Svayaṃbhupurāṇa

Header

This file is an html transformation of sa_svayaMbhupurANa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from svabhupu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Svayambhupurana (= SvayambhuP)
Based on the edition by Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Occasional orthographical pecularities have been retained, for example:
1. substitution of Anusvāra for class nasal: vasaṃti
2. gemination of consonant after r-: rgg, rmm, rjj, rtt, rvv, rṇṇ, sārddha
3. kecitnṛtyaiś etc.

Revisions:


Text

Svayambhu Purāṇa prathama adhyāya

svayambhūdharmadhātusamutpatti nidānakathā

om namaḥ śrī dharmadhātuvāgīśvarāya sarva buddhadharmabodhisattvebhyaḥ /

śrīmatā yena saddharmastrailoke saṃprakāśitaḥ /
śrīghanaṃ taṃ mahābuddhaṃ vandeka'haṃ śaraṇāśritaḥ // SvayambhuP_1.1 //

natvā trijagadīśānaṃ dharmadhātujinālayaṃ /
tatsvayambhūsamuddeśaṃ vakṣāmi śṛṇutādarāt // SvayambhuP_1.2 //

śraddhayā yaḥ śṛṇotīmāṃ svayambhūtpattisatkathāṃ /
pariśuddhatrikāyāḥ sa bodhisattvo bhaved dhruvaṃ // SvayambhuP_1.3 //

tadyathā bhūtpurābhijñaḥ jayaśrī sugatātmajaḥ /
bodhimaṇḍavihāre sa bijahāra sasāṃdhikaḥ // SvayambhuP_1.4 //

tatra jineśvaro nāma bodhisattva mahāmatiḥ /
śraddhayā śaraṇaṃ gatvā jayaśrīyaṃ upāśrayet // SvayambhuP_1.5 //

tadā dhīmānjayaśrīḥ sa sarvasattva hitārthavit /
saddharmasamupādeṣṭuṃ sabhāsane samāśrayet // SvayambhuP_1.6 //

tatra sarve mahāsattvā bodhisattvā jinātmajāḥ /
arhanto bhikṣavaścāpi brahmacāriṇaḥ śrāvakāḥ // SvayambhuP_1.7 //

bhikṣuṇyo brahmacāriṇyo bratinaścāpyupāsakāḥ /
upāsikāstathānye 'pi gṛhasthaśca mahājanāḥ // SvayambhuP_1.8 //

brāhmaṇāstirthīkāścāpi yatayaśca tapasvinaḥ /
rājāno mantriṇomātyāḥ sainyādhipatiśca paurikāḥ // SvayambhuP_1.9 //

grāmyā janapadāścāpi tathānyavāsino janāḥ /
tatsaddharmāmṛtaṃ pātuṃ śraddhayā samupāgatāḥ // SvayambhuP_1.10 //

tatra sabhāsanāsīnaṃ tamarhataṃ jayaśrīyaṃ /
abhyarcya sādaraṃ natvā tatsabhāyāṃ yathākramaṃ // SvayambhuP_1.11 //

kṛtāṃjalipuṭāḥ sarve parivṛtya samantataḥ /
puraskṛtya samudvikṣya samāśrayan samāhitāḥ // SvayambhuP_1.12 //

tān sarvān samupāsīnān saddharma śravaṇotsukān /
dṛṣṭvā jinaśrī bodhisattvaḥ samutthitaḥ // SvayambhuP_1.13 //

udvahannuttarāsaṃgaṃ sāṃjali samupāśritaḥ /
jānubhyāṃ bhūtale dhṛtvā sampaśyannevamavravīt // SvayambhuP_1.14 //

bhadantoharṣamicchāmi carituṃ bodhisaṃvaraṃ /
tadādau kiṃ vrataṃ dhṛtvā saṃcareya samāhitaḥ // SvayambhuP_1.15 //

tad bhavān samupādisya sarvānasmān prabodhayan /
bodhimārge samāyujya cārayituṃ śubherhati // SvayambhuP_1.16 //

iti saṃprārthitaṃ tena śrutvā ca sugatātmajaḥ /
jayaśrīstaṃ mahāsattvaṃ sabhāmantraivamādiśat // SvayambhuP_1.17 //

śṛṇu vatsāsti te vāṃchā sambodhisaṃvare yadi /
yathākramaṃ pravakṣāmi saṃbodhivratasādhanaṃ // SvayambhuP_1.18 //

yo vāṃchā tatra saṃsāre carituṃ bodhisaṃvaraṃ /
sa ādau śaraṇaṃ gatvā sadguruṃ samupāśrayeta // SvayambhuP_1.19 //

tadupadeśamāsādya yathāvidyi samāhitaḥ // SvayambhuP_1.20 //

tīrthe snātvā viśuddhātmā triratnaśaraṇaṃ gatāḥ /
yathāvidhi samabhyarcya saṃbodhi nihitāśayaḥ // SvayambhuP_1.21 //

upoṣadhaṃvratamādhāya samācarejjagaddhite /
evaṃ yaścarate nityaṃ saṃbodhimānasaḥ sudhīḥ // SvayambhuP_1.22 //

pariśuddha trikāyaḥ sa bodhisattve bhaved /
bodhisattvo mahāsattvaḥ sarvvasattva hitārthabhṛt // SvayambhuP_1.23 //

kramātsaṃbodhi saṃbhāraṃ saṃpūrayet samāhitaḥ /
etatpuṇyābhiyuktātmācaturbrahma vihāradhṛk // SvayambhuP_1.24 //

niḥkleśo nirjjayanmārona saṃbodhiḥ samavāpnuyāt // SvayambhuP_1.25 //

evaṃ sarvatra lokeṣu saddharma saṃprakāśayan /
samāpya saugataṃkārya sunirvṛtimavāpnuyāt // SvayambhuP_1.26 //

tato 'rhaṃ sugato bhūtvā sarvvānsattvānpravodhayan /
bodhimārge pratiṣṭhāpya saṃvṛttau saṃpracārayet // SvayambhuP_1.27 //

evaṃ sarve 'pi saṃbuddhāḥ yetītā apyanāgatāḥ /
varttamānāśca te hayetad vratapuṇya vipākataḥ // SvayambhuP_1.28 //

bodhiprāpya jinā āsanbhaviṣyanti bhavantyapi /
evaṃ sarve mahāsattvā bodhisattvā jinātmajāḥ // SvayambhuP_1.29 //

arhanto 'pi thā sarve pariśuddhatrimaṇḍalāḥ /
bodhiṃ prāpya sunirvāṇaṃ yātā yāsyanti yāntyataḥ // SvayambhuP_1.30 //

evaṃ yūyaṃ parijñāya yadecchatha sunivṛtiṃ /
triratnaśaraṇaṃ gatvā saṃcaradhvamidaṃ vrataṃ // SvayambhuP_1.31 //

iti tena samādiṣṭaṃ śrutvā sa sugatātmajaḥ /
jineśvaraṃ tamarhantaṃ sampaśyannevamavravīt // SvayambhuP_1.32 //

bhadanta śrotumichāmi tad vratasthānamuttamaṃ /
etad vrataṃ caretkutra taddeśaṃ samupādiśat // SvayambhuP_1.33 //

iti saṃprārthite tena jayaśrīḥ sa mahāmatiḥ /
jineśvaraṃ mahāsattvaṃ taṃ paśyannevamādiśat // SvayambhuP_1.34 //

śṛṇu vatsa samādhāyaṃ vratasthānasamuttamaṃ /
munīśvarairyathākhyātaṃ tathā vakṣāmi te 'dhunā // SvayambhuP_1.35 //

puṇyakṣetreṣu tīrtheṣu vihāre sugatāśrame //

buddhānāṃ nivṛtānāṃca caityeṣu pratimāsu ca // SvayambhuP_1.36 //

buddhakṣetreṣu sarvatra vratasthānaṃ samuttamaṃ /
eteṣvami samākhyātaṃ svayambhūcaityaṃ uttamaṃ // SvayambhuP_1.37 //

evaṃ vijñāya yo dhīmānvrataṃ caritumicchati /
sa svayambhū jinakṣetraṃ āśritya caratāṃ vrataṃ // SvayambhuP_1.38 //

svayambhūkṣetramāśritya yaścarati vrataṃ mudā /
sa labhet tanmahat puṇyamakṣayaṃ bodhisādhanaṃ // SvayambhuP_1.39 //

etat puṇyaṃ viśuddhātmā bhadraśrī sadguṇāśrayaḥ /
bodhisattvo mahābhijñā bhavajjinātmajo dhruvaṃ // SvayambhuP_1.40 //

durgatiṃ na brajet kvāpi saṃsāre sa kadācana /
sadā sadgatisaṃjāto bodhicaryāvrataṃ caret // SvayambhuP_1.41 //

evaṃ sa saṃsaralloke kṛtvā sarvatra bhadratā /
saṃbodhi praṇidhiṃ dhṛtvā saṃcare tadjagaddhite // SvayambhuP_1.42 //

evaṃ ca bodhi saṃbhāraṃ pūrayitvā yathākramaṃ /
trividhāṃ bodhimāsādyaḥ nirvṛtipadamāpnuyāt // SvayambhuP_1.43 //

evaṃ yūyaṃ parijñātvāḥ svayambhūsthāna āśritā /
triratnaśaraṇaṃ gatvā saṃcaratha vratottamaṃ // SvayambhuP_1.44 //

etattenārhatādiṣṭaṃ śrutvā sa sugatātmajaḥ /
jayaśriyaṃ tamarhantaṃ sampaśyannevamabravīt // SvayambhuP_1.45 //

bhadanta bhavatā diṣṭaṃ śrutvā me rocate manaḥ /
svayambhūcaityamārādhya carituṃ vratamābhavaṃ // SvayambhuP_1.46 //

svayambhū caityarājaḥ śrīdharmadhātu jinālayaḥ /
kutrāstyatra mahīloke tat samādeṣṭumarhati // SvayambhuP_1.47 //

iti saprārthitaṃ tena śrutvāṃ so 'rhan yatiḥ sudhīḥ /
jayaśrī staṃ mahāsattva samālokyaivamādiśata // SvayambhuP_1.48 //

vidyate 'tra mahīloke uttarasyāṃ himālaye /
nepāla iti vikhyāteḥ gopucchākhyernagottamaḥ // SvayambhuP_1.49 //

tadgirernāma cāturdhya caturyugeṣu vartate /
tadyathābhūdyuge satye padmagiririti smṛtaḥ // SvayambhuP_1.50 //

tretāyāṃ vajrakūṭākhyo gośṛṃgo dvāpare smṛtaḥ /
idānīṃ tu kalau 'sau gopuccha iti viśrutaḥ // SvayambhuP_1.51 //

so 'piśailo idānītu lokai nepāla deśakaiḥ /
sāmheguriti vikhyāta stathāsaṃprasthito bhuvi // SvayambhuP_1.52 //

sa sarvadhāturalādi sarvadravyamayoktamaḥ /
aśvattha pramukhairsavairpādapaiḥ saṃpraśobhitaḥ // SvayambhuP_1.53 //

sarvatra kusumairkāntaḥ saṃrvoṣadhiphaladrumaiḥ /
sarvapakṣivirāvaiścaḥ bhramadbhramaranisvanaiḥ // SvayambhuP_1.54 //

jantubhiḥ sakalaḥ sneha nivaddhamaitramānasaiḥ /
tapasvivaddhayā bhadracāribhiḥ saniṣevitaḥ // SvayambhuP_1.55 //

aṣṭāṃga guṇasaṃpanna saṃśuddhāmṛtanirjharaiḥ /
śobhitaḥ puṣpagaṃdhādhi saṃvāsitaiḥ samīraṇaiḥ // SvayambhuP_1.56 //

saṃsevitaḥ sadā divya mahotsāhairvivājitaḥ /
sarvalokādhipairnityaṃ saṃsevitaḥ samādaraiḥ // SvayambhuP_1.57 //

tatra ratnamaya padmaḥ karṇṇikāyāṃ samāśritaḥ /
divya sphaṭikaratnābhajyotirūpo nirañjanaḥ // SvayambhuP_1.58 //

ekahastaḥ pramānoccaścaityarūpo jināśrayaḥ /
svayambhūḥ sarvalokānāṃ bhadrārtha samavasthitaḥ // SvayambhuP_1.59 //

brahma śakrādibhirdevaiḥ sarvaillokādhipairapi /
sarvairdaityādhipaiścāpi nāgendraiḥ garuḍairapi // SvayambhuP_1.60 //

siddhai vidyādharaiḥ sādhyairūryakṣagandharvakinnaraiḥ /
rākṣasendraiśca rudraiśca grahaistārāgaṇairapi // SvayambhuP_1.61 //

vasubhiścāpsarobhiścaḥ sarvaiśva tridaśādhipaiḥ /
ṛṣibhiryatibhiḥ sarvai yogibhi brahmacāribhiḥ // SvayambhuP_1.62 //

sarvaiśca tīrthikai vijñaistāpasaiścāpisajjanaiḥ /
divāniśaṃ catuḥ saṃdhyaṃ dṛṣṭvā smṛtvā pravanditaḥ // SvayambhuP_1.63 //

nityakālaṃ samāgate samabhyarcya samādarāt /
saṃstutibhiḥ mahotsāhaiḥ saṃmānitābhivanditaḥ // SvayambhuP_1.64 //

evaṃ sa trijagannāthaḥ svayambhū dharmadhātukaḥ /
sarvaloka hitārthena saṃbhāṣayansamāsthitaḥ // SvayambhuP_1.65 //

idānīntu kalau lokā duṣṭāḥ krūrāśayā śaṭhāḥ /
dṛṣṭavedaṃ dharmadhātuṃ hi hariṣyanti na saṃśayaḥ // SvayambhuP_1.66 //

ityasau śilayāchādya gupti kṛtvā prakāśitaḥ /
tadupariṣṭīkābhiśca vidhāya caityamuttama // SvayambhuP_1.67 //

chātradhvajapatākābhiralaṃkṛtyādhyatiṣṭhataṃ /
tatrāpi sarvalokaiśca sarvalokādhipairapi // SvayambhuP_1.68 //

samāgatya samārādhya samabhyarcyābhivanditaḥ /
satkāraiśca mahotsāhaiḥ stutipradakṣiṇādibhiḥ // SvayambhuP_1.69 //

praṇāmaiśca samārādhya sevito mānito 'rcitaḥ /
evaṃ sa trijagannātho dharmadhātu jinālayaḥ // SvayambhuP_1.70 //

sarvasattva śubhārthena saṃśobhitā vyavasthitaḥ /
tatra ye śaraṇaṃ gatvā yānti śuddhayā mudā // SvayambhuP_1.71 //

durggatiṃ te na gachanti saṃsāre 'tra kadācana /
sadgatāveva saṃjātā dharmmaśrī saṃghaśobhitā // SvayambhuP_1.72 //

bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ /
bhadraśrī sadguṇadhārā sarvasattva hitaṃkarāḥ // SvayambhuP_1.73 //

bodhicaryāvrataṃ dhṛtvā saṃcare jagaddhite /
evaṃ yūyamapi jñātvā śraddhayā śaraṇa gatāḥ // SvayambhuP_1.74 //

svayambhūcaityamārādhya saṃcaradhvaṃ vrataṃ sadā /
evaṃ kṛtvātra saṃsāre bhadraśrī sadguṇāśrayā // SvayambhuP_1.75 //

bodhisattvā mahāsattvā jinātmajā bhaviṣyathaḥ /
tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_1.76 //

trividhāṃ bodhimāsādya saṃbuddhapadamāpsyathaḥ /
iti tena samādiṣṭaṃ niśaṃmya sa mahāmatiḥ // SvayambhuP_1.77 //

śāstāraṃ taṃ samālokya punarevamavocata /
bhadanta śrotumicchāmi yatsvayambhū jinālayaḥ // SvayambhuP_1.78 //

kadā svayaṃ samutpannaḥ kathaṃ ca tadupādiśa /
iti saṃprārthita tena śrutvā so 'rhan yatiḥ sudhīḥ // SvayambhuP_1.79 //

jayaśrīstaṃ mahāsattvaṃ saṃpaśyannevamādiśat /
sādhu śṛṇu mahābhāga yathā mayā śrutaṃ guroḥ // SvayambhuP_1.80 //

tathāhaṃ te pravakṣāmi svayambhūtpattisatkathāṃ /
tadyathā pāṭalīputre pure 'śoko narādhipaḥ // SvayambhuP_1.81 //

saddharma sādhanotsāhī triratnasevako 'bhavat /
sa tatra kukkuṭārāme vihāre sugatāśrame // SvayambhuP_1.82 //

upaguptaṃ mahābhijñaṃ vandituṃ samupācaret /
tadā so 'rhan mahābhijñaḥ sarvasaṃghapuraskṛtaḥ // SvayambhuP_1.83 //

sabhāmadhyāsanāsīnastasthau dhyātvā samāhitaḥ /
tamarhataṃ sabhāsīnaṃ sarvasaṃghapuraskṛtaḥ // SvayambhuP_1.84 //

dṛṣṭvāśokaḥ sa bhūmīndro muditaḥ samupācarat /
tatra sa sahasopetya sāñjalirarhato yatīn // SvayambhuP_1.85 //

sarvānnatvopaguptaṃ tamaṣṭāṃgaiḥ prāṇamanmudā /
tatastaṃ gurumarhantaṃ mahotsāhaiḥ yathāvidhiṃ // SvayambhuP_1.86 //

samabhyarcya praṇatvā ca dharmaṃ śrotumupāśrayat /
tathā tatmantriṇaḥ sarve sāmātyasacivo janāḥ // SvayambhuP_1.87 //

tamarhantaṃ yatinnatvā tatraikāntamupāśrayat /
tataḥ so 'rhan mahābhijño dṛṣṭvā sarvā samāśritān // SvayambhuP_1.88 //

ādimadhyāntakalyāṇaṃ saddharmasamupādiśat /
tatsaddharmāmṛtaṃ pītvā sarve lokāḥ pravodhitāḥ // SvayambhuP_1.89 //

dharmaviśeṣamājñāya saṃbodhivratamīcchire /
tataḥ so 'pi mahārājaḥ śrutvā taddharmamuttamaṃ // SvayambhuP_1.90 //

saṃbodhisādhanocaryā saṃcarituṃ samaicchata /
tataḥ sa nṛpatī rājā sāñjaliḥ samupāśritaḥ // SvayambhuP_1.91 //

tamarhantaṃ mahāsattvaṃ natvā paśyaṃ mudāvadat /
bhadanta śrotumicchāmi saṃbodhisādhanaṃ vrataṃ // SvayambhuP_1.92 //

kutra puṇyatamaṃ kṣatraṃ yatrāśu sidhyate vrataṃ /
tad bhavān samupādiśya sarvāṃllokān prabodhayan // SvayambhuP_1.93 //

bodhimārge samāyujya saṃcārayitumarhati //

iti saṃprārthite rājñā śrutvā so 'rhan mahāmatiḥ // SvayambhuP_1.94 //

tamaśokaṃ mahīpālaṃ sampaśyannevamabravīt /
sādhu śṛṇu mahārāja yathā me guruṇoditaṃ // SvayambhuP_1.95 //

tathāhaṃ te pravakṣāmi bodhivrataṃ yadīcchasi /
sarvakṣatrottamo rājannuttarasyāṃ himālaye // SvayambhuP_1.96 //

nepāle iti vikhyāto yatrāśu sidhyate vrataṃ /
tatrāpyati mahatpuṇyakṣatraṃ buddhaiḥ praśaṃsitaṃ // SvayambhuP_1.97 //

svayambhūcaityarājasya dharmadhātoḥ samāśrayaṃ /
tatra yadyatkṛtaṃ karma tattatsaṃsidhyate dutaṃ // SvayambhuP_1.98 //

iti sarvai mahāsattvaiḥ saṃsevitaṃ jinairapi /
iti vijñāya rājendra sambodhiṃ yadi vāñchasi // SvayambhuP_1.99 //

taccaityaśaraṇaṃ gatvā saṃcarasva susaṃvaraṃ /
etatpuṇyaviśuddhātmā bhadraśrī sadguṇarddhimān // SvayambhuP_1.100 //

bodhisattvo mahābhijño bhaveḥ sarvahitārthabhṛt /
tataḥ kramena sambodhiṃ saṃbhāraṃ paripūrayan // SvayambhuP_1.101 //

niḥkleśo 'rhañjagannāthāḥ sambuddhapadamāpsyasi /
iti tenārhatādiṣṭaṃ niśamya sa nṛpo mudā // SvayambhuP_1.102 //

upaguptaṃ guruṃ natvā papracchaivaṃ samādarāt /
bhadanta śrotumichāmi svayambhūtpatti satkathāṃ // SvayambhuP_1.103 //

kadā svayaṃ samutpannaṃ statsamādeṣṭumarhati /
iti saṃprārthitaṃ rājñā śrutvā so 'rhan yatiḥ surdhīḥ // SvayambhuP_1.104 //

aśokaṃ taṃ mahīpālaṃ sampaśyannevamādiśat /
sādhu rājan yathādiṣṭaṃ guruṇā me śrutaṃ mayā // SvayambhuP_1.105 //

tathāhaṃ saṃpravakṣāmi śṛṇuṣva tatsamāhitaḥ /
tadā cāsau jagacchāstā śākyamunistathāgataḥ // SvayambhuP_1.106 //

sarvajño dharmarājo 'rhan munīśvaro vināyakaḥ /
sa sarvaḥ sāṃdhikaiḥ sārddhaṃ janapadeṣu saṃcaran // SvayambhuP_1.107 //

ekasmin samaye tatra nepāle samupācarat /
gopucchaparvvatapārśve paścime śrīsvayambhūvaḥ // SvayambhuP_1.108 //

pucchāgro 'bhidha caityasyasaṃnnidhau sugatāśrame /
sarvasattvahitārthena pūrṇanduriva bhāsayan // SvayambhuP_1.109 //

saddharmma samupārdeṣṭuṃ vijahāra sasāṃdhikaḥ /
yadā sa bhagavāñchāstān sattvānāṃ dharmma vṛddhaye // SvayambhuP_1.110 //

saddharmma samupādeṣṭuṃ sabhāsane samāśrayat /
taṃ dṛṣṭvā tadā tatra mañjuśriyaḥ mamāśrame // SvayambhuP_1.111 //

vihāre vāsinī cūḍābhidhānī brahmacāriṇī /
arhantī bhikṣuṇī bhadrā saddharmmaguṇavāñchinī // SvayambhuP_1.112 //

suprasannāśrayā śuddhā kāṣāya cīvarāvṛtā /
divyapūjopacārāṇi samādāya pramoditā // SvayambhuP_1.113 //

tatsaddharmāmṛtaṃ pātuṃ tatrāśu samupācarat /
tadā tatra mahāsattvā bodhisattvā jinātmajāḥ // SvayambhuP_1.114 //

maitreyapramukhāḥ sarve taddharma śrotumāgatāḥ /
arhanto bhikṣavaścāpi śrāvakā brahmacāriṇaḥ // SvayambhuP_1.115 //

bhikṣuṇyo brahmacāriṇyaḥ cailakā vratino 'pi ca /
triratnaśaraṇāsīnāścopāsakā upāsikāḥ // SvayambhuP_1.116 //

bauddhabhaktiratāḥ sarve taddharmaśrotumāgatāḥ /
sarve te samupāyātāstatra sabhāsanāśritaṃ // SvayambhuP_1.117 //

saṃbuddhaṃ taṃ samālokya muditāḥ samupācaran /
te sarve 'bhyarcya taṃ nāthaṃ natvā sāñjalayormudā // SvayambhuP_1.118 //

tatsaddharmāmṛta pātuṃ tatsabhāyāṃ samāśrayan /
brahmaśakrādayā devāḥ sarve lokādhipā api // SvayambhuP_1.119 //

grahāstārāgaṇāścāpi siddhā vidyādharā api /
sādhyā rudrāśca gandharvā yakṣaguhyakakinnarāḥ // SvayambhuP_1.120 //

daityendrā rākṣasendrāca nāgendrā garuḍā api /
evamanyepi lokendrāḥ sarve tatra mudāgatāḥ // SvayambhuP_1.121 //

taṃ munīndraṃ samabhyarcya natvā tatra samāśrayan /
hāritī yakṣiṇī cāpi bodhisattvānupālinī // SvayambhuP_1.122 //

sā bhavantaṃ tamānasya tatsabhāyāṃ samāśrita /
atha sa bhagavānañchāstā dṛṣṭvā sarvān samāśritān // SvayambhuP_1.123 //

maitreyaṃ samupāmantrya sampaśyannevamādiśat /
maitreyemaṃ jagannāthaṃ svayambhūvaṃ jinālayaṃ // SvayambhuP_1.124 //

dharmadhātuṃ triratnāyaṃ paśyadhvaṃ yūyamādarāt /
bhajadhvaṃ śraddhayā nityaṃ gatvātra śaraṇaṃ mudā // SvayambhuP_1.125 //

bodhicaryāvrataṃ dhṛtvā saṃcarante jagaddhite /
śraddhayā ye bhajantyatra śaraṇaṃ samupāśritāḥ // SvayambhuP_1.126 //

bodhicaryāvrataṃ dhṛtvā saṃcarante jagaddhite /
sarve vimuktapāpāste pariśuddha trimaṇḍalāḥ // SvayambhuP_1.127 //

bodhisattvā mahābhijñāḥ bhaveyuḥ sadguṇāśrayāḥ /
bhadraśrīsukhasampannaścaturbrahmavihārikāḥ // SvayambhuP_1.128 //

sarvasattva hitodyuktāḥ saṃbodhivratacāriṇaḥ /
na kvāpi durgatiṃyāyuḥ sadā sadgatisaṃbhavāḥ // SvayambhuP_1.129 //

triratnabhajanotsāhāḥ saddharmmasādhanodyamāḥ /
tataḥ pravrajyā saṃbuddhaśāsane śaraṇaṃ gatāḥ // SvayambhuP_1.130 //

brahmacaryāṃ vrataṃ dhṛtvā saṃcareran samāhitāḥ /
tataste nirmalātmāno niḥkleśāḥ vijitendriyāḥ // SvayambhuP_1.131 //

trividhāṃ bodhimāsādha sambuddhapadmāpnuyuḥ /
evaṃ vijñāya ye martyā vāñchanti saugataṃ padaṃ // SvayambhuP_1.132 //

te bhajantu sadātraiva śraddhayā śaraṇāśritāḥ /
ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ // SvayambhuP_1.133 //

sarve lokāḥ pramodantastathā bhajitumīcchīre /
maitreyaḥ sa tato dhīmān bodhisattva hi moditaḥ // SvayambhuP_1.134 //

samutthāya munīndrasya purataḥ samupācaran /
udvahannuktarāsaṃgaṃ praṇatvā taṃ munīśvaraṃ // SvayambhuP_1.135 //

jānubhyāṃ bhuvi saṃghāya sāñjaliretamavravīta /
bhagavān nāthaḥ sarvajña dharmadhātujinālayaḥ // SvayambhuP_1.136 //

kadāyaṃ svayaṃmutpanna stansamādeṣṭumarhati /
iti saṃprārthite tena maitreyeṇa mahātmanā // SvayambhuP_1.137 //

bhagavantaṃ mahāvijñaṃ saṃpaśyannevamādiśata /
sādhu śṛṇu samādhāya maitreyo 'sya svayambhūvaḥ // SvayambhuP_1.138 //

samutpattikathāṃ vakṣe sarvalokābhibodhane /
purāsmin bhadrakalpe 'bhūd vipaśvī nāma sarvavit // SvayambhuP_1.139 //

jagachāstā munīndro 'rhan dharmmarājastathāgataḥ /
aśīti varṣa sāhasra paramāyūṃṣi yadā nṛṇāṃ // SvayambhuP_1.140 //

tadāhaṃ satya dharmmākhyā bodhisattvābhavaṃt kila /
yadā sa bhagavāñchāstā vandhumatyāḥ puro 'ntike // SvayambhuP_1.141 //

vihāre dharmmamādiśca vijahāra sasāṃdhikaḥ /
tadāhaṃ taṃ jagannāthamārādhya samupasthitaḥ // SvayambhuP_1.142 //

tadātrā bhūtsaptakośa vyāyāmavistaro hradaḥ /
tadanuśāsanāṃ dhṛtvā prācaraṃ bodhi samvaraṃ // SvayambhuP_1.143 //

aṣṭāṃga guṇa sampannaḥ jalāśrayo nagāvṛtaḥ /
padmotpalādi saugandhi nānā puṣpa praśobhitaḥ // SvayambhuP_1.144 //

haṃsa sārasa kāḍamba pramukha pakṣimaṇḍitaḥ /
tīropāntanagāruha sarvarttu puṣpitairdrumaiḥ // SvayambhuP_1.145 //

phalauṣadhādi bṛkṣaiśca samantāt parimaṇḍitaḥ /
mīnakacchapamaṇḍūkapramukha jalavāsināṃ // SvayambhuP_1.146 //

jantūnāṃ nilayo 'gādhaḥ sarvanāgādhipālayaḥ /
tatra sarvāhirājendraḥ karkkoṭakābhidho mahān // SvayambhuP_1.147 //

evaṃ tadā mahā tīrthaḥ puṇyāmṛtāśrayo vabhau /
sadā tratridaśāḥ saddharmapsarobhiḥ pramoditāḥ // SvayambhuP_1.148 //

snātvā saṃkrīḍamānāḥ satsaukhyaṃ bhuktvā divaṃ yayuḥ /
tathā brahmādayaḥ sarve maharṣayastapaśvinaḥ // SvayambhuP_1.149 //

snāna saṃdhyādikaṃ karmma kṛtvā saṃsevire sadā /
evaṃ lokādhipāścāpi snātvātra sarvadā mudā // SvayambhuP_1.150 //

svasva kule samabhyarcya mahotsāhairnisevire /
evaṃmanyepi lokāśca vratino brahmacāriṇaḥ // SvayambhuP_1.151 //

snātvātra saṃvaraṃ dhṛtvāḥ pūtātmāno divaṃ yayuḥ /
bodhisattvā tathānaike snānadānavrataṃ mudā // SvayambhuP_1.152 //

kṛtvātra vimalātmānaḥ samācārañjagaddhite /
evaṃ sarve munīndraiśca snāna vratādi bījaṃphalaṃ // SvayambhuP_1.153 //

mahatpuṇyataraṃ śreṣṭhamākhyātaṃ bodhisādhanaṃ /
yatra snātvā triratnānāṃ śaraṇe samupāśritāḥ // SvayambhuP_1.154 //

bodhicaryā vrataṃ dhṛtvā prācaranta jagaddhite /
te āśu vimalātmāno bhadraśrīsatguṇānvitāḥ // SvayambhuP_1.155 //

bodhisattvāḥ mahāsattvā vabhūvuḥ sugatātmajāḥ /
kecinniḥ kleśitātmāno bhavasaṃcāre nispṛhāḥ // SvayambhuP_1.156 //

śrāvakabodhisattvamāsādya babhūvu brahmacāriṇaḥ /
kecicca nirmalātmāno saṃsāre viratāśrayāḥ // SvayambhuP_1.157 //

pratyekabodhimāsādya sunirvṛtiṃ samāyayuḥ /
kecit saṃbodhicittaṃ ca prāpya saddharmalālasāḥ // SvayambhuP_1.158 //

bodhicaryāvrataṃ dhṛtvā samācarañjagaddhite /
kecit sarve bhuktvā divyakāmasukhānyapi // SvayambhuP_1.159 //

saddharmaguṇasaṃraktāḥ prācaran sarvadā śubhe /
kecit sarve mahīpālāḥ sunīti dharmacāriṇaḥ // SvayambhuP_1.160 //

kṛtvā sattvahitārthāni yayurante jinālayaṃ /
ahamapi tadā tatra snātvācaraṃ vrataṃ sadā // SvayambhuP_1.171 //

etatpuṇyaviśuddhātmā drutaṃ sambodhimāptavān /
yaiścāpyasya jalaṃ pītaṃ te 'pi nirmuktapātakāḥ // SvayambhuP_1.162 //

pariśuddhāśayā bhadrā babhūvu bodhibhāginaḥ /
evamasau mahātīrthaḥ sarvairapi munīśvaraiḥ // SvayambhuP_1.163 //

samadhiṣṭhāpito 'dyāpi praśaṃsito mahītale /
tatra paścāt svayaṃ dharmadhāturutpatsyate dhruvaṃ // SvayambhuP_1.164 //

ityādiśya munīndrau 'sau bhūyā erevaṃ samādiśat /
tadā tatra samupanne dharmadhātau jinālaye // SvayambhuP_1.165 //

nirutpātaṃ śubhotsāhaṃ pravartiṣyati sarvadā /
sarve lokāśca taṃ dṛṣṭvā dharmadhātuṃ svayambhūvaṃ // SvayambhuP_1.166 //

śraddhayā śaraṇaṃ gatvā prabhajiṣyanti sarvadā /
tadetatpuṇyaliptāste sarve lokāḥ śubhendriyāḥ // SvayambhuP_1.167 //

bhadraśrī satsukhaṃ bhuktvā yāsyantyante jinālayaṃ /
ityādiṣṭaṃ munīndreṇa vipaśvinā niśamyate // SvayambhuP_1.168 //

sarve sabhāśritā lokāḥ prābhyanandan pravodhitāḥ /
iti vipaśvinā śāstā samādiṣṭaṃ śrutaṃ mayā // SvayambhuP_1.169 //

tathā yuṣmatprodhārtha samākhyātaṃ pravuddhyatāṃ /
ityādiṣṭaṃ munīndreṇa śrīghanena niśamyate // SvayambhuP_1.170 //

maitreyādi samālokāḥ sarve 'pi saṃprasedire /

iti svayambhūdharmadhātu samutpatti nidānakathā prathamo 'dhyāyaḥ samāptaḥ /

dvitīya adhyāya pūjāphalavarṇano nāma

atha dhīmān mahāsattvo maitreyaḥ sa jinātmajaḥ /
bhagavantaṃ punarnatvā sāñjalirevamabravīt // SvayambhuP_2.1 //

bhagavacchrotumicchāmi svayambhūtpatti satkathāṃ /
tadbhavānsamupākhyātuṃ lokānāṃ saṃpravodhane // SvayambhuP_2.2 //

iti saṃprārthitaṃ tena maitreyeṇa sudhīmatā /
bhagavānstān sabhālokān sampaśyannevamādiśat // SvayambhuP_2.3 //

sādhu maitreya sarve 'pi sabhālokāḥ samādarāt /
śṛṇudhvaṃ saṃpravakṣāmi svayambhūtpattisatkathāṃ // SvayambhuP_2.4 //

tadyathā nirvṛtiṃ yāte vipaśvini munīśvare /
cirakālāntareṇātra jagacchāstābhavat punaḥ // SvayambhuP_2.5 //

śikhi nāma munīndro 'rhan dharmarājastathāgataḥ /
sarvajñaḥ sugataḥ sarvavidyādhipo vināyakaḥ // SvayambhuP_2.6 //

tadā saptativarṣāṇāṃ sahasrāryunṛṇāmabhūt /
ahaṃ kṣemaṃkaro nāma bodhisattvo bhavaṃ kila // SvayambhuP_2.7 //

yadā sa bhagavāñchāstā śikhidharmādhipo jinaḥ /
aruṇākhyapuropānte vyaharat saugatāśrame // SvayambhuP_2.8 //

tadā sarve mahāsattvā bodhisattvā jinātmajāḥ /
śikhinastasya śāstuḥ saṃprābhajan samupasthitāḥ /
ahamapi tathā tasya śikhinastrijagadguroḥ // SvayambhuP_2.9 //

śaraṇe samupasthāya prābhajaṃ sarvadā mudā /
tatraika samaye so 'rhan bhagavān sarvavicchikhī // SvayambhuP_2.10 //

saddharma samupādeṣṭuṃ sabhāsane samāśrayet /
tadvīkṣya bhikṣavaḥ sarve śrāvakā brahmacāriṇaḥ // SvayambhuP_2.11 //

bhikṣuṇyo vratinaḥ sarve upāsakā upāsikāḥ /
tatsaddharmāmṛtaṃ pātuṃ samupāgatya taṃ muniṃ // SvayambhuP_2.12 //

natvā sāñjalayastatra parivṛtya samāśrayet /
tadā brahmāmarendrādi tridaśāḥ sarve āgatāḥ // SvayambhuP_2.13 //

sarve lokādhipāścāpi dharma śrotuṃ samāgatāḥ /
siddhā vidyādharā sādhyā yakṣagandharvakinnarāḥ // SvayambhuP_2.14 //

garuḍā rākṣasendrāśca daityā nāgādhipā api /
ṛṣayo brāhmaṇāścāpi tīrthikāścāpi tapasvinaḥ // SvayambhuP_2.15 //

yatayo yoginaścāpi nirgranthāśca digambarāḥ /
rājāno kṣatriyā vaiśyā amātyā mantriṇo janāḥ // SvayambhuP_2.16 //

śilpino vaṇijaḥ sārthavāhādayo mahājanāḥ /
paurā jānapadā grāmyāstathānyadeśavāsinaḥ // SvayambhuP_2.17 //

tatsaddharmāmṛtaṃ pātuṃ saṃharṣitāḥ samāgatāḥ /
tatra te samupāgatya samīkṣya taṃ munīśvaraṃ // SvayambhuP_2.18 //

yathākramaṃ samabhyarcya kṛtvā cāpi pradakṣiṇāṃ /
kṛtvāñjali puṭo natvā parivṛtya samantataḥ // SvayambhuP_2.19 //

puraskṛtya samudvīkṣya samādarādupāśrayan /
tān sarvān samupāsīnāṃ dṛṣṭvā sa bhagavāñchikhī // SvayambhuP_2.20 //

