḍaśīm // Uv_24.20

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tad.buddhe.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.21

māse.māse.sahasreṇa.yo.jayeta.samā.śatam /
na.tad.dharme.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.22

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tad.saṃghe.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.23

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tat.śīle.prasādasya.kalām.arghati.ṣoḍaśīm // Uv_24.24

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tam.maitrasya.cittasya.kalām.arghati.ṣoḍaśīm // Uv_24.25

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tad.sattva.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // Uv_24.26

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tat.prāṇa.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // Uv_24.27

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tad.bhūta.anukampāyāḥ.kalām.arghati.ṣoḍaśīm // Uv_24.28

māse.māse.sahasreṇa.yo.yajeta.samā.śatam /
na.tat.svākhyāta.dharmasya.kalām.arghati.ṣoḍaśīm // Uv_24.29

yat.kiṃcid.iṣṭam.ca.hutam.ca.loke.saṃvatsaram.yajati.puṇya.prekṣī /
sarvam.pi.tam.na.catur.bhāgam.eti.abhivādanam.tv.ṛjju.gateṣu.śreyaḥ // Uv_24.30

25 mitravarga

aśrāddhebhiḥ.kadaryebhiḥ.piṣunair.vibhūti.nandibhiḥ /
sākhyam.kurvīta.na.prājñaḥ.saṃgatiḥ.pāpair.hi.pāpikā // Uv_25.1

śrāddhebhiḥ.peśalebhiś.ca.śīlavadbhir.bahu.śrutaiḥ /
sākhyam.kurvīta.saprajñaḥ.saṃgatir.bhadrair.hi.bhadrikā //? Uv_25.2

na.bhajet.pāpakam.mitram.na.bhajet.puruṣa.adhamam /
bhajeta.mitram.kalyāṇam.bhajed.uttama.pūruṣam // Uv_25.3

addhā.narāḥ.sevitavyāḥ.śruta.āḍhyāḥ.sthāna.cintakāḥ /
teṣām.hi.śrutvā.tu.subhāṣitāni.vinā.api.tebhyo.labhate.viśeṣam // Uv_25.4

hīyati.puruṣo.nihīna.sevī.na.tu.khalu.hāyeta.tulya.sevī /
śreṣṭham.upagato.hy.upaiti.śraiṣṭhyam.tasmāt.śreṣṭham.iha.ātmano.bhajeta // Uv_25.5

śreyo.hi.labhate.nityam.yaḥ.śreṣṭhān.upasevate /
prajñayā.ca.uttamatamān.śīlena.upaśamena.ca // Uv_25.6

pūti.matsyān.kuśa.agreṇa.yo.naro.hy.upanahyate /
kuśā.api.pūtikā.vānti.hy.evam.pāpa.upasevanāḥ // Uv_25.7

tagaram.palāśa.pattreṇa.yo.naro.hy.upanahyati /
pattrāṇy.api.sugandhīni.sad.evam.saṃgamāt.satām // Uv_25.8

akurvann.api.pāpāni.kurvāṇam.upasevate /
śaṅkito.bhavati.pāpasya.avarṇaś.ca.asya.vardhate // Uv_25.9

saṃsevamānaḥ.pāpo.hi.saṃspṛṣṭaḥ.saṃspṛśet.parān /
śaro.liptaḥ.kalāpasthān.aliptān.upalimpati /
upalepa.bhayād.dhīro.na.eva.pāpa.sakhā.bhavet // Uv_25.10

yādṛśam.kurute.mitram.yādṛśam.ca.upasevate /
na.cirāt.tādṛśo.bhavati.saṃsevā.hy.asya.tādṛśī // Uv_25.11

tasmāt.phala.puṭasya.eva.dṛṣṭvā.sampākam.ātmanaḥ /
asanto.na.upaseveta.santaḥ.seveta.paṇḍitaḥ // Uv_25.12

yāvaj.jīvam.pi.ced.bālaḥ.paṇḍitān.paryupāsate /
na.sa.dharmam.vijānāti.darvī.sūpa.rasān.iva // Uv_25.13

muhūrtam.api.saprajñaḥ.paṇḍitān.paryupāsate /
sa.vai.dharmam.vijānāti.jihvā.sūpa.rasān.iva // Uv_25.14

yāvaj.jīvam.pi.ced.bālaḥ.paṇḍitān.paryupāsate /
na.sa.dharmam.vijānāti.prajñā.hy.asya.na.vidyate // Uv_25.15

muhūrtam.api.saprajñaḥ.paṇḍitān.paryupāsate /
sa.vai.dharmam.vijānāti.prajñā.tasya.hi.vidyate // Uv_25.16

yāvaj.jīvam.pi.cet.bālaḥ.paṇḍitān.paryupāsate /
na.sa.dharmam.vijānāti.samyak.sambuddha.deśitam // Uv_25.17

muhūrtam.api.saprajñaḥ.paṇḍitān.paryupāsate /
sa.vai.dharmam.vijānāti.samyak.sambuddha.deśitam // Uv_25.18

ekam.artha.padam.proktam.paṇḍitasya.artha.kārakam /
bālasya.tu.na.kṛtyāya.syāt.sarvam.buddha.bhāṣitam // Uv_25.19

bālaḥ.pada.sahasreṇa.padam.ekam.na.budhyate /
padena.ekena.medhāvī.padānām.vindate.śatam // Uv_25.20

amitraḥ.paṇḍitaḥ.śreyān.na.tu.bālo.anukampakaḥ /
bālo.anukampamāno.hi.narakān.upakarṣati // Uv_25.21

yo.jānīyād.aham.bāla;iti.bālaḥ.sa.paṇḍitaḥ /
bālaḥ.paṇḍita.mānī.tu.bāla;eva.nirucyate // Uv_25.22

yac.ca.bālaḥ.praśaṃseta.yac.ca.nindeta.paṇḍitaḥ /
nindā.tu.paṇḍitāt.śreṣṭhā.na.tu.bālāt.praśaṃsanā // Uv_25.23

bālam.na.paśyet.śṛṇuyān.na.ca.no.tena.saṃvaset /
duhkho.bālair.hi.saṃvāso.hy.amitreṇa.eva.sarvaśaḥ /
dhīrais.tu.sukha.saṃvāso.jñātīnām.iva.saṃgamaḥ // Uv_25.24

dhīram.prājñam.niṣeveta.śīlavantam.bahu.śrutam /
dhaureyam.java.sampannam.candram.tārā.gaṇā;iva //[.dhaireyam.]? Uv_25.25

26 nirvāṇavarga

kūrmo.yathā.aṅgāni.svake.kapāle.samādadhīta.ātma.vitarkitāni /
anihśrito.hy.anyam.aheṭhayānaḥ.parinirvṛto.na.apavadeta.kaṃcit // Uv_26.1

kṣāntiḥ.paramam.tapas.titīkṣā.nirvāṇam.paramam.vadanti.buddhāḥ /[.titikṣā.]
na.hi.pravrajitaḥ.para.upatāpī.śramaṇo.bhavati.param.viheṭhayan.vai // Uv_26.2

mā.kaṃcit.paruṣam.brūthaḥ.proktāḥ.prativadanti.tam /
duhkhā.hi.saṃrambha.kathāḥ.pratidaṇḍam.spṛśanti.hi // Uv_26.3

yad.īrayasi.ha.ātmānam.kaṃsī.iva.upahatā.sadā /
jāti.maraṇa.saṃsāram.ciram.hy.anubhaviṣyasi // Uv_26.4

na.tv.īrayasi.ha.ātmānam.kaṃsir.na.upahatā.yathā /
eṣa.prāpto.asi.nirvāṇam.saṃrambhas.te.na.vidyate // Uv_26.5

ārogya.paramā.lābhā.saṃtuṣṭi.paramam.dhanam /
viśvāsa.paramam.mitram.nirvāṇa.paramam.sukham // Uv_26.6

kṣudhā.parama.rogāṇām.saṃskārā.duhkham.eva.tu /[.paramā.]?
etaj.jñātvā.yathā.bhūtam.nirvāṇa.paramo.bhavet // Uv_26.7

alpakāḥ.sugatim.yānti.bahavo.yānti.durgatim //
etaj.jñātvā.yathā.bhūtam.nirvāṇa.paramo.bhavet // Uv_26.8

sahetum.sugatim.yānti.sahetum.yānti.durgatim /
sahetum.parinirvānti.hy.evam.etat.sahetukam // Uv_26.9

gatir.mṛgāṇām.pravaṇam.ākāśam.pakṣiṇām.gatiḥ /
dharmo.gatir.vibhāgīnām.nirvāṇam.tv.arhatām.gatiḥ //
....... /
....... /
..........na.saṃvaset /
................... / Uv_26.10

na.hi.idam.hīna.vīryeṇa.mandena.apy.avijānatā /
nirvāṇam.śakyam.adhigantum.sarva.grantha.pradālanam //
..taḥ.kāmeṣu.ni............ /
........................... / Uv_26.11

siñca.bhikṣor.imām.nāvam.siktā.laghvī.bhaviṣyati /
hitvā.rāgam.ca.doṣam.ca.tato.nirvāṇam.eṣyasi // Uv_26.12

abhūt.pūrve.tato.na.abhūn.na.abhūt.pūrve.tato.hy.abhūt /
na.ca.abhūn.na.bhaviṣyati.na.vā.apy.etarhi.vidyate // Uv_26.13

durdṛśam.satyam.acalam.sudṛśam.pratividhyataḥ /
tṛṣṇā.kṣayam.paśyato.hi.duhkhasya.anto.nirucyate // Uv_26.14

chittvā.tṛṣṇām.praśāmya.iha.rajaḥ.sarvam.samāhitaḥ /
viśoṣayitvā.saritām.duhkhasya.anto.nirucyate // Uv_26.15

bhittvā.kāyam.ca.saṃjñām.ca.vedanām.vyupaśāmya.ca /
vijñāna.asta.gamam.labdhvā.duhkhasya.anto.nirucyate // Uv_26.16

dṛṣṭe.tu.dṛṣṭa.mātreṇa.śrute.ca.śruta.mātratā /
mate.tathaiva.vijñāte.duhkhasya.anto.nirucyate // Uv_26.17

ene.meme.tathā.dapphe.daḍapphe.ca.iti.budhyataḥ /
sarvasmād.viratiḥ.pāpād.duhkhasya.anto.nirucyate // Uv_26.18

māśā.tuṣā.saṃśamā.ca.sarvatra.viraḍī.tathā /
sarvasmād.viratiḥ.pāpād.duhkhasya.anto.nirucyate // Uv_26.19

anihśritasya.acalitam.prasrabdhiś.ca.iha.vidyate /
na.gatir.na.cyutiś.caiva.duhkhasya.anto.nirucyate // Uv_26.20

ajāte.sati.jātasya.vaden.nihsaraṇam.sadā /
asaṃskṛtam.ca.sampaśyan.saṃskṛtāt.parimucyate // Uv_26.21

jātam.bhūtam.samutpannam.kṛtam.saṃskṛtam.adhruvam /
jarā.maraṇa.saṃghātam.moṣa.dharma.pralopanam /
āhāra.netrī.prabhavam.na.alam.tad.abhinanditum // Uv_26.22

tasya.nihhsaraṇam.śāntam.atarka.avacaram.padam /[.atarkāvacaram.]
nirodho.duhkha.dharmāṇām.saṃskāra.upaśamam.sukham // Uv_26.23

abhijānāmy.aham.sthānam.yatra.bhūtam.na.vidyate /
na.ākāśam.na.ca.vijñānam.na.sūryaś.candramā.na.ca // Uv_26.24

na.eva.agatir.na.ca.gatir.na.upapattiś.cyutir.na.ca /
apratiṣṭham.anālambam.duhkha.antaḥ.sa.nirucyate // Uv_26.25

yatra.na.āpo.na.pṛthivī.tejo.vāyur.na.gāhate /
na.tatra.śuklā.dyotanti.tamas.tatra.na.vidyate // Uv_26.26

na.tatra.candramā.bhāti.na.ādityo.vai.prakāśyate /
yathā.tv.iha.ātmanā.vetti.munir.mauneyam.ātmanaḥ /
atha.rūpād.arūpāc.ca.sarva.duhkhāt.pramucyate // Uv_26.27

niṣṭhā.gato.hy.asaṃtrāsī.na.vikanthī.na.kaukṛtiḥ /[.vikaṇṭhī.]?
acchettā.bhava.śalyānām.antimo.asya.samucchrayaḥ // Uv_26.28

eṣā.hi.paramā.niṣṭhā.śāntam.padam.anuttaram /
kṣayaḥ.sarva.nimittānām.pradāna.padam.acyutam // Uv_26.29

tulyam.atulyam.ca.sambhavam.bhava.saṃskāram.avāsṛjan.muniḥ /
ādhyātma.rataḥ.samāhito.hy.abhinat.kośam.iva.aṇḍa.sambhavam // Uv_26.30

jayate.dānam.dharma.dānam.ca.sarvam.jayate.ratim.dharma.ratiṃś.ca.sarvām /
jayate.balam.kṣānti.balam.ca.sarvam.jayate.sukham.sarva.tṛṣṇā.nirodhaḥ //
sarvam.dānam.dharma.dānam.jināti.sarvām.ratim.dharma.ratim.jināti /
sarvam.balam.kṣānti.balam.jināti.tṛṣṇā.kṣayaḥ.sarva.sukham.jināti // Uv_26.31

