Skandapurāṇa: Revākhaṇḍa (RKS)

Header

This file is an html transformation of sa_skandapurANa-revAkhaNDa-rks.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jürgen Neuss

Contribution: Jürgen Neuss

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from skprevku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Skanda-Purana: Revakhanda (RKS)
Based on the edition:
Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa).
Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994.

Input and proof-reading by Juergen Neuss, Freie Universität Berlin.

NOTE BY THE CONTRIBUTOR:
This is the genuine Revākhaṇḍa of the Skandapurāṇa.

Another text, originally belonging to the Vāyupurāṇa and comprising 232 adhyāyas,
has been wrongly assigned to the Skandapurāṇa (i.e. SkP 5.3) in the latter's
first edition (Veṅkateśvara Steam Press, Bombay: 1910) and ever since.
(I have contributed an electronic version of that text to GRETIL, too.)

Therefore the present text is not to be found in any of the editions of the SkP.
(For further information on this group of texts, please contact the contributor of these e-texts at jneuss@arcor.de.)

Revisions:


Text

Skandapurāṇa: Revākhaṇḍa (RKS)

RKS adhyāya 1
majjanamātaṅgagaṇḍacyutamadamadirāmodamattālijālam /
snānaiḥ siddhāṅganānāṃ kucayugavigalatkuṅkumāsaṅgapiṅgam // RKS_1.1 //

sāyaṃ prātarmunīnāṃ kuśakusumacayācchannatīrasthanīram /
pāyādvo narmadāmbhaḥ karikarabhakarākrāntarahastaraṅgam // RKS_1.2 //

mārkaṇḍeya uvāca:
himavacchikhare ramye siddhagandharvasevite /
yakṣavidyādharākīrṇe nānāgaṇasamanvite // RKS_1.3 //

brahmaviṣṇusurāḥ sarve skandanandigaṇeśvarāḥ /
candrādityau grahaiḥ sārdhaṃ nakṣatradhruvamaṇḍalam // RKS_1.4 //

vāyuśca varuṇaścaiva kubero 'tha yamastathā /
indrādyā devatās sarve gandharvagaṇa eva ca // RKS_1.5 //

brāhmyādyā mātaraśca ṛṣayaśca tapodhanāḥ /
mūrtimantaśca tīrthāni caṇḍabhṛṅgimahābalāḥ // RKS_1.6 //

dānavāsuradaityāśca piśācā bhūtarākṣasāḥ /
sūryakoṭisamaprakhyaṃ maṇimāṇikyaśobhitam // RKS_1.7 //

ratnavaidūryasopānavāpīkūpasahasrakam /
padmanīlotpalopetaṃ nānāvṛkṣasamanvitam // RKS_1.8 //

kāmyakāmaphalair vṛkṣaiḥ puṣpitaiḥ phalitair yutam /
haṃsakāraṇḍavākīrṇaṃ cakravākopakūjitam // RKS_1.9 //

kokakokilasaṃghuṣṭaṃ nānāpakṣisamākulam /
sthānaṃ sarve harasyāpuḥ siddhaiśca parisevitam // RKS_1.10 //

tatrāsīnaṃ mahādevaṃ śaṅkaraṃ lokaśaṅkaram /
stuvantaḥ ke 'pi deveśaṃ kecin nṛtyanti cāgrataḥ // RKS_1.11 //

divyasiṃhāsanāsīnam umayā sahitaṃ haram /
teṣāṃ madhye samutthāya skando vacanam abravīt // RKS_1.12 //

kṛtāñjalipuṭo bhūtvā sāṣṭāṅgaṃ praṇipatya ca /
sṛṣṭisaṃhārakarttāraṃ surāsuranamaskṛtam // RKS_1.13 //

brahmaviṣṇvindravaradaṃ bhaktānāṃ bhaktavatsalam /
tryambakasitakaṇṭhāya jñātājñātasvarūpiṇe // RKS_1.14 //

īśvarāyāvināśāya gajacarmāvaguṇṭhine /
kapālamālābharaṇadvīpicarmadharāya ca // RKS_1.15 //

bhasmoddhūlitadehāya namaste 'stu pinākine /
anantānantarūpāya kālāya parameṣṭhine // RKS_1.16 //

sadyo vāmas tathā ghoras tatpuruṣāya te namaḥ /
īśānāya pareśāya sadāśiva namo 'stu te // RKS_1.17 //

ṛgyajuḥ sāmarūpāya atharvāya namo 'stu te /
namaḥ kālāgnirūpāya sarvalokanivāsine // RKS_1.18 //

namaḥ kāntārddhadehāya varṣiṣṭhāya ca te namaḥ /
oṃ namaḥ śivāya rūpāya bhīmāya bhavarūpiṇe // RKS_1.19 //

śivāya bhavarūpāya bhīmarūpakapardine /
tvayā vyāptaṃ jagat sarvaṃ trailokyaṃ sacarācaram // RKS_1.20 //

jihvācāpalyabhāvena khedito 'si mayā prabho /
kṣamasva mama īśāna ajñānāñjñānato 'pi vā // RKS_1.21 //

īśvara uvāca:
varaṃ vṛṇīṣva bhadraṃ te stavenānena suvrata /
dadāmi te na sandeho varaṃ manasi kāṅkṣitam // RKS_1.22 //

skanda uvāca:
yadi tuṣṭo 'si me deva varaṃ dātumamecchasi /
uttare tu diśābhāge harmyā hemamayāḥ śubhāḥ // RKS_1.23 //

saptabhaumāstu vistīrṇahemaprākāratoraṇāḥ /
nānāmaṇisamuktādyā vajravaidūryamaṇḍitāḥ // RKS_1.24 //

tatraiva madhurā vāṇī veṇuvīṇāḥ sahasraśaḥ /
prekṣaṇīyair nṛtyagītair divyakāntimanoharaiḥ // RKS_1.25 //

kasyaitāni gṛhāṇīti meroruttarataḥ śiva /
tvatprasādāt tu pṛcchāmi paraṃ kautūhalaṃ hi me // RKS_1.26 //

īśvara uvāca:
śṛṇu skanda suraśreṣṭha kathyamānaṃ nibodha me /
bhṛgusthāne pure ye vai rāhusūrvyasamāgame // RKS_1.27 //

kurukṣetre prabhāse ca mokṣe rudrapade tathā /
kedārakṣetrake sthāne rudre kanakhale tathā // RKS_1.28 //

bhairave lalitākṣetre śiva dhyātvā ca putraka /
ye pṛtāḥ śivanadyāṃ tu śivadhyānaparāyaṇā // RKS_1.29 //

teṣāṃ gṛhāṇi ramyāṇi svayaṃ karmaphalārjitaiḥ /
saptabhaumair gṛhair divyair vastrabhogāś ca puṣkalāḥ // RKS_1.30 //

dattāni ca mayaiteṣāṃ harmyabhogasukhāni ca /

skanda uvāca: sahasraśatabhaumāśca vaidūryamāṇamaṇḍitāḥ // RKS_1.31 //

kūṭaiḥ kapāṭakair naddhasiddhadvārāṇyanekaśaḥ /
nityotsavair nṛtyagītaiḥ kāmyair divyair manoharaiḥ // RKS_1.32 //

asaṃkhyātā gṛhā ramyāḥ sūryakoṭisamaprabhāḥ /
kasyaitānīha harmyāṇi pūrvabhāge maheśvara // RKS_1.33 //

dakṣiṇe paścime caiva nānābhogāḥ sahasraśaḥ /
surendrabhavane bhogāḥ kalāṃ nārhanti ṣoḍaśīm // RKS_1.34 //

kena karmmavipākena śūbhenāpyaśubhena vā /
kūṣmāṇḍavāsinaścakre ghore majjanti tāmase // RKS_1.35 //

pūyaśoṇitakūpeṣu kṛmikīṭapataṅginaḥ /
tiryagyonigatāḥ pāpaiḥ pīḍyamānās tu mānuṣāḥ // RKS_1.36 //

dāridryaduḥkhitā dīnāḥ pacyamānā bubhukṣitāḥ /
kena karmmavipākena śūbhāśubhagati prabho // RKS_1.37 //

etatsarvaṃ yathānyāyaṃ kathayasva prasādataḥ /

īśvara uvāca: ye mṛtā narmadātīre saṅgame tigmadārśite // RKS_1.38 //

teṣāṃ gṛhāṇi ramyāṇi pūrvabhāge ca ṣaṇmukha /
oṃkāradakṣiṇe bhāge pūrvato 'marakaṇṭake // RKS_1.39 //

narmadākoṭitīrthe ca ye mṛtāḥ skandamānuṣāḥ /
harmye manorame ramye te vasanti narottamāḥ // RKS_1.40 //

bhṛgāvagnau jale vāpi revākapilasaṅgame /
dānaṃ dattaṃ tapastaptaṃ te vasanti gṛhair imaiḥ // RKS_1.41 //

godāvaryyāṃ payasvinyāṃ tapatyāṃ caiva saṅgame /
tryambake dhautapāpe ca himādrau vindhyaparvate // RKS_1.42 //

maheśvaramaye sahye gokarṇe ca mahābale /
hariścandrapure candre śrīśaile tripurāntake // RKS_1.43 //

kṛṣṇāyāṃ sasamudrāyām ekādaśyāṃ mahānade /
kārtike yonikuṇḍe ca ye mriyante ca putraka // RKS_1.44 //

yāmye harmye hemamaye teṣāṃ śreṣṭhās svayambhuvaḥ /
nānā bhogāṃśca bhuñjanti yathā śakras triviṣṭape // RKS_1.45 //

sarasvatyāṃ tyajet prāṇān prabhāse śaśibhūṣaṇe /
pāriyātre mahākāle prayāge ca mahāpathe // RKS_1.46 //

teṣāṃ gṛhāṇi ramyāṇi nānābhogāśca puṣkalāḥ /
maṇimāṇikyadīptābhāḥ saumye koṭitrayodaśa // RKS_1.47 //

evaṃ tathaikāviṃśatyā bhūrve caivopaveśitāḥ /
dakṣiṇe navakoṭyastu bhṛtā harmyā hiraṇmayāḥ // RKS_1.48 //

gṛhā mauktikasaṃkāśāḥ koṭyaḥ ṣoḍaśa vāruṇe /
tīrthayātrāviśeṣeṇa dānadharmaviśeṣataḥ // RKS_1.49 //

bhuñjanti vividhān bhogān mayā tuṣṭena putraka /
meroruttarato bhāge dakṣiṇe vāruṇe tathā // RKS_1.50 //

krīḍanti ca manohārimandire devanirmite /
devānāṃ vārddhakistatra kartā viśvasya karmaṇaḥ // RKS_1.51 //

sarvaratnamayaṃ harmyaṃ bhuvanopari paśyasi /
pūrvabhāge mahāsena nārmadaḥ phalamaśnute // RKS_1.52 //

etatte kathitaṃ skanda paripṛṣṭaṃ tvayā ca yat /
devānāṃ ca hitārthāya tubhyaṃ sarvaṃ mayānagha // RKS_1.53 //

iti śrīskandapurāṇe revākhaṇḍe prathamo 'dhyāyaḥ ||

RKS adhyāya 2

skanda uvāca:
śrotukāmā ime sarve brahmaviṣṇusurottamāḥ /
prabhāvamīdṛśaṃ yasya tīrthasyā 'sya mahat phalam // RKS_2.1 //

narmadāyās tathotpattiṃ saṅgamaṃ liṅgapūjanam /
parvakāle ca devānāṃ parvate 'marakaṇṭake // RKS_2.2 //

ākhyānasahitaṃ deva kathayasva yathārthataḥ /
tīrthayātrāphalaṃ samyagvaṃśo manvantarāṇi ca // RKS_2.3 //

bhaktyā yuktaṃ ca yat kiṃcit kathayasva prasādataḥ /

sūta uvāca: śrutvā 'khyānamidaṃ puṇya purāṇaṃ skandakīrtitam // RKS_2.4 //

bhaviṣyabhūtatattvajñaḥ saptakalpānuvartakaḥ /
ājagāmā 'thamārkaṇḍaṛṣibhiḥ sahitastadā // RKS_2.5 //

sarvakāmasamṛddhātmā śreyān tvenaiva pūjitaḥ /
sapādalakṣamadhikam ṛṣīṇāṃ cogratejasām // RKS_2.6 //

brahmarṣayo devarṣayas tathā rājarṣayaḥ pare /
etaiḥ parivṛtaḥ śrīmān madhye 'raṇyāśramaṃ prati // RKS_2.7 //

tīrthayātrāphalaṃ prāpya narmadātaṭamāśritaḥ /
śrutvā mahāntaṃ mārkaṇḍaprabhāvaṃ lomaharṣaṇaḥ // RKS_2.8 //

ājagāma tato draṣṭumṛṣiṃ kalmaṣanāśanam /
narmadāpravāhe puṇye siddhagandharvasevite // RKS_2.9 //

yakṣavidyādharākīrṇe kinnarairupaśobhite /
nānādevagaṇākīrṇe nānāgaṇaniṣevite // RKS_2.10 //

revāvataraṇaṃ śrutvā prabhāvaṃ puṇyasaṅgatam /
nanṛtur devatās tatra siddhavidyādharā narāḥ // RKS_2.11 //

kahlāraiḥ śatapatraiśca punnāgair nāgacampakaiḥ /
āmrajambūkapitthaiśca dāḍimaiḥ panasaistathā // RKS_2.12 //

nimbajambīranāraṅgaiḥ kadalīṣaṇḍamaṇḍitaiḥ /
kumudair nāgavallyād yaiḥ śāleyaiśca tamālakaiḥ // RKS_2.13 //

bījapūrakakharjūrair drākṣāmadhurapāṭalaiḥ /
bilvacandanapīlvādyaiḥ kadambakuṭajaistathā // RKS_2.14 //

sarvakāmaphalairvṛkṣaiḥ phalitaṃ puṣpitaṃ bhṛśam /
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam // RKS_2.15 //

kokilābarhiṇaśukair nānāpakṣivināditam /
jātismarā pakṣiṇaśca vyājahrur mānuṣīṅgiram // RKS_2.16 //

gandharvakinnarayutair yakṣavidyādharoragaiḥ /
krīḍate mithunaṃ divyaṃ śanairgirivarottame // RKS_2.17 //

divyagandharvanṛtyaiśca veṇuvīṇāsahasraśaḥ /
divyodbhavaiḥ prekṣaṇīyaiḥ śobhitairgirigahvare // RKS_2.18 //

gītadhvanininādena divaṃ bhūmiṃ vyanādayan /
brahmarṣayo devarṣayas tathā rājarṣayaḥ pare // RKS_2.19 //

vedadhvanitayajñānām agnihotraprakāśataḥ /
ṛgyajuḥsāmātharvāṇi cāturvarṇyā dvijottamāḥ // RKS_2.20 //

pulastyaśca vasiṣṭhaśca pulahaśca kratustathā /
bhṛguratrirmarīciśca bhāradvājo 'tha kāśyapaḥ // RKS_2.21 //

manuryamo 'ṅgirāścaiva śātātapaparāśarau /
āpastambo 'tha śambaśca kāvyaḥ kātyāyano muniḥ // RKS_2.22 //

gautamaḥ śaṅkhalikhitau dakṣaḥ kātyāyanis tathā /
jāmadagnyo yājñavalkya ṛṣyaśṛṅgo vibhāṇḍakaḥ // RKS_2.23 //

gargaśaunakadālbhyā vyāsa uddālakaḥ śukaḥ /
nāradaḥ parvataścaiva durvāsāścogratāpasaḥ // RKS_2.24 //

śākalyo gālavaścaiva jābālirmudgalastathā /
viśvāmitraḥ kauśikaśca ṛṣayo devasammatāḥ // RKS_2.25 //

tathā dharmaśatānandavaiśampāyanavaiṣṇavāḥ /
śākalāyanavārddhakyau juhutiś cāvasus tathā // RKS_2.26 //

bālakhilyā mahātmāno bhūmimaṇḍalavāsinaḥ /
brahmadaṇḍaṃ samāruhā devalokaṃ vrajanti ye // RKS_2.27 //

ete cānye 'vrajaṃstatra ṛṣayo dhārmikāḥ pare /
jvalantastejasā sarve nirdhūmā iva pāvakāḥ // RKS_2.28 //

māsopavāsina kecit kecit pakṣopavāsinaḥ /
trirātrakāḥ sāntapanā nirāhārās tathā pare // RKS_2.29 //

kecit puṣpaphalāhārāḥ śāntā vātāśanistathā /
kecid gomayabhakṣyāśca jalāhārāstathāpare // RKS_2.30 //

sāgnihotrāśca vidvāṃso mokṣavedārthacintakāḥ /
itihāsapurāṇādi śrutismṛtiviśāradāḥ // RKS_2.31 //

ete cānye ca bahavo mārkaṇḍeyaṃ priyayā tapasvinaḥ /
etaiśca saṃtiṣṭhan ṛkṣairiva niśākaraḥ // RKS_2.32 //

tīrthayātrāphalaṃ śrutvā dharmaputro yudhiṣṭhiraḥ /
abhijñair brāhmaṇaiḥ sārdhaṃ draupadyā priyayā saha // RKS_2.33 //

vidvadbhirvedavidbhiśca brahmiṣṭhair brahmacintakaiḥ /
narmadātīram āyāte mārkaṇḍeyāśramaṃ prati // RKS_2.34 //

pradakṣiṇatriḥ praṇamya sāṣṭāṅgaṃ ca punaḥ punaḥ /
upaviṣṭastadā tatra bhrātṛbhissaha dharmajaḥ // RKS_2.35 //

upaviṣṭaṃ nṛpaṃ dṛṣṭvā mārkaṇḍeyo mahāmuniḥ /
uvāca vacanaṃ devaṃ dharmaputraṃ yudhiṣṭhiram // RKS_2.36 //

kuśalaṃ nṛpaśārdūla bhrātṛbhir brāhmaṇaiḥ saha /
prahasya so 'bravīdvākyaṃ mārkaṇḍaṃ munisattamam // RKS_2.37 //

adya me saphalaṃ janma jīvitaṃ ca sujīvitam /
kṛtakṛtyo 'bhavaṃ tvadya tvatpādāmbujadarśanāt // RKS_2.38 //

adya me 'ntarmalaṃ naṣṭaṃ pāpocchedananirmmalam /
dṛṣṭvā tapovanaṃ sarvaṃ jvalantaṃ sūryavarcasam // RKS_2.39 //

nirmuktaḥ kilbiṣādasmāt saptajanmāntarādvibho /
rantvā cottaradigbhāge devabhūmiṃ manoharām // RKS_2.40 //

gaṅgāṃ tripathagāṃ devīṃ yamunāṃ ca sarasvatīm /
gaṅgādvāraṃ himasthānaṃ kubjāgraṃ brahmayonikam // RKS_2.41 //

ugraṃ kanakhalañcaiva kedāraṃ bhairavaṃ tathā /
naimiṣaṃ ca gayātīrthaṃ kurukṣetraṃ ca puṣkaram // RKS_2.42 //

vārāṇasīṃ prayāgaṃ ca gaṅgāsāgarasaṅgamam /
kālañjaraṃ cāpyatīrthaṃ prabhāsaṃ śaśibhūṣaṇam // RKS_2.43 //

puṇyānyetāni cānyāni tyaktvā kṣetrāṇi suvrata /
sevyate kena kārvyeṇa narmadaiva mahānadī // RKS_2.44 //

bhaviṣyabhūtatattvajña trikālajña trivedika /
śrotukāmā ime sarve kathayasva prasādataḥ // RKS_2.45 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābāho brāhmaṇair bhrātṛbhiḥ saha /
tatte 'haṃ kathayiṣyāmi purāṇaṃ skandakīrtitam // RKS_2.46 //

svāyambhuve 'tha munaya ādikalpe kṛte yuge /
devānāṃ saṅgame tatra kailāse ca śivālaye // RKS_2.47 //

kārtikyāṃ devadeveśaṃ haraṃ draṣṭuṃ samāyayuḥ /
prāk pṛṣṭaṃ kārttikeyena dharmādharmanidarśanam // RKS_2.48 //

śivena kathitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca /
viṣṇubrahmādidevānāṃ śṛṇvatāṃ yakṣarakṣasām // RKS_2.49 //

aṣṭalakṣāṇi sārddhāni śivaloke ca gīyate /
tadarddhaṃ vaiṣṇave loke cārddhārddhaṃ brahmaṇaḥ pure // RKS_2.50 //

caturaśītisahasrāṇi martyaloke ca gīyate /
ārādhitaḥ śivaḥ pūrvaṃ brahmādyaiśca surāsuraiḥ // RKS_2.51 //

tatastuṣṭaḥ sureśāno varaṃ dātuṃ yathepsitam /

devā ūcuḥ: yadi tuṣṭo 'si deveśa devānāṃ varado bhava // RKS_2.52 //

saptadvīpā vasumatī vasudhā karmmabhāginī /
navamadvīpaparyyantaṃ jambūdvīpaṃ pracakṣate // RKS_2.53 //

vāpī kūpasahasrāṇi navārṇaḥ sarito nahi /
na sṛtāścāpagāḥ śarvapitṛghorāvatāriṇīḥ // RKS_2.54 //

tilodakapradānena pitṝn pātuṃ hi sāmpratam /
tāriṇī sarvalokānām avatāraya narmadām // RKS_2.55 //

īśvara uvāca:
duṣprāpyaṃ tridaśaiḥ sarvair ayācyaṃ yācyate surāḥ /
vegaṃ śaknoti kaḥ soḍhuṃ tattoyabhramaṇasya ca // RKS_2.56 //

toyaṃ bhūtaṃ jagatsarvaṃ nipatiṣyajjavena tu /
yācadhvamanyāṃ saritaṃ sukhasādhyāntaraṅgiṇīm // RKS_2.57 //

devā ūcuḥ:
kā 'nyā tārayituṃ śaktā puṇyā soḍhuṃ saridvarā /
muktvā trinayaneśānīṃ narmadāṃ śokatāriṇīm // RKS_2.58 //

devānāṃ vacanaṃ śrutvā samāhūtā saridvarā /
āgatā ca tato devī sarvābharaṇabhūṣitā // RKS_2.59 //

pratyakṣā makarārūḍhā devadevasya cājñayā /
deva me dehi vaktavyaṃ kartavyā tu kṛpā mayi // RKS_2.60 //

niśamya tad vacasaumyaṃ narmadāyās trilocanaḥ /
uvāca vacanaṃ ślakṣṇaṃ martyaloke 'dya gamyatām // RKS_2.61 //

lokānāṃ ca hitārthāya martyānāṃ ca viśeṣataḥ /

narmadovāca: tavājñāṃ ca kariṣye 'haṃ nirādhārā kathaṃ vibho // RKS_2.62 //

ko māṃ dhartuṃ ca śaknoti mahī yāsyati viplavam /
ādideśa tataḥ sarvān parvatān parameśvaraḥ // RKS_2.63 //

ādiśyaitāṃśca tān sarvāṃs tato devaḥ svayaṃ śivaḥ /

parvatā ūcuḥ: na śaknumo vayaṃ sarve dhartuṃ vegaṃ ca nārmadam // RKS_2.64 //

bhedamāpnoti vai pṛthvī śatadhā yānti bhūbhṛtaḥ /
ṛkṣavānabravīddevaṃ dehyājñā tridaśeśvara // RKS_2.65 //

dhārayāmi ca satyena tvatprasādādumāpate /
tato 'vatāritā devī jambūdvīpe narādhipa // RKS_2.66 //

dārayitvā mahīṃ sarvāṃ saśailavanakānanām /
tato devagaṇair uktā maryādāṃ vaha suvrate // RKS_2.67 //

ekaviṃśatsahasrāṇi yojanānāṃ pramāṇataḥ /
sabhittvā saptapātālān rasātalatalaṃ yayau // RKS_2.68 //

devalokaṃ jagāmā 'tha pralaye samupasthite /
prathamā kathitā rājannavatārasya kalpanā // RKS_2.69 //

svārociṣe dvitīye tu ādikalpe yuge 'nagha /
na sāgarā na sarito na tīrthāni na saṅgamaḥ // RKS_2.70 //

tretāyuge 'vatīrṇā tu purā bhāgīrathī sarit /
jahnunā culukenaiva hṛdi madhye vyavasthitā // RKS_2.71 //

sā kathaṃ sevyate rājastyaktvā caiva tu kalpagām /
ajñānatamasāchannā viṣṇumāyāvimohitāḥ // RKS_2.72 //

tyaktvā vai narmadāṃ rājan sevante 'nyāṃ nadīṃ surāḥ /
yāvṛśaṃ sūryadevānāṃ maṇiratnaprabhāsu ca // RKS_2.73 //

antaraṃ tādṛśaṃ rājannarmadā 'nyāpagāsu ca /
śrutvākhyānam idaṃ puṇyaṃ śaṅkarasya prabhāvataḥ // RKS_2.74 //

sevyate saptagā tatra purāṇaṃ skandakīrtitam /
etatte kathitaṃ rājan yathādṛṣṭaṃ yathā śrutam // RKS_2.75 //

kṛtakṛtyaḥ sarvakāmān brāhmaṇair vedapāragaiḥ /
prāpnoṣi paramaṃ sthānaṃ vaṃśakṣayavivarjitam // RKS_2.76 //

śrutvākhyānam idaṃ puṇyaṃ pavitramaghanāśanam /
ye śṛṇvanti sadā nityaṃ gohatyā ca praṇaśyati // RKS_2.77 //

iti śrīrevākhaṇḍe ādikalpakathanaṃ dvitīyo 'dhyāyaḥ ||

RKS adhyāya 3

yudhiṣṭhira uvāca:
revā 'vataraṇaṃ puṇyaṃ saṅgamaṃ liṅgamarcitam /
tīrthayātrāpramāṇaś ca yugamanvantārāṇi ca // RKS_3.1 //

parvatasyatu māhātmyaṃ tatra nadyāṃ yathocitam /
parvakālastu devānāṃ tīrthe tīrthe viśeṣataḥ // RKS_3.2 //

pattanasya tu māhātmyaṃ tatra vāsaṃ yathocitam /
bhṛgos tu kīrtanaṃ puṇyaṃ brahmahatyāvimocanam // RKS_3.3 //

kenā 'vatīrya kāryeṇa jambūdvīpe saridvarā /
śivalokaṃ gatā sā tu tan me vada mahāmune // RKS_3.4 //

uktānuktāśca yat kiṃcit kathayasva prasādataḥ /

mārkaṇḍeya uvāca: śrūyatāṃ rājarājendra kathyamānaṃ nibodha me // RKS_3.5 //

hiraṇyakaśipuścāsīd yuge cādye mahā 'suraḥ /
śivaprasādasampanno hyalaṃ mātṛbalotkaṭaḥ // RKS_3.6 //

nirjitā devatās tena palāyanaparāyaṇāḥ /
jagmuḥ śaraṇamudvignā bhayārtā bhayavihvalaḥ // RKS_3.7 //

śaṅkhacakradharaṃ devaṃ sasārārṇavatāraṇam /
śaraṇaśca prapannāḥ smo mādhavaṃ madhusūdana // RKS_3.8 //

agnihotrāś ca vedāśca na devānāṃ ca yājanam /
na svādhyāyo na yajñāśca na hutaṃ pitṛtarpaṇam // RKS_3.9 //

vyāvitaṃ dānavair duṣṭair dharmakarma ca nāśitam /
etasminnantare rājan viṣṇunā prabhaviṣṇunā // RKS_3.10 //

daityāśca nihatās sarve nṛsiṃhavapuṣā tu te /
punaḥpravartate dharmo devabrāhmaṇayājanam // RKS_3.11 //

kṣayitā dānavās sarve pāpakarmmaratā 'dhamāḥ /
gatā tenaiva kāryeṇa narmadā lokadhāriṇī // RKS_3.12 //

svārociṣe 'ntare prāpte ādikalpe kṛte yuge /
avatāraṃ punarmartye devī tridaśapūjitā // RKS_3.13 //

kariṣyati naraśreṣṭhalokānāṃ hitakāmyayā /
dharmakarmarataṃ jñātvā martyaṃ suragaṇārcitaḥ // RKS_3.14 //

mārkaṇḍeya uvāca:
āsītpurā cakravartī somavaṃśe purūravāḥ /
śaśāsa pṛthivīṃ sarvāṃ yathāśakrastriviṣṭapam // RKS_3.15 //

ekadā sa nṛpaśreṣṭhaḥ sabhāmadhye purūravāḥ /
papraccha brāhmaṇān vṛddhān vṛddhasevī dhṛtavrataḥ // RKS_3.16 //

yajñādibhirvinā kena mānavāḥ pāpamohitāḥ /
svargaṃ prāpurupāyena tanme vada yathātatham // RKS_3.17 //

brāhmaṇā ūcuḥ:
āste svarge mahārāja narmadā lokapāvanī /
avatārayatāṃ svargāllokānāṃ pāpahāriṇīm // RKS_3.18 //

teṣāṃ tadvacanaṃ śrutvā dvijānāṃ vidhṛtāmanām /
ārādhayāmāsa devamayutaṃ sāgrameva ca // RKS_3.19 //

kandamūlaphalaiḥ śākairjalāhārais tathāpi saḥ /
śivabhaktiparo nityaṃ viśuddhenāntarātmanā // RKS_3.20 //

tatastuṣṭo mahādevo varaṃ varaya putraka /
dadāmi te na sandeho yatheṣṭaṃ manasepsitam // RKS_3.21 //

purūravā uvāca:
yadi tuṣṭo mahādeva varaṃ dātuṃ mamecchasi /
hitāya sarvalokānām avatāraya narmadām // RKS_3.22 //

navakhaṇḍās saptadvīpās tv āpagās saritaḥ tathā /
nimagnaṃ narake ghore jagatsarvaṃ mayā śrutam // RKS_3.23 //

lakṣayojanaparyyantaṃ jambūdvīpaṃ nirāśrayam /
na devāstṛptimāyānti na mātṛpitṛmānuṣāḥ // RKS_3.24 //

etacchrutvā mahādevo naradevasya bhāṣitam /

hara uvāca: uvāca durlabhaṃ devairayācyaṃ yācyate nṛpa // RKS_3.25 //

varamanyaṃ prayacchāmi varjayitvā tu narmadām /

purūravā uvāca: nānyaṃ varaṃ mahādeva prāṇatyāge 'pi prārthaye // RKS_3.26 //

jñātvā tu niścayaṃ rājñastapasogreṇa sādhanam /
ājñāpitā mekalā sā 'vatara tvaṃ sureśvari // RKS_3.27 //

purūravāvipākena martyalokahitaṃ kuru /
ājñāpitāgatā sā ca śivasyāgre vyavasthitā // RKS_3.28 //

kṛtāñjalipuṭā bhūtvā mamādeśo 'dya dīyatām /

hara uvāca: svargāt prayāhi reve tvaṃ martyalokaṃ mamājñayā // RKS_3.29 //

purūravas tapaḥ satyaṃ kuru kalyāṇi sāmpratam /

narmadovāca: kathamīśa nirādhārā svargād yāsyāmyahaṃ dharām // RKS_3.30 //

tatastadvacanaṃ śrutvā devadeva umāpatiḥ /
āvāhayāmāsa sarvānaṣṭau kulanagottamān // RKS_3.31 //

uvāca parvatān devaḥ kaḥ sariddhāraṇe kṣamaḥ /

parvatā ūcuḥ: śatadhā bhedam āyānti jalāghātān mahādrayaḥ // RKS_3.32 //

abhāṣata tato vindhyo dhartumutsahate nadīm /
mama putraḥ sureśāgrya tvatprasādān na saṃśayaḥ // RKS_3.33 //

paryaṅka iti vikhyātaḥ kandarpadṛḍhavikramaḥ /
jyeṣṭhaḥ sarvagaṇair yukto mānyaḥ sarvamahībhṛtām // RKS_3.34 //

devairapi ca durjñeyaḥ śivāyāś carcane rataḥ /
santyeva parvatās sarve yadyapīha maheśvara // RKS_3.35 //

tathāpi dhāraṇe śaktaḥ sa eveha na saṃśayaḥ /
aśaktā vikalā vṛddhās sarva eva mahīdharāḥ // RKS_3.36 //

anujñāṃ dehi paryaṅkaḥ kṣamas tāṃ dhartum āpagām /
anujñātaś ca devena paryaṅkaḥ sa nagottamaḥ // RKS_3.37 //

uvāca dhārayiṣye 'haṃ tvat prasādān maheśvara /
tataḥ pracalitā devī mūrdhni paryaṅkabhūbhṛta // RKS_3.38 //

jalaughavegabhramaṇāt saśailavanakānanā /
plāvitā vasudhā sarvā akālakalitaṃ jagat // RKS_3.39 //

stutā devagaṇaiḥ sarvais tadā mekalakanyakā /
maryādāṃ vaha kalyāṇi lokānāṃ hitakāriṇī // RKS_3.40 //

tvayā vyāptam idaṃ sarva trailokyaṃ sacarācaram /
tataḥ saṃvṛtarūpeṇa śivājñātaś ca mekalā // RKS_3.41 //

pramāṇato yojanānāṃ sahasrāṇyekaviṃśati /
rasātalaṃ sā viviśe tarpayitvā pitāmahān // RKS_3.42 //

spṛśa māṃ tvaṃ svahastena ityuktaḥ sa purūravāḥ /
pītvā ca salilaṃ datte pitṛbhyaś ca tilodakam // RKS_3.43 //

agaman paramaṃ sthānaṃ yat surair api durlabham /
pavitraṃ paritas sarvaṃ trailokyaṃ sacarācaram // RKS_3.44 //

sevyate tena kāryyeṇa narmadā saptakalpagā /
etat te kathitaṃ rājann ākhyānaṃ ca śivoditam // RKS_3.45 //

vaivasvatam idānīṃ tu dvāparānte samudyate /
tvaṃ rājā bhrātṛbhiḥ sārddhaṃ satyasaṃdho dṛḍhavrataḥ // RKS_3.46 //

tretāyāḥ prathame pāde gaṅgā bhāgīrathī smṛtā /
adahat kapilaś cāsya pitṝṇām ayutāni ṣaṭ // RKS_3.47 //

mohitām āyayā viṣṇor gatā saptarasātalam /
eva mandākinī nāma tvanyā gaṅgā saridvarā // RKS_3.48 //

mekalātoyasampūrṇās sāgarās saptayantritāḥ /
tṛtīye ca tathā pāde avatīrṇā sarasvatī // RKS_3.49 //

sthāneśvaragatā sā tu punargaṅgā samāgame /
gaṅgākanakhale puṇyā gaṅgāsāgarasaṅgame // RKS_3.50 //

ūrdhvatīrthe prayāge ca vārāṇasyāṃ viśeṣataḥ /
prācī sarasvatī yatra kurukṣetre ca puṇyadā // RKS_3.51 //

praṇaṣṭe dvāvaśāditye pralaye samupasthite /
saptakalpakṣaye vṛtte na mṛtā tena narmadā // RKS_3.52 //

saritaś ca kṣayaṃ yānti gaṅgādyāś ca sahasraśaḥ /
narmadā tiṣṭhate devī saptakalpānugāminī // RKS_3.53 //

brāhmī sarasvatī mūrtivaiṣṇavī tripathā smṛtā /
narmadā śāṅkarī mūrtir nadyas tisrastridevatāḥ // RKS_3.54 //

gaṅgā ca yamunā caiva sarayūś ca sarasvatī /
śatabhāgā candrabhāgā ramyā sindhur mahānadī // RKS_3.55 //

irāvatī ca kapilā narmadā savitastikā /
daṇḍakī gaṇḍakī caiva ghargharā ca mahānadī // RKS_3.56 //

śoṇo mahānadaś caiva vedikā ca taraṅgiṇī /
brahmavāhā viṣṇuvāhā sāraṅgā gautamī tathā // RKS_3.57 //

viśvavāhā dhenumatī apārā aparā tathā /
vetravatī ca kumudā mahātāpī payoṣṇikā // RKS_3.58 //

veṇā ca dugdhikā śiprā 'jahāsā 'bhramatī tathā /
kṛṣṇā bhīmarathī caiva tuṅgabhadrā mahānadī // RKS_3.59 //

godāvarīti vikhyātā gaṅgā sā dakṣiṇā smṛtā /
nadyaś caiva tathā cānyās sarvatīrthāni sāgarāḥ // RKS_3.60 //

sarvāstāḥ pralayaṃ yānti varjayitvā tu kalpagām /
gaṅgā kiṃ varṇyate devī hareṇa śirasā dhṛtā // RKS_3.61 //

gaurī vārddhaśarīrasthā śivasya parameṣṭhinaḥ /
narmadā varṇyate devī saptakalpānugāminī // RKS_3.62 //

te deśāḥ parvatāḥ puṇyāste grāmāste 'pi cāśramāḥ /
yatra yātā saricchreṣṭhā narmadā saptakalpagā // RKS_3.63 //

tribhiḥ sārasvataṃ puṇyaṃ saptāhena tu yāmunam /
sadyaḥ punāti gāṅgeyaṃ darśanād eva narmadā // RKS_3.64 //

revātaṭeṣu ye vṛkṣāḥ patitāḥ kālaparyaye /
narmadātoyasaṃspṛṣṭās te 'pi yānti parāṅgatim // RKS_3.65 //

revāyā yatra kutrāpi saṅgame bharatarṣabha /
snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛpūjanam // RKS_3.66 //

devatārādhanaṃ dīkṣā nyāso dehavisarjanam /
yat kiṃcit kriyate martyais tad anantaphalaṃ smṛtam // RKS_3.67 //

gosahasraśataṃ dhenu mahādānāni kṛtsnaśaḥ /
vaiśākhyām athavā mādhyāṃ kārttikyāṃ grahaṇāyane // RKS_3.68 //

viṣuve saṃkrame bhānor vyatīpāte ca vaidhṛtau /
darśe dinakṣaye vṛddhau manvādiṣu yugādiṣu // RKS_3.69 //

kalpādau ca yugādau ca mātāpitroḥ kṣaye 'hani /
oṃkāre vā bhṛgau kṣetre viśeṣād upasaṅgame // RKS_3.70 //

revāyāṃ snānadānāni japahomārcanādikam /
yaḥ kuryān manujaśreṣṭhaḥ so 'śvamedhaphalaṃ labhet // RKS_3.71 //

brahmahatyādibhiḥ pāpair mucyate nā 'tra saṃśaya /
kulānāṃ śatam āgāmi samatītaṃ tathā śatam // RKS_3.72 //

uddharedātmanā sārddhaṃ revātīrthāvagāhanāt /
grāmārddhaṃ grāmam ekaṃ vā yo dadyān narmadātaṭe // RKS_3.73 //

sa labhed vipulāṃ lakṣmīmatyantaphalam aśnute /
narmadātīrasambhūtāṃ mṛdaṃ mūrdhni bibharti yaḥ // RKS_3.74 //

bibharti mūrtim arkasyatamonāśāya kevalam /
yatra yatra naraḥ snāyāt narmadāyā yudhiṣṭhira // RKS_3.75 //

prāpnuyād aśvamedhasya phalam etac chivoditam /
narmadātoyapānasya snānasya prekṣaṇasya ca // RKS_3.76 //

api cāndrāyaṇaśata tulyaṃ bhavati vā na vā /
narmadā kīrtayed yas tu prātar utthāya mānavaḥ // RKS_3.77 //

saptajanmakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati /
saṅgamena samāyuktā narmadāliṅgasaṅgatā /
hayamedhaphalaṃ tatra snātvā śivapuraṃ vrajet // RKS_3.78 //

iti śrīskandapurāṇe revākhaṇḍe revādvitīyā 'vatārakathanaṃ nāma tṛtīyo 'dhyāyaḥ ||

RKS adhyāya 4

yudhiṣṭhira uvāca:
hiraṇyatejasā pūrva rājñā vai narmadā kathaṃ /
martye 'vatāritā devī tat sarvaṃ vaktum arhasi // RKS_4.1 //

mārkaṇḍeya uvāca:
hiraṇyatejā rājarṣiḥ somavaṃśe mahīpate /
sarvadharmabhṛtāṃ śreṣṭhaḥ prajāpatisamo 'bhavat // RKS_4.2 //

ekachatrāṃ śaśāsorvīṃ saśailavanakānanām /
khyātā candrapurī tasya śakrasyevāmarāvatī // RKS_4.3 //

nirābādhāḥ prajās tatra bhayadāridryavarjitāḥ /
cirāyuṣo narās tatra samālakṣaṃ tu jīvinaḥ // RKS_4.4 //

svayaṃ kāmadughā dhenur dharaṇī sasyaśālinī /
kauśeyapaṭṭavastrāś ca vṛkṣe vṛkṣe samudbhavā // RKS_4.5 //

etasminn antare prāpte hy amāvāsyāṃ ravigrahe /
satkāro 'trāsti devānāṃ pitṝṇāṃ ca viśeṣataḥ // RKS_4.6 //

vāpīkūpasaro divyaṃ jambūdvīpaḥ prakīrtitaḥ /
sravantī nimnagā kācit tasmin dvīpe na vidyate // RKS_4.7 //

gavāṃ śatasahasrāṇi hemaratnaṃ maṇīṃs tathā /
kośaṃ hayān asaṃkhyātān mattāṃś ca varadantinaḥ // RKS_4.8 //

graste ca rāhuṇā sūrye brāhmaṇān pradadau nṛpaḥ /
puro dharmasahasrāṇi hemaratnamaṇīṃs tathā // RKS_4.9 //

atarpayat pitṝṃś cāpi havyakavyena bhārata /
kaśmalaṃ jalapānaṃ cāpaśyat pitṛjugupsitam // RKS_4.10 //

kṣutkṣāmakaṇṭhatālvoṣṭhān kaśmalāṃśca mṛdambhasā /
nagnān malinavastrāṃś ca śataśo 'tha sahasraśaḥ // RKS_4.11 //

hiraṇyatejā rājarṣiḥ paśyati sma tadā pitṝn /

hiraṇyatejā uvāca: ke yūyaṃ vikṛtākārāḥ pretabhūtā bubhukṣitāḥ // RKS_4.12 //

majjante narake ghore raurave lomaharṣaṇe /
kathayadhvaṃ yathānyāyaṃ karmmaṇā kena pāvitāḥ // RKS_4.13 //

pitara ūcuḥ:
śṛṇu rājan mahābhāga kathyamānaṃ nibodha ca /
sarid dhīnam idaṃ dvīpaṃ dharmakarmavināśitam // RKS_4.14 //

na devāstṛptim āyānti pitaro vā kathañcana /
pitṝn mocayitum śaktā durārādhyā surair api // RKS_4.15 //

āgamiṣyati dvīpe 'smin revā muktir bhaviṣyati /
etat te kathita rājan yatheṣṭaṃ kartum arhasi // RKS_4.16 //

hiraṇyatejā uvāca:
pitṝṇāṃ mokṣaṇaṃ kāryaṃ yathā yānti parāṅgatim /
mayā rājyena kiṃ kāryaṃ jīvitaś ca nirarthakam // RKS_4.17 //

evam uktvā yayau rājā hyudayaṃ siddhiparvatam /
kandamūlaphalāhāraḥ śivadhyānaparāyaṇaḥ // RKS_4.18 //

divyaṃ varṣasahasraṃ tu ugre tapasi saṃsthita /
rājñas tu paramāṃ bhaktiṃ jñātvā vai tatra tryambakaḥ // RKS_4.19 //

vṛṣārūḍhas trinetraś ca devadevo maheśvara /
pratyakṣa tasya rājñaś ca tad ātmānam adarśayat // RKS_4.20 //

sa dṛṣṭvā tādṛśaṃ rūpaṃ devadevasya bhārata /
triḥ pradakṣiṇamāvṛtya sāṣṭāṅgaṃ praṇipatya ca // RKS_4.21 //

stotraṃ cakāra devasya śambhor amitatejasaḥ /
namaste 'stu sureśāna śūlapāṇe namo 'stu te // RKS_4.22 //

pṛthivyāpaś ca tejaś ca vāyur ākāśam eva ca /
śabdaṃ sparśaś ca rūpaś ca raso gandhaś ca pañcamaḥ // RKS_4.23 //

buddhir manas tv ahaṅkāraḥ prakṛtiś ca gaṇāstrayaḥ /
sarvākṣaḥ sarvago devasakalo niṣkalo 'vyaya // RKS_4.24 //

jihvācāpalyabhāvena kleśito 'si mayā prabho /
brahmaviṣṇvādi devaiś ca tavādyanta na labhyate // RKS_4.25 //

kathaṃ tu mānuṣā pāpāḥ stotuṃ śaktā umādhavam /
hiraṇyatejasaḥ stotraṃ śrutvā devo jagatpatiḥ // RKS_4.26 //

varaṃ vṛṇu mahābhāga yat te manasi rocate /
uvāca vacanaṃ rājā śūlapāṇiṃ maheśvaram // RKS_4.27 //

yadi tuṣṭo 'si deveśa varaṃ dātuṃ mamecchasi /
saptakalpavahāṃ devīṃ narmadām avatāraya // RKS_4.28 //

pitṝṇāṃ majjatāṃ ghore narake dāruṇe bhṛśam /
mucyante te yathā pretās tṛptā yānti parāṅgātim // RKS_4.29 //

evaṃ varam ahaṃ manye tvat prasādād umāpate /

īśvara uvāca: ayācyaṃ yācitaṃ tāta brahmaviṣṇusurāsuraiḥ // RKS_4.30 //

nāvatārayituṃ śakyā tathānyair alpajīvibhiḥ /
anyaṃ yācasva bhadraṃ te varaṃ dāsye 'dhunā tava // RKS_4.31 //

rājovāca:
tato rājā mahābhāgaḥ provāca śaśibhūṣaṇam /
tvayi tuṣṭe mahādeve lokanāthe jagadgurau // RKS_4.32 //

sādhyāsādhyaṃ na vaktavyaṃ triṣu lokeṣu kiṃcana /
janmāntarasahasreṇa vara nānya vṛṇomyaham // RKS_4.33 //

tyaktvā caiva saricchreṣṭhāṃ narmadāṃ saptakalpagām /
dīyatāṃ mama deveśa bhṛtyabhṛtyo 'smi śādhi mām // RKS_4.34 //

hiraṇyatejaso jñātvā niścayaṃ mānasaṃ tadā /
āhūtā ca tato devī narmadā lokapāvanī // RKS_4.35 //

makarāsanamārūḍhā divyābharaṇabhūṣitā /
śyāmavarṇā mahātejā śivasyāgre vyavasthitā // RKS_4.36 //

umāmaheśvarau natvā pādagrahaṇapūrvakam /
uvāca vacanaṃ devīṃ kim arthaṃ deva saṃsmṛtā // RKS_4.37 //

ādeśaṃ deva me dehi tvad ādeśe sthitā hy aham /

īśvara uvāca: hiraṇyatejā nṛpatis tyaktvā rājya ca narmade // RKS_4.38 //

caturdaśaṃ tapas tepe ghorarūpaṃ sudāruṇam /
divyaṃ varṣasahasraṃ tu ugre tapasi saṃsthitaḥ // RKS_4.39 //

kandamūlaphalāhāraḥ śivadhyānaparāyaṇaḥ /
jambūdvīpe 'vatāraṃ tvaṃ kuruṣva dharaṇītale // RKS_4.40 //

kṣipraṃ yāhi varārohe saṃsārārṇavatāriṇi /
pretarūpān pitṝn sarvān narakasthān samuddhara // RKS_4.41 //

mucyante yena cāghaughād dhūtapāpā yathepsitam /

narmadovācā: maheśvaraṃ śūlapāṇim evam astviti cābravīt // RKS_4.42 //

nirādhārā kathaṃ deva jambūdvīpe samāśraye /
āhūtās te tatas tatra parvatāś ca kulākulāḥ // RKS_4.43 //

kṣaṇamātraṃ tu tiṣṭhadhvaṃ yena yāti saridvarā /
ūcuś ca parvatāstaṃ ca aśaktā dhāraṇe vayam // RKS_4.44 //

narmadovācā:
aśaktān dhāraṇe cainān prapaśyāmi jagatpate /
mama toyaughapātena kallolapravaṇāvṛtāḥ // RKS_4.45 //

śatadhā bhedam āyānti girayo vajradāritāḥ /
teṣāṃ madhye samutthāya prābravīd udayācalaḥ // RKS_4.46 //

śivaprasādasampanno hy ahaṃ dhārayituṃ kṣamaḥ /
tataḥ pracalitā devī dattvā pādaṃ nagopari // RKS_4.47 //

gaganāt pracyutā devī papāta dharaṇītale /
vāyuvegā punar bhūtvā vāruṇīṃ diśam āśritā // RKS_4.48 //

akālapīḍite loke jambūdvīpe carācare /
hāhākāro mahānāsīt triṣu lokeṣu bhārata // RKS_4.49 //

śrutvā ca kalkalāśabdaṃ bhīṣaṇaṃ lomaharṣaṇam /
pātālād utthitaṃ liṅgaṃ jvalitaṃ dīptatejasam // RKS_4.50 //

huṅkāreṇaiva tad bhadre narmadām abravīd vaca /
sarvapāpahare devi maryādāṃ vaha suvrate // RKS_4.51 //

tvad dhāraṇārtham īśena nisṛṣṭāḥ parvatāstrayaḥ /
vindhyaś caturthakas tatra śreṣṭhaḥ sarvamahībhṛtām // RKS_4.52 //

meruśca himavāṃs tatra kailāsaś ca tṛtīyakaḥ /
tadā bhittvā triśūlena kīlitā vasudhātale // RKS_4.53 //

dvātriṃśat tu sahasrāṇi pravāha pūrvapaścime /
sahasrārddhaś ca vistāraṃ dakṣiṇottaramānataḥ // RKS_4.54 //

nṛtyanti devatās sarvāḥ śaṅkhavāditranisvanaiḥ /
siddhā vidyādharā yakṣā gandharvā kinnarā narāḥ // RKS_4.55 //

