Taittirīya-Upaniṣad with Śaṃkarabhāṣya

Contents of TaittU

Header

This file is an html transformation of sa_taittirIyopaniSad-zaMkarabhASya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ivan Andrijanić

Contribution: Ivan Andrijanić

Date of this version: 2019-06-27

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none


Text

śrīmac chaṅkarācāryāviracitabhāṣyayutā
tattirīyopaniṣat

śikṣādhyāyaḥ

yasmāj jātaṃ jagat sarvaṃ yasminn eva pralīyate /
yenedaṃ dhāryate caiva tasmai jñānātmane namaḥ // 1

yair ime gurubhiḥ pūrvaṃ padavākyapramāṇataḥ /
vyākhyātāḥ sarvavedāntās tān nityaṃ praṇato 'smy aham // 2

taittirīyakasārasya mayācāryaprasādataḥ /
vispaṣṭārtharucīnāṃ hi vyākhyeyaṃ sampraṇīyate // 3

nityāny adhigatāni karmāṇy upāttaduritakṣayārthāni, kāmyāni ca phalārthināṃ pūrvasmin granthe / idānīṃ kārmopādānahetuparihārāya brahmavidyā prastūyate / karmahetuḥ kāmaḥ syāt / pravartakatvāt / āptakāmānāṃ hi kāmābhāve svātmany avasthānāt pravṛttyanupapattiḥ / ātmakāmatve cāptakāmatā / ātmā hi brahma / tadvido hi paraprāptiṃ vakṣyati / ato 'vidyānivṛttau svātmany avasthānaṃ paraprāptiḥ / abhayaṃ pratiṣṭhāṃ vindate (TaittU 2,7.1) etam ānandamayam ātmānam upasaṅkrāmati (TaittU 2,8.5) ity ādiśruteḥ / kāmyapratiṣiddhayor anārambhād ārabdhasya copabhogena kṣayān nityānuṣṭhānena ca pratyavāyābhāvād ayatnata eva svātmany avasthānaṃ mokṣaḥ / athavā niratiśayāyāḥ prīteḥ svargaśabdavācyāyāḥ karmahetutvāt karmabhya eva mokṣa iti cet / na / karmānekatvāt / anekāni hy ārabdhaphalāny anārabdhaphalāni cānekajanmāntarakṛtāni viruddhaphalāni karmāṇi sambhavanti / atas teṣv anārabdhaphalānām ekasmiñ janmany upabhogena kṣayāsambhavāt śeṣakarmanimittaśarīrārambhopapattiḥ, karmaśeṣasadbhāvasiddhiś ca / tad ya iha ramaṇīyacaraṇāḥ (ChU 5,10.7) tataḥ śeṣeṇa ity ādiśrutismṛtiśatebhyaḥ / iṣṭāniṣṭaphalānām anārabdhānāṃ kṣayārthāni nityānīti cen na / akaraṇe pratyavāyaśravaṇāt / pratyavāyaśabdo hy aniṣṭaviṣayaḥ nityākaraṇanimittasya pratyavāyasya duḥkharūpasyāgāminaḥ parihārārthāni nityānītyabhyupagamān nānārabdhaphalakarmakṣayārthāni / yadi nāmānārabdhaphalakarmakṣayārthani nityāni karmāṇi, tathāpy aśuddham eva kṣapayeyur na śuddha virodhābhāvāt / na hīṣṭaphalasya karmaṇaḥ śuddharūpatvān nityair virodha upapadyate / śuddhāśuddhayor hi virodho yuktaḥ / na ca karmahetūnāṃ kāmānā jñānābhāve nivṛttyasambhavād aśeṣakarmakṣayopapattiḥ / anātmavido hi kāmo 'nātmaphalaviṣayatvāt svātmani ca kāmānupapattir nityaprāptatvāt svayaṃ cātmā paraṃ brahmety uktam / nityānāṃ cākaraṇam abhāvas tataḥ pratyavāyānupapattir iti / ataḥ pūrvopacitaduritebhyaḥ prāpyamāṇāyāḥ pratyavāyakriyāyā nityākaraṇaṃ lakṣaṇam iti śatṛpratyayasya nānupapattiḥ akurvan vihita karma (ViP 3,18.39) iti / anyathābhāvādbhāvotpattir iti sarvapramāṇavyākopa iti / ato ayatnataḥ svātmany avasthānam ity anupapannam /

yac coktataṃ niratiśayaprīteḥ svargaśabdavācyāyāḥ karmanimittatvāt karmārabhya eva mokṣa iti / tan na / nityavān mokṣasya / na hi nityaṃ kiñcid ārabhyate loke yad ārabdhaṃ tad anityam iti / ato na karmārabhyo mokṣaḥ / vidyāsahitānāṃ karmaṇāṃ nityārambhasāmarthyam iti cet / na / virodhāt / nityaṃ cārabhyata iti virudram / yad dhi naṣṭaṃ tad eva notpadyata iti pradhvaṃsābhāvavannityo 'pi mokṣa ārabhya eveti cen na / mokṣasya bhāvarūpatvāt / pradhvaṃsābhāvo 'py ārabhyata iti na sambhavati, abhāvasya viśeṣābhāvād vikalpamātram etat / bhāvapratiyogī hy abhāvaḥ / yathā hy abhinno 'pi bhāvo ghaṭapaṭādibhir viśeṣyata abhinna eva ghaṭabhāvaḥ paṭabhāva iti, evaṃ nirviśeṣo 'py abhāvaḥ kriyāguṇayogād dravyādivadvikalpyate / na hy abhāva utpalādivadviśeṣaṇasahabhāvī / viśeṣaṇavattve bhāva eva syāt / vidyākarmakartur nityatvād vidyākarmasantānajanitamokṣanityatvam iti cen na / gaṃgāsrotovat kartṛtvasya duḥkharūpatvāt / kartṛtvoparame ca mokṣavicchedāt / tasmād avidyākāmakarmopādānahetu nivṛttau svātmany avasthānaṃ mokṣa iti, svayaṃ cātmā brahma tadvijñānād avidyānivṛttiḥ, iti brahmavidyārthopaniṣad ārabhyate /

upaniṣad iti vidyocyate / tatsevināṃ garbhajanmajarādiniśātanāt tadavasādanād vā, brahmaṇo vopanigamayitṛtvād upaniṣaṇṇaṃ vāsyāṃ paraṃ śreya iti / tadarthatvād grantho 'py upaniṣat //

oṃ śaṃ no mitraḥ śaṃ varuṇaḥ / śaṃ no bhavatvaryamā / śaṃ na indro bṛhaspatiḥ / śaṃ no viṣṇururukramaḥ / namo brahmaṇe / namaste vāyo / tvameva pratyakṣaṃ brahmāsi / tvāmevapratyakṣaṃ brahma vadiṣyāmi / ṛtaṃ vadiṣyāmi / satyaṃ vadiṣyāmi / tanmāmavatu / tadvaktāramavatu / avatu mām / avatu vaktāram // oṃ śāntiḥ śāntiḥ śāntiḥ // iti śikṣādhyāye prathamo 'nuvākaḥ // (TaittU_1,1.1)

śaṃ sukhaṃ prāṇavṛtter ahnaś cābhimānī devatātmā mitro no 'smākaṃ bhavatu / tathaivāpānavṛtteḥ rātreś cābhimānī devatātmā varuṇaḥ / cakṣuṣyāditye cābhimāny aryamā / bale indraḥ / vāci buddhau ca bṛhaspatiḥ / viṣṇururukramo vistīrṇakramaḥ pādayor abhimānī / evam adhyātmadevatāḥ / śaṃ no bhavatv iti sarvatrānuṣaṅgaḥ / tāsu hi sukhakṛtsu vidyāśravaṇadhāraṇopayogāpratibandhena bhaviṣyantīti tatsukhakartṛtvaṃ prārthyate — śaṃ no bhavatv iti / brahmavidyāvividiṣuṇā namaskārabrahmavadanakriye vāyuviṣaye brahmavidyopasargaśāntyarthaṃ kriyete / sarvakriyāphalānāṃ tadadhīnatvād brahma vāyus tasmai brahmaṇe namaḥ / prahvībhāvaṃ karomīti vākyaśeṣaḥ / namaste tubhyaṃ he vāyo / namaskaromīti parokṣapratyakṣābhyāṃ vāyur evābhidhīyate / kiñca tvam eva cakṣurādyapekṣya bāhyaṃ sannikṛṣṭam avyavahitaṃ pratyakṣaṃ brahmāsi yasmāt tasmāt tvām eva pratyakṣaṃ brahma vadiṣyāmi / ṛtaṃ yathāśāstraṃ yathākartavyaṃ buddhau supariniścitam arthaṃ tvadadhīnatvāt tvām eva vadiṣyāmi / satyam iti sa eva vākkāyābhyāṃ sampādyamānaḥ, so 'pi tvadadhīna eva sampādyate iti tvām eva satyaṃ vadiṣyāmi / tatsarvātmakaṃ vāyvākhyaṃ brahma mayaivaṃ stutaṃ sanmāṃ vidyārthinām avatuvidyā saṃyojanena / tad eva brahma vaktāram ācāryaṃ ca vaktṛtvasāmarthyasaṃyojanenāvatu / avatu mām avatu vaktāram iti punarvacanamādarārtham / oṃ śāntiḥ śāntiḥ śāntir iti trir vacanam ādhyātmikādhibhautikādhidevikānāṃ vidyāprāpsyupasargāṇāṃ praśamārtham //

iti prathamo 'nuvākaḥ // 1 //

(TaittUBh_1,1.1)

oṃ śīkṣāṃ vyākhyāsyāmaḥ / varṇaḥ svaraḥ / mātrā balam / sāma santānaḥ / ityuktaḥ śīkṣādhyāyaḥ // iti dvitīyo 'nuvādakaḥ // (TaittU_1,2.1)

arthajñānapradhānatvād upaniṣado granthapāṭhe yatnoparamo mā bhūd iti śīkṣādhyāya ārabhyate — śikṣā śikṣyate 'nayeti varṇādyuccāraṇalakṣaṇam / śikṣyanta iti vā śikṣā varṇādayaḥ / śikṣaiva śīkṣā / dairdhyaṃ chāndasam / tāṃ śīkṣāṃ vyākhyāsyāmo vispaṣṭamā samantāt prakathayiṣyāmaḥ cakṣiṅo vā khyāñādiṣṭasya vyāṅpūrvasya vyaktatvāt karmaṇa etad rūpam / tatra varṇo 'kārādiḥ / svara udāttādiḥ / mātrā hrasvādyāḥ / balaṃ prayatnaviśeṣaḥ / sāma varṇānāṃ madhyam avṛttyoccāraṇaṃ samatā / santānaḥ santatiḥ, saṃhitety arthaḥ / eṣa hi śikṣitavyo 'rthaḥ śikṣā yasminn adhyāye so 'yaṃ śīkṣādhyāya ity evam ukta uditaḥ / ukta ity upasaṃhārārthaḥ //

iti dvitīyo 'nuvākaḥ // 2 //

(TaittUBh_1,2.1)

saha nau yaśaḥ / saha nau brahmavarcasam / athātaḥ saṃhitāyā upaniṣidaṃ vyākhyāsyāmaḥ / pañcasvadhikaraṇeṣu / adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam / tā mahāsaṃhitāyā ityācakṣate / athādhilokam / pṛthivī pūrvarūpam / dyauruttararūpam / ākāśaḥ sandhiḥ // (TaittU_1,3.1)

adhunā saṃhitopaniṣad ucyate / tatra saṃhitādyupaniṣatparijñānanimittaṃ yadyaśaḥ prāpyate tan nāvāvayoḥ śiṣyācāryayoḥ sahaivāstu / tannimittaṃ ca yadbrahmavarcasaṃ tejaḥ tac ca sahaivāstv iti śiṣyavacanam āśīḥ / śiṣyasya hy akṛtārthatvāt prārthanopapadyate, nācāryasya / kṛtārthatvāt / kṛtārtho hy ācāryo nāma bhavati / athānantaramadhyaya nalakṣaṇavidhānasya pūrvavṛttasya, ataḥ yato 'ty arthaṃ granthabhāvitā buddhir na śakyate sahasārthajñānaviṣaye 'vatārayitum ity ataḥ saṃhitāyā upaniṣadaṃ saṃhitāviṣayaṃ darśanam ity etad granthasannikṛṣṭām eva vyākhyāsyāmaḥ / pañcasvadhikaraṇeṣv āśrayeṣu jñānaviṣayeṣv ity arthaḥ / kāni tānīty āhādhiloka lokeṣv adhi yad darśana tad adhilokam / tathādhijyautiṣam adhividyam adhiprajam adhyātmam iti / tā etāḥ paścaviṣayā upaniṣado lokādimahāvastuviṣayatvāt saṃhitāviṣayatvāc ca mahatyaś ca tāḥ saṃhitāś ca mahāsaṃhitā ity ācakṣate kathayanti vedavidaḥ / atha tāsāṃ yathopanyastānāṃ madhye adhileka darśanam ucyate / darśanakramavivakṣārtho 'thaśabdaḥ sarvatra / pṛthvī pūrvarūpaṃ, pūrvo varṇaḥ pūrvarūpam / saṃhitāyāḥ pūrve varṇe pṛthivīdṛṣṭiḥ kartavyety uktaṃ bhavati / tathā dyaur uttararūpam ākāśo 'ntarikṣalokaḥ sandhir madhyaṃ pūrvottararūpayoḥ sandhīyata asmin pūrvottararūpe iti //

(TaittUBh_1,3.1)

vāyuḥ sandhānam / ityadhilokam / athādhijautiṣam / agniḥ pūrvarūpam / āditya uttararūpam / āpaḥ sandhiḥ / vaidyutaḥ sandhānam / ityadhijyautiṣam / athādhividyam / ācāryaḥ pūrvarūpam // (TaittU_1,3.2)

antevāsyuttararūpam / vidyā sandhiḥ / pravacanaṃ sandhānam / ityadhividyam / athādhiprajam / mātā pūrvarūpam / pitottararūpam / prajā sandhiḥ / prajananaṃ sandhānam / ityadhiprajam // (TaittU_1,3.3)

athādhyātmam / adharā hanuḥ pūrvarūpam / uttarā hanuruttara rūpam / vāksandhiḥ / jihvāsandhānam / ityadhyātmam / itīmā mahāsaṃhitāḥ / ya evametā mahāsaṃhitā vyākhyātā veda / sandhīyate prajayā paśubhiḥ / brahmavarcasenānnādyena suvargyeṇa lokena // (TaittU_1,3.4)

iti tṛtīyo 'nuvākaḥ // 3 //

vāyuḥ sandhānam / sandhīyate 'neneti sandhānam / ity adhilokaṃ darśanam uktam / athādhijyautiṣamity ādi samānam / itīmā ity uktā upapradarśyante / yaḥ kaścid evam etā mahāsaṃhitā vyākhyātā vedopāste / vedety upāsanaṃ syād vijñānādhikārāt iti prācīnayogyopāssva (TaittU 1,6.2) iti ca vacanāt / upāsanaṃ ca yathāśāstraṃ tulyapratyayasantatir asaṅkīrṇā cātatpratyayaiḥ śāstroktālambanaviṣayā ca / prasiddhaś copāsanaśabdārtho loke gurum upāste, rājānam upāsta iti / yo hi gurvādīn santatam upacarati sa upāsta ity ucyate / sa ca phalam āpnotyupāsanasya / ato 'trāpi ca ya evaṃ veda, sandhīyate prajādibhiḥ svargāntaiḥ / prajādiphalāny āpnotīty arthaḥ //

iti tṛtīyo 'nuvākaḥ // 3 //

(TaittUBh_1,3.2-4)

yaśchandasāmṛṣabho viśvarūpaḥ / chandobhyo 'dhyamṛtātsaṃbabhūva / sa mendro medhayā spṛṇotu / amṛtasya deva dhāraṇo bhūyāsam / śarīraṃ me vicarṣaṇam / jihvā me madhumattamā / karṇābhyāṃ bhūri viśruvam / brahmaṇaḥ kośo 'si medhayā pihitaḥ / śrutaṃ me gopāya // (TaittU_1,4.1)

āvahantī vitanvānā kurvāṇācīramātmanaḥ / vāsāṃsi mama gāvaśca / annapāne ca sarvadā / tato me śriyamāvaha / lomaśāṃ paśubhiḥ saha svāhā / āmāyantu brahmacāriṇaḥ svāhā / vimāyantu brahmacāriṇaḥ svāhā / pramayantu brahmacāriṇaḥ svāhā / damāyantu brahmacāriṇaḥ svāhā / śamāyantu brahmacāriṇaḥ svāhā // śāmāyantu brahmacāriṇaḥ svāhā // (TaittU_1,4.2)

yaśo jane 'sāni svāhā / śreyān vasyaso 'sāni svāhā / taṃ tvā bhaga praviśāni svāhā / sa mā bhaga praviśa svāhā / tasmin sahasraśākhe nibhagāhaṃ tvayi mṛje svāhā / yathāpaḥ pravatā yanti yathā māsā aharjaram / evaṃ māṃ brahmacāriṇaḥ / dhātarāyantu sarvataḥ svāhā / prativeśo 'si pra mā bhāhi pra mā padyasva // (TaittU_1,4.3)

iti caturtho 'nuvākaḥ // 4 //

yaś chandasām iti medhākāmasya śrīkāmasya ca tatprāptisādhanaṃ japahomāv ucyete / sa mendro medhayā spṛṇotu (TaittU 1,4.1) tato me śriyamāvaha (TaittU 1,4.2) iti ca liṅgadarśanāt / yaś chandasāṃ vedānām ṛṣabham iva rṣabhaḥ prādhānyāt / viśvarūpaḥ sarvarūpaḥ, tad yathā śaṅkunā (ChU 2,23.3) ity ādi śrutyantarāt / ata eva rṣabhatvam oṅkārasya / oṅkāro hy atropāsya ity ṛṣabhādiśabdaiḥ stutinyāyyaivoṅkārasya / chandobhyo vedebhyo, vedā hy amṛtaṃ, tasmād amṛtād adhisambabhūva / lokadevavedavyāhṛtibhyaḥ sāriṣṭhaṃ jighṛkṣoḥ / prajāpates tapasyata oṅkāraḥ sāriṣṭhatvena pratyabhād ity arthaḥ / na hi nityasyoṅkārasyāñjasaivotpattir avakalpate / sa evambhūta oṅkāra indraḥ sarvakāmeśaḥ parameśvaro mā māṃ medhayā prajñayā spṛṇotu prīṇayatu balayatu vā / prajñābalaṃ hi prārthyate / amṛtasyāmṛtatvahetubhūtasya brahmajñānasya tadadhikārāt, he deva dhāraṇo dhārayitā bhūyāsaṃ bhaveyam / kiñca śarīraṃ me mama vicarṣaṇaṃ vicakṣaṇaṃ yogyam ity etat / bhūyād iti prathamapuruṣavipariṇāmaḥ / jihvā me madhumattamā madhumatyatiśayena madhurabhāṣiṇīty arthaḥ / karṇābhyāṃ śrotrābhyāṃ bhūri bahu viśruvaṃ vyaśravaṃ, śrotā bhūyāsam ity arthaḥ / ātmajñānayogyaḥ kāryakāraṇasaṅghāto 'stv iti vākyārthaḥ / medhā ca tadartham eva hi prārthyate / brahmaṇaḥ paramātmanaḥ kośo 'si / aser ivopalabdhyadhiṣṭhānatvāt / tvaṃ hi brahmaṇaḥ pratīka, tvayi brahmopalabhyate / medhayā laukikaprajñayā pihita ācchāditaḥ sa tvaṃ sāmānyaprajñair aviditatattva ity arthaḥ / śrutaṃ śravaṇapūrvakamātmajñānādikaṃ vijñānaṃ me gopāya rakṣa / tatprāptyavismaraṇādikaṃ kurv ity arthaḥ / japārthā ete mantrā medhākāmasya // TaittUBh_1,4.1 // homārthāstv adhunā śrīkāmasya mantrā ucyanta āvahanty ānayantī / vitanvānā vistārayantī / tanotes tatkarmatvāt / kurvāṇā nirvartayantī acīram aciraṃ kṣipram eva / chāndaso dīrghaḥ / ciraṃ vā / ātmano mama, kim ity āha — vāsāṃsi vastrāṇi mama gāvaś ca gāś ceti yāvat / annapāne ca sarvadaivam ādīni kurvāṇā śrīryā tāṃ tato medhānirvartanāt paramāvaha ānaya / amedhaso hi śrīr anarthāyaiveti / kiṃviśiṣṭām / lomaśāmajāvyādiyuktāmanyaiś ca paśubhiḥ saṃyuktāmāvaheti / adhikārād oṅkāra evābhisambadhyate / svāhā, svāhākāro homārthamantrāntajñāpanārthaḥ / ā māyantv iti / āyantu mām iti vyavahitena sambandhaḥ, brahmacāriṇaḥ / vimāyantu pramāyantu damāyantu śamāyantv ity ādi // TaittUBh_1,4.2 // yaśo yaśasvī jane janasamūhe 'sāni bhavāni / śreyān praśasyataro vasyaso vasīyaso vasutarād vasumattarād vā tulyajātīyānāṃ viśeṣavān dhanavatsvajātīyapuruṣād viśeṣavān aham asānīty arthaḥ / kiñca taṃ brahmaṇaḥ kośabhūtaṃ tvā tvāṃ he bhagavan pūjārha praviśāni, praviśya cānanyas tvad ātmaiva bhavānīty arthaḥ / sa tvam api mā māṃ bhaga bhagavan pūjāvanpraviśa āvayor ekatvam evāstu / tasmiṃs tvayi sahasraśākhe bahubhede nimṛje śodhayāmy ahaṃ pāpakṛtyām / yathā loka āpaḥ pravatā pravaṇavatā nimnavatā deśena yanti gacchanti / yathā ca māsā ahar jaraṃ saṃvatsaro 'har jaraḥ / ahobhiḥ parivartamāno lokāñ jarayatīty ahāni vāsmiñ jīryanty antarbhavantīty ahar jaraḥ / taṃ ca yathā māsā yanty evaṃ māṃ brahmacāriṇo he dhātaḥ sarvasya vidhātaḥ, māmāyantv āgacchantu sarvataḥ sarvadigbhyaḥ / prativeśaḥ śramāpanayanasthānam āsannaṃ gṛham ity arthaḥ / evaṃ tvaṃ prativeśa / iva prativeśas tvac chīlināṃ sarvapāpaduḥkhāpanayanasthānam asi / ato mā māṃ prati prabhāhi prakāśayātmānaṃ prapadyasva ca māṃ, rasaviddham iva lohaṃ tvanmayaṃ tvadātmānaṃ kurv ity arthaḥ / śrīkāmo 'smin vidyāprakaraṇe 'bhidhīyamāno dhanārthaḥ / dhanaṃ ca karmārtham / karma copāttaduritakṣayārtham / tatkṣaye hi vidyā prakāśate / tathā ca smṛtiḥ — jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ / yathādarśatale prakhye paśyanty ātmānam ātmani (Mbh 12,197.8) iti //

iti caturtho 'nuvākaḥ // 4 //

(TaittUBh_1,4.1-3)

bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ / tāsāmu ha smaitāṃ caturthīm / māhācamasyaḥ pravedayate / maha iti / tat brahma / sa ātmā / aṅgānyanyā devatāḥ / bhūriti vā ayaṃ lokaḥ / bhuva ityantarikṣam / suvarityasau lokaḥ // (TaittU_1,5.1)

maha ityādityaḥ / ādityena vāva sarve loka mahīyante / bhūriti vā agniḥ / bhuva iti vāyuḥ / suvarityādityaḥ / maha iti candramāḥ / candramasā vāva sarvāṇi jyotiṃṣi mahīyante / bhūriti vā ṛcaḥ / bhuva iti sāmāni / suvariti yajūṃṣi // (TaittU_1,5.2)

maha iti brahma / brahmaṇā vāva sarve vedā mahīyante / bhūriti vai prāṇaḥ / bhuva ityapānaḥ / suvariti vyānaḥ / maha ityannam / annena vāva sarve prāṇa mahīyante / tā vā etāścatasraścaturdha / catasraścatasro vyāhṛtayaḥ / tā yo veda / sa veda brahma / sarve 'smai devā balimāvahanti // (TaittU_1,5.3)

iti pañcamo 'nuvākaḥ // 5 //

saṃhitāviṣayam upāsanam uktaṃ, tad anu medhākāmasya śrīkāmasya ca mantrā anukrāntāḥ te ca pāramparyeṇa vidyopayogārthā eva / anantaraṃ vyāhṛtyātmano brahmaṇo 'ntar upāsanaṃ svārājyaphalaṃ prastūyate / bhūr bhuvaḥ suvar iti / itīty uktopapradarśanārthaḥ / etās tisra iti ca pradarśitānāṃ parāmarśārthaḥ / parāmṛṣṭāḥ smaryante vai ity anena / tisra etāḥ prasiddhā vyāhṛtayaḥ smaryanta iti yāvat / tāsam iyaṃ caturthī vyāhṛtim aheti / tām etāṃ caturthīṃ mahācamasasyāpatyaṃ māhācamasyaḥ pravedayate / u ha sma, ity eteṣāṃ vṛttānukathanārthatvād viditavān dadarśety arthaḥ / māhācamasyagrahaṇamārṣānusmaraṇārtham / ṛṣismaraṇam apy upāsanāṅgam iti gamyata ihopadeśāt / yeyaṃ māhācamasyena dṛṣā vyāhatir maha iti tad brahma mahad dhi brahma mahaś ca vyāhṛtiḥ / kiṃ punas tat? sa ātmā / āpnoter vyāptikarmaṇaḥ ātmā / itarāś ca vyāhṛtayo lokā devā vedāḥ prāṇaś ca maha ity anena vyāhṛtyātmānādityacandrabrahmānnabhūtena vyāpyante yataḥ / ato 'ṅgāny avayavā anyā devatāḥ / devatāgrahaṇam upalakṣanārthaṃ lokādīnāṃ / maha ity etasya vyāhṛtyātmano deva lokādayaś ca sarve 'vayavabhūtā yata ata āha — ādityādibhir lokādayo mahīyanta iti / ātmano hy aṅgāni mahīyante mahanaṃ vṛddhir upacayo, mahīyante vardhanta ity arthaḥ / ayaṃ loko 'gnir ṛgvedaḥ prāṇa iti prathamā vyāhṛtir bhūr iti / antarikṣaṃ vāyuḥ sāmānyapāna iti dvitīyā vyāhṛtir bhuvaḥ / asau loka ādityo yajūṃṣi vyāna iti tṛtīyā vyāhṛtiḥ suvaḥ / ādityaś candramā brahmānnam iti caturthī vyāhṛtiḥ mahaḥ / ity evam uttarottarā ekaikāś caturdhā bhavanti /