27 paśyavarga

supaśyam.para.vadyam.syād.ātma.vadyam.tu.durdṛśam /
paraḥ.parasya.vadyāni.tu.utpunāti.busam.yathā // Uv_.27.1

para.vadya.anudarśino.nitya.avadhyāna.saṃjñinaḥ /
vāmā.dharmāḥ.pravardhante.sa.hy.ārād.dharma.darśanāt // Uv_.27.2

ahrīkena.sujīvam.syāt.kāka.śūreṇa.dhvāṅkṣiṇā /
praskandinā.pragalbhena.saṃkliṣṭam.tv.iha.jīvate // Uv_.27.3

hrīmatā.tv.iha.durjīvam.nityam.śuci.gaveṣiṇā /
sulīnena.apragalbhena.śuddha.ājīvena.paśyatā // Uv_.27.4

andha.bhūto.hy.ayam.lokas.tanuko.atra.vipaśyataḥ /
śakunto.jāla.muktaiva.hy.alpam.svargeṣu.modate // Uv_.27.5

moṣa.sambandhano.loko.bhavya.rūpa;iva.dṛśyate /
upadhī.bandhanā.bālās.tamasā.parivāritāḥ /
asat.sad.iva.dṛśyate.paśyato.na.asti.kiṃcanam // Uv_.27.6

aham.kāra.sṛtā.martyāḥ.para.kāra.upasaṃhitāḥ /
etad.eke.na.jānanti.paśyanti.na.hi.śalyataḥ // Uv_.27.7

etat.tu.śalyam.pratiyatya.paśyato.hy.adhyavasitā.yatra.prajāḥ.prasaktāḥ /
aham.karomi.iti.na.tasya.hiṃsyāt.paraḥ.karoti.iti.na.tasya.hiṃsyāt // Uv_.27.8

māna.upeto.hy.ayam.loko.māna.saktaḥ.sadā.sthitaḥ /
dṛṣṭibhiś.caiva.saṃrabdhaḥ.saṃsāram.na.ativartate // Uv_.27.9

yat.prāptam.yac.ca.prāptavyam.rajaḥ.kīrṇam.idam.dvayam /
āturyam.iti.tam.jñātvā.jahyād.vidvān.samāhitaḥ // Uv_.27.10

śikṣā.sārāś.ca.ye.sattvā.jīvino.brahma.jīvinaḥ /
upasthāna.rataye.ca.sa;eko.antaḥ.prakīrtitaḥ // Uv_.27.11

bhoktavyāḥ.śucayaḥ.kāmā.na.doṣas.teṣu.vidyate /
ya;evam.darśino.bālā.dvitīyo.antaḥ.prakīrtitaḥ // Uv_.27.12

etāv.antāv.anajñāya.tv.atilīyanti.bāliśaḥ / [.anajñāya.]?
apare.tv.atidhāvanti.cakṣuṣmāṃs.tām.prapaśyati // Uv_.27.13

etāv.antau.viditvā.tu.na.abhavaṃs.tatra.ye.budhāḥ /
na.caiva.tena.manyante.vartmas.teṣām.na.vidyate // Uv_.27.14

yathā.budbudikām.paśyed.yathā.paśyen.marīcikām /
evam.lokam.avekṣam.vai.mṛtyu.rājam.na.paśyati // Uv_.27.15

yathā.budbudikām.paśyed.yathā.paśyen.marīcikām /
evam.kāyam.avekṣam.vai.mṛtyu.rājam.na.paśyati // Uv_.27.16

paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam /
yatra.bālāḥ.pramuhyante.saṅgo.na.asti.prajānatām //
paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam /
yatra.bālā.viṣīdanti.paṇḍito.atra.virajyate // Uv_.27.17

paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam /
yatra.bālā.viṣīdanti.yathā.paṅke.jaradgavaḥ // Uv_.27.18

paśyata.imam.sadā.kāyam.citram.rāja.ratha.upamam /
yatra.bālāḥ.pramuhyante.paṇḍito.atra.virajyate / Uv_.27.19

paśya.citra.kṛtam.bimbam.arukam.kāya.saṃjñitam /
āturam.moṣa.saṃkalpam.yasya.na.asti.dhruva.sthitiḥ //
................ /
..........saṅgo.na.asti.prajānatām //
................. /
................. / Uv_.27.20

paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā /
alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // Uv_.27.21

paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā /
alam.bālasya.mohāya.paṇḍito.atra.virajyate //
gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau /
alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām //
gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau /
alam.bālasya.mohāya.paṇḍito.atra.virajyate //
paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā /
alam.bālasya.mohāya................ /
paśya.citra.kṛtam.bimbam.maṇibhiḥ.kuṇḍalais.tathā /
alam.bālasya.mohāya................ / Uv_.27.22

aṣṭāpadī.kṛtāḥ.keśā.netre.ca.añjana.rañjite /
alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // Uv_.27.23

aṣṭāpadī.kṛtāḥ.keśā.netre.ca.añjana.rañjite /
alam.bālasya.mohāya.paṇḍito.atra.virajyate //
................................ /
alam.bālasya.mohāya.yasya.na.asti.dhruva.sthitiḥ //
............................... /
alam.bālasya.mohāya.saṅgo.na.asti.prajānatām // Uv_.27.24

añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ /
alam.bālasya.mohāya.na.tu.pāra.gaveṣiṇām // Uv_.27.25

añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ /
alam.bālasya.mohāya.paṇḍito.atra.virajyate //
gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau /
alam.bālasya.mohāya.yasya.na.asti.dhruva.sthitiḥ //
gandhena.gātrām.anuliptaḥ.pādau.gairika.rañjitau /
alam.bālasya.mohāya.saṅgo.na.asti.prajānatām //
añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ /
alam.bālasya.mohāya.yasya.na.asti.dhruva.sthitiḥ //
añjanī.iva.navā.citrā.pūti.kāyo.hy.alaṃkṛtaḥ /
alam.bālasya.mohāya.saṅgo.na.asti.prajānatām // Uv_.27.26

kāmeṣu.saktāḥ.satatam.hi.mūḍhāḥ.samyojane.vadyam.apaśyamānāḥ /
na.jātu.samyojana.saṅga.saktā.hy.ogham.tareyur.vipulam.mahāntam // Uv_.27.27

ūrdhvam.ca.adhaḥ.sarvato.vīta.rāgo.hy.ayam.aham.asmi.iti.ca.na.anupaśyan /
evam.vimukto.hi.tared.iha.ogham.atīrṇa.pūrvam.hy.apunar.bhavāya // Uv_.27.28

yo.nirvanagair.vimokṣitaḥ.saṃvana.mukto.vanam.eva.dhāvati / [.nirvanagair.]?
tam.paśyatha.pudgalam.tv.imam.mukto.bandhanam.eva.dhāvati // Uv_.27.29

nelāṅgaḥ.śveta.saṃchanna;ekāro.vartate.rathaḥ /[.nīla.aṅgaḥ.]?
anigham.paśyata.āyāntam.chinna.yoktram.abandhanam // Uv_.27.30

bahavaḥ.śaraṇam.yānti.parvatāṃś.ca.vanāni.ca /
ārāmām.vṛkṣa.caityāṃś.ca.manuṣyā.bhaya.tarjitāḥ // Uv_.27.31

na.etadd.hi.śaraṇam.kṣemam.na.etat.śaraṇam.uttamam /
na.etat.śaraṇam.āgamya.sarva.duhkhāt.pramucyate // Uv_.27.32

yas.tu.buddham.ca.dharmam.ca.saṃgham.ca.śaraṇam.gataḥ /
catvāri.ca.ārya.satyāni.prajñayā.paśyate.yadā // Uv_.27.33

duhkham.duhkha.samutpādam.duhkhasya.samatikramam /
āryam.ca.aṣṭa.aṅgikam.mārgam.duhkha.upaśama.gāminam // Uv_.27.34

etadd.hi.śaraṇam.kṣemam.etat.śaraṇam.uttamam /
etat.śaraṇam.āgamya.sarva.duhkhāt.pramucyate // Uv_.27.35

paśyataḥ.paśyate.paśyam.paśyate.ca.apy.apaśyataḥ /
apaśyan.paśyate.na.eva.paśyato.na.apy.apaśyataḥ // Uv_.27.36

anupaśyanayā.ca.paśyanā.nānātvam.hi.tayor.iha.ucyate /
divasasya.yathā.eva.rātribhiḥ.saṃdhānam.ca.tayor.na.vidyate // Uv_.27.37

anupaśyati.cen.na.paśyati.tv.atha.cet.paśyati.na.anupaśyati /
paśyann.ayam.na.anupaśyati.tv.anupaśyaṃs.tu.sadā.na.paśyati // Uv_.27.38

paśyan.nu.kim.na.anupaśyate.kim.apaśyan.na.anupaśyate.sadā /
kasmin.sati.ha.anupaśyanā.kasmin.na.sati.na.anupaśyanā // Uv_.27.39

duhkham.yad.ayam.na.paśyati.tad.apaśyann.ātmā.iti.paśyati /
duhkham.tu.yathā.tathā.prapaśyann.ayam.ātmā.iti.sadā.anupaśyati // Uv_.27.40

yena.āvṛtaḥ.pṛthag.janaḥ.saṃskārān.duhkham.na.paśyati /
tasmin.sati.ha.anupaśyanā.vigate.asmin.vigata.anupaśyanā // Uv_.27.41

28 pāpavarga

sarva.pāpasya.akaraṇam.kuśalasya.upasampadaḥ /
sva.citta.paryavadanam.etad.buddhasya.śāsanam // Uv_28.1

dadataḥ.puṇyam.pravardhate.vairam.na.kriyate.ca.samyamāt /
kuśalī.prajahāti.pāpakam.rāga.doṣa.moha.kṣayāt.tu.nirvṛtiḥ // Uv_28.2

sārdham.carann.ekakaḥ.sadā.miśro.hy.anya.janena.vedakaḥ /
kuśalī.prajahāti.pāpakam.krauñcaḥ.kṣīrapako.yathā.udakam // Uv_28.3

dṛṣṭvā.hy.ādīnavam.loke.jñātvā.dharma.niraupadhim /
āryo.na.ramate.pāpe.pāpo.na.ramate.śubhe // Uv_28.4

praviveka.rasam.jñātvā.rasam.ca.upaśamasya.vai /
nirjvaro.bhavati.niṣpāpo.dharma.prīti.rasam.piban // Uv_28.5

anavasruta.cittasya.tv.anunahana.cetasaḥ /
puṇya.pāpa.prahīṇasya.na.asti.durgatito.bhayam // Uv_28.6

niṣeddhāram.pravaktāram.yaj.jāned.vadya.darśinam /
nigṛhya.vādinam.dhīram.tādṛśam.satatam.bhajet /
tādṛśam.bhajamānasya.śreyo.bhavati.na.pāpakam // Uv_28.7

upaśānto.hy.uparato.manda.bhāṣī.hy.anuddhataḥ /
dhunāti.pāpakān.dharamān.druma.pattram.yathā.anilaḥ // Uv_28.8

yo.hy.apraduṣṭasya.narasya.duṣyate.śuddhasya.nityam.vigata.aṅgaṇasya /
tam.eva.bālam.pratiyāti.pāpam.kṣiptam.rajaḥ.prativātam.yathaiva // Uv_28.9

yad.yat.karoti.puruṣas.tat.tat.paśyati.ha.ātmanaḥ /
kalyāṇa.kārī.kalyāṇam.pāpa.kārī.ca.pāpakam // Uv_28.10