ādityā vasavo rudrā viśvedevā marudgaṇāḥ /
stuvanti parayā bhaktyā narmadāṃ saptakalpagām // RKS_4.56 //

hiraṇyatejā rājarṣir narmadāṃ cedam abravīt /
anugrahaḥ kṛto devi pitṝṇāṃ tāraṇāya me // RKS_4.57 //

uvāca kalpagā rājaṃs tvatto 'nyaḥ ko nu vai bhuvi /
prabhāva īdṛśo yasya rājñaś cāmitatejasaḥ // RKS_4.58 //

tapastaptvā maheśasya mamārthaṃ tvaṃ yato 'nagha /
mātṛkāḥ paitṛkā ye ye sāntaḥ puraparigrahāḥ // RKS_4.59 //

mama prabhāvāt nṛpate umāmāheśvaraṃ puram /
namaskṛtya suraśreṣṭhāṃ putro 'haṃ te varānane // RKS_4.60 //

snānaṃ kṛtvā ca vidhivat pitṝndevāṃś ca tarpayan /
śrāddhaṃ piṇḍapradānaṃ ca tatra sarvamakalpayat // RKS_4.61 //

narakāduddhṛtās sarve devayānapathe sthitāḥ /
kṛmikīṭapataṅgāś ca pakṣiṇaścāṇḍajāś ca ye // RKS_4.62 //

bhūtagrāmaḥ samagraś ca reje vidyādhare pure /
etat te kathitaṃ rājann ādisargāvakalpanam // RKS_4.63 //

kīrtitāni mayā revāvatārāṇi viśāmpate /
āgatā yena mārgeṇa lokānugrahakāmyayā // RKS_4.64 //

eṣo 'vatāraḥ prathama ādikalpe kṛte yuge /
dvitīyas tu tathā skandadakṣasāvarṇike 'ntare // RKS_4.65 //

tṛtīyaḥ purūravasā tathā vaiṣṇavake 'ntare /
etat te kathitaṃ rājan yathā dṛṣṭaṃ purātanam // RKS_4.66 //

snānāvagāhanāt pānāt smaraṇāt kīrtanād api /
anekabhāvikaṃ ghoramaghaṃ naśyati tatkṣaṇāt // RKS_4.67 //

yudhiṣṭhira uvāca:
kailāso himavān meruḥ kena kāryyeṇa suvrata /
narmadātīram āsādya nikṣiptāḥ parvatāstrayaḥ // RKS_4.68 //

mārkaṇḍeya uvāca:
unmārgagāminīṃ revāṃ vindhyo vai dhartum akṣamaḥ /
āpagā toyapūreṇa plāvitaṃ jagatītalam // RKS_4.69 //

kṛtvā vrajantīṃ dṛṣṭvā vai śaṅkaro lokaśaṅkaraḥ /
bhittvā bhūmi triśūlena kīlitāḥ parvatāstrayaḥ // RKS_4.70 //

atrāntare ca vaidūryyagirau vai paryakalpata /
etat sarvaṃ samāsena śaṃsitaṃ ca mayānagha // RKS_4.71 //

kathayiṣye tathaivānyad yad yad icchasi bhārata // RKS_4.72 //

iti śrīskandapurāṇe revākhaṇḍe caturtho 'dhyāyaḥ ||

RKS adhyāya 5

yudhiṣṭhira uvāca:
rājñā 'vatāritā revā kathaṃ vai purukutsunā /
tat sarva śrotum icchāmi tvat to brahmavidāṃ vara // RKS_5.1 //

mārkaṇḍeya uvāca:
śṛṇu rājan kathāṃ divyāṃ purā skandasya kīrtitām /
tat te 'haṃ kathayiṣyāmi śivenoktaṃ śrutaṃ mayā // RKS_5.2 //

kṣatriyasya kulotpannaḥ purukutsur mahāyaśāḥ /
tena varṣasahasraṃ vai pūrvamārādhito haraḥ // RKS_5.3 //

tapasā ca bhavenoktaṃ kas tvayā prārthito varaḥ /
dadāmi te varaṃ hy etad yena tvaṃ sukhamedhase // RKS_5.4 //

evam uktas tadā rājā prārthaye 'haṃ tavājñayā /
yadi tuṣṭo 'si me deva kāryaṃ tat kathayāmy aham // RKS_5.5 //

āste nadī mahābhāgā narmadā nāma viśrutā /
avatārayatāṃ śambho kumārīṃ divyarūpiṇīm // RKS_5.6 //

tasya tad vacanaṃ śrutvā śambhur vismayam āgataḥ /
suciraṃ kliśyamānena kṣatriyeṇa mahātmanā // RKS_5.7 //

aprārthyaṃ prārthitaṃ skanda duḥsādhyaṃ tridaśair api /
uktāśayaḥ sa rājarṣiḥ sādhyaṃ kiṃcin niṣevaya // RKS_5.8 //

mama vākyaṃ tu tac chrutvā kṣatriyas tu sa vihvalaḥ /
apatat sa mahābhāgo mūrchito dharaṇītale // RKS_5.9 //

āśvāsito mayā tatra svastho bhava viśāmpate /
martyaloke saricchreṣṭhāṃ narmadām avatāraye // RKS_5.10 //

tasyās tv āgamanaṃ śrutvā trastā devāḥ savāsavāḥ /
kaḥ śaknuyād imaṃ bhāraṃ soḍhuṃ vegaś ca nārmadam // RKS_5.11 //

dharaṇī bhārabhūtā ca naṣṭā bhraṣṭāś ca parvatāḥ /
aśaktās toyavarṣasya dhāraṇe saritas tathā // RKS_5.12 //

asti siddho mahāpuṇyaḥ paryaṅko nāma parvataḥ /
sa saheta mahābhāraṃ voḍhuṃ vegaśca nārmadam // RKS_5.13 //

sarve devā 'gatās tatra prārthituṃ taṃ nagottamam /
pṛṣṭās tu parvatendreṇa kena kāryyeṇa cāgatā // RKS_5.14 //

devā ūcuḥ:
ikṣvākuvaṃśasambhūtaḥ purukutsur narādhipaḥ /
tenāvatāritā puṇyā nadī nāmā tu narmadā // RKS_5.15 //

tejaḥ śabdam ca bhāraṃ ca tasyāḥ pātaṃ rayaṃ tathā /
asamarthā nagā voḍhuṃ tvāmṛte girisattama // RKS_5.16 //

paryaṅka uvāca:
āgacchatu mahādevī dhārayāmi na saṃśayaḥ /
āgacchantīṃ mahāpuṇyāṃ dhārayāmi ca sāmpratam // RKS_5.17 //

calitā narmadā śīghraṃ vegena samupasthitā /
kṛtvā tasyottamāṅgeṣu paryaṅkasyaiva bhūbhṛtaḥ // RKS_5.18 //

rājñā tu sahitā devī tridaśair api saṃyutā /
vainyena tu purā ceṣṭam aśvamedhena bhūbhujā // RKS_5.19 //

makhasthāne ca vainyasya veṇastambo mahānabhūt /
yaṃ dṛṣṭvā vismayaṃ prāptās sarve devās savāsavāḥ // RKS_5.20 //

veṇostasyaiva mūlāt tu nirgatā sā mahānadī /
kṛtāñjalipuṭā devāsthitāḥ sarve 'tra saṃsthitāḥ // RKS_5.21 //

jaya śabdaṃ prakurvantas tridaśā brahmavādinaḥ /
gaṇagandharvayakṣāś ca marutaś ca tathā 'śvinau // RKS_5.22 //

piśācā rākṣasā nāgā ṛṣayaś ca tapodhanāḥ /
sarve pādyena cārdhyeṇa bhītās te kiṅkarā iva // RKS_5.23 //

pādyopasaṃgrahaṃ kṛtvā narmadāṃ śaraṇaṃ gatāḥ /
adyaḥ naḥ saphalaṃ janma tapo 'dya saphalaś ca naḥ // RKS_5.24 //

kṛtārthā devatāḥ sarvā devi tvad darśanād iha /
tam eva puruṣaṃ manye yenaiṣā hy avatāritā // RKS_5.25 //

vadanti devatās sarvā martyalokaḥ paraṃ gataḥ /
ṛṣibhir daivataiḥ proktā spṛśa hastena devatāḥ // RKS_5.26 //

yena pūtatvam āyānti narmade naṣṭakilviṣāḥ /
narmadā tu vadatyevaṃ na spṛśāmi surān gaṇān // RKS_5.27 //

kumārī hy aham adyā 'pi mama bhartā na vidyate /
aho kaṣṭaṃ tu devāś ca cintayā vihvalīkṛtāḥ // RKS_5.28 //

tvatulyo rūpasampannaḥ kutaḥ prāpyo varottamaḥ /
yena tvaṃ darśitā loke sa te bhartā bhaviṣyati // RKS_5.29 //

brahmaṇas tu purā śāpāt samudraḥ purukutsukaḥ /
gato martye mahābāhurikṣvākukulanandanaḥ // RKS_5.30 //

purukutsur varas te 'stu kṣatriyo devasannibhaḥ /
udvāhitā tadā tena kṣatriyeṇa tu narmadā // RKS_5.31 //

uvāca vacanaṃ devān narmadā saptakalpagā /
devatvam īdṛśa yasya prajā dharme vyavasthitāḥ // RKS_5.32 //

kim anyat tasya vācyaṃ syāt purukutsor mahātmanaḥ /
svayambhuvo yathā putro mānasaḥ parikīrtitaḥ // RKS_5.33 //

purukutsus tathā cā 'yaṃ sarvadharmaparāyaṇaḥ /
uvāca vacanaṃ rājā purukutsuś ca narmadām // RKS_5.34 //

narmade devakanyā tvaṃ prasādaḥ kriyatāṃ mayi /
yāntu me pitaraḥ svargaṃ mama cā 'stu mahadyaśaḥ // RKS_5.35 //

narmadovāca:
eva bhavatu rājendra mattastvaṃ yadyadicchasi /
tat sarvaṃ bhavataś cādya matprasādād bhaviṣyati // RKS_5.36 //

evam uktvā yayau devī vāruṇīṃ ca diśāṃ tadā /
niṣkrāntā parvatāt tasmāt paryaṅkāt saritāṃ varā // RKS_5.37 //

yāti vegāt tathā devī dhanur muktaḥ śaro yathā /
vidārya medinīṃ sarvā parvatāṃ chikharāṇi ca // RKS_5.38 //

cūrṇayitvā ca tān sarvān vajrāśanihatān iva /
yatra yatra gatā vindhye tatra tatrāvagāhyate // RKS_5.39 //

tatra gaṅgāsahasrasya phala syāt tīrthavarjite /
tadā stutā mahādevī narmadā lokapāvanī // RKS_5.40 //

ṛṣibhir vaidikaiḥ sarvaiḥ sukhasantānakārikā /
vedā dharmasya mūlāni smṛtipuṣpaphalāni ca // RKS_5.41 //

bhakṣayanti dvijāḥ puṇyā agnihotraparāyaṇāḥ /
sevante narmadā te 'pi svargasopānapaddhatim // RKS_5.42 //

yatra yatra gatā skanda tatra tatraiva durlabhā /
darśane narmadāyās tu agniṣṭomaphala labhet // RKS_5.43 //

ye tu saṃsnānti sevante narmadām apy akāmataḥ /
phalaṃ bahu suvarṇasya te 'pi prāpsyanti mānavāḥ // RKS_5.44 //

yatra yatra gatā puṇyā śivasyāyatane śubhe /
gaṅgāsnānasya lakṣeṇa tatra snāne sama bhavet // RKS_5.45 //

agnihotreṇa yatpuṇya pitṛśrāddhena yatphalam /
sarvaṃ sampadyate tasya narmadāyā jalena tu // RKS_5.46 //

yatkiṃcid vaidikaṃ karmma brāhmaṇāḥ kurvate sadā /
narmadāyās taṭe śūddhir nātra kāryyā vicāraṇā // RKS_5.47 //

narmadāsaṅgamo yatra śivakṣetraṃ vinirdiśet /
gaṅgāyā lakṣamātreṇa tatsthānan tu viśiṣyate // RKS_5.48 //

kīrtanaṃ narmadāyās tu dānaṃ tīrthasya saṅgame /
na tena sadṛśaṃ rājan satyam etad bravīmyaham // RKS_5.49 //

narmadāṃ prātar utthāya ye smaranti vicakṣaṇāḥ /
pūrvajanmakṛtaṃ pāpamaihikaś ca vinaśyati // RKS_5.50 //

narmadāṃ mānavaḥ kaścit tatra yatrāvagāhate /
śatajanmārjitaṃ pāpaṃ tatkṣaṇāt naśyati dhruvam // RKS_5.51 //

narmadāyās taṭe caiva prāṇāṃstyajati mānavaḥ /
kalpakoṭisahasrāṇi svargaloke mahīyate // RKS_5.52 //

ye 'py adharmaparādhīnā narmadāyāṃ kathañcana /
te 'pi rudratvam āyānti satyam etad bravīmy aham // RKS_5.53 //

prāyaścittāni dīyante yatra revā na vidyate /
revātoye tu saṃprāpte prāyaścittaṃ na vidyate // RKS_5.54 //

narmadāṃ ca mahāpuṇyāṃ saptakalpādhivāsinīm /
satataṃ yaḥ smared bhaktyā sa śivaḥ parikīrtitaḥ // RKS_5.55 //

tatra vaiṇyeśvaraṃ devaṃ veṇumūle vyavasthitam /
svargadaṃ mokṣadaṃ viddhilokānāṃ pāpanāśanam // RKS_5.56 //

vindhyasyaiva tathā cāṣṭau mānasāḥ parikīrtitāḥ /
paryaṅkaḥ prathamo jñeyaḥ śreṣṭhaḥ sarvamahībhṛtām // RKS_5.57 //

asitāṅgo varāṅgaś ca tathā 'nye cāpi parvatāḥ /
pāvako jātavedāś ca kadambaḥ suranāyakaḥ // RKS_5.58 //

arcitās tair mahābhāgair dharmakarmaparāyaṇaiḥ /
udgamāt nirgamaṃ yāvad vāruṇīṃ diśamāsthitāḥ // RKS_5.59 //

sārddham ekaśataṃ tasyāḥ pravāhāḥ parikīrtitāḥ /
krośārddhasya tribhāgaśca vistāraḥ parikīrtitaḥ // RKS_5.60 //

śivasya vartate cātra brahmaviṣṇuṃ viḍaujasām /
koṭibhis tridaśānāntukā 'nyā dhartuṃ praśakyate // RKS_5.61 //

ātmānam ātmanā sā tu babhāra parameśvarī /
tridaśānāṃ hitārthāya mānavānāṃ ca bhārata // RKS_5.62 //

lakṣayojanaparyyantaṃ jambūdvīpaṃ pracakṣate /
dviguṇaḥ pariveṣas tu lavaṇodas tu bhārata // RKS_5.63 //

sahasrayojanaṃ viddhikanyādvīpañca bhārata /
tasyāḥ pañcaśatī gamyā tvagamyā ca tathā 'parā // RKS_5.64 //

śubhāśubhaphalaṃ cātra puṇyapāpavibhāgayoḥ /
prathamaṃ mānuṣo bhūtvā devatvamupapadyate // RKS_5.65 //

kṣīṇe puṇye punaryāti mānuṣatvaṃ pṛthak pṛthak /
karmmabhūmim imāṃ viddhi viditaṃ tava bhārata // RKS_5.66 //

dharmeṇa karmmaṇā svargaḥ syād eva sukṛte kṛte /
nadyāḥ pravāhe bhūbhāge kalpagāyā vyavasthitiḥ // RKS_5.67 //

lokānāṃ tāraṇārthāya avatīrṇā saridvarā /
atra svargaś ca mokṣaś ca narmadātīramāśritau // RKS_5.68 //

etat te kathitaṃ rājan yathā vṛṣṭaṃ surottamaiḥ // RKS_5.69 //

iti śrīskandapurāṇe revākhaṇḍe narmadāyāś caturthāvatāre pañcamo 'dhyāyaḥ ||

RKS adhyāya 6

yudhiṣṭhira uvāca:
mune mekalakanyāyā avatāraḥ śruto mayā /
idānīṃ śrotum icchāmi tīrthāni ca yathākramam // RKS_6.1 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābhāga kathyamānaṃ nibodha me /
vatsagulmāt samārabhya yāvad vai bhṛgukacchakaḥ // RKS_6.2 //

atrāntare 'pi tīrthānāṃ saṃkhyā kena tu śakyate /
tathāpi te pravakṣyāmi yathā vṛṣṭaṃ viśāmpate // RKS_6.3 //

narmadā saumyabhāge tu anantapuramavyayam /
anantasiddhiliṅgaṃ ca sarvapāpaharaṃ param // RKS_6.4 //

tīrthaṃ vaiśravaṇaṃ nāma kauberaṃ dhanadaṃ tathā /
maṇibhadraṃ tathā yajñaṃ tat tīrthasya prabhāvataḥ // RKS_6.5 //

mokṣadaṃ kāmadaṃ puṇyaṃ sarvalokavyavasthitam /
ṛṣīṇāmāśramaṃ puṇyaṃ sarvadevam ayaṃ śubham // RKS_6.6 //

sāvarṇiḥ kauśikaś caiva muniś caivāghamarṣaṇaḥ /
śākalyaśca kuśākarṇiḥ śarabhaṅgo 'gnirbhagaḥ // RKS_6.7 //

ete cānye ca bahavo munayaḥ śaṃsitavratāḥ /
asya tīrthasya māhātmyāt tapas taptvā divaṅgatāḥ // RKS_6.8 //

vālmīkir ṛṣivaryo vai naiṣādīṃ yonimāśritaḥ /
prabhāvāt tasya tīrthasya brahmatejo vapurdharaḥ // RKS_6.9 //

ikṣvākuḥ kuvalayāśvo dilīpo nahuṣas tathā /
veṇur yayātī rājā ca ajapālasma haihayaḥ // RKS_6.10 //

ete cānye ca rājāno hy anantapuravāsinaḥ /
atrāntare maheśānaṃ mekalātīramāśritam // RKS_6.11 //

tam abhyarcya vidhānena sarve te tridivaṅgatāḥ /
akhilair anyatīrthaiś ca cirakālaphalapradaiḥ // RKS_6.12 //

atrāste svargadaḥ śrīmān svayaṃ devo maheśvaraḥ /
tīrthaṃ saptaṛṣir nāma saptasārasvataṃ nṛpa // RKS_6.13 //

amartyasambhavaṃ liṅgaṃ tathaivāraṇyakeśvaram /
aghaughanāśanaṃ tīrthaṃ tathānyat kalmaṣāpaham // RKS_6.14 //

pañcabrahmam ayaṃ tīrthaṃ sahasraśirasaṃ haram /
vārāhaṃ vāmanaṃ tīrthaṃ yamatīrthaṃ mahotkaṭam // RKS_6.15 //

saurabhaṅgaṃ sahasraṃ tu aśvamedhaṃ mahāmakham /
hiraṇyagarbhaṃ sāvitryāṃ cāturvedaṃ ca pāvanam // RKS_6.16 //

etat sarva vijānīhi lokānāṃ pāvanaṃ param /
tathā 'nantapuraṃ yāvat paryaṅkāt paścime śubham // RKS_6.17 //

atrāntare mṛtā ye ca dānadharmavivarjitāḥ /
te 'pi svarge mahīyante yāvad indrāś caturdaśa // RKS_6.18 //

tato dvīpeśvaraṃ nāma vyāsatīrthamanuttamam /
tatra snātvā tu labhate hayamedhaphalaṃ naraḥ // RKS_6.19 //

kāmikaṃ tatparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
pradakṣiṇāṃ ca yaḥ kuryād vyāsatīrthasya bhārata // RKS_6.20 //

pradakṣiṇīkṛtā tena saptadvīpā vasundharā /
naro vā yadi vā nārī śivaloke mahīyate // RKS_6.21 //

dvīpeśvare tatas snātvā vṛṣabhaṃ yaḥ prayacchati /
kāñcanena vimānena rudraloke mahīyate // RKS_6.22 //

kārtikasya caturdaśyāṃ kṛṣṇapakṣe jitendriyaḥ /
snāpayed yaḥ śivaṃ tatra hy upavāsaparāyaṇaḥ // RKS_6.23 //

sarvapāpavinirmukto rudraloke mahīyate /
vyāsatīrthaṃ tu vai gatvā sarve brahmādayaḥ surāḥ // RKS_6.24 //

stuvanti bhāvitātmānaṃ ṛṣayaś ca tapodhanāḥ /
ye cānye siddhagandharvakinnaroragarākṣasāḥ // RKS_6.25 //

narmadātaṭamāśritya modante gatakalmaṣāḥ /
stuvanti vividhaiḥ stotrair māṅgalyastuti saṃskṛtaiḥ // RKS_6.26 //

yasyāsti śaktirasaśaktir iha pravīraḥ prordhvī karotu yadi vā 'vanatiṃ karotu /
yaḥ pūjitaḥ suravaraḥ śaśiśekhareṇa nā 'rādhitaḥ sapadi bhūtapati surair vā // RKS_6.27 //

kiṃ vā na vṛṣṭaṃ hi pitāmahena na vā surair vā madhusūdanena /
kṣīrodamanthodbhavakālakūṭaṃ kaṇṭhe vṛtaṃ kena haraṃ vihāya // RKS_6.28 //

ekena dagdhaṃ tripuraṃ śareṇa kāmo lalāṭākṣinirīkṣaṇena /
bhinno 'ndhakaḥ śūlavareṇa yena kas tena sārddhaṃ kurute virodham // RKS_6.29 //

jalaughakallolataraṅgabhaṅgā gaṅgā dhṛtā yena jaṭāgrabhāge pādāmbujāṅguṣṭhanipīḍanena papāta laṅkādhipatir visaṃjñaḥ // RKS_6.30 //

surāsurāṇāmiha yat samakṣaṃ vidhvaṃsito dakṣamakhaḥ kṣaṇena praṇamya dakṣaḥ kṣayakārakasya lebhe varaṃ tārakamārakasya // RKS_6.31 //

sarvasya pūjyaṃ hi varottamāṅgaṃ sampūjyate liṅgavaraṃ harasya anena paryāptam atīva mūḍhaḥ prāptuṃ padaṃ yacchati yat karoti // RKS_6.32 //

brahmātra vṛddho harir atra liṅgaṃ surā 'surāś caiva samarcayanti tathāpi nūnaṃ suvicārayānti ko vā 'dhiko vā 'sti samo hareṇa // RKS_6.33 //

tenaiva cakrāṅkasaroruhāṅkau liṅgāṅkitaṃ yasya jagad bhagāṅkam haste prabaddhe navakaṅkaṇe vai paśyanti mūḍhāḥ khalu darpaṇena // RKS_6.34 //

puṇyaṃ pavitraṃ stavanaṃ vyāsenoktaṃ mahātmanā /
kṛtaṃ devādhināthasya sarvakalmaṣanāśanam // RKS_6.35 //

pratipūjya yathā nyāyam arghapādyair anukramāt /
uvāca madhuraṃ vākyaṃ prasādaḥ kriyatāṃ mayi // RKS_6.36 //

deyaṃ tasya phalaṃ deva yaḥ pumān chraddhayā 'rcati /
iti stutvā maheśānaṃ ṛṣayaḥ śaṃsitavratāḥ // RKS_6.37 //

narmadādakṣiṇe kūle prayātās te yathātatham /
anye ca ṛṣayo devā dvaipāyanam athābruvan // RKS_6.38 //

āśramas te mahābhāga vāyasair ākulīkṛtaḥ /
yathā na vāyasāḥ ke 'pi praviśanti tapovanam // RKS_6.39 //

mriyante te sadā sarve mūrdhā teṣāṃ viśīryate /
vyāsena śaptās te sarve vāyasā mahato bhayāt // RKS_6.40 //

tasmiṃs tīrthe mahārāja praviśanti na karhicit /
ṛṣayo vacanaṃ śrutvā vyāsasya tu mahātmanaḥ // RKS_6.41 //

narmadā dakṣiṇe kūle sarvameva kṛtaṃ kṣaṇāt /
tiṣṭhanti munayaḥ sarve devasyārādhane ratāḥ // RKS_6.42 //

ārādhya vidhinā devam astuvan parameśvaram /
yasyāsti śaktir ityādi vyāsastutiparāyaṇāḥ // RKS_6.43 //

stotraṃ tad etat tridaśeśvarasya vyāsena bhaktyā kṛtamīśvarasya /
prātaḥ paṭhed yaḥ smarati prayatnāt kāle sa jāto 'nucaro harasya // RKS_6.44 //

vyāsāṣṭakam idaṃ puṇyaṃ yaḥ paṭhecchivasannidhau /
vyāsas tasya bhavet prīto narmadā ca prasīdati // RKS_6.45 //

evaṃ stuto mahādevo vyāsena tu mahātmanā /
śivo vyāsasya santuṣṭa idaṃ vacanamabravīt // RKS_6.46 //

kiṃ karomi sthito vipra varaṃ brūhi yathepsitam /
varaṃ dadāmi te prīto yena tvaṃ sukhamedhase // RKS_6.47 //

vyāsa uvāca:
narmadādakṣiṇe kūle tiṣṭha tvaṃ cottare śiva /
āśramās te bhaviṣyanti sarve puṇyatamāḥ smṛtāḥ // RKS_6.48 //

evam uktvā tato vyāsaṃ tatraivāntara dhīyata /
vyāso 'pi cātra vatsyāmi dakṣiṇaṃ narmade vraja // RKS_6.49 //

tataś ca daṇḍakāṣṭhena cālayāmāsa narmadām /
narmadā cābravīd vākyaṃ pūrvamārgeṇa sā gatā // RKS_6.50 //

tato vyāsas tu saṃkruddho yugāntāgnir ivābhavat /
vyāsas tu kupito rājan santīrṇo dvijasattamaḥ // RKS_6.51 //

huṃkāritā ca sā devī nāgatā tatra narmadā /
nāhaṃ kopavata vipra pralayaṃ yāmi karhicit // RKS_6.52 //

saptakalpakṣaye vṛtte na mṛtā 'smīti narmadā /
tato dvijas tu saṃjāto dakṣiṇena tato gatā // RKS_6.53 //

na vāritā ca sā 'nena vyāsabhītā mahānadī /
uttare munayaḥ sarve kūle tiṣṭhanty anekaśaḥ // RKS_6.54 //

tataste hṛṣṭamanaso munayaḥ śaṃsitavratāḥ /
vyāsena cārjitaṃ śrāddhaṃ tathā 'nyair munipuṅgavaiḥ // RKS_6.55 //

pitaro dvādaśābdāni tārpitās te narādhipa // RKS_6.56 //

iti revākhaṇḍe narmadāmāhātye ṣaṣṭho 'dhyāyaḥ ||

RKS adhyāya 7

mārkaṇḍeya uvāca:
anyattīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam /
aśvamedhasamudbhūtā nadī yatra varāṅganā // RKS_7.1 //

snātvā ca saṅgame yatra hayamedhaphalaṃ labhet /
vyādhibhir mucyate yatra nārī vā yadi vānaraḥ // RKS_7.2 //

śrāddhaṃ tatra prakurvantaḥ pitṝṇāṃ prītivardhanam /
tripuryāṃ pūrvabhāge tu diśi yāmyāṃ śivaḥ sthitaḥ // RKS_7.3 //

anugrahārthaṃ lokānāṃ śaivakṣetraṃ vidurbudhāḥ /
pañcāśītiḥ kurukṣetre paścāśītir ivātra tu // RKS_7.4 //

rāhusūryasamāyoge samānaṃ kīrtitaṃ suraiḥ /
śrāddhe trīṇi ca lakṣāṇi purāṇe kīrtitāni vai // RKS_7.5 //

tīrthānāṃ tāni atraiva tiṣṭhanti nṛpasattama /
yatra tiṣṭhati deveśo mādhavo madhusūdanaḥ // RKS_7.6 //

utpalāvartanāmā ca sahasramastako hariḥ /
haraśca dvividhāve tau tṛtīyā caiva narmadā // RKS_7.7 //

tasyāḥ kiṃ varṇyate rājan devair api savāsavaiḥ /
tatra snātvā mahārāja sambhavo na punar bhavet // RKS_7.8 //

pāpayoniṃ ca na viśed yamalokaṃ na paśyati /
arcanād devadevasya gāṇapatyam avāpyate // RKS_7.9 //

utpanno hi harir yatra śaṅkhacakragadādharaḥ /
upāsyate suraiḥ sarvair brahmaśakrapurogamaiḥ // RKS_7.10 //

krośamātraṃ harikṣetraṃ kathaṃ śocanti mānavāḥ /
atrāntare mṛtā ye ca kṛmikīṭapataṅgamāḥ // RKS_7.11 //

te 'pi yānti harer lokaṃ kiṃ punarvaiṣṇavā nṛpa /
avaśaḥ svavaśo 'pi syāt prāṇatyāgaṃ karoti yaḥ // RKS_7.12 //

daśavarṣasahasrāṇi rājā vaidyādhare pure /
tilodakapradānena piṇḍadānena bhārata // RKS_7.13 //

pitaras tasya tṛpyanti tṛptā yānti parā gatim /
ekādaśyāṃ nirāhāro gandhapuṣpaiḥ samarcayet // RKS_7.14 //

rātrau jāgaraṇaṃ kṛtvā dīpamālāṃ prabodhayet /
dvādaśyāṃ pañcagavyaṃ tu haviṣyānnena pāraṇam // RKS_7.15 //

bhaktyā tu bhojayed viprān sahasraṃ ca sadakṣiṇām /
oṃ namo bhagavate vāsudevāya ||

imaṃ mantraṃ japan yastu śucir bhūtvā samāhitaḥ // RKS_7.16 //

na tasya punarādhānaṃ janma caiva yudhiṣṭhira /
anekabhāvikaṃ ghoraṃ tūlarāśim ivānalaḥ // RKS_7.17 //

tatkṣaṇād dahate kṛtsnamedhāṃsīvahutāśanaḥ /
kalpakalpānugau devau nārāyaṇamaheśvarau // RKS_7.18 //

dakṣiṇāṃ diśamāsthāya revātīre vyavasthitau /
arcitau ca tau deveśau surāsuragaṇais tathā // RKS_7.19 //

siddhavidyādharair yakṣair gandharvaiḥ kinnarair naraiḥ /
sthāṇuḥ puṇyajalāvarte hyavatāra purākṛtaḥ // RKS_7.20 //

anugrahāya lokānāṃ devānāṃ hitakāmyayā /
nanāda sumahānādaṃ ghorarūpaṃ bhayānakam // RKS_7.21 //

pinākinā ca śūlena bhittvā caiva rasātalam /
samānītā ca sāvitrī svargasopānapaddhatiḥ // RKS_7.22 //

mānavāḥ kṣīṇapāpāś ca tathā yānti parāṃ gatim /
ajñānatama sā dhvastā nāvarohānti ye janāḥ // RKS_7.23 //

ātmānaṃ nāvamanyante pāpopahatacetasaḥ /
kalpagāṃ ye na sevante teṣāṃ janma nirarthakam // RKS_7.24 //

aṣṭāviṃśatir atraiva liṅgānāṃ tu svayambhuvām /
pūjane saṃsthitā rājan chivasya ca mahātmanaḥ // RKS_7.25 //

sthāneśvaraṃ mahādevaṃ śūlapāṇiṃ tathā param /
sapteśvaraṃ ca kalpeśaṃ hiraṇyaṃ jātavedasam // RKS_7.26 //

prājāpatyaṃ siddhanāthaṃ śaśāṅkanayanaṃ tathā /
anukeśaṃ tathā skandam āśvinaṃ taijasaṃ tathā // RKS_7.27 //

brahmeśvaraṃ cāgnigarbhaṃ śrīkaṇṭhaṃ ca umāpatim /
nīlakaṇṭhaṃ ca khaṭvāṅgaṃ mahākālaṃ ghaṭeśvaram // RKS_7.28 //

trilocanaṃ tryambakaṃ ca devadevaṃ maheśvaram /
etāny anyāni caiveha siddhaliṅgāni bhārata // RKS_7.29 //

anaṅgaṃ kāmadevaṃ ca ratiprītisamanvitam /
siddhamanvantaraṃ caiva yatrānaṅgatrayodaśī // RKS_7.30 //

rambhātṛtīya tatraiva tathā kṛṣṇāṣṭamī nṛpa /
vidyādharī ca tatraiva urvaśī ca tilottamā // RKS_7.31 //

ahalyā menakā caiva tathā 'nyāś ca varāṅganāḥ /
dākṣāyaṇī cānumatī campakā saṃbharāyaṇī // RKS_7.32 //

etāścā 'nyāśca tatraiva bahvyaḥ siddhā viśāmpate /
keśavasya purī ramyā puṇyā pāpaharā nṛpa // RKS_7.33 //

surāsurāṇāṃ sarveṣāṃ dānavānāṃ ca bhārata /
svargamārgapradā devī tathā hariharātmikā // RKS_7.34 //

etat te kīrtitaṃ rājan yathā vṛṣṭaṃ purātanam /
snānāvagāhanāt pānācchravaṇāt kīrtanād api // RKS_7.35 //

anekabhāvikaṃ ghoramaghaṃ naśyati tatkṣaṇāt /
tatas tasmin mahābhāga kapilātīrthamuttamam // RKS_7.36 //

revāyā uttare kūle sarvapāpaharaṃ param /
tatra snātvā naro rājan nārī vāpi jitendriyā // RKS_7.37 //

tarpayitvā pitṝn devān mucyate ca ṛṇatrayāt /
brāhmaṇān bhojayitvā tu labhate paramāṅgatim // RKS_7.38 //

iti śrīskandapurāṇe revākhaṇḍe vyāsatīrthamahimavarṇano nāma saptamo 'dhyāyaḥ ||

RKS adhyāya 8

mārkaṇḍeya uvāca:
athānyat paramaṃ tīrthaṃ triṣu lokeṣu viśrutam /
tripurī nāma vikhyātaṃ revāyā uttaretaṭe // RKS_8.1 //

sapādalakṣatīrthāni yatra tiṣṭhanti bhārata /
śatamaṣṭottaraṃ tatra liṅgānāṃ tu svayambhuvām // RKS_8.2 //

tripuraḥ pātito rājan devadevena śūlinā /
stotavyaṃ kiṃ paraṃ tatra surāsuraniṣevitam // RKS_8.3 //

lokānugrahakaṃ devaṃ svayaṃ viddhi maheśvaram /
gokarṇaṃ nāma vikhyātaṃ bhogadaṃ mokṣadāyakam // RKS_8.4 //

kīrtanād devadevasya snapanenā 'rcanena ca /
toyena narmadāyās tu brahmahatyā praṇaśyati // RKS_8.5 //

gandhadhūpapradīpaiś ca tathā vibhavavistaraiḥ /
api varṣasahasreṇa puṇyasaṃkhyā na jñāyate // RKS_8.6 //

yadā tadā śive dānaṃ tasya saṃkhyā na vidyate /
dhanyās te mānavā rājan snātvā paśyanti ye haram // RKS_8.7 //

kailāse sa vasen martyas tripuryāṃ yo vasen nṛpa /
akāmāt kāmato vā 'pi prāṇatyāgaṃ karoti yaḥ // RKS_8.8 //

haṃsayuktavimānena kiṅkiṇīravaśālinā /
chatreṇa dhriyamāṇena sauvarṇena virājatā // RKS_8.9 //

jhallarītūryavādyena nṛtyagītotsavenaca /
surāsurair vīkṣyamāṇaḥ sarvālaṅkārabhūṣitaḥ // RKS_8.10 //

bhuṅkte tu vipulān bhogān yāvad icchan maheśvare /
evam evā 'pi cānyāni yāni kāmyāni mānuṣaiḥ // RKS_8.11 //

tripurāris tu deveśo yatra tiṣṭhati bhārata /
trayastriṃśat prasiddhānāṃ devānāṃ koṭibhiḥ śivaḥ // RKS_8.12 //

tripuryāṃ nivased yasmācchivakṣetramataḥ smṛtam /
krośadvayapramāṇaṃ tu śivakṣetra prakīrtitam // RKS_8.13 //

atrāntare mṛtā ye ca te prayānti śubhāṃ gatim /
brahmaṇā tu purā ceṣṭaṃ brahmayajñaṃ makhottamam // RKS_8.14 //

śakreṇa devarājena kṛtaṃ kratuśataṃ purā /
gokarṇaṃ ca mahādevaṃ sarvasiddhipradāyakam // RKS_8.15 //

vaṭeśvaraṃ tathā cānyaṃ siddhaliṅgaṃ sureśvaram /
īśvaraṃ caiva kāmeśamaśvibhyām arcitaṃ haram // RKS_8.16 //

anaṅgaṃ vāmadevaṃ ca kapoteśvaram eva ca /
sarveśvaraṃ somanāthaṃ ṛṇamocanam eva ca // RKS_8.17 //

kapālamocanaṃ devaṃ tathānyam aghanāśanam /
indreśvaraṃ ca brahmeśaṃ śivaṃ nārāyaṇaṃ bhavam // RKS_8.18 //

viśvadevaṃ siddhanātham amaraṃ cāndram eva ca /
siddhaṃ vidyādharaṃ yajñam atulaṃ vāsavaṃ tathā // RKS_8.19 //

īśānamagnigarbhaṃ ca kuberamatulaṃ tathā /
gāyatraṃ caiva sāvitraṃ rohiṇītīrthameva ca // RKS_8.20 //

dākṣāyaṇī caiva satī dakṣayajñaharā smṛtā /
ratnāvalī sūryapatnī sūryabhāmā ca vāruṇī // RKS_8.21 //

viṣṇur marīcir maitreyaṛṣyaśṛṅgo vibhāṇḍajaḥ /
tapasvī śaunako gargo durvāsā ugratāpasaḥ // RKS_8.22 //

pañcāyutāni siddhāni tripuryāṃ nṛpasattama /
api varṣasahasrāṇi na stotuṃ śakyate purī // RKS_8.23 //

tripurīkṣetramāhātmyaṃ śakreṇāpi narādhipa /
anekāni sahasrāṇi kṣatriyāṇāṃ yudhiṣṭhira // RKS_8.24 //

dīkṣāyajñavidhānena nākapṛṣṭhamupāsate /
itihāsaṃ pravakṣyāmi ādikalpe kṛte yuge // RKS_8.25 //

svāyambhuve 'ntare prāpte kāpile kālasaṃjñake /
manurnāma purā rājā cakravartī mahāyaśāḥ // RKS_8.26 //

ayodhyāṃ sa purīṃ lebhe sūryavaṃśo mahīpatiḥ /
samārādhya mahādevaṃ śaṅkaraṃ madhusūdanam // RKS_8.27 //

avadhyā dānavair yā tu nirmitā viśvakarmaṇā /
vāpīkūpasahasreṇa parikhā 'ṭṭālakena vā // RKS_8.28 //

dhanadasya purī yadvad alakā nāma viśrutā /
ayodhyā śobhanā rājan chakrasyevāmarāvatī // RKS_8.29 //

dhanadhānyasamākīrṇā sarvālaṅkārabhūṣitā /
brahmaghoṣaninādena bhūmiṃ divam ivākarot // RKS_8.30 //

sāgnihotraiś ca vidvadbhir brāhmaṇair vedapāragaiḥ /
caturvarṇāś ca dharmaś ca prākṛtā itare janāḥ // RKS_8.31 //

sapādalakṣavarṣāṇi prajā sarvā ca jīvati /
na kārmaṇyajarārogā durbhikṣaṃ na tu mṛtyubhīḥ // RKS_8.32 //

svayaṃ kāmadughā dhenuḥ pṛthivī sasyaśālinī /
anyāyena ca bhūteṣu dattā hartā na vidyate // RKS_8.33 //

navakhaṇḍāṃ saptadvīpāṃ saṃśailavanakānanām /
śaśāsa medinīṃ sarvāṃ yathā śakras triviṣṭapam // RKS_8.34 //

ekapatnīgṛhaṃ yadvad gṛhasthasya virājate /
yajñadānasahasreṇa tarpitās sarvadevatāḥ // RKS_8.35 //

yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpa na saṃśayaḥ /
eko doṣaḥ paraṃ tatra nadī naivā 'tra vidyate // RKS_8.36 //

rāhusomasamāyoge devakhātaṃ samāyayau /
snānaṃ kartuṃ samādhāya brāhmaṇair vaidapāragaiḥ // RKS_8.37 //

vimānānāṃ sahasreṇa gatvā viśaṃ nṛpottamaḥ /
śaṅkhatūryaninādena veṇuvīṇāsvanena ca // RKS_8.38 //

sāntaḥ puraparīvāro vīkṣyamāṇo 'ṅganāgaṇaiḥ /
nirvartya parvakāle tu dānahomavidhikriyām // RKS_8.39 //

viveśa nagarīṃ puṇyām ayodhyāṃ devanirmitām /
paurṇamāsyāṃ gate yāme svasthe caiva nṛpottame // RKS_8.40 //

śrūyate kiṅkiṇīśabda ākāśe vyomacāriṇām /
gītavāditrayuktānāṃ sahasraṃ paṅktiḥ vājinām // RKS_8.41 //

manoharāṇāṃ yānānāṃ dṛṣṭvā caiva divaukasām /
jagāma vismayaṃ rājā bhavanopari śobhitaḥ // RKS_8.42 //

kasyaitāni vimānāni mamaiva bhavanopari /
śayane śayane caiva kāmabhogavivārjitaḥ // RKS_8.43 //

śokopahatacittasya cintayā vyākulīkṛtaḥ /
kim idaṃ sāhasaṃ loke vimānānāṃ nabhopari // RKS_8.44 //

evaṃ cintayatas tasya sā niṣkrāntā niśā nṛpa /
udite ca tathā sūrye dharmakarma samāpya vai // RKS_8.45 //

vaśiṣṭhaṃ prāha rājarṣir abhivādya namaskṛtam /
upaviṣṭaṃ yathā nyāyam āsane devanirmite // RKS_8.46 //

itihāsapurāṇādi śrāvayan vidhipūrvakam /
manunā ca purā pṛṣṭo vaśiṣṭho munipuṅgavaḥ // RKS_8.47 //

kasyaitāni vimānāni mamopari mahāmune /
kena karmmavipākena dānena niyamena ca // RKS_8.48 //

saṃśayo me mahābhāga trikālajña nivedaya /
kasmin deśe kṛto yajñaḥ svargakāmaphalapradaḥ // RKS_8.49 //

yena yāmya kṣayāṃl lokān nityāntaka vivārjitān /
kṣatravaṃśasamutpanno yas tu vai śikṣate kṣitim // RKS_8.50 //

mātṛkaṃ paitṛkaṃ vaṃśaṃ yajñam iṣṭvā divaṃ nayet /
sa jāto yena bhūlokaḥ sarvathāvadyavarjitaḥ // RKS_8.51 //

anye putratvam āpannāste tu kleśāya kevalam /
evam ukto vaśiṣṭhas tu manunā brāhmaṇaiḥ saha /
prasannas tv abravīt taṃ tu vaśiṣṭho munisattamaḥ // RKS_8.52 //

śṛṇuṣva tvaṃ mahābhāga kathyamānaṃ nibodha me /
brahmaṇā gaditaṃ pūrvaṃ kaśyapasya mahāmuneḥ // RKS_8.53 //

dakṣasyātrer guroś caiva prajāpatir akalpayat /
vedaśrutapurāṇoktaṃ tatra kṛtsnaṃ mayā śrutam // RKS_8.54 //

hanta te kathayiṣyāmi yathāvadanupūrvaśaḥ /
purāṇavedabāhyaṃ tu karmma yatkriyate nṛpa // RKS_8.55 //

na tat santaḥ praśaṃsanti dharmahāniś ca jāyate /
narmadātīramāśritya tripurī nāma viśrutā // RKS_8.56 //

yair iṣṭaṃ tatra yajñais tu dānahomabalikriyā /
teṣāṃ rājan vimānāni sthitāny upari veśmanaḥ // RKS_8.57 //

na tāṃ laṅghayituṃ śaktāḥ sarve devās savāsavāḥ /
atikrāmanti te svargaṃ śivena saha modante // RKS_8.58 //

viṣādaṃ tyaja rājendra gahanā karmmaṇāṃ gatiḥ /
anyakṣetre sahasraṃ tu dattaṃ taptaṃ hutaṃ tathā // RKS_8.59 //

ekaṃ tu kalpagā tīre tulyaṃ bhavati vā na vā /
śivena śrāvitaṃ cāsīt purāṇaṃ skandakīrtitam // RKS_8.60 //

jambūdvīpe mahārāja ekā devī tu narmadā /
pāpakarmadurācārān nayate sma divaukasam // RKS_8.61 //

te 'pi yānti na sandehaḥ kalpagātoyadarśanāt /
dharmadhvajāś ca ye martyās triṣu lokeṣu viśrutāḥ // RKS_8.62 //

saṃsārārṇavamagnānāṃ pāpopahatacetasām /
yānarūpāvarārohā trailokye sacarācare // RKS_8.63 //

ekavaktras tu tat puṇyaṃ na guṇān stotumarhati /
tyaktvā caiva mahābhāga brahmaviṣṇumaheśvarān // RKS_8.64 //

saṃkhyāṃ kartuṃ na śaknoti tapaso dānakarmmaṇām /
na gaṅgāyamunā cāpi nadī caiva sarasvatī // RKS_8.65 //

irāvatī vitastā ca vipāśā kapilā tathā /
śoṇaś ca ghargharaś caiva sāraṅgā badarī tathā // RKS_8.66 //

puṇyā mahānadī tāpī gaṇḍakī ca payoṣṇikā /
tuṅgabhadrā mahāpuṇyā bhīmarathyā mahānadī // RKS_8.67 //

tīrthāni sāgarāṇāṃ hi jambūdvīpe vasanti hi /
devakhātataḍāgeṣu garteṣu ca saritsu ca // RKS_8.68 //

kiṃ phalaṃ labhate martya iṣṭvā yajñair nṛpottama /
anyakṣetre kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati // RKS_8.69 //

puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati /
ayaṃ yathā tathā dharmaḥ samaṃ bhārata vartate // RKS_8.70 //

tasmāt pāpaṃ na kurvīta cañcale jīvite sati /
śrutvākhyānam idaṃ rājā narmadākīrtanaṃ śubham // RKS_8.71 //

ādideśa tato 'mātyān bhṛtyāṃś caiva sahasraśaḥ /
rājopaskaram ādāya yūyaṃ gacchatamāciram // RKS_8.72 //

dhenūnāṃ pañcalakṣāṇi savatsānāṃ ca bhārata /
śyāmakarṇahayānāṃ ca lakṣamekaṃ śitatviṣām // RKS_8.73 //

ayutaṃ ca karīndrāṇāṃ ghaṇṭābharaṇasaṃyujām // RKS_8.74 //

hiraṇyakoṭīḥ pañcāśat sarvāsṛṅmaṇayas tathā /
sumuhūrte sunakṣatre candre caikādaśe śubhe // RKS_8.75 //

nānādeśanṛpaiḥ sārddhaṃ gītavāditramaṅgalaiḥ /
divyayānasamārūḍhaḥ stūyamāno muhur muhuḥ // RKS_8.76 //

brāhmaṇair vedavidbhiś ca prāyācca tripurīṃ nṛpaḥ /
saptakalpavahāṃ puṇyāṃ surāsuranamaskṛtām // RKS_8.77 //

ājanmarūḍhais tu pāpaiḥ sāntaḥ puraparicchadaḥ /
vimuktaḥ pṛthivīpālaḥ kalpagā toyadarśanāt // RKS_8.78 //

pṛthivyāṃ yāni tīrthāni āsamudrāntagocare /
mekalātoyasaṃsparśāt pavitrāṇīha tāny api // RKS_8.79 //

snānaṃ kṛtvā yathā nyāyaṃ pitṝn devāṃś ca tarpayan /
arcayitvā maheśānaṃ gandhapuṣpavilepanaiḥ // RKS_8.80 //

daśayojanaparyyantaṃ yajñarūpaṃ ca maṇḍapam /
akārayan mahābāhuḥ sarvadharmaparāyaṇaḥ // RKS_8.81 //

hemarūpyam ayaṃ sarvaṃ yac cānyad bhojyabhājanam /
agastyo gautamo gargo viṣṇuḥ śātātapas tathā // RKS_8.82 //

atriś caiva vaśiṣṭhaś ca pulastyaḥ pulahaḥ kratuḥ /
bhṛgur agnirmarīciś ca kaśyapo 'tha manus tathā // RKS_8.83 //

durvāsā yājñavalkyaś ca bharadvājo 'tha bhallukaḥ /
viśvāmitro jamadagnī ṛṣyaśṛṅgo vibhāṇḍakaḥ // RKS_8.84 //

dakṣaḥ parāśaro vyāsaḥ kāṣāyaṇabṛhaspatī /
ete cānye ca bahava ṛṣayaḥ śaṃsitavratāḥ // RKS_8.85 //

caturvidyāvedavido yajñakarmmaviśāradāḥ /
tīrthaṃ vai puṣkaraṃ yadvad brahmaviṣṇuśivātmakam // RKS_8.86 //

tatra prāvartayad yajñaṃ hayamedhamanuttamam /
āhūtā devatāḥ sarvā devendraḥ pākaśāsanaḥ // RKS_8.87 //

tarpitā arghapādyaiś ca madhuparkaiś ca viṣṭaraiḥ /
tato nivartito yajño yathokto vedakarmmaṇā // RKS_8.88 //

tarpitā brāhmaṇās sarve yathā vibhavavistaraiḥ /
hārakeyūrakaṭakaiḥ kaṇṭhābharaṇabhūṣaṇaiḥ // RKS_8.89 //

kecit kuṅjaram ārūḍhās tathā ca hayasaṃsthitāḥ /
divyayānasamārūḍhā divyamālāvalambinaḥ // RKS_8.90 //

vayāṃsi pakṣiṇo yatra tathā 'nye vanacāriṇaḥ /
yajñocchiṣṭeṣu lulitā jātāḥ sarve hiraṇmayāḥ // RKS_8.91 //

yaṃ yaṃ kāmaṃ prārthayate taṃ taṃ prāpnotyasaṃśayam /
ghoṣaṇā kriyatāṃ rāṣṭre daṇḍahastais tu kiṅkaraiḥ // RKS_8.92 //

pitṛdevamanuṣyāś ca tṛptā yānti parāṃ gatim /
brahmaviṣṇumaheśānā varaṃ dattvā divaṃ yayuḥ // RKS_8.93 //

atra yajñas tapodānaṃ sarvaṃ bhavati cākṣayam /
evaṃ nivartito yajño rājñaścāmitatejasaḥ // RKS_8.94 //

kṛtāñjalipuṭo bhūtvā manurity āha kalpagām /
cāndrāyaṇasahasrasya somayāgaśatasya ca // RKS_8.95 //

tvat toyapānamātreṇa samam bhavati vā na vā /
lokānāṃ tāraṇārthāya avatīrṇā mahānadī // RKS_8.96 //

tvayā vyāptaṃ jagatkṛtsnaṃ lokāścaiva carācarāḥ /
snānāvagāhanāt pānāt smaraṇāt kīrtanād api // RKS_8.97 //

anekabhāvikaṃ pāpaṃ tūlarāśim ivānalaḥ /
dahaty evaṃ hi toyaṃ te nātra kāryyā vicāraṇā // RKS_8.98 //

svargasopānabhūtā 'si pitṝṇāṃ hitakāmyayā /
divaṃ naya varārohe bhūtagrāmaṃ caturvidham // RKS_8.99 //

yāḥ kāścit sarito loke tīrthāni vividhāni ca /
teṣāṃ tvaṃ jananī devi pitṝṇāṃ tāriṇī parā // RKS_8.100 //

tvayā vinā tu yat tīrthaṃ dharmakarmaśubhodayam /
sūryeṇaiva vihīnaṃ hi nirālokaṃ jagad yathā // RKS_8.101 //

sūryācandramasorbhāvaḥ sāmānyaḥ sarvajantuṣu /
samaṃ varṣati parjanyaḥ sasyeṣu ca tṛṇeṣu ca // RKS_8.102 //

tathā tvaṃ sarvalokānāṃ mātā caiva garīyasī /
api varṣasahasreṇa guṇān kīrtayituṃ śubhe // RKS_8.103 //

brahmā bṛhaspatiś caiva na śakto 'pi varānane /
stotraṃ śrutvā mahābhāgā manoramitatejasaḥ // RKS_8.104 //

pratyuvāca varārohā makarāsanasaṃsthitā /
sarvābharaṇaśobhāḍhyā candrakāntinibhānanā // RKS_8.105 //

varaṃ vṛṇu mahābhāga tuṣṭā 'smi manasīpsitam /
namaskṛtya mahādevīṃ rājā vacanamabravīt // RKS_8.106 //

yadi tuṣṭā varārohe varaṃ dātuṃ mamecchasi /
tīrthabhūtaṃ jagat sarvaṃ kuruṣva varavarṇini // RKS_8.107 //

ayodhyāviṣaye deśe sravantyaḥ sambhavantviti /
nānāvidhās tu sarito gaṅgādyās tu surālaye // RKS_8.108 //

yathā ca patitās sarvās tathā tvaṃ kalpage kuru // RKS_8.109 //

iti śrīskandapurāṇe revākhaṇḍe tripurīvarṇano nāmāṣṭamo 'dhyāyaḥ ||

RKS adhyāya 9

narmadovāca:
tretāyāṃ prathame pāde tava vaṃśe nṛpottama /
bhagīratha iti khyātaḥ sa gaṅgā mānayiṣyati // RKS_9.1 //

sagarāḥ ṣaṣṭisāhasrā alābujasamudbhavāḥ /
kapilasya tu mārgeṇa haye pātālagāmini // RKS_9.2 //

piturājñā 'vasāne tu vidārya dharaṇīṃ tataḥ /
hayaṃ tu vāsudevena sāgarās te vidurbudhāḥ // RKS_9.3 //

praviṣṭāḥ sāgarās te tu rasātalatalaṃ gatāḥ /
tān ahaṃ pūrayiṣyāmi ātmatoyena suvrata // RKS_9.4 //

evaṃ vṛto varas tāvac cheṣaṃ vṛṇu nareśvara /
pāde dvitīye tretāyāḥ kālindī ca sarasvatī // RKS_9.5 //

sarayūr gaṇḍakī nāma mahābhāgā viniḥsṛtāḥ /
bhagīratha iti khyātas tava vaṃśe bhaviṣyati // RKS_9.6 //

bhāgīrathī ca vikhyātā bhaviṣyati saridvarā /
gaṅgā ca jāhnavī caiva samabhāgā prakīrtitā // RKS_9.7 //

khyātiṃ yāsyanti tās sarvāḥ kanyādvīpe na saṃśayaḥ /
āgacchantī tu sā gaṅgā jahnunā ca maharṣiṇā // RKS_9.8 //

hastenākṛṣya sā pītā yathānyat prākṛtaṃ jalam /
divyaṃ varṣasahasraṃ tu udare ca visarpitā // RKS_9.9 //

viṣaṇṇavadano rājā tadāsīt sa bhagīrathaḥ /
niṣkalaṃ me tapas taptaṃ śivasevā ca niṣkalā // RKS_9.10 //

mayā tu sevitaṃ hyetaj jagat sarvaṃ carācaram /
kiṃ karomīti niścitya maheśaṃ śaraṇaṃ gataḥ // RKS_9.11 //