maha iti brahma, brahmety oṅkāraḥ śabdādhikāre 'nyasyāsambhavāt / uktārtham anyat / tā vā etāś catasraś caturtheti / tā vai etā bhūr bhuvaḥ suvar maha iti catasra ekaikaśaś caturdhā catuḥprakārāḥ / dhāśabdaḥ prakāravacanaḥ / catasraś catasraḥ satyaś caturdhā bhavantīty arthaḥ / tāsāṃ yathāklaptānāṃ punar upadeśas tathaivopāsananiyamārthaḥ / tā yathoktā vyāhṛtīyo veda sa veda vijānāti / kiṃ tad brahma / nanu tad brahma sa ātmeti jñāte brahmaṇi navaktavyam avijñātavat sa veda brahmeti / na! tad viśeṣavivakṣutvād adoṣaḥ / satyaṃ vijñātaṃ caturthavyāhṛtyātmā brahmeti, na tu tad viśeṣo hṛdayāntarupalabhyatvaṃ manomayatvādiś ca / śāntisamṛddhaṃ (TaittU 1,6.2) ity evam anto viśeṣaṇaviśeṣyarupo dhamapūgo vijñāyata iti / tadvivakṣur hi śāstram avijñātam iva brahma matvā sa veda brahety āha / ato na doṣaḥ / yo hi vakṣyamāṇena dharmapūgeṇa viśiṣṭaṃ brahma veda sa veda brahmety abhiprāyaḥ / ato vakṣyamāṇānuvākenaikavākyatāsya, ubhayor hy anuvākayor ekam upāsanam / liṅgāc ca / bhūr ity agnau pratitiṣṭhatīty ādikaṃ liṅgam upāsan aikatve / vidhāyakābhāvāc ca / na hi — vedopāsitavya iti vidhāyakaḥ kaścic chabdo 'sti / vyāhṛtyanuvāke tā yo veda (TaittU 1,5.3) iti ca vakṣyamāṇārthatvān nopāsanabhedakaḥ / vakṣyamāṇārthatvaṃ ca tadviśeṣavivakṣutvādinyādinoktam / sarve devā asmā eva viduṣa aṅgabhūtā āvahanty ānayanti bālīṃ svārājyaprāptau satyām ity arthaḥ //

iti pañcamo 'nuvākaḥ // 5 //

(TaittUBh_1,5.1-3)

bhūbhurvaḥsvaḥsvarūpā maha ity etasya vyāhṛtyātmano brahmaṇo 'ṅgāny anyā devatā ity uktam / yasya tā aṅgabhūtās tasyaitasya brahmaṇaḥ sākṣād upalabhdhyartham upāsanārthaṃ ca hṛdayākāśaḥ sthānam ucyate śālagrāma iva viṣṇoḥ | tasmin hi tadbrahmopāsyamānaṃ manomayatvādidharmaviśiṣṭaṃ sākṣād upalabhyate, pāṇāvivāmalakam / mārgaś ca sarvātmabhāvapratipattaye vaktavya ity anuvāka ārabhyate —

sa ya eṣo 'ntarahṛdaya ākāśaḥ / tasminnayaṃ puruṣo manomayaḥ / amṛto hiraṇmayaḥ / antareṇa tāluke / ya eṣa stana ivāvalaṃbate / sendrayoniḥ / yatrāsau keśānto vivartate / vyapohya śīrṣakapāle / bhūrityagnau pratitiṣṭhati / bhuva iti vāyau // (TaittU_1,6.1)

sa iti vyutkramyāyaṃ puruṣa ity anena sambadhyate / ya eṣo 'ntahṛdaye hṛdayasyāntaḥ / hṛdayam iti puṇḍarīkākāro māṃsapiṇḍaḥ prāṇāyatano 'nekanāḍīsuṣira ūdhrvanālo 'dhobhukho viśasyamāne paśau prasiddha upalabhyate / tasyāntarya eṣa ākāśaḥ prasiddha eva karakākāśavat / tasmin so 'yaṃ puruṣaḥ / puriṃ śayanāt pūrṇā vā bhūrādayo lokā yeneti puruṣo manomayaḥ / mano vijñānam / manuter jñānakarmaṇas tanmayas tadupalabhyatvāt / manute 'neneti vā mano 'ntaḥkaraṇaṃ, tadabhimānī tanmayas talliṅgo vā / amṛto 'maraṇadharmā hiraṇmayo jyotirmayaḥ / tasyaivaṃ lakṣaṇasya hṛdayākāśe sākṣātkṛtasya viduṣa ātmabhūtasyeśvararūpapratipattaye mārgo 'bhidhīyate / hṛdayād ūrdhrvaṃ pravṛttā suṣumnā nāma nāḍī yogaśāstreṣu ca prasiddhā / sā cāntareṇa madhye prasiddhe tāluke tālukayor gatā / yaś caiṣa tālukayor madhye stana ivāvalambate māṃsakhaṇḍastasya cāntareṇety etat / yatra ca keśāntaḥ keśānām anto 'vasānaṃ mūlaṃ keśānto vivartate vibhāgena vartate mūrdhapradeśa ity arthaḥ / taṃ deśaṃ prāpya tatra viniḥsṛtā / vyapohya vibhajya vidārya śīrṣakapāle śiraḥkapāle vinirgatā yā sendrayonir indrasya brahmaṇo yonir mārgaḥ svarūpapratipattidvāram ity arthaḥ / tayaivaṃ vidvān manomayātmadarśī mūrdhnoviniṣkramyāsya lokasyādhiṣṭhātā bhūr iti vyāhṛtirūpo yo 'gnir mahato brahmaṇoṅgabhūtas tasminn agnau pratitiṣṭhaty agnyātmanemaṃ lokaṃ vyāpnotīty arthaḥ / tathā bhuva iti dvitīyavyāhṛtyātmani vāyau / pratitiṣṭhatīty anuvartate //

(TaittUBh_1,6.1)

suvarityāditye / maha iti brahmaṇi / āpnoti svārājyam / āpnoti manasaspatim / vākpatiścakṣuṣpatiḥ / śrotraptirvijñānapatiḥ / etattato bhavati / ākāśaśarīraṃ brahma / satyātma prāṇārāmaṃ mana ānandam / śānti samṛddhamamṛtam / iti prācīnayogyopāssva // (TaittU_1,6.2)

iti ṣaṣṭho 'nuvākaḥ // 6 //

suvāriti tṛtīyavyāhṛtyātmany āditye / maha ity aṅgini catuṣthavyāhṛtyāsmani brahmaṇi pratitiṣṭhati / teṣv ātmabhāvena sthitvāpnoti brahmabhūtaḥ svārājyaṃ svarāḍbhāvaṃ svayam eva rājādhipatir bhavati, aṅgabhūtānāṃ devānāṃ yathā brahma / devāś ca sarve 'smai balim āvahanty aṅgabhūtā yathā brahmaṇe / āpnoti manasaspatim / sarveṣāṃ hi manasāṃ patiḥ sarvātmakatvād brahmaṇaḥ / sarvair hi manobhis tanmanute / tad āpnoty evaṃ vidvān / kiñca vākpatiḥ sarvāsāṃ vācāṃ patir bhavati / tathaiva cakṣuṣpatiś cakṣuṣāṃ patiḥ / śrotrapatiḥ śrotrāṇāṃ patiḥ / vijñānapatir vijñānānāṃ ca patiḥ / sarvātmakatvāt sarvaprāṇināṃ karaṇais tadvān bhavatīty arthaḥ / kiñca tato 'py adhikataram etad bhavati / kiṃ tat / ucyate / ākāśaśarīram ākāśaḥ śarīram asyākāśavad vā sūkṣmaṃ śarīram asyety ākāśaśarīram / kiṃ tat / prakṛtaṃ brahma / satyātma satyaṃ mūrtāmūrtam avitathaṃ svarūpaṃ vātmā svabhāvo 'sya tad idaṃ satyātma / prāṇārāmaṃ prāṇeṣv āramaṇam ākrīḍā yasya tatprāṇārāmam / prāṇānāṃ vārāmo yasmiṃs tatprāṇārāmam / mana ānandam / ānandabhūtaṃ sukhakṛd eva yasya manastanmana ānandam / śāntisamṛddhaṃ śāntir upaśamaḥ / śāntiś ca tatsamṛddhaṃ ca śāntisamṛddham / śāntyā vā samṛddhaṃ tadupalabhyata iti śāntisamṛddhaṃ / amṛtam amaraṇadharmi / etac cādhikataraṃ viśeṣaṇaṃ tatraiva manomaya ity ādau draṣṭavyam iti / evaṃ manomayatvādidharmair viśiṣṭaṃ yathoktaṃ brahma he prācīnayogya, upāssvety ācāryavacanoktir ādarārthā //

iti ṣaṣṭho 'nuvākaḥ // 6 //

(TaittUBh_1,6.2)

yad etad vyāhṛtyātmakaṃ brahmopāsyam uktaṃ tasyaivedānīṃ pṛthivyādipāṅktasvarūpeṇopāsanam ucyate / paścasaṅkhyāyogāt paṅkticchandaḥ sampattiḥ / tataḥ pāṅkatvaṃ sarvasya / pāṅgaś ca yajñaḥ / pañcapadā paṅtiḥ / pāṅkto yajñaḥ (AitBr 5,24.1) iti śruteḥ / tena yat sarvaṃ lokādyātmāntaṃ ca pāṅktaṃ parikalpayati yajñam eva tat parikalpayati / tena yajñena parikalpitena pāṅkātmakaṃ prajāpatim abhisampadyate / tat kathaṃ pāṅkam idaṃ sarvam ity āta āha

pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśāḥ / agnirvāyurādityaścandramā nakṣatrāṇi / āpa oṣadhayo vanaspataya ākāśa ātmā / ityadhibhūtam / athādhyātmam / prāṇo vyāno 'pāna udānaḥ samānaḥ / cakṣuḥ śrotraṃ mano vāk tvak / carma māṃsaṃ snāvāsthi majjā / etadadhividhāya ṛṣiravocat / pāṅktaṃ vā idaṃ sarvam / pāṅktenaiva pāṅktaṃ spṛṇotīti // (TaittU_1,7.1)

iti saptamo 'nuvākaḥ // 7 //

pṛthivyantarikṣaṃ dyaur diśo 'vāntaradiśaḥ iti lokapāṅkam / agnir vāyur ādityaś candramā nakṣatrāṇīti devatāpāṅkam / āpa oṣadhayo vanaspataya ākāśa ātmeti bhūtapāṅktam / ātmeti virāḍbhūtādhikārāt / ity adhibhūtam ity adhilokādhidaivatapāṅktadvayopalakṣaṇārtham / lokadevatāpāṅktayoś cābhihitatvāt / athānantaram adhyātmaṃ pāṅktatrayam ucyate — prāṇādi vāyupāṅktam / cakṣurādīndriyapāṅktam / carmādi dhātupāṅktam / etāvad dhīdaṃ sarvam adhyātmam / bāhyaṃ ca pāṅktam evety etad evam adhividhāya parikalpyarṣir veda etad darśanasampanno vā kaścid ṛṣir avocad uktavān / kim ity āha — pāṅktaṃ vā idaṃ sarvaṃ pāṅktenaivādhyātmikena saṅkhyāsāmānyāt pāṅktaṃ bāhyaṃ spṛṇoti balayati pūrayati / ekātmatayopalabhyata ity etat / evaṃ pāṅktam idaṃ sarvam iti yo veda sa prājāpatyātmaiva bhavatīty arthaḥ // TaittUBh_1,7.1 //

iti saptamo 'nuvākaḥ // 7 //

(TaittUBh_1,7.1)

omiti brahma / omitīdaṃ sarvam / omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti / omiti sāmāni gāyanti / oṃśomiti śastrāṇi śaṃsanti / omityadhvaryuḥ pratigaraṃ pratigṛṇāti / omiti brahmā prasauti / omityagnihotramanujānāti / omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti / brahmaivopāpnoti // (TaittU_1,8.1)

iti aṣṭamo 'nuvākaḥ // 8 //

vyāhṛtyātmano brahmaṇa upāsanam uktam / anantaraṃ ca pāṅktasvarūpeṇa tasyaivopāsanam uktam / idānīṃ sarvopāsanāṅgabhūtasyoṅkārasyopāsanaṃ vidhitsyate / parāparabrahmadṛṣṭyā hy upāsyamāna oṅkāraḥ śabdamātro 'pi parāparabrahmaprāptisādhanaṃ bhavati / sa hy ālambanaṃ brahmaṇaḥ parasyāparasya ca, pratimeva viṣṇoḥ / etenaivāyatanenaikataram anveti (PraśU 5.2) iti śruteḥ / om iti / itiśabdaḥ svarūpaparicchedārthaḥ / om ity etac chabdarūpaṃ brahmeti manasā dhārayed upāsati / yata om itīdaṃ sarvaṃ hi śabdarūpam oṅkāreṇa vyāptam / tad yathā śaṅkunā (ChU 2,23.3) iti śrutyantarāt / abhidhānatantraṃ hy abhidheyam ity ata idaṃ sarvam oṅkāra ity ucyate / oṅkārastutyartham uttaro granthaḥ / upāsyatvāt tasya / om ity etad anukṛtir anukaraṇam / karomi yāsyāmi ceti kṛtamukta om ity anukaroty anyaḥ / ata oṅkāro 'nukṛtiḥ / ha sma veti prasiddhāvadyotakāḥ / prasiddhaṃ hy oṅkārasyānukṛtitvam / api ca o śrāvaya iti preṣapūrvakamāśrāvayanti pratiśrāvayanti / tathom iti sāmāni gāyanti sāmagāḥ / oṃ śom iti śastrāṇi śaṃsanti śastraśaṃsitāro 'pi / tathom ity adhvaryuḥ pratigaraṃ pratigṛṇāti / om iti brahmā prasauty anujānāti / omity agnihotram anujānāti / juhomīty ukta om ity evānujñāṃ prayacchati / om ity eva brāhmaṇaḥ pravakṣyan pravacanaṃ kariṣyann adhyeṣyamāṇa om ity evāha om iti pratipadyate 'dhyetum ity arthaḥ / brahma vedam upāpnavānīti prāpnuyāṃ grahīṣyāmīty upāpnoty eva brahma / athavā brahma paramātmānam upāpnavānīty ātmānaṃ pravakṣyan prāpayiṣyann om ity evāha / sa ca tenoṅkāreṇa brahma prāpnoty eva / oṅkārapūrve pravṛttānāṃ kriyāṇāṃ phalavattvaṃ yasmāt tasmād oṅkāraṃ brahmety upāsīteti vākyārthaḥ //

ity aṣṭamo 'nuvākaḥ // 8 //

(TaittUBh_1,8.1)

ṛtaṃ ca svādhyāyapravacane ca / satyaṃ ca svādhyāyapravacane ca / tapaśca svādhyāyapravacane ca / damaśca svādhyāyapravacane ca / śamaśca svādhyāyapravacane ca / agnayaśca svādhyāyapravacane ca / agnihotraṃ ca svādhyāyapravacane ca / atithayaśca svādhyāyapravacane ca / mānuṣaṃ ca svādhyāyapravacane ca / prajā ca svādhyāyapravacane ca / prajanaśca svādhyāyapravacane ca / prajātiśca svādhyāyapravacane ca / satyamiti satyavacā rāthītaraḥ / tapa iti taponityaḥ pauruśiṣṭiḥ / svādhyāyapravacane eveti nāko maudagalyaḥ / taddhi tapastaddhi tapaḥ // (TaittU_1,9.1)

iti navamo 'nuvākaḥ // 9 //

vijñānād evāpnoti svārājyam ity uktatvāc chautasmārtānāṃ karmaṇāmānarthakyaṃ prāptam ity etan mā prāpaditi karmaṇāṃ puruṣārthaṃ prati sādhanatvapradarśanārtham ihopanyāsaḥ / ṛtam iti vyākhyātam / svādhyāyo 'dhyayanam / pravacanam adhyāpanaṃ brahmayajño vā / etāny ṛtādīny anuṣṭheyānīti vākyaśeṣaḥ / satyaṃ satyavacanaṃ yathāvyākhyātārthaṃ vā tapaḥ kṛcchrādi / damo bāhyakaraṇopaśamaḥ / śamo 'ntaḥkaraṇopaśamaḥ / agnaya ādhātavyāḥ / agnihotraṃ ca hotavyam / atithayaś ca pūjyāḥ / mānuṣam iti laukikaḥ saṃvyavahāraḥ / tac ca yathāprāptam anuṣṭheyam / prajā cet pādyā / prajanaś ca prajananam ṛtau bhāryāgamanam ity arthaḥ / prajātiḥ pautrotpattiḥ putro niveśayitavya ity etat / sarvair etaiḥ karmabhir yuktasyāpi svādhyāyapravacane yatnato 'nuṣṭheye ity evam arthaṃ sarveṇa saha svādhyāyapravacanagrahaṇam / svādhyāyādhīnaṃ hy arthajñānam / arthajñānāyattaṃ ca paraṃ śreyaḥ / pravacanaṃ ca tadavismaraṇārthaṃ dharmapravṛddhyarthaṃ ca / ataḥ svādhyāyapravacanayor ādaraḥ kāryaḥ / satyam iti satyam evānuṣṭhātavyam iti satyavacāḥ satyam eva vaco yasya so 'yaṃ satyavacā, nāma vā tasya / rāthītaro rathītarasagotro rāthītara ācāryo manyate / tapa iti tapa eva kartavyam iti taponityas tapasi nityas tapaḥ paraḥ taponitya iti vā nāma / pauruśiṣṭiḥ puruśiṣṭhasyāpatyaṃ pauruśiṣṭir ācāryo manyate / svādhyāyapravacane evānuṣṭheye iti nāko nāmato mudralasyāpatyaṃ maudgalya ācāryo manyate / tad dhi tapas tad dhi tapaḥ / hi yasmāt svādhyāyapravacane eva tapas tasmāt te evānuṣṭheye iti / uktānām api satyatapaḥsvādhyāyapravacanānāṃ punaḥ grahaṇamādarārtham //

iti navamo 'nuvākaḥ // 9 //

(TaittUBh_1,9.1)

ahaṃ vṛkṣasya rerivā / kīrtiḥ pṛṣṭhaṃ gireriva / ūrdhvapavitro vājinīva svamṛtamasmi / draviṇaṃ savarcasam / sumedha amṛtokṣitaḥ / iti triśaṅkorvedānuvacanam // (TaittU_1,10.1)

iti daśamo 'nuvākaḥ // 10 //

ahaṃ vṛkṣasya reriveti svādhyāyārtho mantrāmnāyaḥ / svādhyāyaś ca vidyotpattaye / prakaraṇāt / vidyārthaṃ hi idaṃ prakaraṇam / na cānyārthatvam avagamyate / svādhyāyena ca viśuddhasattvasya vidyotpattir avakalpyate / ahaṃ vṛkṣasyocchedātmakasya saṃsāravṛkṣasya rerivā prerathitāntaryāmyātmanā / kīrtiḥ khyātir gireḥ pṛṣṭham ivocchritā mama / ūrdhvapavitra ūrdhvaṃ kāraṇaṃ pavitraṃ pāvanaṃ jñānaprakāśyaṃ paramaṃ brahma yasya sarvātmano mama, so 'ham ūrdhvapavitraḥ / vājinīva vājavatīva / vājamannaṃ tadvati savitarīty arthaḥ / yathā savitaryamṛtamātmatattvaṃ viśuddhaṃ prasiddhaṃ śrutismṛtiśatebhyaḥ, evaṃ svamṛtaṃ śobhanaṃ viśuddham ātmatattvam asmi bhavāmi / draviṇaṃ dhanaṃ savarcasaṃ dīptimat tad evātmatattvam asmīty anuvartate / brahmajñānaṃ vātmatattvaprakāśakatvāt savarcasam / draviṇam iva draviṇaṃ mokṣasukhahetutvāt / asmin pakṣe prāptaṃ mayety adhyāhāraḥ kartavyaḥ / sumedhāḥ śobhanā medhā sarvajñalakṣaṇā yasya mama so 'haṃ sumedhāḥ / saṃsārasthityutpattisaṃhārakauśalayogāt sumedhastvam / ata evāmṛto 'maraṇadharmākṣito 'kṣīṇo 'vyaya akṣito vā / amṛtena vokṣitaḥ siktaḥ / amṛtokṣito 'ham ity ādi brāhmaṇam / ity evaṃ triśaṅka ṛṣer brahmabhūtasya brahmavido vedānuvacanaṃ, vedo vedanam ātmaikatvavijñānaṃ, tasya prāptim anu vacanaṃ vedānuvacanam / ātmanaḥ kṛtakṛtyatākhyāpanārthaṃ vāmadevavat triśaṅkunārṣeṇa darśanena dṛṣṭī mantrāmnāya ātmavidyāprakāśaka ity arthaḥ / asya ca japo vidyotpatyartho 'vagamyate / ṛtaṃ cety ādidharmopanyāsād anantaraṃ ca vedānuvacanapāṭhād etad avagamyate / evaṃ śrautasmārteṣu nityeṣu karmasu yuktasya niṣkāmasya paraṃ brahma vividiṣor ārṣāṇi darśanāni prādurbhavanty ātmādiviṣayāṇīti //

iti daśamonuvāka // 10 //

(TaittUBh_1,10.1)

vedamanūcyācāryontevāsinamanuśāsti / satyaṃ vada / dharmaṃ cara / svādhyāyānmā pramadaḥ / ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ / satyānna pramaditavyam / dharmānna pramaditavyam / kuśalānna pramaditavyam / bhūtyaina pramaditavyam / svādhyāyapravacanābhyāṃ na pramaditavyam // (TaittU_1,11.1)

devapitṛkāryābhyāṃ na pramaditavyam / mātṛdevo bhava / pitṛdevo bhava / ācāryadevo bhava / atithidevo bhava / yānyanavadyāni karmāṇi / tāni sevitavyāni / no itarāṇi / yānyasmākaṃ sucaritāni / tāni tvayopāsyāni // (TaittU_1,11.2)

no itarāṇi / ye ke cārumacchreyāṃso brāhmaṇāḥ / teṣāṃ tvayāsanena praśvasitavyam / śraddhayā deyam / aśraddhayādeyam / śriyā deyam / hriyā deyam / bhiyā deyam / saṃvidā deyam / atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt // (TaittU_1,11.3)

ye tatra brāhmaṇāḥ saṃmarśinaḥ / yuktā āyuktāḥ / alūkṣā dharmakāmāḥ syuḥ / yathā te tatra varteran / tathā tatra vartethāḥ / athābhyākhyāteṣu / ye tatra brāhmaṇāḥ saṃmarśinaḥ / yuktā āyuktāḥ / alūkṣā dharmakāmāḥ syuḥ / yathā te teṣu varteran / tathā teṣu vartethāḥ / eṣa ādeśaḥ / eṣa upadeśaḥ / eṣā vedopaniṣat / etadanuśāsanam / evamupāsitavyam / evamu caitadupāsyam // (TaittU_1,11.4)