ātmanā.hi.kṛte.pāpe.tv.ātmanā.kliśyate.sadā /
ātmanā.tv.akṛte.pāpe.hy.ātmanā.eva.viśudhyate // Uv_28.11

aśuddha.buddhim.pratyātmam.na.anyo.hy.anyam.viśodhayet /
abhimathnāti.tam.pāpam.vajram.aśma.maṇim.yathā // Uv_28.12

cakṣuṣmān.viṣamānī.iva.vidyamāne.parākramet /
paṇḍito.jīva.loke.asmin.pāpāni.parivarjayet // Uv_28.13

vaṇig.vā.sabhayam.mārgam.alpa.śāstro.mahā.dhano /
viṣam.jīvita.kāmo.vā.pāpāni.parivarjayet // Uv_28.14

paṇau.ca.asya.vraṇo.na.syād.dhārayet.pāṇinā.viṣam /
na.avraṇe.krāmati.viṣam.na.asti.pāpam.akurvataḥ // Uv_28.15

sukarāṇi.hy.asādhūni.sva.ātmano.hy.ahitāni.ca /
yad.vai.hitam.ca.pathyam.ca.tad.vai.parama.duṣkaram // Uv_28.16

sukaram.sādhunā.sādhu.sādhu.pāpena.duṣkaram /
pāpam.pāpena.sukaram.pāpam.āryeṇa.duṣkaram // Uv_28.17

madhuvad.manyate.bālo.yāvat.pāpam.na.pacyate /
yadā.tu.pacyate.pāpam.atha.duhkham.nigacchati // Uv_28.18

pāpo.api.paśyate.bhadram.yāvat.pāpam.na.pacyate /
yadā.tu.pacyate.pāpam.atha.pāpāni.paśyati // Uv_28.19

bhadro.api.paśyate.pāpam.yāvad.bhadram.na.pacyate /
yadā.tu.pacyate.bhadram.atha.bhadrāṇi.paśyati // Uv_28.20

kuryāc.cet.puruṣaḥ.pāpam.na.enam.kuryāt.punaḥ.punaḥ /
na.tatra.chandam.kurvīta.duhkham.pāpasya.saṃcayaḥ //[.cchandam.] Uv_28.21

kuryāt.tu.puruṣaḥ.puṇyam.kuryāc.ca.enam.punaḥ.punaḥ /
tatra.chandam.ca.kurvīta.sukham.puṇyasya.saṃcayaḥ /[.cchandam.] Uv_28.22

abhitvareta.kalyāṇe.pāpāc.cittam.nivārayet /
dhandham.hi.kurvataḥ.puṇyam.pāpeṣu.ramate.manaḥ //[.dvandvam.]? Uv_28.23

alpakam.pi.kṛtam.pāpam.duhkhāya.parataḥ.sadā /
mahate.bhavaty.anarthāya.viṣam.koṣṭha.gatam.yathā // Uv_28.24

alpakam.pi.kṛtam.puṇyam.para.loke.sukhāvaham /
arthāya.mahate.nityam.sasyānām.iva.saṃcayaḥ // Uv_28.25

adaṇḍeṣu.hi.daṇḍena.yo.apraduṣṭeṣu.duṣyate /
daśānām.anyatamam.sthānam.kṣipram.eva.nigacchati // Uv_28.26

jñātīnām.vā.vinā.bhāvam.bhogānām.vā.parikṣayam /
rājato.hy.upasargam.vā.apy.abhyākhyānam.ca.dāruṇam // Uv_28.27

vedanām.kaṭukām.vā.api.śarīrasya.ca.bhedanam/
ābādham.vā.api.paruṣam.citta.kṣepam.atha.api.vā // Uv_28.28

atha.vā.asya.apy.agārāṇi.hy.agnir.dahati.sarvathā /
bhedāt.kāyasya.ca.aprājño.daśamām.durgatim.vrajet // Uv_28.29

pāpe.tu.kṛte.hi.na.āśvasec.cira.kṛte.dūra.kṛte.api.na.āśvaset /
rahasi.ca.kṛte.api.na.āśvased.asti.tasya.vipāka;iti.na.āśvaset // Uv_28.30

puṇye.tu.kṛte.tv.iha.āśvasec.cira.kṛte.dūra.kṛte.api.ca.āśvaset /
rahasi.ca.kṛte.api.ca.āśvased.asti.tasya.vipāka;iti.ca.āśvaset // Uv_28.31

pāpe.tu.kṛte.hi.śocate.cira.kṛte.dūra.kṛte.api.śocate /
rahasi.ca.kṛte.api.śocate.asti.tasya.vipāka;iti.śocate // Uv_28.32

puṇye.tu.kṛte.hi.nandate.cira.kṛte.dūra.kṛte.api.nandate /
rahasi.ca.kṛte.api.nandate.asti.tasya.vipāka;iti.nandate // Uv_28.33

iha.śocati.pretya.śocati.pāpa.karmā.hy.ubhayatra.śocati /
sa.hi.śocati.sa.praśocati.dṛṣṭvā.karma.hi.kliṣṭam.ātmanaḥ // Uv_28.34

iha.nandati.pretya.nandati.kṛta.puṇyo.hy.ubhayatra.nandati /
sa.hi.nandati.sa.pramodate.dṛṣṭvā.karma.viśuddham.ātmanaḥ // Uv_28.35

pāpe.tu.kṛte.hi.śocate.cira.kṛte.dūra.kṛte.api.śocate /
rahasi.ca.kṛte.api.śocate.bhūyaḥ.śocati.durgatim.gataḥ // Uv_28.36

puṇye.tu.kṛte.hi.nandate.cira.kṛte.dūra.kṛte.api.nandate /
rahasi.ca.kṛte.api.nandate.bhūyo.nandati.sadgatim.gataḥ // Uv_28.37

puṇye.tu.kṛte.hi.modate.cira.kṛte.dūra.kṛte.api.modate /
rahasi.ca.kṛte.api.modate.bhūyo.modati.sadgatim.gataḥ // Uv_28.38

kṛte.ca.pāpe.apy.akṛte.ca.puṇye.dharmam.samādāya.vihāya.dharmam /
bibheti.mṛtyor.iha.pāpa.karmā.bhinna.plavo.madhya;iva.udakasya // Uv_28.39

kṛtam.ca.puṇyam.hy.akṛtam.ca.pāpam.satām.ca.dharmaś.caritaḥ.purāṇaḥ /
bibheti.mṛtyor.na.kadaṃcid.eva.yathaiva.nāvā.dṛḍhayā.tarantaḥ // Uv_28.40

29 yugavarga

avabhāsati.tāvat.sa.kṛmir.yāvan.na.udayate.divā.karaḥ /
vairocane.tu.udgate.bhṛśam.śyāvo.bhavati.na.ca.avabhāsate // Uv_29.1

evam.bhāṣitam.āsi.tārkikair.yāvan.na.udayate.tathā.gataḥ /[.āsi.]?
buddha.pratibhāsite.tu.loke.na.tārkiko.bhāsati.na.asya.śrāvakaḥ // Uv_29.2

asāre.sāra.matayaḥ.sāre.ca.asāra.saṃjñinaḥ /
te.sāram.na.adhigacchanti.mithyā.saṃkalpa.gocarāḥ // Uv_29.3

sāram.tu.sārato.jñātvā.hy.asāram.ca.apy.asārataḥ /
te.sāram.adhigacchanti.samyak.saṃkalpa.gocarāḥ // Uv_29.4

upa.atidhāvanti.hi.sāra.buddhyā.navam.navam.bandhanam.ādadantaḥ /
patanti.hi.dyotam.iva.andha.kārād.dṛṣṭte.śrute.caiva.niviṣṭa.cittāḥ // Uv_29.5

kāṅkṣā.hi.yā.syād.iha.vā.pṛthag.vā.iha.vedikā.vā.para.vedikā.vā /
tām.dhyāyino.viprajahanti.sarvā.hy.ātāpino.brahmacaryam.carantaḥ // Uv_29.6

aniṣkaṣāyaḥ.kāṣāyam.yo.vastram.paridhāsyati /
apeta.dama.sauratyo.na.asau.kāṣāyam.arhati // Uv_29.7

yas.tu.vānta.kaṣāyaḥ.syāt.śīleṣu.susamāhitaḥ /
upeta.dama.sauratyaḥ.sa.vai.kāṣāyam.arhati // Uv_29.8

yasya.doṣāḥ.samucchinnās.tāla.mastakavad.dhatāḥ /[.hatāḥ.]
sa.vānta.doṣo.medhāvī.sādhu.rūpo.nirucyate // Uv_29.9

na.nāma.rūpa.mātreṇa.varṇa.puṣkalayā.na.ca /
sādhu.rūpo.naro.bhavati.māyāvī.matsarī.śaṭhaḥ // Uv_29.10

na.varṇa.rūpeṇa.naro.hi.sarvo.vijñāyate.netvara.darśanena /?
susaṃvṛtānām.iha.vyañjanena.tv.asaṃvṛtā.lokam.imam.caranti // Uv_29.11

pratirūpakam.dhūpita.karṇikā.vā.loha.ardha.māṣa;iva.hiraṇyac.channaḥ /
caranti.ha.eke.parivāravantas.tv.antar.hy.aśuddhā.bahi.śobhamānāḥ /[.bahiḥ.śobhamānāḥ.] Uv_29.12

middhī.ca.yo.bhavati.mahā.grasaś.ca.rātrim.divam.samparivarta.śāyī /
mahā.varāhaiva.nivāpa.puṣṭaḥ.punaḥ.punar.mandam.upaiti.garbham // Uv_29.13

manujasya.sadā.smṛtīmato.labdhvā.bhojana.mātra.jānataḥ /[.smṛtimato.]
tanukā.asya.bhavanti.vedanāḥ.śanakair.jīryati.āyuḥ.pālayam // Uv_29.14

śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam /
bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca /
tam.vai.prasahate.rāgo.vāto.vṛkṣam.iva.abalam //
śubha.anupaśyī.viharann.indriyair.hi;asaṃvṛtaḥ /
bhojane.ca.apy.amātrajñaḥ.kusīdo.hīna.vīryavān /
tam.vai.prasahate.rāgo.vāto.vṛkṣam.iva.abalam //
śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam /
bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca /
tam.vai.prasahate.dveṣo.vāto.vṛkṣam.iva.abalam //
śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam /
bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca /
tam.vai.prasahate.moho.vāto.vṛkṣam.iva.abalam //
śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam /
bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca /
tam.vai.prasahate.māno.vāto.vṛkṣam.iva.abalam //
śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam /
bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca /
tam.vai.prasahate.lobho.vāto.vṛkṣam.iva.abalam //
śubha.anudarśinam.nityam.indriyaiś.ca.apy.asaṃvṛtam /
bhojane.ca.apy.amātrajñam.hīnam.jāgarikāsu.ca /
tam.vai.prasahate.tṛṣṇā.vāto.vṛkṣam.iva.abalam // Uv_29.15

aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam /
bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca /
tam.na.prasahate.rāgo.vātaḥ.śailam.iva.sthiram //
aśubha.anupaśyī.virahann.indriyair.hi.susaṃvṛtaḥ /
bhojane.ca.api.mātrajñaḥ.śrāddha;ārabdha.vīryavān /
tam.na.prasahate.rāgo.vātaḥ.śailam.iva.parvatam //
aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam /
bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca /
tam.na.prasahate.dveṣo.vātaḥ.śailam.iva.sthiram //
aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam /
bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca /
tam.na.prasahate.moho.vātaḥ.śailam.iva.sthiram //
aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam /
bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca /
tam.na.prasahate.māno.vātaḥ.śailam.iva.sthiram //
aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam /
bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca /
tam.na.prasahate.lobho.vātaḥ.śailam.iva.sthiram //
aśubha.anudarśinam.nityam.indriyaiś.ca.susaṃvṛtam /
bhojane.ca.api.mātrajñam.yuktam.jāgarikāsu.ca /
tam.na.prasahate.tṛṣṇā.vātaḥ.śailam.iva.sthiram // Uv_29.16

ramaṇīyāny.araṇyāni.na.ca.atra.ramate.janaḥ /
vīta.rāgā.atra.raṃsyante.na.tu.kāma.gaveṣiṇaḥ // Uv_29.17

grāme.vā.yadi.vā.araṇye.nimne.vā.yadi.vā.sthale /
yatra.arhanto.viharanti.te.deśā.ramaṇīyakāḥ // Uv_29.18

dūrāt.santaḥ.prakāśyante.himavān.iva.parvataḥ /
asanto.na.prakāśyante.rātri.kṣiptāḥ.śarā.yathā // Uv_29.19

sadbhir.eva.saha.āsīta.paṇḍitair.artha.cintakaiḥ /
artham.mahāntam.gambhīram.prajñayā.pratividhyate // Uv_29.20

aham.nāga;iva.saṃgrāme.cāpād.utpatitān.śarān /
ativākyam.titīkṣāmi.duhśīlo.hi.mahā.janaḥ //[.titikṣāmi.] Uv_29.21