śivājñā sayuto bhūtvā lokānāṃ hitakāmayā /
āgataśca punarmohāt tāṃ gaṅgāṃ sa mahāyaśāḥ // RKS_9.12 //

uvāca vacanaṃ rājan ṛṣiḥ krodhasamanvitaḥ /
gaṅgāyā mokṣaṇaṃ kartuṃ yo mām ārādhayiṣyati // RKS_9.13 //

gaṅgāyā mokṣaṇaṃ tatra kartavya nā 'tra saṃśayaḥ /
tasya tad vacanaṃ śrutvā jahnoramitatejasaḥ // RKS_9.14 //

tam evārāthayāmāsa tapasogreṇa bhārata /
tatas tuṣṭas tu bhagavān mumocottaravāhinīm // RKS_9.15 //

tataḥ prabhṛti loke 'smiñ jāhnavīti prakīrtitā /
etat te kathitaṃ rājaṃs tretāyāṃ yad bhaviṣyati // RKS_9.16 //

tatraivā 'nyaṃ pravakṣyāmi markaṭītīrthamuttamam /
yatra snātvā mahārāja kāmato 'kāmato 'pi vā // RKS_9.17 //

cāndrāyaṇaśatasyoktaṃ yat puṇyaṃ tad avāpnuyāt /

yudhiṣṭhira uvāca: saṃkṣepācchrutam etaddhi vistareṇa tapodhana // RKS_9.18 //

kathaṃ tu markaṭītīrthaṃ tan me kathaya suvrata /

mārkaṇḍeya uvāca: āsīt tretāyuge rājā satyaseno mahātapāḥ // RKS_9.19 //

rājñī tasya priyā cāsīn nāmnā śṛṅgāravallarī /
jātismarā tu subhagā kevalaṃ markaṭānanā // RKS_9.20 //

kadācit sa mahīpālo mṛgayā priyayā saha /
jagāma narmadātīraṃ nānādrumalatāyutam // RKS_9.21 //

sthāpayitvā tu tāṃ devīṃ vanāntaram agāt tataḥ /
krīḍamānā ca sā tatra vaṃśagulme svakaṃ śiraḥ // RKS_9.22 //

vṛṣṭvā vismayamāpannā pārśvasthaṃ kaṃcid abravīt /
gṛhītvaitacchiraḥ śīghraṃ narmadāyā jale kṣipa // RKS_9.23 //

nikṣiptamātre śirasi rājñī candrānanā 'bhavat /
etasminn antare rājā prāptas tatra priyā 'ntikam // RKS_9.24 //

sa dṛṣṭvā tādṛśaṃ tasyā mukhaṃ pūrṇaśaśiprabham /
pṛcchati sma priyāṃ rājā vismayāviṣṭacetanaḥ // RKS_9.25 //

kathayāmāsa vṛttāntaṃ pūrvajanmasamudbhavam /
atrāhaṃ markaṭīvāsaṃ tīre vai nārmade śūbhe // RKS_9.26 //

kadācit krīḍamānā 'haṃ vaṃśaṃ bhittvā hyakāmataḥ /
tataḥ kālavaśāj jīrṇaṃ śarīraṃ patitaṃ jale // RKS_9.27 //

śiras tatraiva saṃlagnaṃ kapivaktrā 'smi tena vai /
idānīṃ narmadātoye nikṣipte śirasi priya // RKS_9.28 //

mukhaṃ me tīrthamāhātmyāc candrabimbasamaprabham /
śrutvā sa tīrthamāhātmyaṃ vismayotphullalocanaḥ // RKS_9.29 //

purohitaṃ samāhūya snātuṃ tatra pracakrame /
snātvā tatra vidhānena hemakoṭiśataṃ dadau // RKS_9.30 //

tadā prabhṛti rājendra markaṭītīrthamucyate /
pūrvabhāgasthitaṃ tasya bhṛgutīrthamanuttamam // RKS_9.31 //

tatra snātvā tu kārtikyāṃ nara pāpāt pramucyate /
svargado mokṣadaś caiva devas tu narakeśvaraḥ // RKS_9.32 //

devasya cāgre vaṃśo vai sammukho yatra dṛśyate /
pūrvabhāge sthitaṃ tatra tasmin vaṃśe tu nirmale // RKS_9.33 //

trilocana iti khyātaṃ tathaiva bhrukuṭisthitam /
tṛtīyaṃ locanaṃ dṛṣṭvā bhṛgus tu munisattama // RKS_9.34 //

praṇamya daṇḍavadbhūmau stotuṃ samupacakrame /

bhṛgur uvāca: praṇamāmi jane saṃsthaṃ bhūteśaṃ bhūtidaṃ haram // RKS_9.35 //

bhāvyaṃ bhargaṃ paśupatiṃ bhuvaneśvaram eva ca /
doṣamātravihīnaṃ ca nityavijñānavigraham // RKS_9.36 //

paradravyāpaharaṇāt paradāraniṣevaṇāt /
parābhavāt parābhūtaṃ rakṣa māṃ kalmaṣāt prabho // RKS_9.37 //

ātmābhimānam uditaṃ kṣaṇabhaṅgurake tathā /
kupathābhimukhaṃ dīnaṃ trāhi māṃ parameśvara // RKS_9.38 //

dīnadvijavarasyārthe prajñāne parito bhava /
vṛṣṭvā sadā śaṅkarastvaṃ mūḍhaṃ māṃ kiṃ vilambase // RKS_9.39 //

tṛṣṇāṃ hara harātyarthaṃ lakṣmīṃ me dehi niścalām // RKS_9.40 //

nityaṃ chinatti mohaṃ pāpaṃ hanti tāraṇaṃ vidadhāti /
tava tīrthamātragamanaṃ tad api na saṃcitaṃ maheśāna // RKS_9.41 //

bhūtimūlavibhūḍhasya vibhāgaṃ tan nirarthakam /
karuṇāhṛdayaṃ nāma stotram etad bhṛgūditam // RKS_9.42 //

yaḥ paṭhet prātarutthāya sa yāti paramāṃ gatim /
stotreṇānena santuṣṭaḥ śivaḥ provāca taṃ bhṛgum // RKS_9.43 //

sarvaṃ dāsyāmi te vipravaraṃ yan manasīpsitam /
siddhiṃ caiva punaḥ ślāghyāṃ yat surair api durlabhām // RKS_9.44 //

bhṛguruvāca:
yadi tuṣṭo 'si deveśa varaṃ dātum ihecchasi /
mama nāmnā 'sya tīrthasya khyātir bhavati bhūtale // RKS_9.45 //

avatāraya cātmānaṃ bhṛgukṣetre maheśvara /

śaṅkara uvāca: evaṃ bhavatu viprendra tava nāmnā bhaviṣyati // RKS_9.46 //

kṣetraṃ pāpaharaṃ puṇyaṃ devānām api durlabham /
pitṛputravisaṃvādaḥ krodhājjātaḥ kathañcana // RKS_9.47 //

asya tīrthasya māhātmyāt sa tu śāntiṃ gamiṣyati /
tataḥ prabhṛti ye devā brahmādyāḥ kinnarā narāḥ // RKS_9.48 //

upāsate bhṛgukṣetraṃ yatra tuṣṭo maheśvaraḥ /
darśanāt sparśanāt tasya mucyate brahmahatyayā // RKS_9.49 //

snānaṃ yaḥ kurute tatra mucyate sa ṛṇatrayāt /
avatāraḥ kṛto rājan yuge tatra svayambhuvā // RKS_9.50 //

tatra kṣetre naraśreṣṭha aṣṭau rudrāḥ prakīrtitāḥ /
bhṛguś caiva tathā śūlī vedaścandramukhas tathā // RKS_9.51 //

aṭṭahāsas tathā kālaḥ karālī cāṣṭamas tathā /
aṣṭau rudrās samutpannās tasmin kṣetre yudhiṣṭhira // RKS_9.52 //

tena ramyaṃ ca dhanyaṃ ca bhṛgukṣetram udāhṛtam /
ayane viṣuve caiva saṃkrāntau grahaṇeṣu ca // RKS_9.53 //

vyatīpāte dinacchede chāyāyāṃ tu gajasya ca /
snānaṃ dānaṃ tathā homaṃ tarpaṇaṃ devatārcanam // RKS_9.54 //

sarvaṃ tad akṣayaṃ rājaṃs tasmin kṣetre na saṃśayaḥ /
snātasya ca bhṛgukṣetre ekarātroṣitasya ca // RKS_9.55 //

yat puṇyaṃ jāyate puṃso na tatkratuśatair api /
darśe bhādrapade māse śuklapakṣe viśeṣataḥ // RKS_9.56 //

naraḥ pradakṣiṇāṃ kṛtvā bhṛgutīrthasya saṃyataḥ /
tatkṣaṇād virajo bhūtvā śivaloke mahīyate // RKS_9.57 //

asya tīrthasya māhātmyān mucyate sarvapātakaiḥ /
markaṭyāḥ paścime bhāge hy arkatīrtham udāhṛtam // RKS_9.58 //

tatra nityaṃ sthito bhānuḥ sarvadevanamaskṛtaḥ /
naraḥ pradakṣiṇāṃ kṛtvā sarvapāpaiḥ pramucyate // RKS_9.59 //

māhātmyaṃ tasya devasya śṛṇu rājan samāsataḥ /
purā gandharvarājas tu mohano nāma nāmataḥ // RKS_9.60 //

brahmaṇas tu sabhāṃ prāptas tadārādhanatatparaḥ /
tatra durvāsasaṃ dṛṣṭvā rūpeṇānena garvitaḥ // RKS_9.61 //

ajñānenā 'vamānena sa jahāsa muniṃ nṛpa /
smerānanaṃ samālokya taṃ śaśāpa munis tadā // RKS_9.62 //

citrakuṣṭhī durācāro bhava tvaṃ rūpagarvitaḥ /
sa tu śāpabhayāt prāha muniṃ gandharvarāṭ tataḥ // RKS_9.63 //

śāpāntaṃ kuru me vipra bāliśasya prasādataḥ /

durvāsā uvāca: gaccha gandharvarāja tvaṃ tripuryāṃ narmadātaṭam // RKS_9.64 //

yasmin nāste svayaṃ devaḥ samagrabhayanāśanaḥ /
bhāsate bhāskaraṃ nāma vikhyātaṃ cottare taṭe // RKS_9.65 //

tatra snānān mahārāja śāpāntas te bhaviṣyati /
sa jagāma punar natvā tato vai narmadātaṭam // RKS_9.66 //

tatra snātvā vidhānena pūjayāmāsa bhāskaram /
trirātryārādhito bhānuḥ prātaḥ provāca taṃ nṛpa // RKS_9.67 //

varaṃ vṛṇu mahābhāga yat te manasi vartate /

gandharva uvāca: yadi tuṣṭo 'si deveśa varaṃ dātumihecchasi // RKS_9.68 //

citrakuṣṭhaṃ vinaśyeta tvat prasādena me prabho /
evam astviti taṃ prāha gandharvādhipatiṃ tadā // RKS_9.69 //

śāpān mukto jagāmātha svapuram prati bhārata /
etat te kathitaṃ rājan chivena parikīrtitam // RKS_9.70 //

sāvitryārādhanaṃ tatra putrārthaṃ kila bhārata /
tasmiṃs tīrthe naraḥ snātvā samabhyarcya ca bhāskaram // RKS_9.71 //

putravān vyādhim uktaśca jāyate nā 'tra saṃśayaḥ /
koṭīśvaraṃ tu tatraiva viddhidakṣiṇabhāgataḥ // RKS_9.72 //

tam abhyarcya vidhānena koṭiliṅgārcanāt phalam /
naraḥ prāpnoti rājendra satyaṃ satyaṃ vadāmyaham // RKS_9.73 //

koṭitīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ /
tatra yaḥ santyajet prāṇānavaśaḥ svavaśo 'pivā // RKS_9.74 //

sarvapāpavinirmuktaḥ śivaloke mahīyate // RKS_9.75 //

iti śrīskandapurāṇe revākhaṇḍe 'rkatīrthamāhātmye navamo 'dhyāyaḥ ||

RKS adhyāya 10

mārkaṇḍeya uvāca:
dakṣiṇe tasya tīrthasya kalpagātīramāśritam /
somenārādhitaṃ tīrthaṃ bhuktimuktiphalapradam // RKS_10.1 //

tatra snātvā divaṃ yānti mṛtās te na punarbhavāḥ /
dakṣiṇe tasya devasya sthitaḥ śakreśvaraḥ śivaḥ // RKS_10.2 //

śakreṇārādhitaḥ pūrvaṃ sarvakāmasamṛddhaye /
anyat tīrthaṃ pravakṣyāmi brahmakuṇḍam iti smṛtam // RKS_10.3 //

yatrāste bhagavān viṣṇū revā cottaravāhinī /
tatra snātvā mahārāja vaiṣṇavaṃ lokam āpnuyāt // RKS_10.4 //

darśe caiva vyatīpāte tilatoyapradānataḥ /
śrāddhasya karaṇāt tatra pitṝṇāṃ tṛptirakṣayā // RKS_10.5 //

udīcī narmadā yatra pratīcī yatra jāhnavī /
kṣetraṃ gaccha nṛpaśreṣṭha prācī yatra sarasvatī // RKS_10.6 //

brahmakuṇḍottare bhāge viddhi devaṃ sanātanam /
ambarīṣam iti khyātaṃ mādhavaṃ madhusūdanam // RKS_10.7 //

ekādaśyāṃ samabhyarcya snātvā yas tu narādhipa /
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // RKS_10.8 //

tasyaiva paścime bhāge haṃsatīrthaṃ narādhipa /
tatra snātvā purā rājan haṃsā vai tridivaṅgatāḥ // RKS_10.9 //

tatrāpi kurute śrāddhaṃ dānaṃ caiva narādhipa /
haṃsatīrthaprabhāveṇa tiryag yonau na jāyate // RKS_10.10 //

paścime tasya bhāge tu liṅgaṃ paramasiddhidam /
mahākālam iti khyātaṃ yan mayārādhitaṃ purā // RKS_10.11 //

tam abhyarcya vidhānena śivalokam avāpnuyāt /
athānyat saṃpravakṣyāmi tīrtharājam anuttamam // RKS_10.12 //

mātṛtīrtham iti khyātaṃ liṅgaṃ ca mātṛkeśvaram /
tatra snātasya rājendra hayamedhaphalaṃ bhavet // RKS_10.13 //

tat pravāham atikramya yad vā revottaraṃ mahat /
saptaviṃśodbhavaḥ śivas tatra lokeṣu gīyate // RKS_10.14 //

tatra snātvā pitṛbhyaś ca toyapiṇḍapradānataḥ /
sarvakāmasamṛddhātmā śivaloke mahīyate // RKS_10.15 //

tatra yad dīyate dānaṃ kiṃcidvāpi yudhiṣṭhira /
tasya saṃkhyā na vidyate ity āha bhagavān chivaḥ // RKS_10.16 //

tata pratīcyāṃ liṅgan tu brahmeśvaram iti śrutam /
brahmaṇā sādhitaṃ sadyaḥ sarvakāmaphalapradam // RKS_10.17 //

darśanāt tasya devasya sarvapāpaiḥ pramucyate /
aṅgāre vā caturdaśyāṃ tad abhyarcya vidhānataḥ // RKS_10.18 //

śivabhaktiparo martyaḥ śivaloke mahīyate /
anyat tīrthaṃ pravakṣyāmi svargadvāram anuttamam // RKS_10.19 //

tatra snāto naravyāghra svargaloke mahīyate /
tatra paścimabhāge tu liṅgaṃ siddheśvaraṃ param // RKS_10.20 //

tatra siddheśvaraṃ caiva tīrthaṃ pāpapraṇāśanam /
tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_10.21 //

pauṣe māsi sitāṣṭamyāṃ tamabhyarcya vidhānataḥ /
dattvā tu kapilāṃ dhenuṃ svargaloke mahīyate // RKS_10.22 //

tasmād uttarato viddhi saṅgamaṃ lokaviśrutam /
gaṅgāyamunayor nityaṃ revāyāś ca narādhipa // RKS_10.23 //

tatra snātasya rājendra aśvamedhaphalaṃ bhavet /
śrāddhaṃ tatra prakurvīta pitṝṇāṃ prītivarddhanam // RKS_10.24 //

rājovāca:
gaṅgā ca yamunā cātra samāyāte kathaṃ mune /
etad vistarataḥ sarvaṃ prabrūhi munipuṅgava // RKS_10.25 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābhāga kathyamānaṃ nibodha me /
mataṅgo nāma rājarṣir āsīd dharmaparāyaṇaḥ // RKS_10.26 //

śivabhakto mahāyogī tripuryāṃ vedavittamaḥ /
ṣaṇmāsabhojī dharmātmā hatvā karivaraṃ svayam // RKS_10.27 //

ṣaṣṭhe māse tu saṃprāpte yathāvad vidhipūrvakam /
pitṛyajñaṃ tu nirvartya śeṣaṃ bhuṅkte narādhipa // RKS_10.28 //

evaṃ tapasi tapte tu kālena mahatā tataḥ /
saptarṣayaḥ samāyātās tena mārgeṇa bhārata // RKS_10.29 //

sa tān dṛṣṭvā namaskṛtya arghapādyair apūjayat /
kuśāsanopaviṣṭāṃs tu provāca munisattamaḥ // RKS_10.30 //

dhanyo 'smi pitṛmedhe yatsaṃprāptā me bhavādṛśāḥ /
tat tasya vacanaṃ śrutvā mataṅgasya mahāmune // RKS_10.31 //

ṛṣayaś cintayāmāsuranyo 'nyaṃ vai tadā nṛpa /
māṃsena pitṛmedho 'sya kathaṃ tyājyo bhaved iti // RKS_10.32 //

cintāviṣṭān munīn dṛṣṭvā vaśiṣṭhaḥ prāha taṃ munim /
gaṅgāyamunayor yoge snānaṃ kṛtvā mahāmune // RKS_10.33 //

bhokṣāmahe vayaṃ sarve nātra kāryā vicāraṇā /
tasya tadvacanaṃ śrutvā mataṅgaḥ prāha tān hasan // RKS_10.34 //

gaṅgāyamunayor yoge snānaṃ cātra bhaviṣyati /
ity uktvā dhyānamāsthāya sa gaṅgāṃ yamunāṃ tathā // RKS_10.35 //

samāhvayat muniśreṣṭhaḥ samāyāte tu tatkṣaṇāt /
snānaṃ kurudhvaṃ munayo gaṅgāyamunasaṅgame // RKS_10.36 //

te dṛṣṭvā tādṛśaṃ karmma munes tasya mahātmanaḥ /
vismayāviṣṭahṛdayāḥ praśaśaṃsuś ca taṃ munim // RKS_10.37 //

tatas tu munayaḥ sarve snānaṃ kṛtvā yathāvidhi /
pitṛyajñaṃ tu nirvartya mataṅgasya yayurdivam // RKS_10.38 //

gaṅgā ca yamunā caiva praviṣṭe sapta kalpagāṃ /
itthaṃ sa saṅgamo jātaḥ sarvapāpaharaḥ paraḥ // RKS_10.39 //

amāsomasamāyoge snānaṃ yaḥ kurute naraḥ /
sarvadharmasusampannaḥ śivabhaktiparāyaṇaḥ // RKS_10.40 //

uddhṛtya pūrvajān saptacaivāparāṃs tathā /
divyadehasamāpanno divyābharaṇabhūṣitaḥ // RKS_10.41 //

divyayāna samārūḍhaḥ stūyamāno 'psarogaṇaiḥ /
tatkṣaṇād virajo bhūtvā svargaloke mahīyate // RKS_10.42 //

asya tīrthasya māhātmyān mucyate sarvapātakaiḥ /
nairantaryeṇa ṣaṇmāsāj jitakrodho jitendriyaḥ // RKS_10.43 //

snānaṃ yaḥ kurute tatra pūjayec ca maheśvaram /
pathikaḥ kāraṇād vāpi mlecchadeśe 'pi vā kvacit // RKS_10.44 //

yatra tatra mṛtaḥ so 'pi prāpnuyāc chivasannidhim /
snānaṃ dāna tapo homaḥ saṃyoge caiva parvaṇi // RKS_10.45 //

yad atra kriyate tasya puṇyasaṃkhyā na vidyate /
etat te me kṛtaṃ rājaṃs tripurīkṣetravarṇanam // RKS_10.46 //

śravaṇaṃ yasya rājendra daivatair api durlabham /
etac chrutvā mahārāja narmadākīrtanaṃ śubham // RKS_10.47 //

namaskṛtya varārohāṃ kāmikaṃ yānamāsthitaḥ /
viveśa nagarīṃ puṇyām ayodhyāṃ devanirmitām // RKS_10.48 //

mudā paramayā yukto yathā pūrvaṃ tathaiva saḥ /
etat te kīrtitaṃ rājan yathāvad anupūrvaśaḥ // RKS_10.49 //

śivena kathitaṃ pūrvaṃ skandasya tu mahātmanaḥ /
śravaṇāt kīrtanāt caiva śivaloke mahīyate // RKS_10.50 //

iti śrīskandapurāṇe revākhaṇḍe mātaṅgākhyānaṃ nāma daśamo 'dhyāyaḥ ||

RKS adhyāya 11
athānyat paramaṃ tīrthaṃ surāsuranamaskṛtam /
yogatīrtham iti khyātaṃ sarvapāpapraṇāśanam // RKS_11.1 //

yogī snātvā vidhānena yogānte tridivaṃ gataḥ /
tatra snātvā naro rājaṃs tiryag yonau na gacchati // RKS_11.2 //

sarvapāpavinirmukto viṣṇuloke mahīyate /
athānyat paramaṃ tīrthaṃ dhruvo yatra prakāśate // RKS_11.3 //

dhruvatīrthe naraḥ snātvā sarvakāmaphalodaye /
dhruveśvaraṃ mahādevaṃ bhaktyā yas tu prapūjayet // RKS_11.4 //

daśāyutāni rājā vai pure vaidyādhare śubhe /
nākṣatraṃ nāma tīrthaṃ tu narmadātīram āśritam // RKS_11.5 //

yatra ṛkṣeśvaro devaḥ sarvapāpapraṇāśanaḥ /
saptaviṃśatisaṃsiddhiṃ nakṣatrāṇi gatāni vai // RKS_11.6 //

tasya tīrthasya māhātmyād divi dīvyantidevatāḥ /
tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_11.7 //

athānyat paramaṃ tīrthaṃ vārāhaṃ nāma viśrutam // RKS_11.8 //

mahāśūkararūpeṇa dhātrī yatra samuddhṛtā /
ekādaśyāṃ naraḥ snātvā kṛtvā caiva yathoditam // RKS_11.9 //

upavāsaparo bhūtvā dvādaśyāṃ tu yudhiṣṭhira /
vaiṣṇavas tu śucir bhūtvā vārāhaṃ ca samarcayet // RKS_11.10 //

puṣpopahāradhūpaiś ca gandhadīpavilepanaiḥ /
varṣalakṣaṃ tu sāgraṃ vai loke krīḍati vaiṣṇave // RKS_11.11 //

brahmacārī jitakrodho viṣṇudharmaparāyaṇaḥ /
bhaktyā bhojayate yas tu viprān vaiṣṇavakāṃs tathā // RKS_11.12 //

lekhayitvā viṣṇudharmān vastrālaṅkārabhūṣitān /
nivedayed brāhmaṇāya śrotriyāya viśeṣataḥ // RKS_11.13 //

purāṇaṃ narmadākhyānaṃ śrāvayec ca samāhitaḥ /
varadāś ca trayo devā brahmaviṣṇumaheśvarāḥ // RKS_11.14 //

bhavanti tasya satyaṃ vai nā 'tra kāryyā vicāraṇā /
yāvad akṣarasaṃkhyānaṃ yāvat patrasamuccayaḥ // RKS_11.15 //

tāvad yugasahasrāṇi svargaloke mahīyate /
vidyādānāt paraṃ dānaṃ nānya lokeṣu gīyate // RKS_11.16 //

adīpā ca yathā rātrir anādityaṃ yathā nabhaḥ /
vidyāhīnaṃ tathā sarvamandhe tamasi majjati // RKS_11.17 //

etatte kathitaṃ sarvaṃ vidyādānasya yat phalam /
sarvadānaphalaṃ tasya vidyādānaprabhāvataḥ // RKS_11.18 //

athānyat paramaṃ tīrthaṃ cāndrāyaṇam iti smṛtam /
śaśāṅke rohiṇīyukte paurṇamāsyāṃ mahotsave // RKS_11.19 //

śaśāṅkabhūṣaṇaṃ devaṃ sarvasiddhipradāyakam /
arcayitvā vidhānena svargaloke mahīyate // RKS_11.20 //

paurṇamāsyāṃ tu kurute rāhusūryasamāgame /
tilodakaṃ piṇḍadānaṃ putraḥ paramadhārmikaḥ // RKS_11.21 //

pitaras tasya tṛpyanti pāpopahatacetasaḥ /
sarvaṃ pākhaṇḍayuktaṃ ca āvṛtaṃ kalinā tathā // RKS_11.22 //

purāṇavedadharmāś ca dānaṃ yajñas tapas tathā /
ācchāditam idaṃ puṇyaṃ hetukaiḥ pāpakarmabhiḥ // RKS_11.23 //

nagnair malinadīnaiś ca kalau loke digambaraiḥ /
tasmād dharmaparair nityam upāsyā narmadā nadī // RKS_11.24 //

saumye tu dvādaśādityaṃ tīrthaṃ puṇyavivardhanam /
tatra snātvā naro rājann arcayitvā tu bhāskaram // RKS_11.25 //

saṃkrāntau viṣuve caiva sūryaloke mahīyate /
ekasmin bhojite vipre lakṣaṃ bhavati bhojitam // RKS_11.26 //

tilānnaṃ ca hiraṇyaṃ ca yathā śaktyā dadāti yaḥ /
śuklapakṣasya māghasya śubhā ṣaṣṭhī ca saptamī // RKS_11.27 //

tasyāṃ dānaprabhāveṇa hy upavāsaparāyaṇaḥ /
daśavarṣasahasrāṇi sūryaloke mahīyate // RKS_11.28 //

tīrtham āpsarasaṃ nāma yāmyāṃ diśi samāśritam /
campakā sīmapā nāmā keśinī bhāminī tathā // RKS_11.29 //

kaumudī suprabhā caiva utpalā ca mahodayā /
niṣādayoniṃ saṃprāptāḥ pūrvajanmani bhārata // RKS_11.30 //

etā āpsarasaṃ devaṃ gaurī caiva sureśvarī /
māghe māsi tṛtīyāyāṃ nirāhārāś ca nirjalāḥ // RKS_11.31 //

udakaiḥ snāpayitvā tu bilvapatrair apūjayan /
daśavarṣasahasrāṇi sāvadhānās tu nārmadaiḥ // RKS_11.32 //

sarvakāmasamṛddhāstā apsarobhiḥ supūjitāḥ /
sarvālaṅkāraśobhāḍhyā nānāvasanabhūṣitāḥ // RKS_11.33 //

tasya tīrthasya māhātmyāt saṃsiddhiṃ paramāṃ gatāḥ /
athānyat kathayiṣyāmi puṇyatīrtham anuttamam // RKS_11.34 //

yatra snātasya vidhivat kanyādānaphalaṃ bhavet /
śaṅkaraṃ nāma liṅgaṃ tu uttarasyāṃ diśi smṛtam // RKS_11.35 //

arcayitvā tu taṃ devaṃ darśe caiva narādhipa /
sarvapāpavinirmukto brahmaloke mahīyate // RKS_11.36 //

athātaḥ saṃpravakṣyāmi saṅgamaṃ lokaviśrutam /
dattātreyā nadī yatra saṅgatā saha revayā // RKS_11.37 //

saumyabhāge varārohāsurāsuranamaskṛtā /
tatra snātvā ca dattvā ca arcayitvā tu keśavam // RKS_11.38 //

pāpiṣṭhā ye durācārā dharmakarmabahiṣkṛtāḥ /
prabhāvāt tasya tīrthasya te 'pi yānti hareḥ puram // RKS_11.39 //

medhātithiḥ karaḥ skandaḥ sāvarṇiḥ kauśiko manuḥ /
kāśyapo gālavaś caiva maitreyas tapasāṃ nidhiḥ // RKS_11.40 //

ete cānye 'pi bahavo ṛṣayaḥ saṃśitavratāḥ /
tīrthasyā 'sya prabhāveṇa śaṃsiddhiṃ paramāṃ gatāḥ // RKS_11.41 //

iti śrīskandapurāṇe revākhaṇḍe tīrthamahimavarṇano nāmaikādaśo 'dhyāyaḥ ||

RKS adhyāya 12

mārkaṇḍeya uvāca:
atha śṛṇuṣva rājendra dakṣiṇāṃ diśamāśritam /
śaivaṃ gāñjālabhedaṃ ca saṃgamaṃ surapūjitam // RKS_12.1 //

tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ /
yaḥ kuryāt pitṛdevānāṃ tarpaṇaṃ piṇḍapātanam // RKS_12.2 //

pitaras tasya tṛpyanti yāvac candrārkatārakam /
mahotsave ca kaumudyāṃ kārttikyāṃ caiva parvaṇi // RKS_12.3 //

gāñjāleśvaraliṅgaṃ ca arcayet siddhidāyakam /
harikeśaścakravartī kanyāpurapatiḥ purā // RKS_12.4 //

tīrthasyā 'sya prabhāveṇa mukto bhūd vatsagovadhāt /

mārkaṇḍeya uvāca: mamāsti saṃśayas tāta sumahāṃllomaharṣaṇaḥ // RKS_12.5 //

kathaṃ rājani gohatyā kathaṃ muktaś ca govadhāt /

mārkaṇḍeya uvāca: śṛṇu rājan kathāṃ divyām itihāsaṃ purātanam // RKS_12.6 //

somavaṃśe nṛpaścāsīt satyadharmavrate sthitaḥ /
devānīka iti khyāto harikeśas tadātmajaḥ // RKS_12.7 //

sarvalakṣaṇasampūrṇaś cakravartī mahābalaḥ /
anekāś ca makhās tena rājan niṣṭā mahātmanā // RKS_12.8 //

khyātaṃ kanyāpuraṃ tasya dhanadasyālakā yathā /
cirāyuṣaḥ prajāḥ sarvā dhanadhānyasamanvitāḥ // RKS_12.9 //

tuṅgabhadreti vikhyātā śrīśaile tripurāntike /
uktā pātālagaṅgeti mallikārjunadarśanāt // RKS_12.10 //

pūrvabhāge tatas tasya śrīdhāmaṃ nāma kheṭakam /
nānā munisamākīrṇaṃ devakoṭisamāvṛtam // RKS_12.11 //

lalitodvāhitā tatra śivena paramātmanā /
purā tvasyāyuṣā nāma prajāpatirakalpayat // RKS_12.12 //

suprabhā nāma tasyās tu vikhyātam abhavat tathā /
devyāḥ pūrvāvatāro 'yaṃ kathitas te viśāmpate // RKS_12.13 //

dvitīye himavatputrī pārvatī ca umā tathā /
tṛtīye dakṣaduhitā nāmnā gaurīti viśrutā // RKS_12.14 //

puṇyatīrthe ca kṣetre 'smin harikeśaḥ pratāpavān /
suprabhā nikaṭe nāma suprabho rājasattama // RKS_12.15 //

śaśāsa medinīṃ rājā sarvadharmaparāyaṇaḥ /
lakṣam ekaṃ tu dogdhrīṇāṃ rāhusūryasamāgame // RKS_12.16 //

niṣkāṇāṃ tu sahasraṃ vai pratigaṅgāmakalpayat /
sarvābharaṇaśobhāḍhyām ekāṃ gāṃ copaveśayat // RKS_12.17 //

brāhmaṇāṃś ca samāhūya vedavidyābahuśrutān /
pañcabhirdivasaiḥ pūrvaṃ rāhusūryasamāgame // RKS_12.18 //

prayāge tatra yoge vā ityuktaṃ vedapāragaiḥ /
daivopakṛtayogena pūrvakarmmakṛtena ca // RKS_12.19 //

āgneyī hūyate ceṣṭī rājñā 'nalasamāgame /
agnāvāhavanīye 'tra raudrairmantraiḥ sutejasaiḥ // RKS_12.20 //

pātālād utthito vahṇir yugāntāgnisamaprabhaḥ /
dagdhaṃ gomaṇḍalaṃ kṛtsnam ayutaṃ brahmacāriṇām // RKS_12.21 //

bhasmībhūtaṃ ca tatsarvaṃ maṇḍapaṃ puram eva hi /
harikeśo viṣaṇṇātmā praveṣṭuṃ vai hutāśanam // RKS_12.22 //

āsanād utthito rājā sāntaḥ puraparicchadaḥ /
amātyaiḥ saṃvṛtas tāvat samayajñair balottaraiḥ // RKS_12.23 //

hāhākāro mahānāsīt triṣu lokeṣu bhārata /
uvāca vacanaṃ rājā brāhmaṇān vedapāragān // RKS_12.24 //

brāhmaṇasyaiva hatyāyā gavāṃ caiva viśeṣataḥ /
api varṣasahasreṇa niṣkṛtir na vidhīyate // RKS_12.25 //

dhenūnāṃ caiva vatsānāṃ brāhmaṇānāṃ yathāgatiḥ /
sā gatir me bhaven nityaṃ satyam etad bravīmy aham // RKS_12.26 //

brāhmaṇa uvāca:
gaccha tvaṃ mahābhāga kalpagrāmaṃ purottamam /
agastir bhagavān yatra kaśyapo bhṛgur eva ca // RKS_12.27 //

bhāradvājo 'trigargau ca gautamo manur eva ca /
yājñavalkyo vaśiṣṭhaś ca ṛṣayaḥ śaṃsitavratāḥ // RKS_12.28 //

tatra gatvā mahārāja prāyaścittaṃ pragṛhyatām /
maharṣīṇāṃ matenaiva vedaśāstrārthadarśinām // RKS_12.29 //

evam ukto yayau rājā pādacārī dvijaiḥ saha /
viveśa nagarīṃ puṇyāṃ brahmalokasamāṃ nṛpaḥ // RKS_12.30 //

maharṣīṃs tatra tān dṛṣṭvā so 'bhivādya praṇamya ca /
niścayaṃ cirakālaṃ tu teṣāmevāgrata sthitaḥ // RKS_12.31 //

ṛṣaya ūcuḥ:
svāgataṃ te nṛpaśreṣṭha phalaṃ karmasahasraśaḥ /
kimāgamanakāryaṃ ca satyametad vadasva naḥ // RKS_12.32 //

teṣāṃ tadvacanaṃ śrutvā ṛṣīṇām ūrddhvaretasām /
kṛtāñjalipuṭo bhūtvā vṛttāntaṃ svaṃ nyavedayat // RKS_12.33 //

daivād vipadyate kāryaṃ saṃsiddhamapi bho dvijāḥ /
daśā 'yutaṃ gavāṃ dagdhaṃ dvijānām ayutaṃ tathā // RKS_12.34 //

anugrahaṃ bahu manye prāyaścittamathoditam /

brāhmaṇā ūcuḥ: daśalakṣāṇi gāyatryās tīrthe tīrthe japaṃ kuruṃ // RKS_12.35 //

ayutaṃ tu gavāṃ dattvā sahiraṇyaṃ nṛpottama /
koṭihomaṃ tu kurvīta sahasraśatadakṣiṇam // RKS_12.36 //

prayāgaṃ ca mahātīrthaṃ gacched vārāṇasīṃ śubhām /
kedāraṃ ca tatheśānaṃ gaṅgāsāgarasaṅgamam // RKS_12.37 //

pitṛtīrthaṃ gayāṃ caiva naimiṣaṃ puṣkaraṃ tathā /
māyāpurīṃ harikṣetraṃ gaṅgādvāraṃ mahāphalam // RKS_12.38 //

tīrtheṣveteṣu cānyeṣu yāvad dvādaśavatsarān // RKS_12.39 //

anena kramayogena śuddhis te nātra saṃśaya /
muktis te bhavitā rājan brāhmaṇānāṃ prabhāvataḥ // RKS_12.40 //

dattaṃ te śrutivākyena prāyaścittaṃ dvijottamaiḥ /
pādapūjā dvijendrāṇāṃ kartavyā ca vidhānataḥ // RKS_12.41 //

kurukṣetraṃ jagāmātha kartuṃ somasavaṃ nṛpaḥ /
vicintyaivaṃ svāghanyāsaṃ sarasvatyāṃ samāśrayat // RKS_12.42 //

japati sma śivastotraṃ haraṃ viṣṇuṃ sarasvatīm /
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham // RKS_12.43 //

kurukṣetrasya nāmnā 'pi naraḥ pāpāt pramucyate /
akhilaśabdam ahauṣadhaprakṣālitasakalābhūtakalaṅkā /
munibhirupāsitatīrthā sarasvatīha haratu me duritam // RKS_12.44 //

rājñas tad vacanaṃ śrutvā prāha pāpaharā nadī /
viṣādaṃ tyaja rājendra śṛṇu me vacanaṃ param // RKS_12.45 //

upadeśaṃ pradāsyāmi sthātuṃ tava nṛpottama /
anekabhāvikaṃ ghoraṃ smaraṇād eva naśyati // RKS_12.46 //

brahmahatyā sahasraṃ tu gohatyālakṣam eva ca /
na ca mocayituṃ śaktā gaṅgā caiva saridvarā // RKS_12.47 //

carācare 'sya loke 'smin kartrī tiṣṭhati kalpagā /
dīpādityādibhir vīkṣya yathāndhatva praṇaśyati // RKS_12.48 //

tathā nāśayate pāpaṃ kalpagā saritāṃ varā /
dānair dagdhā purā cāhaṃ kṣatriyāṇām anekadhā // RKS_12.49 //

grastā 'haṃ tena pāpena nṛpadakṣiṇayā tataḥ /
śuklataḥ kṛṣṇatāṃ cāhaṃ prāptā bho pṛthivīpate // RKS_12.50 //

dvādaśā 'bde caturviṃśe snānaṃ kartuṃ samāgamam /
graste vai rāhuṇā sūrye koṭitīrthe narādhipaḥ // RKS_12.51 //

pratyakṣaṃ me śarīraṃ tvaṃ paśya tejaḥ samujjvalam /
snātvā tu śivamabhyarcya bahu svarṇaṃ makhottamam // RKS_12.52 //

kuru tatra nṛpaśreṣṭha tena te niṣkṛtir bhavet /
ye mṛtā brāhmaṇā gāvas teṣām asthipravāhanam // RKS_12.53 //

narmadodakasamparkād divi devatvamāpyate /
tilodakapradānena teṣāṃ muktiḥ parā bhavet // RKS_12.54 //

śrutvaitat kathitaṃ vākyaṃ sarasvatyā nṛpaśca tām /
namaskṛtya samutthāya kanyāpuramagāt tataḥ // RKS_12.55 //

sāntaḥ puraparīvāro mudā paramayā nṛpaḥ /
tenājñaptās tato bhṛtyāḥ sarvasambhārasabhṛtāḥ // RKS_12.56 //

yajñopaskaram ādāya mekalā yatra gacchata /
asthi bhasma yathānyāyaṃ nītaṃ karmakarais tataḥ // RKS_12.57 //

prāvāhayat kalpagāyāṃ mantrayuktena vāriṇā /
asthyādi pūjayitvā ca yathā vidham anuttamam // RKS_12.58 //

devāṃś ca brāhmaṇāṃs tatra tarpayitvā kṛtāñjaliḥ /
pravāho nirgatas tatra narmadāyāṃ samāviśat // RKS_12.59 //

sa gāñjāleti vikhyāto narmadā saṅgamo nṛpa /
gāñjālasiddhaliṅgaṃ ca sūryakoṭisamaprabham // RKS_12.60 //

divyayānasamārūḍhā dagdhāḥ kālāgninā tu ye /
āśīrvādaparās sarve harikeśaṃ pratuṣṭuvuḥ // RKS_12.61 //

tvat prasādān mahābhāga divi devatvam āgatāḥ /
devadundubhinirghoṣair veṇuvīṇāravais tathā // RKS_12.62 //

divyayānasamārūḍhā gatās te vaiṣṇavaṃ padam /
harikeśo nṛpaśreṣṭhaḥ parayā ca mudāyutaḥ // RKS_12.63 //

saptakalpavahāṃ devīṃ narmadā lokapāvanīm /
namaskṛtya saricchreṣṭhāṃ stutiṃ cakre samāhitaḥ // RKS_12.64 //

namaste 'stu saricchreṣṭhe saptakalpanivāsini /
yatra tatra naraḥ snātvā mukto bhavati kalmaṣāt // RKS_12.65 //

na tasya punarāvṛttirghore saṃsārasāgare /
janmāntarasahasreṇa na tvāṃ stambhayate balī // RKS_12.66 //

jahnunā hi purā pītā karatoyena jāhnavī /
tvayā ca pūritaṃ sarvaṃ viśvaṃ caiva carācaram // RKS_12.67 //

tvat prasādāt mahādevi muktiścāpi bhavārṇavāt /
pratyakṣā kalpagaitacca stotraṃ śrutvā nṛpoditam // RKS_12.68 //

narmadovāca:
varaṃ vṛṇu mahābhāga yat te manasi vartate /
tasyās tad vacanaṃ śrutvā harikeśo 'bravīd idam // RKS_12.69 //

yadi me varadādevi pūtaṃ māṃ parikalpaya /
snānāvagāhanāt pānāt smaraṇāt kīrtanād api // RKS_12.70 //

saptajanmakṛtaṃ pāpaṃ sadya eva praṇaśyatu /

revovāca: evam astu nṛpaśreṣṭha matprasādād bhaviṣyati // RKS_12.71 //

evamuktvā tato devī tatraivāntara dhīyata /
harikeśaścakravartī sāṣṭāṅgaṃ praṇipatya ca // RKS_12.72 //

kāmikaṃ yānamāruhya sarvālaṅkārabhūṣitaḥ /
viveśa nagaraṃ puṇyaṃ yathāśakro 'marāvatīm // RKS_12.73 //

kālāntare tataḥ prāpte rājyaṃ kṛtvā surālaye /
sāntaḥ puraparīvāro bhogān bhuṅkte sma puṣkalān // RKS_12.74 //

etatte kathitaṃ rājan mahābhāga viśāmpate /
dvāparaṃ vaṃśam aikṣvākaṃ brāhmaṃ vaivasvataṃ tathā // RKS_12.75 //

kāpilaṃ puṣkaraṃ ceti saptakalpān vidurbudhāḥ /
kāpilaṃ prathamaṃ viddhi prājāpatyaṃ dvitīyakam // RKS_12.76 //

brāhmaṃ raucaṃ ca sāvitraṃ bārhaspatyaṃ prabhāsakam /
mahendram agnikalpaṃ vaijayantaṃ mārutaṃ tathā // RKS_12.77 //

vaiṣṇavaṃ brahmarūpaṃ ca jyotiṣaṃ ca caturdaśam /
ete kalpās tu saṃkhyātā na mṛtā yeṣu narmadā // RKS_12.78 //

etat te kathitaṃ rājannitihāsaṃ purātanam /
dhanyaṃ yaśasyam āyuṣyaṃ mahatāṃ kīrtivarddhanam // RKS_12.79 //

śravaṇāt kīrtanād vāpi mucyate sarvakilviṣāt // RKS_12.80 //

iti śrīskandapurāṇe revākhaṇḍe narmadāmāhātmye gāñjālatīrthavarṇano nāma dvādaśo 'dhyāyaḥ ||

RKS adhyāya 13

mārkaṇḍeya uvāca:
athānyat paramaṃ tīrthaṃ sarvapāpavināśanam /
diśi yāmyāṃ samākhyātaṃ nāmnā vai bālukeśvaram // RKS_13.1 //

puṇyaṃ prakīrtitaṃ tatra liṅgam paramasiddhidam /
tatra snātvā yathānyāyaṃ hemabhāraphalaṃ labhet // RKS_13.2 //

śaṅkukarṇa iti khyāto yakṣaḥ paramasiddhidaḥ /
uttarāyaṇam āsādya kanyā revāsamāgame // RKS_13.3 //

saṃjagāma nṛpaśreṣṭha śivasaṃsaktamānasaḥ /
maṇimāṇikyaratnāni brāhmaṇārthamakalpayat // RKS_13.4 //

tāvan nṛpas tu taṃ sthānāt sthāṇuṃ caiva maheśvaram /
cālayāmāsa yakṣas tu tataḥ kruddho maheśvaraḥ // RKS_13.5 //

dadāha hastau yakṣasya vismayāviṣṭacetasaḥ /
ākāśavacasā proktaṃ viṣādaṃ tyaja putraka // RKS_13.6 //

surasaṅghāstrayastriṃśat nainaṃ cālayituṃ kṣamāḥ /
surāsuragurūn devaṃ sthāṇubhūtaṃ svayambhuvam // RKS_13.7 //

kiṃ punardānavā yakṣamānuṣāścālpacetasaḥ /
kṣamayitvā tu deveśaṃ śaṅkukarṇo maheśvaram // RKS_13.8 //

sūryakoṭisamaprakhyaṃ jvalantaṃ dīptatejasam /
ajñānāt kṛtam etat tu kṣantavyaṃ mayi putrake // RKS_13.9 //

uvāca vacanaṃ devaṃ varaṃ dehi maheśvara /
prasādya cābravīd yakṣas tava bhṛtyaṃ vaśaṃ gatam // RKS_13.10 //

gaṇatvaṃ gaṇamadhye tu dehi he surasattama /
yakṣatīrtham iti khyātaṃ liṅgaṃ vai bālukeśvaram // RKS_13.11 //

kartum arhasi deveśa tīrthe 'smin sacarācaraiḥ /
ayane cottare hy atra snānadānamanuttamam // RKS_13.12 //

imaṃ varam ahaṃ manye yadi tuṣṭo 'si śaṅkara /

śaṅkara uvāca: sarvakābhaphalāvāptir matprasādād bhaviṣyati // RKS_13.13 //

evam uktvā maheśānas tatraivāntara dhīyata /
śaṅkukarṇo mahātejās tīrthasyāsya prabhāvataḥ // RKS_13.14 //

divyayānaṃ samāruhya yayau māheśvaraṃ puram /
athānyat paramaṃ tīrthaṃ sarvapāpapraṇāśanam // RKS_13.15 //

diśi yāmyāṃ samākhyātaṃ nāmnā pūrṇamanoratham /
puṇyakīrtanaliṅgaṃ tu brahmahatyāpraṇāśanam // RKS_13.16 //

tatra snātvā mahārāja gosahasraphalaṃ labhet /
harivarmā purā cāsīd virāṭnagarādhipaḥ // RKS_13.17 //

sarvadharmaguṇopeto yajñayājī mahāyaśāḥ /
iṣṭas tatra mahāyajño yena vai kalpagātaṭe // RKS_13.18 //

golakṣaṃ tatra dattaṃ ca hemabhārapariṣkṛtam /
devāś ca tārpitās tatra brahmāviṣṇur bṛhaspatiḥ // RKS_13.19 //

brāhmaṇāḥ pūjitā bhaktyā nānāratnavibhūṣitāḥ /
praśaśaṃsuśca nṛpatiṃ surāḥ pūrṇamanorathāḥ // RKS_13.20 //

athānyat kathayiṣyāmi tīrthāt tīrthamanuttamam /
revāmatsyāsamāyoge surāsuranamaskṛtam // RKS_13.21 //

nābhāgasya ca saṃvādam āpastambasya cānagha /
manvantare cākṣuṣe vai saṃprāpte dvāpare yuge // RKS_13.22 //

nāmnā matsyeśvaraṃ liṅgaṃ jalamadhye vyavasthitam /
pūjyate nāgakanyābhir na taṃ paśyanti mānuṣāḥ // RKS_13.23 //

mahātejo maṇimayaṃ candrabimbasamaprabham /
smaraṇād yasya devasya brahmahatyā praṇaśyati // RKS_13.24 //

yudhiṣṭhira uvāca:
sādhubhiḥ saha saṃvāsāt ke guṇāḥ parikīrtitāḥ /
kāḥ kathāḥ kāni puṇyāni saṅgame sāptakalpage // RKS_13.25 //

mārkaṇḍeya uvāca:
atraivodāharantīmam itihāsaṃ purātanam /
nābhāgasya ca saṃvādam āpastamba taponidheḥ // RKS_13.26 //

maharṣiścātmavān pūrvam āpastambo dvijottamaḥ /
upavāsakṛtārambho babhūva bhagavāṃs tathā // RKS_13.27 //

nityam krodhaṃ ca kāmañca lobhaṃ mohaṃ visṛjya ca /
revāmatsyāsamāyoge viveśa salilāśaye // RKS_13.28 //

sa matsyaiḥ salilāvarte saritaścānugais tadā /
tatrānyotpatitair jālaiḥ samānīto mahāyaśāḥ // RKS_13.29 //

tasmād uttārayām āsuḥ salilād brahmanandanam /
taṃ dṛṣṭvā tapasā dīptaṃ kaivartā bhayavihvalāḥ // RKS_13.30 //