iti ekādaśo 'nuvākaḥ // 11 //

vedam anūcyety evam ādikartavyatopadeśārambhaḥ prāg brahmavijñānān niyamena kartavyāni śrautasmārtakarmāṇīty evam arthaḥ / anuśāsanaśruteḥ puruṣasaṃskārārthatvāt / saṃskṛtasya hi viśuddhasattvasyātmajñānamañjasaivotpadyate / tapasā kalmaṣaṃ hanti vidyayāmṛtam aśnute (Manu 12,104) iti smṛtiḥ / vakṣyati ca tapasā brahma vijijñāsasva (TaittU 3,3.1-3,5.1) iti / ato vidyotpattyartham anuṣṭheyāni karmāṇi / anuśāstīty anuśāsanaśabdād anuśāsanātikrame hi doṣotpattiḥ / prāg upanyāsāc ca karmaṇāṃ kevalabrahmavidyārambhāc ca pūrva karmāṇy upanyastāni / uditāyāṃ ca brahmavidyāyāṃ abhayaṃ pratiṣṭhāṃ vindate (TaittU 2,7.1) na vibheti kutaścana (TaittU 2,9.1) kim ahaṃ sādhu nākaravam (TaittU 2,9.1) ity evam ādinā karmanaiṣkiñcanyaṃ darśayiṣyati / ato 'vagamyate pūrvopacitaduritakṣayadvāreṇa vidyotpattyarthāni karmāṇīti / mantravarṇāc ca — avidyayā mṛtyu, tīrtva vidyayāmṛtam aśnute (ĪU 11) iti / ṛtādīnāṃ pūrvatropadeśa ānarthakyaparihārārthaḥ / iha tu jñānotpattyarthatvāt kartavyaniyamārthaḥ / vedam anūcyādhyāpy ācāryo 'ntevāsinaṃ śiṣyam anuśāsti granthagrahaṇād anupaścāc chāsti tadarthe grāhayatīty arthaḥ / ato 'vagamyate 'dhītavedasya dharmajijñāsāmakṛtvā gurukulān na samāvartitavyam iti / buddhvā karmāṇi cārabhet iti smṛteś ca / katham anuśāstīty āha satyaṃ vada yathāpramāṇāvagataṃ vaktavyaṃ tadvada / tadvad dharmaṃ cara / dharma ity anuṣṭheyānāṃ sāmānyavacanaṃ, satyādiviśeṣanirdeśāt / svādhyāyād adhyayanān mā pramadaḥ pramādaṃ mā kārṣīḥ / acāryāya ācāryārthaṃ priyam iṣṭaṃ dhanam āhṛtyānīya dattvā vidyāniṣkrayārtham ācāryeṇa cānujñāto 'nurūpān dārān āhṛtya prajātantu prajāsantānaṃ mā vyavacchetsīḥ, prajāsantater vicchittirnakartavyā / anutpadyamāne 'pi putre putrakāmyādikarmaṇā tadutpattau yatnaḥ kartavya ity abhiprāyaḥ / prajāprajananaprajātitrayanirdeśasāmarthyāt / anyathā prajananaś cety etad ekam evāvakṣyat / satyān na pramaditavyaṃ pramādo na kartavyaḥ / satyāc ca pramadanam anṛtaprasaṅgaḥ / pramādaśabdasāmarthyāt / vismṛtyāpy anṛtaṃ na vaktavyam ity arthaḥ / anyathāsatyavadanapratiṣedha eva syāt / dharmān na pramaditavyam / dharmaśabdasyānuṣṭheyaviṣayatvād ananuṣṭhānaṃ pramādaḥ, sa na kartavyaḥ anuṣṭhātavya eva dharma iti yāvat / evaṃ kuśalād ātmarakṣārthāt karmaṇo na pramaditavyam / bhūtir vibhūtis tasyai bhūtyai bhūtyarthān maṅgalayuktāt karmaṇo na pramaditavyam / svādhyāyapravacanābhyāṃ na pramaditavyam / svādhyāyo 'dhyayanaṃ pravacanamadhyāpanaṃ tābhyāṃ na pramaditavyam / te hi niyamena kartavye ity arthaḥ / tathā devapitṛkāryābhyāṃ na pramaditavyam / daivapitrye karmaṇī kartavye / mātṛdevo mātā devo yasya sa tvaṃ mātṛdevo bhava syāḥ / evaṃ pitṛdeva ācāryadevo 'tithidevo bhava / devatāvad upāsyā eta ity arthaḥ / yāny api cānyānyanavadyānyaninditāni śiṣṭācāralakṣaṇāni karmāṇi tāni sevitavyāni kartavyāni tvayā / no na kartavyānītarāṇi sāvadyāni śiṣṭkṛtāny api / yāny asmākam ācāryāṇāṃ sucaritāni śobhanacaritāny āmrāyādyāviruddhāni tāny eva tvayopāsyāny adṛṣṭārthāny anuṣṭheyāni, niyamena kartavyānīti yāvat / no itarāṇi viparītāny ācāryakṛtāny api / ye ke ca viśeṣitā ācāyatvādidharmair asmadasmattaḥ śreyāṃsaḥ praśasyatarās te ca brāhmaṇā na kṣatriyādayaḥ teṣām āsanenāsanadānādinā tvayā praśvasitavyam / praśvasanaṃ praśvāsaḥ śramāpanayaḥ teṣāṃ śramastvayāpanetavya ity arthaḥ / teṣāṃ vāsane goṣṭhīnimitte samudite, teṣu na praśvasitavyaṃ praśvāso 'pi na kartavyaḥ / kevalaṃ taduktasāragrāhiṇā bhavitavyam / kiñca yat kiñcid deyaṃ tac chraddhayaiva dātavyam / aśraddhayā adeyaṃ na dātavyam / śriyāvibhūtyā deyaṃ dātavyam / hiyā lajjayā ca deyam / bhiyā bhayena ca deyam / saṃvidā ca / saṃvinmatrādikāryam / athaivaṃ vartamānasya yadi kadācit te tava śraute smārte vā karmaṇi vṛtte vācāralakṣaṇe vicikitsā saṃśayaḥ syāt / ye tatra tasmin deśe kāle vā brāhmaṇās tatra karmādau yuktā iti vyavahitena sambandhaḥ kartavyaḥ / sammarśino vicārakṣamāḥ / yuktā abhiyuktāḥ karmaṇi vṛtte vā / ayuktā aparaprayuktāḥ / alūkṣā arūkṣā akrūramatayaḥ / dharmakāmā adṛṣṭārthino 'kāmahatām ity etat syur bhaveyuḥ / te brāhmaṇā yathā yena prakāreṇa tatra tasmin karmaṇi vṛtte vā varteraṃs tathā tvam api vartethāḥ / athābhyākhyāteṣv abhyākhyātā abhyuktā doṣeṇa sandihyamānena saṃyojitāḥ kenacit teṣu ca, yathoktataṃ sarvam upanayed ye tatrety ādi / eṣa ādeśo vidhiḥ / eṣa upadeśaḥ putrādibhyaḥ pitrādīnām api / eṣā vedopaniṣad vedarahasyaṃ vedārtha ity etat / etad evānuśāsanam īśvaravacanam / ādeśavākyasya vidher uktatvāt / sarveṣāṃ vā pramāṇabhūtānām anuśāsanam etat / yasmād evaṃ tasmād evaṃ yathoktaṃ sarvam upāsitavyaṃ kartavyam / evam u caitad upāsyam upāsyam eva caitan nānupāsyam ity ādarārthaṃ punar vacanam // TaittUBh_1,11.4 //

(TaittUBh_1,11.1-4)

atraitac cintyate vidyākarmaṇovivekārtha — kiṃ karmabhya eva kevalebhyaḥ paraṃ śreyaḥ, uta vidyāsaṅkhyapekṣebhyaḥ, āhosvid vidyākarmabhyāṃ saṃhatābhyāṃ, vidyāyā vā karmāpekṣāyā, uta kevalāyā eva vidyāyā iti / tatra kevalebhya eva karmabhyaḥ syāt / samastavedārthajñānavataḥ karmādhikārāt / vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā (Manu 2,165) iti smaraṇāt / adhigamaś ca sahopaniṣadarthenātmajñānādinā / vidvān yajate vidvān yājayati iti ca viduṣa eva karmaṇy adhikāraḥ pradarśyate sarvatra / jñātvā cānuṣṭhānam iti ca / kṛtsnaś ca vedaḥ karmārtha iti hi manyante kecit / karmabhyaś cet paraṃ śreyo nāvāpyate vedo 'narthakaḥ syāt / na / nityatvān mokṣasya / nityo hi mokṣa iṣyate / karmakāryasya cānityatvaṃ prasiddhaṃ loke, karmabhyaś cec chreyo 'nityaṃ syāt tac cāniṣṭam / nanu kāmyapratiṣiddhayor anārambhād ārabdhasya ca karmaṇa upabhogenaiva kṣayānn ity ānuṣṭhānāc ca pratyavāyānupapatteḥ jñānanirapekṣa eva mokṣa iti cet / tac ca na / śeṣakarmasambhavāt tannimittaśarīrāntarotpattiḥ prāpnotīti pratyuktam / karmaśeṣasya ca nityānuṣṭhānenāvirodhāt kṣayānupapattir iti ca / yad uktaṃ samastavedārthajñānavataḥ karmādhikārād ity ādi, tac ca na / śrutajñānavyatirekād upāsanasya / śrutajñānamātreṇa hi karmaṇy adhikriyate nopāsanām apekṣate / upāsanaṃ ca śrutajñānād arthāntaraṃ vidhīyate mokṣaphalaṃ, arthāntaraprasiddheś ca syāt / śrotavyaḥ (BĀU 2,4.5; BĀU 4,5.6) ity uktvā tadvyatirekeṇa mantavyo nididhyāsitavyaḥ (BĀU 2,4.5; BĀU 4,5.6) iti yatnāntaravidhānān manananididhyāsanayoś ca prasiddhaṃ śravaṇajñānād arthāntaratvam / evaṃ tarhi vidyāsaṃvyapekṣebhyaḥ karmabhyaḥ syān mokṣaḥ / vidyāsahitānāṃ ca karmaṇāṃ bhavet kāryāntarārambhasāmarthyam / yathā svato maraṇajvarādikāryārambhasamarthā nāmapi viṣadadhyādīnāṃ mantraśarkarādisaṃyuktānāṃ kāryātarārambhasāmarthyaṃ, evaṃ vidyāsahitaiḥ karmabhir mokṣa ārabhyata iti cet / na / ārabhyasyānityatvād ity ukto doṣaḥ / vacanād ārabhyo 'pi nitya eveti cet / na / jñāpakatvād vacanasya / vacanaṃ nāma yathābhūtasyārthasya jñāpakaṃ nāvidyamānasya karṭṛ / na hi vacanaśatenāpi nityam ārabhyata ārabdhaṃ vā avināśi bhavet / etena vidyākarmaṇoḥ saṃhatayor mokṣārambhakatvaṃ pratyuktam / vidyākarmaṇī mokṣapratibandhahetunivartaka iti cet / na / karmaṇaḥ phalāntaradarśanāt / utpattisaṃskāravikārāptayo hi phalaṃ karmaṇo dṛśyate / utpattyādiphalaviparītaś ca mokṣaḥ / gatiśruter āpya iti cet / sūryadvāreṇa (MU 1,2.11) tayordhvam āyan (KaU 2,3.16) ity evam ādigatiśrutibhyaḥ prāpyo mokṣa iti cet / na / sarvagatatvād gantṛbhyaś cānanyatvāt / ākāśādikāraṇatvāt sarvagataṃ brahma / brahmāvyatiriktāś ca sarve vijñānātmānaḥ / ato nāpyo mokṣaḥ / gantur anyad vibhinnaṃ deśaṃ prati bhavati gantavyam / na hi yenaivāvyatiriktaṃ yat tat tenaiva gamyate / tad ananyatvaprasiddhiś ca, tat sṛṣṭvā tad evānuprāviśat (TaittU 2,6.1) kṣetrajñaṃ cāpi māṃ viddhi (BhG 13,3) ity evam ādiśrutismṛtiśatebhyaḥ / gatyaiśvaryādiśrutivirodha iti cet / athāpi syād yady aprāpyo mokṣas tadā / gatiśrutīnāṃ sa ekadhā (ChU 7,26.2) sa yadi pitṛlokakāmo bhavati (ChU 8,2.1) strībhir vā yānair vā (ChU 8,12.3) ity ādiśrutīnāṃ ca kopaḥ syād iti cet / na / kāryabrahmaviṣayatvāt tāsām / kārye hi brahmaṇi stryādayaḥ syur na kāraṇe ekam evādvitīyaṃ (ChU 6,2.1) yatra nānyat paśyati (ChU 7,24.1) tat kena kaṃ paśyet (BĀU 2,4.14; 4,5.15) ity ādiśrutibhyaḥ / virodhāc ca vidyākarmaṇoḥ samuccayānupapattiḥ / pravilīnakartrādikārakaviśeṣatatvaviṣayā hi vidyā tadviparītakārakasādhyena karmaṇā virudhyate / na hy aikaṃ vastu paramārthataḥ kartrādiviśeṣavat tac chūnyaṃ cety ubhayathā draṣṭuṃ śakyate / avaśyaṃ hy anyataran mithyā syād anyatarasya ca mithyātvaprasaṅge yuktaṃ yat svābhāvikājñānaviṣayasya dvaitasya mithyātvam, yatra hi dvaitam iva bhavati (BĀU 2,4.14; 4,5.15) mṛtyoḥ sa mṛtyum āpnoti (KaU 2,1.10/4,10) atha yatrānyat paśyati ... tad alpam (ChU 7,24.1) anyo 'sāv anyo 'ham asmi (BĀU 1,4.10) udaram antaraṃ kurute atha tasya bhayaṃ bhavati (TaittU 2,7.1) ity ādi śrutiśatebhyaḥ / satyatvaṃ caikatvasya ekadhaivānudraṣṭavyaṃ (BĀU 4,4.20) ekam evādvitīya (ChU 4,2.1) brahmaivedaṃ sarvam (MU 2,2.11) ātmaivedaṃ sarvam (7,25.2) ity ādiśrutibhyaḥ / na ca sampradānādikārakabhedādarśane karmopapadyate / anyatvadarśanāpavādāś ca vidyāviṣaye sahasraśaḥ śrūyante / ato virodho vidyākarmaṇoḥ / ataś ca samuccayānupapattiḥ /

tatra yad uktaṃ saṃhatābhyāṃ vidyākarmabhyāṃ mokṣa iti / anupapannaṃ tat / vihitatvāt karmaṇām / śrutivirodha iti cet / yady upamṛdya katrādikārakaviśeṣamātmaikatvavijñāna vidhīyate / sarpādibhrāntivijñānopamardakarajjvādiviṣayavijñānavat prāptaḥ karmavidhiśrutīnāṃ nirviṣayatvād virodhaḥ / vihitāni ca karmāṇi / sa ca virodho na yuktaḥ / pramāṇatvāt śrutīnām iti cen na, puruṣārthopadeśaparatvāt śrutīnām / vidyopadeśaparā tāvat śrutiḥ saṃsārāt puruṣo mokṣayitavya iti saṃsārahetor avidyāyā vidyayā nivṛttiḥ kartavyeti vidyāprakāśakatvena pravṛtteti na virodhaḥ / evam api katrādikārakasadbhāvapratipādanaparaṃ śāstraṃ virudhyata eveti cen na / yathāprāptam eva kārakāstitvam upādāyopāttaduritakṣayārthaṃ karmāṇi vidadhac chāstraṃ mumukṣūṇāṃ phalārthināṃ ca phalasādhanaṃ ca kārakāstitve vyāpriyate / upacitaduritapratibandhasya hi vidyotpattir nāvakalpate / tatkṣaye ca vidyotpatiḥ syāt tataś cāvidyānivṛttis tata atyantikaḥ saṃsāroparamaḥ / api cānātmadarśino hy anātmaviṣayaḥ kāmaḥ / kāmayamānaś ca karoti karmaṇi / tatas tatphalopabhogāya śarīrādyupādānalakṣaṇaḥ saṃsāraḥ / tadvyatirekeṇa atmaikatvadarśino viṣayābhāvāt kāmānutpattirātmani cānanyatvāt kāmānutpattau svātmany avasthānaṃ mokṣa ity ato 'pi vidyākarmaṇoḥ virodhaḥ / virodhād eva ca vidyā mokṣaṃ prati na karmāṇy apekṣate / svātmalābhe tu pūrvopacitaduritapratibandhāpanayadvāreṇa vidyāhetutvaṃ pratipadyante karmāṇi nityānīti / ata evāsmin prakaraṇa upanyastāni karmāṇīty avocāma / evaṃ cāvirodhaḥ karmavidhiśrutīnām / ataḥ kevalāyā eva vidyāyāḥ paraṃ śreya iti siddham /

evaṃ tarhy āśramāntarānupapattiḥ, karmanimittatvād vidyotpatteḥ / gārhasthye ca vihitāni karmāṇīty aikāśramyam eva / ataś ca yāvaj jīvādiśrutayo 'nukūlatarāḥ syuḥ / na / karmānekatvāt / na hy agnihotrādīny eva kamaṇi / brahmacaryaṃ tapaḥ satyavadanaṃ śamo dama ahiṃsety evam ādīny api karmāṇotarāśramaprasiddhāni vidyotpattau sādhakatamānyasaṅkīrṇāni vidyante dhyānadhāraṇādilakṣaṇāni ca / vakṣyati ca — tapasā brahma vijijñāsasva (TaittU 3,3.1-3,5.1) iti / janmāntarakṛtakarmabhyaś ca prāg api gārhasthyād vidyotpattisambhavāt karmārthatvāc ca gārhasthyapratipatteḥ, karmasādhyāyāṃ ca vidyāyāṃ satyāṃ gārhasthyapratipattir anarthikaiva / lokārthatvāc ca putrādīnām / putrādisādhyebhyaś cāyaṃ lokaḥ pitṛloko devaloka ity etebhyo vyāvṛttakāmasya nityasiddhātmadarśinaḥ karmaṇi prayojanam apaśyataḥ kathaṃ pravṛttir upapadyate? pratipannagārhasthyasyāpi vidyotpattau vidyāparipākādviraktasya karmasu prayojanam apaśyataḥ karmabhyo nivṛttir eva syāt / pravrajiṣyan vā are 'ham asmāt sthānād asmi (BĀU 4,5.2) ity evam ādiśrutiliṅgadarśanāt / karma prati śruter yatnādhikyadarśanād ayuktam iti cet agnihotrādikarma prati śruter adhiko yatno, mahāṃś ca karmaṇy āyāso 'nekasādhanasādhyatvād agnihotrādīnām / tapo brahmacaryādīnāṃ cetarāśramakarmaṇāṃ gārhasthye 'pi samānatvād alpasādhanāpekṣavāc cetareṣāṃ na yuktas tulyavad vikalpa āśramibhis tasyeti cen na / janmāntarakṛtānugrahāt / yad uktaṃ karmaṇi śruter adhiko yatna ity ādi / nāsau doṣaḥ / yato janmāntarakṛtam apy agnihotrādilakṣaṇaṃ karma brahmacaryādilakṣaṇaṃ cānugrāhakaṃ bhavati vidyotpattiṃ prati / yena ca janmanaiva viraktā dṛśyante kecit / kecit tu karmasu pravṛttā aviraktā vidyāvidveṣiṇaḥ / tasmād janmāntarakṛtasaṃskārebhyo viraktānām āśramāntarapratipattir eveṣyate / karmaphalabāhulyāc ca / putrasvargabrahmavarcasādilakṣaṇasya karmaphalasyāsaṅkhyeyatvāt tat prati ca puruṣāṇāṃ kāmabāhulyāt tadarthaḥ śruter adhiko yatnaḥ karmasūpapadyate / āśiṣāṃ bāhulyadarśanād idaṃ me syād idaṃ me syād iti / upāyatvāc ca / upāyabhūtāni hi karmāṇi vidyāṃ pratīty avocāma / upāye 'dhiko yatnaḥ kartavyo nopeye / karmanimittatvād vidyāyā yatnāntarānarthakyam iti cet karmabhya eva pūrvopacitaduritapratibandhakṣayād eva vidyotpadyate cet karmabhyaḥ pṛthag upanipac chravaṇādiyatno 'narthaka iti cet / na / niyamābhāvāt / na hi pratibandhakṣayād eva vidyotpadyate na tv īśvaraprasādatapodhyānādyanuṣṭhānād iti niyamo 'sti / ahiṃsābrahmacaryādīnāṃ ca vidyāṃ pratyupakārakatvāt sākṣād eva ca kāraṇatvāc chravaṇamanananididhyāsanādīnām / ataḥ siddhānyāśramāntarāṇi / sarveṣāṃ cādhikāro vidyāyāṃ, paraṃ ca śreyaḥ kevalāyā vidyāyā eveti siddham //

śaṃ no mitraḥ śaṃ varuṇaḥ / śaṃ no bhavatvaryamā / śaṃ na indro bṛhaspatiḥ / śaṃ no viṣṇururukramaḥ / namo brahmaṇe / namaste vāyo / tvameva pratyakṣaṃ brahmāsi / tvāmeva pratyakṣaṃ brahmāvādiṣam / ṛtamavādiṣam / satyamavādiṣam / tanmāmāvīt / tadvaktāramāvīt / āvīnmām / āvīt vaktāram / oṃ śāntiḥ śāntiḥ śāntiḥ // (TaittU_1,12.1)

iti dvādaśo 'nuvākaḥ // 12 //

atītavidyāprāptyupasargaśamanārthaṃ śānti paṭhati śaṃ no mitra iti / vyākhyātam etat pūrvam // iti śikṣādhyāyaḥ //

śaṃ no mitraḥ śaṃ varuṇaḥ / śaṃ no bhavatv aryamā / śaṃ na indro bṛhaspatiḥ / śaṃ no viṣṇur urukamaḥ / namo brahmaṇe / namas te vāyo / tvam eva pratyakṣaṃ brahmāsi / tvām eva pratyakṣaṃ brahma vadiṣyāmi / ṛtaṃ vadiṣyāmi / satyaṃ vadiṣyāmi / tan mām avatu / tadvaktāram avatu / avatu mām / avatu vaktāram / oṃ śāntiḥ śāntiḥ / śāntiḥ //

iti dvādaśo 'nuvākaḥ // 12 //

(TaittUBh_1,12.1)

brahmānandavallī

oṃ śaṃ no mitraḥ śaṃ varuṇaḥ / śaṃ no bhavatv aryamā / śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ / namo brahmaṇe / namas te vāyo / tvam eva pratyakṣaṃ brahmāsi / tvām eva pratyakṣaṃ brahma vadiṣyāmi / ṛtaṃ vadiṣyāmi / satyaṃ vadiṣyāmi / tan mām avatu / tadvattāram avatu / avatu mām / avatu vaktāram / oṃ saha nāvavatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāvadhītam astu mā vidviṣāvahai / oṃ śāntiḥ śāntiḥ śāntiḥ / śaṃ no mitra ity ādyatītavidyāprāptyupasargapraśam anārthā śāntiḥ pāṭhiṃtā / idānīṃ tu vakṣyamāṇabrahmavidyāprāpty upasargopaśam anārthā śāntiḥ paṭhyate śaṃ no mitra iti saha nāvavatv iti ca / śaṃ no mitra ity ādi pūrvavat spaṣṭam / saha nāvavatu nau śiṣyācāryau sahaivāvatu rakṣatu / saha nau bhunaktu brahma bhojayatu / saha vīryaṃ vidyādinimittaṃ sāmarthyaṃ karavāvahai nirvatayāvahai / tejasvi nāv āvayos tejasvinor adhītaṃ svadhītam astu / arthajñānayogyam astv ity arthaḥ / mā vidviṣāvahai vidyāgrahaṇanimittaṃ śiṣyasyācāryasya vā pramādakṛtād anyāyād vidveṣaḥ prāptaḥ, tac chamanāyeyam āśīḥ mā vidviṣāvahā iti / maivetaretaraṃ vidveṣam āpadyāvahai / śāntiḥ śāntiḥ śāntir iti trir vacanām uktārtham / vakṣyamāṇavidyāvighnapraśam anārthā ceyaṃ śāntiḥ / avighnenātmavidyāprāptir āśāsyate tanmūlaṃ hi paraṃ śreya iti /

oṃ brahmavidāpnoti param / tadeṣābhuktā / satyaṃ jñānamanantaṃ brahma / yo veda nihitaṃ guhāyāṃ parame vyoman / so 'śnute sarvān kāmān saha / brahmaṇā vipaściteti / tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ / agnerāpaḥ / adabhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyonnam / annātpuruṣaḥ / sa vā eṣa puruṣo 'nnnarasamayaḥ / tasyedameva śiraḥ / ayaṃ dakṣiṇaḥ pakṣaḥ / ayamuttaraḥ pakṣaḥ / ayamātmā / idaṃ pucchaṃ pratiṣṭhā / tadapyeṣa śloko bhavati // (TaittU_2,1.1)

iti prathamo 'nuvākaḥ // 1 //

saṃhitādiviṣayāṇi karmabhir aviruddhāny upāsanāny uktāni / anantaraṃ ca antaḥsopādhikātmadarśanam uktaṃ vyāhṛtidvāreṇa svārājyaphalam / na caitāvatāśeṣataḥ saṃsārabījasyopamardanam astīty ato 'śeṣopadravabījasyājñānasya nivṛttyarthaṃ vidhūtasarvopādhiviśeṣātmadarśanārtham idam ārabhyate brahmavidāpnoti param ity ādi / prayojanaṃ cāsyā brahmavidyāyā avidyānivṛttiḥ tataś cātyantikaḥ saṃsārābhāvaḥ / vakṣyati ca — vidvān na bibheti kutaścana (TaittU 2,9.1) iti / saṃsāranimitte ca sati abhayaṃ pratiṣṭhāṃ ca vindata (TaittU 2,7.1) ity anupapannam / kṛtākṛte pāpapuṇye / na tapata iti ca / ato 'vagamyate 'smād vijñānāt sarvātmabrahmaviṣayād ātyantikaḥ saṃsārābhāva iti / svayam eva ca prayojanam āha brahmavidāpnoti param ity ādāv eva sambandhaprayojanajñāpanārtham / nirjñātayor hi sambandhaprayojanayor vidyāśravaṇagrahaṇadhāraṇābhyāsārthaṃ pravartate / śravaṇādipūrvakaṃ hi vidyāphalam śrotavyo mantavyo nididhyāsitavyaḥ (BĀU 2,4.5; 4,5.6) ity ādiśrutyantarebhyaḥ / brahmavid brahmeti vakṣyamāṇalakṣaṇaṃ, bṛhattamatvād brahma, tad vetti vijānātīti brahmavid apnoti paraṃ niratiśayaṃ, tad eva brahma param / na hy anyasya vijñānād anyasya prāptiḥ / spaṣṭaṃ ca śrutyantaraṃ brahmaprāptim eva brahmavido darśayati sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati (MU 3,2.9) ity ādi /

nanu sarvagataṃ sarvasya cātmabhūtaṃ brahmavakṣyati / ato nāpyaṃ, āptiścānyasyānyena paricchinnasya ca paricchinnena dṛṣṭā / aparicchinnaṃ sarvātmakaṃ ca yad brahma ity ataḥ paricchinnavadanātmavac ca tasyāptir anupapannā / nāyaṃ doṣaḥ / katham / darśanādarśanāpekṣatvād brahmaṇa āptyanāptyoḥ / paramārthato brahmarūpasyāpi sato 'sya jīvasya bhūtamātrākṛtabāhyaparicchinnānnamayādyātmadarśinas tadāsaktacetasaḥ / prakṛtasaṅkhyāpūraṇasyātmano 'vyavahitasyāpi bāhyasaṅkhyeyaviṣayāsaktacittatayā svarūpābhāvadarśanavatparamārthabrahmasvarūpābhāvadarśanalakṣaṇayā avidyayā annamayādīn bāhyānanātmana ātmatvena pratipannatvād annamayādyanātmabhyo nānyo 'ham asmīty abhimanyate / evam avidyayātmabhūtam api brahmānāptaṃ syāt / tasyaivam avidyayānāptabrahmasvarūpasya prakṛtasaṅkhyāpūraṇasyātmano 'vidyayānāptasya sataḥ kenacit smāritasya punas tasyaiva vidyayāptir yathā, tathā śrutyupadiṣṭasya sarvātmabrahmaṇa ātmatvadarśanena vidyayā tadāptir upapadyata eva / brahmavid āpnoti param (TaittU 2,1.1) iti vākyaṃ sūtrabhūtaṃ sarvasya vallyarthasya / brahmavid āpnoti param (TaittU 2,1.1) ity anena vākyena vedyatayā sūtritasya brahmaṇo 'nirdhāritasvarūpaviśeṣasya sarvato vyāvṛttasvarūpaviśeṣasamarpaṇasamarthasya lakṣaṇasyābhidhānena svarūpanirdhāraṇāyāviśeṣeṇa coktavedanasya brahmaṇo vakṣyamāṇalakṣaṇasya viśeṣeṇa pratyagātmatayānanyarūpeṇa vijñeyatvāya, brahmavidyāphalaṃ ca brahmavido yat parabrahmaprāptilakṣaṇam uktaṃ, sa sarvātmabhāvaḥ sarvasaṃsāradharmātīta brahmasvarūpatvam eva nānyad ity etat pradarśanāya caiṣargudāhiyate — tad eṣābhyukteti / tat tasminn eva brāhmaṇavākyokte 'rtha eṣargabhyuktā āmnātā / satyaṃ jñānam anantaṃ brahma (TaittU 2,1.1) iti brahmaṇo lakṣaṇārthaṃ vākyam / satyādīni hi trīṇi viśeṣaṇārthāni padāni viśeṣyasya brahmaṇaḥ / viśeṣyaṃ brahma vivakṣitatvād vedyatayā / vedyatvena yato brahma prādhānyena vivakṣitaṃ, tasmād viśeṣyaṃ vijñeyam / ata asmād viśeṣaṇaviśeṣyatvād eva satyādīny ekavibhaktyantāni padāni samānādhikaraṇāni / satyādibhis tribhir viśeṣaṇair viśeṣyamāṇaṃ brahma viśeṣyāntarebhyo nirdhāryate / evaṃ hi tajjñātaṃ bhavati yad anyebhyo nirdhāritam / yathā loke nīlaṃ mahatsundhyutpalam iti /