bhave.ca.aham.bhayam.dṛṣṭvā.bhūyaś.ca.vibhavam.bhave /
tasmād.bhavam.na.abhinande.nandī.ca.vibhavena.me // Uv_29.22

aśrāddhaś.ca.akṛtajñaś.ca.saṃdhic.chettā.ca.yo.naraḥ /[.aśraddhaś.ca.]
hata.avakāśo.vānta.āśaḥ.sa.vai.tu.uttama.pūruṣaḥ // Uv_29.23

mātaram.pitaram.hatvā.rājānam.dvau.ca.śrotriyau /
rāṣṭram.sānucaram.hatvā.anigho.yāti.brāhmaṇaḥ // Uv_29.24

yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ /
śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.padam.teṣām.duranvayam // Uv_29.25

yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ /
śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // Uv_29.26

yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ /
śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.padam.teṣām.duranvayam // Uv_29.27

yeṣām.samnicayo.na.asti.ye.parijñāta.bhojanāḥ /
śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // Uv_29.28

yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ /
śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.padam.teṣām.duranvayam // Uv_29.29

yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ /
śunyatā.ca.animittam.ca.vivekaś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // Uv_29.30

yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ /
śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.padam.teṣām.duranvayam // Uv_29.31

yeṣām.bhavaḥ.parikṣīṇo.hy.aparāntam.ca.na.āśritāḥ /
śunyatā.ca.animittam.ca.samādhiś.caiva.gocaraḥ /[.śūnyatā.]
ākāśaiva.śakuntānām.gatis.teṣām.duranvayā // Uv_29.32

alpakās.te.mauṣyeṣu.ye.janāḥ.pāragāminaḥ /
atha.iyam.itarāḥ.prajās.tīram.eva.anudhāvati // Uv_29.33

ye.tarhi.samyag.ākhyāte.dharme.dharma.anudarśinaḥ /
te.janāḥ.pāram.eṣyanti.mṛtyu.dheyasya.sarvaśaḥ // Uv_29.34

gata.adhvāno.viśokasya.vipramuktasya.tāyinaḥ /
sarva.grantha.prahīṇasya.paridāgho.na.vidyate // Uv_29.35

uttīrṇaḥ.sabhayo.mārgaḥ.pātālaḥ.parivarjitaḥ /
mukto.yogais.tathā.granthaiḥ.sarvam.rāga.viṣam.hatam // Uv_29.36

na.asti.kāma.samo.hy.ogho.na.asti.doṣa.samo.grahaḥ /
na.asti.moha.samam.jālam.na.asti.tṛṣṭā.samā.nadī // Uv_29.37

ākāśe.tu.padam.na.asti.śramaṇo.na.asti.bāhyakaḥ /
prapañca.abhiratā.bālā.niṣprapañcās.tathāgatāḥ // Uv_29.38

yogaiḥ.samuhyate.bālo.yogān.nudati.paṇḍitaḥ /
yogān.praṇudya.medhāvī.ye.divyā.ye.ca.mānuṣāḥ // Uv_29.39

yogād.bhavaḥ.prabhavati.viyogād.bhava.saṃkṣayaḥ /
etad.dvaidhā.patham.jñātvā.bhavāya.vibhavāya.ca /
tatra.śikṣeta.medhāvī.yatra.yogān.atikramet // Uv_29.40

akṛtam.kukṛtāt.śreyaḥ.paścāt.tapati.duṣkṛtam /
śocate.duṣkṛtam.kṛtvā.śocate.durgatim.gataḥ // Uv_29.41

kṛtam.tu.sukṛtam.śreyo.yat.kṛtvā.na.anutapyate /
nandate.sukṛtam.kṛtvā.nandate.sugatim.gataḥ // Uv_29.42

na.abhāṣamānā.jñāyante.miśrā.bālair.hi.paṇḍitāḥ /
jñāyante.bhāṣamānās.tu.deṣayanto.arajaḥ.padam // Uv_29.43

bhāṣayed.dyotayed.dharmam.ucchrayed.ṛṣiṇām.dhvajam /
subhāṣita.dhvajā.nityam.ṛṣayor.dharma.gauravāḥ // Uv_29.44

nindanti.tuṣṇim.āsīnam.nindanti.bahu.bhāṣiṇam /[.tūṣṇīm.āsīnam.]
alpa.bhāṇim.ca.nindanti.na.asti.lokeṣv.aninditaḥ // Uv_29.45

ekānta.ninditaḥ.puruṣaḥ.ekāntam.vā.praśaṃsitaḥ /
na.abhūd.bhaviṣyati.ca.no.na.ca.apy.etarhi.vidyate // Uv_29.46

yam.tu.vijñāḥ.praśaṃsanti.hy.anuyujya.śubha.aśubham /
praśaṃsā.sā.samākhyātā.na.tv.ajñair.yaḥ.praśaṃsitaḥ // Uv_29.47

medhāvinam.vṛtta.yuktam.prājñam.śīleṣu.saṃvṛtam /
niṣkam.jāmbunadasya.eva.kas.tam.ninditum.arhati // Uv_29.48

śailo.yathā.apy.eka.ghano.vāyunā.na.prakampyate /
evam.nindā.praśaṃsābhir.na.kampyante.hi.paṇḍitāḥ // Uv_29.49

yasya.mūle.tvacā.na.asti.parṇā.na.asti.tathā.latāḥ /
tam.dhīram.bandhanān.muktam.kas.tam.ninditum.arhati // Uv_29.50

yasya.ha.prapañcitam.hi.no.sat.saṃtānam.parikham.ca.yo.nivṛttaḥ /
tṛṣṇā.vigatam.munim.carantam.na.vijānāti.sadevako.api.lokaḥ // Uv_29.51

yasya.jitam.na.upajīyate.jitam.anveti.na.kaṃcid.eva.loke /
tam.buddham.ananta.gocaram.hy.apadam.kena.padena.neṣyasi // Uv_29.52

yasya.jālinī.viṣaktikā.tṛṣṇā.na.asti.hi.loka.nāyinī /
tam.buddham.ananta.gocaram.hy.apadam.kena.padena.neṣyasi // Uv_29.53

yasya.mūlam.kṣitau.na.asti.parṇā.na.asti.tathā.latāḥ /
tam.dhīram.bandhanān.muktam.ko.nu.ninditum.arhati // Uv_29.54

yasya.jālinī.viṣaktikā.tṛṣṇā.na.asti.hi.loka.nāyinī /
tam.buddham.ananta.vikramam.hy.apadam.kena.padena.neṣyasi // Uv_29.55

yasya.vitarkā.vidhūpitās.tv.ādhyātmam.vinivartitā.hy.aśeṣam /
sa.hi.saṅgam.atītya.sarva.saṃjñām.yoga.apetam.atīrṇa.saṅgam.eti // Uv_29.56

muñca.purato.muñca.paścato.madhye.muñca.bhavasya.pāragaḥ.[.paścāto.]
sarvatra.viṃkuta.mānaso.na.punar.jāti.jarām.upeṣyasi // Uv_29.57

30 sukhavarga

jayād.vairam.prasavate.duhkham.śete.parājitaḥ /
upaśāntaḥ.sukham.śete.hitvā.jaya.parājayau // Uv_30.1

para.duhkha.upadhānena.ya;icchet.sukham.ātmanaḥ /
vaira.saṃsarga.saṃsakto.duhkhān.na.parimucyate // Uv_30.2

sukha.kāmāni.bhūtāni.yo.daṇḍena.vihiṃṣati /
ātmanaḥ.sukham.eṣāṇaḥ.sa.vai.na.labhate.sukham // Uv_30.3

sukha.kāmāni.bhūtāni.yo.daṇḍena.na.hiṃsati /
ātmanaḥ.sukham.eṣāṇaḥ.sa.pretya.labhate.sukham // Uv_30.4

dharmam.caret.sucaritam.na.enam.duścaritam.caret /
dharma.cārī.sukham.śete.hy.asmin.loke.paratra.ca // Uv_30.5

dharmaḥ.sadā.rakṣati.dharma.cāriṇam.chatram.mahad.varṣa.kāle.yathaiva /
eṣa.anuśaṃso.dharme.sucīrṇe.na.durgatim.gacchati.dharma.cārī // Uv_30.6

dharmaḥ.sadā.rakṣati.dharma.cāriṇam.dharmaḥ.sucīrṇaḥ.sukham.ādadhāti /
eṣa.anuśaṃso.dharme.sucīrṇe.na.durgatim.gacchati.dharma.cārī // Uv_30.7

alpā.api.santo.bahavo.jayanti.susaṃvidhāne.na.saṃvidhānam /
alpam.api.cet.śraddadhāno.dadāti.tena.eva.asau.bhavati.sukhī.paratra // Uv_30.8

dānam.ca.yuddham.ca.samānam.āhur.na.ete.guṇāḥ.kāpuruṣā.iva.santi /
saṃgrāma.velā.iva.hi.dāna.velā.tulyam.bhavet.kāraṇa.saṃgraheṇa // Uv_30.9

ayam.hi.pratyūha.śatāni.jitvā.mātsaryam.ākramya.ca.śatru.bhūtam /
śurādd.hi.tam.śūrataram.vadāmi.dadāti.yo.dānam.asakta.cittaḥ /[.śūrād.] Uv_30.10

sukho.vipākaḥ.puṇyānām.abhiprāyaḥ.samṛdhyate /
kṣipram.ca.paramām.śāntim.nirvṛtim.so.adhigacchati // Uv_30.11

parato.hy.upasargāṃś.ca.devatā.māra.kāyikāḥ /
antarāyam.na.śaktiṣṭhāḥ.kṛta.puṇyasya.kartu.vai // Uv_30.12

dharma.prītiḥ.sukham.śete.viprasannena.cetasā /
ārya.pravedite.dharme.ramate.paṇḍitaḥ.smṛtaḥ // Uv_30.13

yeṣām.dharma.ratam.cittam.anupādāya.nirvṛtim /
smṛty.upasthāna.niratam.bodhy.aṅgeṣu.ca.saptasu // Uv_30.14

yeṣām.dharma.ratm.cittam.anupādāya.nirvṛtim /
ṛddhi.pāda.ratam.caiva.mārge.ca.aṣṭa.aṅgike.ratam // Uv_30.15

sukham.te.bhuñjate.piṇḍam.dhārayanti.ca.cīvaram /
sukham.caṅkramaṇam.teṣām.parvateṣu.guhāsu.ca // Uv_30.16

kṣema.prāptā.hi.sukhitā.dṛṣṭa.dharma.abhinirvṛtāḥ /
sarva.vaira.bhaya.atītās.tīrṇā.loke.viṣaktikām // Uv_30.17

sukho.vivekas.tuṣṭasya.śruta.dharmasya.paśyataḥ /
avyāvadhyaḥ.sukham.loke.prāṇa.bhūteṣu.samyamaḥ // Uv_30.18

sukham.virāgatā.loke.kāmānām.samatikramaḥ /
asmi.mānasya.vinaya;etad.vai.paramam.sukham // Uv_30.19

sukham.yāvaj.jarā.śīlam.sukham.śraddhā.pratiṣṭhitā /
sukham.ca.artha.ratā.vācā.pāpasya.akaraṇam.sukham // Uv_30.20

sukham.mātṛvyatā.loke.sukham.caiva.pitṛvyatā /
sukham.śrāmaṇyatā.loke.tathā.brāhmaṇyatā.sukham // Uv_30.21

sukham.buddhasya.ca.utpādaḥ.sukham.dharmasya.deśanā /
sukham.saṃghasya.sāmagrī.samagrāṇām.tapaḥ.sukham // Uv_30.22