śirobhiḥ praṇipatyoccair idaṃ vacanamabruvan /
ajñānāt kriyamāṇānāmasmākaṃ kṣantum arhasi // RKS_13.31 //

kiṃ vā kiṃ ca priyaṃ te 'dya tadājñāpaya suvrata /
sa munistan mahad dṛṣṭvā matsyānāṃ kadanaṃ kṛtam // RKS_13.32 //

kṛpayā parayāviṣṭo dāśān provāca duḥkhitaḥ /
duḥkhitānīha bhūtāni yo na bhūtaiḥ pṛthag vidhaiḥ // RKS_13.33 //

kevalātma sukhecchāto 'ven nṛśaṃsataro 'sti kaḥ /
aho 'svastheṣvakāruṇyaṃ svaārthe caiva balirvṛthā // RKS_13.34 //

jñāninām api ced yas tu kevalātmahite rataḥ /
jñānino hi yathā svārtham āśritya dhyānam āśritāḥ // RKS_13.35 //

duḥkhārtānīha bhūtāni prayānti śaraṇaṃ tataḥ /
yo 'bhivāñchati bhoktuṃ vai sukhānyekān tato janaḥ // RKS_13.36 //

pāpāt parataraṃ taṃ hi pravadanti mumukṣavaḥ /
ko nu me syād upāyo hi yenāhaṃ duḥkhitātmanām // RKS_13.37 //

antaḥpraviśya bhūtānāṃ bhaveyaṃ sarvaduḥkhabhuk /
yanmamāsti śubhaṃ kiṃcit tad dīnān upagacchatu // RKS_13.38 //

yat kṛtaṃ duṣkṛtaṃ taiśca tadaśeṣamupaitu mām /
dṛṣṭvā tān kṛpaṇān vyaṅgān anaṅgān rogiṇas tathā // RKS_13.39 //

dayā na jāyate yasya sa rakṣa iti me matiḥ /
prāṇasaṃśayamāpannān prāṇino bhayavihvalān // RKS_13.40 //

yo na rakṣati śasto 'pi sa tatpāpaṃ samaśnute /
āhūtānāṃ nayārtānāṃ sukhaṃ yad upajāyate // RKS_13.41 //

tasya svargāpavargau ca kalāṃ nārhanti ṣoḍaśīm /
tasmāccaitān ahaṃ dīnāṃ chaktuṃ mīnān suduḥkhitān // RKS_13.42 //

yādṛṅmātraṃ na paśyāmi kiṃ punas tridaśālayam /
niśamyaitan muner vākyaṃ dāśāste jātasaṃbhramāḥ // RKS_13.43 //

yathārthaṃ tu tathā sarvaṃ nābhāgāya nyavedayan /
nābhāgo 'pi tataḥ śrutvā taṃ draṣṭuṃ brahmanandanam // RKS_13.44 //

tvaritaḥ prayayau tatra sāmātyaḥ sapurohitaḥ /
sa samyak pūjayitvā tu devakalpaṃ nṛpas tataḥ // RKS_13.45 //

provāca bhagavan vidvan kiṃ karomi tavājñayā /

āpastamba uvāca: śrameṇa mahatāviṣṭāḥ kaivartā duḥkhajīvinaḥ // RKS_13.46 //

mama mūlyaṃ prayaccheti yad yogyaṃ manyase nṛpa /

nābhāga uvāca: sahasrāṇi śataṃ mūlyaṃ niṣādebhyo dadāmy aham // RKS_13.47 //

niṣkrayārthaṃ hi bhagavan nītaṃ te brahmanandana /

āpastamba uvāca: nāhaṃ śatasahasreṇa niyamyaḥ pārthiva tvayā // RKS_13.48 //

sadṛśaṃ dīyatāṃ mūlyam amātyaiḥ saha cintaya /

nābhāga uvāca: koṭiṃ pradīyatāṃ mūlyaṃ niṣādebhyo dvijottama // RKS_13.49 //

yady etad api yogyaṃ no tato bhūyaḥ pradīyatām /

āpastamba uvāca: rājannārhā vayaṃ koṭimadhikaṃ cāpi pārthiva // RKS_13.50 //

sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha saṃvada /

rājovāca: arddhaṃ rājyaṃ samastaṃ vā niṣādebhyaḥ pradīyate // RKS_13.51 //

etan mūlyam ahaṃ manye kiṃ vālaṃ manyase dvija /

āpastamba uvāca: arddhaṃ rājyaṃ samastaṃ vā nāham arhāmi vai nṛpa // RKS_13.52 //

sadṛśaṃ dīyatāṃ mahyaṃ ṛṣibhiḥ saha cintaya /
maharṣes tadvacaḥ śrutvā nābhāgas tu vivādayan // RKS_13.53 //

cintayāmāsa dharmātmā sāmātyaḥ sapurohitaḥ /
tataḥ kaścid ṛṣis tatra lomaśastu mahātapāḥ // RKS_13.54 //

nābhāgam abravīt mābhaiḥ toṣayiṣyāmi taṃ munim /

rājovāca: brūhi mūlyaṃ mahābhāga me jñātikulabāndhavān // RKS_13.55 //

nirdagdhavān ṛṣiḥ kruddhas trailokyaṃ sacarācaram /
kiṃ punar mānavaṃ dīnam atyalpaṃ viṣayātmakam // RKS_13.56 //

lomaśa uvāca:
tvaṃ samartho mahārāja jagatpūjyā dvijottamāḥ /
gāvaśca divyāstasmād vai mūlyam asmai pradīyatām // RKS_13.57 //

tataḥ śrutvā tu vacanaṃ sa sāmātyapurohitaḥ /
harṣeṇa mahatāviṣṭaḥ provācedaṃ vaco munim // RKS_13.58 //

uttiṣṭhottiṣṭha bhagavan kṛtameva na saṃśayaḥ /
etad yogyataṃ mūlyaṃ bhavato munisattama // RKS_13.59 //

āpastamba uvāca:
uttiṣṭhāmy eva saṃprītyā samyak krīto 'smi pārthiva /
gobhyo mūlyaṃ na paśyāmi pavitraṃ pāpanāśanam // RKS_13.60 //

gāvaḥ pradakṣiṇī kāryyā vandanīyā hi nityaśaḥ /
maṅgalāyatana divyās sṛṣṭās tvetāḥ svayambhuvā // RKS_13.61 //

apyāgārāṇi viprāṇāṃ devatāyatanāni ca /
yadgomayena śuddhyanti kiṃ brūmo hyadhikaṃ tataḥ // RKS_13.62 //

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpis tathaiva ca /
gavāṃ pañca pavitrāṇi punanti sakalaṃ jagat // RKS_13.63 //

gāvo me cāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
gāvo me hṛdaye caiva gavāṃ madhye vasāmyaham // RKS_13.64 //

eva yaḥ paṭhate nityaṃ trisandhyaṃ niyataḥ śuciḥ /
mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati // RKS_13.65 //

agre grāsaparo bhāvaḥ kartavyo bhaktito 'nvaham /
akṛtvā svayamāhāraṃ kurvannāpnoti durgatim // RKS_13.66 //

tenāgnayo hutās samyak pitaraś cāpi tārpitāḥ /
devāśca pūjitās tena yo dadāti gavāhnikam // RKS_13.67 //

mantraḥ
saurabheyī jagatpūjyā nitya viṣṇupade sthitā /
sarvadevamayī grāsaṃ mayā dattaṃ pratīkṣatām // RKS_13.68 //

rakṣaṇād brahmaputrāṇāṃ gavāṃ kaṇḍūyanāt tathā /
kṣīṇārtarakṣaṇāc caiva tataḥ svarge mahīyate // RKS_13.69 //

ādirhi gāvo yajñasya madhyaṃ cāntyaṃ prakīrtitāḥ /
kṣaranti tās tu sakalaṃ kṣīrājyamamṛtaṃ tathā // RKS_13.70 //

tasmād gāvaḥ pradātavyāḥ pūjanīyā hi nityaśaḥ /
svargasya saṅgamāyaitās sopānaṃ hi vinirmitāḥ // RKS_13.71 //

etacchrutvā niṣādāste gavāṃ māhātmyam uttamam /
praṇipatya mahābhāgam āpastambam athābruvan // RKS_13.72 //

niṣādā ūcuḥ:
sambhāṣā darśanasparśavarṇanaṃ kīrtanaṃ tathā /
pāvanāni samastāni sādhūnām iti naḥ śrutam // RKS_13.73 //

sambhāṣā darśanaṃ caivam ihāsmābhiḥ kṛtaṃ dvija /
kuruṣvānugrahaṃ tasmāt tvāṃ vayaṃ śaraṇaṃ gatāḥ // RKS_13.74 //

āpastamba uvāca:
etāṃ gāṃ pratigṛhṇantu tatas te muktakilbiṣāḥ /
niṣādāśca gatāḥ svargaṃ saha matsyair jalodbhavaiḥ // RKS_13.75 //

prāṇināṃ prītimutpādya ninditenā 'pi karmaṇā /
narakaṃ yadi paśyāmi vatsyāmi svargam eva vā // RKS_13.76 //

yanmayā sukṛtaṃ kiṃcin manovākkāyakarmabhiḥ /
kṛta tenāpi duḥkhārtāḥ sarve yāntu śubhāṃ gatim // RKS_13.77 //

tatas tasya prasādena maharṣer bhāvitātmanaḥ /
niṣādās tena vākyena saha matsyā divaṃ gatāḥ // RKS_13.78 //

tān dṛṣṭvā atha gatān svargaṃ samatsyān matsyajīvinaḥ /
sāmātyabhṛtyo nṛpatir vismayād idam abravīt // RKS_13.79 //

sevyāḥ śreyo 'rthibhiḥ santaḥ tīrthaṃ puṇyaṃ jalottamam /
kṣaṇopāsanamapyatra na teṣāṃ niṣkalaṃ bhavet // RKS_13.80 //

sadbhissaha samāsīta sadbhiḥ kurvīta satkathām /
āpastambo munis tatra lomaśaśca mahātapā // RKS_13.81 //

padais tu vividhair iṣṭair bodhayāmāsa tu nṛpam /
tataḥ saṃdhārayāmāsa dharmabuddhiṃ sudurlabhām // RKS_13.82 //

tatheti kṛtvā coktvā ca nṛpaṃ taṃ praśaśaṃsatuḥ /
aho dhanyo 'si rājendra yat te dharmaparāmatiḥ // RKS_13.83 //

dharmaḥ sudurlabhaḥ puṃsāṃ viśeṣeṇa mahīkṣitām /
yadi rājyamadāviṣṭaḥ svadharmaṃ na parityajet // RKS_13.84 //

tato jagati kas tasmāt punar abhyadhiko bhavet /
dhruvaṃ dharmaśca rājyaṃ vai mohaścaiva sadā dhruvaḥ // RKS_13.85 //

mahādhruvaśca narako rājyaṃ nindanti te budhāḥ /
rājyaṃ hi manyate mūḍho naro viṣayalolupaḥ // RKS_13.86 //

manīṣiṇas tu paśyanti sadaiva narakopamam /
tasmācchokaśca mohaśca na kartavyo madas tvayā // RKS_13.87 //

yadīcchasi mahārāja śāśvatīṃ gatimātmanaḥ /

mārkaṇḍeya uvāca: ityuktvā mahātmānau jagmatuḥ svaṃ svamāśramam // RKS_13.88 //

nābhāgo 'pi varaṃ labdhvā prahṛṣṭastvaviśat puram /
etat te kathitaṃ rājan ye gaṇāḥ satsamāgame // RKS_13.89 //

māhātmyaṃ vai gavāṃ tadvat kiṃ bhūyaḥ śrotum icchasi /
revāmatsyāsamāyoge gavāṃ māhātmyamuttamam // RKS_13.90 //

tatra snātvā mahārāja matsyeśvaramathā 'rcaya /
āpastambo mahābhāgo niṣādā matsyajīvinaḥ // RKS_13.91 //

matsyaiḥ saha gatāḥ svargaṃ tīrthasyāsya prabhāvataḥ /
divyakāntidharāḥ sarve loke krīḍanti vaiṣṇave // RKS_13.92 //

iti śrīskandapurāṇe revākhaṇḍe matsyeśvaratīrthavarṇanonāma trayodaśo 'dhyāyaḥ ||

RKS adhyāya 14

mārkaṇḍeya uvāca:
athānyat kathayiṣyāmi tīrthaṃ pāpavimokṣaṇam /
matsyāyāḥ śubhatāpyāśca saṅgame surasevitam // RKS_14.1 //

devo matsyeśvaro nāma nāgakanyābhirarcitaḥ /
tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_14.2 //

pañcavaktrāstrinetrāśca matsyatīrthaprabhāvataḥ /
kalahaṃsa iti khyāto devarṣir dhyānatatparaḥ // RKS_14.3 //

tasyāśramaṃ paraṃ ramyaṃ brahmarṣi viniṣevitam /
śākamūlaphalāhāro japadhyānaparāyaṇaḥ // RKS_14.4 //

so 'tiṣṭhad ayutaṃ sārddham ekapādena bhārata /
śivadhyānaparo bhūtvā sarvabhūtahite rataḥ // RKS_14.5 //

tatas tu dhyānayogena tasya devaḥ śatakratuḥ /
cakampe tapasā cāsau devarājo bhaviṣyati // RKS_14.6 //

hariṣyati na sandeho purīṃ caivāmarāvatīm /
brāhmaṇaśca sureśānaḥ kubjo vāmanarūpadhṛk // RKS_14.7 //

jagāma vṛddharūpeṇa kalahaṃsāśramam prati /
uvāca vacanaṃ śakro brāhmaṇaṃ tapasi sthitam // RKS_14.8 //

kimarthaṃ tapase śīghraṃ kāmam etad bravīhi me /
ārādhayasi kaṃ devaṃ satyam etat tapodhana // RKS_14.9 //

saṃhṛtya tapasā yogaṃ prahasannabravīd vacaḥ /
jānāmi tvāṃ mahābhāga śakras tvaṃ tridaśeśvaraḥ // RKS_14.10 //

na kāmaye 'ham indratvaṃ rājyaṃ kuru yathepsitam /
ārādhayāmyahaṃ devaṃ nānyaṃ devaṃ kathañcana // RKS_14.11 //

etacchrutvā vacas tasya maharṣer abravīd vṛṣaḥ /
varaṃ vṛṇu mahābhāga yathā drakṣyasi śaṅkaram // RKS_14.12 //

kalahaṃsa uvāca:
vinā 'haṃ tryambakaṃ yāce nānyād devādaho varam /
vijayī bhava śakra tvaṃ nānyaṃ vṛṇe varaṃ tvaham // RKS_14.13 //

evamukto yayau śakraḥ sarvakāmasamanvitaḥ /
jñātvā tasya parāṃ bhaktiṃ devadevo maheśvaraḥ // RKS_14.14 //

adarśayad athātmānaṃ nīlakaṇṭhaṃ trilocanam /
dṛṣṭvā rūpaṃ maheśasya sāṣṭāṅgaṃ praṇipatya ca // RKS_14.15 //

kalahaṃso muniśreṣṭhaḥ stotuṃ samupacakrame /
namo 'stu te mahādeva nīlakaṇṭhatrilocana // RKS_14.16 //

namaḥ śivāya śāntāya śūlahasta namo 'stu te /
namaḥ śivāya śambhavāyā 'nāthāya namo namaḥ // RKS_14.17 //

tryambakāya mahādevetyādi nāmādibhiḥstuta oṃ namo devāya śambhavāya bhūrbhuvaḥ svaḥ |
somarudradhvāntasūryāya namo rudrāgnaye namaḥ // RKS_14.18 //

namaḥ śambho pañcavaktra mahāśiva namo 'stu te /
svayambhūvana pātāla nīlakaṇṭha namo 'stu te // RKS_14.19 //

brahmaśarvasureśānahariharāya namo namaḥ /
jñānaśaktikriyāśakticarācara namo 'stu te // RKS_14.20 //

hāṭakāya namas tubhyam umānātha namo 'stu te /
brahmaviṣṇumaheśāya sarvajñāya namo namaḥ // RKS_14.21 //

sadyojātas tathā ghoras tat puruṣāya namo namaḥ /
tvayā vyāptam idaṃ sarvaṃ trailokyaṃ sacarācaram // RKS_14.22 //

ādimadhyāntarūpāya kalikāla namo 'stu te /
umākāntārdhadehāya śrīkaṇṭhoragabhūṣaṇa // RKS_14.23 //

anantagaṇarūpāya nāgayajñopavītine /
śabdaḥ sparśaś ca gandhaśca raso rūpaṃ ca pañcamam // RKS_14.24 //

buddhir manastv ahaṅkāro hy aṣṭamūrte namo 'stu te /
sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ // RKS_14.25 //

gabhastimāṃś ca tvaṃ kālo mṛtyur dhātā prakāśakaḥ /
pṛthivyāpas tathā tejo vāyurākāśam eva ca // RKS_14.26 //

somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca /
indro vivasvān dīptāṃśuḥ śuciḥ śaurirjaneśvaraḥ // RKS_14.27 //

kalāste viṣṇubrahmādyā vedo vaiśravaṇo yamaḥ /
kalākāṣṭhāmuhūrtāś ca pakṣamāsartavas tathā // RKS_14.28 //

saṃvatsaras tvam evāsi kālacakro vibhāvasuḥ /
puruṣaḥ śāśvato yogo vyaktāvyaktaḥ sanātanaḥ // RKS_14.29 //

lokādhyakṣaḥ surādhyakṣo viśvakarmā tamonudaḥ /
varuṇaḥ śītabhāraś ca jīmūto jīvano 'rihā // RKS_14.30 //

bhūto yajño bhūtapatir lokapālair niṣevitaḥ /
manaḥ suparṇo bhūtādiḥ sadāśiva namo 'stu te // RKS_14.31 //

jihvācāpalyabhāvena khedito 'si mayā prabho /
brahmaviṣṇvādibhir devair yasyānto naiva labhyate // RKS_14.32 //

bhavasāgaramagnānāṃ kaḥ stotuṃ śaktimān bhavet /
ajñānāñjñānato vā 'pi śūlapāṇe kṣamasva tat // RKS_14.33 //

mārkaṇḍeya uvāca:
śrutvā stotram idaṃ devaḥ kalahaṃsasya bhārata /
varaṃ vṛṇu mahāprājñaprītaḥ stotreṇa te 'nagha // RKS_14.34 //

kalahaṃsa uvāca:
yadi tuṣṭo 'si me deva varaṃ dātum ihecchasi /
kalahaṃseśvaraṃ nāma tīrthaliṅgaṃ sureśvara // RKS_14.35 //

akṣayā devadevā 'tra homadānabalikriyāḥ /
atrākṣayaṃ kṛtaṃ sarvaṃ tvat prasādāt maheśvara // RKS_14.36 //

śivājñā vartate te 'tra naraḥ svargamavāpnuyāt /
utkrāntiṃ kurute yas tu avaśaḥ svavaśo 'pi vā // RKS_14.37 //

stavenānena ya stautiyastvā stoṣyati śaṅkara /
brahmahā vā surāpo vā steyī ca gurutalpagaḥ // RKS_14.38 //

tīrthasyāsya prabhāveṇa sarve yāntu śivālayam /
idaṃ varamahaṃ manye sarvakāmasamṛddhaye // RKS_14.39 //

īśvara uvāca:
yaṃ yaṃ kāmayate kāmaṃ trailokye sacarācare /
matprasādān na sandeha sarvam etad bhaviṣyati // RKS_14.40 //

evamuktvā yayau devaḥ kailāsanilayaṃ nṛpa /
kalahaṃso 'tha munibhir brahmiṣṭhaiḥ sajitendriyaḥ // RKS_14.41 //

varṣāyutāni sāgrāṇi bhuṅkte bhogāñchivālaye /
divyayānasamārūḍhaḥ stūyamāno 'psarogaṇaiḥ // RKS_14.42 //

veṇuvīṇāninādena sarvālaṅkārabhūṣitaḥ /
daśa varṣasahasrāṇi tathaiva śivasannidhau // RKS_14.43 //

dakṣiṇottaradigbhāgapañcakrośapramāṇataḥ /
snānāt tatra divaṃ yāti mriyate vibudho bhavet // RKS_14.44 //

etat te kathitaṃ rājan kalahaṃsasya kīrtanam /
svārociṣe 'ntare prāpte ādikalpe kṛte yuge // RKS_14.45 //

kalahaṃsasya cākhyānān na sīdanti kalau janāḥ /
putradārāvṛtānāgha māyāmohasamanvitāḥ /
ākhyānasahitaṃ devaṃ karmaṇā manasā girā // RKS_14.46 //

iti śrīskandapurāṇe revākhaṇḍe śivamahimavarṇano nāma caturdaśo 'dhyāyaḥ ||

RKS adhyāya 15

yudhiṣṭhira uvāca:
bhūyaś cecchāmyahaṃ śrotuṃ narmadākīrtanaṃ śubham /
ākhyānasahitaṃ deva viditaṃ vada sāmpratam // RKS_15.1 //

mārkaṇḍeya uvāca:
śṛṇu rājendra tīrthaṃ vai śivena kathitaṃ purā /
kāmadaṃ mokṣadaṃ caiva yajñadānaprabhāvataḥ // RKS_15.2 //

revāyā uttare kūle kapilāsaṃgamāt param /
vaidūryāt paścime bhāge vikhyātaṃ narmadāpuram // RKS_15.3 //

ardhakoṭis tu tīrthānāṃ mahādevena bhārata /
śatamaṣṭottara tatra liṅgānāṃ parikīrtitam // RKS_15.4 //

yatra vai vasurudraiśca brahmād yaiś ca surāsuraiḥ /
siddhagandharvayakṣaiś ca vidyādharamahoragaiḥ // RKS_15.5 //

vedadhvani ninādena vyāptamasti carācaram /
yatrāgnir huta homena tridivaṃ paryapūrayat // RKS_15.6 //

devarṣayo mahārāja tathā brahmarṣayaḥ pare /
āsan rājarṣayas tatra tāpasā vyavasāyinaḥ // RKS_15.7 //

brāhmaṇāś ca vasanti sma manasā brahmacintanāḥ /
āśramaṃ jamadagneś ca ṛṣikoṭisamāvṛtam // RKS_15.8 //

kaśyapo gālavo gargo bādarāyaṇaśākaṭau /
atriś caiva vaśiṣṭhaśca pulastya pulahaḥ kratuḥ // RKS_15.9 //

bhṛguś caiva marīciś ca bhāradvājo mahātapāḥ /
śākalya ṛṣyaśṛṅgaś ca manur viṣṇur yamo 'ṅgirāḥ // RKS_15.10 //

vāśiṣṭhadakṣau saṃvartaḥ śātātapaparāśarau /
āpastambaḥ śuko vyāsāḥ kātyāyanabṛhaspatī // RKS_15.11 //

hārītaḥ śaṅkhalikhitau yājñavalkyo 'tha gautamaḥ /
agastyaḥ pāvakākhyaś ca durvāsā ugratāpasaḥ // RKS_15.12 //

śatānandas tathā jahnur vaiśampāyanajaiminī /
lomaśaś ca vihaṅgaś ca śaunako harir eva ca // RKS_15.13 //

ete cānye 'pi munayo bahavaḥ saṃśitavratāḥ /
jvalantas tapasā tatra sūryatejaḥ samaprabhāḥ // RKS_15.14 //

caturvidyāvedavidaḥ śrutismṛtiviśāradāḥ /
saṃvatsarakṛtāhārā apāhārakarās tathā // RKS_15.15 //

māsopavāsinaś cānye tathā pakṣopavāsinaḥ /
śākāhārānirāhārāḥ tathā 'nye mārutāśanāḥ // RKS_15.16 //

kandamūlaphalāhārā mahātmānas tathā pare /
itihāsapurāṇādi nānāśāstravicintakāḥ // RKS_15.17 //

mokṣopāyadhṛtātmāno maunikāś ca na maunikāḥ /
ekapādārddhapādāś ca bhūmau kāraṇabhojinaḥ // RKS_15.18 //

ākhyānaṃ kathayiṣyāmi narmadāpuravāsinām /
jamadagnis tu nivasan muniḥ śivaparāyaṇaḥ // RKS_15.19 //

narmadāsaṅgame snātvā tatrābhyarcyamaheśvaram /
vividhair gandhapuṣpaiśca tathā 'gurumanoharaiḥ // RKS_15.20 //

dakṣiṇāmūrtim āśritya japannāsīt tathā muneḥ /
māsaṃ ca japatas tasya devadevo maheśvaraḥ // RKS_15.21 //

siddheśvaraṃ nāma liṅgaṃ siddhā yatra surāsurāḥ /
uvāca vacanaṃ devo brāhmaṇaṃ prati bhārata // RKS_15.22 //

tuṣṭo 'haṃ tava bhaktyā tu rudrajāpyena toṣitaḥ /

jamadagniruvāca: yadi tuṣṭo mahādeva varaṃ dātuṃ mamecchasi // RKS_15.23 //

homārthaṃ caiva dhenuṃ me dadasva parameśvara /
dharmakarmaśubhārtheṣu śivapūjāsu tarpaṇe // RKS_15.24 //

pitṛkārye devakārye gāvaḥ puṇyatamāḥ smṛtāḥ /
etasmāt kāraṇād īśa homadhenuṃ prayaccha me // RKS_15.25 //

dattā caiva mahābhāga sarvakāmasamṛddhaye /
evam uktvā dadau rājaṃs tatraivāntaradhīyata // RKS_15.26 //

yān yān prārthayate kāmāṃs tāṃs tān prāpnoty asau tataḥ /
ṛṣīṇāṃ ca sahasrāṇi kāmair bhojayate dvijaḥ // RKS_15.27 //

hiraṇmayaiḥ svarṇapātrair nānābhakṣyair yathecchayā /
kīrtir brahmarṣibhir mānyaiḥ sarvaiḥ suragaṇais tathā // RKS_15.28 //

jamadagner munīndrasya āśrame copavṛṃhitā /
etāvati gate kāle kārtavīryo nṛpottamaḥ // RKS_15.29 //

māhiṣmatīṃ parityajya svargasopānam uttamam /
ekasmin divase rājā mṛgayāṃ ca samāśritaḥ // RKS_15.30 //

vindhyaṃ girimanuprāpto revātīraṃ samāśritaḥ /
hatvā paśusahasrāṇi jamadagnyāśramaṃ gataḥ // RKS_15.31 //

dehyetāṃ māṃ nijāyogyāṃ gāṃ jagāda muniṃ prati /
kārtavīryavacaḥ śrutvā jamadagnir bhayākulaḥ /
cintayāmāsa suciraṃ kimetad iti vismitaḥ // RKS_15.32 //

dharmo hy adharmarūpeṇa karmabhiḥ puṇyasaṃcitaiḥ /
adharmo dharmaphalado gahanā karmaṇo gatiḥ // RKS_15.33 //

iti cintayatas tasye na kiṃcid bruvato muneḥ /
apahṛtya balād dhenuṃ ghātayitvā ca taṃ munim // RKS_15.34 //

sthānān niragamat tasmāt kārtavīryo nṛpādhamaḥ /
kaśādibhis tāḍitā tu homadhenur muhurmuhuḥ // RKS_15.35 //

śāpaṃ dattvā tatas tasya punar dhenur divaṅgatā /
kariṣyate kulāntaṃ ca raiṇukeyo nṛpādhama // RKS_15.36 //

hāhākāro mahānāsīlokānāṃ ca yudhiṣṭhira /
durācāras tataḥ ko 'yaṃ brāhmaṇānāṃ ca kopakṛt // RKS_15.37 //

atha śrutvā mahādevo bhārgavaḥ pitṛsūtakam /
sahasaivāgataḥ kopāt samidho 'gniriva jvalan // RKS_15.38 //

nihataṃ pitaraṃ dṛṣṭvā kopād dviguṇavikramaḥ /
jagāma sahasotthāya purīṃ māhiṣmatīṃ prati // RKS_15.39 //

kārtavīryārjunaṃ dṛṣṭvā kruddhaḥ provāca bhārgavaḥ /
tiṣṭha tiṣṭha kva gantāsi nihatya pitaraṃ mama // RKS_15.40 //

ityuktvā 'dāya paraśuṃ ciccheda ca bhujāvanam /
śirasaiva samaṃ kopāt kṣatriyāntakaro muniḥ // RKS_15.41 //

hate tasmin mahāvīrye kārtavīrye durātmani /
devadundubhayoneduḥ puṣpavṛṣṭiḥ papāta ca // RKS_15.42 //

tat kopād akarot sarvāṃ niḥkṣatrāṃ pṛthivīṃ tadā /
pratijñāṃ saphalīkṛtya sa jagāma tam āśramam // RKS_15.43 //

mātaraṃ ca namaskṛtya tataś cānyān munīśvarān /
devaṃ paraśurāmeśaṃ saṃsthāpya vidhipūrvakam // RKS_15.44 //

viśokairaṇḍikā caiva tṛtīyā pāvanī tathā /
pituścakāra tatraiva sahasaivottarāṃ kriyām // RKS_15.45 //

devadroṇīti vikhyātā tatrāste kapilā śilā /
tatra piṇḍapradānena divaṃ gacchanti pūrvajāḥ // RKS_15.46 //

etat te kathitaṃ rājan narmadāpuram uttamam /
śravaṇāt kīrtanāt tasya divi devatvam āpyate // RKS_15.47 //

iti śrīskandapurāṇe revākhaṇḍe kārtavīryākhyāne pañcadaśo 'dhyāyaḥ ||

RKS adhyāya 16

mārkaṇḍeya uvāca:
athānyaṃ saṃpravakṣyāmi saṅgamaṃ lokaviśrutam /
bṛhatyā narmadāyās tu surāsuraniṣevitam // RKS_16.1 //

nānādrumalatākīrṇaṃ vindhyaparvatasevitam /
campakair bakulair yuktamaśokaiḥ stabakair api // RKS_16.2 //

punnāgaiḥ kiṅkirātaiś ca sugandhair nāgakeśaraiḥ /
mallikotpalajātībhiḥ pāṭalaiḥ pārijātakaiḥ // RKS_16.3 //

āmrajambūkapitthaiś ca śrīphalaiḥ panasais tathā /
kharjūrair badarībhiś ca dāḍimair bījapūrakaiḥ // RKS_16.4 //

aruṣkaraiḥ kṣīravṛkṣair nāraṅgair upaśobhitaiḥ /
bharaṇāyātmavargasya saṃvidhāya vanecaraḥ // RKS_16.5 //

mukhagaṇḍūṣasalilaṃ śivāya sa samāharat /
ajñānabhaktigarbhas tu snāpayitvā phalaṃ dadau // RKS_16.6 //

vāsare vāsare caiva niṣādo dharmatatparaḥ /
saumyāyane ca cakṣur vai dattvā saumyaṃ tathātmanaḥ // RKS_16.7 //

evaṃ sampūjayāmāsa tryambakaṃ vidhipūrvakam /
etat te kathitaṃ rājan kalpagā netrasaṅgamam // RKS_16.8 //

yudhiṣṭhira uvāca:
bhagavan chrotum icchāmi mahākautūhalaṃ hi me /
saṃjāto muniśārdūla sa kathaṃ netrasaṅgamaḥ // RKS_16.9 //

mārkaṇḍeya uvāca:
ekasmin vāsare prāpte vyatīpāte ca saṃkrame /
sa puṣpabhāramādāya praviveśa śivālaye // RKS_16.10 //

tṛtīyam īkṣaṇaṃ tatra devasya ca na paśyati /
tadā tu cintayāmāsa vismayāviṣṭa cetanaḥ // RKS_16.11 //

kenāpahṛtam etasya netraṃ devasya pāpmanā /
ity uktvā ca svakaṃ netraṃ tīkṣṇabāṇena bhārata // RKS_16.12 //

lalāṭe devadevasya utkṛtya saṃnyaveśayat /
na kampo na ca kārpaṇyaṃ nā 'nyathā tasya mānasam // RKS_16.13 //

tatas tuṣṭaḥ sureśāno niṣādaṃ prati bhārata /
prahasan na bravīd devo varaṃ vṛṇu yathepsitam // RKS_16.14 //

śivaprasādasampannā buddhir anyā pracakrame /

mārkaṇḍeya uvāca: śrutvā tu vacanaṃ śambhoḥ sāṣṭāṅgaṃ praṇipatya saḥ // RKS_16.15 //

yadi tuṣṭo 'si deveśa varaṃ dātuṃ mamecchasi /
niṣādāsta ime sarve mṛgapakṣigaṇaiḥ saha // RKS_16.16 //

saputradārapaśavo ye cānye pāpayonayaḥ /
tvat prasādān maheśāna śivalokaṃ prayāntu te // RKS_16.17 //

etad varam ahaṃ manye bhūtānāṃ hitakāmyayā /
etacchrutvā vacas tasya niṣādādhipateḥ śivaḥ // RKS_16.18 //

uvāca sarvakāmāptiṃ matprasādāt tvamāpsyasi /
evam uktvā śivo rājaṃs tatraivāntaradhīyata // RKS_16.19 //

divyayānasamārūḍho niṣādo 'nucaraiḥ saha /
dhṛtasvarṇātapatraṃ tu vījyamāno 'psarogaṇaiḥ // RKS_16.20 //

divyābharaṇaśobhāḍhyaḥ sarvālaṅkārabhūṣitaḥ /
divyavastraparīdhāno divyagandhānulepanaḥ // RKS_16.21 //

surāsuraiḥ stūyamāno veṇuvīṇāpuras saraḥ /
prāyācchivapuraṃ kṣipraṃ tīrthasyāsya prabhāvataḥ // RKS_16.22 //

etat te kathitaṃ rājan chivanetrahradāśritam /
anekaśatasaṃkhyātāḥ pāpayoniratā narāḥ // RKS_16.23 //

narmadāśivasaṃyoge saṃsiddhiṃ paramāṃ gatāḥ /
avaśa svavaśo vā 'pi yas tu prāṇān parityajet // RKS_16.24 //

vased varṣasahasrāṇi umāmāheśvare pure /
śravaṇāt kīrtanāc cāpi mucyate bhavabandhanāt // RKS_16.25 //

dhanyās te puruṣā rājan ye mriyante śivāyane /
na teṣāṃ garbhabhūtiś ca janma caiva yudhiṣṭhira // RKS_16.26 //

putradāraparigrastā mohajālasamāvṛtāḥ /
kalpagāṃ tu na paśyanti pāpopahatacetasaḥ // RKS_16.27 //

iti śrīskandapurāṇe revākhaṇḍe narmadāmāhātmye hradākhyānaṃ nāma ṣoḍaśo 'dhyāyaḥ ||

RKS adhyāya 17

mārkaṇḍeya uvāca:
athānyat paramaṃ tīrthaṃ kathyamānaṃ nibodha me /
sahasrayajñaṃ vikhyātaṃ triṣu lokeṣu viśrutam // RKS_17.1 //

tatra snātvā ca japtvā ca pūjayitvā maheśvaram /
na tasya punarāvṛttir ghore saṃsārasāgare // RKS_17.2 //

kathayāmi tavākhyānam itihāsaṃ purātanam /
tārābalirnāma nāgaḥ kambalāśvatarau tathā // RKS_17.3 //

śvetoragās tathā cānye bhujaṅgāś ca tathā 'pare /
nāgeśvaraṃ te 'rcayanti nānāpuṣpavilepanaiḥ // RKS_17.4 //

nāgapūgāḥ samāsādya pūjayanti maheśvaram /
gargo 'ghamarṣaṇaś caiva cyavanaḥ śaunako 'ṅgirāḥ // RKS_17.5 //

ete cānye 'pi bahavo brahmavidyāṅgapāragāḥ /
nāgānāṃ cāśramaṃ hartuṃ tatra sarve hy upasthitāḥ // RKS_17.6 //

tatastaiḥ kupitair nāgair daṣṭāś caiva dvijottamāḥ /
viṣāghrātān munīn dṛṣṭvā kupitaś cāghamarṣaṇaḥ // RKS_17.7 //

vāhanaṃ vāsudevasya pakṣirājaṃ samāhvayat /
tatkṣaṇād āgataḥ pakṣī garuḍaḥ krodhamūrchitaḥ // RKS_17.8 //

kṛtāñjalipuṭo bhūtvā brāhmaṇaṃ cedamabravīt /
bhujaṅgān bhakṣayiṣyāmi brāhmaṇā nirviṣās tataḥ // RKS_17.9 //

brahmaśāpabhayārtena garuḍena viṣolbaṇāḥ /
bhakṣitāḥ pannagāḥ sarve mocitā munayo viṣāt // RKS_17.10 //

pakṣīndre ca gate sthāne bhakṣayitvā bhujaṅgamān /
avaśiṣṭās tu ye nāgā viviśuste rasātalam // RKS_17.11 //

āplave ca susaṃprāpte pravāho nārmadaḥ kṣaṇāt /
asthīni srāvayāmāsa tato nāgā divaṃ yayuḥ // RKS_17.12 //

sarpayoniṃ parityajya loke krīḍanti śāmbhave /
nāgeśvarasya revāyāḥ samparkāt pāpamokṣaṇam // RKS_17.13 //

tatra nāgahradaś cāste triṣu lokeṣu viśrutaḥ /
tatra snāto divaṃ yāti yo nāgeśvaramarcayet // RKS_17.14 //

ayaṃ te kathito rājannitihāsaḥ purātanaḥ /
śravaṇāt kīrtanād vā 'pi mucyate bhavabandhanāt // RKS_17.15 //

iti śrīskandapurāṇe revākhaṇḍe nāgeśvarākhyānaṃ nāma saptadaśo 'dhyāyaḥ ||

RKS adhyāya 18

mārkaṇḍeya uvāca:
athānyat kathayiṣyāmi tīrthaṃ ca janakottamam /
revāyā uttare kūle sarvasiddhipradāyakam // RKS_18.1 //

aśvamedhaṃ tu tatraiva śatamedhaṃ tathāparam /
sahasramedhaṃ vijñeyaṃ surāsuranamaskṛtam // RKS_18.2 //

lakṣamedhaṃ tathā cānyaṃ śivena parikīrtitam /
janako nāma rājarṣir yatreṣṭvā tridivaṃ yayau // RKS_18.3 //

svārociṣe 'ntare prāpte tretāyāṃ ca narādhipa /
purodhasaṃ yājñavalkyaṃ brahmarṣiṃ brahmavittamam // RKS_18.4 //

kaśyapasyāśramaṃ puṇyaṃ brahmarṣigaṇasevitam /
siddhagandharvagītāḍhyaṃ vedadhvaninināditam // RKS_18.5 //

yuktaṃ kāmaphalair vṛkṣaiḥ puṣpitaiḥ phalitaiḥ śubham /
dhanadasya purī yadvad alakā devanirmitā // RKS_18.6 //

tadvac ca śobhitaṃ nānāmuni vṛnda niṣevitam /
kāmadhenūs tathā divyāḥ śatasaṃkhyāḥ payasvinīḥ // RKS_18.7 //

yājñikānṛtvijaś caiva kratuṃ kartuṃ yathāvidhi /
yajñopaskarasaṃbhāraṃ sarvamādāya gacchati // RKS_18.8 //

ādideśa tato martyān bhṛtyāṃś caiva sahasraśaḥ /
bhakṣabhojyādi saṃbhārasaṃkhyāṃ kartuṃ na śakyate // RKS_18.9 //

evaṃ pravartitas tatra lakṣamedhaḥ kratūttamaḥ /
jagṛhur yajñabhāgaṃ ca śakrādyāḥ surasattamāḥ // RKS_18.10 //

nivartitas tato yajño harir brahmā śatakratuḥ /
nānavidhais tathā ratnair vāsoyugmaiś ca tārpitāḥ // RKS_18.11 //

svaṃ svaṃ yānaṃ samārūḍhā jagmurdevāstriviṣṭapam /
narmadāvabhṛthaṃ snātvā putradāropaśobhitaḥ // RKS_18.12 //

haraṃ hariṃ cā'rcayitvā varadānaprabhāvataḥ /
divyaṃ yānaṃ samārūḍho yathā śakro 'maraiḥ saha // RKS_18.13 //

dhṛtasvarṇātapatras tu bījyamāno 'psarogaṇaiḥ /
gīyamāno 'psarobhiś ca nānālaṅkārabhūṣitaḥ // RKS_18.14 //

dṛṣṭo janakarājā 'taḥ dharmarājaḥ samutthitaḥ /
yānasyā 'gre pādacārī arghapādyādisaṃyutaḥ // RKS_18.15 //

kṛtāñjalipuṭo bhūtvā vacanaṃ cedamabravīt /
tapasā dhyānayogena dānadevārcanair api // RKS_18.16 //

śivarevāprasādena jitā lokāstvayākhilāḥ /
uvāca janako rājā dharmarājaṃ yaśasvinam // RKS_18.17 //

tathaiva tava mūrtiś ca yathā bhānuḥ prabhākaraḥ /
brahmāviṣṇus tathā śambhuḥ sākṣī sakalakarmaṇām // RKS_18.18 //

evaṃ janakasaṃvāde dharmādharmavicāraṇāt /
etasminn antare prāptaḥ kiṅkiṇījālamaṇḍitam // RKS_18.19 //

veṇuvīṇāninādāḍhyam apsarogaṇasevitam /
vimānaṃ divyam ārūḍho devarājaḥ śatakratuḥ // RKS_18.20 //

nāradaḥ parvataś caiva tathānye munisattamāḥ /
dharmarājapuraṃ prāptāḥ śrutvā janakamāgatam // RKS_18.21 //

adhyāsus tam akrudhyantam āsanāni mahānti ca /
prasamīkṣya yathārhantu pūjitāś ca pṛthak pṛthak // RKS_18.22 //

teṣāṃ madhye mahārāja nārado dharmam abravīt /
ke deśāḥ parvatāḥ puṇyāḥ kā nadyaś cāśramāś ca ke // RKS_18.23 //

kāni tīrthāni loke 'smin yatra dattaṃ hutaṃ tapaḥ /
na kṣīyate manuṣyāṇāṃ tanme kathaya tattvataḥ // RKS_18.24 //

jānāmi tvāṃ mahārāja sūryaputro bravīhi me /
svarūpamadya sarveṣāṃ yathā vadanupūrvaśaḥ // RKS_18.25 //

dharma uvāca:
śrūyatāṃ muniśārdūlaśivaloke yathā śrutam /
kalmāṣapādo vikhyāto mathurāyāṃ narādhipaḥ // RKS_18.26 //

nābhāgo nāma rājarṣir ayodhyādhipatis tathā /
yānaṃ copari rājarṣer nābhāgasya mahātmanaḥ // RKS_18.27 //

adhaḥ kalmāṣapādasya dṛśyate sarvadaivataiḥ /
śivaloke vivādo 'bhūt tayos tatra mahātmanoḥ // RKS_18.28 //

kalmāṣapāda uvāca:
puṣkare daśayajñāś ca mayā ceṣṭā vidhānataḥ /
gaṅgāyāṃ naimiṣāraṇye prabhāse śaśibhūṣaṇe // RKS_18.29 //

gaṅgāyamunayor yoge vārāṇasyāṃ tathaiva ca /
iṣṭaṃ yajñaśataṃ sāgraṃ mayā tatra maheśvara // RKS_18.30 //

adhobhāge vimāno me nābhāgasya mamopari /
kalpagāṃ varjayitvā tu tīrthe tīrthe makhottamāḥ // RKS_18.31 //

kṛtā mayā mahādeva vimānaṃ me tathā 'pyadhaḥ /

īśvara uvāca: śṛṇu rājan mahābhāga kathyamānaṃ nibodha me // RKS_18.32 //

lakṣamedhaṃ nāma tīrthaṃ revāyā uttare taṭe /
lakṣamedheśvaraṃ nāmnā liṅgaṃ tatra paraṃ smṛtam // RKS_18.33 //

cakāra tatra nābhāgo yajñamekaṃ yathoditam /
tattīrthayajñamāhātmyād yānamasyopari sthitam // RKS_18.34 //

asaṃkhyeṣv api tīrtheṣu tvayeṣṭaṃ rājasattama /
vihāya kalpagāṃ tena tava yānamadhaḥ sthitam // RKS_18.35 //

dharma uvāca:
na śaṅkarāt paro devo na revāyāḥ parā nadī /
na satyāt paro dharmo kāruṇyaṃ sarvajantuṣu // RKS_18.36 //

mayā śrutaṃ sūryeloke sūryeṇāpi maheśvarāt /
etat te sarvamākhyātaṃ yathādṛṣṭaṃ purātanam // RKS_18.37 //

vāsīyo narmadātīre śivadhyānaparāyaṇaḥ /
na tasya vai yamaḥ śāstā yamalokaṃ na paśyati // RKS_18.38 //

brahmā viṣṇuḥ śivaḥ śāstā satyameva yathoditam /
dharmarājñā samagraṃ tu nāradādyāmaharṣayaḥ // RKS_18.39 //

dharmākhyānam idaṃ śrutvā mudāparamayāyutāḥ /
svaṃ svaṃ yānaṃ samāruhya śakrādyās tridivaṃ yayuḥ // RKS_18.40 //

dharmākhyānam idaṃ puṇyam itihāsaṃ purātanam /
kathitaṃ tava yatnena videhādyā narādhipāḥ // RKS_18.41 //

dānayajñaprabhāveṇa tridivaṃ varamāyayuḥ // RKS_18.42 //

iti śrīskandapurāṇe revākhaṇḍe janakayajño nāmāṣṭādaśo 'dhyāyaḥ ||

RKS adhyāya 19

yudhiṣṭhira uvāca:
saptasārasvataṃ tīrtha śaṃsa me 'tra mahāmune /
utpattiṃ cāsya tīrthasya kathayasva yathārthataḥ // RKS_19.1 //

mārkaṇḍeya uvāca:
saptasārasvato nāma gandharvaḥ śivagāyanaḥ /
vīṇāveṇuprekṣaṇīya yantragītaviśāradaḥ // RKS_19.2 //

maṇibhadrā subhadrā ca hemagarbhā tathā parā /
ābhirvarāpsarobhiś ca cikrīḍe prativāsaram // RKS_19.3 //

madirā naṣṭacaitanyaḥ kāmārtaḥ kāmamohitaḥ /
vihāya śāṅkarīṃ pūjāṃ bhakṣyabhojyarato 'bhavat // RKS_19.4 //

kiyatyapi gate kāle yayau draṣṭum umāpatim /
gītanṛtyaiś ca tuṣṭāva kailāse taṃ nagottame // RKS_19.5 //

gandharvaṃ taṃ samālokya cirakāle samāgatam /
śaśāpa nandī kopena śivabhaktiparāṅmukham // RKS_19.6 //

cāṇḍālayoniṃ gaccha tvaṃ pāpasyāsya prabhāvataḥ /
kṣutkṣāmastvaṃ nirāhāro martyaloke cariṣyasi // RKS_19.7 //

prasādya nandinaṃ so 'tha gandharvo vākyam abravīt /
śāpasyāntaṃ mahābhāga dātuṃ me tvamihārhasi // RKS_19.8 //

nandyuvāca:
narmadāyāṃ vyatīpāte snātvā 'bhyarcya maheśvaram /
antaṃ śāpasya saṃprāpya punastvaṃ cāgamiṣyasi // RKS_19.9 //

evaṃ tad vacanaṃ śrutvā cāṇḍālīṃ yonim āśritaḥ /
jātismaratvaṃ saṃprāpya saśailavanakānanām // RKS_19.10 //

babhrāma dharaṇīṃ sarvāṃ tīrthayātrāprasaṅgataḥ /
atha cakrāṅgayogena narmadā tīramāgataḥ // RKS_19.11 //

śaṅkarasthaṇḍile yāgaṃ tatra gatvā cakāra saḥ /
puṣpopahārair vividhair vīṇāvādyair manoharaiḥ // RKS_19.12 //

gandharvabhaktiṃ vijñāya pratyakṣo 'bhūt maheśvaraḥ /
sthaṇḍilādutthitaṃ liṅgaṃ mahāpāvanamambhasi // RKS_19.13 //

uvāca taṃ mahādevo gītavāditratoṣitaḥ /
varaṃ vṛṇu mahābhāga yatte manasi vartate // RKS_19.14 //

kalpagātoyasaṃsparśāt prāpnoṣi paramāṃ gatim /

gandharva uvāca: yadi tuṣṭo maheśāna varaṃ dātumihecchasi // RKS_19.15 //

saptasārasvataṃ tīrthaṃ liṅgaṃ sārasvataṃ tathā /
khyātiṃ yātu mahādeva tvatprasādāt mahītale // RKS_19.16 //

tiryag yonigatāḥ pāpāś cāṇḍālāś ca narādhamāḥ /
sarve te tridivaṃ yāntu tīrthasyāsya prabhāvataḥ // RKS_19.17 //

evam astviti taṃ coktvā maheśo 'ntaradhīyata /
divyayāna samārūḍhaḥ sarvālaṅkārabhūṣitaḥ // RKS_19.18 //