nanu viśeṣyaṃ viśeṣaṇāntaraṃ vyabhicaradviśeṣyate, yathā nīlaṃ raktaṃ cotpalam iti / yadā hy anekāni dravyāṇy ekajātīyāny anekaviśeṣaṇayogīni, tadā viśeṣaṇasyārthavattvam / na hy kasminn eva vastuni viśeṣaṇāntarāyogād yathāsāv eka āditya iti, tathaikam eva ca brahma, na brahmāntarāṇi yebhyo viśeṣyeta nīlotpalavat / na / lakṣaṇārthatvād viśeṣaṇānām / nāyaṃ doṣaḥ / kasmāt / yasmāl lakṣaṇārthapradhānāni viśeṣaṇāni, na viśeṣaṇapradhānānyeva / kaḥ punar lakṣaṇalakṣyayor viśeṣaṇaviśeṣyayor vā viśeṣa iti / ucyate / samānajātīyebhya eva nivartakāni viśeṣaṇāni viśeṣyasya, lakṣaṇaṃ tu sarvata eva, yathāvakāśapradātrākāśam iti / lakṣaṇārthaṃ ca vākyam ity avocāma / satyādiśabdā na parasparaṃ sambadhyante, parārthatvād viśeṣyārthā hi te / ata ekaiko viśeṣaṇaśabdaḥ paraspara nirapekṣo brahmaśabdena sambadhyate — satyaṃ brahma jñānaṃ brahma anantaṃ brahmeti / satyam iti yad rūpeṇa yan niścitaṃ tadrūpaṃ na vyabhicarati, sat satyam / yad rūpeṇa yan niścitaṃ tadrupaṃ vyabhicaradanṛtam ity ucyate / ato vikāro 'mṛtaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyaṃ (ChU 6,1.4) evaṃ sad eva satyam ity avadhāraṇāt / ataḥ satyaṃ brahmeti brahma vikārān nivartayati / ataḥ kāraṇatvaṃ prāptaṃ brahmaṇaḥ / kāraṇasya ca kārakatvaṃ, vastutvān mṛdvadacidrūpatā ca prāptā ata idam ucyate jñānaṃ brahmeti / jñānaṃ jñaptir avabodho — bhāvasādhano jñānaśabdo na tu jñānakartṛ, brahmaviśeṣaṇatvāt satyānantābhyāṃ saha / na hi satyatānantatā ca jñānakartṛttve saty upapadyete / jñānakartṛtvena hi — vikriyamāṇaṃ kathaṃ satyaṃ bhavedanantaṃ ca? yad dhi na kutaścit pravibhajyate tad anantam / jñānakartṛtve ca jñeyajñānābhyāṃ pravibhaktam ity anantatā na syāt / yatra nānyadvijānāti sa bhūmātha yatrānyad vijānāti tadalpam (ChU 7,24.1) iti śrutyantarāt / nānyad vijānātīti viśeṣapratiṣedhād ātmānaṃ vijānātīti cen na / bhūmalakṣaṇavidhiparatvād vākyasya / yatra nānyat paśyati (ChU 7,24.1) ity ādi bhūmno lakṣaṇavidhiparaṃ vākyam / yathā prasiddham evānyo 'nyat paśyatīty etad upādāya yatra tannāsti sa bhūmeti bhūmasvarūpaṃ tatra jñāpyate / anyagrahaṇasya prāptapratiṣedhārthatvān na svātmani kriyāstitvaparaṃ vākyam / svātmani ca bhedābhāvād vijñānānupapattiḥ / ātmanaś ca vijñeyatve jñātrabhāvaprasaṅgaḥ / jñeyatvenaiva viniyuktatvāt /

eka evātmā jñeyatvena jñātṛtvena cobhayathā bhavatīti cen na / yugapad anaṃśatvāt / nahi niravayavasya yugapaj jñeyajñātṛtvopapattiḥ / ātmanaś ca ghaṭādivad vijñeyatve jñānopadeśānarthakyam / nahi ghaṭādivat prasiddhasya jñānopadeśo 'rthavān / tasmāj jñātṛtve satyānantyānupapattiḥ / sanmātratvaṃ cānupapannaṃ jñānakartṛtvādiviśeṣavattve sati / sanmātratvaṃ ca satyatvam tatsatyaṃ (ChU 6,7.7) iti śrutyantarāt / tasmāt satyānantaśabdābhyāṃ saha viśeṣaṇatvena jñānaśabdasya prayogād bhāvasādhano jñānaśabdaḥ / jñānaṃ brahmeti kartṛtvādi kārakanivṛttyarthaṃ mṛdādivadacidrūpatānivṛttyarthaṃ ca prayujyate / jñānaṃ brahmeti vacanāt prāptam antavattvaṃ, laukikasya jñānasyāntavaktvadarśanāt / ataḥ tannivṛttyartham āha — anantam iti / satyādīnām anṛtādidharmanivṛttiparatvād viśeṣyasya ca brahmaṇa utpalādivad aprasiddhatvāt / mṛgatṛṣṇāṃbhasi snātaḥ khapuṣpakṛtaśekharaḥ / eṣa vandhyāsuto yāti śaśaśṛṅgadhanurdharaḥ itivac chūnyārthataiva prāptā satyādivākyasyeti cet / na / lakṣaṇārthatvāt / viśeṣaṇatve 'pi satyādīnāṃ lakṣaṇārthaprādhānyam ity avocāma / śūnye hi lakṣye 'narthakaṃ lakṣaṇavacanaṃ, ataḥ lakṣaṇārthatvān manyāmahe na śūnyārthateti / viśeṣaṇārthatve 'pi ca satyādīnāṃ svārthāparityāga eva / śūnyārthatve hi satyādiśabdānāṃ viśeṣyaniyantṛtvānupapattiḥ / satyādyarthair arthavatve tu tadviparītadharmavadbhyo viśeṣyebhyo brahmaṇo viśeṣyasya niyantṛtvam upapadyate / brahmaśabdo 'pi svārthenārthavān eva / tatrānantaśabda antavattvapratiṣedhadvāreṇa viśeṣaṇam / satyajñānaśabdau tu svārthasamarpaṇenaiva viśeṣaṇe bhavataḥ /

tasmād vaitasmād ātmana iti brahmaṇy evātmaśabdaprayogād veditur ātmaiva brahma / etam ānandamayam ātmānam upasaṅkrāmatīti ca ātmatāṃ darśayanti / tatpraveśāc ca, tatsṛṣṭvā tad evānuprāviśad (TaittU 2,6.1) iti ca tasyaiva jīvarūpeṇa śarīrapraveśaṃ darśayati / ato vedituḥ svarūpaṃ brahma / evaṃ tarhy ātmatvāj jñānakartṛtvaṃ, ātmā jñāteti hi prasiddham / so 'kāmateti ca kāmino jñānakartṛtvaprasiddhiḥ / ato jñānakartṛtvāj jñaptir brahmety ayuktaṃ, anityatvaprasaṅgāc ca / yadi nāma jñaptir jñānam iti bhāvarūpatā brahmaṇaḥ tadāpy anityatvaṃ prasajyeta, paratantryaṃ ca / dhātvarthānāṃ kārakāpekṣatvāt / jñānaṃ ca dhātvarthaḥ / ato 'syānityatvaṃ paratantratā ca / na, svarūpāvyatirekeṇa kāryatvopacārāt / ātmanaḥ svarūpaṃ jñaptir na tato vyatiricyata ato nityaiva / tathāpi buddher upādhilakṣaṇāyāś cakṣurādidvārair viṣayākāreṇa pariṇāminyā ye śabdādyākārāvabhāsāḥ ta ātmavijñānasya viṣayabhūta / utpadyamānā eva ātmavijñānena vyāptā utpadyante / tasmād ātmavijñānāvabhāsyāś ca te vijñānaśabdavācyāś ca dhātvarthabhūtā ātmana eva dharmā vikriyārūpā ity avivekibhiḥ parikalpyante / yat tu brahmaṇo vijñānaṃ tatsavitṛprakāśavad agnyuṣṇatvavac ca brahmasvarūpāvyatiriktaṃ svarūpam eva tat / na tatkāraṇāntarasavyapekṣam / nityasvarūpatvāt sarvabhāvānāṃ ca tenāvibhaktadeśakālatvāt kālākāśādikāraṇatvāc ca niratiśayasūkṣmatvāc ca / na tasyānyad avijñeyaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ bhūtaṃ bhavad bhaviṣyad vāsti / tasmāt sarvajñaṃ tadbrahma / mantravarṇāś ca — apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ / sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam (ŚvU 3,19) iti / na hi vijñātur vijñāter viparilopo vidyate 'vināśitvān na tu tadūdvitīyam asti (BĀU 4,3.30) ity ādiśruteś ca / vijñātṛsvarūpāvyatirekāt karaṇādinimittānapekṣatvāś ca brahmaṇo jñānasvarūpatve 'pi nityatvaprasiddhiḥ / ato naiva dhātvarthas tadakriyārūpatvāt / ata eva ca na jñānakartṛ, tasmād eva ca na jñānaśabdavācyam api tadbrahma / tathāpi tadābhāsavācakena buddhidharmaviṣayeṇa / jñānaśabdena tal lakṣyate, na tūcyate, śabdapravṛttihetujātyādidharmarahitatvāt / tathā satyaśabdenāpi / sarvaviśeṣapratyastamitasvarūpatvād brahmaṇo bāhyasattāsāmānyaviṣayeṇa satyaśabdena lakṣyate satyaṃ brahmeti / na tu satyaśabdavācyam eva brahma / evaṃ satyādiśabdā itaretarasannidhānād anyonyaniyamyaniyāmakāḥ santaḥ satyādiśabdavācyāt tannivartakā brahmaṇo, lakṣaṇārthāś ca bhavantīti / ataḥ siddhaṃ yato vāco nivartante / aprāpya manasā saha (TaittU 2,4.1; 2,9.1) anirukto 'nilayane (TaittU 2,7.1) iti cāvācyatvaṃ, nīlotpalavadavākyārthatvaṃ ca brahmaṇaḥ /

tad yathāvyākhyātaṃ brahma yo veda vijānāti nihitaṃ sthitaṃ guhāyām / gūhateḥ saṃvaraṇārthasya nigūḍhā asyāṃ jñānakṣeyajñātṛpadārthā iti guhā buddhiḥ gūḍhāvasyāṃ bhogāpavargau puruṣārthāv iti vā, tasyāṃ parame prakṛṣṭe vyomanvyomnyākāśe 'vyākṛtākhye / tad dhi paramaṃ vyāma etasmin khalv akṣare gārgy ākāśaḥ (BĀU 3,8.11) ity akṣarasannikarṣāt / guhāyāṃ vyomnīti vā sāmānādhikaraṇyād avyākṛtākāśam eva guhā, tatrāpi nigūḍhāḥ sarve padārthās triṣu kāleṣu, kāraṇatvāt sūkṣmataratvāc ca / tasminn antarnihitaṃ brahma / hārdam eva tu paramaṃ vyometi nyāyyaṃ, vijñānāṅgatve vyomno vivakṣitatvāt / yo vai sa bahirdhā puruṣād ākāśo yo vai so 'ntaḥ puruṣa ākāśo yo 'yam antarhṛdaya ākāśaḥ (ChU 3,12.7) iti śrutyantarāt prasiddhaṃ hārdasya vyomnaḥ paramatvam / tasmin hārde vyomni yā buddhir guhā tasyāṃ nihitaṃ brahma tadvyāvṛttyā viviktatayopalabhyata iti / na hy anyathā viśiṣṭadeśakālasambandho 'sti brahmaṇaḥ sarvagatvān nirviśeṣatvāc ca / sa evaṃ brahma vijānan kim ity āha — aśnute bhuṅkte sarvān niravaśeṣān kāmān kāmyabhogān ity arthaḥ / kim asmad ādivat putrasvargādīn paryāyeṇa? nety āha saha yugapad ekakṣaṇopārūḍhān evaikayopalabdhyā savitṛprakāśavan nityayā brahmatvarūpāvyatiriktayā, yām avocāma satyaṃ jñānam anantam (TaittU 2,1.1) iti / etat tad ucyate — brahmaṇā saheti / brahmabhūto vidvān brahmasvarūpeṇaiva sarvān kāmān sahāśnute, na yathopādhikṛtena svarūpeṇātmano jalasūryakādivat pratibimbabhūtena sāṃsārikeṇa dharmādinimittāpekṣāṃś cakṣurādikaraṇāpekṣāṃś ca sarvān kāmān paryāyeṇāśnute lokaḥ / kathaṃ tarhi, yathoktena prakāreṇa sarvajñena sarvagatena sarvātmanā nityabrahmātmasvarūpeṇa dharmādinimittān apekṣāṃś cakṣurādikaraṇanirapekṣāṃś ca sarvān kāmān sahaivāśnuta ity arthaḥ vipaścitā medhāvinā sarvajñena / tadvi vaipaścityaṃ yatsarvajñatvaṃ, tena sarvajñasvarūpeṇa brahmaṇāśnuta iti / itiśabdo mantraparisamāptyarthaḥ /

sarva eva vallyartho brahmavid āpnoti param (TaittU 2,1.1) iti brāhmaṇavākyena sūtritaḥ / sa ca sūtrato 'rthaḥ saṃkṣepato mantreṇa vyākhyātaḥ / punas tasyaiva vistareṇārthanirṇayaḥ kartavya ity uttaras tadvivṛttisthānīyo grantha ārabhyate — tasmād vā etasmād ity ādiḥ / tatra ca satyaṃ jñānam anantaṃ brahma (TaittU 2,1.1) ity uktataṃ mantrādau, tat kathaṃ satyam anantaṃ cety ata āha / tatra trividhaṃ hy ānantyaṃ deśataḥ kālato vastutaś ceti / tad yathā deśato 'nanta ākāśo, na hi deśatas tasya paricchedo 'sti / na tu kālataś cānantyaṃ vastutaś cākāśasya / kasmāt kāryatvāt / naivaṃ brahmaṇa ākāśavat kālato 'py antavattvam akāryatvāt / kārya hi vastu kālena paricchidyate / akāryaṃ ca brahma / tasmāt kālato 'py anantam / tathā vastutaḥ / kathaṃ punar vastuta anantyaṃ sarvānanyatvāt / bhinnaṃ hi vastu vastvantarasyānto bhavati / vastvantarabuddhir hi prasaktād vastvantarān nivartate / yato yasya buddher nivṛttiḥ sa tasyāntaḥ / tad yathā gotvabuddhir aśvatvād vinivartata ity aśvatvāntaṃ gotvam ity antavad eva bhavati / sa cānto bhinneṣu vastuṣu dṛṣṭo, naivaṃ brahmaṇo bhedaḥ / ato vastuto 'py ānantyam / kathaṃ punaḥ sarvānanyatvaṃ brahmaṇa ity ucyate, sarvavastukāraṇatvāt / sarveṣāṃ hi vastūnāṃ kālākāśādīnāṃ kāraṇaṃ brahma / kāryāpekṣayāvastuto 'ntavattvam iti cen na / anṛtatvāt kāryāvastunaḥ / na hi kāraṇa vyatirekeṇa kāryaṃ nāma vastuto 'sti / yataḥ kāraṇabuddhir vinivarteta / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyaṃ (ChU 6,4.1) evaṃ sad eva satyam iti śrutyantarāt / tasmād ākāśādikāraṇatvād deśatas tāvad anantaṃ brahma / ākāśo hy ananta iti prasiddhaṃ deśataḥ, tasya cedaṃ kāraṇaṃ, tasmāt siddhaṃ deśata ātmana ānantyam / na hy asarvagatāt sarvagatam utpadyamanaṃ loke kiñcid dṛśyate / ato niratiśayam ātmana ānantyaṃ deśataḥ, tathākāryatvāt kālataḥ, tadbhinnavastvantarābhāvāc ca vastutaḥ / ata eva niratiśayasatyavam /

tasmād iti mūlavākyasūtritaṃ brahma parāmṛśyate / etasmād iti mantravākyeṇānantaraṃ yathālakṣitam / yad brahmādau brāhmaṇavākyena sūtritaṃ, yac ca satyaṃ jñānam anantaṃ brahmety anantaram (TaittU 2,1.1) eva lakṣitaṃ, tasmād etasmād brahmaṇa ātmana ātmaśabdavācyāt / ātmā hi tatsarvasya tatsatyaṃ sa ātmā (ChU 6,8.16) iti śrutyantarāt / ato brahmātmā / tasmād etasmād brahmaṇa ātmasvarūpād ākāśaḥ sambhūtaḥ samutpannaḥ / ākāśo nāma śabdaguṇo 'vakāśakaro mūrtadravyāṇām / tasmād ākāśāt svena sparśaguṇena pūrveṇa ca ākāśaguṇena śabdena dviguṇo vāyuḥ / sambhūta ity anuvartate / vāyoś ca svena rūpaguṇena pūrvābhyāṃ ca triguṇo 'gniḥ sambhūtaḥ / agneś ca svena rasaguṇena pūrvaiś ca tribhiś caturguṇā āpaḥ sambhūtāḥ / adbhyaḥ svena gandhaguṇena pūrvaiś caturbhiḥ pañcaguṇā pṛthivī sambhūtā / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annādretorūpeṇa pariṇatāt puruṣaḥ śiraḥpāṇyādyākṛtimān / sa vā eṣa puruṣo 'nnarasamayo 'nnarasavikāraḥ, puruṣākṛtibhāvitaṃ hi sarvebhyo 'ṅgebhyas tejaḥ sambhūtaṃ reto bījaṃ, tasmād yo jāyate so 'pi tathā puruṣākṛtir eva syāt / sarvajātiṣu jāyamānānāṃ janakākṛtiniyam adarśanāt / sarveṣām apy annarasavikāratve brahmavaṃśatve cāviśiṣṭe kasmāt puruṣa eva gṛhyate prādhānyāt / kiṃ punaḥ prādhānyam? karmajñānādhikāraḥ / puruṣa eva hi śaktatvād arthitvād aparyudastatvāc cārthī vidvānsam arthaḥ karmajñānayor adhikriyate — puruṣe tv evāvistarām ātmā sa hi prajñānena sampannatamo vijñātaṃ vadati vijñātaṃ paśyati vedaśvastanaṃ veda lokālokau matryenāmṛtam īkṣati ity evaṃ sampannaḥ / athetareṣāṃ paśūnāmaśanāpipāse evābhivijñānaṃ (AitĀ 2,3.2-5) ity ādiśrutyantaradarśanāt / sa hi puruṣa iha vidyayā āntaratamaṃ brahma saṅkrāmayitum iṣṭas tasya ca bāhyākāraviśeṣeṣv anātmasvātmabhāvitā buddhir anālambya viśeṣaṃ kaścit sahasā āntaratam apratyagātmaviṣayā nirālambanā ca kartum aśakyeti dṛṣṭaśarīrātmasāmānyakalpanayā śākhācandranidarśanavadantaḥ praveśayann āha — tasyedam eva śiraḥ / tasyāsya puruṣasyānnarasamayasyedam eva śiraḥ prasiddham / prāṇamayādiṣv aśirasāṃ śirastvadarśanād ihāpi tatprasaṅgo mā bhūd itīdam eva śira ity ucyate / evaṃ pakṣādiṣu yojanā / ayaṃ dakṣiṇo bāhuḥ pūrvābhimukhasya dakṣiṇaḥ pakṣaḥ / ayaṃ savyo bāhuruttaraḥ pakṣaḥ / ayaṃ madhyamo dehabhāga ātmā aṅgānām madhyaṃ hy eṣām aṅgānām ātmā (AitU 3,5.4) iti śruteḥ idam iti nābher adhastādyadaṅgaṃ tatpucchaṃ pratiṣṭhā / pratitiṣṭhaty anayeti pratiṣṭhā / puccham iva pucchamadholambanasāmānyādyathā goḥ puccham / etat prakṛtyottareṣāṃ prāṇamayādīnāṃ rūpakatvasiddhiḥ, mūṣāniṣiktadrutatāmrapratimāvat / tad apy eṣa śloko bhavati / tat tasminn evārthe brāhmaṇokte 'nnamayātmaprakāśaka eṣa śloko mantro bhavati //

iti prathamo 'nuvākaḥ // 1 //

(TaittUBh_2,1.1)

annādvai prajāḥ prajāyante / yāḥ kāśca pṛthivīṃśritāḥ / atho annenaiva jīvanti / athainadapi yantyantataḥ / annaṃ hi bhūtānāṃ jyeṣṭham / tasmāt sarvauṣadhamucyate / sarvaṃ vai te 'nnamāpnuvanti / ye 'nnaṃ brahmopāsate / annaṃ hi bhūtānāṃ jyeṣṭham / tasmāt sarvauṣadhamucyate / annādbhūtāni jāyante / jātānyannena vardhante / adyate 'tti ca bhūtāni / tasmādannaṃ taducyata iti / tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya prāṇa eva śiraḥ / vyāno dakṣiṇaḥ pakṣaḥ / apāna uttaraḥ pakṣaḥ / ākāśa ātmā / pṛthivī pucchaṃ pratiṣṭhā / tadapyeṣa śloko bhavati // (TaittU_2,2.1)

iti dvitīyo 'nuvākaḥ // 2 //

annādrasādibhāvapariṇataṃāt / vā iti smaraṇārthaḥ / prajāḥ sthāvarajaṅgamāḥ prajāyante / yāḥ kāścāviśiṣṭāḥ pṛthivīṃ śritāḥ pṛthivīmāśritāstāḥ sarvā annād eva prajāyante / atho api jātā annenaiva jīvanti prāṇān dhārayanti vardhanta ity arthaḥ / athāpy enad annam apiyanty apigacchanti / apiśabdaḥ pratiśabdārthe / annaṃ prati pralīyanta ity arthaḥ / antato 'nte jīvanalakṣaṇāyā vṛtteḥ parisamāptau / kasmāt / annaṃ hi yasmāt bhūtānāṃ prāṇināṃ jyeṣṭhaṃ prathamajam / annamayādīnāṃ hītareṣāṃ bhūtānāṃ kāraṇam annam / ato 'nnaprabhavā annajīvanā annapralayāś ca sarvāḥ prajāḥ / yasmāc caivaṃ tasmāt sarvauṣadhaṃ sarvaprāṇināṃ dehadāhapraśamanam annam ucyate /

annabrahmavidaḥ phalam ucyate / sarvaṃ vai te samastam annajātam āpnuvanti / ke / ye 'nnaṃ brahma yathoktam upāsate / kathaṃ? annajo 'nnātmānnapralayo 'haṃ tasmād annaṃ brahmeti / kutaḥ punaḥ sarvānnaprāptiphalam annātmopāsanam ity ucyate — annaṃ hi bhūtānāṃ jyeṣṭham / bhūtebhyaḥ pūrvam utpannatvāj jyeṣṭhaṃ hi yasmāt tasmāt sarvauṣadham ucyate / tasmād upapannā sarvānnātmopāsakasya sarvānnaprāptiḥ / annād bhūtāni jāyante, jātāny annena vardhanta ity upasaṃhārārthaṃ punar vacanam / idānīm annanirvacanam ucyate — adyate bhujyate caiva yad bhūtair atti ca bhūtāni svayaṃ, tasmād bhūtair bhujyamānatvād bhūtabhoktṛtvāc cānnaṃ tad ucyate / itiśabdaḥ prathamakośaparisamāptyarthaḥ / annamayādibhya ānandamayāntebhya ātmabhyo 'bhyantaratamaṃ brahma vidyayā pratyagātmavena didarśayiṣu śāstram avidyākṛtapañcakośāpanayanenānekatuṣakodravavituṣīkaraṇeneva tad antargatataṇḍulān prastauti, tasmād vā etasmād anarasamayād ity ādi / tasmād etasmād yathoktād annarasamayāt piṇḍād anyo vyatirikto 'ntaro 'bhyantara ātmā piṇḍavad eva mithyāparikalpitam ātmatvena prāṇamayaḥ, prāṇo vāyus tanmayas tatprāyaḥ / tena prāṇamayena eṣa annarasamaya ātmā pūrṇo vāyuneva dṛtiḥ / sa vā eṣa prāṇamaya ātmā puruṣavidha eva puruṣākāra eva śiraḥpakṣādibhiḥ / kiṃ svata eva, nety āha / prasiddhaṃ tāvad annarasamayasyātmanaḥ puruṣavidhatvam / tasyānnarasamayasya puruṣavidhatāṃ puruṣākāratām / anvayaṃ prāṇamayaḥ puruṣavidho mūṣāniṣiktapratimāvanna svata eva / evaṃ pūrvasya pūrvasya puruṣavidhatā, tām anūttarottaraḥ puruṣavidho bhavati, pūrvaḥ pūrvaś cottarottareṇa pūrṇaḥ / kathaṃ punaḥ puruṣavidhatāsyety ucyate — tasya prāṇamayasya prāṇa eva śiraḥ prāṇamayasya vāyuvikārasya prāṇo mukhanāsikāniḥsaraṇo vṛttiviśeṣaḥ śira eva parikalpyate, vacanāt / sarvatra vacanād eva pakṣādikalpanā / vyāno vyānavṛttir dakṣiṇaḥ pakṣaḥ / apāna uttaraḥ pakṣaḥ / ākāśa ātmā, yā ākāśastho vṛttiviśeṣaḥ samānākhyaḥ sa ātmeva ātmā prāṇavṛttyadhikārād madhyasthatvāditarāḥ paryantā vṛttīr apekṣya ātmā / madhyaṃ hy eṣām aṅgānām ātmā (AitU 3,5.4) iti śrutiprasiddha madhyasthasyātmatvam / pṛthivī pucchaṃ pratiṣṭhā / pṛthivīti pṛthivīdevatā ādhyātmikasya prāṇasya dhārayitrī sthitihetutvāt / saiṣā puruṣasyāpānam avaṣṭabhya (PraśU 3,8) iti hi śrutyantaram / anyathodānavṛttyordhvagamanaṃ gurutvāt patanaṃ vā syāc charīrasya / tasmāt pṛthivī devatā pucchaṃ pratiṣṭhā prāṇamayasyātmanaḥ / tat tasminn evārthe prāṇamayātmaviṣaya eṣa śloko bhavati //