śīlavantaḥ.sukham.dṛṣṭum.sukham.dṛṣṭum.bahu.śrutāḥ /[.draṣṭum.]
arhantaś.ca.sukham.dṛṣṭum.vipramukta.punar.bhavāḥ // Uv_30.23

sukhā.nadī.sūpatīrthā.sukham.dharmajino.jinaḥ /
prajñā.lābhaḥ.sukho.nityam.asmi.māna.kṣayaḥ.sukham // Uv_30.24

sukham.darśanam.āryāṇām.saṃvāso.api.sadā.sukham /
adarśanena.bālānām.nityam.eva.sukhī.bhavet // Uv_30.25

bāla.saṃsarga.cārī.hi.dīrgha.adhvānam.praśocati /
duhkho.bālair.hi.saṃvāso.hy.amitrair.iva.sarvaśaḥ /
dhīrais.tu.sukha.saṃvāso.jñātīnām.iva.saṃgamaḥ // Uv_30.26

durlabhaḥ.puruṣo.jātyo.na.asau.sarvatra.jāyate /
yatra.asau.jāyate.vīras.tu.kulam.sukham.edhate // Uv_30.27

sarvathā.vai.sukham.śete.brāhmaṇaḥ.parinirvṛtaḥ /
yo.na.lipyate.kāmebhir.vipramukto.nirāsravaḥ // Uv_30.28

sarvā.hy.āśāstayaś.chittvā.vinīya.hṛdaya.jvaram /
upaśāntaḥ.sukham.śete.śāntim.prāpya.iha.cetasaḥ // Uv_30.29

mātrā.sukha.parityāgād.yaḥ.paśyed.vipulam.sukham /
tyajen.mātrā.sukham.dhīraḥ.sampaśyan.vipulam.sukham // Uv_30.30

yac.ca.kāma.sukham.loke.yac.ca.api.divijam.sukham /
tṛṣṇā.kṣaya.sukhasya.etat.kalām.na.arghati.ṣoḍaśīm // Uv_30.31

nikṣipya.hi.gurum.bhāram.na.ādadyād.bhāram.eva.tu /
bhāra.ādānam.param.duhkham.bhāra.nikṣepaṇam.sukham // Uv_30.32

sarva.tṛṣṇām.viprahāya.sarva.samyojana.kṣayāt /
sarva.upadhim.parijñāya.na.āgacchanti.punar.bhavam // Uv_30.33

artheṣu.jāteṣu.sukham.sahāyāḥ.puṇyam.sukham.jīvita.saṃkṣayeṣu /
tuṣṭiḥ.sukhā.yā.tv.itaretareṇa.sarvasya.duhkhasya.sukho.nirodhaḥ // Uv_30.34

ayoghana.hatasya.eva.jvalato.jāta.vedasaḥ /
anupūrva.upaśāntasya.yathā.na.jñāyate.gatiḥ // Uv_30.35

evam.samyag.vimuktānām.kāma.paṅka.ogha.tāriṇām /
prajñāpayitum.gatir.na.asti.prāptānām.acalam.sukham // Uv_30.36

yasya.antarato.na.santi.kopā;ittham.bhāva.gatam.ca.yo.nivṛttaḥ /
akhilam.tam.sukhinam.sadā.viśokam.devā.na.anubhavanti.darśanena // Uv_30.37

sukham.hi.yasya.iha.na.kiṃcanam.syāt.svākhyāta.dharmasya.bahu.śrutasya /[.kiṃcana.]
sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.pratibaddha.cittam // Uv_30.38

sukham.hi.yasya.iha.na.kiṃcanam.syāt.svākhyāta.dharmasya.bahu.śrutasya /[.kiṃcana.]
sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.pratibaddha.rūpam //[identical ṛih 38] Uv_30.39

sukhino.hi.janā.hy.akiṃcanā.veda.guṇā.hi.janā.hy.akiṃcanāḥ /
sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.baddha.cittam // Uv_30.40

sukhino.hi.janā;akiṃcanā.veda.guṇā.hi.janā.hy.akiṃcanāḥ /
sakiṃcanam.paśya.vihanyamānam.janam.janeṣu.pratibaddha.rūpam // Uv_30.41

sarvam.para.vaśam.duhkham.sarvam.ātma.vaśam.sukham /
sādhāraṇe.vihanyante.yogā.hi.duratikramāḥ // Uv_30.42

susukham.bata.jīvāmo.hy.utsukeṣu.tv.anutsukāḥ /
utsukeṣu.manuṣyeṣu.viharāmo.hy.anutsukāḥ // Uv_30.43

susukham.bata.jīvāmo.yeṣām.no.na.asti.kiṃcanam /[.kiṃcana.]
mithilāyām.dahyamānāyām.na.no.dahyati.kiṃcanam // Uv_30.44

susukham.bata.jīvāmo.hy.ātureṣu.tv.anāturāḥ /
ātureṣu.manuṣyeṣu.viharāmo.hy.anāturāḥ // Uv_30.45

susukham.bata.jīvāmo.hiṃsakeṣu.tv.ahiṃsakāḥ /
hiṃsakeṣu.manuṣyeṣu.viharāmo.hy.ahiṃsakāḥ // Uv_30.46

susukham.bata.jīvāmo.vairikeṣu.tv.avairikāḥ /
vairikeṣu.manuṣyeṣu.viharāmo.hy.avairikāḥ // Uv_30.47

susukham.bata.jīvāmo.heṭhakeṣu.tv.aheṭhakāḥ /
heṭhakeṣu.manuṣyeṣu.viharāmo.hy.aheṭhakaḥ // Uv_30.48

susukham.bata.jīvāmo.yeṣām.no.na.asti.kiṃcanam /[.kiṃcana.]
prīti.bhakṣā.bhaviṣyāmo.devā.hy.ābhasvarā.yathā //[.ābhāsvarā.] Uv_30.49

susukham.bata.jīvāmo.yeṣām.no.na.asti.kiṃcanam /[.kiṃcana.]
prīti.bhakṣā.bhaviṣyāmo.satkāyena.upanihśritāḥ // Uv_30.50

grāme;araṇye.sukha.duhkha.spṛṣṭo.na.eva.ātmano.na.parato.dadhāti /
sparśāḥ.spṛśanti.hy.upadhim.pratītya.niraupadhim.kim.sparśāḥ.spṛśeyuḥ // Uv_30.51

sāpatrapāḥ.sat.puruṣā.bhavanti.na.kāma.hetor.lapayanti.santaḥ /
spṛṣṭā.hi.duhkhena.tathā.sukhena.na.ucca.avacāḥ.sat.puruṣā.bhavanti // Uv_30.52

31 cittavarga

durnigrahasya.laghuno.yatra.kāma.nipātinaḥ /
cittasya.damanam.sādhu.cittam.dāntam.sukhāvaham // Uv_31.1

vārijo.vā.sthale.kṣipta;okād.oghāt.samuddhṛtaḥ /
parispandati.vai.cittam.māra.dheyam.prahātavai // Uv_31.2

pṛthag.vidhāvate.cittam.sūryasya.iva.hi.raśmayaḥ /
tat.paṇḍito.vārayati.hy.aṅkuśena.eva.kuñjaram // Uv_31.3

bhrūṇa.dheyam.idam.cittam.nihsāram.anidarśanam /
sadā.enam.anuśāsāmi.mā.me.anarthāya.niścaret // Uv_31.4

idam.purā.cittam.acāri.cārikām.yena.icchakam.yena.kāmam.yathā.iṣṭam /
tat.samnigṛhṇāmi.hi.yoniśas.tv.idam.nāgam.prabhinnam.hi.yathā.aṅkuśena // Uv_31.5

anekam.jāti.saṃsāram.saṃdhāvitvā.punaḥ.punaḥ /
gṛha.kāraka.eṣamāṇas.tvam.duhkhā.jātiḥ.punaḥ.punaḥ // Uv_31.6

gṛha.kāraka.dṛṣṭo.asi.na.punar.geham.kariṣyasi /
sarve.te.pārśukā.bhagnā.gṛha.kūṭam.visaṃskṛtam /
visaṃskāra.gate.citte;iha.eva.kṣayam.adhyagāḥ // Uv_31.7

spandanam.capalam.cittam.durakṣyam.durnivāraṇam /[.dūrakṣyam.]
ṛjum.karoti.medhāvī;iṣu.kāra;iva.tejasā //
dūram.gamam.eka.caram.aśarīram.guhāśayam /
ye.cittam.damayiṣyanti.vimokṣyante.mahā.bhayāt / Uv_31.8

na.dveṣī.dveṣiṇaḥ.kuryād.vairī.vā.vairiṇo.hitam /
mithyā.praṇihitam.cittam.yat.kuryād.ātmanā.ātmanaḥ // Uv_31.9

na.tam.mātā.pitā.vā.api.kuryāj.jñātis.tathā.aparaḥ /
samyak.praṇihitam.cittam.yat.kuryādd.hitam.ātmanaḥ // Uv_31.10

yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati /
evam.hy.abhāvitam.cittam.rāgaḥ.samatibhindati // Uv_31.11

yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati /
evam.hy.abhāvitam.cittam.dveṣaḥ.samatibhindati // Uv_31.12

yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati /
evam.hy.abhāvitam.cittam.mohaḥ.samatibhindati // Uv_31.13

yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati /
evam.hy.abhāvitam.cittam.mānaḥ.samatibhindati // Uv_31.14

yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati /
evam.hy.abhāvitam.cittam.lobhaḥ.samatibhindati // Uv_31.15

yathā.hy.agāram.ducchannam.vṛṣṭiḥ.samatibhindati /
evam.hy.abhāvitam.cittam.tṛṣṇā.samatibhindati // Uv_31.16

yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati /
evam.subhāvitam.cittam.rāgo.na.vyatibhindati // Uv_31.17

yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati /
evam.subhāvitam.cittam.dveṣo.na.vyatibhindati // Uv_31.18

yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati /
evam.subhāvitam.cittam.moho.na.vyatibhindati // Uv_31.19

yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati /
evam.subhāvitam.cittam.māno.na.vyatibhindati // Uv_31.20

yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati /
evam.subhāvitam.cittam.lobho.na.vyatibhindati // Uv_31.21

yathā.agāram.succhannam.vṛṣṭir.na.vyatibhindati /
evam.subhāvitam.cittam.tṛṣṇā.na.vyatibhindati // Uv_31.22

manaḥ.pūrvam.gamā.dharmā.manaḥ.śreṣṭhā.mano.javāḥ /
manasā.hi.praduṣṭena.bhāṣate.vā.karoti.vā / Uv_31.23

manaḥ.pūrvam.gamā.dharmā.manaḥ.śreṣṭhā.mano.javāḥ /
manasā.hi.prasannena.bhāṣate.vā.karoti.vā /
tatas.tam.sukham.anveti.chāyā.vā.hy.anugāminī // Uv_31.24

na.aprasannena.cittena.duṣṭena.kṣubhitena.vā /
dharmo.hi.śakyam.ājñātum.saṃrambha.bahulena.vā // Uv_31.25

vinīya.yas.tu.saṃrambham.aprasādam.ca.cetasā /
āghātam.caiva.nihsṛjya.prajānīyāt.subhāṣitam // Uv_31.26

na.pratyanīka.sāreṇa.suvijñeyam.subhāṣitam /
upakliṣṭena.cittena.saṃrambha.bahulena.vā // Uv_31.27

anavasthita.cittasya.saddharmam.avijānataḥ /
pāriplava.prasādasya.prajñā.na.paripūryate // Uv_31.28

srotāṃsi.yasya.ṣaṭ.triṃśan.manaḥ.prasravaṇāni.hi /
vahanti.nityam.durdṛṣṭeḥ.saṃkalpair.gredha.nihśritaiḥ // Uv_31.29

ratim.anusṛtam.indriya.anugam.puruṣam.citta.vaśa.anuvartakam /
yaśa;iha.hi.jahāti.sarvadā.drumam.iva.śīrṇa.phalam.yathā.aṇḍajaḥ // Uv_31.30

ātāpī.vihara.tvam.apramatto.mā.te.kāma.guṇo.matheta.cittam /
mā.loha.guḍām.gileḥ.pramattaḥ.krandan.vai.narakeṣu.pacyamānaḥ // Uv_31.31

utthāna.kāleṣu.nihīna.vīryo.vācā.balī.tv.ālasiko.nirāśaḥ /
sadā.eva.saṃkalpa.hataḥ.kusīdo.jñānasya.mārgam.satatam.na.vetti // Uv_31.32

sthūlān.vitarkān.atha.vā.api.sūkṣmān.samudgatān.māna.samplava.artham /
vitarkayan.vai.satatam.vitarkān.etām.sadā.dhāvati.bhrānta.cittaḥ // Uv_31.33

etāṃs.tu.vidyān.manaso.vitarkān.ātāpavān.saṃvaravān.smṛta.ātmā /
jahāty.aśeṣān.apunar.bhavāya.samāhito.dhyāna.rataḥ.sumedhāḥ // Uv_31.34

kumbha.upamam.kāyam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca /
yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // Uv_31.35

phena.upamam.kāyam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca /
yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // Uv_31.36

kumbha.upamam.lokam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca /
yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // Uv_31.37

phena.upamam.lokam.imam.viditvā.nagara.upamam.cittam.adhiṣṭhitam.ca /
yudhyeta.māram.prajñā.yuddhena.jitam.ca.rakṣed.aniveśanaḥ.syāt // Uv_31.38

sambhodhy.aṅgeṣu.yeṣāṃs.tu.samyak.cittam.subhāvitam /
ādānam.pratinihsṛjya.ca.anupādāyam.āśritāḥ /
kṣīṇa.āsravā.vānta.doṣās.te.loke.parinirvṛtāḥ // Uv_31.39

sva.cittam.anurakṣam.vai.sva.vālam.camarī.yathā /
bhūteṣu.ca.dayā.āpannaḥ.sukhān.na.parihīyate // Uv_31.40

etam.nāgasya.nāgena.tv.īṣā.dantasya.hastinaḥ /
sameti.cittam.cittena.yad.eko.ramate.vane // Uv_31.41

avyāpannena.cittena.yo.bhūtāny.anukampate /
maitraḥ.sa.sarva.sattveṣu.vairam.tasya.na.kenacit //
avyāpannena.cittena.yo.bhūtāny.anukampate /
maitraḥ.sa.sarva.prāṇeṣu.vairam.tasya.na.kenacit //
avyāpannena.cittena.yo.bhūtāny.anukampate /
maitraḥ.sa.sarva.bhūteṣu.vairam.tasya.na.kenacit // Uv_31.42

ekam.api.cet.prāṇam.aduṣṭa.citto.maitrāyate.kuśalam.tena.hi.syāt /
sarvāṃs.tu.sattvān.manasā.anukampayan.prabhūtam.āryaḥ.prakaroti.puṇyam /[.sattvām.]* Uv_31.43

yo.hy.udagreṇa.cittena.tv.adīnena.sadā.naraḥ /
bhāvayet.kuśalān.dharmān.yoga.kṣemasya.prāptaye // Uv_31.44