ādimadhyāntakalyāṇaṃ saddharma samupādiśat /
tatsaddharmāmṛtaṃ pītvā sarve lokāḥ pravodhitāḥ // SvayambhuP_2.21 //

saddharmasādhanodyuktā vabhūvu bodhibhāginaḥ /
tasminneva samaye tatra puṇyajalāśraye hrade // SvayambhuP_2.22 //

maṇinālaṃ mahaddīptihīrakeśaramuttama /
pañcaratnamayaṃ divyasarojarājakarṇṇikaṃ // SvayambhuP_2.23 //

prādurbhūtaṃ mahāpadmaṃ sahasradalakāśitaṃ /
tasya ratnasarojasya karṇṇikāmadhyamaṇḍale // SvayambhuP_2.24 //

svayambhūtsamutpanno dharmmadhāturjinālayaḥ /
ekahastapramāṇāṃśuḥ śubhraratnamayojjvalaḥ // SvayambhuP_2.25 //

sambodhiśrīguṇādhāraḥ sarvalakṣaṇamaṇḍitaḥ /
jyotirūpo jagajjeṣṭha pañcatathāgatāśrayaḥ // SvayambhuP_2.26 //

jagadīśo jagat vandyo jagatpūjyo jagatprabhuḥ /
anādinidhano 'jīrṇṇo mānyaḥ sarvaśubhārthabhṛt // SvayambhuP_2.27 //

samantabhadrarūpo 'graḥ śreṣṭhaḥ saddharmaratnabhṛt /
trailokyasadguṇādhīśaścaturvarggaphalapradaḥ // SvayambhuP_2.28 //

tasmiṃścaitye samutpanne sāvdhinagā rasācalat // SvayambhuP_2.29 //

divyasugandhipuṣpāṇi saṃnipetuḥ surālayāt /
suradundubhayo neduḥ diśaḥ sarvāḥ prasedire // SvayambhuP_2.30 //

vahnayo dakṣiṇāvarttā bhadrābhāḥ saṃprajahvalaḥ /
suśītalāḥ sugandhyādyā dhīraṃ vavuḥ samīraṇāḥ // SvayambhuP_2.31 //

vavarṣuḥ surasāmbūni meghā gambhīranisvanāḥ /
graha tārenducandrābhāḥ sabhāsitā virejire // SvayambhuP_2.32 //

stutimaṅgalasaṃgītiśabdā vyomni pracerire /
sarvatrāpi sumāṅgalyamahotsāhaṃ nirantaraṃ // SvayambhuP_2.33 //

subhikṣaṃ śrīguṇorbhāvaṃ saddharma bhadrasādhanaṃ /
nirutpātaṃ śubhācāraṃ prāvarttata samantataḥ // SvayambhuP_2.34 //

tamevaṃ svayambhūtpannaṃ dharmmadhātuṃ jinālayaṃ /
samīkṣyeśādayaḥ sarve ārupya bhuvanāśritāḥ // SvayambhuP_2.35 //

yogadhyāna mahānanda saukhye 'pi viratotsavāḥ /
svayambhuvaṃ tamīśānaṃ vandituṃ samupācaran // SvayambhuP_2.36 //

tathā brahmādayaḥ sarve munayo brahmacāriṇaḥ /
evaṃ svayambhuvaṃ draṣṭuṃ muditā samupācaran // SvayambhuP_2.37 //

evaṃ śakrādayaḥ sarve tridaśāḥ sāpsaro gaṇāḥ /
pūjāṅgāni samādāya draṣṭumenaṃ mudā yayuḥ // SvayambhuP_2.38 //

tathāgnidharmarājo 'pi naiṛto varuṇo marut /
śrīdo bhūtādhipaścaivaṃ sarve lokādhipā api // SvayambhuP_2.39 //

svasvaparijanaiḥ sārddha mahotsāhaiḥ pramoditāḥ /
evaṃ svayambhuvaṃ caityaṃ saṃdraṣṭuṃ samupāyayuḥ // SvayambhuP_2.40 //

dhṛtarāṣṭro mahārājo gandharvaiḥ saha moditaḥ /
saṃgītivādanotsāhaiḥ sahainaṃ draṣṭumāyayuḥ // SvayambhuP_2.41 //

viruḍhako mahārājaḥ kumbhāṇḍasahitā mudā /
svayambhuvaṃ tamālokya mudā vanditumāyayuḥ // SvayambhuP_2.42 //

virupākṣo 'pi nāgendraiḥ sarvai nāgādhipaiḥ saha /
ratnapūjopahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ // SvayambhuP_2.43 //

kuvero yakṣarājo 'pi yakṣaṇībhiḥ samanvitaḥ /
nānādravyopahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ // SvayambhuP_2.44 //

vajrapāṇiśca guhyendrasarvaguhyakasaṃyutaḥ /
divyabhogyāpahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ // SvayambhuP_2.45 //

drumaḥ kinnararājo 'pi sarvaiḥ saha hyānanaiḥ /
tūryasaṃghoṣaṇotsāhaiḥ sahinaṃ draṣṭumāyayuḥ // SvayambhuP_2.46 //

tathā sarvārthasiddhākhyaḥ sarvavidyādharādhipaḥ /
divyapūjopahārāṇi dhṛtvainaṃ draṣṭumāyayuḥ // SvayambhuP_2.47 //

garuḍaḥ pakṣirājo 'pi sarvaiḥ pakṣigaṇaiḥ saha /
svasvarddhiśrīmahotsāhairenaṃ saṃdraṣṭumāyayuḥ // SvayambhuP_2.48 //

evaṃ siddhāśca sādhyāśca vasavaśca grahā api /
sarvāstārāganāścāpi sarvāścāpyapsarogaṇāḥ // SvayambhuP_2.49 //

evaṃ daityādhipāḥ sarve svasvaparijanaiḥ saha /
mahāsamṛddhiprātsāhaiḥ sahasā samupācaran // SvayambhuP_2.50 //

evaṃ lokādhipāḥ sarve daśadikṣu vyavasthitāḥ /
dṛṣṭvā taṃ svayambhūtpannaṃ vandituṃ sahasācaran // SvayambhuP_2.51 //

sarve 'pi te samāgatya dṛṣṭvā taṃ jagadīśvaraṃ /
saṃharṣitāśayā dūrāt praṇatvā samupācaran // SvayambhuP_2.52 //

tataste jagannātha sarve 'bhyarcya yathākramaṃ /
aṣṭāṃgaiḥ praṇatiṃ kṛtvā prābhajanta samādarāt // SvayambhuP_2.53 //

keciddavyasugandhaistaṃ prābhilipyābhajan mudā /
kecinnānāvidhaiḥ puṣpaiḥ keciddhūpairmanoharaiḥ // SvayambhuP_2.54 //

kecicca puṣpamālābhiḥ kecicca divyacīvaraiḥ /
kecicca dīpamālābhiḥ kecidāratidīpanaiḥ // SvayambhuP_2.55 //

keciddivyāmṛtaiḥ bhogyaiḥ keciddivyauṣadhairapi /
kecinnānāvidhairdivyaratnālaṃkārābhūṣaṇaiḥ // SvayambhuP_2.56 //

kecicchatradhvajaivalivyajanaiśca vitānakaiḥ /
kecit saṃgītisaṃvādyairmṛdaṅgamurajādibhiḥ // SvayambhuP_2.57 //

kecit tauryatrikai vaṃśaiḥ śaṃkhaiḥ śṛgaiśca kecana /
kāhāraiśca tathā kecit vīṇādītatavādanaiḥ // SvayambhuP_2.58 //

tālādighanavādyaiśca bheryānakamardalaiḥ /
tathā nānāvidhairmaḍḍurḍiṇḍimajharjharādibhiḥ // SvayambhuP_2.59 //

kecitnṛtyaiśca gītaiśca hāhākāraiśca kecana /
evaṃ nānāvidhotsāhaiḥ prābhajanstaṃ jinālayaṃ // SvayambhuP_2.60 //

kecit pradakṣiṇānyeva kṛtvā bhajan sahasraśaḥ /
kecicca dhāraṇīvidyājapastotrādibhirmudā // SvayambhuP_2.61 //

evaṃ nānāprakāraiste sarve lokā dvijādayaḥ /
śraddhayā samupāśritya prābhajanstaṃ svayambhuvaṃ // SvayambhuP_2.62 //

etaddivyamahotsāhaiḥ saṃpravṛttiṃ prasāritāṃ /
śrutvā sarve sabhālokā vismayaṃ samupāyayuḥ // SvayambhuP_2.63 //

tat samīkṣya mahāsattvā ratnapāṇiḥ purogataḥ /
śikhinaṃ taṃ muniṃ natvā sāñjalirevamabravīt // SvayambhuP_2.64 //

bhagavan yatmahī sarvā kampitā divyamutsavaṃ /
prasāritaṃ ca kasyedaṃ hetu tat samupādiśa // SvayambhuP_2.65 //

iti saṃprārthitaṃ tena sudhiyā ratnapāṇinā /
sa śikhi bhagavān paśyan ratnapāṇiṃ tamabravīt // SvayambhuP_2.66 //

sādhu śṛṇu mahāsattva yat sarvā calitā mahī /
divyotsāhaiḥ pravṛttaṃ ca taddhetuṃ saṃnigadyate // SvayambhuP_2.67 //

tadyathātrāsti bhūloka uttarasyāṃ himālaye /
aṣṭāṅgaguṇasampannapuṇyajalāśrayo hradaḥ // SvayambhuP_2.68 //

tatra ratnamaye padme sarojarājakarṇṇike /
svayameva samutpanno dharmadhātujinālayaḥ // SvayambhuP_2.69 //

tadutpanne mahī sarvā racitā saṃpramoditāḥ /
sarvatrāpi śubhotsāhaṃ prāvrarttate bhavālaya // SvayambhuP_2.70 //

taṃ samīkṣya maheśānabrahmāśakrādayo 'marāḥ /
grahāstārāśca siddhāśca sādhyā vidyādharā api // SvayambhuP_2.71 //

maharṣaśca sarve 'pi savismayapramoditāḥ /
sarve lokādhipāścāpi daityā nāgāḥ khageśvarāḥ // SvayambhuP_2.72 //

yakṣakinnaragandharvvaguhyakarākṣasā apiḥ /
etatprabhṛtayaḥ sarve samīkṣya taṃ svayaṃbhuvaṃ // SvayambhuP_2.73 //

saṃharṣitāḥ samāgatya prabhajante mahotsavaiḥ /
etatpūjāmahotsāhasaṃpravṛttiḥ prasārita // SvayambhuP_2.74 //

etasyedaṃ mahadbhanimittaṃ saṃprajāyate /
ityādiṣṭaṃ munīndreṇa śikhinā saṃnisaṃmya saḥ // SvayambhuP_2.75 //

ratnapāṇimahāsattvāḥ savismayapramoditaḥ /
suprabuddhamukhāmbhojā mahāsaṃharṣitāśayaḥ // SvayambhuP_2.76 //

bhūyastaṃ śikhinaṃ natvā sāñjalirevabravīt /
bhagavan taddhijānīyādyanmano me samīcchate // SvayambhuP_2.77 //

tadanujñāṃ pradatvātra saṃprasādayatumarhati //

ahamapi jagacchāstaḥ svayambhuvaṃ tamīśvaraṃ // SvayambhuP_2.78 //

śraddhayā samupāśritya prabhajāmi mahotsavaiḥ //

iti saṃprārthite tena śrutvā sa bhagavāñchikhi // SvayambhuP_2.79 //

ratnapāṇiṃ mahāsattvaṃ saṃpaśyannevamādiśat //

kulaputra prayāhi tvaṃ yadyāśu bodhimicchasi // SvayambhuP_2.80 //

śraddhayā samupāśritya prabhaja taṃ jinālayaṃ /
ye tatra samupāśritya bhajeyuḥ śraddhayā mudā // SvayambhuP_2.81 //

teāśu prāpya saṃbodhiṃ sambuddhapadamāpnuyuḥ /
ityādiṣṭaṃ munīndreṇa ratnapāṇi niśamya saḥ // SvayambhuP_2.82 //

sāñjalistaṃ muniṃ natvā muditaḥ prācarat tataḥ /
tatastena sahāneke bodhisattvā jinātmajāḥ // SvayambhuP_2.83 //

śrāvakā bhikṣavaścāpi bhikṣuṇyaścāpyupāsikāḥ /
upāsakā bhaktimanto vratinaḥ puṇyalālasāḥ // SvayambhuP_2.84 //

ṛṣayo brāhmaṇāścāpi yatayo yogino 'pi ca /
tīrthikāstāpasāścāpi nirgranthā brahmacāriṇaḥ // SvayambhuP_2.85 //

rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ /
śilpino vaṇijaḥ sārthavāhāścāpi mahājanāḥ // SvayambhuP_2.86 //

paurā jānapadā grāmyastathānyadeśavāsinaḥ /
evamanyepi lokāśca saddharmaguṇavāñchinaḥ // SvayambhuP_2.87 //

sarve tatra mahotsāhaistena sārddha mudā carat /
evaṃ sa ratnapāṇistaiḥ sarvaiḥ lokai samanvitaḥ // SvayambhuP_2.88 //

pūjāṅgāni samādāya mahotsāhai mudācarat /
evaṃ sa pravarañchrīmān sarvāṃllokān vinodayan // SvayambhuP_2.89 //

sahasā tatra prāgatya dadarśemaṃ jinālayaṃ /
dṛṣṭvainaṃ sa mahāsattvaḥ muditaḥ samupāsaran // SvayambhuP_2.90 //

yathāvidhi samabhyarcya praṇatvā prābhajanmudā /
evaṃ sarve 'pi te lokāḥ sahāyāstasyamaharṣayaḥ // SvayambhuP_2.91 //

yathāvidhi samabhyarcya mahotsāhai mudābhajan /
evaṃ te sakalā lokā stutvā japtvā ca dhāraṇī // SvayambhuP_2.92 //

pradakṣiṇāni kṛtvoṣṭa praṇatvā prābhajan mudāḥ /
evamanye mahāsattvā bodhisattvā jinātmajāḥ // SvayambhuP_2.93 //

daśadigbhyaḥ samāgatya prābhajannimamīśvaraṃ /
ahamapi tadā tena sahetya ratnapāṇinā // SvayambhuP_2.94 //

śraddhayā samupāśritya prābhajanimamīśvaraṃ /
etatpuṇyānubhāvena bodhiṃ prāpya kalāvapi // SvayambhuP_2.95 //

jitvā māragaṇān sarvān dharmādhipo bhavāmyahaṃ //

ye yesya samupāśritya bhajeyuḥ śraddhayā mudā // SvayambhuP_2.96 //

te te sarve 'pi saṃbodhiṃ prāpya syuḥ sugatā drutaṃ //

evaṃ mahattaraṃ puṇyasya sevāsamudbhavaṃ // SvayambhuP_2.97 //

bhadraśrīsadguṇāpannaṃ sambodhijñānasādhanaṃ /
iti sarvai munīndraiśca samākhyātaṃ samantataḥ // SvayambhuP_2.98 //

yūyamapi parijñāya bhajatāsya samādarāt /
munīndrā api sarve 'sya catuḥsandhyaṃ divāniśaṃ // SvayambhuP_2.99 //

dṛṣṭvā dhyātvā smṛtiṃ dhṛtvā prābhajantaṃ samādarāt /
bhajanti sāmprataṃ sarve buddhāḥ sarve digāśritāḥ // SvayambhuP_2.100 //

anāgatāśca sarve 'pi bhajiṣyanti tathā sadā /
asya darśanamātreṇa praduṣṭā api pāpinaḥ // SvayambhuP_2.101 //

nirmukta pātakā hyāśu bhaveyu nirmalendriyāḥ /
tataste nirmalātmāno niḥkleśo brahmacāriṇaḥ // SvayambhuP_2.102 //

durgati naiva gaccheyuḥ kutrāpi hi kadācana //

saṅgatāveva saṃjātā bhadraśrīsadguṇāśrayāḥ // SvayambhuP_2.103 //

bodhisattvā mahāsattvā bhaveyuḥ sugatātmajāḥ /
tataste bodhisambhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_2.104 //

trividhāṃ bodhimāsādya nirvṛtiṃ padamāpnuyuḥ /
iti natvā sadāpyasya kṛtvā darśanamādarāt // SvayambhuP_2.105 //

anumodyābhyanusmṛtvā dhyātvānubhāvya sarvadā /
nāmāpi ca samuccārya śraddhayā bodhivāchibhiḥ // SvayambhuP_2.106 //

yathāśakti prakarttavyā bhaktisevā sadādarāt /
ityādiṣṭaṃ munīndreṇa śrīghanena niśamyate // SvayambhuP_2.107 //

maitreyapramukhāḥ sarve sabhālokāḥ prabodhitāḥ /
tathetyabhyanumodanto dharmmadhāto svayambhuvaḥ // SvayambhuP_2.108 //

śraddhayā samupāśritya saṃbhajituṃ samīcchire /
atha sarvve sabhālokā dharmmadhātoḥ svayambhuvaḥ // SvayambhuP_2.109 //

pūjāphalaviśeṣāṇi saṃśrotuṃ punarīcchireḥ /
tanmatvā sa mahāsattvo maitreyaḥ sugatātmaja // SvayambhuP_2.110 //

bhagavantaṃ munīndrantaṃ prārthayadevamānataḥ /
bhagavannasya pūjāyā viśeṣaphalavistaraṃ // SvayambhuP_2.111 //

sarvve ime sabhālokāḥ śrotumicchanti sāmprataṃ /
tadbhagavān samupādiśya pūjāphalaviśeṣatāṃ // SvayambhuP_2.112 //

imāṃ sarvān sabhāsīnāṃ saṃbodhayitumarhati /
iti saṃprārthitaṃ tena maitreyeṇa niśamya saḥ // SvayambhuP_2.113 //

bhagavānstān sabhālokān sampaśyanaivamādiśat /
śṛṇudhvaṃ sakalā lokā asya pūjāphalaṃ mahat // SvayambhuP_2.114 //

viśeṣeṇa pravakṣyāmi sarve lokābhibodhane /
pañcāmṛtaiḥ sahāmbhobhiḥ saṃśobhitasunirmmalaiḥ // SvayambhuP_2.115 //

ye mudā snāpayantimaṃ dharmmadhātuṃ jinālayaṃ /
mandākinyāṃ sadā snātvā te viśuddhatrimaṇḍalāḥ // SvayambhuP_2.116 //

divyasukhāni bhuṃjāno prānte yāni jinālayaṃ /
saurabhya dravyasaṃyukti yatra caityai svayambhuvi // SvayambhuP_2.117 //

modayanto jagaccittaṃ dhūpayanti mudā sadāḥ /
te sugaṃdhitasaumyāṅgā mānyā devā surairapi // SvayambhuP_2.118 //

śrīmantaḥ susvasaṃpannā bhavanti ratnasannibhāḥ /
pañcagandhairmudā yatra dharmmadhāto jinālaye // SvayambhuP_2.119 //

liptārādhya samāśritya prabhajanti sadādarāt /
saptaratnasametāste bhadraśrīsadguṇāśrayāḥ // SvayambhuP_2.120 //

sarvve lokā hitodyuktā bhavanti kṣitipādhipāḥ /
ye cātra munirājendrā vicitra cīvarāmbaraiḥ // SvayambhuP_2.121 //

pravārya śraddhayā bhaktyā saṃbhajante samādarāt //

te divyadṛṣya kauśeya ratnābharaṇabhūṣitāḥ // SvayambhuP_2.122 //

sujñā dharmādhipāḥ santo bhavanti bhadracāriṇaḥ /
ye caimaṃ kusumaiḥ sarvvai jalajai sthalajairapi // SvayambhuP_2.123 //

arccayitvā samāśritya saṃbhajante pramoditāḥ /
mahīndraśrīsamṛddhāste śakrādhikaprabhānvitāḥ // SvayambhuP_2.124 //

bhadraśrīsukhasaṃpannā bhavanti bodhibhāginaḥ /
yacainaṃ puṣpamālābhi racitābhirmanoharaiḥ // SvayambhuP_2.125 //

sarvvapuṣpaiḥ pralambābhiḥ śobhayitvā bhajanti ca /
bhavanti śrīsamṛddhāste dharmmakāmāḥ suradhipāḥ // SvayambhuP_2.126 //

satkīrttirguṇasaṃraktāḥ śubhagā bodhicāriṇaḥ /
ye ca puṣpāṇi sarvāṇi mudātra sugatālaye // SvayambhuP_2.127 //

avakīrya samārādhya bhajanti śaraṇāśritāḥ /
te 'pi devādhipā svarge gatā mahyāṃ nṛpādhipāḥ // SvayambhuP_2.128 //

mahacchrīguṇasampannā bhavanti bodhibhāginaḥ /
dhṛtasugandhitailādisaṃpradīptāṃ tamopahāṃ // SvayambhuP_2.129 //

jvālayanti mudā ye 'smiṃ dharmmadhātau jinālaye /
suduṣṭayaḥ surupāste jñānadīpatamopahāḥ // SvayambhuP_2.130 //

bhūpārcitapadāmbhojā bhavanti bodhibhāginaḥ /
praṇītaṃ surasaṃbhojyaṃ valbhagandhasamanvitaṃ // SvayambhuP_2.131 //

ye cāsminnupaḍhaukitvā prabhajanti samādarāt /
ṛddhimanto nṛpeṃdrāste saptaratnasamanvitā // SvayambhuP_2.132 //

svargge devādhipāścāpi bhavanti bodhibhāginaḥ /
ye cāsmiṃ surasaṃpānaṃ suvarṇṇagandhasaṃyutaṃ // SvayambhuP_2.133 //

upaḍhaukya samārādhya prabhajante samāhitāḥ /
te valiṣṭhā mahīpendrāḥ śrīsamṛddhā nirogiṇaḥ // SvayambhuP_2.134 //

svarge gatāśca devendrā bhavanti bodhibhāginaḥ /
ye cāsmiṃ skandamūlāni bījapatraphalāni ca // SvayambhuP_2.135 //

śraddhayā samupasthāpya saṃbhajante samāśritāḥ /
te prabhuktvā yathākāmaṃ bhogyāni vividhānyapi // SvayambhuP_2.136 //

saddharmmasādhanā raktāḥ saṃyāntyante jinālayaṃ /
ye cāsmiṃ sugatādhāre pathyauṣadhagaṇānyapi // SvayambhuP_2.137 //

samarpya śraddhayā nityaṃ prasevyante samādarāt /
te valiṣṭhā supuṣṭāṅgāḥ saumyendriyā nirāmayāḥ // SvayambhuP_2.138 //

rājyaśrīsukhamābhujya saṃyātyante sukhāvatī /
ye cāpyatra jinādhāre dharmmadhātau svayambhuvi // SvayambhuP_2.139 //

vitatyoccai vitānaṃ ca sasevyante samādarāt //

dhanyāste guṇino vaṃdyāḥ śuddhavaṃśā vicakṣaṇāḥ // SvayambhuP_2.140 //

sarvvārthasiddhisampannāḥ prayāntyante jinālayaṃ /
ye cāsmin sugatāvāse vicitrānucchritāndhvajān // SvayambhuP_2.141 //

avaropya mahotsāhaiḥ saṃbhajante 'bhinanditā /
śrīsadguṇasukhadhārā bhūtvā bhūpādhipā bhuvi // SvayambhuP_2.142 //

svarge devādhipāścānte saṃprayānti jinālayaṃ /
sauvarṇṇaratnapuṣpādi chatrāṇi vividhāni ye // SvayambhuP_2.143 //

āropyatra mahotsāhaiḥ saṃbhajante pramoditāḥ /
te narendrāḥ surendrāśca chatropamāḥ sadā bhave // SvayambhuP_2.144 //

mahatsukhāni bhuktvānte saṃprayānti jinālayaṃ /
ye cāsmiṃ sugatāvāse patākāḥ pañcaraṅgikāḥ // SvayambhuP_2.145 //

samāvalaṃvayitvāpi saṃbhadrante mahotsavaiḥ /
te bhūtvātra mahīpālāḥ sadā devādhipā api // SvayambhuP_2.146 //

bhadraśrīsatsukhaṃ bhuktvā saṃyātyante jinālayaṃ /
ye cāsmin vividhairvādyaiḥ saṃgītimurujādibhiḥ // SvayambhuP_2.147 //

tauryai vaṃśādibhiścāpi saṃsevyante mahotsavaiḥ /
te manojñasvanādivyaśrīśrīśrīsadguṇāśrayāḥ // SvayambhuP_2.148 //

saddharmmasādhanaṃ kṛtvā vrajanti sugatālayaṃ /
salājākṣatapuṣpāṇi ye cāsmiṃ sugatālaye // SvayambhuP_2.149 //

prakṣipya śraddhayā bhaktyā saṃbhajante samādarāt /
durgatinte na gacchanti saṃjātāḥ saṅgatau sadā // SvayambhuP_2.150 //

sarvasattvahitaṃ kṛtvā saṃprayānti jinālayaṃ /
sadhātudravyaratnādi dakṣiṇānyatra ye mudā // SvayambhuP_2.151 //

śraddhayā pariḍhaukitvā saṃbhajante sadādaraṃ /
divyaśrīsukhabhuṃjānā bhadraśrī sadguṇāśrayāḥ // SvayambhuP_2.152 //

sarvasattvahitaṃ kṛtvā saṃprayānti jinālaye /
ye cāpi stutibhistathyairenaṃ buddhālayaṃ mudā // SvayambhuP_2.153 //

padyairgadyamayaiścāpi stutvā bhajanti sādaraṃ /
bahuratnasamṛddhāste sarvvavidyāvicakṣaṇāḥ // SvayambhuP_2.154 //

bhūpāḥ svargādhipāścāpi bhūtvānte yānti saugataṃ /
śraddhayainaṃ jagannāthaṃ samāśrayaṃ svayambhūvaṃ // SvayambhuP_2.155 //

natvāṣṭāṃgaiḥ prasannā ye saṃbhajante samādaraṃ /
saptaratnasametāste nṛpādhipā mahardhikāḥ // SvayambhuP_2.156 //

saddharmmasādhanāraktā bhavanti bodhicāriṇaḥ /
ye cainaṃ caityarājendramanekaśaḥ pradakṣiṇāṃ // SvayambhuP_2.157 //

kṛtvā dhyātvāpyanusmṛtvā nāmoccārya bhajantyapi /
jātismarāścirāyuṣkā matimantaḥ suvarṇṇinaḥ // SvayambhuP_2.158 //

vandyāḥ pūjyāśca mānyāste bhaveyurbodhicāriṇaḥ /
śuddhāśca bhasmasaṃkṣālaiḥ samālipya samantataḥ // SvayambhuP_2.159 //

samabhyarcyamahotsāhai ye bhajantyenamīśvaraṃ /
śokakleśāgnisaṃtāpavivarjitāścirāyuṣaḥ // SvayambhuP_2.160 //

nīrogāḥ sukhino devā bhaveyu bhūmipāśca te /
ye ca nirmālyamākṛṣya śodhayitvātra sarvataḥ // SvayambhuP_2.161 //

śramupāśritya sevyante sambuddhabhaktimānasāḥ /
nirmuktikleśaśokāste darśanīyāḥ śubhendriyāḥ // SvayambhuP_2.162 //

śrīmantaḥ puṇḍarīkāsyā bhaveyurbodhicāriṇaḥ /
jīrṇe śīrṇe vibhagne 'smin pratisaṃskṛtya ye mudā // SvayambhuP_2.163 //

pratiṣṭhāpya mahotsāhaiḥ saṃbhajante samādarāt /
sarvasampatsamṛddhāste puṣṭendriyā nirāmayāḥ // SvayambhuP_2.164 //

dharmakāmāḥ śubhācārā bhaveyurbodhicāriṇaḥ /
jalpitvā yasya mantrāṇi dhāraṇīśca samāhitāḥ // SvayambhuP_2.165 //

dhyātvā smṛtvā samuccārya nāmāpi prabhajanti ca /
te 'pi sarve mahāsattvāḥ pariśuddhatrimaṇḍalāḥ // SvayambhuP_2.166 //

bhadraśrīsadguṇādhārā bhaveyurbodhicāriṇaḥ /
evaṃ mahattaraṃ puṇyamasmiṃ dharmmādhipālaye // SvayambhuP_2.167 //

śraddhābhajanasaṃbhūtamityādiṣṭaṃ munīśvaraiḥ /
mayaitatpuṇyasaṃkṣiptamātraṃ tu kathyate 'dhunā // SvayambhuP_2.168 //

samagraṃ vistarenātra samākhyātuṃ na śakyate /
evaṃ matvāsya satkārapūjāphalaṃ mahattaraṃ // SvayambhuP_2.169 //

śraddhayā śaraṇaṃ gatvā kartavyaṃ bhajanaṃ sadā /
yepyasmiṃñcharaṇaṃ gatvā śraddhayā samupāśritāḥ // SvayambhuP_2.170 //

suprasannāśayā bhaktyā bhajanti bodhimānasāḥ /
na te gacchanti kutrāpi durgatiṃ ca kadācana // SvayambhuP_2.171 //

saṃjātāḥ sadgatiṣveva bhaveyurbodhicāriṇaḥ /
sadā te sukule jātā bodhisattvā vicakṣaṇāḥ // SvayambhuP_2.172 //

sarvasattva hitā dhānaṃ careyurvratamābhavaṃ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_2.173 //

trividhāṃ bodhimāsādya nirvṛtipadamāpnuyuḥ /
na hicitta prasādaspa svalpābhavati dakṣiṇā // SvayambhuP_2.174 //

tathāgateṣu saddharmma saṃbuddha śrāvakeṣvapi //

evaṃ hyacintyāḥ saṃbuddhāḥ buddha dharmāśca nirmalāḥ // SvayambhuP_2.175 //

acintyohi prasannānāṃ vipākaśca mahāphala /
evaṃ matvā triratneṣu bhaktipūjā phalaṃ mahat // SvayambhuP_2.176 //

kāryābhaktiṣu sadātraiva dharmmadhātau jinālaye /
ityādiṣṭaṃ munīndrena śrutvā sarve samāśritāḥ // SvayambhuP_2.177 //

lokāstatheti vijñapya prātyananda pravodhitāḥ /
iti me guruṇādiṣṭaṃ śrutamayā tathocyate // SvayambhuP_2.178 //

tvamapyevaṃ sadā rājan bhaja tatra jinālaye /
tatpuṇyena te bhadraṃ nirutpātaṃ sadābhavet // SvayambhuP_2.179 //

bodhicitta rasaṃ ca saṃprāpya bodhisattvo bhaverapi /
tataḥ sambodhi saṃbhāraṃ pūrayitvā tathākramaṃ // SvayambhuP_2.180 //

mārānnirjjitya saṃbodhi prāpya buddhapadaṃ labheḥ /
iti śāstārhatā diṣṭaṃ samyakanarādhipaḥ // SvayambhuP_2.181 //

aśokaḥ sasabhālokaḥ prābhyanandaṃ prabodhitaḥ /

iti śrī svayambhūtpatti kathāyā śrī svayambhū bhaṭṭārakoddeśa pūjāvarṇanā nāma dvītīyo 'dhyāya samāpta /

tṛtīya adhyāya mahāhradaśoṣaṇadharmadhātupadmagiri sampratiṣṭhāpanno nāma

athāśoko mahīpālaḥ sāñjaliḥpura āśritaḥ /
tamarhantaṃ yatiṃ natvā prārthayedevamādarāt // SvayambhuP_3.1 //

bhadanta śrotumicchāmi tad bhūmi satkathāṃ /
tatsamyak samupādiśya saṃbodhayituṃ no bhavān // SvayambhuP_3.2 //

iti saṃprārthite rājñā so 'rhanyatirmahāmatiḥ /
upagupto narendraṃ taṃ sampaśyannevamādiśat // SvayambhuP_3.3 //

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ /
tathāhaṃ te pravakṣyāmi sarvalokābhivodhane // SvayambhuP_3.4 //

tadyathātha mahāsattvo maitreyaḥ sa jinātmajaḥ /
bhagavantaṃ punarnatvā sāṃjalirevamabravīt // SvayambhuP_3.5 //

bhagavannāvāsosaumahā jalāśrayo hradaḥ /
kadā bhūmi pradeśo 'tra kathaṃ jalāśrayo bhavet // SvayambhuP_3.6 //

kasya ca samaye deśāgrāmādayaḥ pravarttitāḥ /
tatsarvaṃ samupādiśyansarvānasmānpravodhayan // SvayambhuP_3.7 //

iti saṃprārthite tena maitreyena saḥ sarvavit /
bhagavānstaṃ mahāsattvaṃ sampaśyannaivamādiśat // SvayambhuP_3.8 //

sādhu śṛṇu mahāsattvaṃ yadatrābhūt mahītale /
tatpravṛttiṃ samākhyāmi sarvalokābhibodhane // SvayambhuP_3.9 //

tadyathā bhūvilokānāṃ varṣa ṣaṣṭī sahasrakā /
purābhūt bhagavāñchāstā viśvabhūrnnāmasarvavit // SvayambhuP_3.10 //

dharmarājo munīndro 'rhastathāgato vināyakaḥ /
sarva vidyādhipastāpī saṃbuddha sugato jinaḥ // SvayambhuP_3.11 //

so 'nupamānāma pūryāṃ upakaṇṭhe jināśrame /
sarvasattva hitārthena vijahāra sasāṃdhikaḥ // SvayambhuP_3.12 //

maitreyo 'haṃ tadā bhūvaṃ viśvabhū upāsakaḥ /
parvatākhyo mahāsattvo bodhisattvo hitārthabhṛt // SvayambhuP_3.13 //

tatra sa bhagavāñchāstā saṃbhāsayaṃ sudhāśuvata /
saddharmma samupādeṣṭuṃ sabhāsane sabhāśrayat // SvayambhuP_3.14 //

taṃ dṛṣṭā bhikṣavo sarve śrāvakāḥ brahmacāriṇaḥ /
pratyeka sugatāścāpi bodhisattvāścacailakāḥ // SvayambhuP_3.15 //

bhikṣuṇyā brahmacāriṇyoyatayo 'yogino pica /
triratna bhajanāraktā upāsaka upāsikāḥ // SvayambhuP_3.16 //

evaṃ manyepi lokāśca saddharmma guṇalālasāḥ /
bhadraśrī sabhāṇāraktā saṃbuddha darśaṇotsukā // SvayambhuP_3.17 //

tatsudharmmāmṛtaṃ pātuṃ samatyena munīśvaraṃ /
yathākramaṃ samabhyarcya natvā sāñjalāya mudā // SvayambhuP_3.18 //

parivṛtya puraskṛtya samudvikṣya samādarāt /
tatsabhāyāṃ samāśritya saṃniṣedu samāhitāḥ // SvayambhuP_3.19 //

evaṃ brahmādayaḥ sarve ṛṣayo brahmacāriṇaḥ /
tīrthikā api sarve tatsaddharmaṃ śrotumāgatāḥ // SvayambhuP_3.20 //

śakrādayoyidāvāśca sarvalokādhipā api /
grahāstārāgaṇāḥ siddhāḥ sādhyā vidyādharā api // SvayambhuP_3.21 //

sarve 'pi te sasāgatya bhagavantaṃ yathākramaṃ /
samabhyarcya praṇatvā tata sabhāyāṃ samupāśrayat // SvayambhuP_3.22 //

evaṃ ca brāhmaṇā vijñā rājāna kṣatriyā api /
vaiśyāśca mantriṇo 'mātyā gṛhasthāśca mahājanāḥ // SvayambhuP_3.23 //

śilpino vaṇijaścāpi sārthavāhāśca paurikāḥ /
grāmyā jānapadāścāpi tathā nye deśavāsinaḥ // SvayambhuP_3.24 //

sarve te samupāgatya bhagavanta yathākramaṃ /
samabhyarcya praṇatvā ca kṛtvā pradakṣiṇānyapi // SvayambhuP_3.25 //

guru kṛtya puraskṛtya parivṛtya samantataḥ /
tatsadharmmāmṛtaṃ pātumupatasthuḥ samāhitāḥ // SvayambhuP_3.26 //

tāndṛṣṭvā samupāsīnān viśvabhūrbhagavāṃjinaḥ /
ādi madhyānta kalyāṇaṃ saddharma samupādiśat // SvayambhuP_3.27 //

tatsaddharmmāmṛtaṃ pītvā sarve lokāḥ sabhāśritāḥ /
dharmmaviśeṣamājñāya prāpyananda pravodhitāḥ // SvayambhuP_3.28 //

tasminkṣaṇe mahī sarvā ca cāraddhi saparvatāḥ /
suprasannā diśaḥ sarvā rejuravīndra vahnyaḥ // SvayambhuP_3.29 //

suradundubhayo nendurnipetuḥ puṣpavṛṣṭayaḥ /
nirutpātaṃ mahotsāhaṃ prāvarttata samantataḥ // SvayambhuP_3.30 //

tad vilokya sabhālokāḥ sarve te vismayānvitāḥ /
śrotuṃ taddhetu sarvajñamudvīkṣya tasthurāditāḥ // SvayambhuP_3.31 //

tadā gaganagañjākhyo bodhisattvaḥ samutthitaḥ /
uddhahannuttarāsaṃga purataḥ samupāśrita // SvayambhuP_3.32 //

sarvajñaṃ taṃ mahābhijñaṃ dharmmarājaṃ vināyakaṃ /
viśvabhuvaṃ muninnatvā sāṃjalirevamabravīt // SvayambhuP_3.33 //

bhagavantadranaimityaṃ kasyedaṃ jāyate 'dhunā /
tadbhavānsamupādiśya saṃbodhayatu no guroḥ // SvayambhuP_3.34 //

iti saṃprārthite tena bhagavānsa munīśvaraḥ /
gaganagaṃjamālokya taṃ sabhācaivamabravīt // SvayambhuP_3.35 //

kulaputra mahad bhadra nimittamidamācarat /
tadahaṃ sapravakṣāmi śṛṇudhvaṃ yūyamādarāt // SvayambhuP_3.36 //

tadyathā triguṇābhijñā mañjuśrīḥ sugatātmajaḥ /
uttarasyāṃ mahācīne viharati nagāśrame // SvayambhuP_3.37 //

tasya bhāryā ubhejyeṣṭākeśinī śrīvarapradā /
vidyā sadguṇa saṃbhartrī dvitīyāḥ copakeśinī // SvayambhuP_3.38 //

ekasmin samaye tatra maṃjuśrīḥ sadguṇodadhiḥ /
lokaṃ saṃdarśana nāma samādhiṃ vidadhe mudā // SvayambhuP_3.39 //

dhyāna dṛṣṭā dadarśātra mahāhradasaroruhe /
ratnamayaṃ samutpannaṃ dharmmadhātuṃ jinālayaṃ // SvayambhuP_3.40 //

svayaṃbhuvaṃ tamālokya maṃjudevaṃ susanmatiḥ /
saṃharṣitaḥ purnadhyātvā manasaivaṃ vyacintayet // SvayambhuP_3.41 //

aho svayaṃ samudbhūto dharmmadhātu jinālayaḥ /
nirjane jalamaye jyotirūpaḥ saṃbhāṣayan sthitaḥ // SvayambhuP_3.42 //

tat tathāhaṃ kariṣyāmi gatvā tatra mahāhrade /
śoṣayitvā tadambhānsi yathā pṛthvītalo 'bhavat // SvayambhuP_3.43 //

tadā tatra mahībhūtre nirjale supratiṣṭhite /
śiloccaye pratiṣṭhāpya bhajiṣyāmi tamīśvaraṃ // SvayambhuP_3.44 //

tathā tatra mahībhūte grāmādi vasatirbhaveta /
tadā sarve 'pi lokāśyaḥ bhajeyustaṃ jinālayaṃ // SvayambhuP_3.45 //

tathā tat puṇya bhāvena sarvadā tatra maṃgalaṃ /
nirutpātaṃ bhavennūnaṃ lokāśca syūḥ subhāvinaḥ // SvayambhuP_3.46 //

tataste mānavāḥ sarve tasyaiva śaraṇāśritāḥ /
yathāśakti mahotsāhaiḥ prabhajeyuḥ sadā mudā // SvayambhuP_3.47 //

tatastatpuṇyaśuddhāste saddharma guṇalālasāḥ /
bodhisattvā mahāsattvāścareyurbodhisaṃvaraṃ // SvayambhuP_3.48 //

tataste bodhisaṃbhāraṃ purayitvā yathākramaṃ /
trividhāṃ vidhimāsādya nivṛtipadamāpnuyuḥ // SvayambhuP_3.49 //

evaṃ kṛtvā mahatpuṇyaṃ prāpyāhaṃ trijagatsvapi /
kṛtvā dharmmamayaṃ bodhiprāpya nivṛttipadamāpnuyāṃ // SvayambhuP_3.50 //

iti dhyātvā viniścitya mañjuśrīḥ sajinātmajaḥ /
mañjudevābhidhācāryarūpaṃ dhṛtvā maharddhimān // SvayambhuP_3.51 //

keśinī varadā nāma mokṣadākhyo 'pakeśinī /
bhūtvānekaiḥ mahāsattvaiḥ sahasarve 'pinecarat // SvayambhuP_3.52 //

tataścaran sabhāryāsau mañjudevaḥ sasāṃdhikaḥ /
sarvatra bhadratāṃ kṛtvā mahotsārhaiḥ samācarat // SvayambhuP_3.53 //

tatra te samupāgatya dūrataḥ saṃprabhāsvaraṃ /
mahāhradāvjamadhyasthaṃ dadṛśustaṃ jinālayaṃ // SvayambhuP_3.54 //

tatra te taṃ samālokya jyotirūpaṃ samujvalaṃ /
praṇatvā sahasopetyaḥ kṛtvā pradakṣiṇāni ca // SvayambhuP_3.55 //

tattīre parvate ramye sarve 'pi te samāśritāḥ /
taṃ caityameva saṃvīkṣya nyavasanta pramoditāḥ // SvayambhuP_3.56 //

tataḥ prātaḥ samutthāya mañjudevaḥ sa ṛddhimān /
bhaktayā paramayāstauṣijjinālayaṃ svayaṃbhuvaṃ // SvayambhuP_3.57 //

jyotirūpāya caitanyarūpāya bhavate namaḥ /
anādi nidhanāya śrīdātre praṇavarūpiṇe // SvayambhuP_3.58 //

viśvatomukha rūpāya svāhāsvadhārūpiṇe /
pṛthvyādibhūtanirmātre mahāmahasvarūpiṇe // SvayambhuP_3.59 //

jagatsraṣṭe jagatpātre jagad dhartre namo namaḥ /
jagat vaṃdyāya jagatamārādhāya ca te namaḥ // SvayambhuP_3.60 //

atisthūlāya sūkṣmāya vikārāya vikāriṇe /
nirākṛtikṛte tubhyaṃ saccidānaṃdamūrttayai // SvayambhuP_3.61 //

vaṣaṭkāra svarūpāya hutabhuje svayaṃ namaḥ /
hotre havana rūpāya homadravyāya te namaḥ // SvayambhuP_3.62 //

bhaktilabhyāya somyāya bhaktavatsalāya te namaḥ /
dhyānagamyāya dhyeyāya catuvargapradāyine // SvayambhuP_3.63 //

agraratnāya niḥsīmamahimne sarvadā namaḥ /
guṇātītāya yogāya yogine ca sadā namaḥ // SvayambhuP_3.64 //

evaṃ stutvā mañjudevaḥ punaḥ kṣamārthatāṃ vyadhāt /
prasīda bhagavan yadahaṃ hadaṃ saṃśoṣituṃ yate // SvayambhuP_3.65 //

ityuktvā candrahāsaṃ sa sajjīkṛtya samaṃ tataḥ /
tridhā pradakṣiṇīkṛtya samantato vyalokayat // SvayambhuP_3.66 //

vilokya sa mahāsattvo yāmya diśāvṛtaṃ nagaṃ /
candrahāsena khaḍgena chitvā jalāśrayaṃ vyadhāt // SvayambhuP_3.67 //

tacchinnaśailamārgeṇa tajjalāni samantataḥ /
pranirgatyāśu sarvāṇi gaṃgāsaṃgamamāyayuḥ // SvayambhuP_3.68 //

tadārabhya nadā nadyo babhūvurbhūtale hradāḥ /
digvidikṣu malāṃbhobhistad dvīpaiḥ paripūritāḥ // SvayambhuP_3.69 //

tatra nirudhya ye 'mvuni yatra ye śilāḥ sthitāḥ /
tatra tatra satānsarvāśchitvā svūnica cārayet // SvayambhuP_3.70 //

evaṃ sa sarvataḥ chitvā kṛtvā tajjalanirgamaṃ /
trirātreṇāpi na jalāni sarvāṇi niracārayet // SvayambhuP_3.71 //

tajjalā dhānamekantu hradaṃ dhanādahābhidhaṃ /
karkkoṭakanāgasya samasthāpa yadāśramaṃ // SvayambhuP_3.72 //

siṃhenopadrutā yad vada gajendrobhaya vihvalāḥ /
mahārāvai rudanto vai vidravanto diśo daśaḥ // SvayambhuP_3.73 //

evaṃ tajjalasaṃghātaścandrahāsāsichedanāt /
mārgāntarānniragamata paṃkaśeṣaṃ yathābhavat // SvayambhuP_3.74 //

tajjalādhānamekentu hradaṃ dharādrahābhidhaṃ /
karkkotakasya nāgasya samasthāpayadāśrayaṃ // SvayambhuP_3.75 //

tatastasmin jale śuṣkeyadādhārasaroruhaṃ /
tadeva parvatābhūya dharmadhātorvyavasthitaḥ // SvayambhuP_3.76 //

mañjudevānubhāvena sa sarvaparvatoktamaḥ /
abhedyā vajravaktena vajrakūṭa iti smṛtaḥ // SvayambhuP_3.77 //

tadāsau bhūtaloramyaḥ samantato nagāvṛtaḥ /
upachandoha ityākhyā himāla yo 'picocyate // SvayambhuP_3.78 //

sudurjayā svarūpābhūḥ prajñā jñānānubhāvinī /
herukamaṇḍalākārā bhūtvā samavatiṣṭhate // SvayambhuP_3.79 //

tatrāpi ca pradhānā śrī mahādevī khagānanā /
dharmmodayā samuhutā saṃtiṣṭhate jagaddhite // SvayambhuP_3.80 //

taṃ dṛṣṭvā sa mahācaryā mañjudevo maharddhimāna /
bodhisattvo mahāsattvaḥ pratyatyānandito 'bhavat // SvayambhuP_3.81 //

tataḥ sa tāṃ mahādevī samālokya pramoditaḥ /
urasā śirasā dṛṣṭayā vacasā manasā tathā // SvayambhuP_3.82 //

padbhyāṃ karābhyāṃ jānubhyāṃ aṣṭāṃgo 'pi iti smṛtaḥ /
aṣṭāṃgai praṇītā kṛtvā sāṃjaliḥ samupāśrayan // SvayambhuP_3.83 //

suprasanna mukhāmbhojaḥ suprabuddho śayāmbujaḥ /
saṃpaśyastāṃ mahādevīṃ stotrairevaṃ mudābhajaṃ // SvayambhuP_3.84 //

bhagavati mahādevī bhavatyāḥ śaraṇaṃ vraje /
vande pādāmvuje nityaṃ bhajāmi tanprasīdatu // SvayambhuP_3.85 //

jananī sarvabuddhānāṃ tvameva bodhidāyinī /
sarveṣāṃ bodhisattvānāṃ mātāhitānupālinī // SvayambhuP_3.86 //

sarvahitārtha saṃbhakti sarvapāpaviśodhanī /
duṣṭa māragaṇākṣobha mahānanda sukhapradā // SvayambhuP_3.87 //

saddharmmasādhanotsāhavalavīrya guṇapradā /
niḥkleśastimitedhyāna samādhi sukhadāyinī // SvayambhuP_3.88 //

prajñāguṇa mahāratna śrī samṛddhi pradāyinī /
tad bhaktyāḥ padāmbhoja śaraṇastho bhajāmyaham // SvayambhuP_3.89 //

iti saṃprārthya sa prājño mañjudeva sa samvarī /
tasyā bhaktī prasannātmā samārādhitumaicchat // SvayambhuP_3.90 //

atha tatra sa ācāryaḥ sagaṇaḥ saṃpramoditaḥ /
mārga śīrṣaiśitaiḥ pakṣai navamyāṃ ravivāsare // SvayambhuP_3.91 //

prātaḥ snātvā viśuddhātmā śucivastrāvṛtaḥ sudhīḥ /
poṣadhasamvaraṃ dhṛtvā devīmārādhayaṃ sthitaḥ // SvayambhuP_3.92 //

rātrau jāgaraṇaṃ kṛtvā dhāraṇī mantrajalpanaiḥ /
stutibhiśca samārādhyaṃ prābhajatāṃ jineśvarīṃ // SvayambhuP_3.93 //

tataḥ prātaḥ daśamyāṃ sa snātvā gandhodakairmudā /
datvā dānaṃ yathākāmaṃ pariśuddhatrimaṇḍalaḥ // SvayambhuP_3.94 //

yathāvidhisamabhyarcya tāṃ devīṃ parameśvarīṃ /
mahotsāhaiḥ stutiṃ kṛtvā tridhā pradakṣiṇāni ca // SvayambhuP_3.95 //

suprasanna mukhāmbhojaḥ saddharmaguṇamānasaḥ /
bhūyo 'ṣṭāṃgaiḥ praṇatvaivaṃ prārthayātsāṃjalimudrā // SvayambhuP_3.96 //

prasīdatu jaganmātarbhavatyāḥ samupāśritaḥ /
saṃbodhi sādhanotsau bhajāmi sarvadā mudāṃ // SvayambhuP_3.97 //

iti saṃprārthya saṃprājñau natvāṣṭāṃgairmudā ca tāṃ /
tatpadmāmṛtamādāya tridhyamañjulinā pivet // SvayambhuP_3.98 //

tadamṛtaṃ nipīyāsau saṃviśuddhatrimaṇḍalaṃ /
aṣṭākṣaṇavinirmuktaḥ saṃbuddhakṣaṇamāpnuvān // SvayambhuP_3.99 //

evaṃ kṛtvā sa ācārya devyā bhaktiparāyaṇaḥ /
saṃbuddhakṣaṇamāsādya sarva dharmmādhipo 'bhavat // SvayambhuP_3.100 //

tataḥ śrīmān sa ācāryo bodhisattva jagaddhite /
sa saṃghānyavasat tatra dharmadhātaurūpāśramaiḥ // SvayambhuP_3.101 //

tatsamabhyaṣitatvāt saṃpradeśaḥ śrī manoharaḥ /
syātsarvatrāpi mañjuśrīparvata iti viśrutaḥ // SvayambhuP_3.102 //

tatra śritaḥ sadāpyaspa dharmmadhātorūpāsakaḥ /
sarvasattva hitārthena prābhajansa jinātmajaḥ // SvayambhuP_3.103 //

tatsamīkṣāmalā sarvebrahmendrapramukhāapi /
sarvelokādhipāścāpi mudā tatra samāgatāḥ // SvayambhuP_3.104 //

tatraivo poṣaḍhaṃ dhṛtvā kṛtvā jāgaraṇaṃ niśi /
uṣitvā dhāraṇī mantraḥ dhyātvā tāṃ śrī jineśvarīṃ // SvayambhuP_3.105 //

yathāvidhi samabhyarcya kṛtvā pradakṣiṇāni ca /
kṛtvāṣṭāṃga praṇāmāni stutibhiścā bhajaṃ mudā // SvayambhuP_3.106 //

evaṃ tasyāmahādevyāḥ sarve tai śaraṇāśritāḥ /
dharmaśrīguṇasaṃpatti maharddhisiddhimāpnuvan // SvayambhuP_3.107 //

tataste cāmarāḥ sarve sendra brahmādayādhipāḥ /
vajrakūṭaṃ nagāvjaṃ taṃ samīkṣyante jinālayaṃ // SvayambhuP_3.108 //

anumodyābhinandante stasyāpi śaraṇe gatāḥ /
mahotsāhaiḥ samabhyarcya prabhajanta samādaraṃ // SvayambhuP_3.109 //

tataḥ sarve 'marāstaica sarvailokādhipāśca te /
asyāpi mañjuedevasya vajrācāryasya sadguroḥ // SvayambhuP_3.110 //