śivalokam avāpyaivaṃ yathāpūrvaṃ tathaiva saḥ /
saptasārasvate snātvā arcayitvā vṛṣadhvajam // RKS_19.19 //

kulaikaviṃśam uddhṛtya svargaloke mahīyate /
tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_19.20 //

śivājñā vartate rājaṃs tatra yastridivaṃ jayet /

yudhiṣṭhira uvāca: kaḥ sraṣṭā cāsya jagato hartā dhartā ca bho mune // RKS_19.21 //

yathārtham etad ācakṣva vistareṇa tapodhana /
tvatto 'haṃ śrotumicchāmi sarvam etan mudāyutaḥ // RKS_19.22 //

mārkaṇḍeya uvāca:
yathā śrutaṃ mayā pūrvaṃ purāṇaṃ skandakīrtitam /
tathā te kathayiṣyāmi śṛṇu rājan yathārthataḥ // RKS_19.23 //

skandena tu purā pṛṣṭo haraḥ kalpāntakārakaḥ /
carācaram idaṃ sarvaṃ kathaṃ gacchati saṃlayam // RKS_19.24 //

kutra gacchantyamī devāḥ kathaṃ caiṣāṃ sthitir bhavet /
kvaca gacchati vai brahmā kutra gacchati keśavaḥ // RKS_19.25 //

vedās tu kutra gacchanti saṣaḍaṅgapadakramāḥ /
agnayaḥ parvatāḥ sarve samudradvīpasaṃyutāḥ // RKS_19.26 //

siddhāḥ sarve sanakṣatrāḥ sūryādyāś ca tathā grahāḥ /
pātālabhuvanādīni devalokāś ca śāśvatāḥ // RKS_19.27 //

kalpānte ca suraśreṣṭha kva līyante ca devatāḥ /

hara uvāca: kathayāmi paraṃ guhyaṃ sṛṣṭisaṃhārakārakam // RKS_19.28 //

pralaye sarvabhūtāni sthāvarāṇi carāṇi ca /
śivaliṅge vilīyante naṣṭe jagati śāśvate // RKS_19.29 //

śūnyaṃ caitaj jagat sarvaṃ trailokyaṃ sacarācaram /
ātiṣṭhati yadā vahṇir visphuran sarvatomukhaḥ // RKS_19.30 //

tato bṛhaspatir gāyan vedatrayasamanvitam /
tadaivātibalo devaḥ kūrmarūpo mahādyutiḥ // RKS_19.31 //

narakāṃścādahat sarvās tataḥ prajvalito mahān /
sarvaṃ dagdhaṃ tu pātālaṃ nāgānāṃ bhuvanāni ca // RKS_19.32 //

kālarūpeṇa dagdhāni bhuvanāni caturdaśa /
jvālāmālākulībhūte vāṅmaye sacarācare // RKS_19.33 //

naṣṭe triviṣṭape sarve saśailavanakānane /
māyāmaye tu sarve 'smiṃs traiguṇye pralayaṃ gate // RKS_19.34 //

vinaśyati tato brahmā sahitaḥ sarvadaivataiḥ /
nāśayitvā ca bhūtāni brahmāṇḍaiḥ saha daivataiḥ // RKS_19.35 //

sthitā tu narmadā caikā sutīrthā surapūjitā /
narmadāyā 'vatāro 'yaṃ martyaloke vyavasthitaḥ // RKS_19.36 //

gatamindrasahasraṃ tu yāvad vai daśapañca ca /
atītaṃ brahmaṇaḥ ṣaṭkaṃ saptamo 'yaṃ prajāpatiḥ // RKS_19.37 //

tad evam agnimadhyasthaṃ tena sarvam acetanam /
avyakte sarvabhūtānām īśe jāgarti jāgrati // RKS_19.38 //

yadā svapiti śāntātmā tadā sarvaṃ nimīlitam /
sa viṣṇuḥ sṛṣṭikartā ca hartā ca jagataḥ prabhuḥ // RKS_19.39 //

ekībhūteṣu bhūteṣu vyapāsyan sarvatejasām /
punaḥ sṛṣṭiṃ prakurute devadevaḥ sadāśivaḥ // RKS_19.40 //

brahmā bhūtvā 'sṛjallokaṃ viṣṇur bhūtvā hyapālayat /
rudraḥ kālāgnirūpeṇa haratyante sa eva hi // RKS_19.41 //

tanmayā kathitaṃ sarvaṃ kim anyat paripṛcchasi /
iḍā nāma kalā hyeṣā śambhor vai saptakalpagā // RKS_19.42 //

akṣayā tena loke /# aṣṭau yugasahasrāṇi ahorātraṃ prajāpateḥ // RKS_19.43 //

anenaiva tu mānena śataṃ brahmā sa jīvati /
pitāmahaśatenaiva viṣṇor mānaṃ vidhīyate // RKS_19.44 //

nimeṣārddhaṃ ca śambhos tu sahasrāṇi caturdaśa /
etāvati vinaśyanti hy asaṃkhyātāḥ pitāmahāḥ // RKS_19.45 //

tatra dvādaśasāhasraṃ daivataṃ yugam ucyate /
tad ekasaptatiyugaṃ manvantaram ihocyate // RKS_19.46 //

etac caturdaśaguṇaṃ kalpam āhur manīṣiṇaḥ /
harārkacandramanavaḥ śakrasyāyuḥ prakīrtitam // RKS_19.47 //

lokapālādayo devāḥ sādhyāś caiva marudgaṇāḥ /
aṣṭāviṃśatiparyanta yugānāṃ santi te 'pi ca // RKS_19.48 //

etat te kalpagā kālamānaṃ nigaditaṃ mayā /
ye mṛtāḥ kalpagātīre dānayajñatapaḥ sthitāḥ // RKS_19.49 //

durgamaṃ yamalokaṃ ca na paśyanti kadācana /
tapasā dhyānayogena brahmārcanaparāyaṇāḥ // RKS_19.50 //

narmadātīramāsādya ye 'tra prāsādakārakāḥ /
dāruṇaṃ narakaṃ ghoraṃ nāśrayante yamālayam // RKS_19.51 //

narmadāṃ tu niṣevante vārddhakye tu subuddhayaḥ /
etad eva paraṃ dhyānaṃ śeṣam anyan nirarthakam // RKS_19.52 //

narmadādakṣiṇe tīre aśokavanikāsu ca /
aśokajananaṃ nāma tīrtha tatra vyavasthitam // RKS_19.53 //

aśokeśvaraliṅgaṃ tu sarvapāpapraṇāśanam /
tatra golakṣadānena yatphalaṃ tatra gacchataḥ // RKS_19.54 //

saptasārasvataṃ liṅgaṃ tathā liṅgaṃ surārcitam /
sāptarṣaṃ nāma liṅgaṃ ca liṅgaṃ yogeśvaraṃ tathā // RKS_19.55 //

candrakāntaṃ tathā liṅgaṃ varuṇeśvaram eva ca /
abhyarcya parayā bhaktyā yamalokaṃ na paśyati // RKS_19.56 //

tilodakapradānena piṇḍapātena bhārata /
pitṝn samuddharatyāśughorāt pūrvaṃ paraṃ śatam // RKS_19.57 //

tatra dattaṃ hutaṃ yac ca tasya saṃkhyā na vidyate /
purā devagaṇāḥ sarve tīrthasyāsya prabhāvataḥ // RKS_19.58 //

saṃsiddhiṃ paramāṃ prāpya divi devatvam āyayuḥ /
saṃsārasāgare rājan sañcaranti na dāruṇe // RKS_19.59 //

yudhiṣṭhira uvāca:
liṅgāni kīrtitānīha tathā tīrthāni yāni ca /
nānākhyānasametāni prasādāt kathayasva me // RKS_19.60 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābhāga itihāsaṃ purātanam /
nāgeśvaraṃ siddhaliṅgaṃ sthitaṃ nāgahrade śubhe // RKS_19.61 //

siddhidaṃ sarvalokānāṃ nāgakanyābhirarcitam /
brahmatejovapuḥ śrīmān nāmnā caivāghamarṣaṇaḥ // RKS_19.62 //

dvādaśādityasaṃkāśo dīpyamāna ivānalaḥ /
āpastambo 'tha maitreyaḥ saṃvartaścātrir eva ca // RKS_19.63 //

ete cānye 'pi bahava ṛṣayaḥ saṃśitavratāḥ /
ayutāni munīndrāṇām aṣṭau tatrāśrame nṛpa // RKS_19.64 //

kandamūlaphalāhārāḥ śākāhārās tathā 'pare /
jalāhārās tathaivā 'nye kecid gomayabhakṣiṇaḥ // RKS_19.65 //

cāndrāyaṇaparāścā 'nye śrutismṛtiviśāradāḥ /
mokṣopāyaṃ vicinvanti brahmiṣṭhā brahmavittamā // RKS_19.66 //

aghamarṣā 'śramapadaṃ brahmalokasamaṃnṛpa /
dharmas tu vaiśyarūpeṇa jijñāsārthaṃ samāgamat /
saptasārasvate tīrthe so 'rcitvā vṛṣabhadhvajam // RKS_19.67 //

gandhapuṣpais tathā dīpair upahārair manoramaiḥ /
varteran ṛṣayas tatra śatamaṣṭottaraṃ tathā // RKS_19.68 //

bhikṣā ca bhikṣave dattā kaupīnaṃ mṛgacarma ca /
sāṣṭāṅgaṃ ca namaskṛtya tān devarṣigaṇān munīn // RKS_19.69 //

māsopavāsanirato nāśikāraṇyam āgamat /
putradārasnuṣās tasya nityaṃ tad gātagamānasāḥ // RKS_19.70 //

māse māse tvatikrānte ravisaṃkramaṇe nṛpa /
ṛtavaḥ ṣaḍatikrāntā nirāhāraṃ tapasyata // RKS_19.71 //

na bhogo na ca kārpaṇyaṃ na māno na ca matsaraḥ /
na kāmakrodhalobhāś ca nirjitās tena bhārata // RKS_19.72 //

vedārthe brāhmaṇārthe ca mama vittasya cārjanam /
viṣṇudharmaparo nityaṃ viṣṇvārāthana tat paraḥ // RKS_19.73 //

uttare cāyane māse saptasārasvate tathā /
snātvā devaṃ samabhyarcya liṅgarūpaṃ janārdanam // RKS_19.74 //

yathā vibhavayogena bhikṣāṃ dattvā yathā purā /

hara uvāca: varaṃ brūhi mahābhāga siddhastvaṃ dharmato yataḥ // RKS_19.75 //

mahārāja mahābhāga yat te manasi vartate /
idaṃ vimānam āruhya divyabhogasukhaṃ kuru // RKS_19.76 //

putradārasnuṣopeto viṣṇulokamito vraja /

śārṅga uvāca: yadi tuṣṭo 'si me deva varaṃ dātuṃ yathepsitam // RKS_19.77 //

varaṃ daśasahasrāṇi lokaṃ yāntu dvijottamāḥ /
idaṃ varamahaṃ manye harer nānyaṃ kadācana // RKS_19.78 //

ṛṣaya ūcuḥ:
vaiśyaḥ pāpo durācāro mahatāṃ lāghavaṃ yataḥ /
sarveṣām eva varṇānāṃ brāhmaṇo gurur ucyate // RKS_19.79 //

trīn varṇān yājayitvā ca tvaṃ yadā divamānayeḥ /
na dṛṣṭaṃ na śrutaṃ cāsīd evaṃ śrutipurāṇayoḥ // RKS_19.80 //

brāhmaṇasyāpamānena dharmo vai jāyate kvacit /
tapasā dhyānadharmābhyāṃ na yāsyasi divamune // RKS_19.81 //

api varṣasahasreṇa durgamaste surālayaḥ /
vraja tvaṃ vaiśyadharmeṇa svagṛhaṃ prati sāmpratam // RKS_19.82 //

sa evam ukto vipraistān sāṣṭāṅgaṃ praṇipatya ca /
uvāca vacanaṃ vaiśyo vimuktaṃ munipuṅgavam // RKS_19.83 //

ajñānāñjñānato vā 'pi kopaṃ kartuṃ na yujyate /
ajñātaṃ tvāṃ na gṛhṇīyāc chraddhāhīnaṃ ca devatā // RKS_19.84 //

sakrodhena tapas taptaṃ sarvaṃ bhavati niṣphalam /
daivatair api durjñeyā gahanā karmaṇo gatiḥ // RKS_19.85 //

satyena dhriyate dharmas tataḥ svargaḥ prajāyate /
svakarmanirataṃ caivam uddharantaṃ tathā dvijam // RKS_19.86 //

vaiśyaṃ brāhmaṇam ityāhur brāhmaṇaṃ vaiśyameva ca /
niṣṭhuraṃ nirghṛṇaṃ krūraṃ kṛtaghnaṃ dīrghakopinam // RKS_19.87 //

dvijaṃ vācālarūpaṃ tu dūrataḥ parivarjayet /

brāhmaṇā ūcuḥ: ko bhavān vaiśyarūpeṇa brahmā śakro janārdanaḥ // RKS_19.88 //

sāṅgopāṅgās tathā vedās tvayi dharmaḥ pratiṣṭhitaḥ /

śārṅga uvāca: dharmo 'haṃ vaiśyarūpeṇa jijñāsā 'rtham ihāgataḥ // RKS_19.89 //

idaṃ vimānamāruhya gamyatāṃ vaiṣṇavaṃ padam /
ete vimānam āruhya samprāptās tridaśālayam // RKS_19.90 //

saptasārasvataṃ natvā tīrthaṃ devaṃ haraṃ harim /
vaiśyaḥ putrādibhir yukto prāpa lokaṃ tu vaiṣṇavam // RKS_19.91 //

etat te kathitaṃ rājan narmadātīrthamuttamam // RKS_19.92 //

iti śrīskandapurāṇe revākhaṇḍe sṛṣṭisaṃhārasārasvatatīrthakathanaṃ nāmaikonaviṃśo 'dhyāyaḥ ||

RKS adhyāya 20

mārkaṇḍeya uvāca:
śāṇḍilyākalpagāyogaḥ sarvapāpaharaḥ paraḥ /
śāṇḍilyeśvaraliṅgaṃ ca sarvapāpaharaṃ param // RKS_20.1 //

snātamātro naras tasminn arcayitvā maheśvaram /
karmabhūmiṃ na labhate harasya vacanaṃ yathā // RKS_20.2 //

tilodakapradānena haviṣā piṇḍapātanāt /
tṛpyanti pitaras tasya yāvad indrāś caturdaśa // RKS_20.3 //

rāhusomasamāyoge kurukṣetre mahāphalam /
tatraiva janma rājarṣeḥ kārtavīryanṛpasya ca // RKS_20.4 //

snātvābhyarcya mahādevaṃ gandhapuṣpādyupaskaraiḥ /
sūryācandramasau yāvadumāmāheśvare pure // RKS_20.5 //

bhuṅkte sa vividhān bhogāṃs tāvad vai śivasannidhau /
tatra śāṇḍilyakauṇḍinyau māṇḍavyo munimattamaḥ // RKS_20.6 //

kauśikaś ca mahātejāḥ kaśyapo bhṛgur eva ca /
ete cānye 'pi bahavo japadhyānaparāyaṇāḥ // RKS_20.7 //

munīnāṃ ṣaṣṭisāhasraṃ tapasyugre vyavasthitam /
tasyāśramapadaṃ ramyaṃ śāṇḍilyākalpagāyuji // RKS_20.8 //

śāṇḍilyapuram ityeva brahmarṣi viniṣevitam /
dvādaśādityatīrthaṃ ca narmadādakṣiṇe taṭe // RKS_20.9 //

devadāru tathā tīrtham anyad devavanaṃ tathā /
daśalakṣāṇi tīrthāni tatra tiṣṭhanti saṃgame // RKS_20.10 //

dvādaśārkam idaṃ nāma tīrthaṃ pāpapraṇāśanam /
anyāni yāni liṅgāni kathitāni tavā 'nagha // RKS_20.11 //

mūṣakaśca tathā tīrthe mārjāreṇaiva bhakṣitaḥ /
niśāyāṃ mūṣakaḥ kaścidaṭamāna itas tataḥ // RKS_20.12 //

mārjareṇa tataḥ so 'pi bhakṣitaś ca dhṛtaḥ purā /
tato meghāgame kāle pravāhas tatra nirgataḥ // RKS_20.13 //

asthipravahaṇaṃ tasya nimagnaṃ tatra saṅgame /
tīrthasyāsya prabhāveṇa yakṣarājo 'bhavat nṛpa // RKS_20.14 //

bṛhadvṛndaḥ samākhyāto yakṣāyutasamāvṛtaḥ /
haṃsayuktavimānena yakṣaloke mahīyate // RKS_20.15 //

athānyat kathayiṣyāmi śāṇḍilyānarmadāśritam /
nāmnā cāpsarasaṃ liṅgaṃ muktāścāpsaraso yataḥ // RKS_20.16 //

jñānarūpamayaṃ devaṃ siddhaliṅgaṃ prakīrtitam /

yudhiṣṭhira uvāca: kasmādapsarasaḥ śaptāḥ kathaṃ yātāś ca saṅgamam // RKS_20.17 //

kathaṃ ca mokṣaṇaṃ śāpād viditaṃ kuru sāmpratam /

mārkaṇḍeya uvāca: śṛṇu rājan yathā nyāyaṃ kathayāmi tavā 'nagha // RKS_20.18 //

madhūtsavaṃ śivasyāgre vihāyendrotsavaṃ gatāḥ /
urvaśī ca tathā rambhā ahalyā ca tilottamā // RKS_20.19 //

ghṛtācī menakā caiva citrarekhā ca śālinī /
etāś cāpsaraso bahvyaḥ sarvā vai deva nirmitāḥ // RKS_20.20 //

vasante tā viśanti sma śakralokaṃ suraiḥ saha /
madirānandapānena mohitāḥ kāmapīḍitāḥ // RKS_20.21 //

samatīte vasante tu umāmāheśvaraṃ puram /
kailāsanilayaṃ devaṃ samārādhayituṃ gatāḥ // RKS_20.22 //

śāpasya bhayabhītās tā devedevasya suvratāḥ /
sāṣṭāṅgaṃ praṇipatyātha mantragītena tuṣṭuvuḥ // RKS_20.23 //

tāś caivāpsaraso gaurī jñātvā tatra parāṅmukhī /
gauryāḥ paramacittajñāḥ sarvābharaṇabhūṣitāḥ // RKS_20.24 //

anaṅgakusumā cānyā rūpayauvanaśālinī /
dhanapālī tathā cānyā vyomarekhā tathāparā // RKS_20.25 //

cāmaragrāhiṇī cānyā gāndharvī ca tathā 'parā /
hemadaṇḍā pratīhārā ūcurapsarasaḥ prati // RKS_20.26 //

umāmāheśvaraṃ nāma bhavatyo na samāgatāḥ /
aparādho 'yam evādya bhavatīnāṃ suduḥsahaḥ // RKS_20.27 //

anenaivāparādhena ajā martye bhaviṣyatha /
divyaṃ varṣaśataṃ sāgram evaṃ bhavata duḥkhitāḥ // RKS_20.28 //

apsarasa ūcuḥ:
śāpāntaṃ no varārohe dātumarhasi pārvati /
iti tāsāṃ vacaḥ śrutvā devī vacanam abravīt // RKS_20.29 //

śāṇḍilyākalpagāyoge narmadādakṣiṇe taṭe /
tatra snātvā divaṃ yānti śāṇḍilyeśvarapūjanāt // RKS_20.30 //

gaurītīrthaṃ tu tatraiva jñātuṃ yogyaṃ hi kalpagām /
uttīrṇā tena mārgeṇa lagnā skandasya pṛṣṭhataḥ // RKS_20.31 //

tatra snātvā śivaṃ natvā kailāsaṃ cā gamiṣyatha /
śāpabhraṣṭās tu tās sarvāḥ kṣmāṃ gatvā atiduḥkhitāḥ // RKS_20.32 //

śāpāvasāne samprāpte kalpagātīramāśritāḥ /
tatra snātvā tu śāṇḍilyaṃ pūjayitvā vidhānata // RKS_20.33 //

ajārūpadharās sarvās tasminnapsarasaḥ kṣaṇāt /
divyayānasamārūḍhās sarvālaṃkārabhūṣitāḥ // RKS_20.34 //

gaurītīrthaṃ tathaivāpur yathāpūrvaṃ tathaiva tu /
ajātīrtham iti khyātaṃ devaścājeśvaras tathā // RKS_20.35 //

sarvapāpaharaṃ caiva liṅgamāpsarasaṃ tathā /
tatra snātvā vyatīpāte nārī vā yadi vā naraḥ // RKS_20.36 //

avaśaḥ svavaśo vā 'pi prāṇatyāgaṃ karoti yaḥ /
daśavarṣasahasrāṇi rājā vidyādhare pure // RKS_20.37 //

kanakeśvaramanyat tu kanakāmokṣadaṃ śubham /
jvareśvaraṃ tatra liṅgaṃ jvaro yatra na vidyate // RKS_20.38 //

jvaritā ṛṣayo yatra babhūvur jvaravarjitāḥ /
pañcabrahmeśvaraṃ nāma liṅgaṃ pāpavimocanam // RKS_20.39 //

asuro malaketuś ca śakrasyaiva bhayena tu /
pañcabrahmātmakair mantraiḥ sthaṇḍilasthaṃ tu śaṅkaram // RKS_20.40 //

nānāvidhaiḥ puṣpadhūpaiḥ sampūjya svapuraṃ yayau /
aparāhṇe 'tha saṃsmāra sa pāpo liṅgamaiśakam // RKS_20.41 //

namaskṛtvā 'tha nirmālyaṃ yāvad uddhartum icchati /
tāvat tat sthāṇubhūtaṃ vai liṅgaṃ dṛṣṭvā mahāsuraḥ // RKS_20.42 //

viṣasādamahābāhuḥ kim etad iti vismitaḥ /
ākāśavācācoktaṃ vai viṣādaṃ tyajaputraka // RKS_20.43 //

pañcabrahmeśvaraṃ nāma liṅgam etat mahāsura /
ākāśavacanaṃ śrutvā namaskṛtya divaṃ yayau // RKS_20.44 //

pañcabrahmeśvaraṃ liṅgaṃ liṅgaṃ puṣpeśvaraṃ tathā /
tṛtīyaṃ tu tathā viddhi liṅgaṃ vai sthaṇḍileśvaram // RKS_20.45 //

nitye naimittike kārye grahaṇe candrasūryayoḥ /
śraddhayā saṅgame snātvā liṅgatritayapūjanāt // RKS_20.46 //

gacchanti pitaraḥ svargaṃ havirdānādibhir yathā /
manvantaraśataṃ yāvan modate brahmaṇaḥ pure // RKS_20.47 //

narmadāyāpyabhāge tu gopyaliṅgaṃ vyavasthitam /
brahmahatyādikaṃ pāpaṃ saptarātreṇa naśyati // RKS_20.48 //

tvaṣṭā pūṣeti vikhyātau balinau brahmarākṣasau /
vajreṇa svena śakreṇa hatau tau sindhucāriṇau // RKS_20.49 //

buddhvā brahmādibhirdevair brahmahā tveṣa vāsavaḥ /
indrāṇyā caiva saṃtyaktaḥ sarvaiḥ suragaṇais tathā // RKS_20.50 //

brahmahatyā samāyuktaḥ samprāpto vai himālayam /
candrahīnā yathā rātrir anādityaṃ yathā nabhaḥ // RKS_20.51 //

iyamābhāti vai tadvac chakrahīnā 'marāvatī /
tato devagaṇaiḥ sarvaiḥ preṣito havyavāhanaḥ // RKS_20.52 //

śakrasyānveṣaṇārthāya kṛśāno gamyatāṃ tvayā /
jale dṛṣṭvā nivartyā 'tha devatās saṃnyavedayat // RKS_20.53 //

tatas saṃpreṣito devaiḥ sarvavyāpī prabhañjanaḥ /
sa taṃ praveśayāmāsa provāca tridaśeśvaram // RKS_20.54 //

devānāṃ śāsanād eva samāgacchaṃ ca tvatkṛte /
tamānīya puraṃ divyaṃ brahmaviṣṇupurasmarāḥ // RKS_20.55 //

tato devagaṇāḥ sarve śakreṇa sahitā gatāḥ /
īśāno bhagavān yatra kailāse parvatottame // RKS_20.56 //

namaskṛtya mahādevaṃ surāsuranamaskṛtam /
praviṣṭāṃs tu yathānyāyaṃ papraccha bhagavān haraḥ // RKS_20.57 //

kimāgamanakāryaṃ vaḥ kuto vo bhayamāgatam /

devā ūcuḥ: eṣa tvāṃ prati saṃpraṣṭuṃ devarājaḥ śatakratuḥ // RKS_20.58 //

mokṣaṇaṃ brahmahatyāyāḥ syād yathā vai tathā kuru /

īśvara uvāca: vārāṇasyāṃ kratuṃ ceṣṭvā hayamedhaṃ yathā vidhi // RKS_20.59 //

tīrthayātrākrameṇaiva brahmahatyā praṇaśyati /
namaskṛtya tato devaṃ surāḥ kāśīpuraṃ yayuḥ // RKS_20.60 //

yajñopaskaramādāya tatra ceṣṭo makhottamaḥ /
pauṣkaraṃ naimiṣāraṇyaṃ kurukṣetraṃ tathā punaḥ // RKS_20.61 //

kedāraṃ bhairavaṃ tīrthaṃ gaṅgāsāgarasaṅgamam /
oghatīrthaṃ prayāgaṃ ca prabhāsaṃ śaśibhūṣaṇam // RKS_20.62 //

babhramuḥ sarvatīrthāni pṛthivyāṃ yāni kāni ca /
kṛṣṇamasya śarīrārddhamarddhaṃ gauraṃ nirīkṣya ca // RKS_20.63 //

vismayaṃ paramaṃ jagmuḥ sarve devagaṇās tathā /
vārāṇasīṃ purīṃ gatvā surā vijñāpayanti tam // RKS_20.64 //

antarikṣe purī khyātā vārāṇasyasamā tathā /
pañcakrośāntare tasyā brahmahatyā na sarpati // RKS_20.65 //

purāṇe śrūyate deva devarāja śatakrato /
yāvat tiṣṭhati gaṅgāyāṃ vārāṇasyāṃ samāgame // RKS_20.66 //

na tāvad brahmahatyā tu nirgame punarāviśet /

kāśyuvāca: nāhaṃ samarthā haraṇe muktvā kācit tu kalpagām // RKS_20.67 //

brahmahatyā yathā naśyed upadeśaṃ dadāmi te /
śāṇḍilyā narmadāyoge yāmye bhāge tu nārmade // RKS_20.68 //

tatra snātvā mahārāja trīṇi liṅgāni cārcayet /
pañcabrahmeśvaraṃ devaṃ puṣpeśvaram athāparam // RKS_20.69 //

tṛtīyaṃ tu tathā śakraliṅgaṃ caiva sthaṇḍileśvaram /
śivena kīrtitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca // RKS_20.70 //

kāśīpuryā vacaḥ śrutvā devadevaḥ śatakratuḥ /
taṃ deśaṃ samanuprāpya sarvaṃ snānādikaṃ vyadhāt // RKS_20.71 //

tat kṣaṇād divyadehaś ca sūryasaṃkramaṇaṃ yayau /
śarīrāt tasya nirgatya brahmahatyā ha vāsavam // RKS_20.72 //

asya tīrthasya māhātmyād ekahatyā tavaiva kā /
brahmahatyāsahasraṃ hi tamaḥ sūryodaye yathā // RKS_20.73 //

tīrthe 'smin na viśeddhatyā yojanāni caturdaśa /
etasminn antare śakraṃ pratyakṣaṃ prāha kalpagā // RKS_20.74 //

śivam astu mahārāja svagṛhaṃ yāhi sāmpratam /
iti tasyā vacaḥ śrutvā namaskṛtya tu narmadām // RKS_20.75 //

divyaṃ yānaṃ samārūḍho mudā paramayā yutaḥ /
apsarogaṇasaṃkīrṇaṃ siddhagandharvasevitam // RKS_20.76 //

tatrārūḍhaḥ surapatir yathāpūrvaṃ tathaiva ca /
dhṛtadivyātapatras tu vījyamāno 'psarogaṇaiḥ // RKS_20.77 //

stūyamānaḥ suragaṇaiḥ praviveśāmarāvatīm /
śivena kathitaṃ hy etat pārvatyāḥ ṣaṇmukhasya ca // RKS_20.78 //

mayā tu kathitaṃ rājaṃs tava brahmarṣipūrvakam // RKS_20.79 //

iti śrīskandapurāṇe revākhaṇḍe brahmahatyāchedano nāma viṃśo 'dhyāyaḥ ||

RKS adhyāya 21

yudhiṣṭhira uvāca:
bhūyaścecchāmy ahaṃ śrotuṃ narmadātīrthakīrtanam /
tṛptiṃ naivādhigacchāmi śṛṇvannapi mahāmune // RKS_21.1 //

idānīṃ śrotum icchāmi revākubjāsamāgamam /
ākhyānasahitaṃ brahman kathayasva prasādataḥ // RKS_21.2 //

kubjikā karmaṇā kena triṣu lokeṣu viśrutā /
etannastvaṃ paraṃ brahman saṃśayaṃ chettumarhasi // RKS_21.3 //

mārkaṇḍeya uvāca:
śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
kathitāmīśvareṇaiva pārvatyāḥ ṣaṇmukhasya me // RKS_21.4 //

ṛṣīṇāṃ brahmamukhyānāṃ gaṇānāṃ cānucāriṇām /
nānāṛkṣāṇi sūryasya jagadudyotakāriṇaḥ // RKS_21.5 //

śaśisūryopagamane tārā bhānti nabhastale /
nānyā payasvinī śaktā saṃsārārṇavatāraṇe // RKS_21.6 //

pitṛdevamanuṣyāṇāṃ muktvā caiva tu kalpagām /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_21.7 //

cāndrāyaṇasahasraṃ ca brahmakūrcāyutaṃ tathā /
narmadātoyapānena tulyaṃ bhavati vā na vā // RKS_21.8 //

tilodakapradānena pitṝṇāṃ prītirakṣayā /
gāyanti pitaro gāthā tathaiva ca pitāmahāḥ // RKS_21.9 //

mātāmahādyāḥ satataṃ sarva eva parasparam /
api syāt svakule 'smākaṃ putraḥ paramadhārmikaḥ // RKS_21.10 //

havis tilayutaṃ dadyād yo revāsalilārcitam /
varṣalakṣaṃ tathā tena tṛptā yāmaḥ parāṃ gatim // RKS_21.11 //

yajñakriyā kṛtā tena samagrā bhūridakṣiṇā /
etat te kathitaṃ rājaṃ śivenokta yathā purā // RKS_21.12 //

svārociṣe 'ntare prāpte ādikalpe kṛte yuge /
mā gayāṃ gaccha kaunteya mā gaṅgāṃ mā sarasvatīm // RKS_21.13 //

tatra gaccha nṛpaśreṣṭha yatra kubjā sanarmadā /
vārāṇasīṃ prayāgaṃ ca gaṅgāsāgarasaṅgamam // RKS_21.14 //

kedāraṃ kanakhalaṃ ca prabhāsaṃ śaśibhūṣaṇam /
hariścandrapuraṃ cāndraṃ śrīśailaṃ tripurāntakam // RKS_21.15 //

māhendra malayaṃ caiva gokarṇaṃ ca mahābalam /
kālañjaraṃ nīlakaṇṭhaṃ tryambakaṃ dhūtakilbiṣam // RKS_21.16 //

rudrakoṭiṃ himasthānaṃ bhairavaṃ ca mahāpatham /
tīrthāny etāni cānyāni kalāṃ nārhanti ṣoḍaśīm // RKS_21.17 //

nānātīrthasahasrāṇi purāṇe kīrtitāni ca /
brahmaviṣṇuśivoktaṃ hi tatpramāṇaṃ hi siddhaye // RKS_21.18 //

some prasiddhā 'māvāsyā revākubjāsamāgame /
eraṇḍyāṃ caṇḍavegāyāṃ revayā saha saṃgame // RKS_21.19 //

rājan darśe yadā somaḥ saṃviśed ravimaṇḍale /
vyatīpāte ca saṃkrāntau vaidhṛtau viṣuve tathā // RKS_21.20 //

dakṣottarāyaṇe caiva ṣaḍaśītimukhe tathā /
darśe syād viṃśatiguṇaṃ vyatīpāte samāṃ śataḥ // RKS_21.21 //

saṃkrame vaidhṛtau rājaṃ chatārdhaṃ parikīrtitam /
amāsomasamāyoge rāhusomasamāgame // RKS_21.22 //

kurukṣetrāc chataguṇaṃ puṇyam āha śivaḥ svayam /
bilvāmrakaṃ siddhaliṅgaṃ brahmahatyāvyapohanam // RKS_21.23 //

darśanāt sparśanāt tasya śivaloke mahīyate /
kubjeśvaraṃ tathaivānyat na tat paśyanti mānavāḥ // RKS_21.24 //

narmadākubjikāmadhye nāgakanyābhir arcyate /
svārociṣe 'ntare prāpte ādikalpe kṛte yuge // RKS_21.25 //

kālāgnirudrasaṃkāśaṃ bhittvā pātālasaṅgamam /
sūryakoṭisamaprakhyaṃ pradīptajvalanaprabham // RKS_21.26 //

utthitaṃ kalpagāmadhye devā 'vāhanakāmyayā /
oṃkārasya yavaikena hīnaṃ liṅgaṃ nṛpottama // RKS_21.27 //

pṛthivyāṃ yāni tīrthāni loke 'smin sacarācare /
hīnān yasmād yavārddhena satyam etac chivoditam // RKS_21.28 //

tatra yas tyajati prāṇānamāsomasamāgame /
divyayānasamārūḍhaḥ stūyamāno 'psarogaṇaiḥ // RKS_21.29 //

dhṛtadivyātapatras tu sarvālaṅkārabhūṣitaḥ /
triṃśacchatasahasrāṇi vasec chivapure śubhe // RKS_21.30 //

tyajeddhi tatra yaḥ prāṇān na vaśaḥ svavaśo 'pi vā /
daśavarṣasahasrāṇi rājā vidyādhare pure // RKS_21.31 //

rantidevaś cakravartī śakratulyo mahīpatiḥ /
ayodhyādhipatiḥ śrīmān sarvadharmabhṛtāṃ varaḥ // RKS_21.32 //

kaṇvāśramapade ramye surāsuraniṣevite /
ākhyānasahitaṃ rājaṃ chṛṇu veda yathākramam // RKS_21.33 //

tīrthasaṃkhyāpramāṇaṃ ca itihāsaṃ purātanam /
haranti ke ca kārttikyāṃ kailāse parvatottame // RKS_21.34 //

brahmādayo gatās tatra viṣṇuśakrapurogamāḥ /
umayā sahito rudro gaṇakoṭisamanvitaḥ // RKS_21.35 //

nandiskandamahākālasurāsuraniṣevitaḥ /
saritaḥ sāgarāḥ śailās tīrthānāṃ koṭayas tathā // RKS_21.36 //

teṣāṃ madhye samutthāya skando vacanam abravīt /
kasyaitāni vimānāni dīvyante divi śaṅkara // RKS_21.37 //

sāptabhaumā gṛhā ramyā hemaprākāratoraṇāḥ /
gītanṛtyaninādena kāminīnāṃ manoharāḥ // RKS_21.38 //

īśvara uvāca:
śṛṇu skanda mahābhāga kathyamānaṃ yathoditam /
tīrthadānaprabhāveṇa tīrthajyeṣṭhakrameṇa tu // RKS_21.39 //

ye mṛtā narmadātīre parvate 'marakaṇṭake /
māheśvarāditīrtheṣu bhṛgukacchāvasānataḥ // RKS_21.40 //

imāni yāni tīrthāni liṅgamūrtidharāṇi ca /
saritaścāpi gaṅgādyās tāsu dānaprabhāvataḥ // RKS_21.41 //

etat te kathitaṃ skanda harmyās santi samuddhṛtāḥ /

mārkaṇḍeya uvāca: evaṃ purā mahārāja kailāse parvatottame // RKS_21.42 //

brahmā papraccha tīrthānāṃ śaṅkaraṃ vidhipūrvakam /
devakhātāni sarvāṇi saritaḥ sāgarās tathā // RKS_21.43 //

nadyaḥ sarvāś ca bhūpṛṣṭhe gaṅgādyā girisambhavāḥ /
uttamāḥ katicid deva kathayasva prasādataḥ // RKS_21.44 //

hara uvāca:
kathayāmi paraṃ tīrthaṃ pavitraṃ pāpanāśanam /
kautukena tvayā pṛṣṭā nadīnāmuttamā nadī // RKS_21.45 //

sarvāsāṃ saritāṃ madhya uttamā saptakalpagā /
sarveṣāṃ jananī ceha nadī trailokyasundarī // RKS_21.46 //

brahmovāca:
surasindhuṃ parityajya narmadā varṇyate katham /
viruddhaṃ sarvalokānāṃ devānāṃ ca viśeṣataḥ // RKS_21.47 //

brahmaṇas tu vacaḥ śrutvā agastyo vākyam abravīt /
madhye pade niyuktaś ca vaktum eva na yujyate // RKS_21.48 //

dharmāḥ sarve vedamūlā brāhmaṇā vedasambhavāḥ /
vedahīnā na sidhyanti yajñadānavidhikriyāḥ // RKS_21.49 //

svayambhūr bhagavāṃ chambhuḥ śambhuś ca bhagavān hariḥ /
vedāś ca bhagavāṃ chambhuḥ kalpagā śambhusambhavā // RKS_21.50 //

avyaktāvyaktarūpeṇa jagataḥ kāraṇecchayā /
saṃhārasṛṣṭirūpeṇa pralayotpattikāriṇī // RKS_21.51 //

bhagīrathaneminītā hariṇā 'trāvatāritā /
gaṅgā sā jahnunā pītā muninā culukena ca // RKS_21.52 //

kruddhaḥ pītvā munistāṃ tu sthito dhyānaparāyaṇaḥ /
divyaṃ varṣasahasraṃ tu sā tu tasyodare sthitā // RKS_21.53 //

vismayo devatānāṃ hi samāpede kutūhalam /
brahmādyā devatāḥ sarvā gatvā tasyāśramaṃ prati // RKS_21.54 //

śāpaśaṅkākulātmāno muniṃ vijñāpayanti te /
mahānadīṃ mune muñca pavitrāṃ pāpanāśinīm // RKS_21.55 //

martye vahatu sā nityaṃ lokasantāpahāriṇī /
devatā ṛṣiproktena muktā tena mahānadī // RKS_21.56 //

muktā tu jahnunā tatra tena sā jāhnavī smṛtā /
sā tu kiṃ varṇyate brahman pītāyā jahnunā purā // RKS_21.57 //

mayā culukamātreṇa śoṣitāḥ saptasāgarāḥ /
hariś ca bhagavān śambhuś śambhuś ca bhagavān iti // RKS_21.58 //

vindhyaḥ saptaśailarājo narmadāyāḥ prabhāvataḥ /
tenoddhatā devamārgā vartamānāni vāritāḥ // RKS_21.59 //

yajñaparvataparyaṅkāvubhau vindhyastau purā /
mayā nivāritau buddhyā devamārga pravṛttaye // RKS_21.60 //

evaṃ vigarhito brahmā saṃvādena parasparam /
tatas tuṣṭāḥ surāḥ sarve hy agastyaṃ prati bhārata // RKS_21.61 //

devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca /
iti te kathito rājann itihāsaḥ purātanaḥ // RKS_21.62 //

iti śrīskandapurāṇe revākhaṇḍe kubjāmāhātmya ekaviṃśo 'dhyāyaḥ ||

RKS adhyāya 22

yudhiṣṭhira uvāca:
kathaṃ nivartito yajño rantidevasya dhīmataḥ /
kaṇvāśramapade ramye revākubjāsamāgame // RKS_22.1 //

nikhilaṃ śrotumicchāmi kathayasva śivoditam /

mārkaṇḍeya uvāca: śṛṇvantu munayaḥ sarve śrotukāmās samāgamam // RKS_22.2 //

mayā khyātam idaṃ puṇyam itihāsaṃ purātanam /
śaṇḍāmarko 'tha rājarṣir mānaso brahmaṇaḥ sutaḥ // RKS_22.3 //

sūryatejaḥ samaprakhyas tejasā prajvalann iva /
brahmiṣṭhaḥ satyavādī ca vedavedāṅgapāragaḥ // RKS_22.4 //

brahmacārī jitakrodhaḥ sarvabhūtahite rataḥ /
ṣaḍaśītisahasrāṇi munīnāṃ dīptatejasām // RKS_22.5 //

tapastatraiva tapyante mokṣopāyavicintakāḥ /
kandamūlaphalāhārā jalāhārās tathā pare // RKS_22.6 //

māsopavāsinaś cānye tathā pakṣopavāsinaḥ /
caranti ke sāntapanaṃ prājāpatyaṃ tathaiva ca // RKS_22.7 //

cāndrāyaṇaparāś cānye brahmakūrcās tathāpare /
śaṇḍāmarkāśritāḥ sarve sarveṣāṃ gurur eva ca // RKS_22.8 //

vedadhvanitanirghoṣair divaṃ bhūmiṃ vyanādayan /
nirdhūmo jvalanas tatra hūyamāno hutāśanaḥ // RKS_22.9 //

kāmakrodhavinirmuktair brahmacārijitendriyaiḥ /
śaṇḍāmarkāśramaṃ divyaṃ yuktaṃ brahmasamadvijaiḥ // RKS_22.10 //

tathākāmaphalair vṛkṣaiḥ puṣpitais tvatiśobhitam /
sarvāśramaguruś cāsīd rantidevo mahīpatiḥ // RKS_22.11 //

śāsitā dharaṇī tena saśailavanakānanā /
na narāḥ śokamātsaryarogadāridryaduḥkhitāḥ // RKS_22.12 //

cirāyuṣaḥ prajāḥ sarvā dhanadhānyasamākulāḥ /
svayaṃ kāmadughā gāvaḥ pṛthivī sasyaśālinī // RKS_22.13 //

kauśeyaṃ paṭṭasūtraṃ ca sarveṣāṃ vimalaṃ citam /
parjanyaḥ kāmavarṣī ca kāle kāle ṛtāvṛtau // RKS_22.14 //

nānā purāṇi ramyāṇi hemaratnānvitāni ca /
nānā cāmaramālā ca hemaratnāvagaṇṭhitā // RKS_22.15 //

kiṅkiṇījālasaṃchannā maṇimālāvilambitā /
budbudair ardhacandraiś ca pārijātakadambakaiḥ // RKS_22.16 //

gopuraiś ca mahādivyair nānānakanināditā /
nāṭyaharmyaiś ca saṅgītair vicitrakusumāvṛtaiḥ // RKS_22.17 //

bhūmir hemamayī caiva cārcitā yatra saṃcitaiḥ /
prāsādaś ca mahāratnair devadevasya śūlinaḥ // RKS_22.18 //

merumandarakailāse yādṛśaś ca virājate /
nānāratnaśilābhiś ca anekaśikharotkaraiḥ // RKS_22.19 //

candraśālāgavākṣaiś ca ratnamālāvibhūṣitaiḥ /
śatārdhasāptabhaumaiś ca tathaivāyutabhūmikaiḥ // RKS_22.20 //

candrānanapatākābhir yajñaiś cāpi virājitā /
evaṃ vidhā nṛpaśreṣṭha sarvaśobhā samanvitā // RKS_22.21 //

rantidevasya rājarṣer ayodhyānagarī śubhā /
itthaṃ śaśāsa dharaṇīṃ yathā śakrastriviṣṭapam // RKS_22.22 //

nṛpo yāgasahasraiś ca bhūmipṛṣṭhaṃ dadāha saḥ /
purodhasaṃ vaśiṣṭhaṃ ca papraccha munisattamam // RKS_22.23 //

kasmiṃs tīrthe tu nirvighnā yajñasiddhir mahāmune /
iti tasya vacaḥ śrutvā rājarṣer munisattamaḥ // RKS_22.24 //

uvāca rantidevaṃ ca vaśiṣṭho brahmavittamaḥ /
durvāsāḥ kaśyapo gargo nāradaḥ parvataḥ kratuḥ // RKS_22.25 //

agniś ca śaunakaś caiva bṛhaspatir athāṅgirāḥ /
bhṛgur atris tathā vatsyaḥ pulastyaḥ pulahastathā // RKS_22.26 //

kāśyapo gālavaś caiva ṛṣyaśṛṅgo vibhāṇḍakaḥ /
ahaṃ ca munayaś caite munayo brahmavarcasaḥ // RKS_22.27 //

sarveṣāṃ matamevaṃ vai mama caiva narādhipa /
anyatīrthāt paraṃ tīrthaṃ purāṇe parikīrtitam // RKS_22.28 //

koṭikoṭiguṇaṃ puṇyaṃ kalpagā yatra vartate /
evam eveti taṃ brūyāt satyam etat tvayoditam // RKS_22.29 //

tataścājñāpayām āsa bhṛtyāmātyapurodhasaḥ /
yajñopaskarasambhāraḥ śīghram eva vidhīyatām // RKS_22.30 //

ādideśa tato dūtān nānādeśeṣu satvarān /
ghoṣaṇā kriyatāṃ rāṣṭre samāgacchantu bhūmipāḥ // RKS_22.31 //

āgatās te tataḥ sarve rantidevasya śāsanāt /
yathā vibhavaśobhāḍhyāḥ śakratulyā mahībhṛtaḥ // RKS_22.32 //

gāvaś ca daśalakṣāṇi savatsāś ca payasvinīḥ /
hemabhārairbhūṣitāś ca kāmadhenupayasvinīḥ // RKS_22.33 //

lakṣamekaṃ hayānāṃ tu ayutaṃ dantināṃ tathā /
maṇimāṇikyaratnānāṃ tatra saṃkhyā na vidyate // RKS_22.34 //

anekāni sahasrāṇi karabhānāṃ ca bhārata /
divyayānaṃ samāruhya sāntaḥpuraparicchadaḥ // RKS_22.35 //

nānātūryair gītavādyair mekalātīram āgataḥ /
tatra maṇḍapakuṇḍāni yajñayūpā hiraṇmayāḥ // RKS_22.36 //

nānābhakṣāṇi bhojyāni pakvāni vividhāni ca /
nānābharaṇaratnaiś ca brāhmaṇāḥ samalaṃkṛtāḥ // RKS_22.37 //

yajñadīkṣāṃ ca jagrāha patnyā saha narādhipaḥ /
tataḥ pravartito yajño revātīre suśobhane // RKS_22.38 //

tatra jvalati nirdhūmaḥ pratyakṣo havyavāhanaḥ /
brahmaśakrādayo devā lokapālā marudgaṇāḥ // RKS_22.39 //

viśvedevāś ca sādhyāś ca vasavaścandrabhāskarau /
saritaḥ sāgarāḥ śailāḥ sarvatīrthāni cāpagā // RKS_22.40 //

mātaraḥ siddhagandharvāḥ sayakṣoragarākṣasāḥ /
umayā sahito rudro viṣṇuś caiva sureśvaraḥ // RKS_22.41 //

sarveṣā yajñabhāgāṃś ca pṛthak pṛthag akalpayat /
etasminn antare rājan vedadhvani niveditam // RKS_22.42 //

vismitā hyabhavan sarve śrutvā smṛtibhayānakam /
dānavā balavanto 'dya te krauñcapuravāsinaḥ // RKS_22.43 //

mahābāhuḥ subāhuś ca daityakoṭisamāvṛtāḥ /
āgatā narmadā tīre sabhṛtyabalavāhanāḥ // RKS_22.44 //

dakṣiṇāṃ diśamāśritya yajñavighnaṃ vicakrire /
brahmādyā munayaḥ sarve bhayatrastāś ca kampire // RKS_22.45 //

uvāca vacanaṃ brahmā devatulyaṃ purodhasam /
mayā vidhir vismṛtaś ca mantrādīnāṃ mahābhayāt // RKS_22.46 //

uvāca rantidevaṃ ca yajñadhvaṃsaṃ nivāraya /
brahmiṣṭhas tad vacaḥ śrutvā rantidevo mahīpatiḥ // RKS_22.47 //

yadi me vidyate satyaṃ śivabhaktiparā matiḥ /
daityarākṣasaduṣṭāś ca ye cānye vighnakārakāḥ // RKS_22.48 //

sarve te vilayaṃ yānti tamaḥ sūryodaye yathā /
paśyantu mama sāmarthyaṃ devā vigatakalmaṣāḥ // RKS_22.49 //

evamuktvā tato rājan kuśāgreṇa tu nārmadaḥ /
pravāho duṣṭarakṣārthaṃ dakṣiṇasyāṃ prakalpitaḥ // RKS_22.50 //

viṣṇuś caiva smṛtas tatra śaṅkhacakragadādharaḥ /
uttare devayānasya pravāhaḥ parikalpitaḥ // RKS_22.51 //

evaṃ kṛtvā tu ghoreṇa devamantreṇa suvrataḥ /
juhāvāhavanīye tu kuṇḍe bilvāmravetasam // RKS_22.52 //

tasmāt samutthitaṃ liṅgaṃ jvalat kālānalaprabham /
nānto nādir na madhyaṃ ca tasya liṅgasya bhārata // RKS_22.53 //

tataḥ surāsurāḥ sarve cakruḥ stotram idaṃ puraḥ /
oṃ namo bhuvaneśāya ādideva namo 'stu te // RKS_22.54 //

carācarakhyāpakāya sṛṣṭisaṃhārakāriṇe /
stotraṃ śrutvā mahādevaḥ śāntarūpo jagat patiḥ // RKS_22.55 //

babhūva paramaprītaś carācaragurus tadā /
tad dṛṣṭvā tādṛśaṃ karma rantidevasya dhīmataḥ // RKS_22.56 //