śāntam.asya.mano.bhavati.śāntā.vāk.kāya.karma.ca /
samyag.ājñā.vimuktasya.hy.upaśāntasya.bhikṣuṇaḥ // Uv_31.45

pañca.aṅgikena.tūryeṇa.na.ratir.bhavati.tādṛśī /
yādṛśy.eka.agra.cittasya.samyag.dharmān.vipaśyataḥ // Uv_31.46

sukham.svapanti.munayo.na.te.śocanti.māmikām /
yeṣām.dhyāna.ratam.cittam.kāmas.teṣām.na.vidyate // Uv_31.47

sukham.modanti.munayo.na.te.śocanti.māmikām /
yeṣām.dhyāna.ratam.cittam.vartmas.teṣām.na.vidyate // Uv_31.48

yasya.śaila.upamam.cittam.sthitam.na.anuprakampate /
viraktam.rajanīyebhyaḥ.kopanīye.na.kupyate /
yasya.evam.bhāvitam.cittam.kutas.tam.duhkham.eṣyati // Uv_31.49

na.upavādī.na.upaghātī.prīti.mokṣe.ca.saṃvaraḥ /
mātrajñatā.ca.bhakteṣu.prāntam.ca.śayana.āsanam /
adhicitte.samāyoga;etad.buddhasya.śāsanam // Uv_31.50

citta.nimittasya.kovidaḥ.pravivekasya.rasam.prajānakaḥ /
dhyāyī.nipakaḥ.pratismṛto.vetti.prīti.sukham.nirāmiṣam // Uv_31.51

manaś.ca.yo.rakṣati.bhāṣitam.ca.ceṣṭe.ca.kāyasya.sadā.eva.yuktaḥ /
sa.prāpya.śokam.hi.na.duhkhitaḥ.syāt.satya.sthitaḥ.satyavidaḥ.sumedhāḥ // Uv_31.52

arakṣitena.cittena.mithyā.dṛṣṭi.hatena.ca /
stīna.middha.abhibhūtena.vaśam.mṛtyor.nigacchati /[.stīnamiddhābhibhūtena.] Uv_31.53

tasmād.rakṣita.cittaḥ.syāt.samyak.saṃkalpa.gocaraḥ /
samyag.dṛṣṭi.puraskāro.jñātvā.caiva.udaya.vyayam /
stīna.middha.abhibhūr.bhikṣuḥ.sarva.durgatayo.jahet // Uv_31.54

cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata /
cittena.hi.vañcitā.prajā.hy.ekatyā.narakeṣu.pacyate // Uv_31.55

cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata /
cittena.hi.vañcitā.prajā.hy.ekatyā.tīryakṣu.pacyate //[.tiryakṣu.] Uv_31.56

cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata /
cittena.hi.vañcitā.prajā.hy.ekatyā.preteṣu.pacyate // Uv_31.57

cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata /
citte.tu.surakṣite.prajā.hy.ekatyā.manujeṣu.modate // Uv_31.58

cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata /
citte.tu.surakṣite.prajā.hy.ekatyā.svargeṣu.modate // Uv_31.59

cittasya.hi.samyamaḥ.sukham.cittam.rakṣata.mā.pramadyata /
citte.tu.surakṣite.prajā.hy.ekatyā.nirvāṇam.āpnute // Uv_31.60

32 bhikṣuvarga

piṇḍa.cārikāya.bhikṣave.hy.ātma.bharāya.hi.na.anya.poṣiṇe /
devāḥ.spṛhayanti.tāyine.hy.upaśāntāya.sadā.smṛta.ātmane // Uv_32.1

piṇḍa.pātikāya.bhikṣave.hy.ātma.bharāya.hi.na.anya.poṣiṇe /
devāḥ.spṛhayanti.tāyine.na.tu.satkāra.yaśo.abhikāṅkṣine // Uv_32.2

sarva.karma.jahasya.bhikṣuṇe.dhunvānasya.puraskṛtam.rajaḥ /
amamasya.sadā.sthita.ātmano.hy.artho.na.asti.janasya.lāpanam // Uv_32.3

tudanti.vācābhir.asamyatā.janāḥ.śarair.hi.saṃgrāma.gatam.yathā.gajam /
śrutvā.tu.vācām.paruṣām.udīritām.adhivāsayed.bhikṣur.aduṣṭa.cittaḥ // Uv_32.4

yas.tv.alpa.jīvī.laghur.ātma.kāmo.yata.indriyaḥ.sarva.gatiḥ.pramuktaḥ /
anokasārī.hy.amamo.nirāśaḥ.kāmam.jahaś.ca.eka.caraḥ.sa.bhikṣuḥ // Uv_32.5

mātram.bhajeta.pratirūpam.śuddha.ājīvo.bhavet.sadā /
pratisaṃstāra.vṛttiḥ.syād.ācāra.kuśalo.bhavet /
tataḥ.pramodya.bahulaḥ.smṛto.bhikṣuḥ.parivrajet // Uv_32.6

hasta.samyataḥ.pāda.samyato.vācā.samyataḥ.sarva.samyataḥ /
ādhyātma.rataḥ.samāhito.hy.ekaḥ.saṃtuṣito.hi.yaḥ.sa.bhikṣuḥ // Uv_32.7

dharma.ārāmo.dharma.rato.dharmam.eva.anucintayan /
dharmam.ca.anusmaran.bhikṣur.dharmān.na.parihīyate // Uv_32.8

śunya.agāram.praviṣṭasya.prahita.ātmasya.bhikṣuṇaḥ /[.śūnya.agāram.]
amānuṣā.ratir.bhavati.samyag.dharmān.vipaśyataḥ // Uv_32.9

yato.yataḥ.saṃspṛśati.skandhānām.udaya.vyayam /
prāmodyam.labhate.tatra.prītyā.sukham.analpakam /
tataḥ.prāmodya.bahulaḥ.smṛto.bhikṣuḥ.parivrajet // Uv_32.10

yathā.api.parvataḥ.śailo.vāyunā.na.prakampate /
evam.rāga.kṣayād.bhikṣuḥ.śailavan.na.prakampate // Uv_32.11

yathā.api.parvataḥ.śailo.vāyunā.na.prakampate /
evam.dveṣa.kṣayād.bhikṣuḥ.śailavan.na.prakampate // Uv_32.12

yathā.api.parvataḥ.śailo.vāyunā.na.prakampate /
evam.moha.kṣayād.bhikṣuḥ.śailavan.na.prakampate // Uv_32.13

yathā.api.parvataḥ.śailo.vāyunā.na.prakampate /
evam.māna.kṣayād.bhikṣuḥ.śailavan.na.prakampate // Uv_32.14

yathā.api.parvataḥ.śailo.vāyunā.na.prakampate /
evam.lobha.kṣayād.bhikṣuḥ.śailavan.na.prakampate // Uv_32.15

yathā.api.parvataḥ.śailo.vāyunā.na.prakampate /
evam.tṛṣṇā.kṣayād.bhikṣuḥ.śailavan.na.prakampate // Uv_32.16

yasya.samnicayo.na.asti.yasya.na.asti.mamāyitam /
asantam.śocate.na.eva.sa.vai.bhikṣur.nirucyate / Uv_32.17

bhikṣur.na.tāvatā.bhavati.yāvatā.bhikṣate.parān /
veṣmān.dharmān.samādāya.bhikṣur.bhavati.na.tāvatā // Uv_32.18

yas.tu.puṇyam.ca.pāpam.ca.prahāya.brahmacaryavān /
viśreṇayitvā.carati.sa.vai.bhikṣur.nirucyate // Uv_32.19

maitrā.vihārī.yo.bhikṣuḥ.prasanno.buddha.śāsane /
adhigacchet.padam.śāntam.asecanaka.darśanam // Uv_32.20

maitrā.vihārī.yo.bhikṣuḥ.prasanno.buddha.śāsane /
adhigacchet.padam.śāntam.saṃskāra.upaśamam.sukham // Uv_32.21

maitrā.vihārī.yo.bhikṣuḥ.prasanno.buddha.śāsane /
abhavyaḥ.parihāṇāya.nirvāṇasya.eva.so.antike // Uv_32.22

udagra.cittaḥ.sumanā.hy.abhibhūya.priya.apriyam /[.priyā.priyam.]
prāmodya.bahulo.bhikṣur.duhkha.kṣayam.avāpnuyāt // Uv_32.23

śānta.kāyaḥ..............śānta.vāk.susamāhitaḥ /
vānta.loka.āmiṣo.bhikṣur.upaśānto.nirucyate // Uv_32.24

na.asty.aprajñasya.vai.dhyānam.prajñā.na.dhyāyato.asti.ca /
yasya.dhyānam.tathā.prajñā.sa.vai.nirvāṇa.sāntike // Uv_32.25

tasmād.dhyānam.tathā.prajñām.anuyujyeta.paṇḍitaḥ /
tasya.aham.ādir.bhavati.tathā.prājñasya.bhikṣuṇaḥ // Uv_32.26

saṃtuṣṭir.indriyair.guptiḥ.prātimokṣe.ca.saṃvaraḥ /
mātrajñatā.ca.bhakteṣu.prāntam.ca.śayana.āsanam //
adhicitte.samāyogam.yasya.asau.bhikṣur.ucyate // Uv_32.27

yasya.kāyena.vācā.ca.manasā.ca.na.duṣkṛtam /
kalyāṇa.śīlam.āhus.tam.hrīmantam.bhikṣum.uttamam // Uv_32.28

dharmāḥ.subhāvitā.yasya.sapta.sambhodha.pakṣikāḥ /
kalyāṇa.dharmam.āhus.tam.sadā.bhikṣum.samāhitam // Uv_32.29

iha.eva.yaḥ.prajānāti.duhkhasya.kṣayam.ātmanaḥ /
kalyāṇa.prajñam.āhus.tam.sadā.śīlam.anāsravam // Uv_32.30

na.śīla.vrata.mātreṇa.bahuśrutyena.vā.punaḥ / [.bāhuśrutyena.]
tathā.samādhi.lābhena.vivikta.śayanena.vā // Uv_32.31

bhikṣur.viśvāsam.āpadyed.aprāpte.hy.āsrava.kṣaye /
spṛśet.tu.sambodhi.sukham.akāpuruṣa.sevitam // Uv_32.32

tāpa.jāto.hy.ayam.lokaḥ.skandhā.na.ātmā.iti.manyate /
manyate.yena.yena.aham.tat.tad.bhavati.ca.anyathā // Uv_32.33

loko.ayam.anyathā.bhūto.bhava.sakto.bhave.rataḥ /
bhava.abhinandī.satatam.bhavān.na.parimucyate // Uv_32.34

yan.nandate.sa.hi.bhavo.duhkhasya.sa.bibheti.ca /
uṣyate.bhava.hānāya.brahmacaryam.mama.antike // Uv_32.35

ye.bhavena.bhavasya.eva.prāhur.nihsaraṇam.sadā /
anihsṛtān.bhavā.sarvāṃs.tān.vadāmi.sadā.v.aham //? Uv_32.36

pratītya.duhkham.upadhim.bhavaty.upadhi.sambhavam /
kṣayāt.sarva.upadhīnām.tu.na.asti.duhkhasya.sambhavaḥ // Uv_32.37

anityā.hi.bhavāḥ.sarve.duhkhā.vipariṇāminaḥ /
paśyataḥ.prajñayā.sarve.kṣīyante.na.abhinanditāḥ // Uv_32.38