śaraṇe samupāsṛtya divya pūjopahārakaiḥ /
samabhyarcya mahotsāhaiḥ prābhajanta pramoditāḥ // SvayambhuP_3.111 //

evaṃ manvādayaḥ sarve manuyopiyaḥmaharṣayaḥ /
yatayoginaścāpi bhikṣavo brahmacāriṇaḥ // SvayambhuP_3.112 //

cailakā bodhisattvāśca mahāsattvā jinātmajāḥ /
te sarve samupāgatya tasyā devyā upāsakāḥ // SvayambhuP_3.113 //

yathāvidhi samabhyarcya prābhajanta pramoditāḥ /
tataste dharmmadhātauśca sarve 'pi śaraṇāśritāḥ // SvayambhuP_3.114 //

samabhyarcya mahotsāhaiḥ natvā kṛtvā pradakṣiṇāṃ /
suprasanna mukhāmbhojānta pramoditanaḥ // SvayambhuP_3.115 //

tataste ca mahāsattva mañjudevaṃ mahaddhiṃkim /
ācārya samutsāhaiḥ samarcayaṃ pramoditāḥ // SvayambhuP_3.116 //

pratyeka sugatāścāpi sarve tatra samāgatāḥ /
tāṃ devī dharmmadhātuṃ tamācāryaṃ ca samārcayaṃ // SvayambhuP_3.117 //

sarve tathāgatāścāpi pūjāmeghasarjanaiḥ /
tāṃ devīṃ dharmadhātuṃ tamācāryaṃ ca samācaryaṃ // SvayambhuP_3.118 //

evaṃmanyepi lokāśca praduṣṭvā samupāgatāḥ /
tāṃ devīṃ dharmadhātuṃ ca tamācāryaṃ ca prābhajan // SvayambhuP_3.119 //

etatpuṇyānubhāvena calitā sāvdhinagā mahī /
puṣpavṛṣṭiḥ śubhotsāhaṃ pravarttate samantataḥ // SvayambhuP_3.120 //

ityādiṣṭa munīndreṇa viśvabhūvā niśamyate /
sarve samāśritā lokā vismayaṃ samupāyayuḥ // SvayambhuP_3.121 //

tataḥ sarve 'pi te lokāstāṃ devīṃ śrīmaheśvarī /
dharmmadhātutamācāryaṃ draṣṭumabhiva vāñchire // SvayambhuP_3.122 //

tadāśayaṃ parijñāyaḥ gagaṇagañja utthitaḥ /
bhagavantantamānaspaśyannevamavravīt // SvayambhuP_3.123 //

bhagavan sarvamicchanti draṣṭuṃ tāṃ sugeśvarīṃ /
dharmmadhātuṃ tamācāryaṃ tadanujñāṃ dadātu naḥ // SvayambhuP_3.124 //

iti saṃprārthitaṃ tena bhagavānsa munīśvaraḥ /
gagaṇagañjamātmajña taṃ paśyannevamādiśat // SvayambhuP_3.125 //

sādhu sādhyāmahādevīṃ khagānanājineśvarīṃ /
dharmadhātuṃ tamācāryamapirdaṣṭuṃ yadīcchatha // SvayambhuP_3.126 //

tatra himālaye gatvā tāṃ śrī devīṃ khagānanāṃ /
dharmadhātuṃ tamācāryaṃ saṃbhajadhvaṃ yathā vidhi // SvayambhuP_3.127 //

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamyate /
sarve lokā mahotsāhai ratrāyayuḥ pramoditāḥ // SvayambhuP_3.128 //

ahamapi munīndrasya prāpyānujñāṃ pramoditaḥ /
taiḥsārddhaṃ prasthitau dūrātpaśyannimaṃmāyayau // SvayambhuP_3.129 //

atra prāpno 'haṃ samālokya dharmmadhātunnimaṃ mudā /
samabhyarcya mahotsāhaistai lokaiḥ prābhajaṃ saha // SvayambhuP_3.130 //

śraddhayā śaraṇaṃ gatvā kṛtvā cainaṃ pradakṣiṇāṃ /
stutvāṣṭāṃgaiḥ praṇatvā ca prārthayaṃ bodhisamvaraṃ // SvayambhuP_3.131 //

tato 'haṃ mañjudevākhyaṃ tamācārya samīkṣya ca /
samabhyarcya mahotsāhaiḥ prābhajadhvaṃ sahānujaiḥ // SvayambhuP_3.132 //

tatastasyopadeśa tāṃ śrīdevīṃ khagānanāṃ /
yathāvidhi samārādhya mahotsāhaiḥ samarcayaṃ // SvayambhuP_3.133 //

kṛtvā pradakṣiṇāṃ cāpi natvāṣṭāṅgaiḥ pramoditaḥ /
stutvā dhyātvā ca saṃbodhiṃ saṃprārthaya jagaddhite // SvayambhuP_3.134 //

etatpuṇyānubhāvena pariśuddha trimaṇḍalāḥ /
aṣṭākṣaṇa vinirmukto bodhisattvo bhavaṃ kṛtī // SvayambhuP_3.135 //

tataḥ sambodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
jitvā māragaṇān arhan kalāvapi jinobhave // SvayambhuP_3.136 //

evamasyā mahādevyāḥ ye ye śaraṇa āśritāḥ /
yathāvidhi samārādhya bhajeyu bodhimānasāḥ // SvayambhuP_3.137 //

te te sarve mahāsattvāḥ pariśuddha trimaṇḍalāḥ /
bodhisattvā mahābhijñā bhaveyu striguṇādhipāḥ // SvayambhuP_3.138 //

kutrāpi te nagacchet durggatiñca kadācana /
sadāsaṅgatisaṃjāta bhaveyuḥ śrī guṇāśrayāḥ // SvayambhuP_3.139 //

yathābhivācchitaṃ dravyaṃ datvārthibhyo samādarāt /
yathākāmaṃ sukhaṃ bhuktvā sañcarerañjagaddhite // SvayambhuP_3.140 //

tato viśuddhaśīlāste caturbrahma vihāriṇaḥ /
bodhisattvasamvaramādhāya saṃcareran sadā śubhe // SvayambhuP_3.141 //

tataste syu rmahāsattvāḥ saddharmma sukhalālasāḥ /
svaparātmahitādhārakṣāntivratasamāratāḥ // SvayambhuP_3.142 //

tataste sadguṇādhārā vīryavanto vicakṣaṇāḥ /
saddharmma sādhanodyuktā bhaveyu striguṇādhipāḥ // SvayambhuP_3.143 //

tataste sudhiyo dhīrā niḥkleśā vijitendriyāḥ /
samādhi guṇasampannā bhaveyubodhiyoginaḥ // SvayambhuP_3.144 //

tataste vimalātmānaḥ sarvavidyā guṇādhipāḥ /
prajñāśrī ratna saṃprāpto bhaveyuḥ sugatātmajāḥ // SvayambhuP_3.145 //

tataśca te sahāsattvāḥ sarve sattvā hitotsukāḥ /
sarvāpāya vidhi prājñā bhaveyuśtriguṇādhipāḥ // SvayambhuP_3.146 //

tataste bodhisaṃbhāra praṇidhiratnasāgarāḥ /
sarvasattvahitaṃ kṛtvā saṃcareraṃ sadāśubhe // SvayambhuP_3.147 //

tataśca te mahābhijñāḥ bhadraśrī satguṇānvitāḥ /
valiṣṭhā duṣṭa jetāro bhaveyu stribhaveśvarāḥ // SvayambhuP_3.148 //

tataste trividhāṃ bodhimāsādya bhadracāriṇaḥ /
sambodhijñānasadrantasamṛddhāḥ syu rmunīśvarāḥ // SvayambhuP_3.149 //

tataste sugatāḥ buddhāḥ daśabhūmīśvarājināḥ /
bodhimārge pratiṣṭhāpya kūryuḥ sarvānsudharmmiṇaḥ // SvayambhuP_3.150 //

evaṃ dharmamayaṃ kṛtvā sarvatra bhuvaneṣvapi /
sunivṛrtipadaṃ prāpya saṃprayāyurjinālayaṃ // SvayambhuP_3.151 //

evamasyā mahādevyā bhajano hūtamuktamaṃ /
puṇyaṃ mahattaraṃ siddhaṃ sambuddhapadasādhanaṃ // SvayambhuP_3.152 //

iti satyaṃ samākhyātaṃ sarvai rapi munīśvaraiḥ /
vijñāyāsyā mahādevyā bhajadhvaṃ śaraṇe sthitā // SvayambhuP_3.153 //

asyāpi dharma dhātauśca bhajanodbhūtamuktamaṃ /
puṇyaṃ mahattaraṃ siddhaṃ sambuddhapadasādhanaṃ // SvayambhuP_3.154 //

asyāpi mañjudevasyaḥ bhajanod bhūtamuktamaṃ /
puṇyaṃ mahattaraṃ siddhaṃ sambuddhapadasādhanaṃ // SvayambhuP_3.155 //

matveti yadi vo vāṃcchā vidyate saugate pade /
sarve yūyaṃ samādhāya bhajatāntra jinālaye // SvayambhuP_3.156 //

khagānanāsyāyā mahādevyāḥ śaraṇe ca samāśritāḥ /
dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavaṃ // SvayambhuP_3.157 //

ya eṣāṃ śaraṇe sthitvā dhyātvā smṛtvā samāhitāḥ /
nāmāpi samudāhṛtya bhajanti sarvadābhave // SvayambhuP_3.158 //

te sabhadrā nagacchanti durggatiṃ ca kadācana /
sadā sadgati saṃjātā bhaveyuḥ śrī guṇāśrayāḥ // SvayambhuP_3.159 //

bodhisattvā mahāsattvā saddharma bodhi cāriṇaḥ /
sarvasattva hitodyuktā bhaveyuḥ sugatātmajāḥ // SvayambhuP_3.160 //

evanteṣāṃ mahatsaukhyaṃ bhadraśrī sadguṇānvitaṃ /
sarvadāpi nirutpātaṃ pravarktate samāhitaḥ // SvayambhuP_3.161 //

daivotpātabhayanteṣāṃta vidyate samantataḥ /
yaktāndṛṣṭvā surāḥ sarve rakṣantīndrādayomudā // SvayambhuP_3.162 //

agnyutpātaṃbhayaṃ teṣāṃ vidyate na kadācana /
yat tāndṛṣṭvā prasīdanto rakṣeyurvahnayaḥ sadā // SvayambhuP_3.163 //

akāla maraṇād bhītisteṣānnavidyate kvacit /
yadyamopi samalokya rakṣati tāṃ prasāditaḥ // SvayambhuP_3.164 //

rākṣasasyābhayaṃ teṣāṃ vidyate na samantataḥ /
yad vāyavo 'pi tā vījya rakṣeyuḥ sarvadānugāḥ // SvayambhuP_3.165 //

yakṣasyāpi bhayaṃ teṣāṃ vidyate na sadā kvacit /
yakṣā samīkṣya rakṣeyuḥ sarve yakṣādhipā api // SvayambhuP_3.166 //

bhūtebhyo 'pi bhayanteṣāṃ vidyate na samantataḥ /
yadīśānopi tānpaśya saṃrakṣetsaṃpramoditāḥ // SvayambhuP_3.167 //

gandharvotpati to bhītisteṣānnavidyate kvacit /
dhṛtarāṣṭo 'pi tānpaśyat saṃrakṣetsaṃ prasāditaḥ // SvayambhuP_3.168 //

kumbhāṇḍebhyo 'pi nāstyevaṃ bhayanteṣāṃ kadācana /
viruḍhakohitān paśyanabhirakṣan prasādataḥ // SvayambhuP_3.169 //

nāgebhyo 'pi bhayanteṣāṃ vidyate na sadā kvacita /
virupākṣo hi samyaśyantānrakṣansamprasāditaḥ // SvayambhuP_3.170 //

yakṣebhyo 'pi sadā teṣāṃ vidyate na bhayaṃ kvacita /
kuvero hi samālokya saṃrakṣastān prasāditaḥ // SvayambhuP_3.171 //

bhayaṃ na kinnarebhyopi teṣāmasti kadācana /
drumo hitān mahāsattvā saṃvīkṣavat prasāditaḥ // SvayambhuP_3.172 //

guhyakebhyopi nāstyeva bhayanteṣāṃ sudharmmaṇāṃ /
vajrapāṇirhitānvīkṣya prasāditā bhavet sadā // SvayambhuP_3.173 //

tathā vidyādharebhyo 'pi bhayanteṣānna vidyate /
yataḥ sarvārthasiddho 'pi samyaśyanstān vetsadā // SvayambhuP_3.174 //

grahotpāta bhayanteṣāṃ vidyate na kadācana /
grahādhipāhi sarve 'pi samīkṣya tānavetsadā // SvayambhuP_3.175 //

tathā tārāgaṇotpātabhayaṃ teṣānnavidyate /
sarvāstā rāhi tānvīkṣya sarvatrā veyurābhavaṃ // SvayambhuP_3.176 //

siddhāḥ sādhyāścarudrāśca vīkṣyāveyuḥ sadāpi tān /
tattebhyopi bhayaṃ kvāpi teṣāṃ nāsti kadācana // SvayambhuP_3.177 //

tathā ca mātṛkotpātaṃ bhayaṃ nāsti kadācana /
sarvāhi mātṛkān dṛṣṭvā rakṣeyu stāṃ prasāditāḥ // SvayambhuP_3.178 //

mahākālo gaṇeśa skandaśca bhairavā api /
sarvadā tānsamālokya rakṣeyuḥ saṃprasāditāḥ // SvayambhuP_3.179 //

pretā bhūtāḥ piśāścāśca vetāḍā ḍākinīgaṇāḥ /
api tānsarvadālokya saṃrakṣeyuḥ prasāditāḥ // SvayambhuP_3.180 //

tebhyo 'pi bhayanteṣāṃ vidyate na kadācana /
sarve 'pi rtesahāyāḥ syu saṃvodhi dharmmasādhane // SvayambhuP_3.181 //

siṃhādi sarvajantubhyoḥ pakṣibhyo 'pi samantataḥ /
sarpādi kṛmikīṭebhyo bhayanteṣāṃ sadāpi na // SvayambhuP_3.182 //

duṣṭa pratyarthikebhyo 'pi taskarebhyopi sarvataḥ /
śatrubhyo 'pi bhayanteṣāṃ vidyate na samantataḥ // SvayambhuP_3.183 //

yadetatpuṇyaliptāstāṃ samīkṣya te prasāditāḥ /
sarve maitrī kṛpā sneha nivaddhāḥ syuhitārthinaḥ // SvayambhuP_3.184 //

evaṃ sarve 'pi satvāstāndṛṣṭvā saṃprasāditāḥ /
snigdhaciktāprasannāsyāḥ paśyeyu maitrībhāvataḥ // SvayambhuP_3.185 //

rājāno 'pi ca tāndṛṣṭvā maitrī snehasabhāvitāḥ /
suprasannāśayāḥ prītā mānayeyuḥ sadā mudā // SvayambhuP_3.186 //

mantrīṇo 'pi sadā teṣāṃ maitrīsneha sabhāṣitāḥ /
mānayeyuḥyathākāmaṃ saddharmma vratasādhanaṃ // SvayambhuP_3.187 //

brāmhaṇā api sarve ca teṣāṃ saddharmma sādhanaṃ /
dṛṣṭvānumoditātmāno dadhu bhadrāśivaṃ sadā // SvayambhuP_3.188 //

ṛṣayo 'pi tathā sarve tāṃ dṛṣṭvā saṃprasāditāḥ /
paśyantaḥ kṛpayā dṛṣṭvā modayeyuḥ subhāśiṣā // SvayambhuP_3.189 //

evaṃ ca yoginaḥ siddhā yatayo bramhacāriṇaḥ /
tīrthikāstāpasāścāpi vratinaścāpyupāsakāḥ // SvayambhuP_3.190 //

cairakā bhikṣavoścāpi bhikṣuṇyaścāpyupāsikāḥ /
api tāṃ sudṛśālokya nandayeyuḥ śubhāśiṣāḥ // SvayambhuP_3.191 //

evaṃ ca śrāvakāḥ sarve pratyeka sugatā api /
bodhisatvāśca sarve 'pi tān dṛṣṭvā saṃprasāditāḥ // SvayambhuP_3.192 //

kṛpayā dṛṣṭavānupaśyanto maitrī snehasubhāvinaḥ /
rakṣitvā bodhimārgeṣu niyājeyuḥ sadā bhavaṃ // SvayambhuP_3.193 //

evaṃ sarve 'pi saṃbuddhā dṛṣṭvā tāṃ saṃprasāditāḥ /
sarvadā kṛpayā rakṣyucārayeyurjjagaddhite // SvayambhuP_3.194 //

evaṃ teṣāṃ mahatpuṇyaṃ sambuddha padasādhanaṃ /
bhadraśrīguṇasaṃpatti samṛddhi siddhisaṃpradaṃ // SvayambhuP_3.195 //

evaṃ yūyamapi jñātvā sarvadā śaraṇāśritāḥ /
yathāśakti samabhyarcya bhajataitāṃstriratnikān // SvayambhuP_3.196 //

smṛtvā dhyātvāpi nāmāpi samuccārya sadā mudā /
eṣāmeva triratnānāṃ bhajadhvaṃ śaraṇe sthitā // SvayambhuP_3.197 //

etatpuṇyaviliptā ye pariśuddhatrimaṇḍalāḥ /
bhadraśrīguṇasaṃpannā bhaveste śubhāśayā // SvayambhuP_3.198 //

durgatiṃ te na gaccheyuḥ sadā sadgatisaṃbhavāḥ /
bodhisatvā mahāsatvā bhaveryubhadracāriṇaḥ // SvayambhuP_3.199 //

tataste sarvasatvānāṃ hitārtha sādhanodyatāḥ /
sudhīrā bodhisambhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_3.200 //

tato māragaṇāñjitvā niḥkleśā vijitendriyāḥ /
arhanta trividhāṃ bodhiṃprāpya yāyu jinālayaṃ // SvayambhuP_3.201 //

etsarva mayā khyātaṃ sarvairapi munīśvaraiḥ /
śrutvānumodanāṃ kṛtvā pracaradhvaṃ sadāśubhe // SvayambhuP_3.202 //

ityādiṣṭaṃ munīndreṇa niśamyate sabhāśritāḥ /
sarve tathānumodantaḥ prāpyānandatpravodhitāḥ // SvayambhuP_3.203 //

iti śrī svayambhūtpattisamuddeśa mahāhrada śoṣaṇa dharmmadhātu padmagirisaṃprasthāpano nāma tṛtīyo 'dhyāyaḥ /

caturtha adhyāyaḥ śrīsvayambhūcaityasamutpattikathā vītarāgatīrtharāṣṭrapravartano nāma

athāsautha mahāsattva maitreya sugatātmajaḥ /
bhagavantantamānaṃmya prāhaivaṃ sāñjalimudrā // SvayambhuP_4.1 //

kadātra bhagavān grāma nagarapaṅaktādayaḥ /
pravarttitā mahārāṣṭrāḥ tatsamādeṣṭumarhati // SvayambhuP_4.2 //

iti saṃprārthite tena maitreyena niśasya sa /
bhagavāntaṃ mahābhijñaṃ samālokyaivamādiśat // SvayambhuP_4.3 //

sādhu śṛṇu mahāsattva maitreya tvaṃ samāhitaḥ /
tatkālaṃ saṃpravakṣyāmi yadātra vasatirabhūt // SvayambhuP_4.4 //

yadāyuṣnṛṇāṃ varṣacatvāriśatsahasrake /
dharmmarājo jagannāthaḥ krakuchando munīśvaraḥ // SvayambhuP_4.5 //

sarva vidyādhipaḥ śāstā traidhātuka vināyakaḥ /
sarvajño 'ha mābhijñestathāgato jino 'bhavat // SvayambhuP_4.6 //

ma saṃbuddhā jagallokahitārthena sasāṃdhikaḥ /
kṣemāvatyā mahāpuryyādupārāme manorame // SvayambhuP_4.7 //

vihāre saugatāvāse saddharmmasamupādiśat /
ādimadhyāntakalyāṇaṃ vijahāra prabhāsayan // SvayambhuP_4.8 //

tadā saṃbodhisattvo 'haṃ jyotipālābhidhaḥ sudhīḥ /
śāstārantaṃ krakucchandaṃ samārādhya sadābhajaṃ // SvayambhuP_4.9 //

tadā sa bhagavāñchāstā krakucchando jagaddhite /
janapadeṣu saddharmmaṃ samupādeṣṭumaicchataḥ // SvayambhuP_4.10 //

tataḥ sa bhagavān śāstā sarvasaṃghaiḥ samanvitaḥ /
sarvatra bhadratāṃ kṛtvā saṃbhāṣayansamācarat // SvayambhuP_4.11 //

evaṃ sa sañcarañchāstā sarvatra dharmmamādiśat /
krameṇehasamātaḥ sandadarśa samantataḥ // SvayambhuP_4.12 //

dṛṣṭvemaṃ dharmmadhātuṃ saṃprajvalita jinālayaṃ /
sasaṃgha samupāśritya prābhajadvidhinā mudā // SvayambhuP_4.13 //

tataḥ sa prasthitotraiva śaṃkhabhidhe śilāccayaṃ /
mahachuddhaśilāyāṃ ca vijahāra sa sāṃdhikaḥ // SvayambhuP_4.14 //

tatra taṃtri jagannāthaṃ krakuchando munīśvaraṃ /
sabhāmadhyāsanāsīnaṃ bhikṣusaṃghaiḥ puraskṛtaṃ // SvayambhuP_4.15 //

samālokya mahāsattvā jinātmajāḥ /
tatsaddharmmāmṛtaṃ pātuṃ saṃharṣitāḥ samāgatāḥ // SvayambhuP_4.16 //

bhikṣuṇyāpi śuśīlādyā ścailakāścāpyupāsakāḥ /
cailakā vratinaścāpi sarve upāsikā api // SvayambhuP_4.17 //

bodhisattvā mahāsattvā saddharmma guṇalālasāḥ /
tatsaddharmmāmṛtaṃ pātuṃ sarve te samupāgatāḥ // SvayambhuP_4.18 //

bhagavantantaṃ samabhyarcya kṛtvā pradakṣiṇānyapi /
natvā sāṃjalayastatra paśyantaḥ samupāśrayan // SvayambhuP_4.19 //

tathā brahmādayaścāpi maharṣayastapasvinaḥ /
yatayo yoginaścāpi munayo brahmacāriṇaḥ // SvayambhuP_4.20 //

evaṃ śakrādayo davāḥ sarve lokādhipā api /
grahāstārāgaṇāḥ siddhāsādhyā vidyādharā api // SvayambhuP_4.21 //

gandharvā kinnarā yakṣā guhyakā rākṣasā api /
dānavā garuḍā nāgāstathānyeha samāgatāḥ // SvayambhuP_4.22 //

bhagavantaṃ sasaṃghantaṃ samabhyarcya pramoditāḥ /
natvā dharmmāmṛtaṃ pātumupatasthuḥ samāhitāḥ // SvayambhuP_4.23 //

evaṃ ca brāhmaṇā vijñā rājānaḥ kṣatriyā api /
vaiśyāśca mantriṇo 'mātyāḥ sainyā bhṛtyā janānyapi // SvayambhuP_4.24 //

gṛhasthe dhaninaḥ śreṣṭhāḥ sādhavaśca mahājanāḥ /
śilpino vanijaścāpi sārthavāhaśca paurikāḥ // SvayambhuP_4.25 //

prajā jānapadāśrāmyāḥ kārpaṭikāśca śailikāḥ /
evaṃmanye 'pi lokāścasarvadigbhyaḥ samāgatāḥ // SvayambhuP_4.26 //

bhagavantantamālokya praṇatvā samupāgatāḥ /
yathākramaṃ samabhyarcya kṛtvā pradakṣiṇānyapi // SvayambhuP_4.27 //

kṛtvāṣṭāṃga praṇāmañca kṛtāṃjali puṭo mudā /
tatsaddharmmāmṛtaṃ pātuṃ tatsabhāyāṃ samantataḥ // SvayambhuP_4.28 //

parivṛtya puraskṛtya samāśritya samāhitāḥ /
gurukṛtya munīndrantaṃ samudvīkṣya niṣedire // SvayambhuP_4.29 //

tataḥ sa bhagavāndṛṣṭvā sarvāstānsamupasthitān /
āryasatyaṃ samālakṣya saddharmmaṃ samupādiśat // SvayambhuP_4.30 //

tatsaddharmmāmṛtaṃ pītvā sarve 'pi te pravodhitāḥ /
bodhicaryā vrataṃ dhartuṃ samecchanta prasāditāḥ // SvayambhuP_4.31 //

tadāśayaṃ parijñāya bhagavān sa munīśvaraḥ /
bodhisattvātma mārmetyaḥ sampaśyannevamādiśat // SvayambhuP_4.32 //

kulaputra mudāyepi śraddhayā saugatevṛṣe /
pravrajituṃ samīcchanti tatra pravrajitādritāḥ // SvayambhuP_4.32 //

atra ye hyupachando 'ha sarva dharmmārthasiddhide /
pravrajyā śāsane bauddhe caranti bodhisaṃvaraṃ // SvayambhuP_4.34 //

te sarve pātakā muktāḥ pariśuddha trimaṇḍalāḥ /
niḥkleśā vimalātmāno bodhisattvā jitendriyāḥ // SvayambhuP_4.35 //

jitvā māragaṇānduṣṭān hantā brahmacāriṇaḥ /
trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ // SvayambhuP_4.36 //

iti matvātra saṃsāre ye vāṃchanti sunirvṛtiṃ /
tatra pravrajyā sānbauddhaṃ carantu śraddhayā vrataṃ // SvayambhuP_4.37 //

ityādiṣṭaṃ munīndreṇa niśamya te pravodhitāḥ /
sabhāsīnā mahāsattvāḥ pravrajintu samīchire // SvayambhuP_4.38 //

tato guṇadhvajādīnāṃ brāhmaṇānāṃ catuḥśataṃ /
tathā bhayaṃ dadānāma kṣatriyāṇāṃśatatrayaṃ // SvayambhuP_4.39 //

tathāneka mahāsattvā vaiśyāśūdrāśca sajjanāḥ /
sarve 'pi suprasannāste pravrajituṃ samīcchire // SvayambhuP_4.40 //

tataste sarva utthāya sāñjalayaḥ purāgatāḥ /
bhagavantaṃ tamānamya prārthayannevamādarāt // SvayambhuP_4.41 //

bhagavannātha sarvajña dhṛtvājñā bhavatāṃ vayaṃ /
pravrajyaśāsana bauddhecartumichāmahe vrataṃ // SvayambhuP_4.42 //

bhagavansta bhavānasmān sarvān paśyan kṛpā dṛśā /
samanvāgatya saddharmma niyojayitumarhati // SvayambhuP_4.43 //

iti taiḥ prārthite sarvairbhagavānsa munīśvaraḥ /
sarvānstān sanmatin paśyan samāmanbhyaivamādiśat // SvayambhuP_4.44 //

yadyatra saugate dharmma pravrajituṃ samīcchatha /
etat pravrajya sarvatra caradhvaṃ saugataṃ vrataṃ // SvayambhuP_4.45 //

ityādiśya sa saṃbuddhaḥ pāṇinā tacchiraḥspṛśan /
tānsarvānsaugate dharme samanvāharadādarāt // SvayambhuP_4.46 //

tato 'vatārya te keśān rakta cīvara prāvṛtāḥ /
khikhirī pātramādhāya sarve 'pi bhikṣuvo bhavan // SvayambhuP_4.47 //

tataḥ sa bhagavāntebhyoḥ yatibhyo saṃmyak saṃbodhipākṣikān /
saddharmmānsamupādiśya pradadau bodhisamvaraṃ // SvayambhuP_4.48 //

tataste vimalātmāno niḥkleśā vimalendriyāḥ /
satkāraṃ lābha niḥkāṃkṣā vītasaṃgā niraṃjanāḥ // SvayambhuP_4.49 //

svaparātma samācārāḥ saṃsāragatiniḥspṛhāḥ /
māracaryā nirāsaktāḥ samaloṣṭa suvarṇṇikāḥ // SvayambhuP_4.50 //

kleśā nirmalātmāno pariśuddha trimaṇḍalāḥ /
arhanta bhadrakā cārā babhubu brahmacāriṇaḥ // SvayambhuP_4.51 //

tatassarve 'pi te bauddhā yatayo bodhicāriṇaḥ /
sarvasattva hitaṃ kṛtvā saṃpracāransadāśubhe // SvayambhuP_4.52 //

tataste ti viśuddhātmāḥ pañcābhijñā maharddhikāḥ /
vandyāḥ pūjyāḥ sadevānāṃ lokānāṃ guravo bhavan // SvayambhuP_4.53 //

tasmiṃśca samaye tatra gireḥ śaṃkhasya mūrddhani /
vajrasattva karāṅguṣṭhānniścacārāmbu nirmmalaṃ // SvayambhuP_4.54 //

tademānvadbhuti spandaṃ puṇyatīrthamahatsarit /
yadabhūt sarvalokānāṃ catuvargaphalapradā // SvayambhuP_4.55 //

bhūyo 'pi sādadī tasyaḥ krakuchanda spatāyinaḥ /
saddharmma deśanā vākyāvabhūvā ti pavitratā // SvayambhuP_4.56 //

tenāsau sarvatīrthāgrā vāgmatītiprasiddhitā /
bhadraśrī guṇa saṃbhartrī sarvapāpa viśodhanī // SvayambhuP_4.57 //

ye tatra vidhinā snātvā pitṛ devāditarpaṇaṃ /
kṛtvā dānādikaṃ datvā vrataṃ cāpi prakurvate // SvayambhuP_4.58 //

te saṃghavimalātmāno bhadraśrīsadguṇānvitāḥ /
yathākāmaṃ sukhaṃ bhutvā saṃprayānti jinālayaṃ // SvayambhuP_4.59 //

iti matvā sadā tatra snātvā pitrāditarppaṇaṃ /
dānādi saṃvaraṃ kṛtvā sacarantāṃ jagaddhite // SvayambhuP_4.60 //

tasyā darśanamātreṇa pītāmvu vimātrake /
sparśanādapi naśyante sarvāṇi pātakānyapi // SvayambhuP_4.61 //

prakṣālyāpi ca tatrāsyaṃ gaṃgā snāna phalaṃ labheta /
śilasiṃ ca mātreṇa śuddhānte indriyāni ṣaṭ // SvayambhuP_4.62 //

evaṃ mahattaraṃ puṇyaṃ vāgmatī bhajanodbhavaṃ /
sarve tīrthottamākhyātaṃ te nāsau vāgmatī jinaiḥ // SvayambhuP_4.63 //

iti matvātra saṃsāre icchanti ye sadāśubhaṃ /
vāgmatī śrī sukhādhārāṃ bhajantu sarvadāpi te // SvayambhuP_4.64 //

bhūyopyanyā sarijjātā tasyaiva karasaṃbhavā /
sāpi pavitritā bhūtā krakuchandasya vākyataḥ // SvayambhuP_4.65 //

tatra pravrajitānāṃ yat śmaśrukeśanakhāni ca /
kṛtvā bhāgadvayaṃ tatra bhāgamekaṃ pracikṣipuḥ // SvayambhuP_4.66 //

tadā keśāvatītyāsītprasiddhā sā mahānadī /
eka bhāgantu tatraiva saṃsthāpitaṃ śilātale // SvayambhuP_4.67 //

yāvanti śmaśru keśāni tāvantyapi śilātale /
prādurbhūtāni caityāni tāṃnyadyāpi vasaṃti hi // SvayambhuP_4.68 //

sāpi nadī mahātīrtha vāgmatī va prasīddhatā /
teṣāṃ pravrajitānāṃ hi mahatpuṇyānubhāvataḥ // SvayambhuP_4.69 //

teṣāṃ pravrajitānāṃca bhikṣuṇāṃ brahmacāriṇāṃ /
tadāpuṇya mahākīrti śabda sarvatra prāsarat // SvayambhuP_4.70 //

tadanantaramaṣṭau ca vītarāgā nirāśrayāḥ /
jyotirūpā nirākārāḥ prādurbhūtā jagaddhite // SvayambhuP_4.71 //

ekaḥ śaṃkhagireḥ pārśve maṇicūḍāśramāntike /
maṇiliṃga iti khyātaḥ so 'dyāpi saṃpratiṣṭhitaḥ // SvayambhuP_4.72 //

dvitīyo bhucca gokarṇa sthale jyotirṣayākṛtiḥ /
cārugirau tṛtīyaśca kumbhatīrthe caturthakaḥ // SvayambhuP_4.73 //

paṃcamaḥ phaṇiśailaśca ṣaṣṭhaśca gartakasthale /
saptamo gandhavatyāṃ ca aṣṭamo vikramasthale // SvayambhuP_4.74 //

ete 'ṣṭau mahādevāḥ vītarāgā niraṃjanāḥ /
jyotirūpā nirāṃkārāḥ prādurbhūtā jagaddhite // SvayambhuP_4.75 //

atraiṣāṃ vītarāgānyanubhāvāt samantataḥ /
manoramāmahī jātā sarva pīṭhoktamāvanau // SvayambhuP_4.76 //

tadāyobhū mahāsvo mahāsaṃmata vaṃśajaḥ /
kṛpākāruṇya bhadrātmā bodhisattvo nṛpo 'bhavat // SvayambhuP_4.77 //

tatra sa nṛpa rājendraḥ krakuchandena tāyinā /
sahātra draṣṭumāyātaḥ svayaṃbhuvaṃ khagānanāṃ // SvayambhuP_4.78 //

dūrātsa yenamālokya svayaṃbhuvaṃ jinālayaṃ /
praṇatvā samupāgatya cakre pradakṣiṇātrayaṃ // SvayambhuP_4.79 //

tato 'bhyarcye mahotsāhaireṇaṃ pañcajinātmakaṃ // SvayambhuP_4.80 //

aṣṭāṃgaiśca praṇatvā ca prābhajaccharaṇāśritaḥ /
tatastathā ca rājendro mañjudevaṃ ca saṅguruṃ // SvayambhuP_4.81 //

yathāvidhi samabhyarcya prābhajatsaṃpramoditaḥ /
tatastathā sa rājendraḥ khagānanāṃ jineśvarīṃ // SvayambhuP_4.82 //

yathāvidhi samabhyarcya mahotsāhairmudābhajat /
tato 'ṣṭau vītarāgāśca sarvānatā tsvayaṃbhuvaḥ // SvayambhuP_4.83 //

dṛṣṭvā samudito rājā mahotsāhaistathā bhajat /
etatpuṇyānubhāvaiḥ sa mahatpuṇyāśayaḥ kṛtī // SvayambhuP_4.84 //

sarvadharmmādhi rājendraḥ sarvalokādhipo vabhau /
sarva vidyādhipo rājā bhadraśrī sadguṇāśrayaḥ // SvayambhuP_4.85 //

tena dharmākaro nāmno prasiddhau 'bhūdvirājiteḥ /
tataḥ so 'tra mahārājaḥ saṃsthāstuṃ kāma ātmanā // SvayambhuP_4.86 //

krakuchandaṃ munīndrantaṃ praṇatvaivaṃ nyavedayat /
bhagavanyaha vāṃchāstā vijānīyāt mamecchitaṃ // SvayambhuP_4.87 //

tadanujñāṃ padatvāmenugrahaṃ kartumarhati /
iti saṃprārthite tena bhagavānsa munīśvaraḥ // SvayambhuP_4.88 //

dharmmākaraṃ narendraṃntaṃ sampaśyannevamādiśat /
sādhu rājan mahāsattva yadevaṃ tvaṃ samīcchasi // SvayambhuP_4.89 //

tathātvamiha san sthitvā pālayaṃ bodhayan prajāḥ /
tathātrasakaralāllokān saṃsthāpya saṃprabodhayan // SvayambhuP_4.90 //

bodhimārge pratiṣṭhāpya cārayasva sadā śubhe /
dharmmeṇa pālayan sarvāllokān svayaṃ samācaran // SvayambhuP_4.91 //

yathākāma sukhaṃ tu prāsacarasva jagaddhite /
dharmmanītyā samādhāya kṛtvā lokahitaṃ sadā // SvayambhuP_4.92 //

sādhayanvodhi sambhāraṃ sadeha nivasāśritāḥ /
sadāsya śaraṇe sthitvā dharmmadhātoḥ svayambhuvaḥ // SvayambhuP_4.93 //

śraddhayā bhajanaṃ kṛtvā saṃcarasva jagaddhite /
asyāḥ khagānanāyāśca devyāḥ śaraṇa āśritaḥ // SvayambhuP_4.94 //

sarvadā bhajanaṃ kṛtvā carasva bodhisaṃvaraṃ /
asyāpi mañjudevasya sadguroḥ samupāśritaḥ // SvayambhuP_4.95 //

buddhānuśāsanaṃ dhṛtvā saddharmme saṃcaraṃsva sa /
eṣāṃ ca vītarāgānāmaṣṭānāmapi sarvadā // SvayambhuP_4.96 //