(TaittUBh_2,2.1)

prāṇaṃ devā anu prāṇanti / manuṣyāḥ paśavaśca ye / prāṇo hi bhūtānāmāyuḥ / tasmāt sarvāyuṣamucyate / sarvameva ta āyuryanti / ye prāṇaṃ brahmopāsate / prāṇo hi bhūtānāmāyuḥ / tasmāt sarvāyuṣamucyata iti / tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya / tasmādvā etasmāt prāṇamayāt / anyo 'ntara ātmā manomayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya yajureva śiraḥ / ṛgdakṣiṇaḥ pakṣaḥ / sāmottaraḥ pakṣaḥ / ādeśa ātmā / atharvāṅgirasaḥ pucchaṃ pratiṣṭhā / tadapyeṣa śloko bhavati // (TaittU_2,3.1)

iti tṛtīyo 'nuvākaḥ // 3 //

prāṇaṃ devā anu prāṇanti / devā agnyādayaḥ prāṇaṃ vāyvātmānaṃ prāṇanaśaktimantamanu tadātmabhūtāḥ santaḥ prāṇanti prāṇanakarma kurvanti, prāṇanakriyayā kriyāvanto bhavanti / adhyātmādhikārād devā indriyāṇi prāṇam anu prāṇanti mukhyaprāṇam anu ceṣṭanta iti vā / tathā manuṣyāḥ paśavaś ca ye te prāṇanakarmaṇaiva ceṣṭāvanto bhavanti / ataś ca nānnamayenaiva paricchinnena ātmanā ātmavantaḥ prāṇinaḥ / kiṃ tarhi? tadantargatena prāṇamayenāpi sādhāraṇenaiva sarvapiṇḍavyāpinā ātmavantī manuṣyādayaḥ / evaṃ manomayādibhiḥ pūrvapūrvavyāpibhir uttarottaraiḥ sūkṣmair ānandamayāntair ākāśādibhūtārabdhair avidyākṛtair ātmavantaḥ sarve prāṇinaḥ / tathā svābhāvikenāpyākāśādikāraṇena nityenāvikṛtena sarvagatena satyajñānānantalakṣaṇena paścakośātigena sarvātmanā ātmavantaḥ / sa hi paramārthata ātmā sarveṣām ity etad apy arthād uktataṃ bhavati / prāṇaṃ devā anuprāṇantīty uktaṃ tat kasmād ity āha — prāṇo hi yasmāt bhūtānāṃ prāṇinām āyur jīvanam / yāvad dhy asmiñ śarīre prāṇo vasati tāvad āyuḥ (KṣU 3,2) iti śrutyantarāt / tasmāt sarvāyuṣam / sarveṣām āyuḥ sarvāyuḥ sarvāyur eva sarvāyuṣam ity ucyate / prāṇāpagame maraṇaprasiddheḥ / prasiddhaṃ hi loke sarvāyuṣṭvaṃ prāṇasya / ato 'smād bāhyāt asādhāraṇād annamayād ātmano 'pakramya antaḥ sādhāraṇaṃ prāṇamayamātmānaṃ brahmopāsate ye 'ham asmi prāṇaḥ sarvabhṛtānām ātmāyurjīvanahetutvād iti, te sarvam evāyur asmiṃl loke yānti nāpamṛtyunā mriyante prākprāptād āyuṣa ity arthaḥ / śataṃ varṣāṇīti tu yuktataṃ sarvam āyureti iti śrutiprasiddheḥ / kiṃ kāraṇaṃ? prāṇo hi bhṛtānām āyus tasmāt sarvāyuṣam ucyata iti / yo yadguṇakaṃ brahmopāste sa tadguṇabhāgbhavatīti vidyāphalaprāpter hetvarthaṃ punarvacanaṃ prāṇo hīty ādi / tasya pūrvasyānnamayasyaiṣa eva śarīre 'nnamaye bhavaḥ śārīra ātmā / kaḥ / ya eṣa prāṇamayaḥ / tasmād vā etasmād ity ādyuktārtham anyat / anyo 'ntara ātmā manomayaḥ / mana iti saṅkalpādyātmakam antaḥkaraṇaṃ tanmayo manomayo, so 'yaṃ prāṇabhayasyābhyantara ātmā / tasya yajur eva śiraḥ / yajur iti aniyatākṣarapādāvasāno mantraviśeṣaḥ tajjātīyavacano yajuḥśabdas tasya śirastvaṃ prādhānyāt / prādhānyaṃ ca yāgādau sannipatyopakārāt / yajuṣā hi havir dīyate svāhākārādinā / vācanikī vā śirādikalpanā sarvatra / manaso hi sthānaprayatnanādasvaravarṇapadavākyaviṣayā tatsaṅkalpātmikā tadbhāvitā vṛttiḥ śrotrādikaraṇadvārā yajuḥsaṅketaviśiṣṭā yajur ity ucyate / evam ṛg evaṃ sāma ca / evañś ca manovṛttitve mantrāṇāṃ vṛttir evāvartyata iti mānaso japa upapadyate / anyathā aviṣayatvān mantro nāvartayituṃ śakyo ghaṭādivad iti mānaso japo nopapadyate / mantrāvṛttiś ca codyate bahuśaḥ karmasu / akṣaraviṣayasmṛtyāvṛttyā mantrāvṛttiḥ syād iti cen na / mukhyārthāsambhavāt / triḥ prathamāmanvāha triruttamām (ŚBr 11,2.1.4) iti ṛgāvṛttiḥ śrūyate / tatra rco 'viṣayatve tadviṣayasmṛtyā āvṛttau ca kriyamāṇāyāṃ triḥ prathamāmanvāheti rgāvṛttir mukhyo 'rthaś coditaḥ parityaktaḥ syāt / tasmān manovṛtyupādhiparicchinnaṃ manovṛttiniṣṭhamātmacaitanyam anādinidhanaṃ yajuḥśabdavācyam ātmavijñānaṃ mantrā iti / evañ ca nityatvopapattir vedānām / anyathā viṣayatve rūpādivadanityatvaṃ ca syāt / naitad yuktam / sarve vedā yatraikaṃ bhavanti sa mānasīna ātma (TaittĀ 3,11.1) iti ca śrutir nityātmanaikatvaṃ bruvantī ṛgādīnāṃ nityatve samañjasā syāt / ṛco akṣare parame vyomany asmin devā adhi viśve niṣeduḥ? (ŚvU 4,8) iti ca mantravarṇaḥ / ādeśo 'tra brāhmaṇamādeṣṭavyaviśeṣānādiśatīti / atharvaṇāṅgirasā ca dṛṣṭā mantrā brāhmaṇāṃ ca śāntikapauṣṭikādipratiṣṭhāhetukarmapradhānatvāt pucchaṃ pratiṣṭhā / tad apy eṣa śloko bhavati manomayātmaprakāśakaḥ pūrvavat //

(TaittUBh_2,3.1)

yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān / na bibheti kadācaneti / tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya / tasmādvā etasmānmanomayāt / anyontara ātmā vijñānamayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya śraddhaiva śiraḥ / ṛtaṃ dakṣiṇaḥ pakṣaḥ / satyamuttaraḥ pakṣaḥ / yoga ātmā / mahaḥ pucchaṃ pratiṣṭhā / tadapyeṣa śloko bhavati // (TaittU_2,4.1)

iti caturtho 'nuvākaḥ // 4 //

yato vāco nivartanta aprāpya manasā sahety ādi / tasya pūrvasya prāṇamayasyaiṣa evātmā śārīraḥ śarīre prāṇamaye bhavaḥ śārīraḥ / kaḥ / ya eṣa manomayaḥ / tasmād vaitasmād ity ādi pūrvavat / anyo 'ntara ātmā vijñānamayo manomayasyābhyantaro vijñānamayaḥ / manomayo vedātmoktaḥ / vedārthaviṣayā buddhir niścayātmikā vijñānaṃ, tac cādhyavasāyalakṣaṇam antaḥkaraṇasya dharmaḥ / tanmayo niścayavijñānaiḥ pramāṇasvarūpair nirvartita ātmā vijñānamayaḥ / pramāṇavijñānapūrvako hi yajñādistāyate / yajñādihetutvaṃ ca vakṣyati ślokena / niścayavijñānavato hi kartavyeṣv artheṣu pūrvaṃ śraddhotpadyate / sā sarvakartavyānāṃ prāthamyāc chira iva śiraḥ / ṛtasatye yathā vyākhyāte eva / yogo yuktiḥ samādhānam / ātmevātmā / ātmavato hi yuktasya samādhānavata aṅgānīva śraddhādīni yathārthapratipattikṣamāṇi bhavanti / tasmāt samādhānaṃ yoga ātmā vijñānamayasya / mahaḥ pucchaṃ pratiṣṭhā / maha iti mahattattvaṃ prathamajam / mahadyakṣaṃ prathamajaṃ (BĀU 5,4.1) iti śrutyantarāt / pucchaṃ pratiṣṭhā kāraṇatvāt / kāraṇaṃ hi kāryāṇāṃ pratiṣṭhā / yathā vṛkṣavīrudhāṃ pṛthivī / sarvavijñānānāṃ ca mahattattvaṃ kāraṇam / tena tadvijñānamayasyātmanaḥ pratiṣṭhā / tad apy eṣa śloko bhavati pūrvavat / yathānnamayādīnāṃ brāhmaṇoktānāṃ prakāśakāḥ ślokā, evaṃ vijñānamayasyāpi // 4 //

(TaittUBh_2,4.1)

vijñānaṃ yajñaṃ tanute / karmāṇi tanute 'pi ca / vijñānaṃ devāḥ sarve / brahma jyeṣṭhamupāsate / vijñānaṃ brahma cedveda / tasmaccenna pramādyati / śarīre pāpmano hitvā / sarvānkāmānsamaśnuta iti / tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya / tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā / tadapyeṣa śloko bhavati // TaittU_2,5.1 // (TaittU_2,5.1)

iti pañcamo 'nuvākaḥ // 5 //

vijñānaṃ yajñaṃ tanute / vijñānavān hi yajñaṃ tanoti śraddhādipūrvakam / ato vijñānasya kartṛtvaṃ tanuta iti / karmāṇi ca tanute / yasmād vijñānakartṛkaṃ sarvaṃ tasmād yuktaṃ vijñānamaya ātmā brahmeti / kiñca vijñānaṃ brahma sarve devā indrādayo jyeṣṭhaṃ prathamajatvāt sarvapravṛttīnāṃ vā tatpūrvakavāt prathamajaṃ vijñānaṃ brahmopāsate dhyāyanti, tasmin vijñānamaye brahmaṇy abhimānaṃ kṛtvopāsata ity arthaḥ / tasmāt te mahato brahmaṇa upāsanāj jñānaiśvaryavanto bhavanti / tac ca vijñānaṃ brahma ced yadi veda vijānāti, na kevalaṃ vedaiva tasmād brahmaṇaś cen na pramādyati, bāhyeṣv evānātmasvātmabhāvitaḥ, tasmāt prāptaṃ vijñānamaye brahmaṇy ātmabhāvanāyāḥ pramadanaṃ, tannivṛttyartham ucyate — tasmāc cen na pramādyatīti / annamayādiṣv ātmabhāvaṃ hitvā kevale vijñānamaye brahmaṇy ātmatvaṃ bhāvayan nāste ced ity arthaḥ / tataḥ kiṃ syād ity ucyate — śarīre pāpmano hitvā, śarīrābhimānanimittā hi sarve pāpmānas teṣāṃ ca vijñānamaye brahmaṇy ātmābhimānān nimittāpāye hānam upapadyate, chatrāpāya iva cchāyāyāḥ / tasmāc charīrābhimānanimittān sarvān pāpmanaḥ śarīraprabhavāñ śarīra eva hitvā vijñānamayabrahmasvarūpāpannaḥ tatsthānsarvān kāmān vijñānamayenaivātmanā samaśnute samyagbhuṅka ity arthaḥ / tasya pūrvasya manomayasyātmaiṣa eva śarīre manomaye bhavaḥ śārīraḥ / kaḥ / ya eṣa vijñānamayaḥ / tasmād vaitasmād ity uktārtham / ānandamaya iti kāryātmapratītir adhikārān mayaṭśabdāc ca / annādimayā hi kāryātmāno bhautikā ihādhikṛtāḥ / tadadhikārapatitaś cāyam ānandamayaḥ / mayaṭ cātra vikārārthe dṛṣṭo yathānnamaya ity atra / tasmāt kāryātmā ānandamayaḥ pratyetavyaḥ / saṅkramaṇāc ca ānandamayam ātmānam upasaṅkrāmati (TaittU 2,8.5) iti vakṣyati / kāryātmanāṃ ca saṅkramaṇam annātmanāṃ dṛṣṭam / saṅkramaṇakarmatvena cānandamaya ātmā śrūyate / yathānnamayam ātmānam upasaṅkrāmatīti / na cātmana evopasaṅkramaṇam / adhikāravirodhād asambhavāc ca / na hy ātmanaivātmana upasaṅkramaṇaṃ sambhavati / svātmani bhedābhāvāt / ātmabhūtaṃ ca brahma saṅkramituḥ / śira ādikalpanānupapatteś ca / na hi yathoktalakṣaṇa ākāśādikāraṇe 'kāryapatite śira ādyavayavarūpakalpanopapadyate / adṛśye 'nātmye 'niruta 'nilayane (TaittU 2,7.1) asthūlamanaṇu (BĀU 3,8.8) neti nety ātmā (BĀU 3,9.26) ity ādiviśeṣāpohaśrutibhyaś ca / mantrodāharaṇānupapatteś ca / na hi priyaśira ādyavayavaviśiṣṭe pratyakṣato 'nubhūyamāna ānandamaya ātmani brahmaṇi nāsti brahmety āśaṅkābhāvāt / asan neva sa bhavaty asadbrahmeti veda cet (TaittU 2,6.1) iti mantrodāharaṇam upapadyate / brahma pucchaṃ pratiṣṭhety api cānupapannaṃ pṛthag brahmaṇaḥ pratiṣṭhātvena grahaṇam / tasmāt kāryapatita evānandamayo na para evātmā / ānanda iti vidyākarmaṇoḥ phalam / tadvikāra ānandamayaḥ / sa ca vijñānamayād āntaraḥ / yajñādihetor vijñānamayād asyāntaratvaśruteḥ / jñānakarmaṇor hi phalaṃ bhoktrarthatvād antaratamaṃ syāt / antaratamaś cānandamaya ātmā pūrvebhyaḥ / vidyākarmaṇoḥ priyādyarthatvāc ca / priyādiprayukte hi vidyākarmaṇī / tasmāt priyādīnāṃ phalarūpāṇām ātmasannikarṣāt vijñānamayād asyābhyantaratvam upapadyate, priyādivāsanānirvartito hy ātmā ānandamayo vijñānamayāśritaḥ svapna upalabhyate / tasyānandamayasyātmana iṣṭaputrādidarśanajaṃ priyaṃ śira iva śiraḥ prādhānyāt / moda iti priyalābhanimitto harṣaḥ / sa eva ca prakṛṣṭo harṣaḥ pramodaḥ / ānanda iti sukhasāmānyam ātmā priyādīnāṃ sukhāvayavānāṃ teṣv anusyūtatvāt / ānanda iti paraṃ brahma / tad dhi śubhakarmaṇā pratyupasthāpyamāne putramitrādiviṣayaviśeṣopādhāv antaḥkaraṇavṛttiviśeṣe tamasā apracchādyamāne prasanne 'bhivyajyate / tadviṣayasukham iti prasiddhaṃ loke / tadvṛttiviśeṣapratyupasthāpakasya karmaṇo 'navasthitatvāt sukhasya kṣaṇikatvam / tadyadantaḥkaraṇaṃ tapasā tamoghnena vidyayā brahmacaryeṇa śraddhayā ca nirmalatvam āpadyate yāvad yāvat tāvad vivikte prasanne 'ntaḥkaraṇa ānandaviśeṣa utkṛṣyate vipulībhavati / vakṣyati ca raso vai saḥ / raso hy evāyaṃ labdhvā nandī bhavati ... eṣa hy evānandayāti (TaittU 2,7.1) / etasyaivānandasyānyāni bhūtāni mātrām upajīvanti (BĀU 4,3.32) iti śrutyantarāt / evañ ca kāmopaśamotkarṣāpekṣayā śataguṇottarottarotkarṣa ānandasya vakṣyate / evaṃ cotkṛṣyamāṇasyānandamayasyātmanaḥ paramārthabrahmavijñānāpekṣayā brahma param eva yatprakṛtaṃ satyajñānānantalakṣaṇaṃ, yasya ca pratipattyarthaṃ pañcānnādimayāḥ kośā upanyastāḥ yac ca tebhya ābhyantaraṃ, yena te sarva ātmavantaḥ, tadbrahma pucchaṃ pratiṣṭhā / tad eva ca sarvasyāvidyāparikalipatasya dvaitasyāvasānabhūtam advaitaṃ brahma pratiṣṭhā / ānandamayasyaikatvāvasānatvāt / asti tad ekam avidyākalpitasya dvaitasyāvasānabhūtam advaitaṃ brahma pratiṣṭhā puccham / tad etasminn apy artham eṣa śloko bhavati //

(TaittUBh_2,5.1)

asanneva sa bhavati / asadabrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduriti / tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya / athāto 'nupraśnāḥ / utāvidvānamuṃ lokaṃ pretya / kaścana gacchatī3 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3u / so 'kāmayata / bahu syāṃ prajāyeyeti / sa tapo 'tapyata / sa tapastaptvā / idaṃ sarvamasṛjata / yadidaṃ kiñca / tatsṛṣṭvā / tadevānuprāviśat / tadanupraviśya / sacca tyaccābhavat / niruktaṃ cāniruktaṃ ca / nilayanaṃ cānilayanaṃ ca / vijñānaṃ cāvijñānaṃ ca / satyaṃ cānṛtaṃ ca satyamabhavat / yadidaṃ kiñca / tatsatyamityācakṣate / a tadapyeṣa śloko bhavati // (TaittU_2,6.1)

iti ṣaṣṭho 'nuvākaḥ // 6 //

asann evāsatsama eva, yathāsann apuruṣārthasambandhyevaṃ sa bhavaty apuruṣārthasambandhī / ko 'sau? yo 'sad avidyamānaṃ brahmeti veda vijānāti ced yadi / tadviparyayeṇa yatsarvavikalpāspadaṃ sarvapravṛttibījaṃ sarvaviśeṣapratyastamitam api, asti tadbrahmeti veda cet / kutaḥ punar āśaṅkā tan nāstitve, vyavahārātītatvaṃ brahmaṇa iti brūmaḥ / vyavahāraviṣaye hi vācārambhaṇamātre 'stitvabhāvitā buddhis tadviparīte vyavahārātīte nāstitvam api pratipadyate / yathā ghaṭādir vyavahāraviṣayatayopapannaḥ saṃstadviparīto 'sann iti prasiddham / evaṃ tatsāmānyād ihāpi syād brahmaṇo nāstitvaṃ pratyāśaṅkā / tasmād ucyate — asti brahmeti ced vedeti / kiṃ punaḥ syāt tad astīti vijānatas tadāha — santaṃ vidyamānaṃ brahmasvarūpeṇa paramārthasadātmāpannam evaṃvidaṃ vidur brahmavidaḥ / tatas tasmād astitvavedanāt so 'nyeṣāṃ brahmavadvijñeyo bhavatīty arthaḥ / athavā yo nāsti brahmeti manyate sa sarvasyaiva sanmārgasya varṇāśramādivyavasthālakṣaṇasyāśraddadhānatayā nāstitvaṃ pratipadyate brahmapratipattyarthatvāt tasya / ato nāstikaḥ so 'sannasādhur ucyate loke / tadviparītaḥ sanyo 'sti brahmeti ced veda, sa tadbrahmapratipattihetuṃ sanmārgaṃ varṇāśramādivyavasthālakṣaṇaṃ śraddadhānatayā yathāvatpratipadyate yasmāt tatas tasmāt santaṃ sādhumārgastham enaṃ viduḥ sādhavaḥ / tasmād astīty eva brahma pratipattavyam iti vākyārthaḥ / tasya pūrvasya vijñānamayasyaiṣa eva śarīre vijñānamaye bhavaḥ śārīra ātmā / ko 'sau / ya eṣa ānandamayaḥ / taṃ prati nāsty āśaṅkā nāstitve / apoḍhasarvaviśeṣatvāt tu brahmaṇo nāstitvaṃ pratyāśaṅkā yuktā / sarvasāmānyāc ca brahmaṇaḥ / yasmād evam atas tasmāt athānantaraṃ śrotuḥ śiṣyasyānupraśnā ācāryoktim anvete praśnā anupraśnāḥ — sāmānyaṃ hi brahma ākāśādikāraṇatvād viduṣo 'viduṣaś ca / ata aviduṣo 'pi brahmaprāptir āśaṅkyate / utāpy avidvān amuṃ lokaṃ paramātmānam itaḥ pretya kaścana, canaśabdo 'py arthe, avidvān api gacchati prāpnoti? kiṃvā na gacchatīti dvitīyo 'pi praśno draṣṭavyo 'nupraśnā iti bahuvacanāt / vidvāṃsaṃ pratyanyau praśnau — yady avidvān sāmānyaṃ kāraṇam api brahma na gacchati, tato viduṣo 'pi brahmāgamanam āśaṅkyate / atas taṃ prati praśna āho vidvān iti / ukāraṃ ca vakṣyamāṇam adhastād apakṛṣya takāraṃ ca pūrvasmād utaśabdād vyāsajya āho ity etasmāt pūrvam utaśabdaṃ saṃyojya pṛcchaty utāho vidvān iti / vidvān brahmavid api kaścid itaḥ pretyāmuṃ lokaṃ samaśnute prāpnoti / samaśnute u ity evaṃ sthite 'yādeśe yalope ca kṛte 'kārasya plutiḥ samaśnutā3 u iti / vidvān samaśnute 'muṃ lokam / kiṃvā yathāvidvān evaṃ vidvān api na samaśnuta ity aparaḥ praśnaḥ / dvāv eva vā praśnau vidvadavidvadviṣayau / bahuvacanaṃ tu sāmathryaprāptapraśnāntarāpekṣayā ghaṭate / asadbrahmeti veda cet / asti brahmeti ced veda (TaittU 2,6.1) iti śravaṇād asti nāstīti saṃśayaḥ / tato 'rthaprāptaḥ kim asti nāstīti prathamo 'nupraśnaḥ / brahmaṇo 'pakṣapātitvād avidvān gacchati na gacchatīti dvitīyaḥ / brahmaṇaḥ samatve 'py aviduṣa iva viduṣo 'py agamanam āśaṅkya kiṃ vidvān samaśnute na samaśnuta iti tṛtīyo 'nupraśnaḥ /

eteṣāṃ prativacanārtham uttaragrantha ārabhyate / tatrāstitvam eva tāvad ucyate / yac coktataṃ satyaṃ jñānam anantaṃ brahma (TaittU 2,1.1) iti tatra kathaṃ satyatvam ity etad vaktavyam itīdam ucyate / sattvoktyaiva satyatvam ucyate / uktaṃ hi sad eva satyam iti / tasmāt sattvoktyaiva satyatvam ucyate / katham evam arthātāvagamyate 'sya granthasya? śabdānugamāt / anenaiva hy arthenānvitāny uttarāṇi vākyāni / tatsatyam ity ācakṣate (TaittU 2,6.1) yad eṣa ākāśa ānando na syāt (TaittU 2,7.1) ity ādīni / tatrāsad eva brahmety āśaṅkayate / kasmāt / yad asti tadviśeṣato gṛhyate yathā ghaṭādi / yan nāsti tan nopalabhyate tathā śaśaviṣāṇādi / tathā nopalabhyate brahma / tasmād viśeṣato 'grahaṇān nāstīti / tan na / ākāśādikāraṇatvād brahmaṇaḥ na nāsti brahma / kasmāt / ākāśādi hi sarvaṃ kāryaṃ brahmaṇo jātaṃ gṛhyate / yasmāc ca jāyate kiñcit tad astīti dṛṣṭaṃ loke yathā ghaṭāṅkurādikāraṇaṃ mṛdbījādi / tasmād ākāśādikāraṇatvād asti brahma / na cāsato jātaṃ kiñcid gṛhyate loke kāryam / asataś cen nāmarūpādikāryaṃ nirātmakatvān nopalabhyeta / upalabhyate tu / tasmād asti brahma / asataś cet kārye gṛhyamāṇam apy asadanvitam eva syāt / na caivaṃ, tasmād asti brahma / tatra katham asataḥ sajjāyeteti śrutyantaram asataḥ sajjanmāsambhavam anvacaṣṭe nyāyataḥ / tasmāt sad eva brahmeti yuktam / tad yadi mṛdbījādivatkāraṇaṃ syād acetanaṃ tarhi / na / kāmayitṛtvāt / na hi kāmayitracetanam asti loke / sarvajñe hi brahmety avocāma / ataḥ kāmayitṛtvopapattiḥ / kāmayitṛtvād asmadādivadanāptakāmam iti cet, na / svātantryāt / yathānyān paravaśīkṛtya kāmādidoṣāḥ pravartayanti, na tathā brahmaṇaḥ pravartakāḥ kāmāḥ / kathaṃ tarhi, satyajñānalakṣaṇāḥ svātmabhūtatvād viśuddhāḥ / natair brahma pravartyate / teṣāṃ tu tatpravartakaṃ brahma prāṇikarmāpekṣayā / tasmāt svātantryaṃ kāmeṣu brahmaṇa ato nānāptakāmaṃ brahma / sādhanāntarānapekṣatvāc ca /