nirvṛtasya.sadā.bhikṣor.āyatyām.upaśāmyate /
abhibhūto.bhavaḥ.sarvo.duhkha.antaḥ.sa.nirucyate // Uv_32.39

sadā.upaśānta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // Uv_32.40

sadā.upaśānta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // Uv_32.41

anavasruta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // Uv_32.42

anavasruta.cittasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // Uv_32.43

vikṣīṇa.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // Uv_32.44

vikṣīṇa.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // Uv_32.45

ucchinna.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.mukto.asau.māra.bandhanāt // Uv_32.46

ucchinna.bhava.tṛṣṇasya.vastuc.chinnasya.bhikṣuṇaḥ /
vikṣīṇo.jāti.saṃsāro.na.asti.idānīm.punar.bhavaḥ // Uv_32.47

uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ /
yaś.ca.rāga.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // Uv_32.48

uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ /
yaś.ca.dveṣa.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // Uv_32.49

uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ /
yaś.ca.moha.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // Uv_32.50

uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ /
yaś.ca.māna.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // Uv_32.51

uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ /
yaś.ca.lobha.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // Uv_32.52

uttīrṇo.yena.vai.paṅko.marditā.grāma.kaṇṭakāḥ /
yaś.ca.tṛṣṇā.kṣayam.prāptaḥ.sa.vai.bhikṣur.nirucyate // Uv_32.53

yena.jitā.grāma.kaṇṭakā.hy.ākrośāś.ca.vadhāś.ca.bandhanam.ca /
yaḥ.parvatavat.sthito.hy.aneyaḥ.sukha.duhkhena.na.vethate.sa.bhikṣuḥ // Uv_32.54

yo.na.atyasaram.na.ca.atyalīyam.jñātvā.vitatham.imam.hi.sarva.lokam /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.55

yo.rāgam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.56

yo.dveṣam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.57

yo.moham.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.58

yo.mānam.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.59

yo.lobham.udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.60

tṛṣṇām.ya;udācchinatty.aśeṣam.bisa.puṣpam.iva.jale.ruham.vigāhya /
sa.tu.bhikṣur.idam.jahāt.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.61

yas.tu.utpalitam.nihanti.rāgam.visṛtam.sarpa.viṣam.yathā.auṣadhena /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.62

yas.tu.utpalitam.nihanti.dveṣam.visṛtam.sarpa.viṣam.yathā.auṣadhena /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.63

yas.tu.utpalitam.nihanti.moham.visṛtam.sarpa.viṣam.yathā.auṣadhena /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.64

yas.tu.utpalitam.nihanti.mānam.visṛtam.sarpa.viṣam.yathā.auṣadhena /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.65

yas.tu.utpalitam.nihanti.lobham.visṛtam.sarpa.viṣam.yathā.auṣadhena /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.66

yas.tu.utpalitam.nihanti.tṛṣṇām.visṛtam.sarpa.viṣam.yathā.auṣadhena /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.67

yo.rāgam.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.68

yo.dveṣam.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.69

yo.moham.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.70

yo.mānam.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.71

yo.lobham.udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.72

tṛṣṇām.ya;udācchinatty.aśeṣam.naḍa.setum.iva.sudurbalam.mahaughaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.73

tṛṣṇām.ya;udācchinatty.aśeṣam.saritām.śīghra.javām.aśoṣayajñaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.74

yaḥ.kāma.guṇān.prahāya.sarvān.chittvā.kāma.gatāni.bandhanāni /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.75

yo.nīvaraṇām.prahāya.pañca.tv.anighaś.chinna.katham.katho.viśalyaḥ /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.76

yasya.vitarkā.vidhūpitās.tv.ādhyātmam.vinivartitā.hy.aśeṣam /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.77

yasya.hi.vanasā.na.santi.kecin.mūlam.ca.akuśalasya.yasya.naṣṭam /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.78

yasya.jvarathā.na.santi.kecin.mūlam.ca.akuśalasya.yasya.naṣṭam /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.79

yasya.anuśayā.na.santi.kecin.mūlam.ca.akuśalasya.yasya.naṣṭam /
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.80

sa.bhikṣur.yasya.śīlāni.sa.dhyāyī.yatra.śunyatā /[.śūnyatā.]
sa.tu.bhikṣur.idam.jahāty.apāram.hy.urago.jīrṇam.iva.tvacam.purāṇam // Uv_32.81

arati.rati.saho.hi.bhikṣur.evam.................. /
..................rāga.anuśayam.samuddharam.hi // Uv_32.82

na.nagna.caryā.na.jaṭā.na.paṅkā.no.anāśanam.sthaṇḍila.śāyikā.vā /
na.rajo.malam.na.utkuṭuka.prahāṇam.śodheta.martyam.hy.avitīrṇa.kāṅkṣam // Uv_33.1

alaṃkṛtaś.ca.api.careta.dharmam.kṣānto.dānto.niyato.brahma.cārī /
sarveṣu.bhūteṣu.nidhāya.daṇḍam.sa.brāhmaṇaḥ.sa.śramaṇaḥ.sa.bhikṣuḥ // Uv_33.2

bhaveṣv.eva.hi.sajyanta;eke.śramaṇa.brāhmaṇāḥ /
antareṇa.viṣīdanti.hy.aprāpya.eva.āsrava.kṣayam // Uv_33.3

bhaveṣv.eva.hi.sajyanta;eke.śramaṇa.brāhmaṇāḥ /
vigṛhya.vivadanti.ime.bālā.hy.ekānta.darśinaḥ // Uv_33.4

bhaveṣv.eva.hi.sajyanta;eke.śramaṇa.brāhmaṇāḥ /
antareṇa.viṣīdanti.aprāpya.eva.uttamam.padam // Uv_33.5

kim.te.jaṭābhir.durbuddhe.kim.ca.apy.ajina.śāṭibhiḥ /
abhyantaram.te.gahanam.bāhyakam.parimārjasi //
kim.te.jaṭābhir.durbuddhe.kim.ca.apy.ajina.śāṭibhiḥ /
abhyantaram.te.kaluṣam.bāhyakam.parimārjasi // Uv_33.6

na.jaṭābhir.na.gotreṇa.na.jātyā.brāhmaṇaḥ.smṛtaḥ /
yasya.satyam.ca.dharmam.ca.sa.śucir.brāhmaṇaḥ.sa.ca // Uv_33.7

na.jaṭābhir.na.gotreṇa.na.jātyā.brāhmaṇaḥ.smṛtaḥ /
yas.tu.vāhayate.pāpāny.aṇu.sthūlāni.sarvaśaḥ //
vāhitatvāt.tu.pāpānām.brāhmaṇo.vai.nirucyate // Uv_33.8

na.muṇḍitena.śramaṇo.na.bhoḥ.kāreṇa.brāhmaṇaḥ /
yasya.satyam.ca.dharmam.ca.brāhmaṇaḥ.śramaṇaḥ.sa.ca // Uv_33.9

na.muṇḍitena.śramaṇo.na.bhoḥ.kāreṇa.brāhmaṇaḥ /
yas.tu.vāhayate.pāpāny.aṇu.sthūlāni.sarvaśaḥ /
vāhitatvāt.tu.pāpānām.brāhmaṇaḥ.śramaṇaḥ.sa.ca // Uv_33.10

na.udakena.śucir.bhavati.bahv.atra.snāti.vai.janaḥ /
yasya.satyam.ca.dharmam.ca.sa.śucir.brāhmaṇaḥ.sa.ca // Uv_33.11

pravāhya.pāpakān.dharmān.ye.caranti.sadā.smṛtāḥ /
kṣīṇa.samyojanā.buddhā.brāhmaṇās.te.prakīrtitāḥ // Uv_33.12

yo.brāhmaṇo.vāhita.pāpa.dharmo.niṣkauṭilyo.niṣkaṣāyaḥ.sthita.ātmā /
veda.antagaś.ca.uṣita.brahma.caryaḥ.kālena.asau.brahma.vādam.vadeta // Uv_33.13

yasmin.na.māyā.vasate.na.māno.yo.vīta.lobho.hy.amamo.nirāśaḥ /
praṇunna.doṣo.hy.abhinirvṛta.ātmā.sa.brāhmaṇaḥ.sa.śramaṇaḥ.sa.bhikṣuḥ // Uv_33.14

bravīmi.brāhmaṇam.na.aham.yonijam.mātṛ.sambhavam /
bho.vādī.nāma.sa.bhavati.sa.ced.bhavati.sakiṃcanaḥ /
akiṃcanam.anādānam.bravīmi.brāhmaṇam.hi.tam // Uv_33.15

yasya.kāyena.vācā.ca.manasā.ca.na.duṣkṛtam /
susaṃvṛtam.tṛbhiḥ.sthānair.bravīmi.brāhmaṇam.hi.tam // Uv_33.16

yo.akarkaśām.vijñapanīm.giram.nityam.prabhāṣate /
yayā.na.abhiṣajet.kaścid.bravīmi.brāhmaṇam.hi.tam // Uv_33.17

ākrośān.vadha.bandhāṃś.ca.yo.apraduṣṭas.titīkṣate /[.titikṣate.]
kṣānti.vrata.bala.upetam.bravīmi.brāhmaṇam.hi.tam // Uv_33.18

akrodhanam.vratavantam.śīlavantam.bahu.śrutam /
dāntam.antima.śārīram.bravīmi.brāhmaṇam.hi.tam // Uv_33.19

asaṃsṛṣṭam.gṛhasthebhir.anagārais.tathā.ubhayam /
anokasāriṇam.tuṣṭam.bravīmi.brāhmaṇam.hi.tam // Uv_33.20

āgatam.na.abhinandanti.prakramantam.na.śocati /
saṅgāt.saṃgrāmajin.mukto.bravīmi.brāhmaṇam.hi.tam // Uv_33.21

āgatam.na.abhinandanti.prakramantam.na.śocati /
aśokam.virajam.śāntam.bravīmi.brāhmaṇam.hi.tam // Uv_33.22

ananya.poṣī.hy.ājñātā.dāntaḥ.sāre.pratiṣṭhitaḥ /
kṣīṇa.āsravo.vānta.doṣo.yaḥ.sa.vai.brāhmaṇaḥ.smṛtaḥ // Uv_33.23

yasya.pāram.apāram.ca.pāra.apāram.na.vidyate /
pāragam.sarva.dharmāṇām.bravīmi.brāhmaṇam.hi.tam // Uv_33.24

yas.tu.dīrgham.tathā.hrasvam.aṇu.sthūlam.śubha.aśubham /
loke.na.kiṃcid.ādatte.bravīmi.brāhmaṇam.hi.tam // Uv_33.25

yasya.pāram.apāram.ca.pāra.apāram.na.vidyate /
asaktam.triṣu.lokeṣu.bravīmi.brāhmaṇam.hi.tam // Uv_33.26

iha.eva.yaḥ.prajānāti.duhkhasya.kṣayam.ātmanaḥ /
vīta.rāgam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.27

yas.tu.puṇyais.tathā.pāpair.ubhayena.na.lipyate /
aśokam.nirjvaram.śāntam.bravīmi.brāhmaṇam.hi.tam // Uv_33.28

yas.tu.puṇyam.ca.pāpam.ca.apy.ubhau.saṅgāv.upatyagāt /
saṅga.atigam.visamyuktam.bravīmi.brāhmaṇam.hi.tam //
yasya.paścāt.pure.ca.api.madhye.ca.api.na.vidyate /
virajam.bandhanam.muktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.29

vāri.puṣkara.pattreṇa.iva.ārāgreṇa.iva.sarṣapaḥ /?
na.lipyate.yo.hi.kāmair.bravīmi.brāhmaṇam.hi.tam // Uv_33.30

vāri.puṣkara.pattreṇa.iva.ārāgreṇa.iva.sarṣapaḥ /?
na.lipyate.yo.hi.pāpair.bravīmi.brāhmaṇam.hi.tam //
candro.vā.vimalaḥ.śuddho.viprasanno.hy.anāvilaḥ /
na.lipyate.yo.hi.kāmair.bravīmi.brāhmaṇam.hi.tam //
candro.vā.vimalaḥ.śuddho.viprasanno.hy.anāvilaḥ /
na.lipyate.yo.hi.pāpair.bravīmi.brāhmaṇam.hi.tam //
candro.vā.vimalaḥ.śuddho.viprasanno.hy.anāvilaḥ /
nandī.bhava.parikṣīṇam.bravīmi.brāhmaṇam.hi.tam // Uv_33.31

dhyāyinam.vīta.rajasam.kṛta.kṛtyam.anāsravam /
kṣīṇa.āsravam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.32

gambhīra.buddhim.medhā.āḍhyam.mārga.amārgeṣu.kovidam /
uttama.artham.anuprāptam.bravīmi.brāhmaṇam.hi.tam // Uv_33.33

yas.tu.kaścin.manuṣyeṣu.bhaikṣācaryeṇa.jīvati /
amamo.ahiṃsako.nityam.dhṛtimān.brahmacaryavān /
ājñāya.dharmam.deśayati.bravīmi.brāhmaṇam.hi.tam // Uv_33.34

sarva.kāmān.viprahāya.yo.anagāraḥ.parivrajet /
kāma.āsrava.visamyuktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.35

nikṣipta.daṇḍam.bhūteṣu.traseṣu.thāvareṣu.ca /
yo.na.hanti.hi.bhūtāni.bravīmi.brāhmaṇam.hi.tam // Uv_33.36