śraddhayā bhajanaṃ kṛtvāḥ sādhaya dharmmamuktamaṃ /
vāgmatī pramukhānāñca tīrthānāṃ samupāśrayena // SvayambhuP_4.97 //

snāna dānādikaṃ kṛtvā pittṛndevāñca toṣayan /
labdhā trikāya saṃśuddhiṃ dhṛtvā saṃbodhimānasaṃ // SvayambhuP_4.98 //

sarvasattvā hitaṃ kṛtvā nivasasva yathāsukhaṃ /
evaṃ rājendra lokāṃśca sarvānapi pravodhayaṃ // SvayambhuP_4.99 //

eteṣāmapi sarveṣāṃ saṃsthāpya śaraṇe sadā /
pūjā bhakti mahotsāhaiḥ cārayitvā samādarāt // SvayambhuP_4.100 //

bodhimārge pratiṣṭhāpya cārayasva sadā śubhe /
evaṃ kṛtvā mahārāja saṃbodhi nihitāśrayaḥ // SvayambhuP_4.101 //

bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite /
etatpuṇyābhiliptātmā bhaviṣyasi jinātmajaḥ // SvayambhuP_4.102 //

bodhisattva mahābhijñā bhadraśrī sadguṇāśrayaḥ /
kadācidapi naivatvaṃ durgatau ca kvacitsareḥ // SvayambhuP_4.103 //

sadāsadgati saṃjātoḥ samṛddhi siddhimānsudhīḥ /
śrīmānsarvaguṇādhīśaḥ sarvalokādhipaḥ kṛti // SvayambhuP_4.104 //

krameṇa bodhisaṃbhāraṃ pūrayitvā samāhitaṃ /
triratna bhajanotsāha mahānandasukhaṃ sadā // SvayambhuP_4.105 //

bhuṃjānā nirmmalācāraścaturbrahma vihāriṇaḥ /
niḥkleśo nirjayan mārān sarvānarhantvamāptavān // SvayambhuP_4.106 //

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyāḥ /
lokāḥ sarve 'pi caivaṃhi pariśuddhatrimaṇḍalāḥ // SvayambhuP_4.107 //

bodhisattvā mahāsattvāḥ sadā sadgati saṃbhavāḥ /
bodhicaryā vrataṃ dhṛtvā saṃcaranto jagaddhite // SvayambhuP_4.108 //

jitvā māragaṇānsarvāśvaturbrahma vihāriṇaḥ /
niḥkleśā nirmmalātmānaḥ saṃsāragati niḥspṛhā // SvayambhuP_4.109 //

arhanta trividhāsambodhiṃ prāpya buddhatvamāpnuyuḥ /
eṣāṃ ca vītarāgānāṃ aṣṭānāmapi sāmprataṃ // SvayambhuP_4.110 //

pūjāphala viśeṣatvaṃ va kṣyāmi śṛṇu tannṛpaḥ /
vāgmatisalile yastu snātvā nityaṃ samāhitaḥ // SvayambhuP_4.111 //

aṣṭāvetān maheśān vītarāgān sadā bhajet /
yatatpuṇya viśuddhātmā śrī samṛddhi sukhānvitaḥ // SvayambhuP_4.112 //

saṃsāre sarvadā saukhyaṃ bhuktvā yāyācchivālayaṃ /
ghṛtena snāpayet yastu vītarāgān svayaṃbhūvaḥ // SvayambhuP_4.113 //

śivālayaṃ vrajet so 'pi madhurā brahmamandiraṃ /
dadhnā yaḥ snāpayed devān vītarāgān svayaṃbhuvaḥ // SvayambhuP_4.114 //

sa yāyād vaiṣṇavaṃ lokaṃ śrī samṛddhi sukhāśrayaṃ /
snānādikṣurasenāpi vidyādharaṃ padaṃ vrajet // SvayambhuP_4.115 //

gandhodakena gāndharva kṣīreṇa śaśinaḥ padaṃ /
śītodakena śuddhātmā niṣpāpā nirmalendriyaṃ // SvayambhuP_4.116 //

eṣāṃ pūjāṃ ca yaḥ kuryānnānāpuṣpaiḥ sugandhitaiḥ /
sarva kāma sukhaṃ bhuktvā modate manujādhipaḥ // SvayambhuP_4.117 //

vilvapatrāṇi śreṣṭhāni rohaṇarccaṃ atandritaḥ /
śivaṃ sarvatra prāpnoti yajñānāṃ ca sahasrakaṃ // SvayambhuP_4.118 //

naivedyaṃ ḍhokayedyaḥ sa dīrdhāyuḥ syād vali nṛpaḥ /
dīpamālāṃ ca yo dadyāttejasvī syātsudṛṣṭimān // SvayambhuP_4.119 //

gugguruṃ yo dahettasya naśyate sarvapātakaṃ /
tilapātraṃ ca yodadyādurggati sa vrajennahi // SvayambhuP_4.120 //

suvarṇaṃ ye pradadyācca sa yāyāt saṅgatau sadā /
tiladhenuṃ pradadyādyoḥ sa saṃ yāyācchivālayaṃ // SvayambhuP_4.121 //

raupyakhurāṃ hema śṛṃgī raṇad ghaṇṭhāvalaṃ vinā /
savatsāṃ kapilāṃ dadyādyaḥ sa yajñaphalaṃ labhet // SvayambhuP_4.122 //

yo ratnakaṃcukaṃ dadyāt sa bhaved bahuratnavān /
vastravān vastradānena bhūmidānena bhūmivān // SvayambhuP_4.123 //

tūryasaṃgīti nṛtyādi mahotsāhaṃ pracārayet /
yaḥ sadivya śrutiprāptaḥ śivapārśvacaro bhavet // SvayambhuP_4.124 //

nīlotpalārkapadmāni yo dadyāt sa śriyaṃ labhet /
yo 'rcayed vilvapatreṇa sa baliṣṭho bhavet kṛtī // SvayambhuP_4.125 //

dhatturakena nirvārya kena vīreṇa sad vano /
sugandhikusumaiḥ sarvai yoṣṭāvapi samarcayat // SvayambhuP_4.126 //

sa śrīmān subhago dhīmān bhavetsaugandhitāśraye /
divyātisundaraḥ kāntā bhadraśrī sadguṇāddhimān // SvayambhuP_4.127 //

puṣpaiḥ patraiḥ phalamūlaistotrai rvā yo 'rcayecchivān /
sa devālayamāsādya bhuktvā divyasukhaṃ caret // SvayambhuP_4.128 //

yaśca pradakṣiṇāṃ kṛtvā bhajennityaṃ samādarāt /
rūpavānsa bhavedante saṃprayāyācchivālayaṃ // SvayambhuP_4.129 //

yaśca stotraiḥ prasannātmā bhajetetānmaheśvarān /
sa tu pitrālayaṃ gatvā mahānanda sukhaṃ labhet // SvayambhuP_4.130 //

yaścanāma samuccārya japitvā ca samāhitaḥ /
so 'pi śrīmān mahābhijñaḥ prānte yāyācchivālayaṃ // SvayambhuP_4.131 //

aṣṭāṃgaiḥ praṇatiṃ kṛtvā yo bhajet tān maheśvarān /
sa yāyāt saṅgatāveva durgatiṃ na kadācan // SvayambhuP_4.132 //

smṛtvā dhyātvā samuccārya nāmapi yo bhajat sadā /
sa divyāmṛtabhuṃjāno ramed divi yathāsukhaṃ // SvayambhuP_4.133 //

yaśca dṛṣṭā prasannātmā praṇamet sāṃjalirmudā /
so 'pi divyāmṛtaṃ bhuktvā ramet svarge suraiḥ saha // SvayambhuP_4.134 //

ityeṣāṃ vītarāgāṇāmaṣṭānāṃ bhajanād dhruvaṃ /
viśeṣaphalamājñāya bhajasvaināṃ yathecchayā // SvayambhuP_4.135 //

tadatra bhūtale śuddha vidhāya puramāśrayan /
sarvāllokān pratiṣṭhāpya pālayansarvadā vasa // SvayambhuP_4.136 //

tadātra sarvadigbhyo 'pi sarvalokāḥ pramoditāḥ /
āgatya saṃsthiti kṛtvāni vaseyuḥ sadā mudā // SvayambhuP_4.137 //

tadā jānapadāścātra grāmāścanagarāṇyapi /
nirgama paktanaṃ cāpi pravarkteyuḥ samantataḥ // SvayambhuP_4.138 //

tathā devā surendrāścaṃ sarve lokādhipā api /
āgatyātra samālokya dharmadhātoḥ svayaṃbhuvaḥ // SvayambhuP_4.139 //

gandharvā guhyakā yakṣāḥ kinnarā rākṣasā api /
kumbhāṇḍā garuḍā nāgāḥ siddhā vidyādharā api // SvayambhuP_4.140 //

sādhyāśca mātṛkā ścāpi sa bhairavagaṇā api /
ṛṣayo yoginaścāpi yataya stīrthikā api // SvayambhuP_4.141 //

śrāvakā bhikṣavo 'rhanta ścailakāścāpyupāsakāḥ /
bodhisattvā mahāsattvāḥ śaiva kaulāśca vaiṣṇavāḥ // SvayambhuP_4.142 //

āgatyātra samālokya dharmmadhātoḥ svayaṃbhuvaḥ /
devyāḥ khagānanāyāśca mañjudevasya saṅguroḥ // SvayambhuP_4.143 //

eṣāṃ ca vītarāgānāṃ tīrthānāṃ cānubhāvatāṃ /
prasāditāḥ samāśritya bhajeyuḥ sarvadā mudā // SvayambhuP_4.144 //

tadātra sarvadaiteṣāṃ sarvā puṇyānubhāvataḥ /
subhikṣaṃ maṃgalotsāhaṃ nirutpātaṃ bhaveddhruvraṃ // SvayambhuP_4.145 //

ityādiṣṭaṃ munīndreṇa krakuchandena sapratuḥ /
dharmmākara samākarṇya tatheti pratibudhyata // SvayambhuP_4.146 //

tataḥ saḥnṛpa utthāya sāñjalistaṃ munīśvaraṃ /
krakucchanda sa saṃghaṃ ya praṇatvevaṃ nyavedayata // SvayambhuP_4.147 //

bhagavan bhavatāmājñāṃ dhṛtvāhamatra sarvadā /
puraṃ vidhāya lokānāṃ hitārthe nivase khalu // SvayambhuP_4.148 //

tad bhavān kṛpayālokya sarvadātra himālaye /
sasaṃgho dharmmamādiśya viharaṃtu jagaddhite // SvayambhuP_4.149 //

iti saṃprārthite tena bhagavān sa munīśvaraḥ /
dharmmākaraṃ mahāsattvaṃ taṃ paśyannevamavravīt // SvayambhuP_4.150 //

nāhaṃ sadātra tiṣṭheyaṃ careyaṃ sarva bhūtale /
sarvasattva hitārtha hi bhavāmi dharmmadikṣiṇaḥ // SvayambhuP_4.151 //

ityādiśya munīndreṇa krakuchandaḥ sa sāṃdhikaḥ /
tataḥ saṃprasthito 'nyatra deśeṃ saṃbhāṣayan yayau // SvayambhuP_4.152 //

tato dharmākaraḥ so 'tra vidhāya nagaraṃ tathā /
rājyāṃgāni pratisthāpya rājyaṃ kṛtvādhyatiṣṭhata // SvayambhuP_4.153 //

tadātra sarve āgatya mandireṣu samantataḥ /
āśritya saṃsthitiṃ kṛtvā nivasanto mudā caran // SvayambhuP_4.154 //

tato 'nyepi samāyātāḥ sarvadigbhyo 'tra sarvataḥ //

jānapade purenekaṃ grāmeṣu nyavasan mudā // SvayambhuP_4.155 //

tathā devā surādyāśca sarve lokādhipā api /
svasvaparijanaiḥ sārddhaṃ āgatyātra mudā vasan // SvayambhuP_4.156 //

tathā maharṣayaścāpi yatayo brahmacāriṇaḥ /
yogino bhikṣavo 'rhanto vratinaścāpyupāsakāḥ // SvayambhuP_4.157 //

bodhisattvā mahāsattvā ścailakāḥ śrāvakā api /
yathābhilaṣite deśe kṛtvā śramaṃ samāśrayan // SvayambhuP_4.158 //

tathānya tīrthikāḥ śaivā vaiṣṇavāḥ kaulikā api /
yathābhilaṣite sthāne kṛtvāśramaṃ samāśrayan // SvayambhuP_4.159 //

pratyeka sugatāścāpi samāgatya samantataḥ /
vivikte āśrame ramye samāśritya mudā vasan // SvayambhuP_4.160 //

munīndrā api cāgatya vihṛtyātra sasāṃdhikāḥ /
prārya sambodhi saddharmmaṃ samādeśyan tvarāgatāḥ // SvayambhuP_4.161 //

evaṃ puṇyatamā bhūmīriyaṃ himālayāhavayā /
sukhāvatinibhāramyā bodhisattva samāśraya // SvayambhuP_4.162 //

vahūni cātra tīrthāni sarvapāpaharāṇyapi /
jātāni santi sarvārtha samṛddhi siddhidāṇyapi // SvayambhuP_4.163 //

tadeteṣu ca tīrtheṣu snātvā carata sadvrataṃ /
pāpaṃ hantuṃ śubhaṃ prāptuṃ samīchantyatra ye narāḥ // SvayambhuP_4.164 //

ye 'tra tīrtheṣu sarveṣu snātvā nityaṃ samāhita /
japa yajñādi karmmāṇi kṛtvā caranti samvaraṃ // SvayambhuP_4.165 //

pitṛñcāpi samabhyarcya devāñca śraddhayādarāt /
datvā dānaṃ samādhāya dhyātvāpīśaṃ bhajanti ca // SvayambhuP_4.166 //

te 'pi sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ /
śrīmantaḥ siddhi mantaśca bhaveyuḥ sadguṇāśrayāḥ // SvayambhuP_4.167 //

tataste sarva sattvānāṃ hitārthe dharma sādhakāḥ /
bodhisattvā mahāsattvāḥ bhaveyuḥ sugatātmajāḥ // SvayambhuP_4.168 //

tataste bodhisambhāraṃ pūrayitvā yathākramaṃ /
triratna bhajanaṃ kṛtvā saṃcarerañjagaddhite // SvayambhuP_4.169 //

tataste vimalātmāno niḥkleśā vijitendriyāḥ /
arhanta strividhāṃ bodhiṃ prāpyeyuḥ saugataṃ padaṃ // SvayambhuP_4.170 //

evaṃ matvātra tīrtheṣu sarveṣu bodhivāṃchibhiḥ /
nātvā dānādi karma karttavya sarvadā bhave // SvayambhuP_4.171 //

ityādiṣṭaṃ munīndreṇa samādiṣṭaṃ nisamya te /
sarva sabhāśritā lokāḥ prābhyanandan pravodhitāḥ // SvayambhuP_4.172 //

iti śrī svayaṃbhū caitya samutpatti kathā vītarāgatīrtha rāṣṭra pravarttano nāma caturtho 'dhyāyaḥ samāptaḥ /

pañcama adhyāyaḥ svayambhūtpatyaneka tīrthasaṃjātapuṇyamahātmyavarṇano nāma

athāsau ca mahāsattva maitreya sāñjalirmudā /
bhagavantaṃ tamānasya prārthayedevamādarāt // SvayambhuP_5.1 //

bhagavan tatra tīrthānāṃ snātvā dānādi karmmajaṃ /
puṇyaphala viśeṣatvaṃ samādiśatu sāmpratam // SvayambhuP_5.2 //

iti saṃprārthite tena bhagavānsa munīśvaraḥ /
maitreyaṃ taṃ mahāsattvaṃ sampaśyannevamādiśat // SvayambhuP_5.3 //

sādhu śṛṇu mahāsattva tīrtha sevā phalodbhavaṃ /
puṇyaṃ tad viśeṣatvaṃ vakṣāmi sarva bodhane // SvayambhuP_5.4 //

tadyathā mūlatīrthāni kathyante dvādaśātra hi /
mahāpuṇyāni sarveṣāṃ tīrthānāṃ yāni bhūtale // SvayambhuP_5.5 //

amogha phaladāyinyāṃ vāgmatyāṃ yatra saṃgame /
tattīrtha śodhanaṃ khyātaṃ daśapāpaviśodhanāt // SvayambhuP_5.6 //

tatra nāgādhipā raktastakṣakākhyaḥ sukāntimān /
samujvalanmahāratnaṃśrīmatphaṇā vibhūṣitaḥ // SvayambhuP_5.7 //

yenarā śraddhayā tatra puṇyatīrthe yathāvidhiḥ /
snānaṃ kuryumudā yāvadeka viṃśati vāsaraṃ // SvayambhuP_5.8 //

japa yajñādi karmmāṇi kuryuḥ saptadinānyapi /
pitṛn devāñca saṃpūjya kuryuḥ saṃtṛptamoditān // SvayambhuP_5.9 //

dadyurdānānicārthibhyo yathepsitaṃ samādarāt /
śuddhaśīlāḥ samādhāyaiścareyuśca vrataṃ tathā // SvayambhuP_5.10 //

etatpuṇyaviśuddhāste niḥkleśā nirmmalendriyāḥ /
bodhisattvā mahāsattvā bhaveyuḥ śrī guṇāśrayāḥ // SvayambhuP_5.11 //

tataste bodhisambhāraṃ pūrayitvāyathākramaṃ /
trividhāṃ bodhimāsādya saṃvuddha padamāpnuyuḥ // SvayambhuP_5.12 //

tataśca māradāyiṇyo vāgmatyā yatra saṃgamaḥ /
tacchāntatīrthamākhyātaṃ kleśa doṣa viśodhanaṃ // SvayambhuP_5.13 //

tatranāgādhipaḥ śuklaḥ soma śikhītiviśrutaḥ /
vilasanmaṇiratnaśrīphaṇāmaṇḍala bhūṣitaḥ // SvayambhuP_5.14 //

tatrāpi śānta tīrtha ca ye kleśa duḥṣitā narāḥ /
kuryu snānaṃ sadā yāvadekaviṃśati vāsaraṃ // SvayambhuP_5.15 //

japa yajñādika kuryuścareyuścādhi poṣadhaṃ /
pitṛn devāñca saṃpūjya kuryuḥ saṃtuṣṭananditān // SvayambhuP_5.16 //

dadyurdānāṃni cārthi bhyo yathābhilaṣitaṃ mudā /
śuddhaśīlā samācārāḥ dhyātvā bhajeyurīśvaraṃ // SvayambhuP_5.17 //

etatpuṇyābhiliptāste pariśuddha trimaṇḍalāḥ /
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇālayāḥ // SvayambhuP_5.18 //

tataste bodhi sambhāraṃ pūrayitvā yathākramaṃ /
arhanta strividhāmbodhi prāpyeyuḥ saugataṃ padaṃ // SvayambhuP_5.19 //

tataśca maṇirohiṇyā vāgmatyā yatrasaṃgame /
tatrorddhaniḥsṛtā śuddha sphaṭikādārasaṃnnibhāṃ // SvayambhuP_5.20 //

rudradhārā mṛtākhyātā tayā ca tatra saṃgame /
triveṇī saṃgame tena śaṃkara tīrtha mucyate // SvayambhuP_5.21 //

tatra nāgādhipa śaṃkhapālo gaurāti sundaraḥ /
maṇirasmi samuddipta śrīmatphaṇā vibhūṣitaḥ // SvayambhuP_5.22 //

tatra śaṃkara tīrthe ye mānavāśca yathāvidhiḥ /
snānaṃ kuryurmudā yāvadekaviṃśativāsaraṃ // SvayambhuP_5.23 //

japa yajñādikarmmāṇiḥ kuryuśca saptavāsaraṃ /
pitṛndevāñca saṃpūjya tarppayeyuryathāvidhi // SvayambhuP_5.24 //

dadyurdānāni cārthibhya śraddhayā bodhimānasāḥ /
dhyātvā bhajeyurīśaṃ casaṃcareñcapoṣaḍhaṃ // SvayambhuP_5.25 //

etatpuṇya viśuddhātmā niḥkleśāḥ nirmmalendriyāḥ /
labheyuḥ śrī mahāpuṣṭiśānti guṇā ca śāntyapi // SvayambhuP_5.26 //

durggati tena yāyuśca saṃjātāḥ saṅgatau sadā /
bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ // SvayambhuP_5.27 //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
arhanta strividhāṃ bodhi prāpyeyuḥ saugataṃ padaṃ // SvayambhuP_5.28 //

tataśca rājamañcaryā vāgmatyā yatra saṃgamaṃ /
tadrājatīrthamākhyātaṃ rājyārogyasukhapadaṃ // SvayambhuP_5.29 //

tatra nāgādhipaḥ śuklaḥ surupākhyātisundaraḥ /
maṇiratna mahādīpti śrīprabhā maṇḍitāśrayaḥ // SvayambhuP_5.30 //

tatra ye mānavāyā vadeka viṃśativāsaraṃ /
snāna dāna japa dhyānaṃ kuryu dadyuśca saṃvaraṃ // SvayambhuP_5.31 //

etatpuṇya viśuddhāste nirdoṣā vimalendriyāḥ /
rājyaśvarya sadārogya bhadra saukhyama vāpnuyuḥ // SvayambhuP_5.32 //

te 'pi na durggati yāyuḥ sadāsadgati saṃbhavāḥ /
bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ // SvayambhuP_5.33 //

tataste bodhisambhāraṃ pūrayitvā yathākramaṃ /
arhanta strividhāṃ bodhi prāpyayāyu jinālayaṃ // SvayambhuP_5.34 //

tathātra vimalāvatyā keśāvatyā ca saṃgameḥ /
manorathaṃ tadākhyātaṃ svecchālaṃkāra saṃpradaṃ // SvayambhuP_5.35 //

tatra nāgādhipo bhīmaḥ kulikākhyo 'tikarvuraḥ /
phaṇāmaṇi samuddīpta śrīprabhāmaṇḍitāśrayaḥ // SvayambhuP_5.36 //

tatra manorathe tīrthe manujā ye yathāvidhiḥ /
snāna dānādikaṃ kuryurekaviśati vāsaraṃ // SvayambhuP_5.37 //

te 'pi na durgatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ /
bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ // SvayambhuP_5.38 //

paṭṭasuvastraratnādi svecchālaṃkārabhūṣitāḥ /
sarvasattva hitādhāna careryurbodhisavaraṃ // SvayambhuP_5.39 //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
trividhāṃ bodhimāsādya saṃbuddha padamāpnuyuḥ // SvayambhuP_5.40 //

tataśca kusumāvatyā keśāvatyāpi saṃgame /
nirmmalatīrthamākhyātaṃ kalpanāvighnanāśanaṃ // SvayambhuP_5.41 //

tatra nāgo palālākhyaḥ pītavarṇṇo mahākṛtiḥ /
divyaratna prabhojjvāla śrīmatphaṇā vibhūṣitaḥ // SvayambhuP_5.42 //

tatra ye mānavā yāvadekaviṃśativāsaraṃ /
snānadānādikaṃ kuryustathāsarve ca pūrvavat // SvayambhuP_5.43 //

te 'pi na durgatiṃ yāyuḥ sadā saṅgatisaṃbhavāḥ /
bodhisattvā mahāsattvā bhadraśrīsadguṇāyāḥ // SvayambhuP_5.44 //

kali vighna mala kleśa nirmukta bhadracāriṇaḥ /
sarvasattva hitāraktā bhaveyu brahmacāriṇaḥ // SvayambhuP_5.45 //

tataste bodhisaṃbhāra purayitvā yathākramaṃ /
arhanto bodhimāsādya sambuddhapadamāpnuyuḥ // SvayambhuP_5.46 //

tataḥ suvarṇṇavatyā ca bāgamatyā yatra saṃgame /
nidhānatīrthamākhyātaṃ sarva sampatidāyakaṃ // SvayambhuP_5.47 //

tatra nāgau haritavarṇau nandaupanandanāvubhau /
nānā ratna prabhāddīptiḥ śrī matphaṇāvibhūṣitau // SvayambhuP_5.48 //

tatra ye manujā yāvadeka viṃśativāsaraṃ /
snānādi pūrvavatsarva karmmaṃ kuryuryathāvidhiḥ // SvayambhuP_5.49 //

te 'pi na durggatiṃ yāyuḥ sadā saṅgatisaṃbhavāḥ /
bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ // SvayambhuP_5.50 //

sarvasattvārtha sampannā bhaveyuḥ dharmmacāriṇaḥ /
tepyaivaṃ bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.51 //

arhanto bodhimāsādya saugataṃ padamāpnuyuḥ /
tataśca pāpa nāśinyā keśavatyābhisaṃgame // SvayambhuP_5.52 //

jñānatīrthaṃ tadākhyātaṃ divyabhoga sukhapradaṃ /
tatra nāgādhipaḥ śukla vāśukirnāma bhīṣaṇaḥ // SvayambhuP_5.53 //

divya ratna prabhāśrī matphaṇālaṃkāramaṇḍitaḥ /
tatra yemānavā yā vadekaviṃśativāsaraṃ // SvayambhuP_5.54 //

snāna dānādi karmmāṇi kuryuḥ sarvāṇi purvavat /
te 'pi na durggati yāyurjātāḥ sadāpi saṅgatau // SvayambhuP_5.55 //

sarva bhoga mahāsampatsukhavanto nirāmayāḥ /
bodhisattvā mahasattvāścaturbrahma vihāriṇaḥ // SvayambhuP_5.56 //

bhadraśrīsadguṇādhārā bhaveyu bodhicāriṇaḥ /
tathā te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.57 //

arhanto bodhimāsādya sarvajña padmāpnuyuḥ /
bhadśrī sadguṇādhārāḥ sambuddhaguṇasādhinaḥ // SvayambhuP_5.58 //

tataśca yatra vāgmatyāḥ keśāvatyā ca saṃgameḥ /
taccintāmaṇimākhyātaṃ sarvakāmārtha saṃpadam // SvayambhuP_5.59 //

gaṃgā ca yamunācāpi tathā devī sarasvatī /
parva pratyāgatā tatra tena pañca samāgamā // SvayambhuP_5.60 //

tatra nāgādhipaḥ śuklo varuṇā sarva nāgarāt /
divyaratna prabhāśrīmatphaṇāmaṇḍala bhūṣitaḥ // SvayambhuP_5.61 //

tatra ye mānavā yāvadekaviṃśati vāsaraṃ /
snānadānādikaṃ sarve kuryuḥ pūrvavadādarāt // SvayambhuP_5.62 //

te 'pi na durggatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ /
saṃpūrṇṇa paramāyuṣkāḥ vidyādhipā vicakṣaṇāḥ // SvayambhuP_5.63 //

susantānā mahābhogā dhammārtha kāmabhoginaḥ /
bodhisattvā mahāsattvā ścaturbrahmavihāriṇaḥ // SvayambhuP_5.64 //

bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.65 //

arhanto bodhimāsādya saṃbuddha padamāpnuyuḥ /
tataśca yatra vāgmatyā ratnāvatyāḥ samāgame // SvayambhuP_5.66 //

pramodatīrthamākhyātaṃ ratiprītivaśārthadaḥ /
tatra nāgādhipaḥ padmo dhavaladivya sundaraḥ // SvayambhuP_5.67 //

divyaratna mahākānti phaṇāmaṇḍala bhūṣitaḥ /
tatra ye mānavā yāvadekaviṃśativāsaraṃ // SvayambhuP_5.68 //

snāna dānāni sarvāṇi kuryuḥ karmmāṇi pūrvavat /
te 'pi nadurgatīṃ yāyuḥ sadā sadgati saṃbhavāḥ // SvayambhuP_5.69 //

rati prīti vaśānanda mahāsaukhya samanvitā /
bodhisattvo mahāsattvoḥ pariśuddha trimaṇḍalāḥ // SvayambhuP_5.70 //

bhadraśrī sadguṇādhārā bhaveyuḥ bodhisādhinaḥ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.71 //

arhanta śtrividhāṃ bodhiṃprāpya yāyu rjinālayaṃ /
tatraścayatra vāgmatyā cārumatyā samāgame // SvayambhuP_5.72 //

tatsulakṣaṇamākhyātaṃ śrī tejo bhāgyasampadaṃ /
tatra nāgo mahāpadmo 'ti dhavalo 'ti sundaraḥ // SvayambhuP_5.73 //

divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ /
tatra ye mānavā yāvadekaviṃsativāsaraṃ // SvayambhuP_5.74 //

snāna dānaṃ japa dhyānaṃ kuryuryajñaṃ ca pūrvavat /
te 'pina durgatiṃ yāyuḥ sadā sadgati saṃbhavāḥ // SvayambhuP_5.75 //

śrītejo bhogyasaṃpannā surupālakṣaṇānvitā /
bodhisattvā mahāsattvāḥ bhadraśrīsadguṇāśrayāḥ // SvayambhuP_5.76 //

sarvasattva hitodyuktāḥ bhaveyuḥ bodhicāriṇaḥ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.77 //

arhanta trividhāṃ bodhi prāpyeyuḥ saugataṃ padaṃ /
tataśca yatra vāgmatyā prabhāmatyā samāgameḥ // SvayambhuP_5.78 //

jayatīrtha samākhyātaṃ sarvaśatrubhayāntakṛt /
tatra nāgādhipaḥ śukraḥ śrīkānti divya sundaraḥ // SvayambhuP_5.79 //

divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ /
tatra ye mānavā yāvadeka viṃśativāsaraṃ // SvayambhuP_5.80 //

snātvā yajñādi karmmāṇi kuryuḥ sarvāṇi pūrvavat /
te 'pi na durggatīṃ yāyuḥ sadā sadgati saṃbhavāḥ // SvayambhuP_5.81 //

nirbhayā striguṇotsāhājayino nirjitārayaḥ /
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ // SvayambhuP_5.82 //

bhadraśrī sadguṇācārā bhaveyu bodhicāriṇaḥ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.83 //

arhantastrividhāṃ bodhiprāpyeyuḥ saugatapadaṃ /
dvādaśaitāni nāmāni tīrthāni mahāntyatra himālaye // SvayambhuP_5.84 //

anyānyapi ca saṃtyatra tāni vakṣyāmyahaṃ śṛṇu /
tadyatho pari vāgmatyāḥ śrotasiddhārasaṃnidhau // SvayambhuP_5.85 //

saundarya tīrthamākhyātaṃ saundarya guṇasaṃpadaṃ /
tatra yemānavā yāvadekaviṃśativāsaraṃ // SvayambhuP_5.86 //

snāna dānāni karmmāṇi kuryuḥ sarvāṇi pūrvavat /
te 'pina durggatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ // SvayambhuP_5.87 //

surūpā lakṣaṇopetāḥ śrīmanta sadguṇānvitāḥ /
bodhisattvā mahāsattvā caturbrahma vihāriṇaḥ // SvayambhuP_5.88 //

sarvasattva hitādhānaṃ careyu rbodhisaṃmvaraṃ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.89 //

arhanta strividhāṃ bodhisaṃprāpyeyuḥ jinālayaṃ /
taduparicayattīrtha agastyo na maharṣiṇā // SvayambhuP_5.90 //

nityasnānaṃ japa dhyānaṃ kṛtvā yajñaṃ ca sevitaṃ /
tenāgastyaṃ mahattīrtha tadā khyāntaṃ munīśvaraiḥ // SvayambhuP_5.91 //

tatra ye manujā snāyūste yāyuḥ paramāṃ gatiṃ /
dāna yajña japādiśca kuryu dhyātvāyi ceśvaraṃ // SvayambhuP_5.92 //

toṣayayustathāpittṛndadyurdānaṃ yathepsitaṃ /
te sarve vimalātmānaśca caturbrahmavihāriṇaḥ // SvayambhuP_5.93 //

bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ /
tathā te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.94 //

arhanta strividhāmbodhiṃ prāpya buddhatvamāpnuyuḥ /
tatraivānantanāgena yadāśritaṃ mahāhradaṃ // SvayambhuP_5.95 //

tena tadahradamākhyātaṃ anantatīrthamarthadaṃ /
tatra ye manujāyāvadekaṃviṃśati vāsaraṃ // SvayambhuP_5.96 //

snāna dāna japa dhyānaṃ kuryuryajñaṃca pūrvavat /
te 'pi na durgatiṃ yāyuḥsadā sadgatisambhavāḥ // SvayambhuP_5.97 //

bodhisattvā mahāsattvā rbhaveyuḥ śrīguṇāśrayāḥ /
tathā te bodhisambhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.98 //

arhanto bodhimāsādya sarvajñapadamāpnuyuḥ /
tatraiva ca mahattīrtha āryatārāniṣevitam // SvayambhuP_5.99 //

tenedaṃ prāthitaṃ prāryatārā tīrtha subhāgyadaṃ /
tatrāpi ye narā ryāvadekaviṃśativāsaraṃ // SvayambhuP_5.100 //

snānadānajapa dhyānaṃ yajñaṃ kuryu ryathāvidhi /
te 'pi na durgatiṃ yāyuḥ saṃjātāḥ sadgatau sadā // SvayambhuP_5.101 //

bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ /
saubhāgyaśālino dhīrā bhadraśrīsadguṇāśrayāḥ // SvayambhuP_5.102 //

sarvasattvahitotsāhā bhaveyu rbodhicāriṇaḥ /
tathā te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.103 //

arhanta strividhāṃ bodhiṃ prāpyeyuḥ saugataṃpadaṃ /
arddhaurddhañca vāgmantyāḥ prabhavatīrthamuktamaṃ // SvayambhuP_5.104 //

sarveṣāmapi tīrthānāṃ pradhānamagramucyate /
tatraikasnāna mātreṇa gaṃgā snāna śatādhikaṃ // SvayambhuP_5.105 //

puṇyaṃ mahattaraṃ siddhaṃ vāñchitārtha sukhapradaṃ /
tatra ye mānavā yāvadekaviṃsativāsaraṃ // SvayambhuP_5.106 //

snāna dāna japa dhyānaṃ yajñaṃ kuryuryuyathāvidhiḥ /
śuviśuddha trikāyāste yathākāma sukhāśina ca // SvayambhuP_5.107 //

dhamārthaṃ śrīsamṛddhāḥ syuścaturbrahmavihāriṇaḥ /
kvacinna durggatiṃ yāyuḥ saṃjātā sadgato sadā // SvayambhuP_5.108 //

svaparātmahitaṃ kṛtvā saṃcarensadā śubhe /
tataste vimalātmāno suviśuddhendriyāśayāḥ // SvayambhuP_5.109 //

bodhisattvā mahāsattvāḥ bhaveyuḥ sadguṇākarāḥ /
tathā te bodhisaṃbhāraṃ pūrayitvā yathāvidhiḥ // SvayambhuP_5.110 //

arhantastrividhāṃ bodhi prāpyeyuḥ saugataṃpadaṃ /
taṃ śaṃkhaparvata nāma sarva śiloccayottamaṃ // SvayambhuP_5.111 //

samārohaṇa mātreṇa niṣṇā yeḥ siddhimān bhavet /
tatrāpi ye samāśritya snātvā dhyātvā samāhitaḥ // SvayambhuP_5.112 //

japa yajñādi dānaṃ ca kuryuḥ saṃbodhimānasāḥ /
te 'pi na durgatiṃ yāyuḥ sadāsadgati saṃbhavāḥ // SvayambhuP_5.113 //

bodhisattvā mahāsattvāḥ pariśuddha trimaṇḍalāḥ /
niḥkleśā vimalātmānaḥ sarva sattva hitāśayāḥ // SvayambhuP_5.114 //

bhadraśrī sadguṇādhārā bhaveyu rbrahmacāriṇaḥ /
tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.115 //

arhanto bodhimāsādya saṃbuddhapadamāpnuyuḥ /
vahūni copa tīrthāni vidyante 'tra himālaye // SvayambhuP_5.116 //

tāni tīrthāni sarvāṇi bhukti mukti pradānyapi /
yatra yatra śravantīnāma nyeṣāṃ ca samāgame // SvayambhuP_5.117 //

tatra tatrāpi tīrthāni puṇya phala pradāni hi /
teṣāṃ cāpyupa tīrthānāṃ pṛthakpṛthatphalaṃ mahat // SvayambhuP_5.118 //

pāpa saṃśodhanaṃ puṇyaṃ saddharmmasukhasādhanaṃ //

teṣvapi ye narāḥ snātvā careyu poṣaḍhaṃ vrataṃ // SvayambhuP_5.119 //

dadyurdānāni cārthibhyaṃ kuryuryajñāni ca ye mudā /
pitṛsaṃtarpya yeyuśca pūjayeyuḥ surānapi // SvayambhuP_5.120 //

smṛtvā dhyātvā triratnānāṃ bhajeyunemijalyanaiḥ /
evaṃ lokādhipānāṃ ca smṛtvā dhyātvā samāhitāḥ // SvayambhuP_5.121 //

japitvā nāma mantrāṇi sādhayeyu ryathāvidhiḥ /
tāni sarvāni sidhyeyuḥ sādhitāni jagaddhite // SvayambhuP_5.122 //

dadyuśceha śubhotsāhaṃ paratra nirvṛtaṃ padaṃ /
te 'pi na durgatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ // SvayambhuP_5.123 //

niḥkleśā vimalātmānaḥ pariśuddhā trimaṇḍalāḥ /
bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ // SvayambhuP_5.124 //

bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ /
tataste bodhisambhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.125 //

arhanta bodhiṃ prāpyayāyu rjinālayaṃ /
ekaṃ vijñāya sarveṣāṃ tīrthānāmapisatphalaṃ // SvayambhuP_5.126 //

bhadraśrī sadguṇātsāhaṃ saukhyasaṃbodhi sādhanaṃ /
sarveṣveteṣu tīrtheṣubhadraśrī guṇa vāṃchābhiḥ // SvayambhuP_5.127 //

snāna dānādikaṃ karma karttavyaṃ bodhi prāptaye /
ye ye eteṣu tīrtheṣu snātvā nityaṃ yathāvidhiḥ // SvayambhuP_5.128 //

datvā dāna vrataṃ dhṛtvā dhyātvā bhajeyurīśvaraṃ /
te te sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ // SvayambhuP_5.129 //

niḥkleśā vimalātmāno bhaveyurbodhibhāginaḥ /
iti lokādhipaiḥ sarve rbrahmendra pramukhairapi // SvayambhuP_5.130 //

sarvānyetāni tīrthāni saṃsevitāni sarvadā /
tathā ca munibhiḥ sarvestāpa sairbrahmacāribhiḥ // SvayambhuP_5.131 //

yatibhiryogibhiścāpi tīrthikaiḥ śrāvakai rapi /
brāhmaṇai vaiṣṇavaiḥ śaivaiḥ kaulikairapi śaktikairapi // SvayambhuP_5.132 //

devaiśca dānavaiścāpi yakṣagandharvakinnaraiḥ /
guhyaka siddhasādhyai śca grahaiḥ vidyādharairapi // SvayambhuP_5.133 //

apsarobhiśca sarvābhiḥ sadā saṃsevitāni hi /
nāgendrai rgaruḍaiścāpi kumbhāṇḍai rākṣasairapi // SvayambhuP_5.134 //

evamanyairapripretya sevitāni śubhārthibhiḥ /
grahaiścaḥ sāṃdhikaiścāpi vratiścāpyupāsakaiḥ // SvayambhuP_5.135 //

bodhisattvai rmunīndraiśca sevitāni jagaddhite /
ahamapitathaiteṣu tīrtheṣu samupāśrayan // SvayambhuP_5.136 //

snātvā dānāni datvā ca kṛtvā yajñaṃ yathāvidhi /
pitṛnsatarpayitvāpi samabhyarcya surānapi // SvayambhuP_5.137 //

triratnabhajanaṃ kṛtvā prācaraṃ poṣadha vraṃtaṃ /
dharmmadhātuṃ samārādhya smṛtvā dhyātvā samāhitaḥ // SvayambhuP_5.138 //

japitvā dhāraṇī mantraṃ pracaranbodhisamvaraṃ /
etat puṇyānubhāvena pariśuddha trimaṇḍalāḥ // SvayambhuP_5.139 //

niḥkleśo nirmmalātmohaṃ caturbrahmavihāriṇaḥ /
bodhisattvā mahāsattvāḥ bhadraśrī sadguṇāddhirmān // SvayambhuP_5.140 //

āśu saṃbodhiṃ saṃbhāra pūrayitvā yathākramaṃ /
jitvā māragaṇānsarvān kalāvapi jagaddhite // SvayambhuP_5.141 //

travidhabodhimāsādya saṃbuddho dharmmarātbhuve /
thuyamapijñātvāni vighna bodhi prāptaye // SvayambhuP_5.142 //

sarveṣu teṣu tīrtheṣu pravadhvaṃ yathāvidhiḥ /
dharmmadhātuṃ sadābhyarcya smṛtvā dhyātvā samāhitāḥ // SvayambhuP_5.143 //

japitvā dhāraṇīmantraṃ saṃbhajadhvaṃ jagaddhite /
etpuṇyu prabhovaṇa pariśuddhatrimaṇḍalāḥ // SvayambhuP_5.144 //

durggatinnaivagacheta jāyadhvaṃ saṃdgatau sadāṃ /
tatra sadā triratnāno śaraṇe samupasthitāḥ // SvayambhuP_5.145 //

satkārai rbhajana kṛtvā saṃcaradhvaṃ jagaddhite /
teṣāṃ hi vimalātmānaścaturbrahma vihāriṇaḥ // SvayambhuP_5.146 //

bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ /
tataḥ śrī sadguṇādhārāḥ sarvavidyāvicakṣaṇāḥ // SvayambhuP_5.147 //

sarva sattvāhitādhānaṃ saṃcaradhva jagaddhite /
tataḥ saṃbodhiṃ saṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_5.148 //

āśu tribodhimāsādya prāpsyatha saugataṃ padaṃ /
ityādiṣṭaṃ munīndreṇa śrutvā sarve pravodhitāḥ // SvayambhuP_5.149 //

maitreyādi sabhālokāḥ prāpyananda pravodhitāḥ /

iti śrī svayaṃbhū samutpatti kathāyāṃ aneka tīrtha saṃjāta puṇya mahātmya varṇano nāma pañcamo 'dhyāya /