kiñca yathānyeṣāmanātmabhūtā dharmādinimittāpekṣā kāmāḥ svātmavyatiriktakāryakaraṇasādhanāntarāpekṣāś ca, na tathā brahmaṇo nimittādyapekṣatvam / kiṃ tarhi, svātmano 'nanyāḥ / tad etad āha — so 'kāmayata / sa ātmā yasmād ākāśaḥ sambhūto 'kāmayata kāmitavān / kathaṃ bahuṃ syāṃ bahu prabhūtaṃ syāṃ bhaveyam / katham ekasyārthāntarān anupraveśe bahutvaṃ syād ity ucyate / prajāyeyotpadyeya / na hi putrotpatter ivārthāntaraviṣayaṃ bahubhavanam / kathaṃ tarhy ātmasthānabhivyaktanāmarūpābhivyaktyā / yad ātmastha anabhivyakte nāmarūpe vyākriyete, tadā nāmarūpa ātmasvarūpāparityāgenaiva brahmaṇāpravibhaktadeśakāle sarvāvasthāsu vyākriyete / tad etan nāmarūpavyākaraṇaṃ brahmaṇo bahubhavanam / nānyathā niravayavasya brahmaṇo bahutvāpattir upapadyate 'lpatvaṃ vā yathākāśasyālapatvaṃ bahutvaṃ ca vastvantarakṛtam eva / atas tad dvāreṇaivātmā bahu bhavati / na hy ātmano 'nyad anātmabhūtaṃ tatpravibhaktadeśakālaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ bhūtaṃ bhavadbhaviṣyad vā vastu vidyate / ato nāmarūpe sarvāvasthe brahmaṇaivātmavatī / na brahma tadātmakam / te tatapratyākhyāne na sta eveti tadātmaka ucyete / tābhyāṃ copādhibhyāṃ jñātṛjñeyajñānaśabdārthādisarvasaṃvyavahārabhāg brahma /

sa ātmaivaṅkāmaḥ saṃstapo 'tapyata / tapa iti jñānam ucyate / yasya jñānamayaṃ tapaḥ (MU 1,1.9) iti śrutyantarāt / āptakāmatvāc cetarasyāsambhava eva tapasaḥ / tattapo tapyata taptavān / sṛjyamānajagadracanādiviṣayāmālocanām akarod ātmety arthaḥ / sa evam ālocya tapas taptvā prāṇikarmādinimitānurūpam idaṃ sarvaṃ jagad deśataḥ kālato nāmnā rūpeṇa ca yathānubhavaṃ sarvaiḥ prāṇibhiḥ sarvāvasthair anubhūyamānam asṛjata sṛṣṭavān / yad idaṃ kiñca yatkiñcedam aviśiṣṭam / tad idaṃ jagatsṛṣṭvā kim akarod ity ucyate — tad eva sṛṣṭaṃ jagadanuprāviśad iti /

tatraitac cintyaṃ — katham anuprāviśad iti / kiṃ, yaḥ sraṣṭā sa tenaivātmanānuprāviśad utānyeneti? kiṃ tāvad yuktam? vatvāpratyayaśravaṇādyaḥ sraṣṭā sa evānuprāviśad iti / nanu na yuktaṃ mṛdvac cet kāraṇaṃ brahma, tadātmakatvāt kāryasya / kāraṇam eva hi kāryātmanā pariṇamate / ato 'praviṣṭasyaiva kāryotpatter ūdhrvaṃ pṛthak kāraṇasya puna praveśo 'nupapannaḥ / na hi ghaṭapariṇāmavyatirekeṇa mṛdo ghaṭe praveśo 'sti / yathā ghaṭe cūrṇātmana mṛdo 'nupraveśaḥ, evam anenātmanā nāmarūpakārye 'nupraveśa ātmana iti cet śrutyantarāc ca anena jīvenātmanānupraviśya (ChU 6,3.2) iti, naivaṃ yuktam ekatvād brahmaṇaḥ / mṛdātmanas tv anekatvāt sāvayavatvāc ca yukto ghaṭe mṛdaś cūrṇātmanānupraveśaḥ / mṛdaś cūrṇasyāpraviṣṭadeśavatvāc ca / na tv ātmana ekatve sati niravayatvāvapraviṣṭadeśābhāvāc ca praveśa upapadyate / kathaṃ tarhi praveśaḥ syāt? yuktaś ca praveśaḥ, śrutatvāt tad evānuprāviśad iti / sāvayam evāstu / tarhi sāvayavatvān mukhe hastapraveśavannāmarūpakārye jīvātmanānupraveśo yukta eveti cen na / aśūnyadeśatvāt / nahi kāryātmanā pariṇatasya nāmarūpakāryaṃ deśavyatirekeṇātmaśūnyaḥ pradeśo 'sti yaṃ praviśej jīvātmanā / kāraṇaveva cet praviśej jīvātmatvaṃ jahyād yathā ghaṭo mṛtpraveśe ghaṭatvaṃ jahāti / tad evānuprāviśad iti ca śruter na kāraṇānupraveśo yuktaḥ / kāryāntaram eva syād iti cet / tad evānuprāviśad iti / jīvātmarūpaṃ kāryaṃ nāmarūpapariṇataṃ kāryāntaram evāpadyata iti cen na / virodhāt / na hi ghaṭo ghaṭāntaram āpadyate, vyatirekaśrutivirodhāc ca / jīvasya nāmarūpakāryavyatirekānuvādinyaḥ śrutayo virudhyeran / tadāpattau mokṣāsambhavāc ca / na hi yato mucyamānas tad evāpadyate / na hi śṛṅkhalāpattivaddhasya taskarādeḥ / bāhyāntarabhedena pariṇatam iti cet tad eva kāraṇaṃ brahma śarīrādyādhāratvena tadantarjīvātmanā ādheyatvena ca pariṇatam iti cen na, bahiḥṣṭhasya praveśopapatteḥ / nahi yo yasyāntaḥsthaḥ sa eva tatpraviṣṭa ucyate / bahiḥṣṭhasyānupraveśaḥ syāt praveśaśabdārthasyaivaṃ dṛṣṭatvāt / yathā gṛhaṃ kṛtvā prāviśad iti / jalasūryakādipratibimbavatpraveśaḥ syād iti cen na / aparicchinnātvād anūrtatvāc ca / paricchinnasya mūrtasyānyasyānyatra prasādasvabhāvake jalādau sūryakādipratibimbodayaḥ syāt / na tv ātmanaḥ, amūrtatvād ākāśādikāraṇasyātmanaḥ vyāpakatvāt / tadviprakṛṣṭadeśapratibimbādhāravastvantarābhāvāc ca pratibimbavatpraveśo na yuktaḥ / evaṃ tarhi na vāsti praveśo, na ca gatyantaram upalabhāmahe / tad evānuprāviśad (TaittU 2,6.1) iti śruteḥ / śrutiś ca no 'tīndriyaviṣaye vijñānotpattau nimittaṃ na cāsmād vākyād yatnavatām api vijñānam utpadyate / hanta tarhy anarthakatvād apohyam etad vākyaṃ tatsṛṣṭvā tad evānuprāviśat (TaittU 2,6.1) iti / na / anyārthatvāt / kim artham asthāne carcā? prakṛto hy anyo vivakṣito 'sya vākyasyārtho 'sti, sa smartavyaḥ, brahmavid āpnoti param (TaittU 2,1.1) satyaṃ jñānam anantaṃ brahma (TaittU 2,1.1) yo veda nihitaṃ guhāyām (TaittU 2,1.1) iti / tadvijñānaṃ ca vivakṣitaṃ, prakṛtaṃ ca tat / brahmasvarūpāvagamāya cākāśādyannamayāntaṃ kāryaṃ pradarśitaṃ, brahmāvagamaś cārabdhaḥ / tatrānnamayād ātmano 'nyo 'ntara ātmā prāṇamayaḥ, tadantarmanomayo vijñānamaya iti vijñānaguhāyāṃ praveśitaḥ / tatra cānandamayo viśiṣṭa ātmā pradarśitaḥ / ataḥ paramānandamayaliṅgādhigamadvāreṇānandavivṛddhyavasāna ātmā / brahma pucchaṃ pratiṣṭhā sarvavikalpāspado nirvikalpo 'syām eva guhāyām adhigantavya iti tatpraveśaḥ prakalpyate / na hy anyatropalabhyate brahma nirviśeṣatvāt / viśeṣasambandho hy upalabdhihetur dṛṣṭaḥ / yathā rāhoś candrārkaviśeṣasambandhaḥ / evam antaḥkaraṇaguhātmasambandho brahmaṇa upalabdhihetuḥ / sannikarṣād avabhāsātmakatvāc cāntaḥkaraṇasya / yathā cālokaviśiṣṭā ghaṭādyupalabdhir evaṃ buddhipratyayālokaviśiṣṭā ātmopalabdhiḥ syāta / tasmād upalabdhihetau guhāyāṃ nihitam iti prakṛtam eva / tadbhṛttisthānīye tv iha punas tatsṛṣṭvā tad evānuprāviśat (TaittU 2,6.1) ity ucyate / tad evedam ākāśādikāraṇaṃ kāryaṃ sṛṣṭvā tadanupraviṣṭam ivāntarmuhāyāṃ buddhau draṣṭṛ śrotṛ mantṛ vijñātr ity evaṃ viśeṣavad upalabhyate / sa eva tasya praveśaḥ / tasmād astitatkāraṇaṃ brahma / ato 'stitvād astīty evopalabdhavyaṃ tat / tatkāryam anupraviśya, kiṃ, sac ca mūrtaṃ tyāc cāmūrtam abhavat / mūrtāmūrte hy āvyākṛtanāmarūpa ātmasthe antargatenātmanā vyākriyete / vyākṛte ca mūrtāmūrtaśabdavācye te ātmanā tv apravibhaktadeśakāla iti kṛtvā ātmā te abhavad ity ucyate / kiñca niruktaṃ cāniruktaṃ ca, niruktaṃ nāma niṣkṛṣya samānāsamānajātīyebhyo deśakālaviśiṣṭatayedaṃ tad ity uktaṃ, aniruktataṃ tadviparītam / niruktānirukta api mūrtāmūrtayor eva viśeṣaṇaṃ / yathā sac ca tyac ca pratyakṣaparokṣe, tathā nilayanaṃ cānilayanaṃ ca / nilayanaṃ nīḍam āśrayo mūrtasyaiva dharmaḥ / anilayanaṃ tadviparītam amūrtasyaiva dharmaḥ / tyad aniruktānilayanānyamūrtadharmatve 'pi vyākṛtaviṣayāṇy eva / sargottarakālabhāvaśravaṇāt / tyad iti prāṇādyaniruktaṃ tad evānilayanaṃ ca / ato viśeṣaṇāny amūrtasya vyākṛtaviṣayāṇy evaitāni / vijñānaṃ cetanam avijñānaṃ tadrahitam acetana pāṣāṇādi / satyaṃ ca vyavahāraviṣayam adhikārān na paramārthasatyam / ekam eva hi paramārthasatyaṃ brahma / iha punar vyavahāraviṣayam āpekṣikaṃ satyaṃ, mṛgatṛṣṇikādyanṛtāpekṣayodakādi satyam ucyate / anṛtaṃ ca tadviparītam / kiṃ punar etat sarvam abhavat / satyaṃ paramārthasatyaṃ, kiṃ punas tat? brahma / satyaṃ jñānam anantaṃ brahmeti prakṛtatvāt / yasmāt sattyadādikaṃ mūrtāmūrtadharmajātaṃ yatkiñcedaṃ sarvam aviśiṣṭaṃ vikārajātam ekam eva sacchabdavācyaṃ brahmābhavattadvyatirekeṇābhāvān nāmarūpavikārasya, tasmāt tadbrahma satyam ity ācakṣate brahmavidaḥ / asti nāstīty anupraśnaḥ prakṛtaḥ, tasya prativacanaviṣaya etad uktaṃ — ātmākāmayata bahu syām iti / sa yathākāmaṃ cākāśādikāryaṃ sattyadādilakṣaṇaṃ sṛṣṭvā tad anupraviśya paśyañ śṛṇvan manvāno vijānan bahv abhavat / tasmāt tad evedam ākāśādikāraṇaṃ kāryasthaṃ parame vyoman hṛdayaguhāyāṃ nihitaṃ tatpratyayāvabhāsaviśeṣeṇopalabhyamānam astīty evaṃ vijānīyādityuktaṃ bhavati / tad etasminn arthe brāhmaṇokta eṣa śloko mantro bhavati / yathā pūrveṣv annamayādyātmaprakāśakāḥ pañcasv api, evaṃ sarvāntaram ātmāstitvaprakāśako 'pi mantraḥ kāryadvāreṇa bhavati //

// iti ṣaṣṭho 'nuvākaḥ //

(TaittUBh_2,6.1)

asadvā idamagra āsīt / tato vai sadajāyata / tadātmānaṃ svayamakuruta / tasmāttatsukṛtamucyata iti / yadvai tat sukṛtam / raso vai saḥ / rasaṃ hyevāyaṃ labdhvānandī bhavati / ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt / eṣa hyevānandayāti / yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate / atha so 'bhayaṃ gato bhavati / yadā hyevaiṣa etasminnudaramantaraṃ kurute / atha tasya bhayaṃ bhavati / tatveva bhayaṃ viduṣo 'manvānasya / tadapyeṣa śloko bhavati // (TaittU_2,7.1)

iti saptamo 'nuvākaḥ // 7 //

asad vā idam agra āsīt / asad iti vyākṛtanāmarūpaviśeṣaviparītarūpam avikṛtaṃ brahmocyate / na punar atyantam evāsat / na hy asataḥ sajjanmāsti / idam iti nāmarūpaviśeṣavadvyākṛtaṃ jagad agre pūrvaṃ prāgutpatter brahmaivāsacchabdavācyam āsīt / tato 'sato vai satpravibhaktanāmarūpaviśeṣamajāyatotpannam / kiṃ tataḥ pravibhaktaṃ kāryam iti pitur iva putraḥ? nety āha / tadasacchabdavācyaṃ svayam evātmānam evākuruta kṛtavat / yasmād evaṃ tasmāt tad brahmaiva sukṛtaṃ svayaṃ kartr ucyate / svayaṃ kartṛ brahmeti prasiddhaṃ loke sarvakāraṇatvāt / yasmād vā svayam akarot sarvaṃ sarvātmanā, tasmāt puṇyarūpeṇāpi tad eva brahma kāraṇaṃ sukṛtam ucyate / sarvathāpi tu phalasambandhādikāraṇaṃ sukṛtaśabdavācyaṃ prasiddhaṃ loke / yadi puṇyaṃ yadi vānyat sā prasiddhiḥ nitye cetanavatkāraṇe saty upapadyate, tasmād asti tadbrahma, sukṛtaprasiddheḥ / itaś cāsti / kutaḥ rasatvāt / kuto rasatvaprasiddhir brahmaṇo ity ata āha — yad vai tatsukṛtaṃ raso vai saḥ / raso nāma tṛptihetur ānandakaro madhurāmlādiḥ prasiddho loke / rasam eva hy ayaṃ labdhvā prāpya ānandī sukhī bhavati / nāsata ānandahetutvaṃ dṛṣṭaṃ loke / bāhyānandasādhanarahitā apy anīhā nireṣaṇā brāhmaṇā bāhyarasalābhād iva sānandā dṛśyante vidvāṃsaḥ, nūnaṃ brahmaiva rasas teṣām / tasmād asti tat teṣām ānandakāraṇaṃ rasavadbrahma / itaścāti / kutaḥ? prāṇanādikriyādarśanāt / ayam api hi piṇḍo jīvataḥ prāṇena prāṇityapānenāpān iti / evaṃ vāyavīyā aindriyakāś ca ceṣṭāḥ saṃhataiḥ kāryakāraṇair nirvartyamanā dṛśyante / tac caikārthavṛttitvena saṃhananaṃ nāntareṇa cetanam asaṃhataṃ sambhavati / anyatrādarśanāt / tad āha yad yadi eṣa ākāśe parame vyomni guhāyāṃ nihita ānando na syān na bhavet ko hy eva loke 'nyād apānaceṣṭāṃ kuryād ity arthaḥ / kaḥ prāṇyāt prāṇanaṃ vā kuryāt / tasmād asti tad brahma / yad arthāḥ kāraṇapraṇanādiceṣṭāḥ tat kṛta eva cānando lokasya / kutaḥ / eṣa hy eva para ātmā ānandayātyānandayati sukhayati lokaṃ dharmānurūpam / sa evātmānandarūpo 'vidyayā paricchinno vibhāvyate prāṇibhir ity arthaḥ / bhayābhayahetutvād vidvadaviduṣor asti tad brahma / sadvastvāśrayaṇena hy abhayaṃ bhavati / nāsadvastvāśrayaṇena bhayanivṛttir upapadyate / katham abhayahetutvabhity ucyate — yadā hy eva yasmād eṣa sādhaka etasmin brahmaṇi, kiṃviśiṣṭe 'dṛśye, dṛśyaṃ nāma draṣṭavyaṃ vikāro darśanārthatvād vikārasya / na dṛśyam adṛśyavikāra ity arthaḥ / etasminn adṛśye 'vikāre 'viṣayabhūte 'nātmye 'śarīre yasmād adṛśyaṃ tasmād anātmyaṃ yasmād anātmyaṃ tasmād aniruktam / viśeṣo hi nirucyate / viśeṣaś ca vikāraḥ / avikāraṃ ca brahma / sarvavikārahetutvāt / tasmād aniruktam / yata evaṃ tasmād anilayanaṃ nilayanaṃ nīḍa āśrayo na nilayanam anilayanam anādhāraṃ tasminn etasminn adṛśye 'nātmye 'nirukte 'nilayane (TaittU 2,7.1) sarvakāryadharmavilakṣaṇe brahmaṇīti vākyārthaḥ / abhayam iti kriyāviśeṣaṇam / abhayām iti vā liṅgāntaraṃ pariṇamyate / pratiṣṭhāṃ sthitim ātmabhāvaṃ vindate labhate / atha tadā sa tasmin yānātvasya bhayahetor avidyākṛtasyā darśanād abhayaṃ gato bhavati / svarūpapratiṣṭho hy asau yadā bhavati, tadā nānyatpaśyati nānyacchṛṇoti nānyadvijānāti / anyasya hy anyato bhayaṃ bhavati, na ātmana evātmano bhayaṃ yuktam / tasmād ātmaivātmano 'bhayakāraṇam / sarvato hi nirbhayā brāhmaṇā dṛśyante satsu bhayahetuṣu / taccāyuktam asati bhayatrāṇe brahmaṇi / tasmāt teṣām abhayadarśanād asti tadabhayakāraṇaṃ brahmeti / kadāsāv abhayaṃ gato bhavati sādhakaḥ? yadā nānyat paśyaty ātmani cāntaraṃ bhedaṃ na kurute, tadābhayaṃ gato bhavatīty abhiprāyaḥ / yadā punar avidyāvasthāyāṃ hi yasmād eṣo 'vidyāvānavidyayā pratyupasthāpita vastu taimirikadvitīyacandravat paśyaty ātmani caitasmin brahmaṇi, udapi, aramalpamaṇy antaraṃ chidraṃ bhedadarśanaṃ kurute / bhedadarśanam eva hy antaraṇakaraṇam alpam api bhedaṃ paśyatīty arthaḥ / atha tasmād bhedadarśanād dhetor asya bhedadarśina ātmano bhayaṃ bhavati / tasmād ātmevātmano bhayakāraṇam aviduṣaḥ / tad etad āha — tadbrahma tv eva bhayaṃ bhedadarśino 'viduṣa īśvaro 'nyo matto 'ham anyaḥ saṃsārīty evaṃviduṣo bhedadṛṣṭam īśvarākhyaṃ tad eva brahmālpam apy antaraṃ kurvato bhayaṃ bhavaty ekatvenāmanvānasya / tasmād vidvān apy avidvān evāsau yo 'yam ekam abhinnam ātmatattvaṃ na paśyati / ucchedahetudarśanād dhy ucchedyābhimatasya bhayaṃ bhavati / anucchedyo hy ucchedahetuḥ / tatrāsty ucchedahetāv anucchedye taddarśanakārye bhayaṃ yuktam / sarvaṃ ca jagadbhayavat dṛśyate / tasmāj jagato bhavadarśanād gamyate nūnaṃ tad asti bhayakāraṇam ucchedahetur anucchedyātmaka yato jagadbibhetīti / tad etasminn apy artha eṣa śloko bhavati // iti saptamo 'nuvākaḥ //

(TaittUBh_2,7.1)

bhīṣāsmādvātaḥ pavate / bhīṣodeti sūryaḥ / bhīṣāsmādagniścendraśca / mṛtyurdhāvati pañcama iti / saiṣānandasya mīmāṃsā bhavati / yuvā syātsādhuyuvādhyāyakaḥ / āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ / tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt / sa eko mānuṣa ānandaḥ / te ye śataṃ mānuṣā ānandāḥ // (TaittU_2,8.1)

sa eko manuṣyagandharvāṇāmānandaḥ / śrotriyasya cākāmahatasya / te ye śataṃ manuṣyagandharvāṇāmānandāḥ / sa eko devagandharvāṇāmānandaḥ / śrotriyasya cākāmahatasya / te ye śataṃ devagandharvāṇāmānandāḥ / sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ / śrotriyasya cākāmahatasya / te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ / sa eka ājānajānāṃ devānāmānandaḥ // (TaittU_2,8.2)

śrotriyasya cākāmahatasya / te ye śatam ājānajānāṃ devānāmānandāḥ / sa ekaḥ karmadevānāṃ devānāmānandaḥ / ye karmaṇā devānapiyanti / śrotriyasya cākāmahatasya / te ye śataṃ karmadevānāṃ devānāmānandāḥ / sa eko devānāmānandaḥ / śrotriyasya cākāmahatasya / te ye śataṃ devānāmānandāḥ / sa eka indrasyānandaḥ // (TaittU_2,8.3)

śrotriyasya cākāmahatasya / te ye śatamindrasyānandāḥ / sa eko bṛhaspaterānandaḥ / śrotriyasya cākāmahatasya / te ye śataṃ bṛhaspaterānandāḥ / sa ekaḥ prajāpaterānandaḥ / śrotriyasya cākāmahatasya / te ye śataṃ prajāpaterānandāḥ / sa eko brahmaṇa ānandaḥ / śrotriyasya cākāmahatasya // (TaittU_2,8.4)

bhīṣā bhayenāsmād vātaḥ pavate / bhīṣodeti sūryaḥ / bhīṣāsmād agniś cendraś ca mṛtyur dhāvati paścama iti / vātādayo hi mahārhāḥ svayam īśvarāḥ santaḥ pavanādikāryeṣv āyāsabahuleṣu niyatāḥ pravartante / tadyuktaṃ praśāstari sati, yasmāt niyamena teṣāṃ pravartana, tasmād asti bhayakāraṇaṃ teṣāṃ praśāstṛ brahma / yatas te bhṛtyā iva rājño 'smād brahmaṇo bhayena pravartante tac ca bhayakāraṇam ānandaṃ brahma / tasyāsya brahmaṇa ānandasyaiṣā mīmāṃsā vicāraṇā bhavati / kim ānandasya mīmāṃsyam ity ucyate / kim ānando viṣayaviṣayisambandhajanito laukikānandavadāhosvitsvābhāvika, ity evam eṣā ānandasya mīmāṃsā / tatra laukika ānando bāhyādhyātmikasādhasampattinimitta utkṛṣṭaḥ / sa ya eṣa nirdiśyate brahmānandānugamārtham / anena hi prasiddhenānandena vyāvṛttaviṣayabudbhigamya ānando 'nugantuṃ śakyate / laukiko 'py ānando brahmānandasyaiva mātrā avidyayā tiraskriyamāṇe vijñāna utkṛṣyamāṇāyāṃ cāvidyāyāṃ brahmādibhiḥ karmavaśādyathāvijñānaṃ viṣayādisādhanasambandhavaśāc ca vibhāvyamānaś ca loke 'navasthito laukikaḥ sampadyate / sa evāvidyākāmakarmāpakarṣeṇa manuṣyagandharvāyuttarottarabhūmiṣvakāmahatavidvacchrotriyapratyakṣo vibhāvyate śataguṇottarotarotkarṣeṇa yāvad dhiraṇyagarbhasya brahmaṇa ānanda iti / niraste tv avidyākṛte viṣayaviṣayivibhāge vidyayā svābhāvikaḥ paripūrṇa eka ānando 'dvaito bhavatīy etam arthaṃ vibhāvayiṣyann āha yuvā prathamavayāḥ / sādhuyuveti sādhuś cāsau yuvā ceti yūno viśeṣaṇam / yuvāpy asādhur bhavati sādhur apy ayuvā ato viśeṣaṇaṃ yuvā syāt sādhuyuveti / adhyāyako 'dhītavedaḥ / āśiṣṭha aśāstṛtamaḥ / dṛḍhiṣṭho dṛḍhatamaḥ / baliṣṭho balavattamaḥ / evam ādhyātmikasādhanasampannaḥ / tasyeyaṃ pṛthivyurvīṃ sarvā vittasya vittenopabhogasādhanena dṛṣṭārthenādṛṣṭārthena ca karmasādhanena sampannā pūrṇā rājā pṛthivīpatir ity arthaḥ / tasya ca ya ānandaḥ sa eko mānuṣo manuṣyāṇāṃ prakṛṣṭa eka ānandaḥ / te ye śataṃ mānuṣā ānandāḥ sa eko manuṣyagandharvāṇām ānandaḥ / mānuṣānandācchataguṇenotkṛṣṭo manuṣyagandharvāṇām ānando bhavati / manuṣyāḥ santaḥ karmavidyāviśeṣād gandharvatvaṃ prāptā manuṣyagandharvāḥ / te hy antardhānādiśaktisampannāḥ sūkṣmakāryakaraṇāḥ / tasmāt pratighātālpatvaṃ teṣāṃ dvandvapratighātaśaktiḥ sādhanasampattiś ca / tato 'pratihanyamānasya pratikāravato manuṣyagandharvasya syāc cittaprasādaḥ / tatprasādaviśeṣāt sukhaviśeṣābhivyaktiḥ / evaṃ pūrvasyāḥ pūrvasyā bhūmer uttarasyām uttarasyāṃ bhūmau prasādaviśeṣataḥ śataguṇenānandotkarṣa upapadyate / prathamaṃ tv akāmahatāgrahaṇaṃ manuṣyaviṣayabhogakāmānabhihatasya śrotriyasya manuṣyānandāc chataguṇenānandotkarṣo manuṣyagandharveṇa tulyo vaktavya ity evam artham / sādhuyuvādhyāyaka iti śrotriyatvāvṛjinave gṛhyete / te hy aviśiṣṭe sarvatra / akāmahatatvaṃ tu viṣayotkarṣāpakarṣataḥ sukhotkarṣāpakarṣāya viśeṣyate / ato 'kāmahatagrahaṇam, tadviśeṣataḥ śataguṇasukhotkarṣopalabdher akāmahatatvasya paramānandaprāptisādhanavividhānārtham / vyākhyātamanyat / devagandhavā jātita eva / ciralokalokānām iti pitṝṇāṃ viśeṣaṇam / cirakālasthāyī loko yeṣāṃ pitṝṇāṃ te ciralokalokā iti / ājāna iti devalokas tasminn ājāne jātā ājānajā devāḥ, smārtakarmaviśeṣato devasthāneṣu jātāḥ / karma devā ye vaidikena karmaṇāgnihotrādinā kevalena devānapiyanti / devā iti trayaṃs triśaddhavirbhujaḥ / indras teṣāṃ svāmī / tasyācāryo bṛhaspatiḥ / prajāpatir virāṭ trailokyaśarīro brahmā samaṣṭivyaṣṭirūpaḥ saṃsāramaṇḍalavyāpī / yatraita anandabhedā ekatāṃ gacchanti dharmaś ca tannimitto jñānaṃ ca tadviṣayam akāmahatatvaṃ ca niratiśayaṃ yatra, sa eṣa hiraṇyagarbho brahmā tasyaiṣa ānandaḥ śrotriyeṇāvṛjinenākāmahatena ca sarvataḥ pratyakṣam upalabhyate / tasmād etāni trīṇi sādhanānīty avagamyate / tatra śrotriyatvāvṛjinatve niyate, akāmahatatvaṃ tūtkṛṣyata iti prakṛṣṭasādhanatā avagamyate / tasyākāmahatatvaprakarṣataś copalabhyamānaḥ śrotriyapratyakṣo brahmaṇa ānando yasya paramānandasya mātraikadeśaḥ / etasyaivānandasyānyāni bhūtāni mātrām upajīvanti (BĀU 4,3.32) iti śrutyantarāt / sa eṣa anando yasya mātrā samudrāmbhasa iva vipruṣaḥ pravibhaktā yatraikatāṃ gatā sa eṣa paramānandaḥ svābhāvika advaitatvāt / ānandānandinoś cāvibhāgo 'tra /