āgatya dānavādhīśo rantidevamapūjayat /
ādeśo dīyatāṃ mahyaṃ kiṃ karomīti cābravīt // RKS_22.57 //

uvāca vacanaṃ rājā prahasann iva bhārata /
ātithyakāle samprāpte yajñabhāgaṃ vadāmi te // RKS_22.58 //

devānāṃ yajñabhāṃgaṃ ca dānavānāṃ ca sarvaśaḥ /
parikalpya yathānyāyaṃ mudā paramayā yutaḥ // RKS_22.59 //

svaṃ svaṃ yānaṃ samāruhya dānavās te ca sarvaśaḥ /
liṅgaṃ bilvāmrakaṃ nāma juṣṭaṃ daivair jagat pateḥ // RKS_22.60 //

namaskṛtya mahādevaṃ rantidevaṃ pratuṣṭuvuḥ /
tataḥ pramuditā devā rantidevam apūjayan // RKS_22.61 //

umayā saha deveśaṃ gaṇakoṭisamanvitam /
brahmā viṣṇuś ca devāś ca varaṃ dattvā divaṃ yayuḥ // RKS_22.62 //

gateṣu teṣu deveṣu rantidevaḥ puraṃ yayau /
kadācid vṛtrahā tatra brahmahatyāsamāvṛtaḥ // RKS_22.63 //

revākubjāsamāyoge sarvaṃ snānādikaṃ vyadhāt /
tatkṣaṇād divyadehas tu sūryasaṃkāśatejasaḥ // RKS_22.64 //

śarīrāt tasya nirgatya brahmahatyāha vāsavam /
asya tīrthasya māhātmyād ekahatyā tavaiva kā // RKS_22.65 //

brahmahatyāsahasraṃ hi tamaḥ sūryodaye yathā /
tīrthe 'smin vinaśed yāvad yojanāni caturdaśa // RKS_22.66 //

etasminn antare śakraṃ pratyakṣaṃ prāha kalpagā /
śāntis te 'stu mahābhāga yatheṣṭaṃ gaccha sāmpratam // RKS_22.67 //

iti tasyā vacaḥ śrutvā tāṃ namaskṛtya kalpagām /
divyayānaṃ samāruhya mudā paramayā yutaḥ // RKS_22.68 //

apsarogaṇasaṃyuktaṃ divyagandharvanāditam /
tatrārūḍhaḥ surapatir yathā pūrvaṃ tathaiva saḥ // RKS_22.69 //

dhṛtadivyātapatras tu vījyamāno 'psarogaṇaiḥ /
stūyamānaḥ suragaṇaiḥ praviveśāmarāvatīm // RKS_22.70 //

śivena kathitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca /
mayā ca kathitaṃ rājaṃs tava brahmarṣipūrvakam // RKS_22.71 //

iti śrīskandapurāṇe revākhaṇḍe bilvāmrakotpattivarṇano nāma dvāviṃśo 'dhyāyaḥ ||

RKS adhyāya 23

mārkaṇḍeya uvāca:
harikeśa iti khyātaḥ śālagrāme dvijottamaḥ /
śiloñchavṛttirdharmātmā satyavrataparāyaṇaḥ // RKS_23.1 //

brāhmaṇī suvratā tasya dharmapatnī yaśasvinī /
pativratā mahābhāgā patiśuśrūṣaṇe ratā // RKS_23.2 //

kāle ṛtumatī sā tu ṛtugāmī ca sa dvijaḥ /
tasya putraśataṃ jajñe kapilāpuram āśritam // RKS_23.3 //

śiloñchavṛttiyogena prasthamekamupārjayat /
kṣutkṣāmāḥ te ca śiśavo rudanti karuṇaṃ tataḥ // RKS_23.4 //

śiśūn bubhukṣitān dṛṣṭvā mātā śokārtivihvalā /
garhayantī suduḥkhārtā brāhmaṇī patim abravīt // RKS_23.5 //

vṛddhau ca mātāpitarau sādhvī bhāryā sutaḥ śiśuḥ /
bharaṇīyāḥ prayatnena eṣa dharmaḥ sanātanaḥ // RKS_23.6 //

bharaṇaṃ poṣyavargasya putrāṇāṃ ca viśeṣataḥ /
etac chrutvā tu vacanaṃ brāhmaṇyāḥ śokavihvalaḥ // RKS_23.7 //

harikeśo 'bravīd vākyaṃ brāhmaṇīṃ prati bhārata /
na mayā saṃcitaṃ dhānyaṃ na vittaṃ gṛhamedhinā // RKS_23.8 //

grāme grāme bhikṣayitvā savibhāgaṃ pṛthak pṛthak /
dadāmi paramaṃ dhānyaṃ nānyāṃ vṛttiṃ tu kāraye // RKS_23.9 //

brāhmaṇy uvāca:
bālahatyāsamaṃ pāpaṃ bāle vṛddhe kṣudhārdite /
tasmāt pratigrahaṃ kṛtvā bhartavyā mama putrakāḥ // RKS_23.10 //

putreṇa lokaṃ jayati putreṇa sukhamedhate /
putreṇa svargam āpnoti pitṝṇāṃ paramā gatiḥ // RKS_23.11 //

ambarīṣasya nṛpater ayodhyādhipateḥ kila /
vartamāne mahāyajñe kurukṣetre dvijottamāḥ // RKS_23.12 //

gatāś ca brāhmaṇās tatra pratigrahajighṛkṣayā /
gāḥ kāṃcanaṃ dhanaṃ prāpya śālagrāmanivāsinaḥ // RKS_23.13 //

nānābharaṇaśobhāḍhyā āgatāḥ samalaṃkṛtāḥ /
yāhi yatra dvijāḥ sarve śālagrāmanivāsinaḥ // RKS_23.14 //

sutārthaṃ harikeśo 'tha rakṣite kurujāṅgale /
ambarīṣasya nṛpater vartamāne mahāmakhe // RKS_23.15 //

gṛhītvā brāhmaṇīṃ putrān kurukṣetraṃ jagāma ha /
praviṣṭaścādhvare tasmin yatra te santi ṛtvijaḥ // RKS_23.16 //

brahmaghoṣasvareṇaiva sa dṛṣṭvā divi devatāḥ /
yamo 'ṅgirāmunir viṣṇurvaśiṣṭho dakṣa eva ca // RKS_23.17 //

bṛhadviṣṇuḥ prasannātmā śātātapaparāśarau /
āpastambośanovyāsāḥ kātyāyanabṛhaspatī // RKS_23.18 //

hārītaḥ śaṅkhalikhitau yājñavalkyo 'tha gautamaḥ /
durvāsāḥ kāśyapo gargo bhāradvājo 'trireva ca // RKS_23.19 //

nāradaḥ parvataś caiva pulastyaḥ pulahaḥ kratuḥ /
vibhāṇḍako bhṛguś caiva śākaṭo bādarāyaṇaḥ // RKS_23.20 //

bālakhilyā brahmaputrā brahmatejo vapurdharāḥ /
aṣṭāśītisahasrāṇi brahmadaṇḍaṃ samāruhan // RKS_23.21 //

ambarīṣo mahārāja dṛṣṭvā brāhmaṇapuṅgavam /
brahmarṣīṃs tān namaskṛtya arghapādyair apūjayat // RKS_23.22 //

kimarthamāgato viprasabhāryaḥ sahaputrakaiḥ /
anugraham imaṃ manye yanmāṃ vadasi suvrata // RKS_23.23 //

ātithyakāle samprāpto yācayasva yathocitam /

brāhmaṇa uvāca: vittaṃ varṣaśataṃ yāvadekaikāya sutāya me // RKS_23.24 //

tvaṃ dehi jīvanāyāśa homadhenuṃ tathottamām /
ayutaṃ tu gavāṃ bhūpa hemabhārapariṣkṛtam // RKS_23.25 //

koṭimekāṃ hiraṇyasya vastrabhūṣaṇamuttamam /
iti tasya vacaḥ śrutvā dvijasya pṛthivīpatiḥ // RKS_23.26 //

śraddhayā parayā yuktaḥ sarvaṃ dattvā yathoditam /
śālagrāmapadaṃ yānaiḥ śīghraṃ prāveśayat tataḥ // RKS_23.27 //

kratum iṣṭvā sa rājarṣir mumude devavac ciram /
nānāvidhān sa bhuktvā 'tha bhogān patnīsutaiḥ saha // RKS_23.28 //

kālāntare tataḥ prāpte ṛṣir mṛtyuvaśaṃ gataḥ /
marudeśe nirudake brahmarakṣastvamāgataḥ // RKS_23.29 //

rājapratigrahād duṣṭāt punarjanma na vidyate /
brāhmaṇyaṃ yaḥ parityajya dravyalobhena mohitaḥ // RKS_23.30 //

viṣayāmiṣalubdhas tu kuryād rāja pratigraham /
narake raurave ghore tasyeha patanaṃ dhruvam // RKS_23.31 //

vṛkṣādāvāgninā dagdhāḥ prarohanti vanāgame /
rājapratigrahād dagdhā na prarohanti karhicit // RKS_23.32 //

śocanti pūrva janmāni anyajanmakṛtāni ca /
bhāryāputrakṛtenaiva gato 'haṃ narakārṇavam // RKS_23.33 //

evam uktvā kurukṣetraṃ putradārādibhiḥ saha /
tatra dvādaśavarṣāṇi uṣitvā sububhukṣitaḥ // RKS_23.34 //

ucchiṣṭaṃ kaśmalaṃ bhuṅkte rākṣasīṃ yonimāśritaḥ /
vārāṇasīṃ prayāgaṃ tu puṣkaraṃ naimiṣaṃ tathā // RKS_23.35 //

gaṅgāsāgarasam bhedaṃ kṣetraṃ kanakhalaṃ tathā /
kedāraṃ ca mahāpuṇyaṃ prabhāsaṃ śaśibhūṣaṇam // RKS_23.36 //

aṭitvā sarvatīrthāni pāpayonirato nṛpa /
cintayāmāsa dehaṃ me na nivṛttaṃ kathaṃcana // RKS_23.37 //

tasmāt pāpaviśaddhyarthaṃ praviśāmi hutāśanam /
bhāryā tasya saputrā vai bhartāraṃ suvratā 'bravīt // RKS_23.38 //

kiṃcid vijñāpayāmi tvāṃ yadi māṃ manyase vibho /
kṣaṇamātreṇa duḥkhena sādhayāmi sukhaṃ bahu // RKS_23.39 //

brāhmaṇasya hi dharmo 'yaṃ sarvas tad vahṇisādhanena /
tatsamāhṛtya dārūṇi pradīpya ca hutāśanam // RKS_23.40 //

ahaṃ viśāmyavidhavā bhartāraṃ prathamaṃ drutam /
na paśyāmi patantaṃ vai jvalane dāruṇe bhṛśam // RKS_23.41 //

uktā sā 'kāśavāṇyā ca mā te mṛtyubhayaṃ śubhe /
śrūyatāṃ mama vākyaṃ hi yathā dharmo na hīyate // RKS_23.42 //

kubjārevāsamāyoge brahmarakṣovimokṣaṇam /
tatra snātvā divaṃ yāti bilvāmrakam arcanāt // RKS_23.43 //

labhate brahmalokaṃ ca rakṣoyoneś ca mokṣaṇam /

brahmarākṣasa uvāca: kā 'si tvaṃ ca varārohe kasya cāsi yaśasvini // RKS_23.44 //

anugrahārthaṃ bhūtānāṃ pūrvajanma kṛtaiḥ śubhaiḥ /

ākāśavāṇy uvāca: dhanyā 'haṃ sarvabhūtānāmavyaktāvyaktarūpiṇī // RKS_23.45 //

evamustvā tu sā devī tatraivāntaradhīyata /
putradārānvito natvā harikeśaḥ sureśvaram // RKS_23.46 //

samprāpta sumudāyuktaḥ kubjārevāsamāgamam /
tatra snātvā yathānyāyam arcayitvā maheśvaram // RKS_23.47 //

hutāśanaṃ praviviśuḥ smṛtvā devaṃ hāriṃ haram /
svīyaṃ gṛhamivākleśāḥ kāmakrodhavivarjitāḥ // RKS_23.48 //

tatkṣaṇād divyadehās tu brahmatejovapurdharāḥ /
divyayānaṃ samāruhya brahmalokam avāpnuyuḥ // RKS_23.49 //

putradārasamāyukto harikeśo nṛpottama /
tasya tīrthasya māhātmyād divi dīvyati devavat // RKS_23.50 //

śatamaṣṭottaraṃ tatra liṅgānāṃ puṇyasaṅgame /
mārkaṇḍeśvaram ityekaṃ madhureśvaram eva ca // RKS_23.51 //

śūlapāṇiṃ tathaivānyam agastyeśvaram eva ca /
etāny anyāni caiveha siddhaliṅgāni santi vai // RKS_23.52 //

etat sarvaṃ yathā nyāyaṃ kathitaṃ tava suvrata /
kubjārevāsamāyogaṃ surāsuraniṣevitam // RKS_23.53 //

prātaryaḥ kīrtayed bhaktyā narmadāṃ saptakalpagām /
sarvapāpavinirmuktaḥ sa śaivaṃ labhate puram // RKS_23.54 //

iti śrīskandapurāṇe revākhaṇḍe kubjāmāhātmye trayoviṃśo 'dhyāyaḥ ||

RKS adhyāya 24

yudhiṣṭhira uvāca:
samutpattiṃ ca kubjāyā yasyāṃ vimalamānasāḥ /
sarvapāpavinirmuktā gandharvo ragarākṣasāḥ // RKS_24.1 //

etad vai śrotum icchāmi vistareṇa mahāmune /
kathyatāṃ muniśārdūla samākhyānaṃ purātanam // RKS_24.2 //

mārkaṇḍeya uvāca:
śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
citrāṅgadaḥ śakrasuto gandharvaḥ kāmamohitaḥ // RKS_24.3 //

samālambya kumārīṇāṃ daśalakṣāṇi bhārata /
reme yathecchayā so 'pi paścān muktaś ca kilviṣāt // RKS_24.4 //

ākhyānaṃ kathayiṣyāmi yathāvṛtta purātanam /
suvarṇo nāma gandharvas tasya bhāryā yaśasvinī // RKS_24.5 //

hemagarbheti vikhyātā śakrasyaiva yathā śacī /
sutā tasyāḥ sukāmeti viditānaṅgamohinī // RKS_24.6 //

rūpayauvanasampannā ūḍhā vai dhanadena sā /
gauryārādhanayogena tasyāḥ putro 'py ajāyata // RKS_24.7 //

ketumāla iti khyāto rājā vaidyādhare pure /
śaśirekhā priyā tasya bhārvyā vai rūpaśālinī // RKS_24.8 //

dve kanye janayāmāsa ratiḥ prītirmanorame /
dadau sa kāmadevāya pāṇigrahaṇapūrvakam // RKS_24.9 //

kanyānāṃ daśalakṣāṇi bhūṣaṇair bhūṣitāni ca /
tās tu yānasamārūḍhāḥ kāmarūpā manoramāḥ // RKS_24.10 //

vicitravastrābharaṇā gauryārādhana tat parā /
tāvanna bhujyate tābhis tāmbūlaṃ bhojanādikam // RKS_24.11 //

yāvanna kāryam asmābhir iti saṅkalpamādadhuḥ /
nityaṃ tairyatrikaṃ tās tu cakruḥ sarvā samāhitā // RKS_24.12 //

vasante samanuprāpte draṣṭuṃ prekṣaṇakaṃ purā /
puṣpakeṇa vimānena jagmus tā indramandiram // RKS_24.13 //

krīḍayitvā yathā nyāyaṃ madirāmadavihvalāḥ /
adṛṣṭvaiva bhavānīṃ tāś cakre tāmbūlabhakṣaṇam // RKS_24.14 //

citrāṅgadasya cāpāraṃ rūpaṃ dṛṣṭvā varāṅganāḥ /
mohitā nā 'bhijānanti madironmattamānasāḥ // RKS_24.15 //

taiś cāpi kāmitāḥ sarvā gandharvyo muditānanāḥ /
nānāvidhais tathā kāryaiś cikrīḍurmanmathād divi // RKS_24.16 //

atīte vatsare tās tu gandharvapuramāgatāḥ /
gaurīṃ draṣṭuṃ samājagmur umā māheśvaraṃ puram // RKS_24.17 //

namaskṛtya tato devīm idaṃ vacanam abruvan /
rakṣasvāsmākamīśāni cyutānāṃ niyamāt svakāt // RKS_24.18 //

tataś cukopa devī tān pāpakarmaratān prati /
vratādikaṃ hatā ye ye paradārāvidūṣakāḥ // RKS_24.19 //

apatrapā durācārāḥ sarvalokabahiṣkṛtāḥ /
tad adharmasya pāpasyāniṣkṛtir dharaṇītale // RKS_24.20 //

kumārīṃ kāmayed yas tu kāmalobhena mohitaḥ /
ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ // RKS_24.21 //

etasminn antare rājaṃs tataścaitrāṅgadaḥ stuvan /
praṇamya śirasā devīm idaṃ vacanam abravīt // RKS_24.22 //

śāpasya sa bhayād bhūri vilalāpa narādhipa /
akāryaṃ kṛtam asmābhir gandharvatanayānvitaiḥ // RKS_24.23 //

prāyaścittaṃ kim asyādya pāpasya gada niṣkṛtim /
uvāca vacanaṃ devī gandharvaṃ kāmamohitam // RKS_24.24 //

dharmakriyāviluptasya svargalokacyutasya ca /
kumārīdūṣaṇe pāpaṃ mahatāṃ lomaharṣaṇam // RKS_24.25 //

kumārīdūṣaṇe pāpe niṣkṛtir na vidhīyate /
mama gandharvakanyāś ca madhupānair viḍambitāḥ // RKS_24.26 //

yūyaṃ tv anena pāpena gandharvāḥ kāmamohitāḥ /
kubjāvāmanahīnāṅgā bhaviṣyatha sahasraśaḥ // RKS_24.27 //

divyavarṣasahasraṃ tu martyaloke cariṣyatha /
kanyāvikṛtadoṣeṇa kubjāmarkaṭakānanāḥ // RKS_24.28 //

svakarmakṛtadoṣeṇa pāpaṃ bhuñjantu bhūtale /
eva śaptās tu te devyā sarve martya samāgaman // RKS_24.29 //

śocantaḥ svāni karmāṇi pūrvajanmakṛtāni ca /
babhramuḥ sarvatīrthāni loke caiva carācare // RKS_24.30 //

viṣaṇṇavadanās sarve pāpenā 'nena kārṣitāḥ /
śāpasyā 'ntaṃ na vindanti sarvatīrthān bhramantyapi // RKS_24.31 //

ekaviṃśatilakṣāṇi gandharvāṇi tathā 'nagha /
na devā na ca tīrthāni pāpasyā 'sya viśuddhaye // RKS_24.32 //

nānyad vā yujyate karma muktvā caiva hutāśanam /
karmaṇāṃ doṣadāhena muñcāmaḥ pāpakarmaṇaḥ // RKS_24.33 //

datto 'smākaṃ mahāśāpo pāpamārganivartakaḥ /
etasminn antare prāptaḥ sakuberaḥ purādhipaḥ // RKS_24.34 //

samprāpto naimiṣāraṇye yatra citrāṅgadādayaḥ /
tān dṛṣṭvā so 'bravīd devaḥ kṣaṇamātraṃ pratīkṣata // RKS_24.35 //

umāmāheśvare yāvad vacmi gatvā yathoditam /
evam uktvā yayau devaḥ kailāsaṃ parvatottamam // RKS_24.36 //

sāṣṭāṅgaṃ ca namaskṛtya umayā sahitaṃ haram /
jaya devi sureśāni saṃsārārṇavatāriṇi // RKS_24.37 //

tvayā sṛṣṭam idaṃ sarvaṃ trailokyaṃ sacarācaram /
vyāpinī śaktirūpeṇa sarveṣāṃ prāṇinām api // RKS_24.38 //

ityevam ādibhir vākyair devīṃ tuṣṭāva vāsavaḥ /
stotraiḥ stutā mahādevī śakraṃ vacanam abravīt // RKS_24.39 //

ārtiḥ kā te samutpannā yathārthaṃ kathayasva me /
uvāca vacanaṃ śakraḥ pārvatīṃ prati bhārata // RKS_24.40 //

varadā yadi me devi varaṃ dātuṃ tvam icchasi /
citrāṅgadādipāpasya mokṣaṇaṃ kriyatāṃ śubhe // RKS_24.41 //

devyuvāca:
śivājñā vartate loke pāpasyāsya viśuddhaye /
tasmāt pāpaviśuddhyarthaṃ triṣu lokeṣu viśrutam // RKS_24.42 //

devadevaṃ mahādevaṃ yācasva parameśvaram /
evaṃ devyā vacaḥ śrutvā śakraḥ provāca śaṅkaram // RKS_24.43 //

niṣkṛtis tv asya pāpasya kriyatāṃ vacanāt mama /

śaṅkara uvāca: yajñapākāśramaṃ gatvā mekalātīram āśritam // RKS_24.44 //

yajñaparvatamāsādya vindhyasyaiva sutottamam /
tatra yajñeśvaraṃ devaṃ liṅgaṃ paramasiddhidam // RKS_24.45 //

bilvāmrakaṃ tathā cānyat kalpagā tīram āśritam /
puṇyasthāne tu tatrāsya śāpasyānto bhaviṣyati // RKS_24.46 //

ekaviṃśatilakṣāṇi tatra muktāni saṅgame /
gandharvāṇāṃ mahārāja kubjabhāvam upeyuṣām // RKS_24.47 //

mahānadī nṛpaśreṣṭha kubjā tena prakīrtitā /
divyayānasamārūḍhāḥ stūyamānā marudgaṇaiḥ // RKS_24.48 //

mudā paramayā yuktā gāndharvaṃ lokam āpnuyuḥ /
bilvāmrakaṃ pūjayitvā gandharvā gatakilbiṣāḥ // RKS_24.49 //

yathā pūrvaṃ tathedānī tīrthasyā 'sya prabhāvataḥ /
harṣeṇa mahatā yuktaḥ śakro 'pi tridivālayam // RKS_24.50 //

jagāma tridaśaiḥ sārdhaṃ paripūrṇamanorathaḥ /
ṣaḍasya cottare bhāge ṣaḍasya dakṣiṇe tathā // RKS_24.51 //

evaṃ te kathito rājan revākubjāsamāgamaḥ /
aneke yasya māhātmyāt saṃsiddhiṃ paramāṃ gatāḥ // RKS_24.52 //

śravaṇāt kīrtanād vā 'pi mucyate bhavabandhanāt // RKS_24.53 //

iti śrīskandapurāṇe revākhaṇḍe kubjāmāhātmye citrāṅgadaśāpamocano nāma caturviṃśo 'dhyāyaḥ ||

RKS adhyāya 25

mārkaṇḍeya uvāca:
athānyat kathayiṣyāmi tīrthānāṃ tīrthamuttamam /
sarvapāpaharaṃ divyaṃ svargasopānasannibham // RKS_25.1 //

sapādakoṭitīrthāni pure māheśvare nṛpa /
raudraṃ vāruṇam āsādya krośamātrapramāṇataḥ // RKS_25.2 //

atrāntare mahārāja śivakṣetramudāhṛtam /
prāṇatyāgaṃ ca yaḥ kuryāc chivaloke ca modate // RKS_25.3 //

tiryagyonigatāḥ pāpāḥ kīṭapakṣimṛgādayaḥ /
te 'pi yānti śivasthānaṃ yatra devo maheśvaraḥ // RKS_25.4 //

tilodakapradānena mātṛkāḥ pitṛkās tathā /
pitaras tasya tṛpyanti yāvad ābhūtasamplavam // RKS_25.5 //

tatreṣṭā brahmaṇā pūrvamasaṃkhyeyāṃ makhottamāḥ /
śakraśca devarājratvaṃ tatreṣṭvā samavāptavān // RKS_25.6 //

kārtavīryeṇa tatraiva kṛtaṃ yajñaśataṃ purā /
ayodhyāyāṃ purā rājan yajñadānaparāyaṇaḥ // RKS_25.7 //

ādityasya sutaścāsīt sūryavaṃśe mahīpatiḥ /
jitvā 'surāṃs tathā daityān rakṣogaṇasamanvitān // RKS_25.8 //

manurnāmnā cakravartī śakrādīśād guṇottamaḥ /
purottame na sarpanti mṛtyurogajarās tathā // RKS_25.9 //

śatārddhasāptabhaumaiś ca gṛhair hemamayaiḥ śubhaiḥ /
vāpīkūpataḍāgānāṃ dīrghikānāṃ śatair yutā // RKS_25.10 //

suśobhitā prekṣaṇīyair nānārūpair vilāsibhiḥ /
veṇuvīṇādhvaniyutā nānāvādyaiḥ sahasraśaḥ // RKS_25.11 //

alakeva kuberasya śakrasyevāmarāvatī /
purī virājate tadvad ayodhyā devanirmitā // RKS_25.12 //

lakṣāṇi dve ca sārdhāṇi prajā jīvanti tatra ca /
tatraiva vaṃśe rājarṣīr abhūt paramadhārmikaḥ // RKS_25.13 //

nānāmakhasahasrair yo dadāha pṛthivīm imām /
na tad deśo na tat tīrthaṃ na tad rāṣṭaṃ na cāśramaḥ // RKS_25.14 //

neṣṭaṃ yatra mahāyajñaiḥ sālaṅkāyanabhūbhṛtā /
sasyamālādhṛtā pṛthvī dhanadhānyasamanvitā // RKS_25.15 //

svayaṃ kāmadughā gāvaḥ paṭṭavastramahīruhāḥ /
yajñaiḥ sarvair vivāhaiś ca vedair māṅgalyamaṅgalaiḥ // RKS_25.16 //

evaṃ tu satataṃ dhātrī kālena mahatā tataḥ /
anāvṛṣṭirabhūd rāṣṭre purā dvādaśavārṣikī // RKS_25.17 //

mṛtā jānapadāḥ sarve dvipadāś ca catuṣpadāḥ /
tṛṇagulmalatāvalyo bhūtagrāmaṃ caturvidham // RKS_25.18 //

hāhākāromahānāsīd devāsuranṛṇāṃ tathā /
sālaṅkāyanarājarṣiḥ cintayāmāsa bhārata // RKS_25.19 //

janmaprabhṛti me pāpaṃ kiṃcid eva na vidyate /
pūjayāmi hariṃ devaṃ saṃsārārṇavatāraṇam // RKS_25.20 //

brāhmaṇāṃś ca munīṃś caiva tarpayāmāsa cecchayā /
bṛhaspatisamaṃ buddhyā vaśiṣṭhaṃ brahmavādinam // RKS_25.21 //

papraccha nṛpatir bhaktyā sāṣṭāṅgaṃ praṇipatya ca /
anāvṛṣṭir abhūd vipra kathaṃ dvādaśavārṣikī // RKS_25.22 //

nā 'parādho mayā kaścit kṛto brāhmaṇadevayoḥ /
saṃśayo me mahāstatra vedānugrahatatpara // RKS_25.23 //

vaśiṣṭha uvāca:
śṛṇu rājan mahābāho anāvṛṣṭeś ca kāraṇam /
purā sāṃvatsare yajñe vṛddhāś ca munayo 'vadan // RKS_25.24 //

teṣāṃ ca vacanaṃ śrutvā kartavyaṃ janasaṃsadi /
tāvad eva muniścātriḥ pulastyaḥ pulahaḥ kratuḥ // RKS_25.25 //

bhṛguragnir marīciś ca kaśyapo 'tha vibhāṇḍakaḥ /
jamadagniś ca māṇḍavyo yamo viṣṇus tathāṅgirāḥ // RKS_25.26 //

bṛhaspatis tathā dakṣaḥ śātātapaparāśarau /
uśanā gautamaś caiva vyāsaḥ kātyāyanas tathā // RKS_25.27 //

viśvāmitro 'tha śāṇḍilyaḥ kakṣaḥ kātyāyanis tathā /
hārītaḥ śaṅkhalikhitau yājñavalkyo 'tha gālavaḥ // RKS_25.28 //

ātreyaḥ śaunako gargo jahnur uddālakas tathā /
kauśiko bhārgavo 'gastyo durvāsāścyavanas tathā // RKS_25.29 //

ete cānye 'pi bahavo ṛṣayaḥ sūryavarcasaḥ // RKS_25.30 //

dharmāṇāmupadeṣṭāro vedaśāstrānuyāyinaḥ /
anāvṛṣṭiṃ tu vai jñātvā pratyayodhyāṃ pratasthire // RKS_25.31 //

āgatān sa munīn dṛṣṭvā rājā paramadhārmikaḥ /
udatiṣṭhan mahābhāga divi śakra iva 'paraḥ // RKS_25.32 //

tān abhyarcya yathā nyāyam arghapādyādibhiḥ svayam /
upaviṣṭān yathā nyāyam āsane śubhadarśane // RKS_25.33 //

sa kāraṇam anāvṛṣṭeḥ tān papraccha mahātmanaḥ /
abruvan munayo vākyaṃ sālaṅkāyanabhūpatim // RKS_25.34 //

bhaviṣyabhūtatattvajñaṃ saptakalpāntavāsinam /
mārkaṇḍeyaṃ mahātmānaṃ sarveṣāṃ gurum arcaya // RKS_25.35 //

tasyāśramapadaṃ gatvā brāhmaṇaiḥ saha cintaya /
yaṃ yaṃ dharmaṃ sa vadati taṃ taṃ kartum ihārhasi // RKS_25.36 //

evamukto dvijaiḥ sarvaiḥ sālaṅkāyanabhūpatiḥ /
uvāca vacanaṃ sarvān munīndrāṃ chaṃsitavratān // RKS_25.37 //

anugraham imaṃ manye prasādaṃ munisattamāḥ /
ādideśa tato rājā bhrātarau dvārapālakau // RKS_25.38 //

sudhanvavīradhanvānau pratīhārau mahābalau /
rathe hayāni yujyantāṃ brāhmaṇārohaṇaṃ prati // RKS_25.39 //

brahmaśarmā devaśarmā mantriṇau tattvadarśinau /
papraccha gamanārthāya kartavyaṃ ca yathā 'diśat // RKS_25.40 //

mantriṇāvūcatuḥ:
samayajño mahābāho tvam eva vihitaṃ kuru /
rājā tadvacanaṃ śrutvā dharmaśāstraviśāradaḥ // RKS_25.41 //

uvāca ślakṣṇāyā vācā harṣagadgadamānasaḥ /
gantavyaṃ brāhmaṇaiḥ sārddhaṃ yatra kalpāntago muniḥ // RKS_25.42 //

evamuktvā yayau rājā brāhmaṇaiḥ saha bhārata /
divyayānasamārūḍhaḥ samprāptaḥ kalpagātaṭam // RKS_25.43 //

dharmāraṇyaṃ samāsādya mārkaṇḍaṃ munibhiḥ saha /
sa samīpe samāsīnaṃ praṇamya praṇatikṣamam // RKS_25.44 //

āpṛṣṭaḥ kuśalaṃ tena tadā vai brahmavādinā /
uvāca vacanaṃ rājā mārkaṇḍaṃ jñānacakṣuṣam // RKS_25.45 //

adya me kuśalaṃ brahmaṃs tvatpādāmbujadarśanāt /
kiṃtu māṃ bādhate nityaṃ bhaviṣyaṃ caiva tattvavit // RKS_25.46 //

mārkaṇḍeya uvāca:
apamārgeṇa prajānāṃ deva brāhmaṇahiṃsayā /
varṇāśramavilopena adharmo dharmabādhakaḥ // RKS_25.47 //

śambhur na pūjyate yatra rudrabhāgo na dīyate /
deśe tasmin anāvṛṣṭir durbhikṣaṃ maraṇaṃ dhruvam // RKS_25.48 //

vinaśyanti prajā rāṣṭre alpāyur nṛpatir bhavet /
abrahmaṇyā brāhmaṇāś ca śūdrā vai brahmavādinaḥ // RKS_25.49 //

śivajapaṃ yajñasūtraṃ śūdro dhārayate yadā /
aliṅgino liṅginaś ca avratā vratadhāriṇaḥ // RKS_25.50 //

svapāpaṃ kṛtavantaś ca tān svarāṣṭre pravāsinaḥ /
savyāṅge brahmasūtraṃ ca vahṇisūtraṃ ca kārayet // RKS_25.51 //

gardabhārohaṇaṃ tasya kārayel lokagārhitam /
etat te kathitaṃ rājann anāvṛṣṭeś ca kāraṇam // RKS_25.52 //

anāvṛṣṭyā sasyahānis tatkṣayān mriyate prajā /
prajākṣayād vedahānis taddhānau yajñasaṃkṣayaḥ // RKS_25.53 //

tatkṣayād dharmahāniś ca taddhānau varṇasaṅkaraḥ /
tatsaṅkarāt karmalopaḥ patanaṃ narake dhruvam // RKS_25.54 //

gaṅgāsāgarasambhede cāṇḍālāḥ saptasāmpratam /
kaṇadhūmaṃ pibantyāśu ūrdhvapādā hyadhaḥ śirāḥ // RKS_25.55 //

cakampire surāḥ sarve siddhagandharvakinnarāḥ /
devarājaḥ suraiḥ sārdhamāsanāc calito nṛpa // RKS_25.56 //

tapasas tu prabhāvo 'yam api dṛṣṭo narādhipa /
naimiṣe ca mahāraṇye surāsuranamaskṛte // RKS_25.57 //

śatamaṣṭottaraṃ sarve tāpasāḥ śūdrajanmanaḥ /
brahmakarma samāsādya sthitā dharmaparāyaṇāḥ // RKS_25.58 //

adharmacāriṇāṃ puṃsāṃ rājā pāpena lipyate /
ayajñayājakasthāne anāvṛṣṭir bhavet sadā // RKS_25.59 //

apūjanāt tathā nityaṃ devedevasya śūlinaḥ /
na svargo nāpavargaś ca na bhogāś cāpi puṣkalāḥ // RKS_25.60 //

brahmaviṣṇusurendrād yā arcayanti maheśvaram /
kiṃ punar mānuṣāḥ pāpā rājānaḥ pāpajīvinaḥ // RKS_25.61 //

nārcayanti maheśaṃ ye te narāḥ pāpabhāginaḥ /
na ca svargasya mokṣasya phalaṃ bhogam avāpnuyuḥ // RKS_25.62 //

tasmān nṛpa tvaṃ śreyāṃsi brāhmaṇaiḥ saha cintaya /
narmadātīramāsādya rudrayajñaṃ samārabha // RKS_25.63 //

teṣāṃ śirāṃsi home 'smin pātaya tvaṃ yathāvidhi /
samarcaya sureśānaṃ tataḥ śāntir bhaviṣyati // RKS_25.64 //

kāmavarṣī ca parjanyaḥ punaḥ sṛṣṭiḥ pravartate /
mucyatāṃ pāpadoṣeṇa rājyaṃ svargamavāpsyasi // RKS_25.65 //

tavaitat kathitaṃ rājan yathādṛṣṭaṃ mayā 'nagha /
tasya tad vacanaṃ śrutvā rājā paramadhārmikaḥ // RKS_25.66 //

namaskṛtya muniśreṣṭham ṛṣibhiḥ saha bhārata /
anugraham imaṃ manye tvatprasādād yathoditam // RKS_25.67 //

ādideśa pratīhārān yajñasambhārasiddhaye /
gatvā 'yodhyāṃ purīṃ ramyāmādeśaṃ makhasambhavam // RKS_25.68 //

yajñopaskaramādāya sarvair āgamya tām iti /
rājñīnāṃ ca kumārāṇāṃ sahasraṃ sāṣṭakaṃ tathā // RKS_25.69 //

sarvāṃś caiva mahīpālān nānādeśasamudbhavān /
saptarātrābhyantarato yathā yajñaḥ pravartate // RKS_25.70 //

namaskṛtya gatau tau tu pratīhārau puraṃ prati /
kathayāmāsatustatra yathoddiṣṭaṃ nṛpeṇa tu // RKS_25.71 //

aṣṭottarasahasraṃ tu rājñīnāṃ divyavāsasām /
kumārā ye ca rājāno ye cānye gṛhakarmiṇaḥ // RKS_25.72 //

asūtākṣatayonīnāṃ lakṣam ekaṃ tu yoṣitām /
rambhorvaśīsamānānāṃ rūpeṇāpratimatviṣām // RKS_25.73 //

mahoraskandhagātrāṇāṃ vāhānāmayutāni ṣaṭ /
suvarṇāratnapūrṇānāṃ mudrāṇāmayutaṃ tathā // RKS_25.74 //

savasānāṃ ca dhenūnāṃ triṃśal lakṣāṇi yantritaḥ /
pāṇḍurāṇāṃ hayānāṃ tu ayutāni daśaiva tu // RKS_25.75 //

ghaṇṭābharaṇaśobhānāṃ dantināmayutaṃ tathā /
yajñopaskaramādāya sarvasambhārasambhṛtam // RKS_25.76 //

prasthitau narmadāṃ rājñe sanniveśayatāṃ puraḥ /
praṇamya cābravīd rājā saptakalpāntavāsinam // RKS_25.77 //

ādeśo dīyatāṃ mahyaṃ makhaṃ yatra pravartate /

mārkaṇḍeya uvāca: vaidūryasya ca vāruṇyāṃ yajñayūpāṃś ca maṇḍapān // RKS_25.78 //

anyāṃś ca yajñasambhārān sarvāṃs tatraiva kāraya /
vaśiṣṭhaṃ vāmadevaṃ ca bhṛgumaṅgirasaṃ tathā // RKS_25.79 //

pulastyaṃ pulahaṃ caiva bhāradvājaṃ ca kaśyapam /
yājñavalkyaṃ muniṃ caiva muniṃ durvāsasaṃ tathā // RKS_25.80 //

vibhāṇḍakaṃ parvataṃ ca viśvāmitraṃ ca nāradam /
śaunakaṃ caiva gargaṃ ca saṃvartaṃ ca parāśaram // RKS_25.81 //

āpastambośano vyāsān sakātyāyanagautamam /
hārītaṃ śaṅkhalikhitau ṛṣyaśṛṅgaṃ ca somapam // RKS_25.82 //

aṣṭāśītisahasrāṇi vālakhilyān munīṃs tathā /
sarvadevanamaskāryo yajñaparvatasaṃjñitaḥ // RKS_25.83 //

hiraṇmayā mahāstambhā yādṛśair upaśobhitāḥ /
bahudhā yatra śobhante tathokte yajñamaṇḍape // RKS_25.84 //

kuṇḍasthalīḥ sruvās sarvāḥ kṛtvā hemamayā nṛpaḥ /
nānāvidhair bhakṣyabhojyai rasaiś ca vividhais tathā // RKS_25.85 //

saritaḥ sāgarāṃ śailāṃs tīrtharājaṃ ca sarvaśaḥ /
lokapālān mahābāhurasurān daityadānavān // RKS_25.86 //

candrādityau grahaiḥ sārdhaṃ nakṣatradhruvamaṇḍalam /
brahmādyāṃś ca surāṃs tatra maruto devatās tathā // RKS_25.87 //

viṣṇuṃ caiva sureśānaṃ yajñe tatpuruṣaṃ svayam /
āvāhayan mahādevaṃ gaṇakoṭisamanvitam // RKS_25.88 //

āvāhitas tataś cāgnir brāhmaṇair vedapāragaiḥ /
nirdhūmaḥ prajvalaṃś caiva sūryakoṭisamaprabhaḥ // RKS_25.89 //

vedadhvanitanirghoṣair divaṃ bhūmiṃ ca nādayan /
kaṇadhūmakṛtāhārāṃś cāṇḍālān saptavānaya // RKS_25.90 //

tān ānaya tathā śūdrān naimiṣāraṇyavāsinaḥ /

vaśiṣṭha uvāca: anugraham imaṃ manye yanmāṃ vadasi pārthiva // RKS_25.91 //

kuśāgreṇa tato rājā teṣāṃ mūrdhno nyapātayat /
taṃ dṛṣṭvā mānuṣaṃ homaṃ sāmiṣaṃ pretarūpiṇam // RKS_25.92 //

praṇaṣṭatoyā revā tu vihāya tridivaṃ gatā /
homāvasāne samprāpte snānārthaṃ narmadāṃ yayuḥ // RKS_25.93 //

śuṣkatoyāṃ tato 'paśyan narmadāṃ śaṃsitavratāḥ /
vismayaṃ paramaṃ prāptaḥ prāha durvāsasaṃ nṛpaḥ // RKS_25.94 //

cukopa rājā vipreṣu pāpakarmā durāsadaḥ /
parjanyārthaṃ vṛṣṭikāmaiḥ kṛto yajño nirarthakaḥ // RKS_25.95 //

payaḥ purātanaṃ naṣṭaṃ na jātaṃ varṣaṇaṃ kvacit /
rājñas tu vacanaṃ śrutvā durvāsāścā 'bravīt nṛpam // RKS_25.96 //

munīṃś ca sarvāṃs tatrasthān dharmatattvaviśāradān /
udakaṃ sarvalokānām īpsitaṃ ca na saṃśayaḥ // RKS_25.97 //

brāhmaṇānāṃ tapo homo vedamantrā vaśe sthitāḥ /
dakṣiṇā yajñarakṣā ca yajamānavaśe nṛpa // RKS_25.98 //

yajñopaskaraṇaṃ kiṃcid yaccānyad vedasammitam /
tatsarvaṃ yajamānena vedamūlaṃ dvijottamāḥ // RKS_25.99 //

vitoyā narmadā jātā parjanyo naiva varṣati /
tatsarvaṃ kṛtam evaṃ tu śrutir eṣā sanātanī // RKS_25.100 //

yā yayau tāṃ pratīkṣasva narmadāmāpagottamām /
tasya tadvacanaṃ śrutvā kṣamasvety abravīt nṛpaḥ // RKS_25.101 //

vaśiṣṭho vāmadevaśca vadatyevaṃ yudhiṣṭhira /
kāśīpuryāṃ prayāge vā gaṅgāyamunasaṅgame // RKS_25.102 //

tatraiva vartate yajñaḥ satyameva tapodhanāḥ /
kecid āhuḥ kurukṣetraṃ sthāne yatra sarasvatī // RKS_25.103 //

samuddiṣṭāni tīrthāni munibhis tu pṛthakpṛthak /
abravīt sahasā rājan durvāsā raudratāpasaḥ // RKS_25.104 //

nārado 'pi muniśreṣṭhaḥ tāpaso gatakilbiṣaḥ /
sarasvatyāṃ mahārāja tatra toyaṃ na vidyate // RKS_25.105 //

teṣāṃ tadvacanaṃ śrutvā sālaṅkāyanabhūpatiḥ /
abravīc ca tato vākyaṃ sarvān ṛṣigaṇān prati // RKS_25.106 //

kṣaṇamekaṃ pratīkṣadhvaṃ yāvad vahati kalpagā /
ityuktvā sa nṛpaśreṣṭhaḥ tatastuṣṭāva kalpagām // RKS_25.107 //

namaste 'stu sureśāni namaste śaṅkarātmaje /
iḍā ca piṅgalā caiva umā gaṅgā sarasvatī // RKS_25.108 //

gāyatrī vedamātā ca sāvitrī ca sarasvatī /
brāhmī ca vaiṣṇavī gaurī lokamātā yaśasvinī // RKS_25.109 //

samuddiṣṭāni tīrthāni pṛthivyāṃ yāni kāni ca /
tvayā 'vṛtāni sarvāṇi jagac ca sacarācaram // RKS_25.110 //

na tat paśyāmi tvadvārā 'vṛtaṃ yanna pradṛśyate /
tvattoyasnānamātreṇa tṛptā yānti parāṃ gatim // RKS_25.111 //

śrutvā stotram idaṃ devī rājñaś cāmitatejasaḥ /
makarāsanamārūḍhā pratyakṣā saptakalpagā // RKS_25.112 //

prāha brūhi varaṃ rājan yat te manasi vartate /

rājovāca: pūrvān sapta parān sapta pravāhān akṣayān kuru // RKS_25.113 //

varam etam ahaṃ manye saptakalpāntavāsini /

narmadovāca: datto varo mayā hyeṣa satyaṃ tava narādhipa // RKS_25.114 //

evamuktvā saric chreṣṭhā jalaughena pariplutā /
pravāhair vistṛtais tatra vahantī sā vyavasthitā // RKS_25.115 //

taṃ dṛṣṭvā tādṛśaṃ karma sālaṅkāyanabhūpateḥ /
tuṣṭuvur munayaḥ sarve satyadharmaparāyaṇāḥ // RKS_25.116 //

snānāvagāhanaṃ pānaṃ cakrus te pitṛtarpaṇam /
tato nirvatito yajño vipraiḥ sarvasvadakṣiṇaiḥ // RKS_25.117 //

yo yatkāmayate kāmaṃ tattasmai pratipāditam /
vastrālaṅkāradānaiś ca divyayānaiḥ suśobhanaiḥ // RKS_25.118 //

ṛtvijaḥ pūjitāḥ sarve sālaṅkāyanabhūbhṛtā /
yugapat pūjitāḥ sarve brahmaviṣṇumaheśvarāḥ // RKS_25.119 //

tataḥ śivālayaṃ gatvā liṅgaṃ tridaśapūjitam /
nāmnā māheśvarākhyātaṃ sarvakāmaphalapradam // RKS_25.120 //

umayā sahitaṃ śambhuṃ bhuktimuktipradāyakam /
oṃ maheśvarāya devāya śambhavāya namo namaḥ // RKS_25.121 //

ityādinā tu mantreṇa samabhyarcya vidhānataḥ /
kṛtāñjalipuṭo bhūtvā sthitas tatraiva pārthivaḥ // RKS_25.122 //

tato vinirgatā devī padamūlena śūlinaḥ /
pravāho narmadā bhede nārmadaḥ surapūjitaḥ // RKS_25.123 //

īśvarādyās tathā devāḥ sarve tuṣṭās tu bhārata /
varaṃ yācasva bhūpāla yatheṣṭaṃ manasepsitam // RKS_25.124 //

uvāca vacanaṃ devān rājā paramadhārmikaḥ /
yadi me varadā yūyaṃ kāmadāś ca prasādataḥ // RKS_25.125 //

idaṃ sthānaṃ tu na tyājyam īśvarād yaiḥ surair api /
yāntu rāṣṭre prajāvṛddhim anāvṛṣṭyā prapīḍitāḥ // RKS_25.126 //

idaṃ varam ahaṃ manye pāpā yāntu triviṣṭapam /
agniś cāhavanīyo 'tra svayaṃ tiṣṭhati sarvadā // RKS_25.127 //

devā ūcuḥ:
yat tvayā bhāṣitaṃ rājaṃs tat sarvaṃ tu bhaved iti /
evam uktvā yayuḥ sarve hy antardhānaṃ ca khecarāḥ // RKS_25.128 //

punaḥ pravardhitaṃ rāṣṭraṃ kāmavarṣī ca vāsavaḥ /
yajñaṃ nivartayitvā tu divyāmātyaiḥ samāvṛtaḥ // RKS_25.129 //

mahīpālasahasrais tu sāntaḥpuraparicchadaḥ /
viveśa nagarīṃ ramyām ayodhyāṃ devanirmitām // RKS_25.130 //

etat te kathitaṃ rājann umāmāheśvaraṃ prati /
tiryag yonigatāḥ pāpā mṛgapakṣisarīsṛpāḥ // RKS_25.131 //

avaśaḥ svavaśo vā 'pi śivalokamavāpnuyāt // RKS_25.132 //

iti śrīskandapurāṇe revākhaṇḍe pañcaviṃśo 'dhyāyaḥ ||

RKS adhyāya 26

mārkaṇḍeya uvāca:
athānyat kathayiṣyāmi maṇḍapeśvaram uttamam /
snātamātro naras tatra na viśed yonisaṅkaṭam // RKS_26.1 //

daśalakṣāṇi tīrthāni tasmiṃs tiṣṭhanti bhārata /
maṇḍapeśvaratīrthasya kūrmavṛddhivadarcanam // RKS_26.2 //

surāsuragaṇair iṣṭaṃ tasmiṃs tīrthe narādhipa /
anekabhāvikaṃ pāpaṃ tatkṣaṇād eva naśyati // RKS_26.3 //

tilodakapradānena piṇḍapātena bhārata /
tṛpyanti pitaraḥ sarve yāvat tiṣṭhati kalpagā // RKS_26.4 //

tatra yas tyajati prāṇān avaśasvavaśo 'pi vā /
daśavarṣasahasrāṇi rājā vaidyādhare pure // RKS_26.5 //

mānasau brahmaṇaḥ putrau bādarāyaṇa śākaṭau /
agastyasyāśramaṃ puṇyaṃ maharṣigaṇasevitam // RKS_26.6 //

kandamūlaphalaiḥ śākaiḥ śivabhaktiparāyaṇaiḥ /
ekadā 'vasare prāpte ajāpālo nṛpātmajaḥ // RKS_26.7 //

ayodhyādhipatiḥ śrīmān cakratulyaparākramaḥ /
aṣṭottaraṃ śataṃ vyāghrānajāḥ kṛtvā rarakṣa ca // RKS_26.8 //

sapādalakṣaṃ jīvanti prajāstasmin mahīpatau /
dhanāḍhyā dhanadasyeva praśaśāsa purīṃ tathā // RKS_26.9 //

sa kadācit mahābhāgaḥ sasainyo mṛgayāṃ gataḥ /
mahīpālasahasreṇa mudā paramayā yutaḥ // RKS_26.10 //

so 'paśyat parvatasyāgre merutulye mahīpatiḥ /
puṣpārāmasahasrāṇi harmyāṇi vividhāni ca // RKS_26.11 //

tatraiva śatasāhasraṃ yatīnām ūrdhvaretasām /
bhaktyā 'bhyarcya vidhānena deveśaṃ ca munīṃs tathā // RKS_26.12 //

praṇamyovāca madhuraṃ bādarāyaṇaśākaṭau /
pitṝṇāṃ tāraṇārthāya śrāddhakālatvasiddhaye // RKS_26.13 //

mahānayaṃ bhavadbhiś ca prasāda kriyatāṃ mayi /
abhyarcya tān munīn sarvān praṇipatya sthitas tataḥ // RKS_26.14 //

tasya tadvacanaṃ śrutvā ajāpālasya bhūbhṛtaḥ /
ṛṣīṇāṃ tāpasau vṛddhau bādarāyaṇaśākaṭau // RKS_26.15 //