ṣaṣṭhama adhyāyaḥ svayambhūdharmadhātuvāgīśvarābhidhānaprasiddhapravartano nāma

athāsau ca mahāsattvo maitreyaḥ sugatātmajaḥ /
munīndraṃ śrīghanaṃ natvā sāñjalirevamabravīt // SvayambhuP_6.1 //

yadasya bhagavan dharmmadhātu vāgīśvarābhidhaṃ /
prasiddha hetunā kena tatsamādeṣṭumarhati // SvayambhuP_6.2 //

iti saṃprārthite tenaḥ maitreyeṇa sa sarvavit /
bhagavānstaṃ mahāsattvaṃ saṃpaśyannidamādiśat // SvayambhuP_6.3 //

yenāsya hetunā dharmmadhātu vāgīśvarābhidhaṃ /
prasiddhiṃ tatpravakṣāmi śṛṇu maitreya sādaraṃ // SvayambhuP_6.4 //

tadyathāyuryadā nṛṇāṃ triṃśadvarṣa sahasrike /
śobhāvatyāṃ mahāpūryāmudapādi tadā jinaḥ // SvayambhuP_6.5 //

saṃbuddho 'rhañjagacchāstā dharmmarājo munīśvaraḥ /
kanaka munīrityākhyāstathāgato vināyakaḥ // SvayambhuP_6.6 //

tadāhaṃ kulaputro sa sudharmmākhya ātmavit /
bodhisattvo mahāsattvo dharmmaśrī sadguṇārthabhṛt // SvayambhuP_6.7 //

sa kanakamuneḥ śāstuḥ śāsane samupāśritaḥ /
triratnabhajanaṃ kṛtvāḥ prācaram bodhisaṃvaraṃ // SvayambhuP_6.8 //

yadā ca bhagavāñchāstā śobhāvatyā upāśrame /
vihāre śobhitārāme vijahāra sa sāṃghikaḥ // SvayambhuP_6.9 //

tadā tatra sabhāloke brahmendra pramukhāḥ surāḥ /
sarvalokādhipāścāpi dharmmaṃ śrotumudāgatāḥ // SvayambhuP_6.10 //

sarve grahāśca tārāśca sarvā vidyādharā api /
siddhāḥ sādhyāśca rudrāśca munayo 'pi maharṣayaḥ // SvayambhuP_6.11 //

gandharvāḥ kinnarā yakṣā guhyakā rākṣasā api /
kumbhāṇḍā garuḍā nāgā daityāścāpi samāgatāḥ // SvayambhuP_6.12 //

yatayo yoginaścāpi tīrthikāśca tapasvinaḥ /
pākhaṇḍāśca parivrājako nirgranthā brahmacāriṇaḥ // SvayambhuP_6.13 //

śramaṇāḥ śrāvakāścāpi vratinaścāpyupāsakāḥ /
tatsaddharmmāmṛtaṃ pātuṃ sādaraṃ samupāgatāḥ // SvayambhuP_6.14 //

brāhmaṇā kṣatriyā ścāpi vaiśyāśca mantriṇojanāḥ /
gṛhādhipāśca śreṣṭāścaḥ bhṛtyāḥ sainyādhipā api // SvayambhuP_6.15 //

śilpino vaṇijaścāpi sārthavāhā mahājanāḥ /
paurā jānapadā grāmyāḥ kārpaṭikāśca śairikāḥ // SvayambhuP_6.16 //

tathānya vāsinaścāpi sarvalokāḥ prasāditāḥ /
tatsaddharmmāmṛtaṃ pātuṃ sādaraṃ samupāgatāḥ // SvayambhuP_6.17 //

tānsarvānsamupāyātān dṛṣṭvā sa bhagavānmudā /
sabhā madhyāsanāsīnastasthau dhyātvā prabhāsayan // SvayambhuP_6.18 //

taṃ munīndraṃ prabhākāntaṃ dṛṣṭvā sarve 'pi sāṃdhikāḥ /
śravaṇāḥ śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ // SvayambhuP_6.19 //

bhikṣuṇyo brahmacāriṇyo upāsikāśca cailikāḥ /
cailakā vratinaścāpi dharmakāmā upāsakāḥ // SvayambhuP_6.20 //

sarve 'pi te samāgatya praṇatvā taṃ munīśvaraṃ /
parivṛtya pariskṛtya dharmma śrotumupāśrayan // SvayambhuP_6.21 //

tato brahmadayo devāḥ sarve lokādhipā api /
taṃ munīndraṃ samabhyarcya praṇatvā ca yathākramaṃ // SvayambhuP_6.22 //

parivṛtya puraskṛtya tatsabhāyāṃ samantataḥ /
saṃpaśyantaṃ munīndraṃ taṃ upatasthuḥ samāhitāḥ // SvayambhuP_6.23 //

tataste mānavāḥ sarve ṛṣi vipranṛpādayaḥ /
taṃ munīndraṃ samabhyarcya saṃpraṇatvā yathākramaṃ // SvayambhuP_6.24 //

tatsabhāṃ samupāśritya parivṛtya samantataḥ /
puraskṛtya samudvīkṣya saṃtasthire samāhitāḥ // SvayambhuP_6.25 //

tatastān samupāsīnān dṛṣṭvā sa bhagavān mudā /
āryasatyaṃ samārabhya saddharmma samupāsadit // SvayambhuP_6.26 //

kramena bodhicaryāgamāryāṣṭāṃṅga ca satpathaṃ /
ādiśya bodhimārge tān sarvāllokān yojayet // SvayambhuP_6.27 //

tatsaddharmmāmṛtaṃ pītvā sarve lokāḥ pravodhitāḥ /
saddharmma sādhanā yuktā babhūvu rbodhimānasāḥ // SvayambhuP_6.28 //

tadā vikramaśīlākhye vihāre bhikṣurātmavit /
sasaṃghā vyaharad dharmmaśrīmitrākhyaḥ sudhīryatiḥ // SvayambhuP_6.29 //

sa tatra sarvalokānāṃ hitārthena samāśritaḥ /
sa saṃghā nāmasaṃgītiṃ vyākhyātumabhyavāñchata // SvayambhuP_6.30 //

tataḥ sa satmatiḥ sarvān saṃghā nāma prasādaraṃ /
sabhāmadhyāsanāsīnastasthau dhyānasamāhitaḥ // SvayambhuP_6.31 //

taṃ sabhāsana āsīnaṃ dṛṣṭvā sarve 'pi sāṃghikāḥ /
tatsaddharmmāmṛtaṃ pātumicchataḥ samupāgatāḥ // SvayambhuP_6.32 //

tatra ye yatiṃ natvā parivṛtya samantataḥ /
puraskṛtya samīkṣanta upatasthuḥ samāhitāḥ // SvayambhuP_6.33 //

tatrānye 'pi samāyātā lokadvijanṛpādayaḥ /
vaiśyāśca mantrino 'mātyāḥ bhṛtyā sainyādhipā api // SvayambhuP_6.34 //

śilpino vanijaścāpi sārthavāhā mahājanāḥ /
paurā jānapadāgrāmyāstathānyadeśavāsinaḥ // SvayambhuP_6.35 //

sarve te samupāgatya praṇatvā taṃ yatiṃ mudā /
parivṛtya puraskṛtya sapaśyantamupāśrayan // SvayambhuP_6.36 //

tataḥ sa yatirālokya sarvānstānsamupāśritān /
mañjuśrīnāma saṃgītiṃ samākhyātaṃ yathātkramāt // SvayambhuP_6.37 //

tatsamādiṣṭamākarṇyaṃ sarve lokāḥ sabhāśritāḥ /
saṃbuddha guṇamahātmyaṃ matvānandapravodhitāḥ // SvayambhuP_6.38 //

tataḥ sarve 'pi lokāste brāhmaṇa bhūmipādayaḥ /
natvā taṃ yatimāmantrya svasvālayaṃ mudāyayuḥ // SvayambhuP_6.39 //

tataste śrāvakā vijñā yatayo brahmacāriṇaḥ /
dvādaśākṣara guhyārthaṃ samyak śrotuṃmamīcchire // SvayambhuP_6.40 //

tataste yoginaḥ sarve kṛtāñjali puṭā mudā /
śāstāraṃ taṃ yatiṃ natvā samāmatryaivamavruvan // SvayambhuP_6.41 //

bhadanta dvādaśānāṃ yadakṣarāṇāṃ viśeṣataḥ /
viśuddhiṃ śrotumicchāmastatsamādeṣṭumarhati // SvayambhuP_6.42 //

iti tai rprārthitaṃ dharmmaśrī mitraḥ sasudhīrapi /
dvādaśākṣara guhyārthaṃ viśuddhiṃ na samādiśat // SvayambhuP_6.43 //

taṃ viśuddhā nabhijñātā viṣaṇṇātmā sa utthitaḥ /
dhyānāgāraṃ samāsīno dhyātvaivaṃ samacintayan // SvayambhuP_6.44 //

naitadakṣaraṃ guhyārthaṃ viśuddhirjñāyate mayā /
tatkathaṃ upadekṣyāmi hāhā kutra bhrameyahi // SvayambhuP_6.45 //

iti cintā viṣarṇṇo 'tmā lajjā saṃmohitāśayaḥ /
smṛtvā ratnatrayaṃ dhyātvā tasthau dhairyasamāhitaḥ // SvayambhuP_6.46 //

tatkṣaṇe sa triratnānāṃ smṛti puṇyānubhāvataḥ /
evaṃ matiṃ mahāvīrya mahotsāhinimāptavān // SvayambhuP_6.47 //

tatastatmati śauṇḍau 'sauḥ puna dhyātvā samāhitaḥ /
manasā sarva lokeṣu vicārayan vyalokayan // SvayambhuP_6.48 //

tadāpaśyanmahācīne uttarasyāṃ nagottame /
mañjuśrīyaṃ mahābhijñaṃ sarva vidyādhipeśvaraṃ // SvayambhuP_6.49 //

bodhisattvaṃ mahāsattvaṃ sarva dharmmādhipaprabhuṃ /
sarva guhya viśuddhārtha vijñānajñānadāyakaṃ // SvayambhuP_6.50 //

taṃ paśyan manasā dharmmaśrī mitraḥ samutsukaḥ /
sahasotthāya tānsaṃghān sabhāmantryaivamavravīt // SvayambhuP_6.51 //

bho bhadanto gamiṣyāmi mahācīne nagottame /
mañjuśrīyaṃ mahāsattvaṃ draṣṭumicchāmi sāṃprataṃ // SvayambhuP_6.52 //

etasyā nāmasaṃgītyā guhya viśuddhi vistaraṃ /
pṛṣṭā samyak vijñāya āgamiṣyāmyahaṃ drutaṃ // SvayambhuP_6.53 //

yāvannāhamihāyāta stāvatsarve samāhitāḥ /
triratna bhajanaṃ kṛtvā tiṣṭhata mā viṣīdata // SvayambhuP_6.54 //

ityuktvā sa mahābhijñastataḥ saṃprasthito drutaṃ /
sañcarannatra nepālaviṣaye samupāyayau // SvayambhuP_6.55 //

tamāyātaṃ yatiṃ natvā mañjudevaḥ sa sarvavit /
svāntike samupādraṣṭumecchat ṛddhiṃ pradarśayan // SvayambhuP_6.56 //

tataḥ maṃjudevo 'pi bhūtvā kṛṣikaraḥ svayaṃ /
śārdūla mṛgarājābhyāṃ halenākarṣayan mahīṃ // SvayambhuP_6.57 //

taṃ dṛṣṭvā dūrato dharmmaśrīmitro ativismitaḥ /
kimetat mahadāścaryamitidraṣṭumuyācarat // SvayambhuP_6.58 //

tataḥ samupāśritya dṛṣṭvā tanmahadadbhutaṃ /
kṛṣikaraṃ tamāmantryapapracchaiva vyavalokayan // SvayambhuP_6.59 //

bho sādho ito deśānmahācīna nagoktamaḥ /
pañcaśīrṣaḥ kiyaddūre tadupadeṣṭumarhati // SvayambhuP_6.60 //

iti saṃprārthitaṃ tena śrutvā sa halavāhakaḥ /
suciraṃ taṃ yatiṃ paśyansādaramevamavravīt // SvayambhuP_6.61 //

yattvaṃ kuta ihāyāsi kimarthamuktarāpathe /
mahācīnasya dūrato gantuṃ tvaṃ paripṛccha se // SvayambhuP_6.62 //

adya pravartate sāyaṃ tad vihāre mamāśrame /
uṣitvā prāta rutthāya gaccha maddeśitātpathaḥ // SvayambhuP_6.63 //

iti tenoditaṃ dharmaśrī mitro niśaṃmya saḥ /
tathetyanumataṃ dhṛtvā tūṣṇīṃ bhūtvā vyatiṣṭhataḥ // SvayambhuP_6.64 //

tataḥ saṃbodhitaṃ bhikṣu matvā sa halavāhakaḥ /
tau śārdula mṛgendro dvautatraivāntavyardhāpayet // SvayambhuP_6.65 //

halaṃ tu sarvalokānāṃ saṃpravodhana hetunā /
tatraivocca sthala kṣetre yūpa vadavaropayat // SvayambhuP_6.66 //

adyāpi tatmahīsthānaṃ mañjuśrībhūḥ prasidhyate /
sāvāceti prasiddhā ca yatrāvaropitaṃ halaṃ // SvayambhuP_6.67 //

tatastaṃ yatimāhuya sāyaṃ sa halavāhakaḥ /
tatra praviśya dharmaśrīmitra saṃprati vismitaḥ // SvayambhuP_6.68 //

tato mūlaphala skandha patrādi bhogamādarāt /
datvā tasmai svayaṃ bhuktvā tasthau sa halavāhakaḥ // SvayambhuP_6.69 //

tataḥ sa vividhāṃ dharmmaśrīmitrorajanī kathāṃ /
bhāṣitvā taṃ mahābhijñaṃ kṛṣikaraṃ vyanodayan // SvayambhuP_6.70 //

tataḥ sa mañjudevastaṃ yati chātrālaye niśi /
preṣayitvā svayaṃ gahvāgāre śayyāṃ samāśrayat // SvayambhuP_6.71 //

tatra praviśya dharmmaśrī mitra saṃprati vismitaḥ /
suptvākṣaṇaṃ samutthāya manasaivaṃ vyacintayat // SvayambhuP_6.72 //

nādyātra śayanīyaṃ yadayaṃpumānmaharddhikaḥ /
bhāryāyā sahasākathyaṃ kiṃkiṃ kuryād vinodayaṃ // SvayambhuP_6.73 //

iti dhyātvā sadharmmaśrīmitra yatirutthitaḥ /
saṃvara nibhṛtaṃ tasya dvāramūlamupāśrayet // SvayambhuP_6.74 //

tatkṣaṇe mañjudevaṃ taṃ keśinī supriyā satī /
śayāsanasamāsīnā bharktāramevamavravīt // SvayambhuP_6.75 //

svāminko 'yaṃ yati rdhīmānkimarthamasmadāśrame /
iha kutaḥ samāyāta statsamādeṣdumarhati // SvayambhuP_6.76 //

iti saṃprārthitaṃ devyā mañjudevo niśamya saḥ /
keśinīṃ tāṃ priyāṃ bhāryāṃ sampaśyannevamavravīt // SvayambhuP_6.77 //

sādhu śṛṇu priye devī yadartha yamimihāgataḥ /
tadartha hi mahaddhetuṃ vakṣyāmi te vicārayat // SvayambhuP_6.78 //

ayaṃ bhikṣu mahābhijño bodhisattvo mahāmatiḥ /
vikhyāto yo mahādharmmaśrīmitrobhidho yati // SvayambhuP_6.79 //

vikramaśīla ākhyāte vihāre sa nivāsakaḥ /
nāmasaṃgīti vyākhyānaṃ śikṣebhyo vistaraṃ vyadhāt // SvayambhuP_6.80 //

dvādaśākṣara guhyārtha viśuddhi jñāna vistaraṃ /
nāma samyagupākhyātuṃ śaknoti na sudhīrapi // SvayambhuP_6.81 //

tadāyaṃ ca viṣaṇṇātmāḥ dhyānāgāre samāśritaḥ /
dhyātvā lokeṣu sarvatra vilokyaivaṃ vyacintayan // SvayambhuP_6.82 //

mañjuśrī reva jānīyātsarva guhya viśuddhivit /
dvādaśākṣara guhyārtha viśuddhiṃ samupādiśat // SvayambhuP_6.83 //

iti dhyātvā samutthāya sarvān śiṣyānsa sāṃghikān /
bodhayitvā mahotsāhaḥ vīryeṇa pracāraktataḥ // SvayambhuP_6.84 //

uktarasyāṃ mahācīne pañcaśīrṣesmadāśrame /
gantumanena mārggeṇa carannīha samāgataḥ // SvayambhuP_6.85 //

tamiha samayāyātaṃ dṛṣṭvā samṛddhibhāvataḥ /
bodhayitvaivamāhuyoḥ nayāmi svāśrame 'dhunā // SvayambhuP_6.86 //

iti bhaktā samādiṣṭaṃ śrutvā sā keśinī priyā /
svāminaṃ taṃ samālokya papracchaivaṃ samādarāt // SvayambhuP_6.87 //

svāminahaṃ na jānāmi śṛṇomi na kadācana /
kathametadviśuddhyarthaṃ samupādiśa me 'dhunā // SvayambhuP_6.88 //

iti saṃprāthitaṃ devyā mañjudevo niśamya saḥ /
keśinīṃ tāṃ priyāṃ bhāryā sampaśyannevamavravīt // SvayambhuP_6.89 //

sādhu devī tava prītyā sāmpratamupadiśyate /
etadartha mahāguhyaṃ gopanīyaṃ prayatnataḥ // SvayambhuP_6.90 //

ityuktvā mañjudevo 'sau tasyai devyai yathāvidhiḥ /
dvādaśākṣara guhyārthaṃ viśuddhi samupādiśat // SvayambhuP_6.91 //

etatsarva samākhyātaṃ vistaraṃ sa mahāmatiḥ /
dharmaśrīmitra ākarṇya prātyananda pravodhitaḥ // SvayambhuP_6.92 //

tata samudito dharmmaśrī mitra utthite mudā /
mañjuśrīrayameveti niścayaṃ samupāyayau // SvayambhuP_6.93 //

tataḥ sasuprasannātmā dvāramūle kṛtāñjaliḥ /
aṣṭāṃga praṇatiṃ kṛtvā tasthau tadgata mānasaḥ // SvayambhuP_6.94 //

tataḥ prātaḥ samutthāya keśinī mokṣadāyanī /
dvārakapāramudadhāṭayaḥ vahirgantumupākramat // SvayambhuP_6.95 //

tatra taṃ yatimālokya dvāramūle vyavasthitaṃ /
bhītā sā keśinī devī drutamupācaratprabhoḥ // SvayambhuP_6.96 //

tāṃ pratyāgatāṃ dṛṣṭvā mañjudevaḥ sa sarvavit /
vibhinnāsyāṃ samālokya papracchaivaṃ adhīravat // SvayambhuP_6.97 //

devī kiṃdvāramudhyāṭya sattvaraṃ tvamupāgatāḥ /
dṛṣṭvā kiṃ tatra bhītāsi tatsatyaṃ vada me puraḥ // SvayambhuP_6.98 //

iti pṛṣṭe jagacchāstā bharktā sā keśinī virāt /
svāminaṃ taṃ samālokya śanairevaṃnyavedayet // SvayambhuP_6.99 //

svāminyati namaskṛtvā dvāramūle nipātitaḥ /
jīvito vā mṛtau vāsau mayā na jñāyate khalu // SvayambhuP_6.100 //

ityuktaṃ bhāryayā śrutvā mañjudevaḥ sa utthitaḥ /
upetya dvāramūle taṃ saṃdadarśa nipātitaṃ // SvayambhuP_6.101 //

dṛṣṭvā sa mañjudevastaṃ yatiṃ dhyātvā jitendriyaṃ /
hastaṃ dhṛtvā samutthāya saṃpaśyannevavravīt // SvayambhuP_6.102 //

yate kimarthamatraivaṃ dvāraṃ dhyātvāvatiṣṭhasi /
tatmamapurataḥ sabhyaṃ vadaya te samāhitaṃ // SvayambhuP_6.103 //

ityuktvā mañjudeveṃna dharmaśrīmitra unmanāḥ /
mañjuśriyantamaṣṭāṃgainatvaivaṃ prārthayanmudā // SvayambhuP_6.104 //

bhagavannātha sarvajña sarvavidyādhipa prabho /
bhavatpādāmbuje bhaktyā śaraṇe samupāśraye // SvayambhuP_6.105 //

bhavāneva jagacchāstā mañjuśrīrbhagavānapi /
jñāyate dṛśyate hyatra jñānaratnanidhi rmayā // SvayambhuP_6.106 //

tad bhavāhni vijānīte yadarthehamihā vraja /
tatmebhivāṃcchitaṃ śāstāḥ saṃpūrayitumarhati // SvayambhuP_6.107 //

iti saṃprārthitaṃ tena mañjudeva niśamya sa /
vijñāya taṃ mahābhijñaṃ saṃpaśyannevamavravīt // SvayambhuP_6.108 //

kathaṃ vinā abhiṣekaṃ te mantrārthamupadeśyate // SvayambhuP_6.109 //

tāvadatrabhiṣeka tvaṃ gṛhvāṇhedaṃ yadīcchasi /
ityuktaṃ mañjudevena niśamya sa yatiḥ sudhīḥ // SvayambhuP_6.110 //

mañjudevaṃ namostasya sāñjalirevamavravīt /
sarvajña bhagavāñchāstā nirdhano 'hamakiṃcanaḥ // SvayambhuP_6.111 //

kiṃ dāsye bhavataṃ śāstre dakṣiṇāṃ guru bhaktimān /
iti tenoditaṃ śrutvāḥ mañjudevaḥ sasanmatiḥ // SvayambhuP_6.112 //

saṃpaśyansteyatī dharmaśrīmitramevamavravīt /
yataḥ kiṃ dhanasaṃpatyā śraddhā te yadi vidyate // SvayambhuP_6.113 //

tuṣyante guruvo bhaktimātreṇātra dhanenatu /
ityuktvā mañjudevena dharmaśrīmitra unmatāḥ // SvayambhuP_6.114 //

aṣṭāṃgestaṃ guruṃ natvā prārthayadevamādarāt /
bhagavanyadi bhaktyaiva tuṣyate 'tra bhavān mama // SvayambhuP_6.115 //

bhavatāṃ suśrūṣāmeṣa karomi bhaktimānahaṃ /
iti me kṛpayā śāsta abhiṣeka yathāvidhiḥ // SvayambhuP_6.116 //

datvā dvādaśa mantrārthaṃ viśuddhi dātumarhasi /
iti saṃprārthitaṃ tena mañjudevaṃ sa sarvavit // SvayambhuP_6.117 //

bhaktimanta tamālokya paṇyamevamabhāṣata /
dāsyāmi te mahābhāga bhakti śraddhāsti te yadi // SvayambhuP_6.118 //

abhiṣeka prasannātmā samādatsva samāhitaḥ /
tataḥsa mañjudevaḥ śrī vajrācārya yathāvidhi // SvayambhuP_6.119 //

saṃsthāpya maṇḍalaṃ dharmadhātuvāgīśvarābhidhaṃ /
tanmaṇḍalaṃ samārādhya samabhyarcya yathāvidhiṃ // SvayambhuP_6.120 //

abhiṣekaṃ prasannāya tasmai dadau sa vajradhṛk /
tatastān maṇḍale devān saṃdarśayaṃ yathākramāt // SvayambhuP_6.121 //

pūjayitvā yathāśakti śaraṇe samayojayet /
tatastasmai prasannāya mañjudevo yathāvidhi // SvayambhuP_6.122 //

dvādaśākṣara guhyārtha viśuddhisamupādiśat /
tato labdhābhiṣeko 'sau dharmaśrīmitra utmanā // SvayambhuP_6.123 //

dvādaśabhūmi guhyārtha viśuddhijñānamāptavān /
tasmai śāstre sabhāryāya svamātmānaṃ sa dakṣiṇāṃ // SvayambhuP_6.124 //

saṃkalpya śraddhayā bhaktyā natvaivaṃ prārthayan mudā /
bhagavan nātha sarvajña bhavat kṛpā prasādataḥ // SvayambhuP_6.125 //

saṃprāptapūrṇa saṃkalpo bhavāmi śrīguṇārthabhṛt /
tat sadāhaṃ bhavatpādaśaraṇe samupāśritaḥ // SvayambhuP_6.126 //

yathātra bhavādiṣṭaṃ tathaiva saṃcare bhave /
tat me 'nujñādi datvātra saṃbodhijñānasādhanaṃ // SvayambhuP_6.127 //

sarvasattva hitārthena careyaṃ bodhisaṃvaraṃ /
iti saṃprārthya dharmaśrī mitra sa samupāśritaḥ // SvayambhuP_6.128 //

śraddhābhakti prasannātmā gurusevā paro 'bhavat /
tataḥ sa mañjudevastaṃ mahāsattvaṃ vicakṣaṇaṃ // SvayambhuP_6.129 //

matvā saṃbodhi caryāyāṃ niyoktuṃ saṃvyanodayan /
sādhu sādhu mahābhāgaḥ saṃcaratvaṃ jagaddhite // SvayambhuP_6.130 //

saṃbodhi sādhanaṃ bodhicaryā vrata sadā bhava /
etatpuṇyābhi liptātmā pariśuddha trimaṇḍalāḥ // SvayambhuP_6.131 //

bodhisattvā mahābhijñā bhaveḥ śrī sadguṇāśrayāḥ /
tatastvaṃ bodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_6.132 //

niḥkleśo bodhiprāpto 'haṃ sambuddhapadamāpnuyāḥ /
iti me śāsanaṃ dhṛtvā smṛtvā dhyātvā samāhitaḥ // SvayambhuP_6.133 //

triratnaṃ samupāśritya saṃcarasva jagaddhite /
yadi jagaddhitaṃ kartuṃ saṃbodhiṃ prāpnumicchasi // SvayambhuP_6.134 //

saddharmaṃ samupādiśya sarvān lokān pravodhaya //

tatastān bodhitān sarvān kamena bodhisādhanaṃ // SvayambhuP_6.135 //

bodhimārge pratiṣṭhāpya cārayasva jagaddhite /
tatasteṣāṃ samālokya cittaṃ saṃbodhi niścitaṃ // SvayambhuP_6.136 //

triyānaṃ samupādiśya paramārthe niyojaye /
evaṃ kṛtvā mahaddharmamāśu sambodhisādhanaṃ // SvayambhuP_6.137 //

bhadraśrī sadguṇāpannāṃ samāpnuyā jagacchubhe /
tenāśuḥ pariśuddhātmā sambuddhapadamāptavān // SvayambhuP_6.138 //

jagaddharmmamayaṃ kṛtvā jinālayaṃ samāpnuyāḥ /
iti bhadravrataṃ dhṛtvā gatvā tvaṃ svāśrame punaḥ // SvayambhuP_6.139 //

vyākhyāya nāma saṃgītiṃ saddharmmaṃ saṃpracāraye /
ahamapi mahāsattva śrotuṃ tvad dharmmadeśanāṃ // SvayambhuP_6.140 //

sāṃghikāṃścāpi tāndruṣṭumāyāsyāmi tavāśrame /
iti śāstā samādiṣṭaṃ niśaṃmya sa mahāmatiḥ // SvayambhuP_6.141 //

dharmaśrī mitra ālokyaḥ taṃ gurumevamavravīt /
maharddhiko bhagavāñchāsta vijñāsya te kathaṃ mayā // SvayambhuP_6.142 //

iti cihnaṃ samādhāya tatrāgantuṃ samarhati /
iti tenoditaṃ śrutvā mañjudevaḥ sa sanmati // SvayambhuP_6.143 //

dharmaśrī mitramālokyaḥ punarevamabhāṣata /
vatsāhamutpalaṃ dhṛtvā samāyāsyāmi te sabhāṃ // SvayambhuP_6.144 //

tena cihnena māṃ yāta saṃjānīṣva samāgataṃ /
iti satyaṃ samādhāya dhṛtvānuśāsanaṃ mama // SvayambhuP_6.145 //

saddharmma samupādeṣṭuṃ pravāhi testu maṃgalaṃ /
iti śāstā samādiṣṭaṃ śrutvā sa yatirutsukaḥ // SvayambhuP_6.146 //

śāstāraṃ taṃ samālokya praṇatvaivamabhāṣataḥ /
prasīdatu bhagavāñchāstāḥ kṣantumarhati cāgasaṃ // SvayambhuP_6.147 //

bhavatprasādataḥ sarve sidhyate me samīhitaṃ /
tadanuśāsanaṃ dhṛtvā bhavatāṃ tatra jagaddhite // SvayambhuP_6.148 //

vyākhyātuṃ nāmasaṃgīti saṃcare sāmprataṃ guroḥ /
iti saṃprārthya dharmmaśrī mitra saḥ saṃprāsāditaḥ // SvayambhuP_6.149 //

śāstustasya padāmbhojaṃ natvā saṃprasthito tataḥ /
mātrorācārya yāścāpi mokṣadā varadākhyayoḥ // SvayambhuP_6.150 //

pādāmvujeṣu saṃnatvā saṃprasthitaḥ pramoditaḥ /
tataḥ sa sanmati dharmmaśrīmitraḥ sahasāvrajan // SvayambhuP_6.151 //

āśu svāśramamāsādya vihāraṃ samupāviśat /
tatra taṃ yatimāyātaṃ dṛṣṭvā sarve 'pi sāṃghikāḥ // SvayambhuP_6.152 //

praṇatvā kuśalaṃ pṛṣṭavā praveśayan nijālaye /
tataḥ paredyurāmantraya sarvānsaṃghānsa sanmatiḥ // SvayambhuP_6.153 //

vyākhyātuṃ nāmasaṃgīti sabhāsanaṃ samāśrayat /
taṃ sabhāsanamāsīnaṃ dṛṣṭvā sarve 'pi sāṃdhikāḥ // SvayambhuP_6.154 //

divja bhūpādayaścāpi sarve lokāḥ samāgatāḥ /
tatra sarve 'pi te lokāḥ praṇatvā taṃ yati kramāt // SvayambhuP_6.155 //

parivṛtya puraskṛtya samantata upāśrayat /
tān sarvānsamupāsīnān dṛṣṭvā sa yatirātmavit // SvayambhuP_6.156 //

vyākhyāya nāmasaṃgītiṃ sa viśuddhi samādiśat /
tadā tatra manastasya jijñāsituṃ sa mañjuvāk // SvayambhuP_6.157 //

dhṛtvotpalaṃ vinidyāṃgaḥ kucīvaramupācarat /
tatra sa makṣikān kāye utpalena nivārayan // SvayambhuP_6.158 //

samāgatya sabhaikānte paśyallokānupāśrayet /
samāśritaṃ sa dharmmaśrīmitro dṛṣṭvātmanā guruṃ // SvayambhuP_6.159 //

utpalena parijñāya manasaivaṃ vyacintayat /
aho nūnamayaṃ śāstā mano jijñāsituṃ mama // SvayambhuP_6.160 //

kucarā durbhagākāro dhṛtvotpalamihāgataḥ /
tatkathamahamutthāya pratyuṅgamya na meya hi // SvayambhuP_6.161 //

atha paśyannamaskāraṃ nakuryāḥ gurave kathaṃ /
yadyatrāhaṃ samutthāya na meyamenamādarāt // SvayambhuP_6.162 //

dṛṣṭvā lokā ime māṃ dhikkuryuḥ sarve vicārataḥ /
ete na jñāyate yaṃ hi mañjuśrī ṛddhimānapi // SvayambhuP_6.163 //

īdṛgevāsya śāstā yaṃ miti me syād vihāsyatāṃ /
iti dhyātvā sa dharmmaśrīmitro lajjābhimohitaḥ // SvayambhuP_6.164 //

manasaivaṃ namaskṛtvā śāstārantamamānayet /
tataḥ sa vimukhī bhūya paśyannapya vibhāvitaḥ // SvayambhuP_6.165 //

ajñāta vānnivāpaśyan padamātramupādiśat /
tataḥ sarve 'pi te lokāḥ śrutvā tatsaddharmmadeśanāṃ // SvayambhuP_6.166 //

utthāya taṃ yatiṃ natvā svasvālayamupācaran /
tata loke gate dharmmaśrī mitraḥ sa samutthitaḥ // SvayambhuP_6.167 //

śāstāraṃ taṃ samālokya vandituṃ samupācarat /
taṃ dṛṣṭvā mañjudevo 'sau vandituṃ samupāgataṃ // SvayambhuP_6.168 //

apaśyan vimukhī bhūya tataḥ saṃprasthito 'carat /
taṃ dṛṣṭvā vimukhī bhūta dharmmaśrī mitra ātmanaḥ // SvayambhuP_6.169 //

aparādha mahatpāpamanusmṛtvāpatadbhuvi /
nipatantaṃ tamālokya mañjuśrīḥ sa kṛpānidhiḥ // SvayambhuP_6.170 //

sahasā pāṇinā dhṛtvā samutthāya tathācarat /
tatra sa utthito dharmmaśrī mitrastaṃ mahāmatiṃ // SvayambhuP_6.171 //

pracarantaṃ samālokya natvāhaivaṃ mṛṣā punaḥ /
bhagavanna mayā dṛṣṭo bhavānatra samāgataḥ // SvayambhuP_6.172 //

paścādutpalacihnena jñāyate 'tra samāśritaḥ /
ityuktvā sa mṛṣāvādaṃ sāñjalistasya saṅguroḥ // SvayambhuP_6.173 //

mañjudevasya pādābje praṇanāma rudan punaḥ /
tatra tasya mṛṣā vaktuṃ rubhe 'pi nayane mukhāt // SvayambhuP_6.174 //

śāstuḥ pādābjayo ragre nipetaṃtu mahītale /
tatpatita sa dharmmaśrīmitro vihatamānasaḥ // SvayambhuP_6.175 //

cirādrudaṃ samutthāyaḥ śāstāramevamavravīt /
bhagavan yatmayājñānādaparādhaṃ kṛtaṃ gurau // SvayambhuP_6.176 //

bhavati tad bhavāñchāstā kṣantuṃmarhati durmateḥ /
iti saṃprārthitaṃ tena mañjuśrīḥ sa kṛpānidhiḥ // SvayambhuP_6.177 //

vicakṣuṣkaṃ tamālokyaḥ kṛpādṛśaivamavravīt /
yadabhilajjayā karmma jñātvāpi duṣkṛtaṃ tvayā // SvayambhuP_6.178 //

tasyedaṃ phalamāsādya bhokta anyaṃmeva bhujyate /
tathāpi jñāna dṛṣṭvā tvaṃ sampaśya ddṛṣṭimān yathā // SvayambhuP_6.179 //

jñānaṃ hi te 'sti yattena jñānaśrī mitra ucyase /
ityuktyaiva sa mañjuśrīḥ kṣaṇādantarhita stataḥ // SvayambhuP_6.180 //

ākāśāt pakṣivad gatvā svāśrame samupāyayau /
atraitatsarvavṛttāntaṃ bhāryayoḥ puratormudā // SvayambhuP_6.181 //

samākhyāya sa mañjuśrī stasthau lokahitārthabhṛt /
tataḥ prabhṛtisa jñānaśrīmitro jñānacakṣuṣā // SvayambhuP_6.182 //

paśyan saddharmmamākhyāya prācaracca jagaddhite /
tadā maitreya tenāsya dharmadhātoḥ svayaṃbhuvaḥ // SvayambhuP_6.183 //

abhutprasiddhitaṃ dharmadhātuṃ vāgīśvarābhidhaṃ /
iti matvātra ye dharmadhātu vāgīśvara narāḥ // SvayambhuP_6.184 //

śraddhayā vidhinābhyarcya bhajanti śaraṇāśritāḥ /
abhiṣekaṃ ca saṃprāpya bodhicittā samāhitāḥ // SvayambhuP_6.185 //

saddharmma dhāraṇī vidyāmantrāṇi dhārayanti ye /
te sarve vimalātmānaḥ pariśuddha trimaṇḍalāḥ // SvayambhuP_6.186 //

bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ /
bhadraśrī sadguṇādhārāḥ sarva vidyā vicakṣaṇāḥ // SvayambhuP_6.187 //

ṛddhi siddhi mahābhijñā bhaveyurbhadracāriṇaḥ /
āśuḥ sambodhi saṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_6.188 //

arhantastrividhāṃ bodhiṃ prāpya yāyu jiṃnālayaṃ // SvayambhuP_6.189 //

iti matvābhivāchanti prāptuṃ ye saugataṃ padaṃ /
te 'tra bauddhālaye dharmmadhātu vāgīśvare sadā // SvayambhuP_6.190 //

śraddhayā bhajanaṃ kṛtvā prāpyābhiṣekamādarāt /
sadharmmadhāraṇī vidyāmantra sādhāratatparāḥ // SvayambhuP_6.191 //

yathāvidhi samabhyarcya saṃbodhi nihitāśrayāḥ /
bodhicaryā vrataṃ dhṛtvā saṃcarate jagaddhite // SvayambhuP_6.192 //

āśu te vimalātmānaḥ pariśuddha trimaṇḍalāḥ /
bodhisattva mahāsattvaścaturbrahma vihāriṇaḥ // SvayambhuP_6.193 //

bhadraśrī sadguṇādhārāḥ sarvavidyā vicakṣaṇāḥ /
ṛddhisiddhi mahābhijñā bhaveyu bhardracāriṇaḥ // SvayambhuP_6.194 //

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā drutaṃ kramāt /
arhantamtrividhāṃ bodhiṃ prāpya yāsyatha nivṛtiṃ // SvayambhuP_6.195 //

ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ /
sarve tatheti vijñāya prābhyanandan pravodhitāḥ // SvayambhuP_6.196 //

itiśrī svayaṃbhū dharmmadhātu vāgīśvarābhidhāna prasiddha pravartano nāma ṣaṣṭho 'dhyāyaḥ /

saptama adhyāyaḥ svayambhūdharmadhātuvāgīśvaragutikṛtapravartano nāma

atha bhūyaḥ sa maitreyo bodhisattvo mahāmatiḥ /
bhagavanta ta mānasya sāñjalirevamavravīt // SvayambhuP_7.1 //

bhagavacchilayāchādya dharmmadhātumimaṃ kadā /
kenaiva hetunā stūpaṃ ko vyadhādīṣṭikāmayaṃ // SvayambhuP_7.2 //

bhagavantatsamālokya sarvvāllokānsakautukān /
etaddhetu samādiśya vinodayitumarhati // SvayambhuP_7.3 //

iti saṃprārthitaṃ tena maitreyena munīśvaraḥ /
bhagavānsa mahāsattvaṃ sampaśyannevamādiśat // SvayambhuP_7.4 //

śṛṇu maitreya yenāyaṃ guptikṛto prakāśane /
etaddhetuṃ samākhyāsi sarve lokābhibodhane // SvayambhuP_7.5 //

tadyathā nivṛtiṃ yāte saṃbuddhe kanakamunau /
viṃśati varṣa sāhasra nṛrṇāmāyu yadā bhavet // SvayambhuP_7.6 //

tadābhū bhagavāṃñchāstā dharmmarājo munīśvaraḥ /
sarvajño 'rhamahābhijñaḥ kāśyapākhyastathāgataḥ // SvayambhuP_7.7 //

sa saṃbuddho mahāpuryā vārāṇasyāmupāśrame /
mṛgadāve jināvāse vijahāra sasāṃdhikaḥ // SvayambhuP_7.8 //

tadā saṃbodhisattvo 'haṃ jyotirājā bhidhaḥkila /
kāśyapasya jagacchāmtuḥ śaraṇastha upāsakaḥ // SvayambhuP_7.9 //

yadā sa kāśyapaḥ śāstā sarvatraidhātukādhipaḥ /
saddharmmaṃ samupādeṣṭuṃ sabhāsane samāśrayet // SvayambhuP_7.10 //

tatsaddharmmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ /
brahmaśakrādayo devāḥ sarve lokādhipā api // SvayambhuP_7.11 //

grahāstārāgaṇaścāpi vidyādharāścasāpsarāḥ /
siddhāsādhyāśca rudrāśca yakṣa guhyaka kinnarāḥ // SvayambhuP_7.12 //

kumbhāṇḍā rākṣasāścāpi nāgāśca garuḍā api /
ṛṣayastāpasāścāpi tīrthikā brahmacāriṇaḥ // SvayambhuP_7.13 //

yatayo yoginaścāpi tathānyecāpyupāsakāḥ /
brāhmaṇā kṣatriyāścāpi rājānopi mahībhṛtaḥ // SvayambhuP_7.14 //

vaiśyāśca mantriṇo 'mātyā bhṛtyā sainyādhipāgaṇā apiḥ /
śilpino vaṇijaścāpi sārthavāho mahājanāḥ // SvayambhuP_7.15 //

paurā jānapadā grāmyānaigamāḥ pārvatā api /
tathonya deśikā lokā api sarvve samāgatāḥ // SvayambhuP_7.16 //

tatra sabhāsanāsīnaṃ saṃbuddha staṃ munīśvaraṃ /
bhagavantaṃ samālokya sarve saṃghāḥ samāyayuḥ // SvayambhuP_7.17 //

bhikṣavaḥ śrāvakāḥ sarve yatayo yogino 'piḥ /
cailakāvratinaścāpi sarve upāsakā api // SvayambhuP_7.18 //

bhikṣuṇyopi tathā sarvāścailikāḥ vratiṇyaḥ /
śrāvikāścāpiḥ tathānyāḥ samupāgatāḥ // SvayambhuP_7.19 //

bodhisattvā mahāsattvā ṛṣayo brahmacāriṇaḥ /
tīrthikā vaiṣṇavāḥ śaivārnirganthāśca tapasvinaḥ // SvayambhuP_7.20 //

tathānye 'pi samāyātāḥ saddharmaguṇalālasāḥ /
sarve 'pi te munīndra staṃ dṛṣṭvā yayau pramoditāḥ // SvayambhuP_7.21 //

tatra sarve 'pi te lokāstaṃ munīndraṃ yathākramaṃ /
abhyarcya vidhinā natvā tatsabhāyāmupāśrayan // SvayambhuP_7.22 //

tatra sarve 'pi te lokāḥ parivṛtya samantataḥ /
puraskṛtya munīndrantaṃ saṃpaśyantaḥ samāhitāḥ // SvayambhuP_7.23 //

tatsaddharmmāmṛtaṃ pātuṃ tṛṣārttā iva sāgaraṃ /
sāñjalayaḥ prasannāsyāḥ samātasthu yathākramaṃ // SvayambhuP_7.24 //

tāṃlokānsamupāsīnānsarvānsaghānsurānapi /
sarvāllokādhipāṃścāpi dṛṣṭvā sa bhagavāñjinaḥ // SvayambhuP_7.25 //