(TaittUBh_2,8.1-4)

sa yaścāyaṃ puruṣe / yaścāsāvāditye / sa ekaḥ / sa ya evaṃvit / asmāllokātpretya / etamannamayamātmānamupasaṅkrāmati / etaṃ prāṇamayamātmānamupasaṅkrāmati / etaṃ manomayamātmānamupasaṅkrāmati / etaṃ vijñānamayamātmānamupasaṅkrāmati / etamānandamayamātmānamupasaṅkrāmati / tadapyeṣa śloko bhavati // (TaittU_2,8.5)

iti aṣṭamo 'nuvākaḥ // 8 //

tad etan mīmāṃsāphalam upasaṃhriyate — sa yaś cāyaṃ puruṣa iti / yo guhāyāṃ nihitaḥ parame vyomnyākāśādikāryaṃ sṛṣṭvā annamayāntaṃ, tad evānupraviṣṭaḥ, sa ya iti nirdiśyate / ko 'sau? ayaṃ puruṣe / yaś cāsāv āditye yaḥ paramānandaḥ śrotriyapratyakṣo nirdiṣṭho, yasyaikadeśaṃ brahmādīni bhūtāni sukhārhāṇy upajīvanti, sa yaś cāsāv āditya iti nirdiśyate / sa eko bhinnapradeśasthaghaṭākāśākāśaikatvavat / nanu tannirdeśe sa yaś cāyaṃ puruṣa ity aviśeṣato 'dhyātmaṃ na yukto nirdeśo, yaś cāyaṃ dakṣiṇe 'kṣan (BĀU 5,5.2) iti tu yuktaḥ, prasiddhatvāt / na / parādhikārāt / paro hy ātmātrādhikṛto adṛśye 'nātmye (TaittU 2,7.1) bhīṣāsmād vātaḥ pavate (TaittU 2,8.1) saiṣānandasya mīmāṃsā (TaittU 2,8.1) iti / na hy akasmād aprakṛto yukto nirdeṣṭuṃ, paramātmavijñānaṃ ca vivakṣitam / tasmāt para eva nirdiśyate sa eka iti / nanv ānandasya mīmāṃsā prakṛtā tasyā api phalam upasaṃhartavyam / abhinnaḥ svābhāvika ānandaḥ paramātmaiva, na viṣayaviṣayisambandhajanita iti / nanu tadanurūpa evāyaṃ nirdeśaḥ sa yaś cāyaṃ puruṣe yaś cāsāv āditye sa eka (TaittU 2,8.5) iti bhinnādhikaraṇasthaviśeṣopamardena / nanv evam apy ādityaviśeṣagrahaṇam anarthakam / nānarthakam / utkarṣāpakarṣāpohārthatvāt / dvaitasya hi mūrtāmūrtalakṣaṇasya yaḥ para utkarṣaḥ savitrabhyantargataḥ sa cet puruṣagataviśeṣopamardena paramānandam apekṣya samo bhavati, na kaścid utkarṣo 'pakarṣo vā tāṃ gatiṃ gatasyety abhayaṃ pratiṣṭhāṃ vindata (TaittU 2,7.1) ity upapannam / asti nāstīty anupraśno vyākhyātaḥ / kāryarasalābhaprāṇanābhayapratiṣṭhābhayadarśanopapattibhyo 'sty eva tadākāśādikāraṇaṃ brahmety apākṛto 'nupraśna ekaḥ, dvāv anyāv anupraśno vidvadaviduṣor brahmaprāptyaprāptiviṣayau / tatra vidvān samaśnute na samaśnuta ity anupraśno 'ntyaḥ / tadapākaraṇāyocyate / madhyamo 'nupraśno antyāpākaraṇād evāpākṛta iti tadapākaraṇāya na yatyate / sa yaḥ kaścid evaṃ yathoktataṃ brahmotsṛjyotkarṣāpakarṣam advaitaṃ satyaṃ jñānam anantam asmīty evaṃ vettīty evaṃvit / evaṃśabdasya prakṛtaparāmarśārthatvāt / sa kim? asmāl lokāt pretya, dṛṣṭādṛṣṭeṣṭaviṣayasamudāyo hy ayaṃ lokas tasmād asmāl lokāt pretya pratyāvṛttya nirapekṣo bhūtvaitaṃ yathāvyākhyātam annamayam ātmānam upasaṅkrāmati, viṣayajātam annamayāt piṇḍātmano vyatiriktaṃ na paśyati, sarvaṃ sthūlabhūtam annamayam ātmānaṃ paśyatīty arthaḥ / tato 'bhyantaram etaṃ prāṇamayaṃ sarvānnamayātmastham avibhaktam / athaitaṃ manomayaṃ vijñānam ayam ānandamayam ātmānam upasaṅkramati / atha adṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate (TaittU 2,7.1) / tatraitaccintyam / ko 'yam evaṃvit kathaṃ vā saṅkāmatīti / kiṃ parasmād ātmano 'nyaḥ saṅkamaṇakartā pravibhakta uta sa eveti / kiṃ tataḥ, yady anyaḥ syāt śrutivirodhaḥ / tatsṛṣṭvā tad evānupraviśat (TaittU 2,6.1) anyo 'sāv anyo 'ham asmīti na sa veda (BĀU 1,4.10) ekam evādvitīyam (ChU 6,2.1) tat tvam asi (ChU 6,8.7; 6,9.4; 6,10.3; 6,11.3; 6,12.3; 6,13.3; 6,14.3; 6,15.3; 6,16.3) iti / atha sa evānandamayam ātmānam upasaṅkrāmatīti, karmakartṛtvānupapattiḥ / parasyaiva ca saṃsāritvaṃ parābhāvo vā / yady ubhayathā prāpto doṣo na parihartuṃ śakyata iti vyarthā cintā / athānyatarasmin pakṣe doṣāprāptis tṛtīye vā pakṣe 'duṣṭe, sa eva śāstrārtha iti vyarthaiva cintā / na / tannirdhāraṇārthatvāt / satyaṃ prāpto doṣo na śakyaḥ parihartum anyatarasmin tṛtīye vā pakṣe 'duṣṭe 'vadhṛte vyarthā cintā syān na tu so 'vadhṛta iti tadavadhāraṇārthatvāt arthavaty evaiṣā cintā / satyam arthavatī cintā / śāstrārthāvadhāraṇārthatvāt / cintayasi ca tvaṃ na tu nirṇeṣyasi kin na nirṇetavyam iti vedavacanaṃ? na, kathaṃ tarhi bahupratipakṣatvāt / ekatvavādī tvaṃ, ekaḥ vedārthaparavāt / bahavo hi nānātvavādino vedabāhyāḥ kva pratipakṣā ato mamāśaṅkāṃ na nirṇeṣyasīti / etad eva me svastyayanaṃ yan mām ekayoginam anekayogibahupratipakṣam āttha / ato jeṣyāmi sarvān ārabhe ca cintām / sa eva tu syāt tadbhāvasya vivakṣitatvāt / tadvijñānena paramātmabhāvo hy atravivakṣito brahmavid āpnoti param iti / na hy anyasyānyabhāvāpattir upapadyate / nanu tasyāpi tadbhāvāpattir anupapannaiva / na / avidyākṛtānātmāpohārthatvāt / yā hi brahmavidyayā svātmaprāptir upadiśyate sāvidyākṛtasyānnādiviśeṣātmana ātmatvenādhyāropitasyānātmano 'pohārthā / katham evam arthatāvagamyate, vidyāmātropadeśāt / vidyāyāś ca dṛṣṭaṃ kāryam avidyānivṛttis tac ceha vidyāmātram ātmaprāptau sādhanam upadiśyate / mārgavijñānopadeśavad iti cet tadātmatve vidyāmātrasādhanopadeśo 'hetuḥ / kasmāt / deśāntaraprāptau mārgavijñānopadeśadarśanāt / na hi grāma eva ganteti cet / na, vaidharmyat / tatra hi grāmaviṣayaṃ vijñānaṃ nopadiśyate, tatprāptimārgaviṣayam evopadiśyate vijñānaṃ, na tatheha brahmavijñānavyatirekeṇa sādhanāntaraviṣayaṃ vijñānam upadiśyate / uktakarmādisādhanāpekṣaṃ brahmavijñānaṃ paraprāptau sādhanam upadiśyata iti cet / na / nityatvān mokṣasyety ādinā pratyuktatvāt / śrutiś ca tat sṛṣṭvā tad evānuprāviśat (TaittU 2,6.1) iti kāryasya tadātmatvaṃ darśayati / abhayapratiṣṭhopapatteś ca yadi hi vidyāvāntvātmano 'nyan na paśyati tato abhayaṃ pratiṣṭhāṃ vindate (TaittU 2,7.1) iti syād bhayahetoḥ parasyānyasyābhāvāt / anyasya cāvidyākṛtatve vidyayā avastutvadarśanopapattiḥ / tad dhi dvitīyasya candrasyāsattvaṃ yadataimirikeṇa cakṣuṣmatā na gṛhyate / naivaṃ na gṛhyata iti cen na / suptasamāhitayor agrahaṇāt / suṣupte 'grahaṇamanyāsaktavad iti cet na / sarvāgrahaṇāt / jāgratsvapnayor anyasya grahaṇāt sattvam eveti cet / na / avidyākṛtatvāj jāgratsvapnayoḥ / yadanyagrahaṇaṃ jāgratsvapnayos tadavidyākṛtaṃ vidyābhāve 'bhāvāt / suṣupte 'grahaṇam apy avidyākṛtam iti cet / na / svābhāvikatvāt / dravyasya hi tattvam avikriyā, parānapekṣatvāt / vikriyā na tattvaṃ, parāpekṣatvāt / nahi kārakāpekṣaṃ vastunas tattvaṃ, sato viśeṣaḥ kārakāpekṣeo, viśeṣaś ca vikriyā / jāgratsvapnayoś ca grahaṇaṃ viśeṣaḥ / yad dhi yasya nānyāpekṣaṃ svarūpaṃ, tat tasya tattvaṃ, yadanyāpekṣaṃ na tattattvam / anyābhāve 'bhāvāt / tasmāt svābhāvikatvāj jāgratsvapnavan na suṣupte viśeṣaḥ / yeṣāṃ punar īśvaro 'nya ātmanaḥ kārye cānyat teṣāṃ bhayānivṛttiḥ, bhayasyānyanimittatvāt sataś cānyasyātmahānānupapattiḥ / na cāsata ātmalābhaḥ / sāpekṣasyānyasya bhayahetutvam iti cen na / tasyāpi tulyatvāt / yaddharmādyanusahāyībhūtaṃ nityam anityaṃ vā nimittam apekṣyānyadbhayakāraṇaṃ syāt, tasyāpi tathābhūtasya ātmahānābhāvād bhayānivṛttiḥ ātmahāne vā sadasator itaretarāpattau sarvatrānāśvāsa eva na ekatvapakṣe punaḥ sanimittasya saṃsārasyāvidyākalpitātvād adoṣaḥ / taimirikadṛṣṭasya hi dvitīyacandrasya nātmalābho nāśo vāsti / vidyāvidyāyos taddharmatvam iti cen na / pratyakṣatvāt / vivekāviveko rūpādivatpratyakṣāv upalabhyete antaḥkaraṇasthau / nahi rūpasya pratyakṣasya sato draṣṭṛdharmatvam / avidyā ca svānubhavena rūpyate mūḍho 'ham aviviktaṃ mama vijñānam iti / tathā vidyāviveko 'nubhūyate / upadiśanti cānyebhya ātmano vidyāṃ budhāḥ / tathā cānye 'vadhārayanti / tasmān nāmarūpapakṣasyaiva vidyāvidye nāmarūpe ca, nātmadharmau / nāmarūpayonir vahitā te yad antarā tadbrahma (ChU 8,14.1) iti śrutyantarāt / te ca punar nāmarūpe savitaryahorātre iva kalpite na paramārthato vidyamāne / abhede etam ānandamayam ātmānam upasaṅkrāmati (TaittU 2,8.5) iti karmakartṛtvānupapattir iti cen na / vijñānamātratvāt saṅkramaṇasya / na jalūkādivatsaṅkamaṇam ihopadiśyate, kiṃ tarhi vijñānamātraṃ saṅkramaṇaśruter arthaḥ / nanu mukhyam eva saṅkramaṇaṃ śrūyate upasaṅkramati iti cet / na / annamaye 'darśanāt / na hy annamayam upasaṅkrāmato bāhyād asmāl lokāj jalūkāvatsaṅkramaṇaṃ dṛśyate 'nyathā vā / manomayasya barhirnirgatasya vijñānamayasya vā punaḥ pratyāvṛttyā ātmasaṅkramaṇam iti cet / na svātmani kriyāvirodhāt, anyo 'nnamayam anyam upasaṅkrāmatīti prakṛtya manomayo vijñānamayo vā svātmānam evopasaṅkrāmatīti virodhaḥ syāt / tathā nānandamayasyātmasaṅkramaṇam upapadyate / tasmān na prāptiḥ saṅkramaṇaṃ, nāpy annamayādīnām anyatamakarṭaka pāriśeṣyāt annamayādy ānandamayāntātmavyatiriktakartṛkaṃ jñānamātraṃ ca saṅkramaṇam upapadyate / jñānamātratve cānandamayāntaḥsthasyaiva sarvāntarasyākāśādyannamayāntaṃ kāryaṃ sṛṣṭvānupraviṣṭasya hṛdayaguhābhisambandhād annamayādiṣv anātmasvātmavibhramaḥ saṅkramaṇenātmavivekavijñānotpatyā vinaśyati / tad etasminn avidyāvibhramanāśe saṅkramaṇaśabda upacaryate, na hy anyathā sarvagatasyātmanaḥ saṅkramaṇam upapadyate / vastvantarābhāvāc ca / na ca svātmana eva saṅkramaṇam / nahi jalūkā ātmānam eva saṅkrāmati / tasmāt satyaṃ jñānam anantaṃ brahmoti yathoktalakṣaṇātmapratipattyartham eva bahubhavanasargapraveśarasalābhābhayasaṅkramaṇādi parikalpyate brahmaṇi sarvavyavahārāviṣaye, na tu paramārthato nirvikalpe brahmaṇi kraścid api vikalpa upapadyate / tam etaṃ nirvikalpam ātmānam evaṃ krameṇopasaṅkramya viditvā na bibheti kutaścana abhayaṃ pratiṣṭhāṃ vindate (TaittU 2,7.1) ity etasminn arthe 'py eṣa śloko bhavati / sarvasyaivāsya prakaraṇasyānandavallyarthasya saṃkṣepataḥ prakāśanāyaiṣa mantro bhavati / iti aṣṭamo 'nuvākaḥ //

(TaittUBh_2,1.5)

yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān / na bibheti kutaścaneti / etaṃ ha vāva na tapati / kimahaṃ sādhu nākaravam / kimahaṃ pāpamakaravamiti / sa ya evaṃ vidvānete ātmānaṃ spṛṇute / ubhe hyevaiṣa ete ātmānaṃ spṛṇute / ya evaṃ veda / ityupaniṣat // (TaittU_2,9.1)

iti navamo 'nuvākaḥ // 9 //

iti brahmavallī //

yato yasmān nirvikalpāt yathoktalakṣaṇāt advayānandādātmano, vāco 'bhidhānāni dravyādisavikalpavastuviṣayāṇi vastusāmānyān nirvikalpe 'dvaye 'pi brahmaṇi prayoktṛbhiḥ prakāśanāya prayujyamānāni, aprāpyāprakāśyaiva nivartante svasāmarthyād dhīyante / mana iti pratyayo vijñānam / tac ca yatrābhidhānaṃ pravṛttam atīndriye 'py arthe tad arthe ca pravartate prakāśanāya / yatra ca vijñānaṃ tatra vācaḥ pravṛttiḥ / tasmāt sahaiva vāṅmanasamorabhidhānapratyayayoḥ pravṛttiḥ sarvatra / tasmāt brahmaprakāśanāya sarvathā prayoktṛbhiḥ prayujyamānā api vāco yasmād apratyayaviṣayād anabhidheyād adṛśyādiviśeṣaṇāt sahaiva manasā vijñānena sarvaprakāśanasamarthena nivartante, taṃ brahmaṇa ānandaṃ śrotriyasyāvṛjinasyākāmahatasya sarveṣaṇāvinirmuktasyātmabhūtaṃ viṣayaviṣayisambandhavinirmuktataṃ svābhāvikaṃ nityam avibhaktataṃ paramānandaṃ brahmaṇo vidvān yathoktena vidhinā na bibheti kutaścana / nimittābhāvāt / nahi tasmād viduṣo 'nyadvastvantaram asti bhinnaṃ yato bibheti / avidyayā yadodaram antaraṃ kurute atha tasya bhayaṃ bhavatīti yuktam / viduṣaś cāvidyākāryasya taimirikadṛṣṭadvitīyacandravannāśād bhayanimittasya na bibheti kutaścaneti yujyate / manomaye codāhṛto mantro manaso brahmavijñānasādhanatvāt / tatra brahmatvam adhyāropya tatstutyarthaṃ na bibheti kadācaneti bhayamātraṃ pratiṣiddham / ihādvaitaviṣaye na bibheti kutaścaneti bhayanimittam eva pratiṣidhyate /

nanv asti bhayanimittaṃ sādhvakaraṇaṃ pāpakriyā ca / naivam / katham ity ucyate — etaṃ yathoktam evaṃvidam / ha vāvety avadhāraṇārthau / na tapati nodvejayati na santāpayati / kathaṃ punaḥ sādhvakaraṇaṃ pāpakriyā ca na tapatīty ucyate / kiṃ kasmāt sādhu śobhanaṃ karma nākaravaṃ na kṛtavān asmīti paścātsantāpo bhavaty āsanne maraṇakāle / tathā kiṃ kasmāt pāpaṃ patiṣiddhaṃ karmākaravaṃ kṛtavān asmīti ca narakapatanādiduḥkhabhayāt tāpo bhavati / ta ete sādhvakaraṇapāpakriye evam enaṃ na tapato, yathāvidvāṃsaṃ tapataḥ / kasmāt punar vidvāṃsaṃ na tapata ity ucyate — sa ya evaṃ vidvān ete sādhvasādhunī tāpahetū ity ātmānaṃ spṛṇute prīṇayati balayati vā, paramātmabhāvenobhe paśyatīty arthaḥ / ubhe puṇyapāpe hi yasmād evam eṣa vidvān eta ātmānam ātmarūpeṇeva puṇyapāpe svena viśeṣarūpeṇa śūnye kṛtvātmānaṃ spṛṇuta eva / kaḥ? ya evaṃ veda yathoktam advaitam ānandaṃ brahma veda, tasyātmabhāvena dṛṣṭe puṇyapāpe nirvīya atāpake janmāntarārambhake na bhavataḥ / itīyam evaṃ yathoktā asyāṃ vallayāṃ brahmavidyopaniṣatsarvābhyo vidyābhyaḥ paramarahasyaṃ darśitam ity arthaḥ / paraṃ śreyo 'syāṃ niṣaṇṇam iti //

(TaittUBh_2,9.1)

bhṛguvallī

oṃ / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāv adhītam astu mā vidviṣāvahai // oṃ śāntiḥ śāntiḥ śāntiḥ //

satyaṃ jñānam anantaṃ brahma (TaittU 2,1.1) ākāśādikāryam annamayāntaṃ sṛṣṭvā tad evānupraviṣṭaṃ viśeṣavad ivopalabhyamānaṃ yasmāt tasmāt sarvakāryavilakṣaṇam adṛśyādidharmakam evānandaṃ tad evāham iti vijānīyād anupraveśasya tadarthatvāt / tasyaivaṃ vijānataḥ śubhāśubhe karmaṇī janmāntarārambhake na bhavata ity evam ānandavallyāṃ vivakṣito 'rthaḥ / parisamāptā ca brahmavidyā / ataḥ paraṃ brahmavidyāsādhanaṃ tapo vaktavyam, annādiviṣayāṇi copāsanāny anuktānīty ataḥ idam ārabhyate

bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / tasmā etatprovāca / annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti / taṃ hovāca / yato vā imāni bhūtāni jāyante / yena jātāni jīvanti / yatprayanyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti / sa tapo 'tapyata / sa tapastaptvā // (TaittU_3,1.1)

iti prathamo 'nuvākaḥ // 1 //

ākhyāyikā vidyāstutaye, priyāya putrāya pitrokteti bhṛgur vai vāruṇiḥ / vaiśabdaḥ prasiddhānusmārako, bhṛgur ity evaṃ nāmā prasiddho 'nusmāryate / vāruṇir varuṇasyāpatyaṃ vāruṇir varuṇaṃ pitaraṃ brahma vijijñāsur upasasāropagatavān / adhīhi bhagavo brahmety anena mantreṇa / adhīhy adhyāpaya kathaya / sa ca pitā vidhivadupasannāya tasmai putrāyaitad vacanaṃ provāca / annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācam iti / annaṃ śarīraṃ tadabhyantaraṃ ca prāṇam attāram anantaram upalabdhisādhanāni cakṣuḥ śrotraṃ mano vācam ity etāni brahmopalabdhau dvārāṇy uktavān / uktvā ca dvārabhūtāny etāny annādīni taṃ bhṛguṃ hovāca brahmaṇo lakṣaṇam / kiṃ tat / yato yasmād vemāni brahmādīni stambaparyantāni bhūtāni jāyante / yena jātāni jīvanti prāṇān dhārayanti vardhante / vināśakāle ca yatprayanti yadbrahma pratigacchanti, abhisaṃviśanti tādātmyam eva pratipadyante, utpattisthitilayakāleṣu yadātmatāṃ na jahati bhūtāni tad etad brahmaṇo lakṣaṇam / tadbrahma vijijñāsasva viśeṣeṇa jñātum icchasva / yadevaṃlakṣaṇaṃ brahma tadannādidvāreṇa pratipadyasvety arthaḥ / śrutyantaraṃ ca — prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṃ manaso ye mano viduste nicikyurbrahma purāṇam agrayam (BĀU 4,4.18) iti brahmopalabdhau dvārāṇy etānīti darśayati / sa bhṛgur brāhmopalabdhidvārāṇi brahmalakṣaṇaṃ ca śrutvā pituḥ tapo brahmopalabdhisādhanatvenātapyata taptavān / kutaḥ punar anupadiṣṭasyaiva tapasaḥ sādhanatvapratipattir bhṛgoḥ? sāvaśeṣoktaḥ / annādibrahmaṇaḥ patipattau dvāraṃ lakṣaṇaṃ ca yato vā imānīty ādyuktavān / sāvaśeṣaṃ hi tatsākṣād brahmaṇo 'nirdeśāt / anyathā hi svarūpeṇaiva brahma nirdeṣṭavyaṃ jijñāsave putrāyedam itthaṃrūpaṃ brahmeti / na caiva niradiśat kiṃ tarhi sāvaśeṣam evoktavān / ato 'vagamyate nūnaṃ sādhanāntaram apy apekṣate pitā brahmavijñānaṃ pratīti / tapoviśeṣapratipattis tu sarvasādhakatamalvāt / sarveṣāṃ hi niyatasādhyaviṣayāṇāṃ sādhanānāṃ tapa eva sādhakatamaṃ sādhanam iti hi prasiddhaṃ loke / tasmāt pitrā anupadiṣṭam api brahmavijñānasādhanatvena tapaḥ pratipede bhṛguḥ / tac ca tapo bāhyāntaḥkaraṇasamādhānaṃ, taddvārakatvād brahmapratipatteḥ / manasaś cendriyāṇāṃ ca hy ekāgrayaṃ paramaṃ tapaḥ / tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate (Mbh 12,232.13) iti smṛteḥ / sa ca tapas taptvā // 1 //