ūcatustau tu vacanam ajāpālaṃ narādhipam /
na rājagrāhakāḥ sarve munayaḥ śaṃsitavratāḥ // RKS_26.16 //

rājapratigraho ghoro raudraḥ pāpo bhayāvahaḥ /
narake yātanāṃ ghorāṃ kaḥ soḍhuṃ śaktimān bhavet // RKS_26.17 //

svasti te 'stu nṛpaśreṣṭha panthānaḥ santu te śivāḥ /
evam uktvā tu cakrus te munayo vākyasaṃyamam // RKS_26.18 //

brahmaśāpabhayādbhīto nṛpastūṣṇīṃ babhūva ha /
gajānāṃ daśasāhasraṃ ghaṇṭābharaṇabhūṣitam // RKS_26.19 //

prādād viprāya saṃkalpya maṭhaṃ hemamayaṃ śubham /
kālañjaragiriṃ rājā triścakāra pradakṣiṇām // RKS_26.20 //

namaskṛtvā maheśānaṃ bhaktiyuktaḥ suhṛdvṛtaḥ /
jagāma svapuraṃ rājā yathā śakro 'marāvatīm // RKS_26.21 //

gate tasmin mahīpāle ṛṣayaḥ kāmamohitāḥ /
kecid gajasamārūḍhā nānāratnasamanvitāḥ // RKS_26.22 //

kecid aśvasamārūḍhā vījyamānāś ca cāmaraiḥ /
labhante vividhān bhogāṃs te brahmarṣitapodhanāḥ // RKS_26.23 //

devasvabhakṣakāḥ sarve strīlobhavaśavartinaḥ /
sukhaṃ ca paramaṃ prāptā devadravyena rājasāḥ // RKS_26.24 //

kālāntare tataḥ prāpte sarve mṛtyuvaśaṃ gatāḥ /
varjayitvā tu viprau dvau bādarāyaṇaśākaṭau // RKS_26.25 //

śvayoniṃ samanuprāptāḥ sarve te munipuṅgavāḥ /
amedhyabhakṣakāḥ pāpā devanirmālyabhakṣaṇāt // RKS_26.26 //

teṣāṃ samparkabhāvena śvavaktrau dvāv upasthitau /
śocantaḥ svāni karmāṇi vyāharantaḥ svakāṃ giram // RKS_26.27 //

papracchatuḥ śvayonīṃs tau bādarāyaṇaśākaṭau /
karmaṇā kena yūyaṃ vai śvayoniṃ samupāgatāḥ // RKS_26.28 //

ṛṣaya ūcuḥ:
devadravye gurudravye dravye caṇḍīśvarasya ca /
trividhaṃ pātakaṃ dṛṣṭaṃ dānabhakṣaṇalaṅghanāt // RKS_26.29 //

tasmāt samparkadoṣeṇa sārameyatvam āgatāḥ /
babhramuḥ sarvatīrthāni divyaṃ varṣaśataṃ tathā // RKS_26.30 //

naimiṣāraṇyam āsādya yathā yogaṃ vyavasthitāḥ /
teṣāṃ tadvacanaṃ śrutvā bādarāyaṇaśākaṭau // RKS_26.31 //

jagmatur brahmalokaṃ tau brahmaputrau yaśasvinau /
abhivādya yathānyāyaṃ brahmāṇaṃ jagatāṃ patim // RKS_26.32 //

ūcatuś ca svavṛttāntaṃ pitaraṃ tattvadarśinam /
atyantau muniśārdūlau dṛṣṭvā tau vikṛtānanau // RKS_26.33 //

uvāca vacanaṃ śrīmān brahmālokapitāmahaḥ /
devadravyāpahāreṇa duṣkṛtaṃ svargagarhitam // RKS_26.34 //

surāsuragaṇair yattu laṅghituṃ naiva śakyate /
kiṃ punar mānuṣaiḥ kṣudrair devadravyopajīvikaiḥ // RKS_26.35 //

teṣāṃ tu niyataṃ ghore narake patanaṃ smṛtam /
niṣkṛtirnarmadā teṣāṃ vihitā lokapāvanī // RKS_26.36 //

snātvā tu kalpagā toye 'bhyarcayitvā vṛṣadhvajam /
mucyate sarvapāpebhyaḥ satyametat mayoditam // RKS_26.37 //

pitāmahavacaḥ śrutvā bādarāyaṇaśākaṭau /
ṛṣibhiḥ saha tatraiva narmadātīramāśritau // RKS_26.38 //

sarinnānyā 'sti loke 'sminpāpasyāsya viśuddhaye /
tatas te munayaḥ sarve smarantaḥ pūrvaduṣkṛtam // RKS_26.39 //

ṣaṇmāsā 'bhyantare rājan chivadhyānaparāyaṇāḥ /
niṣkalmaṣāḥ babhūvus te tīrthasyāsya prabhāvataḥ // RKS_26.40 //

balyādyā munayaḥ sarve śatakratupurogamāḥ /
dadṛśus te kratuvaraṃ śivenaiva yathoditam // RKS_26.41 //

gṛhītvā 'tha munīn sarve brahmādyāś ca surāsurāḥ /
suprabhās tāṃs tu devatvaṃ maṇḍapeśvaradarśanāt // RKS_26.42 //

tena liṅgaṃ tu vikhyātaṃ loke 'smin maṇḍapeśvaram /
svārociṣe 'ntare prāpte tretāyāṃ tu nṛpottama // RKS_26.43 //

kṣatriyāṇāṃ sahasrāṇi tatra siddhāni bhārata /
etat sarvaṃ samākhyātaṃ samāsena mayā 'nagha // RKS_26.44 //

śravaṇāt kīrtanād rājan hayamedhaphalaṃ labhet // RKS_26.45 //

yudhiṣṭhira uvāca: amareśvarapūrveṇa paryaṅkāt paścime tathā // RKS_26.46 //

tīrthasaṃkhyāṃ krameṇaiva kathayasva tapodhana // RKS_26.47 //

mārkaṇḍeya uvāca: śṛṇu rājan mahābhāga pūrvabhāge vyavasthitam // RKS_26.48 //

śvetakiṃśukanāmānaṃ tīrthaṃ pāpapraṇāśanam /
narāḥ sukhena rūpeṇa yatra snātā divaṃ gatāḥ // RKS_26.49 //

śvetakiṃśukanāmāsti liṅgaṃ paramasiddhidam /
tāṭakeśvaradevaś ca tatra svargaphalapradaḥ // RKS_26.50 //

anyat tu varṇanāmeti tīrthaṃ pāpapraṇāśanam /
tryambakas tu mahādevo yatraloke varapradaḥ // RKS_26.51 //

tasya tīrthasya māhātmyād gaṇḍeśas tridivaṃ gataḥ /
gaṇḍakeśvaraliṅgaṃ tu liṅgaṃ śukleśvaraṃ tathā // RKS_26.52 //

narmadādantivanikāsaṅgamo lokaviśrutaḥ /
tatra liṅgeśvaraṃ liṅgaṃ sarvasiddhipradāyakam // RKS_26.53 //

bālakeśvaraliṅgaṃ tu tathā 'nyat pūrṇakeśvaram /
revāyā uttare kūle narmadāpuramuttamam // RKS_26.54 //

tīrthaṃ kapiśilā nāma sarvānarthavidūṣaṇam /
liṅgaṃ siddheśvaraṃ nāma tathā 'nyannāḍakeśvaram // RKS_26.55 //

atrāntare nṛpaśreṣṭha daśalakṣāṇi nāmataḥ /
tīrthāni daśalakṣāṇi kīrtitāni yathākramam // RKS_26.56 //

tato gacchen nṛpaśreṣṭha vaidūryāt paścimāṃ diśam /
śaśabhīnarmadāyogaṃ sarvapāpapraṇāśanam // RKS_26.57 //

bhuktidaṃ muktida caiva liṅgaṃ vai śaśabheśvaram /
triṣu lokeṣu vikhyātaṃ gardabhīyonimokṣaṇam // RKS_26.58 //

maṇḍaleśvaranāmeha tīrthaṃ liṅgaṃ narādhipa /
yatra māṇḍalikāḥ siddhā ajāpālo manus tathā // RKS_26.59 //

tatra ceṣṭvā tu manujaḥ sambhaven na punarbhave /
tilodakapradānena piṇḍapātena bhārata // RKS_26.60 //

pitaras tasya tṛpyanti yāvac candradivākarau /
tatra pradīyate dānaṃ tasya saṃkhyā na vidyate // RKS_26.61 //

kāntārakaṃ tato gacchet sarvatīrthavaraṃ śubham /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_26.62 //

sapādalakṣamadhikaṃ tīrthānāṃ maṇḍaleśvare /
kīrtite tava rājendra yathādṛṣṭaṃ yathāśrutam // RKS_26.63 //

tretāyāṃ raghuvaṃśe tu kumārau rāmalakṣaṇau /
maithilyā saha rājendra uttīrṇo yatra kalpagām // RKS_26.64 //

jagmatuḥ piturājñāṃ vai kurvantau viṣṇurūpiṇau /
snātvā tīrthavare tatra bhaktyā 'bhyarcya maheśvaram // RKS_26.65 //

rājatīrthaṃ tu tadgopyaṃ liṅgaṃ vai lakṣaṇeśvaram /
sīteśvaraṃ tathā liṅgaṃ surāsuranamaskṛtam // RKS_26.66 //

tatra snātvā 'rcayitvā tu śūlapāṇiṃ maheśvaram /
sarvapāpavinirmukto gāṇapatyam avāpnuyāt // RKS_26.67 //

tatogacchet nṛpaśreṣṭha puṇyatīrthaṃ śivālayam /
māhiṣmatīṃ purīṃ ramyāṃ tāṃ dṛṣṭvā na cyutaḥ kvacit // RKS_26.68 //

yatra kālāgnirudro 'sti prajvalann iva hetubhiḥ /
trayastriṃśat tu tiṣṭhantu liṅgānāṃ koṭayas tathā // RKS_26.69 //

tataḥ koṭīśvaraṃ liṅgaṃ koṭitīrthe narādhipa /
yajñakoṭiphalaṃ tatra tasya liṅgasya pūjanāt // RKS_26.70 //

tatra dattasya dānasya koṭisaṃkhyā tu vidyate /
daśāśvamedhatīrthaṃ tu bhuktimuktiphalapradam // RKS_26.71 //

tilodakapradānena pitṝṇāṃ gatiruttamā /
snātamātro naras tatra sūryateja samaprabhaḥ // RKS_26.72 //

purāṇi pañcasāmānyāc chambhunā kīrtitāni vai /
prabhāsaś ca kurukṣetraṃ tathā māyāpurī śubhā // RKS_26.73 //

avantī ca mahākālaṃ tathā māheśvaraṃ puram /
eteṣu ca samagreṣu viddhi liṅgānyanukramāt // RKS_26.74 //

atra dattaṃ hutaṃ veṣṭam akṣayād api cākṣayam /
avaśaḥ svavaśo vā 'pi prāṇatyāgaṃ karoti ya // RKS_26.75 //

sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ /
kīrtayet prātarutthāya puṇyāny etāni yo naraḥ // RKS_26.76 //

na sa pāpena lipyeta yamalokaṃ na paśyati /
tīrthaṃ pipīlikā nāma gatā yatra pipīlikāḥ // RKS_26.77 //

śivalokaṃ mahābhāga sarvalokottamottamam /
bandhyārevāsamāyogaṃ surāsuranamaskṛtam // RKS_26.78 //

saṅgame yatra rājendra liṅgaṃ vai munakeśvaram /
yoginas tat tu paśyanti na tat paśyanti mānuṣāḥ // RKS_26.79 //

vikhyātaṃ tat tu nagaraṃ narmadādakṣiṇe tate /
ayuta yatra liṅgānāṃ tīrthānāṃ ca narādhipa // RKS_26.80 //

liṅgaṃ caṇḍīśvaraṃ nāma tathaivoḍugaṇeśvaram /
vakeśvaraṃ tatra viddhi vakā yatra divaṃ gatāḥ // RKS_26.81 //

tīrthaṃ gaṅgāvahaṃ nāma liṅgaṃ vai sarvasiddhidam /
aṅgāreśam iti jñeyaṃ vimalaṃ tatra bhārata // RKS_26.82 //

somatīrthamiti jñeyaṃ śuklatīrtham ataḥ param /
tīrthānāṃ nirasaṃ nāma dhruvatīrthaṃ narādhipa // RKS_26.83 //

anekāni sahasrāṇi tīrthānāṃ caiva bhārata /
tīrthaṃ pipīlikā nāma bhuktimuktipradāyakam // RKS_26.84 //

krośamātraṃ tu vijñeyaṃ pūrvapaścimatas tathā /
tīrthānām ayutaṃ sārddhaṃ ṛṣidevaniṣevitam // RKS_26.85 //

tatra dattaṃ hutaṃ caiva tasya saṃkhyā na vidyate /
tatra yaḥ santyajet prāṇānavaśaḥ svavaśo 'pi vā // RKS_26.86 //

sarvapāpavinirmukta umāmāheśvare pure /
modate sarvakāmais tu yāvad indrāś caturdaśa // RKS_26.87 //

yasmād eva śivaṃ tasmādarcayec chāntamānasaḥ /
maitraḥ kāruṇiko nityaṃ prāpnoti paramaṃ padam // RKS_26.88 //

kṣaṇamātreṇa yatpuṇyaṃ tataḥ kuryān narādhipa /
na tad varṣaśatenā 'pi na tu yajñaśatair api // RKS_26.89 //

śakyaṃ sādhayituṃ rājaṃs tathā tīrthaśatair api /
sarvaprāṇiṣu kāruṇyaṃ dīnānātheṣu bhāvayan // RKS_26.90 //

maitrī ca muditā rājan puṇyaśīleṣu sarvadā /
puṇyavatsukhamāpekṣyaṃ sarvaprāṇiṣu yatnataḥ // RKS_26.91 //

akṣetre tu kṛtaṃ puṇyaṃ samaṃ bhavati bhārata /
narmadāsaṅgamo yatra tatra saṃkhyā na vidyate // RKS_26.92 //

anyadeśe kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati /
puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati // RKS_26.93 //

uttīrṇo narmadāṃ yatra kārttikeyo mahābalaḥ /
liṅgaṃ tatra ca vijñeyaṃ siddhidaṃ kārttikeśvaram // RKS_26.94 //

candreśvaraṃ tathā liṅgaṃ liṅgaṃ caiva śikhīśvaram /
śaktīśvaraṃ tathā cānyat sarvapāpapraṇāśanam // RKS_26.95 //

teṣāñ caiva liṅgānām arcanaṃ bhaktibhāvataḥ /
brahmahatyādikāt pāpān mucyate nātra saṃśayaḥ // RKS_26.96 //

śivalokamavāpnoti pitṝṇāṃ svargatis tathā // RKS_26.97 //

yudhiṣṭhira uvāca: bhagavān chrotum icchāmi māhiṣmatyās tu paścime // RKS_26.98 //

sannidhau ca tileśasya sarvapāpapraṇāśanam /
rāsabhīnarmadābhedaṃ surāsuranamaskṛtam // RKS_26.99 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābhāga itihāsaṃ purātanam /
narmadāgardabhībhedaṃ tiryagyonivimokṣaṇam // RKS_26.100 //

yasmiṃs tīrthe mahārāja satejāharikeśayoḥ /
apārādrāsabhatvāc ca muktiḥ kalmaṣanāśane // RKS_26.101 //

havirdhānas tu rājarṣirāsīt kalpo yudhiṣṭhira /
ātreyasya sutaś cāsīd brahmarṣirbrahmavittamaḥ // RKS_26.102 //

pāvakasya sutāyā tu pāṇigrahaṇadharmataḥ /
havirdhānāya sā dattā sutejā nāma nāmataḥ // RKS_26.103 //

kuśavalkaparīdhānā kandamūlaphalāśinī /
rūpayauvanasampannā pārvatīva manoharā // RKS_26.104 //

havirdhānas tu rājarṣirṛtuṃ buddhvā gatas tu tām /
āgato 'sau yuvā tatra sarvaśāstraviśāradaḥ // RKS_26.105 //

maharṣiṃ tvāgataṃ jñātvā sutejā kāmituṃ gatā /
sahasā 'laṃkṛtāṃ tāṃ tu karaṃ jagrāha sa dvijaḥ // RKS_26.106 //

tena sā dharṣitā tatra yatheṣṭaṃ kāmapīḍitā /
agnihotrasya śālāyāṃ dāmpatyaṃ kāmasaṃyutam // RKS_26.107 //

dadṛśe sa mahātmā vai dharmādharmaviśāradaḥ /
āsīd viṣaṇṇavadano dṛṣṭvā tāṃ pāvakātmajām // RKS_26.108 //

avadhyo brāhmaṇo duṣṭaḥ pāpātmā pāpakarmakṛt /
iyaṃ ca patnī duṣṭā me na vadhyā strīsvabhāvataḥ // RKS_26.109 //

tamuvāca vicāryaivaṃ brāhmaṇaṃ dārakarṣakam /
mātaraṃ gurupatnīṃ ca svasāraṃ duhitaraṃ tathā // RKS_26.110 //

gatvā tu praviśed agniṃ tataḥ śuddhyeta mānavaḥ /
gardabhas tvaṃ bhaved vipra gardabhī ca tathā vidhiḥ // RKS_26.111 //

divyaṃ varṣasahasraṃ tu amedhyaṃ bhakṣayiṣyathaḥ /
sutejāharikeśau tu havirdhānaḥ śaśāpa tau // RKS_26.112 //

pīḍitau karmaṇā tena gatau dvau badrikāśramam /
himasthānaṃ ca kedāraṃ bhairavaṃ naimiṣaṃ tathā // RKS_26.113 //

sūryākṣaṃ ca gayātīrthaṃ gaṅgāsāgarasaṅgamam /
vārāṇasīṃ prayāgaṃ ca oghatīrthaṃ ca puṣkaram // RKS_26.114 //

yogīśvaraṃ rudrakoṭiṃ mahendraṃ brahmasambhavam /
prabhāsaṃ ca kurukṣetraṃ tīrthaṃ saumyeśvaraṃ tathā // RKS_26.115 //

anekāni ca tīrthāni pṛthivyāṃ yāni kāni ca /
sārddhaṃ tayā tapasvinyā havirdhānasya śāpataḥ // RKS_26.116 //

anekaduḥkhasampanno harikeśo bhraman mahīm /
kharayoniniyuktas tu paradārābhikarṣakaḥ // RKS_26.117 //

kālena bhūyasā tatra harikeśas tayā saha /
tenaiva khararūpeṇa agastyaṃ ca mahāmunim // RKS_26.118 //

namaskṛtya muniṃ tatra sāṣṭāṅgaṃ praṇipatya ca /
gurutalpagapāpasya paradārābhigaminaḥ // RKS_26.119 //

prāyaścittaṃ vidhānena dīyatām me dvijottama /
mocaya tvamimāṃ yoniṃ brahmalokapadasthitaḥ // RKS_26.120 //

havirdhānāntikaṃ yāhi tato 'gastya uvāca tam /
tasya tadvacanaṃ śrutvā munīnāmūrdhvaretasām /
harikeśo 'bravīd vākyaṃ sutejā saha saṅgataḥ // RKS_26.121 //

anugraham imaṃ manye brāhmaṇānāṃ na saṃśayaḥ /
tato gatau tu taṃ rājan havirdhānasya cāśramam // RKS_26.122 //

namaskṛtya muniśreṣṭhaṃ harikeśo 'bravīd vacaḥ /
gurutalpagapāpo 'haṃ kṣamasva mayi putrake // RKS_26.123 //

śāpāntaṃ ca varaṃ manye dātum arhasi suvrata /
tasya tad vacanaṃ śrutvā harikeśasya durmateḥ // RKS_26.124 //

uvāca vacanaṃ vipras taṃ vai gardabharūpiṇam /
svakarmaṇā tanuṃ tvaṃ hi gārdabhīṃ prāptavānasi // RKS_26.125 //

janmāntarakṛtaiś caiva karmabhiḥ karmakāribhiḥ /
śubhaṃ vāpy aśubhaṃ vāpi prāpyate nātra saṃśayaḥ // RKS_26.126 //

karmaṇāṃ ca vipāko 'yamapi devaiḥ savāsavaiḥ /
jñātuṃ na śakyate vipra gāhanā karmaṇāṃ gatiḥ // RKS_26.127 //

doṣo na vidyate caiva tad brāhmaṇa kathaṃcana /
kiṃtu janmāntare yena karmaṇā tatkṛtaṃ tava // RKS_26.128 //

tasmādviśa hutāśaṃ tvamanayā mekalātaṭe /
śaṅkarād varamāsādya tāvat prāpsyasi sadgatim // RKS_26.129 //

evamukto yayau rājan harikeśas tayā saha /
harikeśaḥ sutejā ca narmadātīrasannidhau // RKS_26.130 //

dārūṇi ca samāhṛtya praviṣṭau ca hutāśanam /
tatkṣaṇād divyadehau tu snātvā spṛṣṭvā hyubhāv api // RKS_26.131 //

kāmikaṃ yānamārūḍhau sarvālaṅkārabhūṣitau /
asya tīrthasya māhātmyād yathā lakṣmījanārdanau // RKS_26.132 //

bhuñjantau vividhān bhogān gatau māheśvaraṃ purum /
tenā 'sau saṅgamaḥ puṇyastiryagyonivimokṣaṇaḥ // RKS_26.133 //

harikeśeśvaraṃ liṅgaṃ sutejānirmitaṃ tathā /
havirdhāneśvaraṃ nāma caturtho 'gastyanirmitam // RKS_26.134 //

catvāri puṇyaliṅgāni kāmamokṣapradāni tu /
tilodakapradānena tasmiṃs tīrthe narādhipa // RKS_26.135 //

mātṛkaṃ paitṛkaṃ caiva narakād uddharet pitṝn /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_26.136 //

etat te kathitaṃ rājann ākhyānaṃ ca purātanam // RKS_26.137 //

iti śrīskandapurāṇe revākhaṇḍe gardabhītīrthavarṇano nāma ṣaḍviṃśo 'dhyāyaḥ ||

RKS adhyāya 27

mārkaṇḍeya uvāca:
gaurīkhaṇḍaṃ tato gacchet sarvadevanamaskṛtam /
tatra snānena labhate sarvatīrthaphalaṃ naraḥ // RKS_27.1 //

tilodakapradānena pitṝṇāṃ tṛptirakṣayā /
jāyate ca nṛpaśreṣṭha nātra kāryā vicāraṇā // RKS_27.2 //

gaurīkhaṇḍeśvaraṃ nāma liṅgaṃ pāpaharaṃ param /
tatrajñeyaṃ maṇimayaṃ jalamadhye vyavasthitam // RKS_27.3 //

na tat paśyanti manujāḥ sarvair devais tu pūjitam /

yudhiṣṭhira uvāca: gaurīkhaṇḍeśvaraṃ nāma tasmiṃs tīrthe kathaṃ mune // RKS_27.4 //

kathyatāṃ ca yathā nyāyaṃ viditaṃ yat tu sāmpratam /

mārkaṇḍeya uvāca: purādevagaṇaiḥ sarvaiḥ kumāraḥ śaṅkarātmaja // RKS_27.5 //

saināpatye niyuktaś ca tārakasya vadhaṃ prati /
kāmitās tena tatraiva sarvās tāḥ surayoṣitaḥ // RKS_27.6 //

upālabdhās tataḥ sarvā umāmāheśvare pure /
upālabdhaṃ tu taṃ śrutvā viṣaṇṇā caiva pārvatī // RKS_27.7 //

kāmitaṃ yatra yatraiva tatra tatreśvareśvarī // RKS_27.8 //

dṛṣṭvā 'tha lajjitaḥ so 'pi pakṣiṇā 'sau samāyayau /
devaiḥ parivṛtaḥ śrīmān mayūrastho mahābalaḥ // RKS_27.9 //

pṛṣṭhato 'nugatā mātā rudatīva sureśvarī /
uttīrṇā kalpagāṃ devī pūjayitvā maheśvaram // RKS_27.10 //

gaurīkhaṇḍaṃ tu vikhyātaṃ triṣu lokeṣu tena tat /
liṅgaṃ pratiṣṭhitaṃ tatra kumāreśvarasaṃjñitam // RKS_27.11 //

mayūreśvaraliṅgaṃ tu bhuktimuktiphalapradam /
yasya devasya māhātmyāt mayūrās tridivaṅgatāḥ // RKS_27.12 //

arcanāt tasya devasya tiryagyonirna jāyate /
tato gacchet mahārāja karamardāsamāgamam // RKS_27.13 //

tatra snāto mahārāja sa bhave na punar bhavet /
karamardeśvaraṃ liṅgaṃ pūjayet tatra bhārata // RKS_27.14 //

pitṝṇāṃ tarpaṇāt tatra svargaṃ prāpnoti mānavaḥ /

yudhiṣṭhira uvāca: kathayasva mahābhāga karamardāsamudbhavam // RKS_27.15 //

bhāviṣyabhūtatattvajñas trikālajñas trivedavit /

mārkaṇḍeya uvāca: kathayāmi yathādṛṣṭaṃ śṛṇu caikamanā nṛpa // RKS_27.16 //

maitreyasyāśramaṃ puṇyaṃ ṛṣibhis tu niṣevitam /
munīnāṃ tu sahasrāṇi kandāmūlaphalāśinām // RKS_27.17 //

nivasanti yadā tatra tapaḥ kartuṃ nirantaram /
kasmiṃścid anyakāle tu tasmin munivarāśrame // RKS_27.18 //

rājā kuśadhvajo nāma ekacchatrādhipo nṛpa /
āgamat kalātīraṃ rāhusūryasamāgame // RKS_27.19 //

avatīrṇān munīnsarvān yathārhaṃ praṇipatya ca /
pitṝṇāṃ śrāddhakālo 'dya prasādaḥ kriyatāṃ mayi // RKS_27.20 //

ṛṣaya ūcuḥ:
gavāṃ daśāyutānyekaprasūtānāṃ payomucām /
savatsānāṃ suvarṇānāṃ ghaṇṭābharaṇaśobhinām // RKS_27.21 //

yadi śaknoṣi dātuṃ tvaṃ homārthe pitṛdevayoḥ /
tatra pravartatāṃ śrāddhaṃ satyam etat tavoditam // RKS_27.22 //

teṣāṃ tadvacanaṃ śrutvā munīnāmūrdhvaretasām /
kuśadhvajo 'bravīd vākyaṃ brāhmaṇāṃs tān yathārthataḥ // RKS_27.23 //

anugrahamimaṃ manye yathoktaṃ brahmacāribhiḥ /
dadāmyahaṃ na sandeha ihaiva munipuṅgavāḥ // RKS_27.24 //

bhojayitvā tataḥ śrāddhe brāhmaṇāṃs tān nṛpottamaḥ /
sakuśaṃ jalam ādāya tebhyo dattā tu gās tadā // RKS_27.25 //

dattvā dāna mudāyuktaḥ sa jagāma svakaṃ puram /
sthitās tu brāhmaṇās tatra homakāryārthasiddhaye // RKS_27.26 //

ekasmin vāsare prāptā rākṣasā ghorarūpiṇaḥ /
bubhukṣitā mahādaṃṣṭrā vikṛtāsyā bhayānakāḥ // RKS_27.27 //

brāhmaṇānāṃ tadā gā vai bhakṣituṃ samupāgatān /
dṛṣṭvā tān vikṛtākārāṃs tīvranādaparāyaṇān // RKS_27.28 //

praṇaṣṭās tu tataḥ sthānān narmadājalam āviśan /
tatkṣaṇād divyalokasthāḥ sarvās tāḥ kāmadhenavaḥ // RKS_27.29 //

tatas te kṣudhitās sarve brāhmaṇān bhakṣituṃ gatāḥ /
hariṃ smaranti te sarve brāhmaṇāḥ śaṃsitavratāḥ // RKS_27.30 //

revājalaṃ praviṣṭā vai rākṣasaiḥ paripīḍitāḥ /
viṣṇoḥ prasvedajas tatra pravāho narmadāṃ gataḥ // RKS_27.31 //

gopadaṃ dṛśyate tatra sarvāmaranamaskṛtam /
karamardeśvaraṃ liṅgaṃ viṣṇucakrād viniḥsṛtam // RKS_27.32 //

pratiṣṭhitaṃ ca tatraiva viṣṇunā prabhaviṣṇunā /
gāvaś ca brāhmaṇāś caiva satyam etad bravīmi te // RKS_27.33 //

brahmalokaṃ gatāḥ sarve tīrthasyāsya prabhāvataḥ /
karamardeśvaraṃ tīrthaṃ sarvapāpapraṇāśanam /
kīrtitaṃ karmaṇā tena mahyām amitatejasā // RKS_27.34 //

tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ /
śravaṇāt kīrtanād asya gosahasraphalaṃ labhet // RKS_27.35 //

iti śrīskandapurāṇe revākhaṇḍe karamardeśvarīkīrtanaṃ nāma saptaviṃśo 'dhyāyaḥ ||

RKS adhyāya 28

yudhiṣṭhira uvāca:
māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
etad icchāmy ahaṃ śrotuṃ caritaṃ tasya dhīmataḥ // RKS_28.1 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābhāga yan māṃ tvaṃ paripṛcchasi /
ikṣvākuvaṃśasambhūto yuvanāśvo mahīpatiḥ // RKS_28.2 //

so 'yajat pṛthivīpālaḥ kratubhir bhūridakṣiṇaiḥ /
anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ // RKS_28.3 //

mantriṣvādhāya tadrājyaṃ vananiṣṭho mahīpatiḥ /
śāstradṛṣṭena vidhinā saṃyamyātmānam ātmanā // RKS_28.4 //

phalamūlānubhakṣaś ca sa cacāra mahattapaḥ /
śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthe bhṛśaḥ nṛpaḥ // RKS_28.5 //

sampraviśyāśramasyāntaḥ pānīyaṃ so 'bhyayācata /
tasya śuṣkeṇa kaṇṭhena krośatas tu tadā bhṛśam // RKS_28.6 //

nā 'śrauṣīd vacanaṃ tatra cātakasyaiva vāsavaḥ /
bhagavāṃs tu tadā kaścid ṛṣis tasya mahīpateḥ // RKS_28.7 //

putrīyamagrataḥ kṛtvā mantraiścāpy abhimantritam /
rātrau ca kalaśaṃ tatra jalapūrṇaṃ pipāsitaḥ // RKS_28.8 //

abhyadravat sa vegena pītvāpas tatra cāsvapat /
sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ // RKS_28.9 //

agnir nivartitas tasya sukhī caivā 'bhavat tadā /
tatas te 'cāpyabudhyanta munayaḥ śaṃsitavratāḥ // RKS_28.10 //

kasyedaṃ karma kupitāḥ papracchus taṃ nṛpaṃ tadā /
yuvanāśvo mametyevaṃ satyaṃ samabhipadyate // RKS_28.11 //

yuvanāśvam idaṃ prāha bhagavān bhārgavas tadā /
sutārthaṃ sthāpitaṃ hy etat tapasā caiva sambhṛtam // RKS_28.12 //

mayā karma kṛtaṃ caitat tapa āsthāya dāruṇam /
putrārthaṃ tava rājendra yena te balavān bhavet // RKS_28.13 //

mahābalo mahāvīryas tapobalasamanvitaḥ /
sutaḥ śakrasamo 'tyarthaṃ sarvadharmaparāyaṇaḥ // RKS_28.14 //

vidhinā mantrayuktena mayaitad upapāditam /
abhakṣaṇaṃ tvayā rājan yuktaṃ na kṛtam atra vai // RKS_28.15 //

nūnaṃ daivakṛtaṃ tvadya yat tat tvaṃ kṛtavān asi /
pipāsunā ca yatpītaṃ vidhimantrapuraskṛtam // RKS_28.16 //

jalaṃ tvayā mahārāja tena tvaṃ vīryavān asi /
anvahaṃ karma kṛtvā 'pi mahāntaṃ sukhamāpsyasi // RKS_28.17 //

vidhāsyāmo vayaṃ cātra putreṣṭiṃ paramāṃ tadā /
vīryeṇa śakratulyaṃ tvaṃ putraṃ vai janayiṣyasi // RKS_28.18 //

tato varṣaśate pūrṇe tasya rājño mahātmanaḥ /
vāmapārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ // RKS_28.19 //

niścakrāma mahātejā na ca taṃ mṛtyur āviśat /
yuvanāśvasya nṛpates tadadbhutam ivābhavat // RKS_28.20 //

taṃ draṣṭuṃ samupāgataḥ śakraṃ pṛcchanti taṃ devāḥ /
sutaḥ kiṃ dhāsyatītyayam .... .... // RKS_28.21 //

eṣa māṃ dhāsyatītyevaṃ śakraḥ provāca tān surān /
pradeśinīṃ ca tasyāsye tataḥ śakraḥ samādadhau // RKS_28.22 //

sa tāṃ bālas tato hṛṣṭaḥ papau tasya pradeśinīm /
māndhāteti ca nāmāsya śakraścakre yathārthavat // RKS_28.23 //

avāpya sa śiśus tatra śakradattāṃ pradeśinīm /
avardhat mahīpālaḥ kiṃtu ṣoḍaśikāḥ samāḥ // RKS_28.24 //

āyurvedādiśāstrāṇi divyaśāstrāṇi sarvaśaḥ /
upatasthur mahārājaṃ dhyānamātreṇa taṃ tadā // RKS_28.25 //

dhanurājagavaṃ nāma śarāśśṛṅgodbhavāś ca ye /
abhedyaṃ kavacaṃ caiva sadyastam upatasthire // RKS_28.26 //

so 'bhiṣikto maghavatā devaiḥ sārddhaṃ ca bhārata /
dharmeṇa cākramal lokān sarvān viṣṇur iva kramaiḥ // RKS_28.27 //

tasyā 'pratihataṃ cakraṃ pracacāra mahātmanaḥ /
śatāni caiva rājānaḥ svayamevopatasthire // RKS_28.28 //

tasyaivam abhavat pūrvaṃ vasudhā vasudhāpate /
teneṣṭaṃ vividhair yajñair bahubhiś cāptadakṣiṇaiḥ // RKS_28.29 //

hṛṣṭamanā mahātejāḥ svadharmaṃ prāpya puṣkalam /
śakrasyārdhāsanaṃ dhīmān labdhavān amitadyutiḥ // RKS_28.30 //

āpālitā ca pṛthivī tena dharmeṇa dhīmatā /
nirjitā śāsanād eva saratnākarapattanā // RKS_28.31 //

tatkṛtānāṃ mahārāja kratūnāṃ dakṣiṇāvatām /
caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam // RKS_28.32 //

daśalakṣasahasrāṇi rājyaṃ tasya mahātmanaḥ /
tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā // RKS_28.33 //

vṛṣṭiṃ ca sasyavṛddhyarthaṃ miṣatā vajrapāṇinā /
tena somakulotpanno gandharvādhipatirmahān // RKS_28.34 //

gatvā samānayan meghaṃ pramathyābhihitaḥ śaraiḥ /
prajāś caturvidhās tena dhṛtās tatra mahātmanā // RKS_28.35 //

tenāptās tapasā lokāḥ sthāpitāḥ svena tejasā /
tasyaiva devavasatisthānam ādityatejasaḥ // RKS_28.36 //

yasya puṇyatame deśe dṛśyate 'marakaṇṭakaḥ /
iṣṭvā tatra kratuśatam oṅkārasyaiva cāgrataḥ // RKS_28.37 //

rājñā ca parvate tasmin stotram etad udāhṛtam /
namaste kālameghāya kālātmaka namo 'stu te // RKS_28.38 //

kālādhipaṃ namaste 'stu kālarūpaḥ pravartase /
kālātmā kālarūpeṇa viśvātmā viśvarūpadhṛk // RKS_28.39 //

viśveśvara namaste 'stu kālatyāge pravartakaḥ /
bhavāya bhavanāśāya bhavodbhava namo 'stu te // RKS_28.40 //

oṃ namo mahādevāya śambhavāya bhavāya ca /
ajapāya ajātāya ajāyatanamīḍhuṣe // RKS_28.41 //

prabhavāya śivatarāya akṣamāya namo namaḥ /
tryambakāya trimūrtāya trilokeśāya te namaḥ // RKS_28.42 //

akālāya ajarāya amarāya namo namaḥ /
oṃkāramādidevaṃ ca ye vai dhyāyanti nityaśaḥ // RKS_28.43 //

na teṣāṃ punarāvṛttir ghore saṃsārasāgare /
śrutvā stotram idaṃ devaḥ oṃkāraḥ kālarūpadhṛk // RKS_28.44 //

pratyuvāca mahīpālaṃ devadeva umāpatiḥ /
varaṃ vṛṇīṣva bhadraṃ te stotreṇānena suvrata // RKS_28.45 //

tuṣṭo 'smīti na sandeho yatheṣṭaṃ tad dadāmyaham /

māndhātovāca: yadi tuṣṭo 'si deveśa varaṃ dātuṃ tvamicchasi // RKS_28.46 //

vaidūryo nāma śailendro māndhātākhyānamarhati /
devasthānam idaṃ deva tvat prasādād bhaviṣyati // RKS_28.47 //

atra dānaṃ tapaḥ pūjā tathā prāṇavisarjanam /
ye kurvanti narās teṣāṃ śivaloke nivāsitā // RKS_28.48 //

tasya tadvacanaṃ śrutvā māndhātuḥ parameśvaraḥ /
uvāca vacanaṃ devo māndhātāraṃ mahīpatim // RKS_28.49 //

sarvametat nṛpaśreṣṭha matprasādād bhaviṣyati /
evam astv iti taṃ coktvā varaṃ labdhvā mahīpati // RKS_28.50 //

jagāma svāṃ purīṃ śīghraṃ yathā śakro 'marāvatīm /
etat te sarvamākhyātaṃ māndhātuś caritaṃ mahat // RKS_28.51 //

yo mamāgre mahīpāla dṛṣṭo 'drir vai tvayānagha /
tadā prabhṛti māndhātā vaidūryo gīyate giriḥ // RKS_28.52 //

asya tīrthasya māhātmyāt māndhātṛpramukhā nṛpāḥ /
sarvakāmasamudyuktā loke krīḍanti vaiṣṇave // RKS_28.53 //

śravaṇāt kīrtanād vā 'pi hayamedhaphalaṃ labhet // RKS_28.54 //

iti śrīskandapurāṇe revākhaṇḍe māndhāturupākhyāne 'ṣṭāviṃśo 'dhyāya

RKS adhyāya 29

mārkaṇḍeya uvāca:
kṛte yuge 'tha samprāpte balir nāma mahāsuraḥ /
tasya putro mahāvīryaḥ sahasrabhujaviśrutaḥ // RKS_29.1 //

divyaṃ varṣasahasraṃ tu tena cārādhito haraḥ /
tuṣṭena tena samproktaḥ prārthayasva varaṃ vara // RKS_29.2 //

yatkiṃcid vai varaṃ proktaṃ tad dāsyāmi na saṃśayaḥ /
bāṇāsuro vadaty evaṃ yadi tuṣṭo 'si me prabho // RKS_29.3 //

puraṃ bhavatu me divyamajeyaṃ sarvadaivataiḥ /
tvām eva varjayitvā tu duṣprāpyaṃ sarvadaivataiḥ // RKS_29.4 //

mayi tiṣṭhati yat tiṣṭhet mayi gacchati gacchatu /
kāmikaṃ bhavanaṃ deva pura bhavatu me tadā // RKS_29.5 //

ukto bāṇāsuras tena baliputro mahāyaśāḥ /
viṣṇunābhihitaś cāsau kiṃ tvayā prārthito haraḥ // RKS_29.6 //

bāṇa uvāca:
mahyaṃ dattaṃ maheśena puram puravarottamam /
ajeyaṃ sarvadevānām asurāṇāṃ ca durlabham // RKS_29.7 //

yadi dattaṃ maheśena puraṃ tubhyaṃ yathepsitam /
mayā 'pi te pradattaṃ ca dvitīyaṃ tādṛśaṃ puram // RKS_29.8 //

viṣṇunā 'pi puraṃ dattaṃ dvitīyaṃ ca manoramam /
ekībhūtau tu tau devāyūcatus tau baleḥ sutam // RKS_29.9 //

gaccha bāṇāsura kṣipraṃ yatrāste kamalāsanaḥ /
gatas tatra baleḥ putro yatrātiṣṭhat pitāmahaḥ // RKS_29.10 //

pariṣvajya svahastena pṛṣṭaś caiva svayambhuvā /
bahuvarṣasahasraṃ tu tapo ghoraṃ tvayā kṛtam // RKS_29.11 //

varas tu kastvayā prāptas tapasārādhya śaṅkaram /
brahmaṇo vacanaṃ śrutvā pratyuvāca mahāsuraḥ // RKS_29.12 //

mayā tu prārthito rudro dattas tena prasādataḥ /
kāmarūpaṃ puraṃ prāptaṃ manoramyaṃ manoramam // RKS_29.13 //

tādṛśaṃ tu puraṃ dattaṃ dvitīyaṃ viṣṇunā punaḥ /
bāṇāsuravacaḥ śrutvā pratyuvāca mahāsuram // RKS_29.14 //

tvayā tu prārthito rudro dattaṃ tena mahātmanā /
mayā 'pi te puraṃ dattaṃ tenāsau tripuraḥ smṛtaḥ /
evaṃ prāptavaro rājan mahābalaparākramaḥ // RKS_29.15 //

sahasrabhujavistīrṇas tvavadhyaḥ sarvadaivataiḥ /
purāṇi dānavānāṃ tu amarāṇāṃ tu yāni ca // RKS_29.16 //

yakṣavidyādharāṇāṃ tu gandharvāṇāṃ ca rakṣasām /
bhagnāni tāni sarvāṇi sthaṇḍilāni hṛtāni ca // RKS_29.17 //

bhagnāmarāvatī tena purā śakrasya bhārata /
tripuraṃ hyabhavat sarvaṃ kailāsaḥ kevalaṃ pṛthak // RKS_29.18 //

udvignamānasā devā harapārśvam upāyayuḥ /
varo dattas tvayā tasmai brahmaṇā viṣṇunāpi ca // RKS_29.19 //

tena sārdhaṃ tu saṃgrāme śaktir nāstīti kasyacit /
yas tasya puratas tiṣṭhet tam asau bhasmatāṃ nayet // RKS_29.20 //

evaṃ śrutvā śivo vākyaṃ paraṃ kautūhalaṃ tataḥ /
saṃpreṣitās tadā devā brahmaviṣṇupurogamāḥ // RKS_29.21 //

sametya gamyatāṃ devās triṃśatkoṭyo mahābalāḥ /
vināśayata yatnena tripuraṃ purasaṃsthitam // RKS_29.22 //

tato gatāḥ surāḥ sarve baddhavairāḥ sahasraśaḥ /
vāṇāsurapuraṃ yatra sutīkṣṇaniśitāyudhāḥ // RKS_29.23 //

suyuddhabalasampannāḥ sarve te balaśālinaḥ /
mārgaṃ puraṃ ca deśaṃ ca chādayanto ghanā iva // RKS_29.24 //

saṃkṣiptenaiva kālena manasā cintitena ca /
sarve te tripuraṃ prāptā dhanuḥ kṣiptāḥ śarā iva // RKS_29.25 //

draṣṭuṃ daśa diśas tena preṣitā ye ca kiṅkarāḥ /
ūcur bāṇāsuraṃ te tu niścintas tvaṃ kathaṃ prabho // RKS_29.26 //

uktaṃ bāṇāsureṇā 'pi varo 'dya saphalo mama /
samīhitaphalaṃ prāptaṃ kuto gacchanti te surāḥ // RKS_29.27 //

tena te kṣaṇamātreṇa sarve devā jitās tadā /
hṛtāni ca tato 'strāṇi pātra bhojanaṃ yathā // RKS_29.28 //

indrasyāpi hṛtaṃ vajraṃ cakraṃ vai keśavasya tu /
jalaṃ pitāmahasyāpi pāśaṃ ca varuṇasya ca // RKS_29.29 //

kubaresya gadāṃ caiva marutaścāṅkuśaṃ tathā /
yamasyāpahṛto daṇḍaḥ śaktir vaiśvānarasya ca // RKS_29.30 //

kāmarūpaṃ puraṃ tasya haradattaṃ prasādataḥ /
na śakyate suraiḥ sarvair brahmaviṣṇupurogamaiḥ // RKS_29.31 //

bādhituṃ daityarājasya samantān militair api /
surā bāṇāsureṇaiva tato yuddhe parājitāḥ // RKS_29.32 //

bhagnāstūtsāharahitā harapārśvam upāgatāḥ /
śivenoktās tu te sarve tatra gatvā tu kiṃ kṛtam // RKS_29.33 //

saṃgrāmaḥ kīdṛśas tena bhavadbhiḥ saha nirmitaḥ /
tataḥ kiṃ kathyate deva na śaktās tasya karmaṇi // RKS_29.34 //

na tena saha saṃgrāme sammukhaṃ kenacit kṛtam /
devatāvacanaṃ śrutvā kruddhaḥ provāca śaṅkaraḥ // RKS_29.35 //

tripuraṃ ca mahāduṣṭām imaṃ vyāpādayāmyaham /
athavā cāpam ākṛṣya hy asuraṃ pradahāmy aham // RKS_29.36 //

yena jīvan naro yas tu surāṇāṃ kiṅkaro bhavet /
pativratā prasādenā tripuraṃ ca surāsuraiḥ // RKS_29.37 //

na śakyaṃ dharṣituṃ tasmān nāradaṃ preṣayāmy aham /
nāradaḥ preṣitas tatra kṣobhaya tvaṃ pativratāḥ // RKS_29.38 //

evam uktas tu devarṣir bāṇāsurapuraṃ yayau /
tvaritaṃ puramadhye tu yatra bāṇāsuro nṛpaḥ // RKS_29.39 //

taṃ tu deva ṛṣiṃ dṛṣṭvā hyasuro vākyam abravīt /
namaskṛtya ca sāṣṭāṅgam arghapādyaiḥ prapūjya ca // RKS_29.40 //

kuto 'trāgamanaṃ te 'dya kiṃ vā kāryaṃ mahāmune /
tasya tadvacanaṃ śrutvā muniḥ provāca taṃ tadā // RKS_29.41 //

kuśalaṃ te baleḥ putrasādaraṃ tu punaḥ punaḥ /
bāṇāsuro 'bravīd vākyaṃ kuśalaṃ tava darśanāt // RKS_29.42 //

devarṣir upaviṣṭas tu divyāsanasuśobhitaḥ /
rājñī cābhyarcayat tatra sa tasyai nāradas tadā // RKS_29.43 //

purāṇavedabāhyāni vṛttānyādeśayan muniḥ /
nārīṇāṃ calitaṃ cittaṃ kṛtvā devamunis tadā // RKS_29.44 //

āgato nāradaḥ śrīmān kailāsaṃ parvatottamam /
namaskṛtya mahādevaṃ vṛttāntaṃ saṃnyavedayat // RKS_29.45 //

ghātaya tripuraṃ deva sapuraṃ surakaṇṭakam /
nirgatas tu haras tasmāt kailāsanilayāt prabhuḥ // RKS_29.46 //

svakīyenaiva mārgeṇa yatra 'sau tripura 'suraḥ /
devī caṇḍeśvaro nandī mahākālo maheśvaraḥ // RKS_29.47 //

vṛṣo bhṛṅgiriṭiś caiva vighneśaḥ skanda eva ca /
puṣpadanto mahāvīro ghaṇṭākarṇo mahodaraḥ // RKS_29.48 //

gomukho hastikarṇaś ca sthūlajaṅgho vṛkodaraḥ /
gaṇāḥ pañcadaśa tv ete haratulyaparākramāḥ // RKS_29.49 //

asti siddho mahākṣetraṃ śrīśailo nāmaparvataḥ /
tatra sthitvā mahādevo hantavyas tripuraḥ priye // RKS_29.50 //

sthānaṃ māheśvaraṃ cakre vyāpī tatra pinākadhṛk /
ekapādena brahmāṇḍaṃ pātālaṃ cāpareṇa ca // RKS_29.51 //

himavantaṃ dhanuḥ kṛtvā guṇaṃ kṛtvā tu vāsukim /
śaraṃ vaiśvānaraṃ kṛtvā tasyā 'graṃ kālam eva tu // RKS_29.52 //

rathaṃ bhūmaṇḍalaṃ kṛtvā vedān kṛtvā hayāṃs tathā /
raśmīṃstakṣakakarkoṭau brahmāṇaṃ sārathiṃ svayam // RKS_29.53 //

cakrarakṣaṃ vāsudevamaghoraṃ mantrasaptakam /
tathā pāśupataṃ caiva mantrarājaṃ tathaiva ca // RKS_29.54 //

divyaṃ varṣasahasraṃ tu sthānaṃ kṛtvā sthito 'bhavat /
tiṣṭhato mama tatraiva kālena mahatā priye // RKS_29.55 //

lakṣyālakṣye tanū kṛtvā gaṇeśo vighnamācarat /
vāmapādanakhāgreṇa calitaḥ sthānakād aham // RKS_29.56 //

tato mayā hato nā 'sau rakṣituṃ tripuraṃ katham /
pravṛtto 'si gaṇādhīśa jagadvidhvaṃsakārakam // RKS_29.57 //

iti tasya vacaḥ śrutvā vighneśo vākyam abravīt /
ahaṃ na vighnaye tvāṃ cet katham anye 'rcayanti mām // RKS_29.58 //

apūjite mayi vibho yaḥ kāryaṃ kartum icchati /
tasmai vighnaṃ pradāsyāmi surāsuragaṇeṣvapi // RKS_29.59 //

evam astv iti taṃ prāha śaṅkaraḥ tad anantaram /
vadhyaṃ caiva gato lakṣyaṃ saṃśaktas tripuraṃ prati // RKS_29.60 //

tāpaso 'yaṃ durācāro daityaḥ parapuraṃ jayaḥ /
vināśāyā 'sya duṣṭasya kaṃcāhaṃ preṣaye śaram // RKS_29.61 //

tripurasya vadhārthāya kṣipraṃ pāśupataṃ mahat /
astram anyad vidhāsyāmīty uktvā devo haraḥ puram // RKS_29.62 //

aghorāstreṇa tad dagdhaṃ trikhaṇḍaṃ jarjarīkṛtam /
pātitaṃ tu jale tatra tato māṃ śaraṇaṃ gatāḥ // RKS_29.63 //

bhavāni dānavaiḥ sārddhaṃ teṣāṃ patnyaḥ sutekṣaṇāḥ /
āpatanti rudantyas tāḥ śataśo 'tha sahasraśaḥ // RKS_29.64 //

sarvāsāṃ nirdayo vahṇiḥ sa dadāha patīṃs tathā /
śrīśaile patitaṃ caikam anyac cāmarakaṇṭake // RKS_29.65 //

gaṅgāsāgarasambhede tṛtīyaṃ ca tathā priye /
putrapautrakalatrāṇi maṇihemapurāṇi ca // RKS_29.66 //

vināśaṃ yānti tān yatra liṅgamekaṃ na naśyati /
liṅgānāṃ navakoṭīnāṃ yadyekam api dahyate // RKS_29.67 //

prāṇatyāgaṃ kariṣyāmi hutāśe 'smiṃs tadā dhruvam /
dagdhaṃ tu tripuraṃ kṛtsnam aghorāstreṇa dāruṇam // RKS_29.68 //

pātitaṃ narmadā madhye jvalatkālānalaprabham /
tad bhittvā saptapātālaṃ rasātalatalaṃ yayau // RKS_29.69 //

tena jāleśvaraṃ tīrthaṃ triṣu lokeṣu viśrutam /
arcanāt tasya devasya mucyate brahmahatyayā // RKS_29.70 //

kalpakoṭisahasrāṇi vasec chivapure sukhī /
tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_29.71 //

tilodakapradānena piṇḍapātena bhārata /
pitaras tasya tṛpyanti śivo yāvac ca kalpagā // RKS_29.72 //

sārddhakoṭiś ca liṅgānāṃ gaṅgāsāgarasaṅgame /
sārddhakoṭiś ca patitā liṅgānāṃ puravardhane // RKS_29.73 //

daśārdhakoṭiḥ patitā śrīśaile tripurāntike /
tisraḥ koṭyārdhakoṭī ca patitāmarakaṇṭake // RKS_29.74 //

etāni bāṇaliṅgāni bhuktimuktipradāni tu /
tripuraghnam aghorāstraṃ jvalatkālāgnirudravat // RKS_29.75 //

kalpagāṃ varjayitvā tu kānyā dhārayituṃ kṣamā /
etādṛśaṃ tu patitaṃ tadastraṃ kalpagājale // RKS_29.76 //

jāleśvaraṃ tu kathitaṃ tripuraghnam idaṃ tava /
etat tīrthaṃ na jānanti lokāśca sacarācarāḥ // RKS_29.77 //

dahantaṃ tripuraṃ dṛṣṭvā devā vismayamāgatāḥ /
brahmādyā devatā yena saṃgrāmeṣu parājitāḥ // RKS_29.78 //