āryasatyaṃ samārabhya saṃbodhi jñānasādhanaṃ /
ādi madhyānta kalyāṇaṃ saddharmma samupādiśat // SvayambhuP_7.26 //

tatsaddharmmāmṛtaṃ pītvā sarve 'lokāḥ pravodhitāḥ /
sadā bhadrasukhaṃ prāpnu samīcchire susaṃvaraṃ // SvayambhuP_7.27 //

tataḥ sarve 'pi te lokāḥ saṃbuddha guṇavāñchinaḥ /
bodhicaryā vrataṃ dhṛtvā saṃcarire sadā śubhe // SvayambhuP_7.28 //

tadā sarvāṇi kāryāṇi kṛtvā vajrī sa yogavit /
mañjudevaḥ sa bhāryānte svayaṃ nirvṛtimāyayau // SvayambhuP_7.29 //

tato gatvā mahācīne sa mañjuśrī jināśrameṃ /
svadivyavapurādhāya taṃsthau bhāryā samanvitaḥ // SvayambhuP_7.30 //

atra teṣāṃ śarīrāṇi śiṣyāḥ sarve 'pi pāvake /
saṃskṛtya vidhināsthīni gṛhitvā samaśodhayan // SvayambhuP_7.31 //

tataste 'tra tadasthīnigarvyasthāpya yathāvidhi /
caityaṃ kṛtvā pratisthāpya samabhyarcya sadābhajana // SvayambhuP_7.32 //

yeyīdaṃ caityamabhyarcya bhajanti śraddhayā sadā /
te tasya mañjudevasya saddharmmaguṇamāpnuyuḥ // SvayambhuP_7.33 //

matvaivaṃ yebhivāñchanti mañjuśrī dharmmasadguṇaṃ /
atra mañjuśrī yaścaitya sarvadā prabhajantu te // SvayambhuP_7.34 //

ityādiṣṭaṃ munīndreṇa niśamya te sabhājanāḥ /
sarve tatheti śrutva prātyanandatpravodhitāḥ // SvayambhuP_7.35 //

athāsau bhagavān bhūyaḥ śākyasiṃho munīśvaraḥ /
maitreya staṃ sabhāṃcāpi samālokyaivamādiśat // SvayambhuP_7.36 //

tata ścirāṅgate kāle gauḍarāṣṭre narādhipaḥ /
abhūtpracaṇḍa devākhyaḥ śrīmān vajradharāṃśajaḥ // SvayambhuP_7.37 //

sa rājā suciraṃ rājyaṃ nītidharmmeṇa pālayan /
sarvāllokāñchubhe dharme niyujya samacārayat // SvayambhuP_7.38 //

etaddharmmānubhāvena sadā tatra samantataḥ /
subhikṣaṃ maṃgalotsāhaṃ nirutpātanavarktata // SvayambhuP_7.39 //

tadā sarve 'pi te lokāḥ saddharmaguṇalālasāḥ /
kuladharma samācārā dānaśīlavratāratāḥ // SvayambhuP_7.40 //

satyasaṃghā nikādhīrāścaturbrahmavihāriṇaḥ /
kuleśabhajanaṃ kṛtvā prācaranta mitho hite // SvayambhuP_7.41 //

dṛṣṭvā sa nṛpatī rājā sarvāllokāñchubhārthinaḥ /
muditastānsamāmantraya sampaśyannevamādiśat // SvayambhuP_7.42 //

bho lokāḥ paurikāḥ sarve saddharma yadi vāñchatha /
triratna bhajanaṃ kṛtvā carata bodhisamvaraṃ // SvayambhuP_7.43 //

tena yūyaṃ śubhātmānaḥ pariśuddhatrimaṇḍalāḥ /
bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ // SvayambhuP_7.44 //

tataste nirmalātmāno niḥkleśo vimalendriyāḥ /
arhantā bodhimāsādya sambuddhapadamāpsyathaḥ // SvayambhuP_7.45 //

ityādiṣṭaṃ narendreṇa sarve lokā niśaṃmyate /
tatheti prativijñapya prābhyanandatpravodhitāḥ // SvayambhuP_7.46 //

tataḥ sarve 'pi te lokā dhṛtvā rājñānuśāsanaṃ /
triratnabhajanaṃ kṛtvā prācaranta śubhācariṃ // SvayambhuP_7.47 //

dṛṣṭvā tānsakalāllokān bodhicaryā vratāratān /
mahānanda prasannātmā punareva vyacintayan // SvayambhuP_7.48 //

saphalaṃ jīvitaṃ janma mamayecchāsanāratāḥ /
sarve 'lokāḥ samādhāya pracaranti sadā śubhe // SvayambhuP_7.49 //

atha pracaṇḍadevau 'sau dṛṣṭvā rājyaṃ mahotsavaṃ /
saṃsāre 'nartha saṃdṛṣṭvā cintayāmāsa sātmavat // SvayambhuP_7.50 //

atrāhaṃ jalasāṃkrānto 'nu nasyāṃ jirṇṇitendriyaḥ /
tadārogābhibhūto 'pi vrajeyaṃmaṇaṃ dhruvaṃ // SvayambhuP_7.51 //

tadatraiva kiyatkālaṃ tiṣṭheyaṃ sansukhānvitaḥ /
avaśyaṃ bhāvino bhāvā bhavanti bhavacāriṇāṃ // SvayambhuP_7.52 //

sadā bhave bhaved bhadrameva saddharmmacāriṇāṃ /
duḥkhameva sadā kāmacāriṇāṃ bhavacāraṇe // SvayambhuP_7.53 //

tasmādahaṃ parityajya kāmāśraya gṛhāśramaṃ /
nirjane vana ekākī vihareyaṃ samāhitaḥ // SvayambhuP_7.54 //

smṛtvā ratnatrayaṃ dhyātvā saṃbodhinihitāśayaḥ /
bodhicaryāvrataṃ dhṛtvā saṃcareyaṃ jagaddhite // SvayambhuP_7.55 //

iti niścitya sa prājñaḥ pracaṇḍadeva ātmavit /
nṛpatimantriṇaḥ sarvānsamāmantryaivamādiśat // SvayambhuP_7.56 //

bho sarva mantriṇo yūyaṃ śṛṇudhvaṃ me vaco hitaṃ /
atha mayākhyātaṃ tathā caritumarhatha // SvayambhuP_7.57 //

tadyathā jarāsākrānto vṛddhosyāṃ jīrṇitendriyaḥ /
tathā rogābhibhūto 'pi grasiṣye mṛtyunā dhruvaṃ // SvayambhuP_7.58 //

iti me trasyate cittaṃ durgati bhayaśaṃkitaṃ /
avaśyaṃ bhāvino bhāvā bhavacāriṇāṃ // SvayambhuP_7.59 //

bhave bhavet sadā bhadrameva saddharmacāriṇāṃ /
duḥkhameva sadākāmacāriṇāṃ bhavacāriṇe // SvayambhuP_7.60 //

anartharājyaṃ viṣayopabhogyaṃ bhayaṃkaraṃ sarpabhayākulaṃ yat /
anityamasāreti vicintya tatra āgāramadhyāvasituṃ na rocate // SvayambhuP_7.61 //

iti matvāhamutsṛjya kāmāśrayaṃ gṛhāśramaṃ /
vanāśrame śubhārāme vihartumutsahe 'dhunā // SvayambhuP_7.62 //

tadahaṃ svātmajaṃ putraṃ śaktidevaṃ nṛpāsane /
pratiṣṭhāpya nṛpaṃ kartumicchāmi sāṃprataṃ khalu // SvayambhuP_7.63 //

tad bhavanto niśamyātra sarve 'pi mama śāsanaṃ /
abhiṣiṃcya nṛpaṃ kṛtvā bhajatainaṃ mamātmajaṃ // SvayambhuP_7.64 //

ityādiṣṭaṃ narendreṇa śrutvā te mantriṇo janāḥ /
pramāṇaṃ śāsanaṃ bharturityevaṃ pratiśuśruvaḥ // SvayambhuP_7.65 //

tadā sa rājā putraṃ śaktidevamāmantrayaivamāha /
bhedo daṇḍaḥ sāmadānamityatyupāyacatuṣṭayaṃ // SvayambhuP_7.66 //

atrāhaṃ jarasābhikrāntaṃ nūnaṃ syād nirjitendriyaṃ /
tadā rogābhibhūte 'pi vajreyaṃ maraṇaṃ dhuvaṃ // SvayambhuP_7.67 //

tad vanāśrayamicchāmi śreyaḥ ślāghena yatmanā /
puro mṛtyu ripuṃ hanti gṛhasaṃraktameva vā // SvayambhuP_7.68 //

tasmāt saṃsārabhīto me vahudhā bhayaśaṃkayā /
nātra sthātuṃ manoreme gacchāmi nirjanaṃ vanaṃ // SvayambhuP_7.69 //

tasmāt mayā yathā proktaṃ tathā caritumarhasi /
prajānāṃ pālanaṃ kṛtvā dharmanītyā samācara // SvayambhuP_7.70 //

lokān mā khekha yattāpaiḥ kuladharmma samācara /
pareṣvapi dayāyuktairdānaṃ hi śraddhayā kuru // SvayambhuP_7.71 //

prāṇātipātādattādāna kāmamithyādiṃ mā kuru /
mā mṛṣāvāda paiśūnyaṃ pāruṣyaṃ saṃbhinnameva ca // SvayambhuP_7.72 //

mābhidhyā vyāpādadoṣairmithyādṛṣṭyādi saṃtyaja /
etāni tāni sarvāṇi dhāraya dṛḍhacetasā // SvayambhuP_7.73 //

pāpānāṃ mūla eṣo hi sugateneti deśitaḥ /
itthaṃ kṛte 'pi nṛpateritayo na bhaviṣyati // SvayambhuP_7.74 //

tatkasmāt dharmmeṇa prāpyate rājyaṃ dharmmeṇa dhanavarddhanaṃ /
dharmmeṇa dhanasādhyante dharmmeṇa kāma sidhyate // SvayambhuP_7.75 //

kāmasidhyena mokṣaṃ ca prāpyate nātra saṃśayaḥ /
anena jñānamārgeṇa saśāsa nṛpatiḥ sutaṃ // SvayambhuP_7.76 //

tataḥsa janako rājā śaktidevaṃ mamātmajaṃ /
abhiṣiṃcya pratisthāpya nṛpāsane nṛpaṃ vyadhāt // SvayambhuP_7.77 //

jñānāṃkuśabhayenaiva kuṃcitaḥ sagajo yathāniva /
tatra sa janakaḥ sarva putrāya sarvamarppayet // SvayambhuP_7.78 //

tyaktvā parigrahān sarvān punarevamabhāṣata /
adyārabhyāsi sarveṣāṃ lokānāmadhipaḥ prabhuṃ // SvayambhuP_7.79 //

sarvadharmānuśāstā ca sarvasattvahitārthabhṛt /
namāma pitaraṃ tena śrutvā vākyaṃ rasāniva // SvayambhuP_7.80 //

dhṛtvājñāṃ te yathā tāta prajānāṃ pratipālane /
iti praśāśya tato bhūpaḥ pracaṇḍadeva sanmatiḥ // SvayambhuP_7.81 //

prabodhya putrapatnyādiṃ eko yayau vanāśrame /
tṛṇāsanasa tatra sa nirjaneraṇye vivikte utajāśraye // SvayambhuP_7.82 //

tṛṇāsanasamāsīna tasthau dhyāna samāhitaḥ /
tatraikaṃ viharan kaṃcitkālaṃ sa ṛṣidharmmabhṛt // SvayambhuP_7.83 //

sarvasattvahitotsāhī manasaivaṃ vyacintayat /
kimevaṃ nirjjane 'raṇye dhyātvaiko viharanniha // SvayambhuP_7.84 //

kasmai samupadekṣyāmi saddharmma bodhisādhanaṃ /
dānaśīlakṣamāvīryadhyānaprajñāsamudbhavaṃ // SvayambhuP_7.85 //

puṇyaṃ sattvahitārthāya samākhyātaṃ munīśvaraiḥ /
tadevaṃ nirjjane sthitvā kiṃ me dharmārthasādhanaṃ // SvayambhuP_7.86 //

vinā sattvahitārthena nirartha tapasāpi hi /
kimatra duṣkareṇāpi tapasā siddhisādhanaṃ // SvayambhuP_7.87 //

kevalaṃ sadgatau śrīmatsaukhyalābhārthameva yat /
vinā sattvahitārthena niṣphalaṃ siddhisādhanaṃ // SvayambhuP_7.88 //

tadatra nirjjane sthitvā tapasā niṣphalaṃ mama /
yatsattvānāṃ hitārthāya dharmmaśrīguṇasādhanaṃ // SvayambhuP_7.89 //

vidyāsiddhiḥ samṛddhiśca kṣaṇaṃ vīryabalaṃ śubhaṃ /
tat mamaitāni sarvāṇi saṃsiddhi saṃmitānyapi // SvayambhuP_7.90 //

vinā sattvahitārthena nirarthāni paśoriva /
tadidaṃ vratamṛsṛjya duṣkaraṃ bodhimānasaḥ // SvayambhuP_7.91 //

bodhicaryāvrataṃ dhṛtvā care 'haṃ jagaddhite /
tasmāt tīrtheṣu tīrtheṣu pīṭheṣu puṇyabhūmiṣu // SvayambhuP_7.92 //

saddharmmadeśanāṃ kurvan sattvebhyaḥ pracarāṇyahaṃ /
etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ // SvayambhuP_7.93 //

āśu bodhiṃ samāsādya saṃbuddhapada māpnuyāṃ /
iti niścitya sa prājñaḥ pracaṇḍadeva utthitaḥ // SvayambhuP_7.94 //

tataḥ sattvahitārthena pracacāra samāhitaḥ /
evaṃ saḥ pracaran dharmmamupadeśya samantataḥ // SvayambhuP_7.95 //

puṇyakṣetreṣu tīrtheṣu pīṭheṣu prāgraman mudā /
evaṃ bhraman sa sarvatra bhūtaleṣu yathākramaṃ // SvayambhuP_7.96 //

krameṇa saṃcarannatra himālaye samāyayau /
atrāyātaḥ sa saṃvikṣya sarvatra saṃpramoditaḥ // SvayambhuP_7.97 //

aho hīdaṃ mahāpīṭhamitiproktābhyanandata /
tataḥ sa idamālokya dharmmadhātuṃ jinālayaṃ // SvayambhuP_7.98 //

jyotirūpyaṃ prasannātmā praṇatvaiha samāyayau /
atra sa samupāgatya saṃmikṣyenaṃ jinālayaṃ // SvayambhuP_7.99 //

yathāvidhi samabhyarcya śraddhābhakti prasannadhīḥ /
naikapradakṣiṇīkṛtya stutvā gītairmanoharaiḥ // SvayambhuP_7.100 //

aṣṭāṃgai praṇatiṃ kṛtvā dhyātvā japtvā bhajan mudā /
tataścedaṃ sa saṃvīkṣya mañjudevasya nirmmitaṃ // SvayambhuP_7.101 //

caityamabhyarcya saṃstutvā gītairnatvā bhajan mudā /
tato 'sau ca mahādevī yonirūpāṃ khagānanāṃ // SvayambhuP_7.102 //

samālokya prasannātmā yathāvidhi samarccayet /
tatrāpi sa mahāsattva stutvā gītairmanoharaiḥ // SvayambhuP_7.103 //

aṣṭāṅgaiḥ praṇatiṃ kṛtvā pradakṣiṇātyanekaśaḥ /
śraddhayā śaraṇaṃ gatvā smṛtvā dhyātvā samāhitaḥ // SvayambhuP_7.104 //

tad vidyā dhāraṇīmantraṃ japitvā prābhyanandata /
tato 'sau ca mahāsattvo vāgmatīpramukhānyapi // SvayambhuP_7.105 //

tīrthānyetāni sarvāṇi sa samīkṣya prābhyanandata /
tata sa teṣu tīrtheṣu sarveṣvapi yathākramaṃ // SvayambhuP_7.106 //

snātvā dānavratādīni kṛtvā bhajan pramoditaḥ /
tato 'ṣṭau vītarāgāṃśca dṛṣṭvā sa saṃpraharṣitaḥ // SvayambhuP_7.107 //

yathāvidhi samabhyarcya stutvā natvā bhajan kramāt /
tataḥ pracaṇḍadevaḥ sa bodhisattvaḥ prasāditaḥ // SvayambhuP_7.108 //

atraiva sarvadāśritya vrataṃ caritumaicchata /
tataḥ sa vimalālokya himālaye samantataḥ // SvayambhuP_7.109 //

saddharma paramānandaṃ bhuktvotsahe sunivṛttau /
tataḥ sa mañjudevasya śiṣyaṃ śāsana sambhṛtaṃ // SvayambhuP_7.110 //

sadguruṃ samupāśritya prārthayadevamānataḥ /
bhadantātra puṇyakṣetre mahāpīṭhe himālaye // SvayambhuP_7.111 //

prabrajyāsambaraṃ dhṛtvā saṃsthātumutsahe sadāḥ /
tad bhavān kṛpayā mahayaṃ saṃbodhijñānasādhanaṃ // SvayambhuP_7.112 //

prabrajyāsamvaraṃ dātuṃ samarhati jagaddhite /
iti saṃprārthitaṃ tena niśamya sa guṇākaraḥ // SvayambhuP_7.113 //

bodhisattvaṃ suvijñaṃ taṃ sampaśyannevamabravīt /
ehi bhadra samīcchā te yadyasti bauddhasambare // SvayambhuP_7.114 //

pravajyā vratamādhāya saṃcarasva samāhitaḥ /
ityuktvā sa mahābhijñaḥ pravrajitaṃ vidhāya taṃ // SvayambhuP_7.115 //

bodhicaryāvrataṃ datvā pracārayejjagaddhite /
tatra sa muṇḍitapātrī surakta cīvarāvṛtaḥ // SvayambhuP_7.116 //

brahmacārī yatirbhikṣuniḥ kleśorhan sudhīrabhūt //

śāntaśrībhikṣuriti nāmo 'bhūt /
tataḥ sa sarvavicchāstā bodhisattvā hitārthadik // SvayambhuP_7.117 //

sa devāsuralokānāmapi vandyārcito 'bhavat /
tadārabhya sa śāntaśrīdharmadhāto jinālaye // SvayambhuP_7.118 //

triratnabhajanaṃ kṛtvā tasthau bodhivrataṃ caran /
sa ekasmin dine cemaṃ jyotīrūpaṃ prabhāsvaraṃ // SvayambhuP_7.119 //

ratnapadmāsanāsīnaṃ paśyannevaṃ vyacintayet /
aho hyayaṃ svayaṃ jāto jyotirūpo prabhāsvaraḥ // SvayambhuP_7.120 //

ratnapadmāsanāsīnaḥ saṃtiṣṭhate jagaddhite /
kiyatkālamayaṃ śrīmān dharmmadhāturjinālayaḥ // SvayambhuP_7.121 //

evaṃ saṃbhāṣayan lokān saṃsthāsyate jagaddhite /
yataḥ kalau samayā te loka pañcakaṣāyite // SvayambhuP_7.122 //

sarve lokā durācārā bhaviṣyanti durāśayāḥ /
madābhimānino duṣṭā lobhinaḥ kāmacāriṇaḥ // SvayambhuP_7.123 //

īrṣyālavaḥ pramattāśca mātsaryavyākulāśayāḥ /
kleśāhaṃkāragarvāndhā nirvivekāḥ pramādinaḥ // SvayambhuP_7.124 //

kāmabhogātisaṃraktā daśākuśalacāriṇaḥ /
tadā kathamayaṃ śrīmān jyotīrūpaḥ prabhāsvaraḥ // SvayambhuP_7.125 //

ratnapadmāsanāsīna evaṃ tiṣṭhejjagaddhite /
nūnaṃ ye lobhino duṣṭāḥ kleśavyākulamānasāḥ // SvayambhuP_7.126 //

imaṃ caityaṃ pratikṣipya ratnāni saṃharet tadā /
duṣṭā ca tathānye 'pi duṣṭāḥ kleśābhimāninaḥ // SvayambhuP_7.127 //

jyotīrūpamimaṃ caityaṃ dhvaṃsayiṣyanti sarvathā /
evaṃ tadā kalau kāle dhvaṃsite 'smin jinālaye // SvayambhuP_7.128 //

mahāpātakasaṃbhūtaṃ mahotpātaṃ bhaved dhruvaṃ /
iti hetorahaṃ dharmadhātorasya surakṣaṇe // SvayambhuP_7.129 //

guptikarttu śilāchādya caityaṃ kuryā mahochrayaṃ /
tadā sarve 'pi lokāste imaṃ stūpaṃ mahochritaṃ // SvayambhuP_7.130 //

samīkṣya śraddhayā bhaktyā bhajiṣyanti prasāditāḥ /
tadaitat puṇyabhāvena sarvadātra samantataḥ // SvayambhuP_7.131 //

subhikṣaṃ maṅgalotsāhaṃ nirutpātaṃ bhaved dhruvaṃ /
iti dhyātvā sa śāntaśrīḥ śāstāraṃ taṃ punarmudā // SvayambhuP_7.132 //

upetya sāñjalirnatvā prārthayadevamādarāt /
bhadanta sadgurośāstaryadicchāmiha sāmprataṃ // SvayambhuP_7.133 //

dharmmādhātumimaṃ caityaṃ gupti karttuṃ surakṣaṇe /
tadūrddha śilayāchādya svīṣṭikābhiḥ samuchritaṃ // SvayambhuP_7.134 //

stūpaṃ kṛtvā pratiṣṭhāpya sthirīkarttuṃ samutsahe /
ityatra me bhavāñchāstā gupti kṛtvābhirakṣaṇe // SvayambhuP_7.135 //

dharmmadhātoḥ jagadbhartturanujñāṃ dātumarhati /
iti saṃprārthite tena śāntaśriyā niśamya saḥ // SvayambhuP_7.136 //

mahāmatirmahāsattvaṃ taṃ paśyannevamabravīt /
bhadrasvaṃyambhūvāṃstasya guptikarttuṃ yadīcchasi // SvayambhuP_7.137 //

pratyekaṃ śrāvakaṃ yānaṃ muktvā mahati saṃśritaḥ /
vajrābhiṣekamādāya cara vajravrataṃ punaḥ // SvayambhuP_7.138 //

tato mārān vinirjjitya samārādhya jineśvaraṃ /
saṃprārthya śilayācchādya kuru stūpaṃ samuchritaṃ // SvayambhuP_7.139 //

iti śāstā samādiṣṭaṃ niśamya sa pramoditaḥ /
śāstāraṃ taṃ praṇatvā ca prārthayadevamādarāt // SvayambhuP_7.140 //

sadgururme bhavāñchāstā dharmmadhātusurakṣaṇe /
vajracaryāvrataṃ datvā cāraya māṃ jagaddhite // SvayambhuP_7.141 //

iti saṃprārthite tena śāntaśriyā niśamya saḥ /
mahāmatirmahāsattvaṃ taṃ samīkṣyaivamabravīt // SvayambhuP_7.142 //

yadi śraddhāsti te bhadra vajracaryā mahāvrataṃ /
yathāvidhi pradāsyāmi tad gṛhāṇa jagaddhite // SvayambhuP_7.143 //

ityuktvā sa mahācāryastasmai śāntaśriye kramāt /
sābhiṣekaṃ mahāyāne vajracaryāvrataṃ dadau // SvayambhuP_7.144 //

śāntaśrīvajrācārya iti sthāpitaḥ tatkṣaṇe 'rye cādhijñaprāpto 'bhūt /
tataḥ prāptābhiṣekaḥ sa śāntaśrī vajrayogavit // SvayambhuP_7.145 //

sa svātmā dakṣiṇāṃ tasmai gurave pradadau mudā /
tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān // SvayambhuP_7.146 //

svakuleśaṃ samārādhya sagaṇaṃ prābhajan mudā /
tataḥ sa vajradhṛg yogī mahābhijñaḥ susiddhimān // SvayambhuP_7.147 //

saddharmmasādhanotsāhī sarvavidyādhipopyabhūt /
tataḥ sāsturanujñāṃ sa samāsādya prasāditaḥ // SvayambhuP_7.148 //

dharmadhātuṃ samārādhya prārthayadevamānataḥ /
bhagavan nātha sarvajña bhavatāṃ rakṣaṇāya yat // SvayambhuP_7.149 //

jyotīrūpaṃ samācchādya caityaṃ karttumihotsahe /
tad bhavān trijagannātha kṛpayā me prasīdatu // SvayambhuP_7.150 //

yada trāpyaparārdha me tatsarva kṣantumarhati /
iti saṃprārthya sa prājña jyotīrūpaṃ jinālayaṃ // SvayambhuP_7.151 //

sa ratnapadmāchādya śilayā samagopayat /
taduparīṣṭikābhiśca vidhāya caityamucchritaṃ // SvayambhuP_7.152 //

yathāvidhi pratiṣṭhāpya mahotsāhaiḥ sadābhajat /
tata idañca pucchāgraṃ mañjudevasya nirmmitaṃ // SvayambhuP_7.153 //

caityaṃ sa śilayāchādya stūpaṃ vyadhāttathottamaṃ /
idaṃ stūpaṃ ca sa śāntaśrīḥ pratiṣṭhāpya yathāvidhi // SvayambhuP_7.154 //

sarvadā śraddhayā bhaktyā mahotsāhairmudābhajat /
tataścāsau mahācāryaṃ ārādhya pañcadevatāḥ // SvayambhuP_7.155 //

pañca sutāḥ pureṣvevaṃ pratiṣṭhāpya sadābhajat /
tad yathā devatā pañca prathamaṃ vāyudevatā // SvayambhuP_7.156 //

vāyupure pratiṣṭhāpya vahnipuro 'gnidevatā /
nāgapure ca nāgendro vasupure vasundharāṃ // SvayambhuP_7.157 //

śāntipure mahāśrīmatsambaraṃ sugaṇaṃ tathā /
etān sarvān samārādhya sa ācārya yathāvidhi // SvayambhuP_7.158 //

mahotsāhaiḥ samabhyarcya prābhajan sarvadā mudā /
evaṃ kṛtvā sa ācārya śāntaśrīḥ kṛtakṛtyau maharddhikaḥ // SvayambhuP_7.159 //

bhadraśrīmantrasaṃsiddhaḥ sarvavidyādhipo 'bhavat /
tato bhūyaḥ sa ācāryo bodhisattvā mahāmatiḥ // SvayambhuP_7.160 //

sarvasattvahitotsāhī dhyātvaivaṃ samacintayat /
atraivamahamārādhya sarvān devān yathāvidhi // SvayambhuP_7.161 //

pratiṣṭhāpya samabhyarcya mahotsāhairbhaje mudā /
tathātra sarvadā dharmmadhātuvāgīśvaraṃ sadā // SvayambhuP_7.162 //

smṛtvā dhyātvā samārādhya saṃtiṣṭheyaṃ jagaddhite /
iti dhyātvā sa śāntaśrīrācāryastriguṇārthabhṛt // SvayambhuP_7.163 //

sarvasattvahitārthena tathāvatraiva nanditaḥ /
evaṃ tā devatā bhaktyā bhajanti ye yathāvidhi // SvayambhuP_7.164 //

te bhadraśrīguṇāpannā bhaveyurbodhicāriṇaḥ /
tad viśeṣaphalaṃ cāpi śṛṇu maitreya sāṃprataṃ // SvayambhuP_7.165 //

sarva sattvānubodhārtha vakṣyāmyatra samāsataḥ /
tadyathā ye samārādhya sagaṇāṃ vāyudevatāṃ // SvayambhuP_7.166 //

yathāvidhi samabhyarcya saṃbhajante samādarāt /
teṣāṃ vātamahotpātabhayaṃ kvāpi na vidyate // SvayambhuP_7.167 //

nīrogyaṃ śrīsamāpannaṃ kāmabhojyaṃ sadā bhave /
ye cāpyevaṃ samārādhya sagaṇāṃ vahnidevatāṃ // SvayambhuP_7.168 //

yathāvidhi samabhyarcya sambhajante samādarāt /
teṣāṃ vahnimahotpātaṃ bhayaṃ kvāpi na vidyate // SvayambhuP_7.169 //

paripuṣṭendriyārogya mahāsaukhyaṃ sadā bhave /
ye cāpyevaṃ samārādhya sagaṇāṃ nāgadevatāṃ // SvayambhuP_7.170 //

yathāvidhi samabhyarcya prabhajante sadā mudā /
teṣāṃ na vidyate kvāpi durbhikṣotpātajaṃ bhayaṃ // SvayambhuP_7.171 //

bhadraśrīratnasaṃpattikāmabhojyaṃ sadā bhave /
ye cāpyevaṃ samārādhya sagaṇāṃ śrībasundharāṃ // SvayambhuP_7.172 //

yathāvidhi samabhyarcya saṃbhajante samādarāt /
teṣāṃ dāridrayaduḥkhādi bhayaṃ nāsti kadācana // SvayambhuP_7.173 //

bhadraśrīsadguṇāpannamahāsaṃpatsukhaṃ sadā /
ye cāpyevaṃ samārādhya sagaṇaṃ sambaraṃ jinaṃ // SvayambhuP_7.174 //

yathāvidhi samabhyarcya saṃbhajante sadādarāt /
teṣāṃ mārāpasargga ca bhayaṃ kvāpi na vidyate // SvayambhuP_7.175 //

saddharmmaratnasaṃpattimahaiśvaryasukhaṃ sadā /
ye cedaṃ caityamārādhya mañjudevasya nirmmitaṃ // SvayambhuP_7.176 //

yathāvidhi samabhyarcya saṃbhajante samādarāt /
taddurbhbhagā durācārā duṣṭā syurna kadācana // SvayambhuP_7.177 //

sarve dharmādhipā nāthā bhaveyuḥ śrīguṇākarāḥ /
ye cāpīdaṃ samārādhya dharmmadhātuṃ jinālayaṃ // SvayambhuP_7.178 //

yathāvidhi samabhyarcya sambhajante samādarāt /
te sarvve vimalatmāno bhadraśrīsadguṇāśrayāḥ // SvayambhuP_7.179 //

bodhisattvā mahābhijñā bhaveyu bodhicāriṇaḥ /
ya etā devatāḥ sarvāḥ smṛtvā dhyātvāpi sarvadā // SvayambhuP_7.180 //

nāmāpi ca samuccārya saṃbhajante samādritāḥ /
te 'pi sarve na yāsyanti durggatiṃ ca kadācana // SvayambhuP_7.181 //

sadā sadgatisaṃjātā bhaveyuḥ śrīguṇāśrayāḥ /
tataste sukṛtāraktāḥ sadharmmaguṇalālasāḥ // SvayambhuP_7.182 //

triratnaśaraṇaṃ kṛtvā saṃcareran sadā śubhe /
tataste vimalātmānaḥ pariśuddhendriyāśayāḥ // SvayambhuP_7.183 //

bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ /
sarvasattvahitādhānaṃ careyurbodhisambaraṃ // SvayambhuP_7.184 //

tataste bodhisaṃbhāraṃ purayitvā yathākramaṃ /
daśabhūmīśvarā nāthā bhaveyuḥ sugatātmajāḥ // SvayambhuP_7.185 //

tataste nirmmalātmānaḥ saṃsāragati niḥspṛhāḥ /
arhantaḥ savala māraṃ nirjitya syurniraṃjanāḥ // SvayambhuP_7.186 //

trividhāṃ bodhimāsādya saddharmmaguṇabhāskarāḥ /
sarvasattvahitārthena saṃbuddhapadamāpnuyu // SvayambhuP_7.187 //

yepyetadguṇamāhātmyaṃ śrutvāpyatyanumoditāḥ /
tathā tatpuṇyamāhātmyaṃ praśasanti samādarāt // SvayambhuP_7.188 //

te 'pi sarve vikalmāṣāḥ pariśuddhitrimaṇḍalāḥ /
śrīmantaḥ sadguṇādhārā bhaveyu bodhimānasāḥ // SvayambhuP_7.189 //

na yāyurdugatiṃ kvāpi sadā sadgatisambhavāḥ /
sarvasattvahitaṃ kṛtvā saṃcarerañjagaddhite // SvayambhuP_7.190 //

tataḥ sarvādhipāste syu rdhammārthi saṃprapūrakāḥ /
bodhisaṃbhāraṃ saṃpūrya saṃbuddhapadamāpnuyuḥ // SvayambhuP_7.191 //

iti satyaṃ parijñāya bauddhaṃ padaṃ yadīcchatha /
etān devān samārādhya bhajadhvaṃ sarvadā bhave // SvayambhuP_7.192 //

etatpuṇyānubhāvena yūyamapyevamābhavaṃ /
durggatiṃ naiva yāyāta kadācin kutracid dhruvaṃ // SvayambhuP_7.193 //

sadā sadgatisaṃjātā bhadraśrīsadguṇāśrayāḥ /
bodhisattvā mahāsattvā bhavata bodhicāriṇaḥ // SvayambhuP_7.194 //

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpsyatha // SvayambhuP_7.195 //

iti matvātra ye lokā rvāñchanti saugataṃ padaṃ /
sa devān sagaṇāṃ sarvān samārādhya bhajantu te // SvayambhuP_7.196 //

ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ /
sarve tatheti vijñapya prābhyanandan prabodhitāḥ // SvayambhuP_7.197 //

tadā śāntaśriyā yaṃssaṃ guptikṛto jinālayaḥ /
ityādiśya munīndro 'pi samādhiṃ viddhekṣaṇaṃ // SvayambhuP_7.198 //

iti śrīsvayaṃbhūdharmmadhātuvāgīśvara guptikṛta pravarttano nāma saptamo 'dhyāyaḥ samāptaḥ /

aṣṭama adhyāyaḥ svayambhūcaityāśramanāma sādhanāsuvṛṣṭicaraṇo nāma

atha sa bhagavāñchāstā sa samādherutthitaḥ punaḥ /
maitreyaṃ taṃ sabhāṃ cāpi samālokyaivamādiśat // SvayambhuP_8.1 //

śṛṇu maitreya bhūyo syā etad devānubhāvataḥ /
siddhabhūmeḥ pravakṣāpi mahatsiddhi prabhāvatāṃ // SvayambhuP_8.2 //

tadyathātropachandohe siddhaloka himālaya /
nepāla iti vikhyāte etaddevānubhāvataḥ // SvayambhuP_8.3 //

sadā bhadramahotsāhaṃ subhikṣaṃ nirupadravaṃ /
sarvadravyasamāpanna samṛddhādhamavarttata // SvayambhuP_8.4 //

tadā sarvatra lokāśca daśakuśalacāriṇaḥ /
triratnabhajanāraktāḥ prācarantaḥ sahāśubha // SvayambhuP_8.5 //

etatpuṇyānuliptāste caturbrahmavihāriṇaḥ /
bhadraśrīsadguṇādhīrā babhūvurbodhicāriṇaḥ // SvayambhuP_8.6 //

evameṣāṃ prasiddhābhūdṛddhisiddhiguṇārthadā /
ṛddhāsphītā subhikṣā śrīsamāśrayābhiśobhitāḥ // SvayambhuP_8.7 //

tenātra yogino vijñā yatayo brahmacāriṇaḥ /
smṛtvā dhyātvā kuleśānaṃ samārādhya samāśrayan // SvayambhuP_8.8 //

tathānye 'pi sulokāśca samāgatya prasāditāḥ /
dharmadhātumimaṃ bhaktyā bhajamānāḥ samāśrayan // SvayambhuP_8.9 //

sarvaṣvapi ca tīrtheṣu snānadānādi saṃbaraṃ /
kṛtvāṣṭau vītarāgāṃśca bhajanta samupāśrayan // SvayambhuP_8.10 //

etāśca devatāḥ pañca samārādhya yathāvidhi /
bhajamānā sadotsāhaiḥ prācaranta samāhitāḥ // SvayambhuP_8.11 //

tadā khagānanādevīṃ samārādhya yathāvidhi /
bhajamānā mahotsāhaiḥ prācaranta sadā śubhaṃ // SvayambhuP_8.12 //

evamimaṃ ca pucchāgraṃ caityaṃ mañjuśriyāpi te /
sarve lokāḥ samārādhya prābhajanta prasāditāḥ // SvayambhuP_8.13 //

evaṃ sarve 'pi lokāśca saddharmmābhiratā mudā /
sadā bhadrāṇi karmmāṇi kṛtvātra sarvvadāśrayan // SvayambhuP_8.14 //

evameṣāṃ mahāsiddhi bhūmiḥ śrīsaṃpraśobhitāḥ /
mahājana samākīrṇṇā sarvabhūmyuttamā vabhau // SvayambhuP_8.15 //

tataḥ kālāntareṇātra rājā bhūmi yatirnṛpaḥ /
śrīguṇakāmadevākhya śāstā lokādhipābhavat // SvayambhuP_8.16 //

tadā sa nṛpatiḥ prauḍhā yuvā kāmātilālasaḥ /
yathā kāmarasaṃ bhuktvā prācaran svecchayāraman // SvayambhuP_8.17 //

tataḥ sa kṣatriyāpyevaṃ kāmabhāgābhimohitāḥ /
pramadā guṇasaṃraktā nītidharme nirādaraḥ // SvayambhuP_8.18 //

dṛṣṭvā sa sundarīṃ kāntāmagamyāmapi mohitaḥ /
balenāpi samākṛṣya vubhuje svecchayā mudā // SvayambhuP_8.19 //

evaṃ sa nṛparājāpi kāmadharmmātilālasaḥ /
mantriṣu sarva rājyāṅga niveśya svecchayā ramet // SvayambhuP_8.20 //

tataḥ ste mantriṇaḥ sarve nṛpaṃ taṃ pramadā vaśe /
pratiṣṭhāpya yathākāmaṃ bhuktvā caran yathecchayā // SvayambhuP_8.21 //

tathā bhṛtyā janāścāpi sarve 'pi kleśitāśayāḥ /
saddharmmāṇi pratikṣipya prācaran kāmabhāginaḥ // SvayambhuP_8.22 //

brāhmaṇāśca tathā sarve daśākuśala cāriṇaḥ /
svakuladharmmamaryādaṃ tyaktvā caran yathecchayā // SvayambhuP_8.23 //

vaiśyāścāpi tathā dharmmadravyasaṃgrahalālasāḥ /
svakulavṛttimutsṛjya bhuktvā caran yathepsitaṃ // SvayambhuP_8.24 //

mahājanāstathā sarvepyanyāyadravyasādhinaḥ /
svakuladharmamutsṛjya bhuktvaiva prācaran sukhaṃ // SvayambhuP_8.25 //

vaṇijo 'pi tathā sarve mithyārthasādhanodyatāḥ /
satyadharma pratikṣipya ceruḥ kleśābhimānitāḥ // SvayambhuP_8.26 //