(TaittUBh_3,1.1)

annaṃ brahmeti vyajānāt / annādadhyeva khalvimāni bhutāni jāyante / annena jātāni jīvanti / annaṃ prayantyabhisaṃviśantīti / tadvijñāya / punareva varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / taṃ hovāca / tapasā brahma vijijñāsasva / tapo brahmeti / sa tapo 'tapyata / sa tapastaptvā // (TaittU_3,2.1)

iti dvitīyo 'nuvākaḥ // 2 //

annaṃ brahmeti vyajānād vijñātavān / tad dhi yathoktalakṣaṇopetam / katham / annād dhy eva khalv imāni bhūtāni jāyante / annena jātāni jīvanti / annaṃ prayantyabhisaṃviśantīti / tasmād yuktam annasya brahmatvam ity abhiprāyaḥ / sa evaṃ tapas taptvā annaṃ brahmeti vijñāya lakṣaṇenopapattyā ca punar eva saṃśayamāpanno varuṇaṃ pitaram upasasāra / adhīhi bhagavo brahmeti / kaḥ punaḥ saṃśayahetur asyety ucyate — annasyotpattidarśanāt / tapasaḥ punaḥ punar upadeśaḥ sādhanātiśayatvāvadhāraṇārthaḥ / yāvad brahmaṇo lakṣaṇaṃ niratiśayaṃ na bhavati yāvac ca jijñāsā na nivartate tāvat tapa eva te sādhanam / tapasaiva brahma vijijñāsasvety arthaḥ / ṛjvanyat //

(TaittUBh_3,2.1)

prāṇo brahmeti vyajānāt / prāṇādadhyeva khalvimāni bhūtāni jāyante / prāṇena jātāni jīvanti / prāṇaṃ prayantyabhisaṃviśantīti / tadvijñāya / punareva varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / taṃ hovāca / tapasā brahma vijijñāsasva / tapo brahmeti / sa tapo 'tapyata / sa tapastaptvā // 1 // (TaittU_3,3.1)

iti tṛtīyo 'nuvākaḥ // 3 //

mano brahmeti vyajānāt / manaso hyeva khalvimāni bhūtāni jāyante / manasā jātāni jīvanti / manaḥ prayantyabhisaṃviśantīti / tadvijñāya / punareva varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / taṃ hovāca / tapasā brahma vijijñāsasva / tapo brahmeti / sa tapo 'tapyata / sa tapastaptvā // (TaittU_3,4.1)

iti caturtho 'nuvākaḥ // 4 //

vijñānaṃ brahmeti vyajānāt / vijñānādadhyeva khalvimāni bhūtāni jāyante / vijñānena jātāni jīvanti / vijñānaṃ prayantyabhisaṃviśantīti / tadvijñāya / punareva varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / taṃ hovāca / tapasā brahma vijijñāsasva / tapo brahmeti / sa tapo 'tapyata / sa tapastaptvā // (TaittU_3,5.1)

iti pañcamo 'nuvākaḥ // 5 //

ānando brahmeti vyajānāt / ānandādhyeva khalvimāni bhūtāni jāyante / ānandena jātāni jīvanti / ānandaṃ prayantyabhisaṃviśantīti / saiṣā bhārgavī vāruṇī vidyā / parame vyomanpratiṣṭhitā / sa ya evaṃ veda pratitiṣṭhati / annavānannādo bhavati / mahānbhavati prajayā paśubhirbrahmavarcasena / mahān kīrtyā // (TaittU_3,6.1)

iti ṣaṣṭho 'nuvākaḥ // 6 //

evaṃ tapasā viśuddhātmā prāṇādiṣu sākalyena brahmalakṣaṇam apaśyan śanaiḥ śanair antaranupraviśyāntaratamam ānandaṃ brahma vijñātavāṃs tapasaiva sādhanena bhṛguḥ / tasmād brahma vijijñāsunā bāhyāntaḥkaraṇasamādhānalakṣaṇaṃ paramaṃ tapaḥ sādhanam anuṣṭheyam iti prakaraṇārthaḥ / adhunākhyāyikāṃ copasaṃhṛtya śrutiḥ svena vacanenākhyāyikānirvṛttam artham ācapṭe — saiṣā bhārgavī bhṛguṇā viditā varuṇena proktā vāruṇī vidyā parame vyomanhṛdayākāśaguhāyāṃ parama ānande 'dvaite pratiṣṭhitā parisamāptā annamayād ātmano 'dhipravṛttā / ya evam anyo 'pi tapasaiva sādhanenānenaiva krameṇānupraviśyānandaṃ brahma veda sa evaṃ vidyāpratiṣṭhānāt pratitiṣṭhaty ānande parame brahmaṇi, brahmaiva bhavatīty arthaḥ / dṛṣṭaṃ ca phalaṃ tasyocyate — annavān prabhūtam annam asya vidyata ity annavān / sattāmātreṇa tu sarvo hy annavān iti vidyāyā viśeṣo na syāt / evam annamatīty annādo dīptāgnir bhavatīty arthaḥ / mahān bhavati / kena mahattvam ity ata āha — prajayā putrādinā paśubhir gāvāśvādibhir brāhmavarcasena śamadamajñānādinimittena tejasā / mahān bhavati kīrttyā khyātyā śubhācāranimittayā //

(TaittUBh_3.3-6)

annaṃ na nindyāt / tadavratam / prāṇo vā annam / śarīramannādam / prāṇe śarīraṃ pratiṣṭhitam / śarīre prāṇaḥ pratiṣṭhitaḥ / tadetadannmanne pratiṣṭhitam / sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati / annavānannādo bhavati / mahānbhavati prajayā paśubhirbrahmavarcasena / mahān kīrtyā // (TaittU_3,7.1)

iti saptamo 'nuvākaḥ // 7 //

kiñcānnena dvārabhūtena brahma vijñātaṃ yasmāt tasmāt gurum ivānnaṃ na nindyāt / tad asyaivaṃ brahmavido vratam upadiśyate / vratopadeśo 'nnastutaye, stutibhāktvaṃ cānnasya brahmopalabdhyupāyatvāt / prāṇo vānnam / śarīrāntarbhāvāt prāṇasya / yady asyāntaḥ pratiṣṭhitaṃ bhavati tat tasyānnaṃ bhavatīti / śarīre ca prāṇaḥ pratiṣṭhitas tasmāt prāṇo 'nnaṃ śarīram annādam / tathā śarīram apy annaṃ prāṇo 'nnodaḥ / kasmāt prāṇe śarīraṃ pratiṣṭhitam? tannimittatvāc charīrasthiteḥ / tasmāt tad etad ubhayaṃ śarīraṃ prāṇaś cānnamannādaś ca / yenānyonyasmin pratiṣṭhitaṃ tenānnam / yenānyonyasya pratiṣṭhā tenānnādaḥ / tasmāt prāṇaḥ śarīraṃ cobhayam annam annādaṃ ca / sa ya evam etad annam anne pratiṣṭhitaṃ veda pratitiṣṭhaty annānnādātmanaiva / kiñcānnavānannādo bhavatīty ādi pūrvavat //

(TaittUBh_3,7.1)

annaṃ na paricakṣīta / tadavratam / āpo vā annam / jyotirannādam / apsu jyotiḥ pratiṣṭhitam / jyotiṣyāpaḥ pratiṣṭhitāḥ / tadetadannamanne pratiṣṭhitam /sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati / annavānannādo bhavati / mahānbhavati prajayā paśubhirbrahmavarcasena / mahān kīrtyā // (TaittU_3,8.1)

iti aṣṭamo 'nuvākaḥ // 8 //

annaṃ na paricakṣīta na pariharet / tadvrataṃ pūrvavatstutyartham / tad evaṃ śubhāśubhakalpanayā aparihīyamāṇaṃ stutaṃ mahīkṛtam annaṃ syāt / evaṃ yathoktam uttareṣv apy āpo vānnam ity ādiṣu yojayet //

(TaittUBh_3,8.1)

annaṃ bahu kurvīta / tadavratam / pṛthivī vā annam / ākāśo 'nnādaḥ / pṛthivyāmākāśaḥ pratiṣṭhitaḥ / ākāśe pṛthivī pratiṣṭhitā / tadetadannamanne pratiṣṭhitam / sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati / annavānannādo bhavati / mahānbhavati prajayā paśubhirbrahmavarcasena / mahānkīrtyā // (TaittU_3,9.1)

iti navamo 'nuvākaḥ // 9 //

apsu jyotir ity abjyotiṣor annānnādaguṇatvenopāsakasyānnasya bahukararṇavratam //

(TaittUBh_3,9.1)

na kañcana vasatau pratyācakṣīta / tadavratam / tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt / arādhyasmā annamityācakṣate / etadvai mukhato 'naṃ rāddham / mukhato 'smā annaṃ rādhyate / etadvai madhyato 'naṃ rāddham / madhyato 'smā annaṃ rādhyate / edadvai antato 'nnaṃ rāddham / antato 'smā annaṃ rādhyate // (TaittU_3,10.1)

tathā pṛthivyākāśopāsakasya vasatau vasatinimittaṃ kaścana kaścid api na pratyācakṣīta vasaty artham āgataṃ na nivārayed ity arthaḥ / vāse ca datte 'vakṣyaṃ hy aśanaṃ dātavyam / tasmād yayā kayā ca vidhayā yena yena ca prakāreṇa bahvannaṃ prāpnuyābdahvannasaṃgrahaṃ kuryād ity arthaḥ / yasmād annavanto vidvāṃso 'bhyātāyānnārthine 'rādhi saṃsiddhamasmā annam ity ācakṣate, na nāstīti pratyākhyānaṃ kurvanti, tasmāc ca hetor bahvannaṃ prāpnuyād iti pūrveṇa sambandhaḥ / api cānnadānasya māhātmyam ucyate / yathā yatkālaṃ pratyacchaty annaṃ tathā tatkālam eva pratyupanamate / katham iti tad etad āha etad vai annaṃ mukhato mukhye prathame vayasi mukhyayā vā vṛttyā pūjāpuraḥsaram abhyāgatāyānnārthine rāddhaṃ saṃsiddhaṃ prayacchatīti vākyaśeṣaḥ / tasya kiṃ phalaṃ syād ity ucyate — mukhataḥ pūrve vayasi mukhyayā vā vṛttyāsmā annadāyānnaṃ rādhyate, yathādattam upatiṣṭhata ity arthaḥ / evaṃ madhyato madhyame vayasi madhyam ena copacāreṇa / tathāntato 'nte vayasi jaghanyena copacāreṇa paribhavena tathaivāsmai rādhyate saṃsidhyaty annam //

(TaittUBh_3,10.1)

kṣema iti vāci / yogakṣema iti prāṇāpānayoḥ / karmeti hastayoḥ / gatiriti pādayoḥ / vimuktiriti pāyau / iti mānuṣīḥ samājñāḥ / atha daivīḥ / tṛptiriti vṛṣṭau / balamiti vidyuti // (TaittU_3,10.2)

ya evaṃ veda ya evam annasya yathoktaṃ māhātmyaṃ veda taddānasya ca phalaṃ tasya yathokta phalam upanamate / idānīṃ brahmaṇa upāsanaprakāra ucyate — kṣema iti vāci / kṣemo nāmopāttaparirakṣaṇam / brahma vāci kṣemarūpeṇa pratiṣṭhitam ity upāsyam / yogakṣema iti, yogo 'nupāttasyopādānam / tau hi yogakṣemau prāṇāpānayoḥ satoḥ bhavato yady api, tathāpi na prāṇāpānanimittāv eva, kiṃ tarhi brahmanimittau / tasmād brahma yogakṣemātmanā prāṇāpānayoḥ pratiṣṭhitam ity upāsyam / evam uttareṣv anyeṣu tena tenātmanā brahmaivopāsyam / karmaṇo brahmanirvartyatvād dhastayoḥ karmātmanā brahmapratiṣṭhitam ity upāsyam / gatir iti pādayoḥ / vimuktir iti pāyau / ity etā mānuṣīr manuṣyeṣu bhavā mānuṣyaḥ samājñā adhyātmikyaḥ samājñā jñānāni vijñānāny upāsanānīty arthaḥ / athānantaraṃ daivīr daivyo deveṣu bhavāḥ samājñā ucyante / tṛptir iti vṛṣṭau / vṛṣṭer annādidvāreṇa tṛptihetutvād brahmaiva tṛptyātmanā vṛṣṭau vyavasthitam ity upāsyam / tathānyeṣu tena tenātmanā bramaivopāsyam / tathā balarūpeṇa vidyuti //

(TaittUBh_3,10.2)

yaśa iti paśuṣu / jyotiriti nakṣatreṣu / prajātiramṛtamānanda ityupasthe / sarvamityākāśe / tatpratiṣṭhetyupāsīta / pratiṣṭhāvān bhavati / tanmaha ityupāsīta / mahānbhavati / tanmana ityupāsīta / mānavānbhavati // (TaittU_3,10.3)

yaśorūpeṇa paśuṣu / jyotīrūpeṇa nakṣatreṣu / prajātiramṛtam amṛtatvaprāptiḥ putreṇarṇavimokṣadvāreṇānandaḥ sukham ity etat sarvam upasthanimittaṃ brahmaivānenātmanopasthe pratiṣṭhitam ity upāsyam / sarvaṃ hy ākāśe pratiṣṭhitam ato yatsarvam ākāśe tadbrahmaivety upāsyam / tac cākāśaṃ brahmaiva / tasmāt tatsarvasya pratiṣṭhety upāsīta / pratiṣṭhāguṇopāsanāt pratiṣṭhāvān bhavati / evaṃ pūrveṣv api yad yatrādhītaṃ phalaṃ tadbrahmaiva tadupāsanāt tadvān bhavatīti draṣṭavyam / śrutyantarāc ca — taṃ yathā yathopāsate tad eva bhavati (ŚBr 10,5.2.20) iti / tanmaha ity upāsīta / maho mahattvaguṇavattadupāsīta / mahānbhavati / tanmana ity upāsīta / mananaṃ manaḥ / mānavān bhavati mananasamartho bhavati //

(TaittUBh_3,10.3)

tannama ityupāsīta / namyante 'smai kāmāḥ / tadabrahmetyupāsīta / brahmavānbhavati / tadabrahmaṇaḥ parimara ityupāsīta / paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ / pari ye 'priyā bhrātṛvyāḥ / sa yaścāyaṃ puruṣe / yaścāsāvāditye / sa ekaḥ // (TaittU_3,10.4)

tannama ity upāsīta / namanaṃ namo namanaguṇavattadupāsīta / namyante prahvībhavantyasmā upāsitre kāmāḥ kāmyanta iti bhogyā viṣayā ity arthaḥ tadbrahmety upāsīta / brahma parivṛḍhatamam ity upāsīta / brahmavāṃs tadguṇo bhavati / tadbrahmaṇaḥ parimara ity upāsīta / brahmaṇaḥ parimaraḥ parimriyante 'smin pañca devatā vidyudvṛṣṭiś candramā ādityo 'gnir ity etāḥ / ato vāyuḥ parimaraḥ, śrutyantaraprasiddheḥ / sa eṣaivāyaṃ vāyur ākāśenānanya ity ākāśo brahmaṇaḥ parimaraḥ, tasmād ākāśaṃ vāyvātmānaṃ brahmaṇaḥ parimara ity upāsīta / paryenam evaṃvidaṃ pratispardhino dviṣanto 'dviṣanto 'pi sapatnā yato bhavanty ato viśeṣyante dviṣantaḥ sapatnā iti / ya enaṃ dviṣantaḥ sapatnāḥ te parimriyante prāṇān jahati / kiñca ye cāpriyā asya bhrātṛvyā adviṣanto 'pi te ca parimriyante / prāṇo vā annaṃ śarīram annādam ity ārabhyākāśāntasya kāryasyaivānnānnādatvaṃ uktam / uktaṃ nāma kiṃ tena, tenaitat siddhaṃ bhavati, kāryaviṣaya eva bhojyabhoktṛtvakṛtaḥ saṃsāro na, tv ātmanīti / ātmani tu bhrāntyopacaryate / nanu ātmāpi paramātmanaḥ kāryaṃ tato yuktas tasya saṃsāra iti / na / asaṃsāriṇa eva praveśaśruteḥ / tatsṛṣṭvā tad evānuprāviśat (TaittU 2,6.1) ity ākāśādikāraṇasya hy asaṃsāriṇa eva paramātmanaḥ kāryeṣv anupraveśaḥ śrūyate / tasmā kāryānupraviṣṭo jīva ātmā para evāsaṃsārī / sṛṣṭvānuprāviśad iti samānakartṛtvopapatteś ca / sargapraveśakriyayoś caikaś cet kartā tataḥ ktvāpratyayo yuktaḥ / praviṣṭasya tu bhāvāntarāpattir iti cet / na / praveśasyānyārthatvena pratyākhyātatvāt / anena jīvena (ChU 6,3.2) iti viśeṣaśruter dharmāntareṇānupraveśa iti cet / na / tat tvam asi (ChU 6,8.7; 6,9.4; 6,10.3; 6,11.3; 6,12.3; 6,13.3; 6,14.3; 6,15.3; 6,16.3) iti punas tadbhāvoktaḥ / bhāvāntarāpannasyaiva tadapohārthā sampad iti cet / na / tat satyaṃ sa ātmā tat tvam asi (ChU 6,8.7; 6,9.4; 6,10.3; 6,11.3; 6,12.3; 6,13.3; 6,14.3; 6,15.3; 6,16.3) iti sāmānādhikaraṇyāt / dṛṣṭaṃ jīvasya saṃsāritvam iti cet / na / upalabdhur anupalabhyatvāt / saṃsāradharmaviśiṣṭa ātmopalabhyata iti cet / na / adharmāṇāṃ dharmiṇo 'vyatirekāt karmatvānupapatteḥ / uṣṇaprakāśayor dāhyaprakāśyatvānupapattivat trāsādidarśanāt duḥkhitvādyanumīyata iti cet / na / trāsāder duḥkhasya copalabhyamānatvān nopalabdhṛdharmatvam / kāpilakāṇād āditarkaśāstravirodha iti cet / na / teṣāṃ mūlābhāve vedavirodhe ca mrāntatvopapatteḥ / śrutyupattibhyāṃ ca siddham ātmano 'saṃsāritvaṃ, ekatvāc ca / katham ekatvam ity ucyate — sa yaś cāyaṃ puruṣe yaś cāsāv āditye sa ekaḥ (TaittU 2,8.5) ity evam ādi pūrvavat sarvam //

(TaittUBh_3,10.4)

sa ya evaṃvit / asmāllokātpretya / etamannamayamātmānamupasaṅkramya /etaṃ prāṇamayamātmānamupasaṅkramya / etaṃ manomayamātmānamupasaṅkramya / etaṃ vijñānamayamātmānamupasaṅkramya / etamānandamayamātmānamupasaṅkramya / imāṃllokankāmānnī kāmarūpyanusañcaran / etat sāma gāyannāste / hā3vu hā3vu hā3vu // (TaittU_3,10.5)

annamayādikrameṇānandamayamā mānamupasaṅkramya tatsāma gāyannāste / satyaṃ jñānam ity asyā ṛco 'rtha vyākhyāto vistareṇa tadvivaraṇabhūtayā ānandavalyā / so 'śnute sarvān kāmān saha brahmaṇā vipaścitā (TaittU 2,1.1) iti tasya phalavacanasyārthavistāro noktaḥ / ke te, kiṃviṣayā vā sarve kāmāḥ, kathaṃ vā brahmaṇā saha samaṣnute, ity etad vaktavyam itīdam idānīm ārabhyate / tatra pitāputrākhyāyikāyāṃ pūrvavidyāśeṣabhutāyāṃ tapo brahmavidyāsādhanam uktam / prāṇāder ākāśāntasya ca kāryasyānnānnādatvena viniyogaś coktaḥ / brahmaviṣayopāsanāni ca / ye ca sarve kāmāḥ pratiniyatānekasādhanasādhyā ākāśādikāryabhedaviṣayā ete darśitāḥ / ekatve punaḥ kāmakāmitvānupapattiḥ / bhedajātasya sarvasyātmabhūtatvāt / tatra kathaṃ yugapadbrahmasvarūpeṇa sarvān kāmān evaṃvitsamaśruta ity ucyate — sarvātmatvopapateḥ / kathaṃ sarvātmatvopapattir ity āha — puruṣādityasthātmaikatvavijñānenāpohyotkarṣāpakarṣāvannamayādīnātmano 'vidyākalipatān krameṇa saṅkramyānandamayāntān satyaṃ jñānam anantaṃ brahmādṛśyādidharmakaṃ svābhāvikam ānandam ajam amṛtam abhayam advaitaṃ phalabhūtamāpana imāṃl lokān bhūrādīn anusañcarann iti vyavahitena sambandhaḥ / kathamanusañcaran / kāmātrī kāmato 'nnamasyeti kāmātrī / tathā kāmato rūpāṇy asyeti kāmarūpī / anusañcaran sarvātmanemāṃl lokān ātmāvenānubhavan / kim, etat sāma gāyann āste / samatvād brahmaiva sāma sarvānanyarūpaṃ gāyan śabdayannātmaikatvaṃ prakhyāpayaṃl lokānugrahārthaṃ tadvijñānaphalaṃ cātīva kṛtārthatvaṃ gāyann āste tiṣṭhati / katham / hā 'vu hā 'vu hā 'vu / aho ity etasminn arthe 'tyantavismayakhyāpanārtham // 5 //

(TaittUBh_3,10.5)

ahamannamahamannamahamannam / ahamannādo3 'hamannādo3 'hamannādaḥ / ahaṃ ślokakṛdahaṃ ślokakṛdahaṃ ślokakṛt / ahamasmi prathamajā ṛtā3sya / pūrvaṃ devebhyo 'mṛtasya nā3bhāyi / yo mā dadāti sa ideva mā3vāḥ / ahamannamannamadantamā3dmi / ahaṃ viśvaṃ bhuvanamabhyabhavā3m / suvarna jyotiḥ / ya evaṃ veda / ityupaniṣat // (TaittU_3,10.6)

iti daśamo 'nuvākaḥ // iti bhugṛvallī // iti taittirīyopaniṣat //

kaḥ punar asau vismaya ity ucyate — advaita ātmā nirañjano 'pi sann aham evānnam annādaś ca / kiñcāham eva ślokakṛt / śloko nāmānnānnādayoḥ saṅghātas tasya kartā cetanāvān / annasyaiva vā parārthasyānnādārthasya sato 'nekātmakasya pārārthyena hetunā saṅghāt akṛt / trir uktir vismayatvakhyāpanārthā / aham asmi bhavāmi / prathamajāḥ prathamajaḥ prathamotpannaḥ / ṛtasya satyasya mūrtāmūrtasyāsya jagato devebhyaś ca pūrvam amṛtasya nābhir amṛtatvasya nābhirmadhyaṃ matsaṃstham amṛtatvaṃ prāṇinām ity arthaḥ / yaḥ kaścin māmāmannamannārthibhyo dadāti prayacchaty annātmanā bravīti sa iditthamevamavinaṣṭaṃ yathābhūtaṃ māmāvā avatīty arthaḥ / yaḥ punar anyo māmadattvā arthibhyaḥ kāle prāpte 'nnam atti tam annamadantaṃ bhakṣayantaṃ puruṣam aham annam eva sampratyadmi bhakṣayāmi / atrāha — evaṃ tarhi bibhemi sarvātmatvaprāpter mokṣāt / astu saṃsāra eva yato mukto 'py aham annabhūta adyaḥ syām annasya / evaṃ mā bhaiṣīḥ saṃvyavahāraviṣayatvāt sarvakāmaśāsanasya / atītyāyaṃ saṃvyavahāraviṣayam annānnādādilakṣaṇam avidyākṛtaṃ vidyayā brahmtvam āpanno vidvāṃs tasya naiva dvitīyaṃ vasvantaram asti yato bibhety ato na bhetavyaṃ mokṣāt / evaṃ tarhi kim idam āhāham annam aham annāda iti, ucyate / yo 'yam annānnādādilakṣaṇaḥ saṃvyahāraḥ kāryabhūtaḥ sa saṃvyavahāramātram eva, na paramārthavastu / sa evambhūto 'pi brahmanimitto brahmavyatirekeṇāsann iti kṛtvā brahmavidyākāryasya brahmabhāvasya stutyartham ucyate, aham annam aham annam aham annam aham annādo 'ham anādo 'ham annāda ity ādi / ato bhayādidoṣagandho 'py avidyānimitto 'vidyocchedād brahmabhūtasya nāstīti / ahaṃ viśvaṃ samastaṃ bhuvanaṃ bhūtaiḥ sambhajanīyaṃ brahmādibhir bhavantīti vāsmin bhūtānīti bhuvanam abhyabhavām abhibhavāmi pareṇeśvareṇa svarūpeṇa / suvarna jyotīḥ suvarādityo, nakāra upamārthe / āditya iva sakṛdvibhātamasmadīyaṃ jyotīr jyotiḥ prakāśa ity arthaḥ / iti vallīdvayavihitopaniṣatparamātmajñānaṃ, tām etāṃ yathoktām upaniṣadaṃ śānto dānta uparatas titikṣuḥ samāhito bhūtvā bhṛguvattapo mahadāsthāya ya evaṃ veda tasyedaṃ phalaṃ yathoktamokṣa iti //

(TaittUBh_3,10.6)

oṃ saha nāvavatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāvadhītam astu mā vidviṣāvahai / oṃ śāntiḥ śāntiḥ śāntiḥ //

iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīśaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣyaṃ samāptam //