ākāśam.iva.paṅkena.rajasā.candramā;iva /
na.lipyate.yo.hi.kāmair.bravīmi.brāhmaṇam.hi.tam // Uv_33.37

ākāśam.iva.paṅkena.rajasā.candramā;iva /
na.lipyate.yo.hi.pāpair.bravīmi.brāhmaṇam.hi.tam //
ākāśam.iva.paṅkena.rajasā.candramā;iva /
nandī.bhāva.parikṣīṇam.bravīmi.brāhmaṇam.hi.tam // Uv_33.38

aviruddho.viruddheṣu.tv.ātta.daṇḍeṣu.nirvṛtaḥ /
hita.anukampī.bhūteṣu.bravīmi.brāhmaṇam.hi.tam // Uv_33.39

yasya.rāgaś.ca.doṣaś.ca.māno.ṃrakṣaś.ca.śātitaḥ /
na.lipyate.yaś.ca.doṣair.bravīmi.brāhmaṇam.hi.tam // Uv_33.40

ya;imām.parikhām.durgām.saṃsāra.ogham.upatyagāt /
tīrṇaḥ.pāra.gato.dhyāyī.hy.aneyo.niṣkatham.kathaḥ /
nirvṛtaś.ca.anupādāya.bravīmi.brāhmaṇam.hi.tam //
......................... /
......................... /
............bravīmi.brāhmaṇam.hi.tam // Uv_33.41

na.vidyate.yasya.tṛṣṇā.ca.asmin.loke.pare.api.ca /
tṛṣṇā.bhava.parikṣīṇam.bravīmi.brāhmaṇam.hi.tam // Uv_33.42

na.vidyate.yasya.ca.āśā.hy.asmin.loke.pare.api.ca /
nirāśiṣam.visamyuktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.43

hitvā.ratim.ca.aratim.ca.śītī.bhūto.niraupadhiḥ /
sarva.loka.abhibhūr.dhīro.bravīmi.brāhmaṇam.hi.tam // Uv_33.44

hitvā.manuṣyakān.kāmān.divyān.kāmān.upatyagāt /
sarva.loka.visamyuktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.45

gatim.yasya.na.jānanti.deva.gandharva.mānuṣāḥ /
ananta.jñāna.samyuktam.bravīmi.brāhmaṇam.hi.tam // Uv_33.46

pūrve.nivāsam.yo.vetti.svarga.apāyāṃś.ca.paśyati /[.svargāpāyāṃś.ca.]
atha.jāti.kṣayam.prāpto.hy.abhijñā.vyavasito.muniḥ /
duhkhasya.antam.prajānāti.bravīmi.brāhmaṇam.hi.tam //
........................ /
..............bravīmi.brāhmaṇam.hi.tam // Uv_33.47

cyutim.yo.vetti.sattvānām.upapattim.ca.sarvaśaḥ /
asaktaḥ.sugato.buddho.bravīmi.brāhmaṇam.hi.tam // Uv_33.48

sarva.samyojana.atīto.yo.vai.na.paritasyate /[.paritapyate.]?
asaktaḥ.sugato.buddho.bravīmi.brāhmaṇam.hi.tam // Uv_33.49

ṛṣabham.pravaram.nāgam.maharṣim.vijitāvinam /
aneyam.snātakam.buddham.bravīmi.brāhmaṇam.hi.tam //
ṛṣabhaḥ.pravaro.nāgo.maharṣir.vijitāvinaḥ /
yo.aneyaḥ.snātako.buddho.brāhmaṇam.tam.bravīmy.aham // Uv_33.50

sarva.abhibhūm.bhava.atītam.ogha.tīrṇam.anāsravam /
pāram.gatam.visamyuktam.bravīmi.brāhmaṇam.hi.tam //
sarva.abhibhūr.bhava.atīta;ogha.tīrṇo.vināyakaḥ /
pārago.hy.visamyuktaḥ.brāhmaṇam.tam.bravīmy.aham // Uv_33.51

gata.abhidhyam.vīta.jalpam.pāpa.citta.vivarjitam / [.gatābhidhyam.]
dhyāyinam.vīta.rajasam.bravīmi.brāhmaṇam.hi.tam //
na.abhidhyāyen.na.abhijalpet.pāpakānām.vivarjayet /
āsīno.virajā.dhyāyī.brāhmaṇam.tam.bravīmy.aham // Uv_33.52

pāṃsu.kūla.dharam.bhikṣum.kāmeṣu.niravekṣiṇam /
dhyāyantam.vṛkṣa.mūlastham.bravīmi.brāhmaṇam.hi.tam //
pāṃsu.kūla.dharo.hrīmān.kāmeṣu.niravekṣakaḥ /
niṣaṇṇo.vṛkṣa.mūle.yo.brāhmaṇam.tam.bravīmy.aham // Uv_33.53

yasya.ālayo.na.asti.sadā.yo.jñātā.niṣkatham.kathaḥ /
amṛtam.ca.eva.yaḥ.prāpto.bravīmi.brāhmaṇam.hi.tam // Uv_33.54

yasya.ālayo.na.asti.sadā.yo.jñātā.niṣkatham.kathaḥ /
dūram.gamaś.ca.eka.caro.bravīmi.brāhmaṇam.hi.tam //
dūram.gamam.eka.caram.aśarīram.guhāśayam /
tenai.............kasya.brāhmaṇam /
......... u..................brāhmaṇam.tam.bravīmy.aham // Uv_33.55

yeṣām.ca.bhāvito.mārgaḥ.āryo.hy.aṣṭa.aṅgikaḥ.śivaḥ /
sarva.duhkha.prahāṇāya.lokeṣu.brāhmaṇā.hi.te // Uv_33.56

arūpiṇam.sadā.cittam.asāram.anidarśanam /
damayitvā.hy.abhijñāya.ye.caranti.sadā.smṛtāḥ /
kṣīṇa.samyojanā.buddhā.lokeṣu.brāhmaṇā.hi.te //
arūpam.anidarśanam.anantam.asudarśanam /
sūkṣmam.padam.abhijñāya.ye.caranti.sadā.smṛtāḥ /
kṣīṇa.samyojanā.buddhās.te.loke.brāhmaṇā;iha //
............................. /
............................. / Uv_33.57

chittvā.naddhrīn.varatrān.ca.saṃtānam.duratikramam /
utkṣipta.parikham.buddham.bravīmi.brāhmaṇam.hi.tam //
chittvā.naddhrīn.varatrān.ye.saṃtānam.duratikramam /
utkṣipta.parikhā.buddhās.te.loke.brāhmaṇā;iha // Uv_33.58

chittvā.naddhrīn.varatrān.ca.icchā.lobham.ca.pāpakam /
tṛṣṇām.samūlām.āvṛhya.bravīmi.brāhmaṇam.hi.tam //
chittvā.naddhrīn.varatrān.ye.icchā.lobham.ca.pāpakam /
samūlām.ca.uddhṛtās.tṛṣṇām.te.loke.brāhmaṇā;iha // Uv_33.59

chinddhi.srotaḥ.parākramya.kāmān.praṇuda.brāhmaṇa /
saṃskārāṇām.kṣayam.jñātvā.hy.akṛtajño.bhaviṣyati //
chinddhi.srotaḥ.parākramya.kāmān.sarvān.praṇuda.ca /
saṃskārāṇām.kṣayam.jñātvā.brāhmaṇo.yāti.ha.anighaḥ // Uv_33.60

mātaram.pitaram.hatvā.rājānam.dvau.ca.sśrotriyau /
rāṣṭram.sānucaram.hatvā.anigho.yāti.brāhmaṇaḥ // Uv_33.61

mātaram.pitaram.hatvā.rājānam.dvau.ca.śrotriyau /
vyāghram.ca.pañcamam.hatvā.śuddha;ity.ucyate.naraḥ // Uv_33.62

na.brāhmaṇasya.praharen.na.ca.muñceta.brāhmaṇaḥ /
dhig.brāhmaṇasya.hantāram.dhik.tam.yaś.ca.pramuñcati //
.............................. /
.............................. / Uv_33.63

yasya.dharmam.vijānīyād.vṛddhasya.daharasya.vā /
satkṛtya.enam.namasyeta.hy.agni.hotram.iva.dvijaḥ // Uv_33.64

yasya.dharmam.vijānīyād.vṛddhasya.daharasya.vā /
satkṛtya.enam.paricared.agni.hotram.iva.dvijaḥ // Uv_33.65

yasya.dharmam.vijānīyādt.samyak.sambuddha.deśitam /
satkṛtya.enam.namasyeta.hy.agni.hotram.iva.dvijaḥ // Uv_33.66

yasya.dharmam.vijānīyāt.samyak.sambuddha.deśitam /
satkṛtya.enam.paricared.agni.hotram.iva.dvijaḥ // Uv_33.67

yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet /
atha.ca.ekaḥ.piśācīm.ca.bakkulam.ca.ativartate // Uv_33.68

yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet /
atha.asya.vedanāḥ.sarve;astam.gacchanti.paśyataḥ // Uv_33.69

yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet /
atha.asya.pratyayāḥ.sarve;astam.gacchanti.paśyataḥ // Uv_33.70

yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet /
atha.asya.ca.āsravāḥ.sarve;astam.gacchanti.paśyataḥ // Uv_33.71

yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet /
atha.asya.sarva.samyogā;astam.gacchanti.paśyataḥ // Uv_33.72

yadā.hi.sveṣu.dharmeṣu.brāhmaṇaḥ.pārago.bhavet /
atha.jāti.jarām.caiva.maraṇam.ca.ativartate // Uv_33.73

divā.tapati.ha.ādityo.rātrāv.ābhāti.candramāḥ /
samnaddhaḥ.kṣatriyas.tapati.dhyāyī.tapati.brāhmaṇaḥ /
atha.nityam.aho.rātram.buddhas.tapati.tejasā // Uv_33.74

na.brāhmaṇasya.īdṛśam.asti.kiṃcid.yathā.priyebhyo.manaso.niṣedhaḥ /
yathā.yathā.hy.asya.mano.nivartate.tathā.tathā.saṃvṛtam.eti.duhkham // Uv_33.75

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.prajānāti.sahetu.duhkham // Uv_33.76

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.prajānāti.sahetu.dharmam // Uv_33.77

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.kṣayam.pratyayānām.upaiti // Uv_33.78

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.kṣayam.vedanānām.upaiti // Uv_33.79

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
atha.asya.kāṅkṣā.vyapayānti.sarvā.yadā.kṣayam.hy.āsravāṇām.upaiti // Uv_33.80

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
avabhāsayaṃs.tiṣṭhati.sarva.lokam.sūryo.yathā.eva.abhyudito.antarīkṣam // Uv_33.81

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
avabhāsayaṃs.tiṣṭhati.sarva.lokam.buddho.hi.samyojana.vipramuktaḥ // Uv_33.82

yadā.tv.ime.tu.prabhavanti.dharmā;ātāpino.dhyāyato.brāhmaṇasya /
vidhūpayaṃs.tiṣṭhati.māra.sainyam.buddho.hi.samyojana.vipramukta;iti // Uv_33.83

uddānam// (Uv_00.1)

anitya.kāma.tṛṣṇā.ca.apramādas.tathā.priyaḥ /
śīlam.sucaritam.vāca.karma.śraddhā.ca.te.daśaḥ // Uv_00.2

śramaṇo.mārga.satkāro.droha.smṛti.prakīrṇakaḥ /
udakam.puṣpam.aśvaś.ca.saha.krodhena.te.daśaḥ // Uv_00.3

tathā.gataḥ.śrutam.ca.ātmā.peyālam.mitra.pañcamam /
nirvāṇam.paśya.pāpam.ca.yuga.vargaḥ.sukhena.ca // Uv_00.4

cittam.bhikṣur.brāhmaṇaś.ca.trayas.triṃśatime.smṛtāḥ /
vargāḥ.samāptāś.ca.uddānam.samyak.sambuddha.bhāṣitāḥ // Uv_00.5