śilpino 'pi tathā sarve kavalabhṛtilālasāḥ /
avidhijñāḥ pramādāndhāścakruḥ karmma yaṃthecchayā // SvayambhuP_8.27 //

tathā nārījanāścāpi kāmakleśāḥ kulāśayāḥ /
svakuladharmamṛtsṛjya prācaranta yathepsitaṃ // SvayambhuP_8.28 //

evaṃ sarve 'pi lokāśca daśākuśalasaṃratāḥ /
svakulācāramutsṛjya prācaranta yathecchayā // SvayambhuP_8.29 //

tīrthikāścāpi ye duṣṭāste dṛṣṭvaivaṃ jinālayaṃ /
ninditvā paribhāṣantaḥ prācaranta yathecchayā // SvayambhuP_8.30 //

tadātra vahavo duṣṭā caurā dhūrttāḥ pragalbhikāḥ /
sādhujanāḥ pratikṣipya ceru mattadvīpā iva // SvayambhuP_8.31 //

sādhavaḥ sajjanāścāpi nīcakarmānucāriṇaḥ /
saddharmmaviratotsāhāśceru bhuktvaiva nīcavat // SvayambhuP_8.32 //

tadaivaṃ pāpasaṃcārāt sarvatrāpyacarat kaliḥ /
saddharmmo durvalī bhūto nīcavadvilayaṃ yayau // SvayambhuP_8.33 //

tadātra pravarībhūte kalisaṃcāra varttate /
dṛṣṭvā lokādhipāḥ sarve bhavanruṣṭaparānmukhāḥ // SvayambhuP_8.34 //

tato 'tra vimukhībhūya sarvalokādhipā api /
dhignṛpamiti bā danto draṣṭumapi na cecchire // SvayambhuP_8.35 //

tadātra lokapālānāṃ sudṛṣṭiviratotsave /
ītayaḥ samupākramya prāvarttitumupācarat // SvayambhuP_8.36 //

tato devā api krūrā ye duṣṭā mārapākṣikāḥ /
sarve tatra rūpālokya mahotpātaṃ pracakrire // SvayambhuP_8.37 //

vahnirapi tathālokya duṣṭavat kopitāśayaḥ /
dhūmākulārciṣā dagdhā mahotpātaṃ vyadhādiha // SvayambhuP_8.38 //

dharmarājāpi ruṣṭābhūn nirdayāṃ nirujānapi /
nihantuṃ prāṇinaḥ sarvān mahāmārīmacārayat // SvayambhuP_8.39 //

naiṛtyā rākṣasendro 'pi prakopitātinirdayaḥ /
sarvatrāpi praviṣṭo 'tra mahotpātaṃ vyadhātsadā // SvayambhuP_8.40 //

varuṇo nāgarājāpi praduṣṭaḥ krūracakṣuṣā //

dṛṣṭvā vārivahān meghān sarvān vṛṣṭiṃ nyavārayet // SvayambhuP_8.41 //

maruto 'pi tathālokya praruṣṭā nirdayā sthitāḥ /
asādhyaṃ pracarantātra mahotpātaṃ pracakrire // SvayambhuP_8.42 //

tathā yakṣāśca ye duṣṭāḥ kinnarā guhyakā api /
gṛhe gṛhe praviśyāpi rogotpātaṃ pracakrire // SvayambhuP_8.43 //

tathā bhūtāḥ piśācāśca vetālāḥ kaṭapūṭināḥ /
ḍākiṇyaḥ pramathāścāpi śākinyaḥ sagaṇā api // SvayambhuP_8.44 //

rudrā api sagandharvā kumbhāṇḍā garuḍā api /
sarvatra pracaranto 'tra mahotpātaṃ pracakrire // SvayambhuP_8.45 //

mātṛkā api sarvāśca sagaṇā aprasāditāḥ /
suduṣṭavālokya sarvān stān drakṣituṃ na samāhire // SvayambhuP_8.46 //

grahāstārāgaṇāḥ sarve viruddhā aprasāditāḥ /
anusaṃdarśanaṃ vāpi kartu naivāvavāṃñchire // SvayambhuP_8.47 //

kuleśā api sarvāśca devatā aprasāditāḥ /
saṃtrāta samarthāstān paśyaṃtya eva tasthire // SvayambhuP_8.48 //

evamanyepi devāśca sarvatrāṇaparāṅmukhāḥ /
teṣāṃ saṃdarśanaṃ kartumapi naiva vāṃchire // SvayambhuP_8.49 //

teṣāṃ trātuṃ tadekāpi na śaśāka kathaṃcana /
evamatra mahotpātaṃ prāvarttata samantataḥ // SvayambhuP_8.50 //

evamatra mahotpātaṃ prarvarttate 'pi sarvataḥ /
sarvakleśā hatātmānaḥ pracakru vigrahaṃ mithaḥ // SvayambhuP_8.51 //

tadevaṃ kalisaṃraktān sarvān lokān vilokya saḥ /
nṛpatiḥ suciraṃ dhyātvā manasaivaṃ vyacintayat // SvayambhuP_8.52 //

hā kaṣṭaṃ pāpajaṃ dhoraṃ jāyate 'trādhunā mama /
tatpāpaśamanāyāyaṃ ko dadhānmahitāśayaḥ // SvayambhuP_8.53 //

kathamiha mahadduḥkhaṃ śamīkarttuṃ vidhāsyate /
paśyannevamupekṣyaiva rameyaṃ sāmprataṃ ca kiṃ // SvayambhuP_8.54 //

yo hi rājā prajāduḥkhamupekṣya ramate sukhaṃ /
sa kiṃ rājā prabhurbhattāṃ duṣṭāhivadvigarhyate // SvayambhuP_8.55 //

yatra rājā prajāduḥkhamupekṣya na vicārayet /
svayameva sukhaṃ bhuktvāramaṃścareyathecchayā // SvayambhuP_8.56 //

tatra sarvaprajā lokāḥ kleśavyākulamānasāḥ /
satyadharmakulācāraṃ hitvā careyurauddhaṭāḥ // SvayambhuP_8.57 //

tataste duritāraktā daśakuśalacāriṇaḥ /
mahāpāpe 'pi nirlajjāḥ saṃcareran yathecchayā // SvayambhuP_8.58 //

etat sarva mahatpātaṃ rbhujīyānnṛpatirdhruvaṃ /
iti satyaṃ samākhyātaṃ nītivijñairmaharṣibhiḥ // SvayambhuP_8.59 //

ityetatpāpavaipākyaṃ bhoktavyaṃ hi mayā bhava /
tadatra kiṃ kariṣyāmi yadupāyaṃ na manyate // SvayambhuP_8.60 //

dhig janma me 'tra saṃsāre yasya rājye sadā kaliḥ /
durbhikṣādi mahātpātaṃ pravarttate divāniśaṃ // SvayambhuP_8.61 //

dhanyāste puruṣā ye hi niḥkleśā vimalāśayā /
vimukta bhava saṃcārā bhikṣavo brahmacāriṇaḥ // SvayambhuP_8.62 //

kiṃ me 'tra janma saṃsāre sukulamapi prabhornṛṇāṃ /
yadahaṃ paśuvad bhuktvā kāmameva rame gṛhe // SvayambhuP_8.63 //

tadetatapāpalipto 'haṃ kleśavyākulamānasaḥ /
narakeṣu bhraman duḥkhaṃ bhuṃjīyāṃ vividhaṃ sadā // SvayambhuP_8.64 //

tadā ko me suhṛt mitraṃ saṃrakṣitumupācarat /
dharmameva tadā trāṇaṃ sarvaduḥkhāpahaṃ bhave // SvayambhuP_8.65 //

dharmāṇāṃ pravaraṃ bauddhaṃ dharmaṃ sarvabhayāpahaṃ /
sarvārthasādhanaṃ siddhamityākhyātaṃ jagaddhitaṃ // SvayambhuP_8.66 //

ityahaṃ sāmprataṃ gatvā gośṛṅge parvate sthitaṃ /
śāntaśriyaṃ mahācāryaṃ prārthayeyaṃ samādarāt // SvayambhuP_8.67 //

sa eva hi mahācārya etadutpātaśāntaye /
vidhānaṃ samupādiśya kuryānme 'tra hitaṃ sadā // SvayambhuP_8.68 //

iti niścitya bhūpālaḥ purohitaṃ samantriṇaḥ /
mahājanāna sapaurāṃśca samāmantrayaivamādiśat // SvayambhuP_8.69 //

bho bhavanto yadatraivaṃ mahotpātaṃ pravarttate /
tacchāntikaraṇaṃ dharmaṃ karttumicchāmi sāṃprataṃ // SvayambhuP_8.70 //

tadācārya mahābhijñaṃ śāntiśriyaṃ samādarāt /
prārthayitvā tadā deśād dharttumicchāmi sadṛśaṃ // SvayambhuP_8.71 //

iti sarve vayaṃ tatra gośṛṅge 'gre samādarāt /
śāntaśriyaṃ mahācārya saṃprārthituṃ vajrāvahai // SvayambhuP_8.72 //

ityādiṣṭaṃ narendraṇa śrutvā purohitādayaḥ /
sarve tatheti vijñapya prābhyanandan prabodhitāḥ // SvayambhuP_8.73 //

tataḥ sa nṛpatī rājā samantrijanapaurikāḥ /
purohitaṃ purodhāya gośṛṅge 'gre mudācarat // SvayambhuP_8.74 //

tatra dṛṣṭvā tamācārya nṛpatiḥ saṃpramoditaḥ /
sametya sāñjalirnatvā pādābje samupāśrayat // SvayambhuP_8.75 //

tathā sarve 'pi lokāśca samīkṣyenaṃ prasāditāḥ /
sametya pādayornatvā samupatasthire mudā // SvayambhuP_8.76 //

tān sarvān samupāsīnān samīkṣya sa mahāmatiḥ /
śāntaśrīstaṃ mahīpālaṃ sampaśyannevamādiśat // SvayambhuP_8.77 //

rājan sadāstu vo bhadraṃ sarvatrāpi nirantaraṃ /
kimarthamiha prāyāsi tat me 'gre vaktuṃmarhasi // SvayambhuP_8.78 //

iti śāntaśriyā prokte nṛpatiḥ sa kṛtāñjaliḥ /
praṇatvā taṃ mahācārya paśyannevaṃ nyavedayet // SvayambhuP_8.79 //

bho śrīśāstayadarthe 'haṃ bhavaccharaṇamāvraje /
tadartha prārthayāmyatra me samupādeṣṭumarhati // SvayambhuP_8.80 //

yat me 'tra pāpato rājye mahotpātaṃ pravarttate /
tacchāntikaraṇopāyaṃ samupādeṣṭumarhati // SvayambhuP_8.81 //

iti saṃprārthite rājñā śāntaśrī mantravit sudhīḥ /
nṛpate taṃ mahāsattvaṃ samālokyaivamādiśat // SvayambhuP_8.82 //

nṛpate pāpato 'traivaṃ mahotpātaṃ pravarttate /
tatpāpaśamanopāyaṃ vakṣāmi te śṛṇuṣva tat // SvayambhuP_8.83 //

yatvamatra nṛpā rājā sarvadharmānupālakaḥ /
nītidharmmānusāreṇa saṃpālayasi na prajāḥ // SvayambhuP_8.84 //

mantriṇo 'pi tathā sarvanītidharmaparāṅmukhāḥ /
bhuktvā kāmasukhānyeva pracaranti yathecchayā // SvayambhuP_8.85 //

tathā bhṛtyā janāścāpi paurāścāpi mahājanāḥ /
svakuladharmamutsṛjya pracaranti yathecchayā // SvayambhuP_8.86 //

evaṃ sarve 'pi lokāśca daśākuśalacāriṇaḥ /
saddharmāṇi pratikṣipya pracaranti pramādataḥ // SvayambhuP_8.87 //

tadaitat pāpavaipākyaṃ bhoktavyaṃmeva hi bhava /
yenaiva yatkṛtaṃ karmma bhoktavyaṃ tena tatphalaṃ // SvayambhuP_8.88 //

evaṃ matvā nṛpaḥ svāmī svayaṃ nītyā vicārayan /
bodhayitvā prayatnena lokān saṃpālayat sadā // SvayambhuP_8.89 //

yadyatra nṛpatiḥ samyaga vicārya pramādataḥ //

svayaṃ kāmasukhānyeva bhuktvā caradyathecchayā // SvayambhuP_8.90 //

tathā sarve 'pi lokāśca nṛpacaryānucāriṇaḥ /
bhuktvā kāmasukhānyeva pracareyuryathecchayā // SvayambhuP_8.91 //

tadā tatra mahotpātaṃ pravarttat pāpato dhruvaṃ /
pravarttite mahotpāta lokā syuḥ pāpaduḥkhitāḥ // SvayambhuP_8.92 //

tatra tān nṛpatiḥ paśyannupekṣyaṃ nirdayaścarat /
lokasaṃrakṣaṇe asaktaḥ sa sarvapāpabhāg bhavet // SvayambhuP_8.93 //

sarvāṇyapi hi pāpāni sarvalokaiḥ kṛtānyapi /
patitvā nṛpateragre pradadyustatphalāni hi // SvayambhuP_8.94 //

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ /
natvā rājā svayaṃ nītyā vicārayan samācaret // SvayambhuP_8.95 //

iti tena samādiṣṭaṃ śāntaśriyā sumantriṇā /
śrutvā sa nṛpatīrbhītyā saṃtāpatāpitāśayaḥ // SvayambhuP_8.96 //

śāntaśriyaṃ tamācārya samīkṣya śaraṇaṃ gataḥ /
natvā pādāmbuje bhūyaḥ prārthayadevamādarāt // SvayambhuP_8.97 //

śāstaḥ sadā cariṣyāmi bhavadājñāṃ śirāvahan /
tat me yaducitaṃ dharmma tat samādeṣṭumarhati // SvayambhuP_8.98 //

iti saṃprārthitaṃ rājñā śrutvācāryaḥ sa satmatiḥ /
nṛpatiṃ taṃ mahāsattvaṃ sampaśyannevamādiśat // SvayambhuP_8.99 //

rājañchṛṇu samādhāya vakṣyāmi śubhakāraṇaṃ /
yadyasti te kṛpā loka tat kuru yanmayoditaṃ // SvayambhuP_8.100 //

tadyathaiteṣu tīrtheṣu snātvā nityaṃ yathāvidhi /
śuciśīlasamācāraḥ samāhitaḥ trimaṇḍalaḥ // SvayambhuP_8.101 //

sambodhiṃ praṇidhānena sarvasattvahitārthabhṛt /
triratnabhajanaṃ kṛtvā carasva poṣadhaṃ vrataṃ // SvayambhuP_8.102 //

tata imaṃ jagannāthaṃ dharmadhātuṃ jinālayaṃ /
yathāvidhi samārādhya saṃbhajasva sadādarāt // SvayambhuP_8.103 //

tathā sarvā imā pañca devatāśca yathāvidhi /
samārādhya samabhyarcya saṃbhajasva sadādarāt // SvayambhuP_8.104 //

imaṃ mañjuśrīyaṃścāpi caityamārādhya sarvadā /
yathāvidhi samabhyarcya saṃbhajasva mahotsavaiḥ // SvayambhuP_8.105 //

tathāṣṭau vītarāgāṃśca samārādhya yathāvidhi /
samabhyarcya mahotsāhaiḥ saṃbhajasva sadādarāt // SvayambhuP_8.106 //

tathā māheśvarīṃ devī khagānanāṃ samādarāṃ /
samārādhya samabhyarcya saṃbhajasva yathāvidhiṃ // SvayambhuP_8.107 //

ete sarve 'pi devā hi sarvalokādhipeśvarāḥ /
sarvasattvahitārthena prādurbhūtāḥ svayaṃ khalu // SvayambhuP_8.108 //

tadatraiteṣu deveṣu sarveṣu śraddhayā sadā /
vidhinā bhajanaṃ kṛtvā saṃcarasva jagaddhite // SvayambhuP_8.109 //

lokāṃścāpi tathā sarvān bodhayitvā prayatnataḥ /
sarveṣveteṣu tīrtheṣu snānadānādikaṃ sadā // SvayambhuP_8.110 //

kārayitvā mahatpuṇyaṃ jagadbhadrasukhārthadaṃ /
saṃbuddhaguṇasatsaukhyaṃ cāraya poṣadhaṃ vrataṃ // SvayambhuP_8.111 //

eteṣāṃ ca triratnādidevānāṃ bhajanaṃ sadā /
kārayitvā mahotsāhairbodhimārge pracāraya // SvayambhuP_8.112 //

tadaitatpuṇyabhāvena sarvatrāpi caracchubhaṃ /
tadā sarvamahotpātaṃ sarvatra vilayaṃ vrajet // SvayambhuP_8.113 //

tadā brahmamarendrādyāḥ sarve lokādhipā api /
sudṛśātra samālokya pālayeyuḥ sadā mudā // SvayambhuP_8.114 //

tadā saṃpālite 'smiṃna taiḥ savairlokādhipaiḥ punaḥ /
subhikṣaṃ śrīśubhotsāhaṃ pravarttayeddhi sarvadā // SvayambhuP_8.115 //

tadā sarbe 'pi lokāśca nīrogāḥ śrīguṇāśrayāḥ /
viramya pāpamārgebhyaḥ saṃcareran sadā śubhe // SvayambhuP_8.116 //

evaṃ dhṛtvā sadā rājan mahāpuṇya prabhāvataḥ /
ante bodhiṃ samāsādya saṃbuddhapadamāpnuyuḥ // SvayambhuP_8.117 //

evaṃ mahattaraṃ puṇyaṃ triratnabhajanād bhavaṃ /
vijñāyādau triratnānāṃ bhajasva śraddhayā smaran // SvayambhuP_8.118 //

tataḥ sarveṣu tīrtheṣu snātvā śuddhendriyāśayaḥ /
triratnaṃ śaraṇaṃ gatvā bhajasva poṣadhaṃ vrataṃ // SvayambhuP_8.119 //

tataḥ sarvānimān devān dharmmadhātumukhān sadā /
yathāvidhi samārādhya saṃbhajasva samarcayan // SvayambhuP_8.120 //

lokānapi tathā sarvān bodhayitvā prayatnataḥ /
sarveṣveteṣu tīrtheṣu snāpayitvā yathāvidhiṃ // SvayambhuP_8.121 //

triratnaśaraṇe sthāpya saṃbodhijñānasādhanaṃ /
bhadśrīsatguṇādhāraṃ cāraya poṣadhaṃ vrataṃ // SvayambhuP_8.122 //

eteṣāmapi devānāṃ kārayitvā sadārcanaṃ /
bodhimārge pratiṣṭhāpya cāraya pālayañchubhe // SvayambhuP_8.123 //

evaṃ kṛtvā mahatpuṇyaṃ prāpya śrīsadguṇāśrayaḥ /
bodhisattva mahāsattva mahābhijñā bhaveddhruvaṃ // SvayambhuP_8.124 //

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
arhan bodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ // SvayambhuP_8.125 //

iti śāntaśriyā śāstā samādiṣṭaṃ niśamya saḥ /
nṛpastatheti vijñapya kartumevaṃ samaicchata // SvayambhuP_8.126 //

tataḥ sa nṛpatiḥ sarvān mantriṇassacivāñjanān /
paurān mahājanāścāpi samāmantrayaivamādiśat // SvayambhuP_8.127 //

bho mantriṇo janāḥ sarve 'mātyāḥ paurā mahājanāḥ /
ācāryena yathādiṣṭaṃ tathā caritumarhatha // SvayambhuP_8.128 //

ahamapi tathā dhṛtvā sarvadā bhadrakāraṇaṃ /
triratnaśaraṇaṃ kṛtvā vrataṃ caritumutsahe // SvayambhuP_8.129 //

ityādiṣṭaṃ narendreṇa śrutvā te mantriṇo janāḥ /
paurā mahājanāḥ sarva tatheti pratiśuśruvuḥ // SvayambhuP_8.130 //

tataḥ sa nṛpatiḥ sarveḥ sapurohitamantribhiḥ /
amātyaiḥsacivaiḥ paurairmahājanaiḥ samanvitaḥ // SvayambhuP_8.131 //

sarveṣveteṣu tīrtheṣu snātvā yathāvidhi kramāt /
śuddhaśīlaḥ samādhāya prācarat poṣadhaṃ vrataṃ // SvayambhuP_8.132 //

tatassa vimalātmāna triratnaśaraṇaṃ gatāḥ /
dharmadhātuṃ samārādhya samabhyarcyabhijanmudā // SvayambhuP_8.133 //

tathā vāyupure vāyudevatāṃśca yathāvidhi /
agnipure 'gnidevaṃ ca nāgapure phaṇeśvarān // SvayambhuP_8.134 //

vasupure vasundhārāṃ saddharmmaśrīguṇapradāṃ /
śāntapure maheśānaṃ sambaraṃ sagaṇaṃ kramāt // SvayambhuP_8.135 //

yathāvidhi samabhyarcya śraddhayā samupāśritaḥ /
tathā mañjuśrī yaścaityaṃ samabhyarcyābhajan sadā // SvayambhuP_8.136 //

tathāṣṭau vītarāgāṃśca śrīdevīṃśca khagānanāṃ /
yathāvidhi samārādhya samabhyarcyābhajat sadā // SvayambhuP_8.137 //

tathā sarve 'pi lokāste nṛpavṛttānucāriṇaḥ /
snātvā sarveṣu tīrtheṣu śuddhaśīlā samādarāt // SvayambhuP_8.138 //

triratnaśaraṇaṃ kṛtvā carantaḥ poṣadhaṃ vrataṃ /
dharmmadhātumukhān sarvān devāṃścābhyarcya prābhajan // SvayambhuP_8.139 //

tadaitatpuṇyabhāvena sarvatra śubhamācarat /
tataḥ sarva mahotpātaṃ krameṇa praśamaṃ yayau // SvayambhuP_8.140 //

tadā sarve 'pi te lokā nīrogāḥ puṣṭitendriyāḥ /
mahānandaṃ sukhaṃ prāpya babhūvu dharmmalālasāḥ // SvayambhuP_8.141 //

tad dṛṣṭvā na nṛpo rājā pratyakṣaṃ dharmasatphalaṃ /
aho saddharmamāhātmyamityuktvā nanditācarat // SvayambhuP_8.142 //

tadā suvṛṣṭirevātra na babhūva kathaṃcana /
tad dṛṣṭvā na nṛpaścāsīd durbhikṣaśaṃkitāśayaḥ // SvayambhuP_8.143 //

tataḥ sa karuṇāviṣṭahṛdayaḥ sa nṛpaḥ punaḥ /
śāntaśriyaṃ tamācārya natvaiva prāha sāñjaliḥ // SvayambhuP_8.144 //

ācārya kṛpayā te 'tra carate śubhatādhunā /
sarvadāpi mahotpātaṃ saṃśāmyata samantataḥ // SvayambhuP_8.145 //

suvṛṣṭireva nādyāpi pravarttate kathaṃcana /
suvṛṣṭikaraṇopāyaṃ tat samādeṣṭumarhati // SvayambhuP_8.146 //

iti saṃprārthitaṃ rājñā śrutvācāryaḥ sa satmatiḥ /
nṛpatiṃ taṃ mahāsattvaṃ saṃpaśyannevamabravīt // SvayambhuP_8.147 //

sādhu rājañchṛṇuṣvātra sadā subhikṣakāraṇaṃ /
suvṛṣṭikaraṇopāyamupadekṣyāmi sāṃprataṃ // SvayambhuP_8.148 //

likhitvā maṇḍalaṃ nāgarājānāṃ yadyathāvidhi /
tatra nāgādhipān sarvānāvāhyārādhayevahi // SvayambhuP_8.149 //

tadatra tvaṃ mahāvīrā bhavasvāttaraḥ sādhakaḥ /
yathā māyopadiṣṭāni tathā sarvāṇi sādhaya // SvayambhuP_8.150 //

ityācārya samādiṣṭaṃ śrutvā sa nṛpatirmudā /
tatheti prativijñapya tathā bhavitumaicchata // SvayambhuP_8.151 //

tataḥ sa vajradhṛg vārā nāgapuraṃ yathāvidhi /
likhitvā maṇḍalaṃ ramyaṃ pratiṣṭhāpya samārccayat // SvayambhuP_8.152 //

tatra nāgādhipān sarvānācāryaḥ sa yathākramaṃ /
samārādhya samāvāhya pūjayituṃ samālabhat // SvayambhuP_8.153 //

tatra nāgādhipāḥ sarve samāgatya yathākramaṃ /
svasvāsanaṃ samāśritya saṃtasthire prasāditāḥ // SvayambhuP_8.154 //

karkoṭako 'hirāḍeka eva na lajjayāgataḥ /
tatsamīkṣya sa śāntaśrīrmahācāryā maharddhimān // SvayambhuP_8.155 //

nṛpatiṃ taṃ mahāvīraṃ mahāsattvaṃ maharddhikaṃ /
mahābhijñaṃ samālokya samāmantrayaivamādiśat // SvayambhuP_8.156 //

rājan nāgādhipāḥ sarve samāgatā ihādhunā /
eka karkkoṭako nāgarāja eveha nāgataḥ // SvayambhuP_8.157 //

virūpo 'haṃ kathaṃ nāgarāja mahāsabhāsane /
gatvā tiṣṭheyamityevaṃ dhyātvā nāyāti lajjayā // SvayambhuP_8.158 //

atastaṃ sahasā rājan gatvā tatra mahāhrade /
karkkoṭakaṃ tamāmantraya saṃprārthyeha samānaya // SvayambhuP_8.159 //

yadi saṃprārthyamānāpi nāgachediha so 'hirāṭ /
tadā balena dhṛtvāpi sarvathā taṃ samānaya // SvayambhuP_8.160 //

ityācārya samādiṣṭaṃ śṛtvā sa nṛpatiḥ sudhīḥ /
śāntaśriyaṃ tamācārya paśyannevaṃ nyavedayat // SvayambhuP_8.161 //

ācārya kathamako 'haṃ tatrāgāḍhamahāhrade /
gatvā balena nāgendraṃ dhṛtvā netuṃ praśaknuyāṃ // SvayambhuP_8.162 //

iti nivedya taṃ rājñā śrutvācāryaḥ sa mantravit /
nṛpatiṃ taṃ mahāvīraṃ sampaśyannevamabravīt // SvayambhuP_8.163 //

haridaśvaṃ samāruhya puṣpamatmantraśodhitaṃ /
dhṛtvā braja praśaknoṣi mama mantrānubhāvataḥ // SvayambhuP_8.164 //

durvākuṇḍamidaṃ puṣpaṃ tatrādau kṣipa māṃ smaran /
bhraman yatra caren puṣpaṃ tat yathānusaran baja // SvayambhuP_8.165 //

ityupadeśya duvīkaṃ kuṇḍaṃ mantrābhiśodhitaṃ /
puṣpaṃ datvā narendrāya punarevamupādiśat // SvayambhuP_8.166 //

gatvaivaṃ nṛpate tatra nāgapure sametya taṃ /
karkoṭakaṃ samāmantraya madgiraivaṃ nivedaya // SvayambhuP_8.167 //

bho karkkoṭaka nāgendra yadarthedamihāvraja /
tadbhavānapi jānīyāt tathāpi vakṣyate mayā // SvayambhuP_8.168 //

gośṛṅge mahācāryaḥ śāntaśrī rvajrabhṛt kṛtī /
durbhikṣaśamanaṃ karttuṃ suvṛṣṭicāraṇe sadā // SvayambhuP_8.169 //

tatra nāgapure sarvān nāgādhipān yathāvidhi /
samārādhya samāvāhya pūjayituṃ samārabhat // SvayambhuP_8.170 //

sarve nāgādhipāstatra varuṇādyāḥ samāgatāḥ /
tvameva nāgataḥ kasmāt sahasā gantumarhati // SvayambhuP_8.171 //

evaṃ saṃprārthyamāno 'pi nāgachet so 'hirāḍ yadi /
valenāpi samākṛṣya sahasā nīyatāṃ tvayā // SvayambhuP_8.172 //

iti śāntaśriyā śāstā samādiśya samādarāt /
preṣito 'haṃ tadarthetra tat samagantumarhati // SvayambhuP_8.173 //

ityādiśya sa ācāryaḥ puṣpaṃ mantrābhiśodhitaṃ /
datvā taṃ nṛpatiṃ vīraṃ preṣayat tatra satvaraṃ // SvayambhuP_8.174 //

ityācārya samādiṣṭaṃ niśamya sa mahāmatiḥ /
durvāmuṇḍaṃ samādāya tathetyuktvā tato 'carat // SvayambhuP_8.175 //

tataḥ sa nṛpatirvīraḥ śāstu rājñāṃ śirāvahan /
haridaśvaṃ samāruhya saṃcaranstad hadaṃ yayau // SvayambhuP_8.176 //

tatra tīraṃ samāsādya paśyaṃ nṛpaḥ sa taṃ hadaṃ /
natvācāryamanusmṛtvā durvvākuṇḍaṃ jale 'kṣipat // SvayambhuP_8.177 //

tanprakṣiptaṃ jale 'gāḍhe bhraman nāgapure 'carat /
rājāpyaśvaṃ samāruhya tatpuṣpānusaran yayau // SvayambhuP_8.178 //

evaṃ nāgapure gatvā nṛpatiḥ sa vilokayan /
karkoṭaka mahīndraṃ taṃ sahasā samupācarat // SvayambhuP_8.179 //

tatra sametya sa vīrastaṃ karkoṭakamahīśvaraṃ /
yathācāryāya saṃdipṭaṃ tathā sarvaṃ nyavedayat // SvayambhuP_8.180 //

tat sanniveditaṃ sarva śrutvā nāgādhipāpi saḥ /
kiñcidapyuttaraṃ naiva dadau tasmai mahībhuje // SvayambhuP_8.181 //

tataḥ sa nṛpatiścaivaṃ nivedya taṃ mahīśvaraṃ /
saṃpaśyan samupāmantraya prārthayadamādarāt // SvayambhuP_8.182 //

nāgendro 'tra prasīda tvaṃ śāsturājñāṃ śirovahaṃ /
tvadāmantra na evāhaṃ prāgatastat samāvraja // SvayambhuP_8.183 //

iti saṃprārthyamāno 'pi rājā sa bhujagādhipaḥ /
kiñcitprāpyuttaraṃ naiva dadau tasmai mahībhuje // SvayambhuP_8.184 //

tato 'sau nṛpativīraḥ śāstrādiṣṭaṃ yathā tathā /
sarva nivedya tasyāgre punarevamabhāṣata // SvayambhuP_8.185 //

nāgendra nāparādhaṃ me yattvayā na śrutaṃ vacaḥ /
tanme śāstrā yathādiṣṭaṃ tathā nūnaṃ careya hi // SvayambhuP_8.186 //

ityuktepi narendreṇa karkoṭako hi yo 'pi saḥ /
kiñcidapyuttaraṃ naiva dadau rājñe mahībhṛte // SvayambhuP_8.187 //

tataḥ sa nṛpativīraḥ śāsturājñāṃ śirovahan /
dhṛtvā tamahimākṛṣya gurutmāniva prācarat // SvayambhuP_8.188 //

tato hayāt samānītāḥ guṇakāmadevena saḥ /
ānīte tena mārgeṇa vaśikācala ucyate // SvayambhuP_8.189 //

evaṃ dhṛtvā samākṛṣya sa vīrastaṃ mahīśvaraṃ /
sahasā nāgapure nītvā śāsturagre samācarat // SvayambhuP_8.190 //

ācārya bhavadādeśāt tathā karkkoṭako 'hirāṭ /
dhṛtvākṛṣya mayānītastaṃ samīkṣya prasīdatu // SvayambhuP_8.191 //

iti niveditaṃ rājñā śrutvācāryaḥ samāditaḥ /
nṛpatiṃ taṃ mahāvīraṃ sampaśyannevamādiśat // SvayambhuP_8.192 //

sādhu rājan mahāvīra yadānītastvayāhirāt /
tadenamāsane nītvā saṃsthāpaya yathākramaṃ // SvayambhuP_8.193 //

ityācārya samādiṣṭaṃ śrutvā sa nṛpatistathā /
nāgarājaṃ tamāmantraya svāsane saṃnyaveśayat // SvayambhuP_8.194 //

taṃ dṛṣṭvā svāsanāsīnāṃmācāryaḥ sa yathāvidhiṃ /
nāgendrān stān samāvāhya samārādhya samārcayat // SvayambhuP_8.195 //

tataḥ sa vrajadhṛkājña ācāryaḥ sa mahīpatiḥ /
sarvān nāgādhipān stutvā prārthayuccaivamādarāt // SvayambhuP_8.196 //

bho bhavanto mahānāgarājāḥ sarve mayāgrataḥ /
samārādhya samāvāhya yathāvidhi samarcitāḥ // SvayambhuP_8.197 //

tanme sadā prasīdantu dātumarhanti vāñchitaṃ /
sarvaloka hitārtheva ārādhyayāmi nānyathā // SvayambhuP_8.198 //

yadatra pāpasaṃcārād durbhikṣaṃ varttate 'dhunā /
tena sarve 'pi duḥkhārttā lokaścaranti pātakaṃ // SvayambhuP_8.199 //

taddurbhikṣābhiśāntyartha subhikṣakāraṇaṃ sadā /
suvṛṣṭicaraṇopāyaṃ karomīdaṃ jagaddhite // SvayambhuP_8.200 //

te bhavanto 'tra sarve 'pi sarvasattvābhirakṣaṇe /
cārayituṃ samarhanti suvṛṣṭimatra sarvadā // SvayambhuP_8.201 //

iti saṃprārthitaṃ tena śāntaśriyā niśamyata /
sarve nāgādhipāstasya tatheti pratiśuśruvuḥ // SvayambhuP_8.202 //

taistatheti pratijñātaṃ nāgarājairniśamya saḥ /
śāntaśrī nāgarājān stān prārthayadevamādarāt // SvayambhuP_8.203 //

bhavanto me prasīdantu yadahaṃ prārthaye punaḥ /
sarvasattvahite dātuṃ tadapyarhanti vāñchitaṃ // SvayambhuP_8.204 //

iti saṃprārthite tena śāntaśriyā niśamyate /
sarvvanāgādhipā tasmai tatheti pratiśuśruvuḥ // SvayambhuP_8.205 //

sarve nāgādhipaistaiḥ sampratijñātaṃ niśmya saḥ /
ācāryastānahīndrāṃśca prārthayedevamādarāt // SvayambhuP_8.206 //

bhavantaḥ śrūyatāṃ vākyaṃ yat mayā prārthyate punaḥ /
tadbhavadbhiḥ pratijñātaṃ saṃdhātavyaṃ tathā sadā // SvayambhuP_8.207 //

yadātra pāpasaṃcārād durvaṣṭiśca bhaved dhruvaṃ /
tadā suvṛṣṭisaṃsiddhirsādhanaṃ tat pranīyatāṃ // SvayambhuP_8.208 //

tadyathā bhavatāṃ paṭṭe likhitvā maṇḍalaṃ śubhaṃ /
yathāvidhi pratiṣṭhāpya saṃsthāpituṃ samutsahe // SvayambhuP_8.209 //

durvṛṣṭiḥ syādyadāpyatra tadevaṃ paṭṭamaṇḍalaṃ /
prasārya vidhinārādhya samāvāhya samarcayat // SvayambhuP_8.210 //

evaṃ prasārya paṭṭesmin saṃpūjite yathāvidhi /
suvṛṣṭiratra yuṣmābhiḥ saṃbharttavyā jagaddhite // SvayambhuP_8.211 //

iti saṃprārthite tena śāntaśriyā niśamyate /
sarvanāgādhipāstasmai tatheti pratiśuśruvuḥ // SvayambhuP_8.212 //

tataḥ sa mantravit prājñaḥ sarvanāgādhipājñayā /
likhitvā maṇḍalaṃ paṭṭe pratiṣṭhāpya yathāvidhi // SvayambhuP_8.213 //

paścāt kāle 'tra durvṛṣṭivṛtte suvṛṣṭisādhane /
nāgapure 'tra saṃsthāpya nirdagdha saṃpragopitaṃ // SvayambhuP_8.214 //

tato vajrī sa ācāryaḥ sarvān stān bhujagādhipān /
saṃprārthya vinayaṃ kṛtvā visasarjja vinodayan // SvayambhuP_8.215 //

tataḥ sarve 'pi te nāgarājāḥ svasvālayaṃ gatāḥ /
meghamālāṃ samutthāpya sarvatra samavarṣayan // SvayambhuP_8.216 //

tadā suvṛṣṭisaṃcārād durbhikṣaṃ vilayaṃ yayau /
subhikṣamaṃgalotsāhaṃ prāvarttata samantataḥ // SvayambhuP_8.217 //

tadā sarve 'pi lokāste mahānandapramoditaḥ /
triratnabhajanaṃ kṛtvā prācaranta sadā śubhe // SvayambhuP_8.218 //

tataḥ sa nṛpati rājā dṛṣṭasatyaḥ prasāditaḥ /
śāntiśriyaṃ tamācāryaṃ samabhyarcya yathāvidhi // SvayambhuP_8.219 //

natvāṣṭāṅgaiḥ prasannātmā kṛtvā pradakṣiṇāni ca /
kṛtāñjalipuṭaḥ paśyan prārthayaccaivamādarāt // SvayambhuP_8.220 //

bho bhagavan mahācārya bhavaddharmmānubhāvataḥ /
sarvotpātaṃ śamībhūta suvṛṣṭiḥ saṃpravarttate // SvayambhuP_8.221 //

tadatra sarvadā nūnaṃ nirutpātaṃ samantataḥ /
dharmaśrīmaṃgalotsāhaṃ bhavadeva nirantaraṃ // SvayambhuP_8.222 //

evaṃ sadā kṛpā dṛṣṭayā saṃpaśyan viṣaye mama /
nirutpātaṃ śubhotsāhaṃ kartumarhati sarvathā // SvayambhuP_8.223 //

sāmprataṃ saphalaṃ janma saṃsārajīvitaṃ ca me /
yallokāśca sukhībhūtāḥ saṃcaranta sadā śubhe // SvayambhuP_8.224 //

tadahaṃ sāmprataṃ śāstarbhavadājñāṃ śirāvahan /
svarājyāśramamāśritya careyaṃ pālayañjagat // SvayambhuP_8.225 //

tanmenugrahamādhāya kṛpayā saṃprasāditaḥ /
saṃbodhisādhane cittaṃ sa sthitiṃ karttumarhati // SvayambhuP_8.226 //

iti vijñapya bhūpālasta sya śāstuḥ padāmbuje /
natvānujñāṃ samāsādya mahotsāhaiḥ puraṃ yayau // SvayambhuP_8.227 //

tatra sa nṛpa āśritya samantri sacivo mudā /
bodhicaryāvrataṃ dhṛtvā tasthau kurvan sadā śubhaṃ // SvayambhuP_8.228 //

iti svayambhū caityāśramanāmasādhanasuvṛṣṭicāraṇo nāmāṣṭamo 'dhyāyaḥ /

navama adhyāyaḥ śrīmahācārya śāntikaraguṇasaṃsiddhimahātmyānubhāva prakathanapravartano nāma

atha maitreya ālokya samutthāya kṛtāñjaliḥ /
bhagavantaṃ tamānamya prārthayaccaivamādarāt // SvayambhuP_9.1 //

kadā śāntikaraṃ nāma tasyābhavat kathaṃ punaḥ /
taddhetuṃ śrotumicchāmi samupādeṣṭumarhati // SvayambhuP_9.2 //

iti saṃprārthite tena maitreyeṇa sa sarvavit /
bhagavāstaṃ mahāsattvaṃ sampaśyannevamādiśat // SvayambhuP_9.3 //

śṛṇu maitreya vakṣyāmi śāntaśriyāṃ mahadguṇaṃ /
saddharmmasādhanotsāhaṃ bhadraśrīsadgurṇārthadaṃ // SvayambhuP_9.4 //

yo 'sau rājā mahāsattvaḥ sadharmmaguṇalālasaḥ /
tyaktvā kāmasukhaṃ rājyaṃ tīrthayātrāmupācarat // SvayambhuP_9.5 //

sa sarveṣvapi tīrtheṣu snātvā dānaṃ vidhāya ca /
trisamādhisamācāraḥ saṃcara poṣadhaṃ vrataṃ // SvayambhuP_9.6 //

evaṃ sarveṣu pīṭheṣu bhraman saddharmmamānasaḥ /
yogacaryāvrataṃ dhṛtvā pracacāra samāhitaḥ // SvayambhuP_9.7 //

puṇyakṣetreṣu sarveṣu bhramannaivamihāgatāḥ /
dṛṣṭvaimaṃ maṇḍalaṃ ramye vismitaṃ samupāyayau // SvayambhuP_9.8 //

atraimaṃ dūrato dṛṣṭvā dharmmadhātuṃ jinālayaṃ /
mudāṣṭāṅgaiḥ praṇatvāśuḥ saṃdraṣṭuṃ samupāyayau // SvayambhuP_9.9 //

sametya saṃmahāsattvā jyotīrūpaṃ jinālayaṃ /
dharmmadhātumimaṃ dṛṣṭvā praṇatvā samupāśrayat // SvayambhuP_9.10 //

tataḥ samudito rājā nepāle 'tra manorame /
sarvatrāpi ca saṃdraṣṭuṃ pracacāra vilokayan // SvayambhuP_9.11 //

teṣu sarveṣu tīrtheṣu snātvā datvā yathepsitaṃ /
yathāvidhi samādhāya vrataṃ cara samāhitaḥ // SvayambhuP_9.12 //

tatoṣṭau vītarāgāṃśca dṛṣṭvā sa saṃpramoditaḥ /
yathāvidhi samārādhya samabhyarcya sadābhajan // SvayambhuP_9.13 //

tataścāsau mahādevī khagānanāṃ maheśvarīṃ /
yathāvidhi samārādhya samabhyarcyābhajanmudā // SvayambhuP_9.14 //

tato mañjuśriyaścaityaṃ samīkṣya sa pramoditaḥ /
yathāvidhi samabhyarcya prābhajat samupasthitaḥ // SvayambhuP_9.15 //

tataḥ ścaitatmahatpuṇyaiḥ śāntiśrīśubhitendriyaḥ /
pravajyā saṃvaraṃ dhṛtvā brahmacārī babhūva saḥ // SvayambhuP_9.16 //

yattasya supraśāntaśrīśobhitānīndriyāni ṣaṭ /
taṃ nanāma prasiddhaṃ ca śāntaśrīrityabhūdyataḥ // SvayambhuP_9.17 //

tato 'sau satmatirvijño bodhisattvo jagaddhite /
vajracaryāvrataṃ gṛhaya pracacāra samāhitaḥ // SvayambhuP_9.18 //

tataśca śilayāchādya dharmmadhātuṃmimaṃ jinaṃ /
iṣṭikābhirmahatstūpaṃ vidhāya samagopayat // SvayambhuP_9.19 //

tataḥ pañcapureṣvatra sthāpitā pañca devatāḥ /
mañjuśrīyāmidaṃ caityamanena ca mahatkṛtaṃ // SvayambhuP_9.20 //

evaṃ kṛtvātra kāryāṇi sarvāṇi sa mahāmatiḥ /
bodhisattvā mahābhijñaḥ pracacāra jagaddhite // SvayambhuP_9.21 //

tataścātra mahatpātaṃ śamīkṛtya samaṃtataḥ /
bhadraśrīmaṅgalotsāhaṃ na śāntaśrīḥssadā vyadhāt // SvayambhuP_9.22 //

tataścāsau mahābhijño durvṛṣṭi parivarttate /
nāgarājān samārādhya suvṛṣṭi samacārayat // SvayambhuP_9.23 //

evaṃ sa triguṇābhijñāṃ mahotpāta praśāntikṛt /
śubhaṃkara sadā tena śāntikare iti smṛtaḥ // SvayambhuP_9.24 //

īdṛgmantrī mahābhijño vajrācāryā mahāmatiḥ /
samṛddhisiddhisaṃpannā na bhūtā na bhaviṣyati // SvayambhuP_9.25 //

evaṃ vidhāya sarvatra nirutpātaṃ śubhotsavaṃ /
bodhisattva sa śāntaśrīstrailokyamahitobhavat // SvayambhuP_9.26 //

evamasya mahatpuṇyaṃ bhadraśrīguṇasādhanaṃ /
vijñāya śaraṇaṃ gatvā savitavyaṃ śubhārthibhiḥ // SvayambhuP_9.27 //

yadyasya śaraṇaṃ gatvā śraddhayā samupāśritāḥ /
yathāvidhi samārādhya bhajeyuḥ sarvadā mudā // SvayambhuP_9.28 //

te sarve vimalatmāno niḥkleśā vijitendriyāḥ /
bhadraśrīguṇasaṃpattiṃ sarddhisiddhiṃ samāyayuḥ // SvayambhuP_9.29 //

ye ca tasya sadā smṛtvā dhyātvāpi ca samāhitāḥ /
nāmāpi ca samuccārya bhajeyuḥ śraddhayā sadā // SvayambhuP_9.30 //

te 'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ /
tadguṇaśrīsamāpannā bhaveyu bodhicāriṇaḥ // SvayambhuP_9.31 //

ityevaṃ tatmahatpuṇyaṃ vijñāya tadguṇārthinaḥ /
tasyaiva śaraṇaṃ gatvā bhajantu te sadā mudā // SvayambhuP_9.32 //

ityādiṣṭaṃ munīndreṇa sarve 'pi te sabhāśritāḥ /
lokāstatheti vijñapya prābhyanandan prabodhitāḥ // SvayambhuP_9.33 //

evamasau mahāsattvo bhadraśrīsadguṇārthabhṛt //

sarvasattvahitaṃ kṛtvā saṃtasthe suciraṃ tathā // SvayambhuP_9.34 //

tataḥ kāle gate rājā vṛddhobhijīrṇṇitendriyaḥ /
niḥkleśo viratābhāgo dhyātvaiva samacintayat // SvayambhuP_9.35 //

ahaṃ vṛddhotijīrṇṇāṅgaḥ sthāsyāmyevaṃ kiyāccaraṃ /
avaśyaṃ daivayogeṇa yāsyāmi maraṇaṃ dhruvaṃ // SvayambhuP_9.36 //

tadatrāhaṃ svaputrāya yūne lokānupālane /
sābhiṣekamidaṃ rājyaṃ dātumarhāmi sāmprataṃ // SvayambhuP_9.37 //

iti dhyātvā sa bhūpālo narendradevamātmajaṃ /
abhiṣiṃcya nṛpaṃ kṛtvā bodhayannevamaṃnvaśāt // SvayambhuP_9.38 //

rājan putra samādhāya dharmanītyā samācaran /
triratnabhajanaṃ kṛtvā saṃcarasva sadā śubhe // SvayambhuP_9.39 //

adyārabhyāsi sarveṣāṃ lokānāmadhipaḥ prabhuḥ /
sarvadharmānuśāstā ca sarvasattvahitārthabhṛt // SvayambhuP_9.40 //

tadatra sakalān lokān dharmanītyānupālayan /
triratnabhajanaṃ kṛtvā saṃcaraṃsva sadā śubhe // SvayambhuP_9.41 //

ityanuśāsya tanputraṃ pitā sa bhavanispṛhaḥ /
sarvaparigrahānstyaktvā vanaprasthasamāśrayan // SvayambhuP_9.42 //

tatrasthāsau mahābhijñaḥ pariśuddhitrimaṇḍalaḥ /
samādhinihitaḥ svāntaḥ sasaṃcare bahmasaṃbaraṃ // SvayambhuP_9.43 //

tataḥ kāle gate mṛtyusamaye sa samāhitaḥ /
triratnaṃ sa smaraṃstyaktvā dehaṃ yayau sukhāvatīṃ // SvayambhuP_9.44 //

tataḥ sa nṛpatī rājā narendradeva indravat /
saṃbodhayan prayatnena sarvān lokānapālayat // SvayambhuP_9.45 //

so 'pi rājā viśuddhātmā saddharmmaguṇalālasaḥ /
śāntikaraṃ tamācārya sametya śaraṇaṃ yayau // SvayambhuP_9.46 //

tatra sa samupāśritya śāsturājñāṃ śirovahan /
triratnabhajanaṃ kṛtvā prācarat sarvadā śubhe // SvayambhuP_9.47 //

sadā sarveṣu tīrtheṣu snānaṃ kṛtvā yathāvidhi /
pitrebhyaḥ pradadau piṇḍaṃmarthibhyo 'pi yathepsitaṃ // SvayambhuP_9.48 //

tathāṣṭau vītarāgāṃśca kṣatralokādhipāmapi /
yathāvidhi samārādhya samārcayat sa parvasuḥ // SvayambhuP_9.49 //

tathā ca śrīmahādevīṃ khagānanāṃ yathāvidhi /
samārādhya samabhyarcya mahotsāhairmudābhajat // SvayambhuP_9.50 //

tathā mañjuśrīyaścaitye pṛcchāgresminnupāśrayat /
yathāvidhi samārādhya samabhyarcyābhajat sadā // SvayambhuP_9.51 //

tathā vāyupure vāyudevatāḥ sagaṇā api /
yathāvidhi samārādhya samabhyarcyābhajat sadā // SvayambhuP_9.52 //

tathā vahnipure vahnidevatāḥ sagaṇā api /
yathāvidhi samārādhya samabhyarcyābhajat sadā // SvayambhuP_9.53 //

tathā nāgapure nāgadevatāḥ sagaṇā api /
yathāvidhi samārādhya samabhyarcyābhajat sadā // SvayambhuP_9.54 //

tathā vasupure devīṃ vasudhārāṃ samaṇḍalām /
yathāvidhi samārādhya samabhyarcyā sadābhajat // SvayambhuP_9.55 //

tathā śāntipure śrīmatsambaraṃ sagaṇaṃ jinaṃ /
yathāvidhi samārādhya samabhyarcyā sadābhajat // SvayambhuP_9.56 //

tathā tasya dharmadhātoḥ sa narendraḥ samupāśritaḥ /
yathāvidhi samārādhya prābhajan sarvadārcayan // SvayambhuP_9.57 //

evaṃ sa nṛpatī rājā saddharmaguṇalālasaḥ /
triratnabhajanaṃ kṛtvā saṃprācarat sadā śubhe // SvayambhuP_9.58 //

evaṃ sa nṛpa eteṣu tīrthayātrādikarmasu /
bodhayitvā prayatnena sarvān lokān yayā jayat // SvayambhuP_9.59 //

tathā sarve 'pi te lokā dhṛtvā nṛpānuśāsanaṃ /
eteṣu tīrthayātrādikarmasu saṃpracerire // SvayambhuP_9.60 //

tathāṣṭau vītarāgāṃśca devīṃ khagānanāmapi /
pañcaitā devatāścāpi caityaṃ mañjuśriyo 'pi ca // SvayambhuP_9.61 //

jagadīśaṃ jagannāthaṃ dharmadhātuṃ jinālayaṃ /
yathāvidhi samabhyarcya prābhajanta sadā mudā // SvayambhuP_9.62 //

etaddharmānubhāvena sarvadātra sumaṅgalaṃ /
nirutpātaṃ mahotsāhaṃ prāvarttata samantataḥ // SvayambhuP_9.63 //

evaṃ sa nṛpatī rājā narendra deva ātmanaḥ /
bodhicaryāḥ vrataṃ dhṛtvā saṃpracara jagaddhite // SvayambhuP_9.64 //

parānapi tathā sarvān lokān yatnena bodhayan /
bodhimārge samāyujya prācārayajjagaddhite // SvayambhuP_9.65 //

evaṃ sa indravad rāja bodhisattvā jagatprabhuḥ /
sarvasattvahitaṃ kṛtvā tasthau ciraṃ śubhe raman // SvayambhuP_9.66 //

tataḥ śrīmān sa ācāryaḥ śāntikaro maharddhikaḥ /
kṛtakṛtyaḥ pravṛddho 'pi nirvātuṃ nābhivāṃchati // SvayambhuP_9.67 //

sarvasattvahitākāṃkṣī śāntipurāgratādhasi /
dhyānāgāre mahoddāre yājanaika pramāṇike // SvayambhuP_9.68 //

āropya śrīmahojvāle cintāmaṇi mahādhvajaṃ /
sa prājñaḥ sa mahāsattvo bodhisattvā jinātmajaḥ // SvayambhuP_9.69 //

samādhidhāraṇīvidyāyogadhyānasamāhitaḥ /
sambodhipraṇidhiṃ dhṛtvā tasthau niścaramānasaḥ // SvayambhuP_9.70 //

yadā saddharmmahīṇe 'tra lokapaṃca kaṣāyite /
tadotthāya samādheḥ sa saddharmma deśayiṣyati // SvayambhuP_9.71 //

yadā yadātra satmitraḥ śāstrā vidyādhipā na hi /
tadā tadā na sanmitraḥ śāstrāvidyādhipobhavan // SvayambhuP_9.72 //

sarvānlokān prayatnena nivārya pāpamārgataḥ /
bodhimārge pratiṣṭhāpya cārayiṣyati saddharme // SvayambhuP_9.73 //

evaṃ dhyātvā sa ācāryaḥ śāntikaraḥ samādhibhṛt /
sarvasattvahitārthena tasthau yogasamāhitaḥ // SvayambhuP_9.74 //

evaṃ sa triguṇācāryaḥ sarvasattvahitārthabhṛt /
bodhisattvamahābhijña tiṣṭha tatra jagaddhita // SvayambhuP_9.75 //

ye tasya śaraṇaṃ gatvā smṛtvā dhyātvā samādarāt /
nāmāpi ca samuccāryaṃ bhajanti śraddhayā sadā // SvayambhuP_9.76 //

te 'pi sarve mahābhijñā bodhisattvā vicakṣaṇāḥ /
bhadraśrīguṇasaṃpannā bhaviṣyanti sadā bhave // SvayambhuP_9.77 //

tataste vimalātmānaścaturbrahmavihāriṇaḥ /
bodhicaryāvrataṃ dhṛtvā cariṣyanti jagaddhite // SvayambhuP_9.78 //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
arhanto bodhimāsādya prāpsyanti saugataṃ padaṃ // SvayambhuP_9.79 //

ye ca tadguṇamāhātmyaṃ śṛṇvanti śraddhayā mudā /
te 'pi tadguṇa saṃpatti saṃsiddhiṃ samavāpnuyuḥ // SvayambhuP_9.80 //

iti vijñāya vāñchanti yastasya guṇasaṃpada /
te sadguṇamāhātmyaṃ śrotumarhati sādaraṃ // SvayambhuP_9.81 //

ityādiṣṭaṃ muṇīndrena śrutvā sarvasabhāśritāḥ /
lokāstatheti saṃśrutya prābhyanandan prabodhitāḥ // SvayambhuP_9.82 //

iti śrīmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakathanapravṛtto nāmādhyāya navamaḥ /

daśama adhyāyaḥ śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṃ nāma

athāsau bhagavān bhūyo maitreyaṃ taṃ mahāmatiṃ /
samālokya sabhāṃ cāpi samāmantryaivamādiśat // SvayambhuP_10.1 //

śṛṇu maitreya vakṣyāmi mañjuśriyo jagadguroḥ /
saddharmaguṇamāhātmyaṃ saṃbodhijñānadāyakaṃ // SvayambhuP_10.2 //

yadiyaṃ bhikṣuṇī cūḍā suśīlā brahmacāriṇī /
idaṃ mañjuśriyaṃ ścaityaṃ śraddhayā samupāśritā // SvayambhuP_10.3 //

śuddhotpalasrajo nityaṃ samabhyarcya yathāvidhi /
smṛtvā dhyātvā samārādhya sabhaktyā śraddhayā sadā // SvayambhuP_10.4 //

ādyāṃ cale cule vande svāheti navamākṣaraṃ /
dhāraṇī paramāvidyāṃ paṭhantī bhajane sadā // SvayambhuP_10.5 //

etanpuṇyānubhāvena cūṇḍeyaṃ bhikṣuṇī satī /
pañcābhijñāvatī varṣairdvādaśabhirbhaved dhruvaṃ // SvayambhuP_10.6 //

tataśceyaṃ mahābhijñā śrīsamṛddhiguṇāśrayā /
sarvasattvahitaṃ kṛtvā pracared bodhisaṃvaraṃ // SvayambhuP_10.7 //

tato 'rhantī mahāprājñā pariśuddhatrimaṇḍalā /
trividhāṃ bodhimāsādya saṃbuddhapadamāpsyati // SvayambhuP_10.8 //

evamanyepi lokāśca caityamañjuśriyo traye /
paṭhantī dhāraṇīmenāṃ bhajanti śraddhayā sadā // SvayambhuP_10.9 //

te 'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ /
bhadraśrīsadguṇādhārā bodhisattvā jitendriyāḥ // SvayambhuP_10.10 //

pañcābhijñapadaprāptāścaturbrahmavihāriṇaḥ /
sarvasattvahitādhārā careyurbodhisambaraṃ // SvayambhuP_10.11 //

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
jitvā māragaṇān sarvān niḥkleśā vimalendriyāḥ // SvayambhuP_10.12 //

arhanto 'pi mahābhijñāḥ saṃbodhisādhanāratāḥ /
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ // SvayambhuP_10.13 //

yūyamapiti matvātra caityamañjuśriyastathā /
paṭhanto dhāraṇīmenāṃ bhajadhvaṃ bodhimānasāḥ // SvayambhuP_10.14 //

etatpuṇyābhiliptā hi pariśuddhatrimaṇḍalāḥ /
yūyamapi tathā sarve bhaveta sugatātmajāḥ // SvayambhuP_10.15 //

bodhisattvā bhadraśrīsadguṇāśrayāḥ /
mahābhijñā jagannāthā bhaveta bhadracāriṇaḥ // SvayambhuP_10.16 //

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
jitvā māragaṇān sarvāścaturbrahmavihāriṇaḥ // SvayambhuP_10.17 //

arhantastrividhāṃ bodhiṃ prāpya buddhā bhaviṣyatha /
iti satyaṃ parijñāya yadi saṃbodhimicchatha // SvayambhuP_10.18 //

asmin mañjuśriyaścaityaṃ bhajadhvaṃ sarvadā mudā /
ityādiṣṭaṃ munīndreṇa niśamya te sasāṃdhikāḥ // SvayambhuP_10.19 //

sarvalokāstathetyuktvā prābhyanandat prabodhitāḥ /
tataḥ sarve 'pi te lokā brahmāśakrādayo 'marāḥ // SvayambhuP_10.20 //

sarve lokādhipāścāpi sārddhaṃ parijanairmudā /
bhagavantaṃ munīndraṃ taṃ sasaṃgha saṃprasāditāḥ // SvayambhuP_10.21 //

natvā pradakṣiṇī kṛtvā svasvālayaṃ mudā yayuḥ /
sarve martyā nṛpādyāśca samantrijanapaurikāḥ // SvayambhuP_10.22 //

sasāṃdhikaṃ munīndraṃ taṃ natvā svasvālayaṃ yayuḥ /
hārīti yakṣiṇīśāpi sātmajā bauddharakṣaṇī // SvayambhuP_10.23 //

triratnabhajanaṃ kṛtvā dharmadhātorūpāśrayat /
tataḥ sa bhagavāṃścāpi samutthāya sasāṃdhikaḥ // SvayambhuP_10.24 //

prabhāsayañjagadbhāsā jaṭodyānāśrame yayau /
tatra sa trijagannātho vihāre sahasāṃdhikaiḥ // SvayambhuP_10.25 //

saddharmmasamupādiśya vijahāra jagaddhite /
iti te guruṇādiṣṭaṃ śrutaṃ mayā tathocyate // SvayambhuP_10.26 //

śrutvāpyetanmahārājā śraddhayābhyanumodaya /
iti śāstrārhatādiṣṭaṃ niśamya sa narādhipaḥ // SvayambhuP_10.27 //

prasāditastamarhanta natvā prāhaivamādarāt /
bhadantohaṃ samicchāmi saṃdraṣṭuṃ taṃ svayaṃbhuvaṃ // SvayambhuP_10.28 //

tannaipāle pragacchāmi tadanujñāṃ pradehi me /
iti saṃprārthitaṃ rājñā śrutvā sorhanyatirmudā // SvayambhuP_10.29 //

nṛpatiṃ taṃ mahāsattvaṃ saṃpaśyannevamādiśyat /
sādhu rājan samicchā te yadyasti taṃ svayambhuvaṃ // SvayambhuP_10.30 //

draṣṭuṃ gaccha samārādhya bhaja śraddhāsamanvitaḥ /
sarvatīrtheṣu ca snātvā datvā dānaṃ yathepsitaṃ // SvayambhuP_10.31 //

vītarāgāṃ samārādhya samabhyarcyabhijādarāt /
dharmodayāṃ mahādevīṃ khagānanāṃ jineśvarīṃ // SvayambhuP_10.32 //

śraddhayā samupāśritya samabhyarcya bhajādarāt /
pañcapurāsthitāḥ pañca devatāśca yathāvidhi // SvayambhuP_10.33 //

samārādhya samabhyarcya bhaja bhaktyā samādarāt /
mañjudevasya caityaṃ ca samālokya yathāvidhi // SvayambhuP_10.34 //

samārādhya samabhyarcya bhajenāṃ dhāraṇīṃ paṭhan /
ācārya ca guhāsīnaṃ samādhidhyānasaṃsthitaṃ // SvayambhuP_10.35 //

dhyātvārādhya samabhyarcya natvā bhaja samādarāt /
evamanyān mahāsattvān dharmmadhātorūpāsakān // SvayambhuP_10.36 //

sarvānapi samārādhya samabhyarcya praṇāmaya /
etatpuṇyaviśuddhātmā bhadraśrī sadguṇāśrayaḥ // SvayambhuP_10.37 //

bodhisattvā mahāsattvā jagadbharttā bhavedapi /
tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ // SvayambhuP_10.38 //

arhansaṃbodhimāsādya saṃbuddhapadamāpsyasi /
iti satyaṃ parijñāya saṃbodhi yadi vāñchasi // SvayambhuP_10.39 //

gatvā tatra mahotsāhairdharmmadhātuṃ vilokya taṃ /
yathāvidhi samārādhya bhajasva samupāśritaḥ // SvayambhuP_10.40 //

gaccha te maṅgalaṃ bhuyāt sidhyatu te samīhitaṃ /
yathecchayā samālokya samāyāhi pramoditaḥ // SvayambhuP_10.41 //

iti śāstrā samādiṣṭaṃ śrutvā sa nṛpatirmudā /
taṃ guruṃ sāñjalirnatvā prāpyānujñāmanandataḥ // SvayambhuP_10.42 //

tataḥ sa nṛpatī rājā samantrijanapaurikāḥ /
rājarddhi maṃgalotsāhaiḥ saṃprasthito mudācarat // SvayambhuP_10.43 //

tatra mārge sa rājendraḥ sarvān lokān prasādayan /
mahotsāhaiścarannāśu naipālaṃ samupāyayau // SvayambhuP_10.44 //

tatra prāptaḥ samālokya dūrāt taṃ śrīsvayaṃmbhuvaṃ /
sāñjali praṇatiṃ kṛtvā pramanāḥ sahasā caret // SvayambhuP_10.45 //

tatra sarvatra saṃvīkṣya śubhotsāhapravarttitaṃ /
vismayānanditānsā sa nṛpatiḥ samupāsaret // SvayambhuP_10.46 //

tatra sarveṣu tīrtheṣu krameṇa sa narādhipaḥ /
snātvārthibhyo yathākāmaṃ dadau dānaṃ caran vrataṃ // SvayambhuP_10.47 //

tato 'ṣṭau vītarāgān sa nṛpatirvīkṣya harṣitaḥ /
yathāvidhi samārādhya bhajatyarcya yathāvidhi // SvayambhuP_10.48 //

tato mudācaran vīkṣya dharmmadhātuṃ jinālayaṃ /
yathāvidhi samārādhya samabhyarcyābhajan kramāt // SvayambhuP_10.49 //

tato vāyupure vāyudevatāṃ sagaṇāṃ mudā /
yathāvidhi samārādhya samabhyacyanitobhajata // SvayambhuP_10.50 //

tataścāgnipure vahnidevatāḥ sagaṇāmapi /
yathāvidhi samārādhya saṃpūjyābhajadādarāt // SvayambhuP_10.51 //

tato nāgapure nāgadevatāḥsagaṇā api /
yathāvidhi samārādhya samabhyarcyā mudābhajat // SvayambhuP_10.52 //

tato vasupure devīṃ sagaṇāṃ śrīvasundharāṃ /
yathāvidhi samārādhya bhajatyarcya samādarāt // SvayambhuP_10.53 //

tataḥ śāntipure śrīmatsambaraṃ sagaṇaṃ tathā /
yathāvidhi samārādhya samabhyarcya mudābhajat // SvayambhuP_10.54 //

tataḥ śāntikarācārya samādhidhyānasaṃsthitaṃ /
dhyātvārādhya samabhyarcya prābhajan saṃpramoditaḥ // SvayambhuP_10.55 //

tato dharmmodayā devī khagānanāṃ maheśvarīṃ /
yathāvidhi samārādhya samabhyarcya mudābhajat // SvayambhuP_10.56 //

sambuddhaṃ puṇḍarīkākṣaṃ sarvajña karuṇāspadaṃ /
samantabhadraśāstāraṃ śākyasiṃhaṃ namāmyahaṃ // SvayambhuP_10.57 //

śrīghanaṃ śrīmatiṃ śreṣṭhaṃ śīlarāśiṃ śivakaraṃ /
śrīmantaṃ śrīkaraṃ śāntaṃ śāntimūrti namāmyaham // SvayambhuP_10.58 //

nairātmavādinaṃ siṃhaṃ niravadyaṃ nirāśravaṃ /
nītijñaṃ nirmalātmānaṃ niṣkalaṃkaṃ namāmyaham // SvayambhuP_10.59 //

nirdvandvaṃ nirahaṃkāraṃ nirvikalpaṃ tathāgataṃ /
nirddhūtanikhilakleśaṃ niṣprapaṃcaṃ namāmyahaṃ // SvayambhuP_10.60 //

viśveśvaraṃ viśeṣo 'haṃ viśvarūpaṃ vināyakaṃ /
viśvalakṣaṇasaṃpūrṇṇa vītarāgaṃ namāmyahaṃ // SvayambhuP_10.61 //

vidhāvareṇa saṃpannaṃ viśveśamvimalaprabhaṃ /
vinītavegaṃ vimalaṃ vītamohaṃ namāmyahaṃ // SvayambhuP_10.62 //

dudantidamakaṃ śāntaṃ śuddhaṃ pañcajinālayaṃ /
sugatiṃ suśrutaṃ saumyaṃ śubhrakīrtti namāmyahaṃ // SvayambhuP_10.63 //

yogīśvaraṃ daśabalaṃ lokajñaṃ lokapūjitaṃ /
lokācārya lokamūrtiṃ lokānāthaṃ namāmyahaṃ // SvayambhuP_10.64 //

kalaṃkamuktiṃ kāmāriṃ sakalaikaṃ kalādharaṃ /
kāntamūrti dayāpātraṃ kanakābhaṃ namāmyahaṃ // SvayambhuP_10.65 //

tato mañjuśriyaścaityaṃ dharmadhātumupāśrayan /
yathāvidhi samārādhya samabhyarcyānatobhajat // SvayambhuP_10.66 //

tato mudā caran vīkṣya dharmadhātuṃ jinālayaṃ /
yathāvidhi samārādhya samabhyarcyābhajan mudā // SvayambhuP_10.67 //

bhaktyā paramayāstauṣījinālayaṃ svayaṃbhuvaṃ /
jyotīrūpāya caitanyaṃ rūpāya bhavate namaḥ // SvayambhuP_10.68 //

murādinidhanāya śrīdātre praṇavarupiṇe /
viśvatomukharupāya bhaktavatsala te namaḥ // SvayambhuP_10.69 //

pṛthvyādibhūtanirmātre jagadvaṃdyāyate namaḥ /
jagatsraṣṭe jagatpātre jagaddhartre namo namaḥ // SvayambhuP_10.70 //

dhyānagamyāya dhyeyāya cartuvargapradāyine /
evaṃ stutvā aśokaḥ sa punaḥ kṣamāpanaṃ vyadhāt // SvayambhuP_10.71 //

evaṃ sa nṛpatiḥ sarvān dharmadhātorupāsakān /
mahāsattvān samabhyarcya satkṛtya samatoṣayat // SvayambhuP_10.72 //

evaṃ sa nṛparājaḥ śrī dharmadhatorūpāśritaḥ /
triratnabhajanaṃ kṛtvā prācarad bodhisambaraṃ // SvayambhuP_10.73 //

tataḥ sa nandito rājā samantrijanapaurikaḥ /
natvā pradakṣiṇīkṛtya dharmmadhātuṃ mudācarat // SvayambhuP_10.74 //

tataścaran sa bhūmīndro mahotsāhaiḥ pramoditaḥ /
sahasā puramāsādya vihāra samupācarat // SvayambhuP_10.75 //

tatropetya tamarhantamupaguptasasāṃdhikaṃ /
samīkṣya sañjalirnatvā sabhaikāntaṃ samāśrayat // SvayambhuP_10.76 //

taṃ samāyātamālokya so 'rhe śāstā prasannadṛk /
svāgataṃ kuśalaṃ kaccinnṛpatiṃ paryapṛcchata // SvayambhuP_10.77 //

tacchutvā sa mahīpālaḥ śāstāraṃ taṃ kṛtāñjaliḥ /
praṇatvā suprasannāsyaḥ saṃpaśyannevamabravīt // SvayambhuP_10.78 //

samāgatosmyahaṃ śāstarbhavatkṛpānubhāvataḥ /
kuśalaṃ me kathaṃ na syāt sarvatrāpi sadāpi hi // SvayambhuP_10.79 //

bhavatkṛpānubhāvena nepāle 'haṃ mudācaran /
dṛṣṭvā sarveṣu tīrtheṣu snātvā dānaṃ yathepsitaṃ // SvayambhuP_10.80 //

tathāṣṭau vītarāgāśca samālokya pramāditaḥ /
yathāvidhi samārādhya samabhyarcyabhijaṃ kramāt // SvayambhuP_10.81 //

tataḥ samīkṣya taṃ śrīmaddharmmadhātuṃ svayaṃbhuvaṃ /
yathāvidhi samārādhya samabhyarcyābhajan mudā // SvayambhuP_10.82 //

tato vāyupure vāyudevatābhyarccitā mayā /
tataścāgnipure vahnirdevatāpi mayārccitā // SvayambhuP_10.83 //

tathā nāgapure nāgarājāṃścāpi mayārccitā /
tathā tathā vasupure devī vasundharāṃ samarccitā // SvayambhuP_10.84 //

tataḥ śāntipure śrīmatsambaraśca samarccitaḥ /
tataḥ śāntikarācāryaḥ samālokya mayārcitaḥ // SvayambhuP_10.85 //

devīṃ khagānanāṃ cāpi samārādhya samarcitā /
mañjudevasya caityaṃ ca yathāvidhi samarcitaṃ // SvayambhuP_10.86 //

evaṃ bhadanta tatropacchandohe puṇyabhūtale /
yathāvidhi samārādhya sarvadevā mayārcitāḥ // SvayambhuP_10.87 //

etatpuṇyaṃ mayā labdhaṃ bhavatkṛpānubhāvataḥ /
tadatra janmasāphalyaṃ jīvitaṃ cāpi me 'dhunā // SvayambhuP_10.88 //

tathātra sarvadā śāsta dharmadhātuṃ jinālayaṃ /
smṛtvā nāma samuccārya dhyātvā bhajeya mā bhavaṃ // SvayambhuP_10.89 //

iti rājñā samākhyātaṃ śrutvā so 'rha prasāditaḥ /
nṛpati taṃ samālokya punarevaṃ samādiśat // SvayambhuP_10.90 //

dhanyo 'si yatmahārājadharmadhātuṃ jinālayaṃ /
smṛtvā dhyātvāpi saṃbhaktuṃmicchase 'tra sadā bhaja // SvayambhuP_10.91 //

etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ /
bodhisattvo mahāsattvaḥ sarvadharmādhipo bhaveḥ // SvayambhuP_10.92 //

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ /
arhanstribodhimāsādya dhruvaṃ buddhapadaṃ labheḥ // SvayambhuP_10.93 //

samutpattikathāṃ tasya dharmadhātoḥ svayaṃbhuvaḥ /
śrutvāpi yatmahatpuṇyaṃ saṃbodhisādhanaṃ labhet // SvayambhuP_10.94 //

iti matvā samutpattikathāṃ tasya svayaṃbhuvaḥ /
satkṛtya śraddhayā martyāḥ śrotumarhanti sarvathā // SvayambhuP_10.95 //

samutpattikathāṃ tasya dharmadhātoḥ svayaṃbhuvaḥ /
śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā // SvayambhuP_10.96 //

durgatiṃ te na gacchanti kutrāpi hi kadācan /
sadā sadgatisaṃjātā bhadraśrīsadguṇāśrayāḥ // SvayambhuP_10.97 //

sarvasattvahitādhānabodhicaryāvratāratāḥ /
mahābhijñā jagannāthā bhaveyuḥ sugatātmajāḥ // SvayambhuP_10.98 //

krameṇa bodhisambhāraṃ pūrayitvā jagaddhite /
arhantatrividhāṃ bodhiṃ prāpyeyuḥ saugataṃ padaṃ // SvayambhuP_10.99 //

iti matvā mahārāja śrotavyaṃ śraddhayādarāt /
svayambhūguṇamāhātmyaṃ durllabhaṃ bodhivāñchibhiḥ // SvayambhuP_10.100 //

śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā /
svayaṃbhūguṇamāhātmyasaddharmaśrīguṇārthadaṃ // SvayambhuP_10.101 //

te 'pi na durgatiṃ yāyuḥ sadāsadgatisaṃgatāḥ /
bhadraśrīsadguṇādhārā bhaveyurbodhilābhinaḥ // SvayambhuP_10.102 //

tasmādetatmahatpuṇyaṃ śrutvā dhyātvā sadādarāt /
smṛtvā nāma samuccārya saṃbhaktavyaṃ svayaṃbhuvaṃ // SvayambhuP_10.103 //

ahamapi purā rājan dharmmadhātoḥ svayaṃbhuvaḥ /
śrutvā sadguṇasāṃkathyaṃ babhūva saṃpramoditaḥ // SvayambhuP_10.104 //

tato 'haṃ sahasā tatra nepāle samupācaraṃt /
snātvā sarveṣu tīrtheṣu dadau dānaṃ yathepsitaṃ // SvayambhuP_10.105 //

aṣṭau tān vītarāgāṃśca samārādhya mayārcitāḥ /
devīṃ khagānanāṃ cāpi samārādhya samarcitā // SvayambhuP_10.106 //

mañjudevasya caityaṃ ca samārādhya samarcitaṃ /
pañca purā sthitā pañca devatāśca samarcitāḥ // SvayambhuP_10.107 //

tathā śāntikarācāryaḥ samālokya samarcitaḥ /
tataḥśaraṇamāśritya dharmadhāto svayaṃbhuvaḥ // SvayambhuP_10.108 //

satkṛtya śraddhayā nityaṃ samārādhya mudā bhajaṃ /
evaṃ tatra sadāśritya dharmadhātorūpāsakaḥ // SvayambhuP_10.109 //

triratnabhajanaṃ kṛtvā prācaran bodhisaṃbaraṃ /
etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ // SvayambhuP_10.110 //

ahaṃ bodhiṃ samāsādya jinātmajā bhave 'dhunā /
iti vijñāya mānuṣyā vāñchanti ye sunirvṛtiṃ // SvayambhuP_10.111 //

dharmadhātuṃ samārādhya bhajantu te sadā mudā /
smṛtvā dhyātvā ca nāmāpi samuccārya samādarāt // SvayambhuP_10.112 //

samālokya praṇatvāpi bhajantu taṃ jinālayaṃ /
ye bhajanti sadā smṛtvā dhyātvā natvā jinālayaṃ // SvayambhuP_10.113 //

drutaṃ saṃbodhimāsādya saṃbuddhapadamāpnuyuḥ /
iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ // SvayambhuP_10.114 //

śrutvānumodya taṃ dharmadhātuṃ smṛtvā bhajantvalaṃ /
subhāṣitamidaṃ yepi śrutvānumoditāśayāḥ // SvayambhuP_10.115 //

dharmadhātumanusmṛtvā dhyātvā bhajanti sarvadā /
te 'pi caitatmahatpuṇyapariśuddhatrimaṇḍalāḥ // SvayambhuP_10.116 //

bhadraśrīsadguṇādhārāścaturbrahmavihāriṇaḥ /
bodhisattvā mahāsattvā mahābhijñāḥ śubhendriyāḥ // SvayambhuP_10.117 //

drutaṃ saṃbodhimāsādya saṃbuddhapadamāpnuyuḥ /
iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate // SvayambhuP_10.118 //

tvamapīdaṃ sadā lokā śrāvayitvānumodaya /
etatpuṇyānubhāvena sarvatra sarvadāpi te // SvayambhuP_10.119 //

nirutpātaṃ śubhotsāhaṃ bhavennūnaṃ narādhipaḥ /
iti tenārhatādiṣṭaṃ śrutvāśoko nṛpo mudā // SvayambhuP_10.120 //

tatheti prativijñapya prābhyanandat sapārṣadaḥ /
tataḥ sarve 'pi te lokā niśamyaitatsubhāṣitaṃ // SvayambhuP_10.121 //

anumodya mahotsāhaiḥ saṃcerire śubhe sadā /
tadaitatpuṇyabhāvena sarvatra tatra sarvadā // SvayambhuP_10.122 //

nirutpātaṃ śubhotsāhaṃ prāvarttata nirantaraṃ /
ityādiśya mahābhijño jayaśrīḥ sa mahāmatiḥ // SvayambhuP_10.123 //

sarvānstān sāṃdhikān paśyan punarevaṃ samādiśat /
yatredaṃ dharmmasāṃkathyaṃ prāvarttayet kalāvapi // SvayambhuP_10.124 //

bhāṣetya śṛṇuyādyaśca śrāvayedyaḥ pracārayet /
eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalāḥ sadā // SvayambhuP_10.125 //

kṛpā dṛṣṭyā samālokya prakuryurbhadramābhavaṃ /
sarvā pāramitā devyasteṣāṃ tatra sadā śivaṃ // SvayambhuP_10.126 //

kṛtvā saṃbodhisaṃbhāraṃ pūrayeyuryathākramaṃ /
sarve 'pi bodhisattvāśca pratyekasugatā api // SvayambhuP_10.127 //

arhanto yoginasteṣāṃ prakuryurmaṅgalaṃ sadā /
sarve lokādhipāścāpi sarve cāpi maharṣayaḥ // SvayambhuP_10.128 //

tatra teṣāṃ hi sarveṣāṃ kuryuḥ samīkṣya maṅgalaṃ /
sarve devādhipāścāpi sarvadaityādhipā api // SvayambhuP_10.129 //

tathā sarve 'pi gandharvāḥ sarvayakṣādhipā api /
garuḍā nāgarājāśca kumbhāṇḍādhīśvarā api // SvayambhuP_10.130 //

samīkṣya sarvadā teṣāṃ rakṣāṃ kuryuḥ samantataḥ /
sarvāśca mātṛkā devyaḥ sabhairavagaṇā api // SvayambhuP_10.131 //

kṛtvā rakṣāṃ sadā teṣāṃ kuryurbhadraṃ samantataḥ /
sarve grahāśca tārāśca siddhā vidyādharā api // SvayambhuP_10.132 //

sādhyāścāpi sadālokya teṣāṃ kuryuḥ sumaṅgalaṃ /
bhūtapretapiśācāśca duṣṭā māragaṇā api // SvayambhuP_10.133 //

vīkṣya teṣāṃ prasannāste rakṣāṃ kuryuḥ sadā mudā /
svayambhūguṇamāhātmya sāṃkathyaṃ yo 'likhet mudā // SvayambhuP_10.134 //

tenāpi likhitaṃ sarva mahāyānasubhāṣitaṃ /
lekhāpitaṃ ca yenedaṃ dharmadhātusubhāṣitaṃ // SvayambhuP_10.135 //

tenāpi sakalaṃ sūtraṃ lekhāpitaṃ bhaved dhruvaṃ /
likhitaṃ cāpi yecedaṃ pratiṣṭhāpya yathāvidhi // SvayambhuP_10.136 //

śuddhasthāne gṛhe sthāpya pūjāṅgaiḥ sarvadārcitaṃ /
tenārhanto jināḥ sarve pratyekasugatā api // SvayambhuP_10.137 //

sasaṃghā bodhisattvāśca bhavanti pūjitāḥ khalu /
yaścāpīdaṃ svayaṃ dhṛtvā parebhyo 'pi samādiśat // SvayambhuP_10.138 //

bhāvayet satataṃ smṛtvā dhyātvāpi praṇamenmudā /
tasya sarvamunīndro hi pratyekasugatā api // SvayambhuP_10.139 //

arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitaṃ /
yaścaitadupadeṣṭāraṃ sarvāśca śrāvakānapi // SvayambhuP_10.140 //

yathāvidhi sa samabhyarcya bhājanaiḥ samatoṣayet /
tena sarve 'pi saṃbuddhāḥ pratyekasugatā api // SvayambhuP_10.141 //

arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ /
bodhisattvāśca sarve 'pi vratino yatayo 'pi ca // SvayambhuP_10.142 //

arcitā bhojitāstuṣṭā bhaveyuranumoditāḥ /
kimevaṃ vahunoktena sarve buddhā munīśvarāḥ // SvayambhuP_10.143 //

sarvāstārāśca devyo 'pi sarvasaṃghā jinātmajāḥ /
nityaṃ teṣāṃ kṛpā dṛṣṭayā samālokyānumoditāḥ // SvayambhuP_10.144 //

rakṣāṃ vidhāya sarvatra varaṃ dadyuḥ samīhitaṃ // SvayambhuP_10.145 //

sarve lokādhipāścāpi sarve devā surādhipāḥ /
rakṣāṃ kṛtvā varaṃ dadyusteṣāṃ saddharmasādhane // SvayambhuP_10.146 //

rājāno 'pi sadā teṣāṃ rakṣā kṛtvānumoditāḥ /
yathābhivāñchitaṃ datvā pālayeyuḥ sadādarāt // SvayambhuP_10.147 //

mantriṇo 'pi sadā teṣāṃ sāmātyasacivānugāḥ /
sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ // SvayambhuP_10.148 //

sarve vaiśyāśca sarvārthabharttāraḥsyu suhṛnpriyāḥ /
śreṣṭimahājanāḥ sarve bhaveyurhitakāriṇaḥ // SvayambhuP_10.149 //

dviṣopi dāsatāṃ yāyurdṛṣṭāśca syurhitāśayāḥ /
evamanyepi lokāśca servva syurmaitramānasāḥ // SvayambhuP_10.150 //

paśavaḥ pakṣiṇaścāpi sarvakīṭāśca jantavaḥ /
naiva teṣāṃ viruddhā syuḥ bhaveyurhitaśaṃsina // SvayambhuP_10.151 //

evaṃ sarvatra lokeṣu teṣāṃ saddharmasādhināṃ /
nirutpātaṃ śubhotsāhaṃ saumāṅgalyaṃ sadā bhavet // SvayambhuP_10.152 //

evaṃ bhadrataraṃ puṇyaṃ svayabhūṃbhavanodbhavaṃ /
natvā taṃ trijagannāthaṃ bhajadhvaṃ sarvadā mudā // SvayambhuP_10.153 //

ye tasya śaraṇe sthitvā smṛtvā dhyātvā samāhitāḥ /
nāmāpi ca samuccārya bhajanti śraddhayā sadā // SvayambhuP_10.154 //

teṣāṃ trinyapi ratnāni suprasannāni sarvadā /
kṛpā dṛṣṭayā samālokya kṛtvā deyuḥ sadā śubhaṃ // SvayambhuP_10.155 //

iti śāstrāsamādiṣṭaṃ jayaśriyā niśamyate /
jineśvarī pramukhāḥ saṃghā sarve nandanprabodhitāḥ // SvayambhuP_10.156 //

sarvāvatī sabhā sāpi śrutvaitat saṃprasāditāḥ /
tatheti prativijñapya prābhyanandan prabodhitāḥ // SvayambhuP_10.157 //

tataste sakalā lokāḥ samutthāya prasāditāḥ /
jayaśriya sasaṃghaṃ taṃ natvā svasvāśramaṃ yayuḥ // SvayambhuP_10.158 //

tatra nityamupetyatyarddhyā sasaṃghaḥ sajinātmajā /
snātvā sarveṣu tīrtheṣu dhṛtvā vrataṃ yathāvidhi // SvayambhuP_10.159 //

tato 'ṣṭau vītarāgāṃśca devīṃ cāpi khagānanāṃ /
pañcamā devatāścāpi yathāvidhi samarccayan // SvayambhuP_10.160 //

tathā śāntikarācārya caitya mañjuśriyo 'pi ca /
dharmādhātuṃ samārādhya dhyātvābhyarcya sadābhajat // SvayambhuP_10.161 //

tadaitatpuṇyabhāvena viṣaye tatra sarvadā /
nirutpātaṃ śubhotsāhaṃ prāvarttata samaṃtataḥ // SvayambhuP_10.162 //

tataścāsau mahābhijñā jayaśrīḥ sugatātmajaḥ /
sarvānstān sāṃdhikān paśyan punarevaṃ samādiśat // SvayambhuP_10.163 //

yatredaṃ dharmasāṃkathyaṃ pracāritaṃ svayaṃbhuvaḥ /
tatraittpuṇyabhāvena bhavatu sarvadā śubhaṃ // SvayambhuP_10.164 //

saṃbuddhāstatra sarve 'pi pratyekasugatā api /
arhanto bodhisattvāśca kurvantu maṃṅgalaṃ sadā // SvayambhuP_10.165 //

sarve lokādhipāścāpi sarve cāpi maharṣayaḥ /
samālokya sadā tatra prakurvantu sumaṅgalaṃ // SvayambhuP_10.166 //

kāle varṣantu meghāśca bhūyācchaśyavatī mahī /
nirutpātaṃ subhikṣyaṃ ca bhavantu tatra sarvadā // SvayambhuP_10.167 //

rājā bhavatu dhārmmiṣṭho mantriṇo nīticāriṇaḥ /
sarve lokāḥsuvṛttiṣṭhā bhavantu dharmasādhinaḥ // SvayambhuP_10.168 //

sarve sattvāḥ samācārāḥ saṃbodhivihitāśayāḥ /
triratnabhajanaṃ kṛtvā saṃcarantāṃ sadā śubhe // SvayambhuP_10.169 //

iti jayaśriyādiṣṭaṃ śrutvā sarve 'pi sāṃdhikāḥ /
evamastviti prābhāṣya prābhyanandanprasāditāḥ // SvayambhuP_10.170 //

iti śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṃ daśama adhyāyaḥ samāptaḥ //

ye dharmmā hetuprabhāvā hetu steṣāṃ tathāgataḥ hyavadat /
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ //

śubhamastu //

deyadharmo 'yaṃ pravaramahāyāyinaḥ śrīmatrudravarṇṇamahāvihārāvasthitaḥ paramopāsakaśrīśākyavaṃśodbhavaḥ śrīrāmānandena likhito 'gamat saṃpūrṇṇa //

śubhamastu sarvadāḥ //

nepāle hāyane yātaḥ nāgamunīrasānviteḥ /
cāṣāḍhe kṣīnacandre tu pañcamyāñca tithau śubhe // 1 //

saṃpūrṇṇamagamat tasmiṃ śrīrāmānandena lekhitaḥ /
yadi śuddhamaśuddhaṃ vā śodhanīyaṃ dahadvudhaiḥ // 2 //

yatpuṇyalikhite proktaṃ yatpuṇyapātane tathā /
tatpuṇyena jagat sarva prāpnuyād bodhimuttamāṃ // 3 //

śrīrāmānandayā pustaka juro / śubhaṃ / upasargga / maharādaharāścaiva śītarāpūṭaloka vā / upasarggī mahāmārī saptaite lokahārakaḥ // saṃvat 934 śrāvaṇa śukla // samāptam //