śareṇaikena tadvīryaṃ kṛtaṃ bhasmaikapuñjavat /
bāṇāsuraḥ pure dagdhe bhītaḥ stotramidaṃ jagau // RKS_29.79 //

oṃ namo 'nādideveśa vighneśvara maheśvara /
sarvajñājñānahṛj jñānapradānaika namo 'stu te // RKS_29.80 //

anantaguṇaratnāya pareśāya namo 'stu te /
parātpara parātīta utpattisthānakāraka // RKS_29.81 //

sarvārthasādhanopāya viśveśvara namo 'stu te /
nirañjana nirādhāra svabhāva nirupadrava // RKS_29.82 //

prasannaparameśāna yogeśvara namo 'stu te /
asuraghna piśācaghna bhūtavetālanāśana // RKS_29.83 //

bhūtanātha jagannātha sarvādhāra namo 'stu te /
sṛṣṭisaṃhāra nirvāṇasaptapātālasaṃśraya // RKS_29.84 //

śrīkaṇṭha nīlakaṇṭheśa mahākaṇṭha namo 'stu te /
tryambakāya triśūlāya trilokāya ca te namaḥ // RKS_29.85 //

kapāline kapālaiś ca baddhāṅga śaśiśekhara /
umākāntārdhadehāya surāsuranamaskṛta // RKS_29.86 //

yatra tvaṃ rūpasaṃsthaṃ calamacalatanuṃ vyāpakaṃ lakṣyahīnaṃ tejo 'bhyantar marālaṃ ghanam aghanam ajaṃ sphāṭikaṃ sphāṭikābham /
raktaṃ nīlaṃ ca pītaṃ sitam asitamanekālparūpaṃ prayuktaṃ madhyāntādivyapetaṃ sphuṭatanur ahitaṃ liṅgarūpaṃ namāmi // RKS_29.87 //

madhyāhne lakṣyayogena hṛdayakamale dhāraṇīśe na haṃse nākāśe vāyutattve 'naladharaṇijale vidyate naiva śakyam /
no nāde naiva vindau na karaṇanilaye nādimadhyāvasāne sthāneṣveṣu prabuddho na ca niyamayituṃ yaṃ sadādyaṃ namāmi // RKS_29.88 //

jihvācāpalyabhāvena varṇitaṃ me mahāprabho /
kṣantavyaṃ tatsureśāna kastvāṃ varṇayituṃ kṣamaḥ // RKS_29.89 //

mārkaṇḍeya uvāca:
śrutvā stutiṃ ca bāṇasya tuṣṭo 'sau bhagavān haraḥ /
uvāca vacanaṃ śambhur asuraṃ prati bhārata // RKS_29.90 //

sevāparādhajo hy eṣa kṣāntaste daityanāyaka /
varaṃ vṛṇīṣva bhadraṃ te yat te manasi vartate // RKS_29.91 //

śivasya vacanaṃ śrutvā bāṇo daityapatis tadā /
praṇamya cābravīd vākyaṃ surāsuranamaskṛtam // RKS_29.92 //

yadi tuṣṭo 'si me deva varaṃ dātuṃ tvamicchasi /
anenaiva śarīreṇa sāntaḥ puraparicchadaḥ // RKS_29.93 //

tava lokaṃ gamiṣyāmi yatra janma na vidyate /
atrotpattivipattibhyāṃ nirviṇṇo 'surayoniṣu // RKS_29.94 //

tribhir devaiḥ puraṃ dattaṃ bhinnaṃ tat puraṃ tvayā /
kathaṃ tat patitaṃ bhūmau gahanā karmaṇāṃ gatiḥ // RKS_29.95 //

dātābaliḥ prārthayitā ca viṣṇurdānaṃ mahī vājimakhasya kālaḥ /
āsīt phalaṃ bandhanam eva tasya namo 'stu tasyai bhavitavyatāyai // RKS_29.96 //

svargo durgaḥ surāḥ sainyaṃ gajāścairāvatādayaḥ /
śastraṃ vajram avāpyāste yatra devo bṛhaspatiḥ // RKS_29.97 //

nirjito meghanādena daśānanasutena ca /
sarvamātmavaśaṃ nītaṃ daivaṃ hi balavattaram // RKS_29.98 //

bāṇāsuravacaḥ śrutvā devadevo varapradaḥ /
mama bhaktiprasādena madantikam avāpsyasi // RKS_29.99 //

tato bāṇāsuraḥ śrīmān devadevaprasādataḥ /
divyayānasamārūḍhaḥ surāsuranamaskṛtaḥ // RKS_29.100 //

prāyāc chivapuraṃ yatra devadevo maheśvaraḥ /
narmadā sā 'bravīd vākyaṃ śambhuṃ prati viśāmpate // RKS_29.101 //

bindumātraṃ na me dagdham aghorāstreṇa śaṅkara /
dadāha tripuraṃ kṛtsnaṃ jvalatkālānalaprabham // RKS_29.102 //

śāntaṃ ca mama toyena rasātalatalaṃ yayau /

īśvara uvāca: puraṃ tu nikhilaṃ dagdham aghorāstraṃ sudussaham // RKS_29.103 //

sūryakoṭisamaprakhyaṃ madhyadeśe tavāmbhasaḥ /
agamat saumyarūpatvaṃ prabhāvāt tava narmade // RKS_29.104 //

saritaḥ sāgarāḥ śailā gaṅgādyāś ca sahasraśaḥ /
gopyaṃ tatkṣaṇamātreṇa bhasmapuñjo yathā jalam // RKS_29.105 //

soḍhuṃ kā 'nyā saricchreṣṭhā tvāṃ vinā bhuvi kalpage /
evam uktvā yayau devaḥ surāsuranamaskṛtaḥ // RKS_29.106 //

etat te kathitaṃ bhūpa ākhyānaṃ śrutisammitam /
jāleśvarasya tīrthasya samāsena yudhiṣṭhira // RKS_29.107 //

sevyate tena kāryeṇa narmadā saptakalpagā /
śravaṇāt kīrtanāt tasya rudrasyānucaro bhavet // RKS_29.108 //

iti śrīskandapurāṇe revākhaṇḍe 'mareśvaramāhātye ekonatriṃśo 'dhyāyaḥ ||

RKS adhyāya 30

mārkaṇḍeya uvāca:
ṛṣīṇāmayutaṃ rājan naimiṣāraṇyavāsinām /
gargaś ca śaunako dakṣaḥ sarveṣāṃ dharmataḥ pitā // RKS_30.1 //

teṣāṃ nivasatāṃ tatra āścaryam abhavat nṛpa /
hiraṇyā nāma nagarī dṛṣṭā vā yadi vā śrutā // RKS_30.2 //

hiraṇyavegā nāmnī tu nadīpuṣpaphaladrumā /
dhanadasya purī ramyā dhanāḍhyā ca yathā sthitā // RKS_30.3 //

sāptabhaumair gṛhair ramyair hemaprākāratoraṇaiḥ /
veṇuvīṇāninādaughair gandharvair nāditāyutaiḥ // RKS_30.4 //

nāgarāḥ pūjitāḥ sarve 'trādhiṣṭhitadhanānvitāḥ /
agnihotraiś ca vidvadbhir brāhmaṇair vedapāragaiḥ // RKS_30.5 //

evaṃ vidhā purī ramyā sarvotsavasamanvitā /
akāle mriyate yas tu sa rājñā gṛhyate punaḥ // RKS_30.6 //

mudā paramayā yukto vitteśo dhanado yathā /
prajāpatiṃ saṃpapraccha brahmaṇo mānasaṃ sutam // RKS_30.7 //

praṇipatya namaskṛtya dakṣaṃ taṃ munipuṅgavam /
anekāni sahasrāṇi munīnāṃ brahmavarcasām // RKS_30.8 //

sautrāmaṇiḥ somasaṃsthā kasmin deśe ca siddhyati /
ācakṣva muniśārdūla yataḥ tvaṃ sarvadharmavit // RKS_30.9 //

hiraṇyabāhuṃ provāca dakṣo vaivasvataṃ tadā /
tīrthaṃ hi puṣkaraṃ nāma triṣu lokeṣu viśrutam // RKS_30.10 //

tasminn iṣṭaṃ hutaṃ rājan sarvaṃ koṭiguṇaṃ bhavet /
brāhmaṇānāṃ prasādena nā 'tra kāryā vicāraṇā // RKS_30.11 //

tasya tad vacanaṃ śrutvā rājā provāca taṃ munim /
niṣpādyatāṃ ca yajño me bhagavan puṣkare śubhe // RKS_30.12 //

mānasaṃ brahmaṇaḥ putraṃ sarvavedaviśāradam /
tvāmṛte dīkṣituṃ kasya śaktir asmin mahītale // RKS_30.13 //

evam astv iti taṃ prāha dakṣo rājarṣisattamam /
tato jagāma rājarṣiḥ puṣkaraṃ sarvasambhṛtaḥ // RKS_30.14 //

gavāṃ ca daśalakṣāṇi sārddhaṃ lakṣaṃ tu vājinām /
dvipañcāśat sahasrāṇi gajendrāṇāṃ rathāyutam // RKS_30.15 //

maṇimāṇikyaratnāni vastrāṇy ābharaṇāni ca /
teṣāṃ saṃkhyā na vidyeta kuberasya dhanaṃ yathā // RKS_30.16 //

tato bhakṣāṇi bhojyāni pānāni vividhāni ca /
evaṃ pravartito yajñaḥ pavitre śreṣṭhapuṣkare // RKS_30.17 //

āhūtaś ca tato brahmā śakraś cāpi sureśvaraḥ /
anyadevaiś ca kiṃ kāryaṃ tābhyāṃ sarvaṃ prapūjitam // RKS_30.18 //

na rudro yajñabhāgārho vāsudevaḥ tvayājakaḥ /
na cādityo na varuṇo na devā na ca candramāḥ // RKS_30.19 //

vedamūlo yato yajño rājñaś cāmitatejasaḥ /
vedanirghoṣaśabdena yajñadhūmena bhārata // RKS_30.20 //

rodasyanantaraṃ rājan sarvam eva prapūritam /
etasminn antare yajñacchidrānveṣaṇatatparāḥ // RKS_30.21 //

samprāptā rājaśārdūla balena balavattarāḥ /
parājayaṃ ca devānām asurāṇāṃ jayaṃ tathā // RKS_30.22 //

kartuṃ prasthāpitāḥ sarve hy asurā devakaṇṭakāḥ /
tebhyo niketunā proktaṃ daityānām īśvareṇa hi // RKS_30.23 //

na rudro 'sti na viṣṇur vā brahmāste sa tu pūjakaḥ /
na kartavyaṃ bhayaṃ teṣāṃ brāhmaṇā jñānadurbalāḥ // RKS_30.24 //

gacchantu dānavā daityā bhūtavetālarākṣasāḥ /
pibantu somaṃ yajñāṅgaṃ bhakṣayantu tathā dvijān // RKS_30.25 //

vidhvaṃsitas tato yajño brāhmaṇāś caiva bhakṣitāḥ /
agnirvināśito yajñayūpaś ca yajñamaṇḍapaḥ // RKS_30.26 //

ṛṣīṇāṃ dharṣitāḥ patnyo nagnarūpais tathā balāt /
kumārā ṛṣayaś caiva bhayārtāḥ prāṇapīḍitāḥ // RKS_30.27 //

praṇaṣṭaś ca tato brahmā śakro devagaṇaiḥ saha /
evaṃ yajñe ca vidhvaste cakravartī nṛpottamaḥ // RKS_30.28 //

hiraṇyabāhuḥ kupito brāhmaṇān prati bhārata /
pāpiṣṭhāś ca durācārā gatās te bhikṣukā dvijāḥ // RKS_30.29 //

svasthānaṃ ca gatā daityā gṛhītvā yajñasambhṛtim /
ekākī hayamāruhya saha patnyā vrajāmy aham // RKS_30.30 //

na pauruṣasya kālo 'yaṃ kopasya ca kathaṃcana /
śambhurna devatā yatra śaṅkhacakragadādharaḥ // RKS_30.31 //

kathaṃ siddhyati yajñau 'sau na sūryo naiva candramāḥ /
lolupā brāhmaṇāḥ pāpāḥ tvaśaktā yajñarakṣaṇe // RKS_30.32 //

yadi me vidyate satyaṃ bhavantu brahmarākṣasāḥ /
sakaṇṭake nirudake pradeśe naṣṭacetanāḥ // RKS_30.33 //

dakṣādyair brāhmaṇaiḥ sarvaiḥ so 'bhiśapto mahīpatiḥ /
arakṣitā tvaṃ yajñasya kṣatriyāṇāṃ tathā 'dhamaḥ // RKS_30.34 //

kharo dvādaśavarṣāṇi bhaviṣyasi na saṃśayaḥ /
śāpād babhūvuranyo 'nyaṃ te kharabrahmarākṣasāḥ // RKS_30.35 //

etat te kathitaṃ vṛttaṃ na haro na hariḥ prabhuḥ /
na yajño na ca tad dānaṃ na tapo 'dhyayanaṃ na ca // RKS_30.36 //

vedoktaṃ karma na brāhmyaṃ na dharmaṃ na triviṣṭapam /
na vrataṃ vaṣaṭkāraḥ sarvapāpapraṇāśanaḥ // RKS_30.37 //

etasminn antare rājan devarṣir nāradas tadā /
ājagāma kratuṃ draṣṭuṃ puṣkaraṃ prati bhārata // RKS_30.38 //

tato viplāvite yajñe daityair duṣkṛtikāribhiḥ /
hiraṇyabāhuś ca paraṃ brāhmaṇaṃ brahmapāragam // RKS_30.39 //

uvāca vacanaṃ rājā devarṣir nāradaṃ tadā /
nāśito brāhmaṇair yajñaḥ kṣudrair me munipuṅgava // RKS_30.40 //

yajñadharmavidhau śakto ghātayāmyadhvarāntakam /
śakto 'smi trijagaj jetuṃ kim punar daitya dānavān // RKS_30.41 //

mayā cāpi kṛto yajño hariśaṅkaravarjanāt /
brahmaśāpavaśād bhīto gārdabhaṃ yonimāśritaḥ // RKS_30.42 //

kenopāyena devarṣe trikālajña trivedavit /
svargalokaṃ gamiṣyāmi ṛtvigbhir brāhmaṇaiḥ saha // RKS_30.43 //

anugraham imaṃ manye yan māṃ prāpto 'si nārada /

nārada uvāca: śṛṇu rājan mahābhāga kathyamānaṃ nibodha me // RKS_30.44 //

revācarukasambhedaṃ pañcaliṅgāni bhūmipa /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_30.45 //

tatra gaccha naraśreṣṭha brāhmaṇair brahmarākṣasaiḥ /
na yajño na tapodānaṃ śivadhyānaparo bhava // RKS_30.46 //

sadyaḥ pramucyate pāpād brāhmaṇaiḥ śāpadūṣitaiḥ /
yatrāsuras tu nihato bhairavaṃ rūpamāśritaḥ // RKS_30.47 //

pāpapraṇāśanaṃ liṅgaṃ ṛṇamocanam eva ca /
catuṣkeśvaram aparaṃ tathā siddheśvaraṃ param // RKS_30.48 //

pañcamaṃ vāruṇaṃ liṅgaṃ siddhaṃ tatra pratiṣṭhitam /
evaṃ tu nāradaḥ prāha bhagavantaṃ nṛpottamam // RKS_30.49 //

yudhiṣṭhira uvāca:
bhagavan kīdṛśaṃ rūpaṃ yadā nṛtyati bhairavaḥ /
etad ācakṣva me sarvaṃ prasādaḥ kriyatāṃ prabho // RKS_30.50 //

mārkaṇḍeya uvāca:
gauryāpṛṣṭaḥ purā rājan kautukena sureśvaraḥ /
nṛtyarūpaṃ samākhyāhi kim anyaiḥ kathitair mama // RKS_30.51 //

śāntarūpaṃ tatas tyaktvā kṛtaṃ rūpaṃ sudāruṇam /
sthitaś caikena pādena prapīḍya vasudhātalam // RKS_30.52 //

dvitīyena ca pādena brahmāṇḍaṃ sacarācaram /
khyātaṃ dāruvanaṃ nāma pañcaliṅgasamanvitam // RKS_30.53 //

nihatya cāsuraṃ tatra punarnṛtyaṃ mayā priye /
tasmin dāruvane caṇḍi rudraṃ bhuvanadāruṇam // RKS_30.54 //

etat te kathitaṃ rājan purāṇaṃ skandakīrtitam /
śivena kathitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca // RKS_30.55 //

gaccha gaccha nṛpa sthānaṃ narmadācārusaṅgamam /
tatra te snātamātrasya śāpasyānto bhaviṣyati // RKS_30.56 //

evam uktvā yayau rājan devarṣir nāradas tadā /
hiraṇyabāhur nṛpatiḥ sāntaḥ puraparicchadaḥ // RKS_30.57 //

dakṣaśaunakagargādyaiḥ śāpabhraṣṭaiḥ samanvitaḥ /
ājagāma tataḥ śīghraṃ narmadācarusaṅgamam // RKS_30.58 //

tatra snātvā sa rājarṣir dattvā caiva tilodakam /
pañcaliṅgāni cābhyarcya tasmin dāruvane tadā // RKS_30.59 //

siddheśvaraṃ caruliṅgaṃ ṛṇamocanam eva ca /
pāpapraṇāśanaṃ cānyac caṇḍikeśvaram uttamam // RKS_30.60 //

pūjayitvā yathā nyāyaṃ bhuktimuktiphalapradam /
stotrais tuṣṭāva vividhaiḥ śivabhaktiparāyaṇaḥ // RKS_30.61 //

tvayā vinā tapodānaṃ na yajñaṃ na ca yājanam /
na svargaṃ na ca mokṣaṃ ca kāmayeya maheśvara // RKS_30.62 //

na haro na harir yatra sarva tan niṣkalaṃ bhavet /
tatas tuṣṭaḥ sureśāno varaṃ vṛṇvity uvāca tam // RKS_30.63 //

hiraṇyabāhū rājarṣiḥ prasādya śivam abravīt /
yadi tuṣṭo 'si me deva varaṃ dātuṃ tvam icchasi // RKS_30.64 //

tadāsyāḥ kharayoner māṃ mahādevavimocaya /
tyajanti cātra ye prāṇān pāpā api narādhamāḥ // RKS_30.65 //

te 'pi yānti tava sthānaṃ satyam etad vaco mama /
nirvighnā yajñasiddhiś ca śreyo dānaṃ tapas tathā // RKS_30.66 //

evam astv iti taṃ proktvā śivas tv antaradhīyata /
śāpān muktaḥ sa dharmātmā divyakāntivapurdharaḥ // RKS_30.67 //

kāmikaṃ yānam āruhya sāntaḥpuraparicchadaḥ /
dhriyamāṇātapatraś ca stūyamānaś ca māgadhaiḥ // RKS_30.68 //

mudā paramayā yukto hiraṇyapuramāviśat /
anyaṃ yājakam anveṣṭuṃ yajñārthaṃ brahmavādinam // RKS_30.69 //

etasminn antare prāpte nāradaḥ puram abhyagāt // RKS_30.70 //

iti śrīskandapurāṇe revākhaṇḍe revācarusaṅgamavarṇano nāma triṃśo 'dhyāyaḥ ||

RKS adhyāya 31

yudhiṣṭhira uvāca:
hiraṇyabāhuḥ śāpānte nagarīṃ prāpya nirvṛtaḥ /
dakṣādayaḥ kathaṃ muktās tasmāc chāpāc ca kathyatām // RKS_31.1 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābāho kathyamānaṃ nibodha me /
hiraṇyabāhunā śaptā yāvan muktā dvijottamāḥ // RKS_31.2 //

babhramuḥ sarvatīrthāni āsamudrānta gocare /
teṣāṃ brahmādayaḥ śāpaṃ na nivartayituṃ kṣamāḥ // RKS_31.3 //

vārāṇasīṃ mahāpuṇyāṃ gaṅgāsāgarasaṅgamam /
himavantaṃ ca kedāramaurvatīrthaṃ ca bhārata // RKS_31.4 //

gaṅgā ca naimiṣāraṇyaṃ bhairavaṃ puṣkaraṃ tathā /
māyāpurīṃ tathā ramyām ugraṃ kanakhalaṃ tathā // RKS_31.5 //

raudraṃ caiva tatheśānaṃ surāsuranamaskṛtam /
gaṅgādvāraṃ himasthānaṃ prabhāsaṃ śaśibhūṣaṇam // RKS_31.6 //

rudrakoṭisamāyogaṃ gaṅgābhedaṃ sarasvatīm /
sthāneśvaraṃ tathā puṇyaṃ kurukṣetraṃ tathaiva ca // RKS_31.7 //

kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham /
kurukṣetrasya nāmnāpi naraḥ pāpaiḥ pramucyate // RKS_31.8 //

bhrameṇaivaṃ viṣaṇṇāste śāpasyānta na lebhire /
ninditāni ca tīrthāni pāpakarmaratais tataḥ // RKS_31.9 //

ākāśavacanaṃ śrutvā mahātīrthāni nindata /
haraṃ hariṃ ca yo dveṣṭi nābhinandati yaḥ surān // RKS_31.10 //

sa yāti yatra yatraiva duḥkhaṃ prāpnoty asaṃśayaḥ /
etasminn antare prāpto nārado devapūjitaḥ // RKS_31.11 //

dakṣaśaunakagargādīn sarvāṃstān munisattamān /
brahmarakṣastanūn dṛṣṭvā nārado vākyam abravīt // RKS_31.12 //

bhavantaḥ karmaṇā kena sañjātā brahmarākṣasāḥ /
tasyātha vacanaṃ śrutvā nāradasya mahāmuneḥ // RKS_31.13 //

so 'bhivādya namaskṛtya dakṣo vacanam abravīt /
yathotsavaṃ kṛtaṃ karma brahmalokahitāya yat // RKS_31.14 //

tadviparyāsamāpannaṃ gahanā karmaṇo gatiḥ /
karmopadiśa me kiṃcid yena muñcāpi duṣkṛtam // RKS_31.15 //

yatra yatra ca gacchāmo jalamannaṃ na vidyate /
anāvṛṣṭirabhūd ghorā tatra tatraiva nārada // RKS_31.16 //

nārada uvāca:
prasādyatāṃ muniśreṣṭhāḥ śāpasyāntaṃ kariṣyati /
hiraṇyabāhur dharmātmā hiraṇyapuramāsthitaḥ // RKS_31.17 //

yajñaṃ kartuṃ samāyāto revācarukasaṅgame /
pañcaliṅgāni cābhyarcya śāpāntaṃ ca kariṣyati // RKS_31.18 //

evamuktvā sa devarṣir brāhmaṇaiḥ śāpakarṣitaiḥ /
ājagāma tato divyāṃ hiraṇyanagarīṃ śubhām // RKS_31.19 //

hiraṇyabāhur nṛpatir vaśiṣṭhaś ca mahāmuniḥ /
vilokya tān munīn sarvān sa devarṣipurogamān // RKS_31.20 //

abhivādya yathā nyāyam arghapādyair apūjayat /
nāradas tu tato vākyaṃ rājānam idam abravīt // RKS_31.21 //

kuśalaṃ te nṛpaśreṣṭha sukhaṃ tiṣṭhasi suvrata /
nāradasya vacaḥ śrutvā sarvadharmaparāyaṇaḥ // RKS_31.22 //

uvāca vacanaṃ rājā nāradaṃ ślakṣṇayā girā /
adya me kuśalaṃ brahmaṃstavapādābjadarśanāt // RKS_31.23 //

kiṃ kartavyaṃ mayā te 'dya brahman me 'nugrahaṃ kuru /

nārada uvāca: kuru brahmamunīnāṃ tvaṃ śāpāntaṃ rājadarśanāt // RKS_31.24 //

nipātaya mahāduṣṭān daityān duṣkṛtakāriṇaḥ /
bandhanasthā hi moktavyā brāhmaṇās tu viśeṣataḥ // RKS_31.25 //

rājovāca:
vedaṃ paṭhanti ye 'jñānād vadantyarthaṃ na tasya ca /
pramāṇaṃ bhūtalokasya tadvat karma ca kurvataḥ // RKS_31.26 //

brahman vedena vidhivat te tu svargaṃ prayānti vai /
ahaṃkaravimūḍhāś ca mithyadānena yājakāḥ // RKS_31.27 //

patanti narake viṣṇuśaṅkaradveṣaṇe ratāḥ /
agastyaṃ ca vaśiṣṭhaṃ ca kṛtvā tau yājakau mune // RKS_31.28 //

kratumiṣṭvā vidhānena revācarukasaṅgame /
mocayiṣyāmyahaṃ śāpāt pañcaliṅgārcanād dvija // RKS_31.29 //

vedamantrahutaṃ tatra svayaṃ viṣṇur grahīṣyati /
rudraḥ kālāgnirūpeṇa grāhakaś ca bhaviṣyati // RKS_31.30 //

evaṃ yajñe tu sampūrṇe tuṣṭe nārāyaṇe śive /
dvijānāṃ mokṣaṇaṃ tatra bhaviṣyati na saṃśayaḥ // RKS_31.31 //

na mune devatā yatra śaṅkhacakragadādharaḥ /
ihaloke pare caiva gatis tasya na vidyate // RKS_31.32 //

evam uktvā yayau rājā sarvasaṃbhārasaṃbhṛtaḥ /
yajñopaskaram ādāya brāhmaṇair vedapāragaiḥ // RKS_31.33 //

revācarukasaṃbhede yajñamiṣṭvā vidhānataḥ /
vihāya pāpaṃ śaptāṃs tān mocayāmāsa sa dvijān // RKS_31.34 //

pañcaliṅgasamāyoge tīrthasyāsya prabhāvataḥ /
brahmayānasamārūḍho vījyamāno 'psarogaṇaiḥ // RKS_31.35 //

dhriyamāṇātapatrastu stūyamānaś ca vandibhiḥ /
prāyācchivapuraṃ divyamumāmāheśvaraṃ nṛpa // RKS_31.36 //

etat te kathitaṃ rājan purāṇākhyānam uttamam /
śrutvākhyānām idaṃ puṇyaṃ pañcaliṅgasamāgamam // RKS_31.37 //

yamalokaṃ na paśyed vai pāpayoniṃ na gacchati /
hayamedhaphalaṃ prāpya śivaloke mahīyate // RKS_31.38 //

pāpagrasto vimūḍhātmā viṣṇumāyāvimohitaḥ /
kathaṃ prayāti tat tīrthaṃ kālagrahavaśīkṛtaḥ // RKS_31.39 //

śravaṇāt kīrtanād asya mucyate bhavabandhanāt // RKS_31.40 //

iti śrīskandapurāṇe revākhaṇḍe pañcaliṅgamāhātmye ekatriṃśo 'dhyāyaḥ ||

RKS adhyāya 32

mārkaṇḍeya uvāca:
guhyātiguhyarūpāṇi pavitrāṇi yudhiṣṭhira /
śrāddhakāryasya siddhāni tīrthānīha nibodha me // RKS_32.1 //

atiguhyasya puṇyasya sarvato 'marakaṇṭake /
tam ārabhya giriśreṣṭhaṃ sarvaṃ puṇyataraṃ smṛtam // RKS_32.2 //

yāvat sā narmadā madhye puṇyasrotā mahānadī /
nāsti tasmāt paraṃ puṇyaṃ triṣu lokeṣu bhārata // RKS_32.3 //

tasyottaravibhāge 'sti nāmato yajñaparvataḥ /
kaniṣṭho vindhyaputras tu bhrātā paryaṅkabhūbhṛtaḥ // RKS_32.4 //

svayaṃbhuvā purā tasminn iṣṭaḥ sautrāmaṇirmakhaḥ /
tatraiveṣṭaṃ maghavatā hayamedhena bhārata // RKS_32.5 //

dadhīcinā 'tha devaiś ca tatraiveṣṭaṃ mahāmakhaiḥ /
niśkrāntā parvatāt tasmāc caturnāmā mahānadī // RKS_32.6 //

patitā narmadāyāṃ tu saṅgamo lokaviśrutaḥ /
tasyās tīre tu ye darbhāḥ pītavarṇāḥ kṣitiṃ gatāḥ // RKS_32.7 //

te śrāddhakaraṇe bhūpa pitṝṇāṃ mokṣadāyakāḥ /
sa yāvat saṅgamo nadyāḥ sa yāvad yajñaparvataḥ // RKS_32.8 //

etasminn antare rājan śrāddhaṃ yaḥ parikalpayet /
pitaras tasya tṛpyanti snānaṃ kuryāt pradakṣiṇam // RKS_32.9 //

siddheśvaraṃ nāmaliṅgaṃ catuṣkeśvaram eva ca /
saṃkhyā na bhūyo lokeṣu khyātamātraṃ mayā 'nagha // RKS_32.10 //

saṅgame vidyate devo na taṃ paśyanti mānavāḥ /
pūjyate nāgakanyābhiḥ sadevāsurasattamaiḥ // RKS_32.11 //

kathayāmi tavākhyānam itihāsaṃ purātanam /
ṛṣiḥ suparṇo yatrāsīd brahmayonir jitendriyaḥ // RKS_32.12 //

puruhūtā tasya bhāryā dharmapatnī pativratā /
naimiṣāraṇyavāsasya kandamūlaphalāśinaḥ // RKS_32.13 //

kṛṣṇājinaparīdhānavalkalādikavāsasaḥ /
trikālavahṇihotāro vedādhyayanatatparāḥ // RKS_32.14 //

vedasmṛtipurāṇoktamokṣopāyavicintakāḥ /
ṛṣayo daśalakṣāṇi naimiṣāraṇyavāsinaḥ // RKS_32.15 //

bālakhilyāś ca tatraiva brahmaṇo mānasāḥ sutāḥ /
brahmadaṇḍaṃ samāruhya devalokaṃ prayānti te // RKS_32.16 //

māsopavāsinas tatra jalāhārās tathāpare /
tiṣṭhanti bahavaḥ kecid ekapādena cāpare // RKS_32.17 //

tasmiṃs tapovane ramye siddhagandharvasevite /
prasādya cābravīd vākyaṃ puruhūtā nijaṃ patim // RKS_32.18 //

ṛtukāle tu parvaṇi māṃbhajasva mahāmune /
jāyate me yathā putraḥ sarvasantānapāvanaḥ // RKS_32.19 //

putreṇa lokān jayate tṛpyanti pitṛdevatāḥ /
aputrasya gatir nāsti tasmāt putram ajījanaḥ // RKS_32.20 //

brāhmaṇa uvāca:
amāvāsyādya gotre 'smin maithunaṃ varjitaṃ priye /
akartavyam idaṃ bhadre pitṝṇāṃ vārjitaṃ dhruvam // RKS_32.21 //

pitarastasya tan māṃsaṃ bhuñjate ṛtugāminaḥ /
divyaṃ varṣasahasraṃ tu taptaṃ me duṣkaraṃ tapaḥ // RKS_32.22 //

snātvā tatkṣaṇamātreṇa cāṇḍālas tridivaṅgataḥ /
dhik dhik dhig īritaṃ sarvaṃ na vedo na ca yājanam // RKS_32.23 //

prahasya cābravīd vākyaṃ niṣādī taṃ muniṃ prati /
viṣādaṃ tyaja viprarṣe satyam etad bravīmy aham // RKS_32.24 //

ahaṃkāravimūḍhātmā tvat samo nāsti tāpasaḥ /
na snānaṃ na japo homo na svādhyāyaḥ śivārcanam // RKS_32.25 //

niṣkalaṃ kleśamāpanno vāyubhakṣo nirāśrayaḥ /
tvat tapo dhyānayogaś ca svargaprāptiś ca tat katham // RKS_32.26 //

jābālir uvāca:
kā 'si tvaṃ ca varārohe niṣādī rūpamāśritā /
umā sarasvatī gaṅgā māṃ jijñāsitum āgatā // RKS_32.27 //

anugraham imaṃ manye dharmaṃ brūhi śucismite /
niṣādo naimiṣāraṇye mamāsīt munipuṃgava // RKS_32.28 //

kāmārtayā mayā darśe bhartā putrāya yācitaḥ /
akāle yācamānā 'haṃ tena śaptā mahātmanā // RKS_32.29 //

sa ca bhartā mayā śaptastato 'nyo 'nyaṃ samāgate /
asya tīrthasya mahātmyādāvāṃ muktau tu kilbiṣāt // RKS_32.30 //

tasmāt tvaṃ hi muniśreṣṭha śivārādhanatatparaḥ /
madarthaṃ kuru karmāṇi homajāpyādikaṃ muhuḥ // RKS_32.31 //

yāsyase tvaṃ same deśe satyam etad bravīmy aham /
ity uktvā sā yayau svargaṃ nijabhartrā samanvitā // RKS_32.32 //

tyaktvā svakalpaṃ jābāliḥ śivārādhanatatparaḥ /
acireṇaiva kālena brahmalokam upāgataḥ // RKS_32.33 //

iti śrīskandapurāṇe revākhaṇḍe brāhmaṇasya bhāryayā saha svargārohaṇaṃ nāma dvātriṃśo 'dhyāyaḥ ||

RKS adhyāya 33

mārkaṇḍeya uvāca:
paścime nīlagaṅgāyā narmadottarakūlataḥ /
vyatīpāteśvaraṃ nāma liṅgaṃ paramasiddhidam // RKS_33.1 //

somanāthaṃ svayaṃ viddhi somamūrtiṃ jagatpatim /
sāvitryā ca tapas taptaṃ tatra saptarṣibhis tathā // RKS_33.2 //

sāvitrīkuṇḍam ityetad vikhyātaṃ narmadātaṭaḥ /
narasya snānamātrasya kanyādānaphalaṃ bhavet // RKS_33.3 //

tilodakapradānena cānnadānena bhārata /
pitaras tasya tṛpyanti sāvitrīlokam āśritāḥ // RKS_33.4 //

dakṣasya duhitā cāsīt kumudā nāma viśrutā /
somāya dattvā tāṃ dakṣo mudā paramayā yutaḥ // RKS_33.5 //

tasyā sa janayāmāsa himāṃśuḥ putram adbhutam /
jñātvā 'mṛtamayaṃ taṃ tu surā yajñaphalārthinaḥ // RKS_33.6 //

himāṃśuṃ somaputraṃ ca te yayuś ca mudānvitāḥ /
anyā somasya paramā kalā yā ṣoḍaśī smṛtā // RKS_33.7 //

adhyāste sā candramasaṃ pitṛṇāṃ tāraṇāya ca /
vanaspatau gate some gavāṃ kṣīre haviḥṣu ca // RKS_33.8 //

somapāne mahāyajñe darśe diviṣadāṃ tadā /
pītaṃ śrutvā 'surāḥ sarve himāṃśuṃ pātum udyatāḥ // RKS_33.9 //

asurāṇāṃ bhayād vindhyaṃ himāṃśur girimāśrayat /
śrutvā te giridurgastham asurāḥ svabhayāt tadā // RKS_33.10 //

graste te rāhuṇā sūrye himāṃśuṃ prati bhārata /
kāyātikāyapramukhāḥ samprāptā dānavās tataḥ // RKS_33.11 //

rāhos tu bhrātaraḥ sarve saiṃhikeyā mahābalāḥ /
samāhṛtya himāṃśus taiḥ sudhārthe cirajīvibhiḥ // RKS_33.12 //

bhūtale pātitaḥ pāpaiḥ krandanti sma surās tadā /
uvāca sa patan bhūmau himāṃśuḥ somanandana // RKS_33.13 //

pātu māṃ deva īśāno dānavānāṃ bhayaṃkaraḥ /
etasminn antare bhūpa himāṃśo rakṣaṇāya vai // RKS_33.14 //

pātālād utthitaṃ liṅgaṃ jvalatkālānalaprabham /
tena bāṇena raudreṇa huṅkāreṇa mahāsurāḥ // RKS_33.15 //

bhasmīkṛtās tu tatraiva devadevena śūlinā /
tatas tam abravīd devo bhayamāsurajaṃ tyaja // RKS_33.16 //

śivabhaktiparo bhūtvā nirbhayas tiṣṭha putraka /
atha somaḥ suraiḥ sārddhaṃ gatvā brahmaniketanam // RKS_33.17 //

vṛttāntaṃ kathayāmāsa tatas tad vacanāt tu tāḥ /
brahmādyā devatāḥ sarvā jagmuḥ somapurogamāḥ // RKS_33.18 //

oṃkāraḥ kalpagātīre yatra tiṣṭhati bhārata /
dṛṣṭvā tu tryambakaṃ devaṃ ṣaṣṭisaṃhārakārakam // RKS_33.19 //

uvāca vacanaṃ devo brahmā lokapitāmahaḥ /
śrīmān amṛtarūpo 'yaṃ himāṃśuḥ somanandanaḥ // RKS_33.20 //

rakṣaṇīyas tvayā nātha devadānavaśaṅkayā /
saptaviṃśatiyogānāṃ gatiḥ proktā tu candramāḥ // RKS_33.21 //

tvaṃ gatiḥ sarvalokānāṃ tasmāt tvaṃ trātum arhasi /
teṣāṃ tad vacanaṃ śrutvā śiva ūce yathocitam // RKS_33.22 //

pūjayitvā tu deveśaṃ somanāthaṃ jagatpatim /
pātāleśvaranāmānaṃ gatāḥ sarve triviṣṭapam // RKS_33.23 //

tadā prabhṛti tatsthānaṃ triṣu lokeṣu viśrutam /
sāvitrīkuṇḍatoyena snānaṃ kṛtvā tamarcayet // RKS_33.24 //

na tasya punar āvṛttiḥ satyam etacchivoditam /
prabhāse yatphalaṃ rājan dṛṣṭaṃ ca śaśibhūṣaṇe // RKS_33.25 //

tatphalaṃ nṛpaśārdūla bhaved eva na saṃśayaḥ /
kālātikramaṇaṃ kuryāt tatra yo bhaikṣamāśritaḥ // RKS_33.26 //

na tasya punar āvṛttiḥ satyam etad bravīmyaham /
tilodakapradānena piṇḍapātena bhārata // RKS_33.27 //

patitānuddharej jatūn narakān nātra saṃśayaḥ /
śravaṇāt kīrtanād asya somaloke mahīyate // RKS_33.28 //

iti śrīskandapurāṇe revākhaṇḍe pātāleśvaramāhātmyaṃ nāma trayastriṃśo 'dhyāyaḥ ||

RKS adhyāya 34

mārkaṇḍeya uvāca:
kathayāmi tavākhyānam indradyumnasya bhārata /
ayodhyādhipatiḥ śrīmān sūryavaṃśe mahīpatiḥ // RKS_34.1 //

bubhuje sa mahīṃ sarvāṃ saśailavanakānanām /
cakravartī nṛpaśreṣṭhaḥ satyasaṃdho dṛḍhavrataḥ // RKS_34.2 //

sa śaśāsa mahīṃ sarvāṃ yathā śakro 'marāvatīm /
yajñahomasahasrais tu dadāha vasudhām imām // RKS_34.3 //

yajñotsavavivāhais tu vedamaṅgalamaṅgalaiḥ /
cāturvarṇyaṃ svadharmasthaṃ prākṛtā itare janāḥ // RKS_34.4 //

kāmaṃ kāmadughā dhenur dharaṇī sasyaśālinī /
papraccha sa tu rājarṣir vaśiṣṭhaṃ brahmavittamam // RKS_34.5 //

śakraś cāṅgirasaṃ yadvad ayodhyādhipatis tathā /
somasūryānvayasyaikaṃ tāraṇaṃ ca purodhasam // RKS_34.6 //

hayamedhaṃ mahāyajñaṃ kasmiṃs tīrthe yajāmy aham /
kathaya tvaṃ prasādena yathā dṛṣṭaṃ yathā śrutam // RKS_34.7 //

vaśiṣṭha uvāca:
brahmarṣayo vedavido yathā te cābruvan nṛpa /
yajño nivartitavyas tu ṛtvigbhir brāhmaṇais tava // RKS_34.8 //

marīciḥ kaśyapaś cāpi aṅgirā gautamas tathā /
durvāsāś cyavano dhūmraḥ kaṇvaś caiva mahāmuniḥ // RKS_34.9 //

ete cānye ca nṛpate munīndrāḥ śaṃsitavratāḥ /
papraccha tān mahārāja indradyumno mahīpatiḥ // RKS_34.10 //

kasmiṃs tīrthe kṛto yajñaḥ kāmabhogaphalapradaḥ /
etat sarvaṃ yathārthaṃ me vadantu munipuṃgavāḥ // RKS_34.11 //

ṛṣaya ūcuḥ: kecid vārāṇasīṃ bhūpa prayāgaṃ ca tathā pare // RKS_34.12 //

anye vai naimiṣaṃ tīrthaṃ puṣkaraṃ ca tathāpare /
kubjāmrakaṃ tathā cānye gaṅgādvāramathāpare // RKS_34.13 //

māyāpurīṃ tathā cānye sarvadevanamaskṛtām /
vadanty anye himasthānaṃ bilvakaṃ nīlaparvatam // RKS_34.14 //

kuśāvartaṃ tathaivā 'nye tathā rudramahālayam /
īśānaṃ caiva kedāraṃ sarvatīrtham ayaṃ śubham // RKS_34.15 //

aurvatīrthaṃ vadanty anye tathā badarikāśramam /
kālañjaraṃ nīlakaṇṭhaṃ devadāruvanaṃ tathā // RKS_34.16 //

hemakūṭaṃ virūpākṣam anye caṇḍīśvaraṃ tathā /
bhūteśvaraṃ bhasmagātraṃ prabhāsaṃ śaśibhūṣaṇam // RKS_34.17 //

tīrthāny etāni cānyāni kathitāni tavānagha /
matāntaraṃ munīnāṃ ca vividhaṃ parikīrtitam // RKS_34.18 //

durvāsāś cābravīd vākyaṃ prahasann iva taṃ nṛpam /
viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ // RKS_34.19 //

vaiśyānāṃ dhānyadhanataḥ śūdrāṇāṃ caiva janmataḥ /
mārkaṇḍeye vidyamāne saptakalpānuvartini // RKS_34.20 //

bhaviṣyabhūtatattvajñe trikālajñe trayīvidi /
brahmaviṣṇumaheśānapramāṇajñe tapodhane // RKS_34.21 //

kasyāsti dharmakathane sāmarthyaṃ dharmaniścaye /
dharmāraṇye mahārāja gamyatāṃ kalpagātaṭe // RKS_34.22 //

mārkaṇḍeyo vakṣyate yat tatra yajñaḥ pravartyatām /

indradyumna uvāca: yathā vadasi devarṣe tathā kāryaṃ mayānagha // RKS_34.23 //

ityuktvā munibhiḥ sārddhaṃ gantuṃ mārkaṇḍamāśramam /
uvāca vacanaṃ rājā pratīhāraṃ suvarcasam // RKS_34.24 //

mantriṇaṃ devagarbhaṃ ca bṛhaspatisamaṃ nṛpa /
yajñopaskarasambhāraṃ sarvamādāya satvaram // RKS_34.25 //

āgacchantu bhavanto 'tra mamādeśaparāyaṇāḥ /
sāgnibhir brāhmaṇaiḥ sārddhaṃ yāsyāmaḥ kalpagātaṭam // RKS_34.26 //

śīghraṃ sampādyatāṃ sarvaṃ yathā yajñaḥ pravartyatām /
sarveṣām eva viprāṇāṃ yānam eṣāṃ pṛthak pṛthak // RKS_34.27 //

śatāni cāṣṭau rājñīnāṃ yānamāsāṃ prakalpaya /
navakhaṇḍakṣitīśānāṃ samudradvīpavāsinām // RKS_34.28 //

nānānṛpasahasrāṇāṃ ghoṣaṇā kriyatāṃ muhuḥ /
candradvīpaṃ ca setuṃ ca tāmrapātraṃ śilāṣṭakam // RKS_34.29 //

bhogadvīpaṃ ca saumyaṃ ca gāndharvavāruṇaṃ tathā /
kumārikākhyaṃ navamaṃ navabhedaṃ pravartitam // RKS_34.30 //

jambūśākakuśakrauñcaśālmaliplakṣapuṣkarāḥ /
saptadvīpāḥ samākhyātāḥ samudrāś ca nibodha me // RKS_34.31 //

kṣārasarpir dadhikṣīramadirekṣujalātmakāḥ /
samudrāḥ parikhākārāḥ pṛthivīmānakīrtitāḥ // RKS_34.32 //

eteṣāṃ ghoṣaṇāṃ kāryāṃ mamādeśānuvartinām /
gavāṃ ca trīṇi lakṣāṇi savatsānāṃ payomucām // RKS_34.33 //

aśvānāṃ śyāmakarṇānāṃ sapādaṃ lakṣam eva ca /
dantināmayutaṃ caiva ghaṇṭābharaṇabhūṣitam // RKS_34.34 //

sahasrāṇi ca catvāri yānānāṃ kāmacāriṇām /
lakṣaṃ tu karabhāṇāṃ vai maṇimāṇikyam eva ca // RKS_34.35 //

agniśaucāni vastrāṇi brāhmaṇārthe tathaiva ca /
nānābhakṣāṇi bhojyāni pānāni vividhāni ca // RKS_34.36 //

lakṣaṃ karmakarāṇāṃ tu tiladarbhādikaṃ tathā /
devagarbhaṃ samādiśya mantriṇaṃ vadatāṃ varaḥ // RKS_34.37 //

tatrasthair brāhmaṇaiḥ sārddhaṃ divyaṃ yānaṃ samāśritaḥ /
mudā paramayā yuktaḥ sāntaḥ puraparicchadaḥ // RKS_34.38 //

dharmāraṇyaṃ tataḥ prāpto yatrāste saptakalpagaḥ /
oṃkāraṃ kalpagāṃ dṛṣṭvā vaidūryaṃ parvataṃ tathā // RKS_34.39 //

mukto 'smi kilbiṣādadya saptajanmakṛtād api /
evam uktvopaviṣṭo 'sau sāṣṭāṅgaṃ praṇipatya ca // RKS_34.40 //

yathārthaṃ pūjayāmāsa tam ṛṣiṃ sa nṛpottamaḥ /
dṛṣṭvā taṃ nṛpatiṃ prāha mārkaṇḍeyo mahāmuniḥ // RKS_34.41 //

kuśalaṃ nṛpaśārdūla ciraṃ dṛṣṭo 'si suvrata /
kim āgamanakāryaṃ te brāhmaṇair munipuṃgavaiḥ // RKS_34.42 //

indradyumna uvāca:
yajñaṃ kartuṃ samāyātaḥ kasmiṃs tīrthe dvijottama /
śivena kathitaṃ yatte purāṇaṃ skandakīrtitam // RKS_34.43 //

tadahaṃ śrotum icchāmi yajñakṣetraphalaṃ mahat // RKS_34.44 //

mārkaṇḍeya uvāca: pṛthivyāṃ yāni tīrthāni āsamudrāntagocare // RKS_34.45 //

snānaṃ kartuṃ samāyānti narmadāyāṃ narādhipā /
uttare yāni liṅgāni yāni tīrthāni dakṣiṇe // RKS_34.46 //

līyante koṭitīrtheṣu koṭitīrthaṃ tataḥ smṛtam /
śivena kathitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca // RKS_34.47 //

brahmaviṣṇvādidevānāṃ śakrasyāpi prakīrtitam /
tan mayā kathitaṃ rājan yathoddiṣṭaṃ tu śambhunā // RKS_34.48 //

oṃkārasannidhau revākoṭitīrthaṃ prakīrtitam /
atra dattaṃ hutaṃ ceṣṭaṃ tapas taptaṃ suduṣkaram // RKS_34.49 //

tasyānto naiva vidyate maheśvaravaco yathā /
rāhusomasamāyoge kurukṣetraṃ praśasyate // RKS_34.50 //

sarvadā sarvakāryeṣu narmadā puṇyadāyinī /
trayodaśaguṇaṃ viddhi tīrtham āhur manīṣiṇaḥ // RKS_34.51 //

śatakoṭiguṇaṃ tat tu koṭitīrthaṃ pracakṣate // RKS_34.52 //

candrasūryoparāge tu viśeṣeṇa narādhipa /
yaja tvaṃ koṭitīrtheṣu yadi svargam abhīpsasi // RKS_34.53 //

tasya tad vacanaṃ śrutvā rājā paramadhārmikaḥ /
pādau jagrāha tatraiva muner amitatejasaḥ // RKS_34.54 //

anugraham imaṃ manye yat tvayā kathitaṃ mama /
etasminn antare prāpte yajñayūpān upaskarān // RKS_34.55 //

nānādeśān kṣatriyāṃś ca gāś cāśvāṃś ca gajāṃs tathā /
tatkṣaṇād devagarbhaś ca pratīhāraḥ samārpayat // RKS_34.56 //

triṃśadyojanaparyantaṃ yajñayūpāṃś ca maṇḍapam /
cakāra svapramāṇāni kuṇḍāni vividhāni ca // RKS_34.57 //

vedadhvanitanirghoṣā divaṃ bhūmiṃ samaspṛśan /
nirdhūmaś cābhavad vahṇiḥ sūryakoṭisamaprabhaḥ // RKS_34.58 //

brahmāṇaṃ ca tathā viṣṇuṃ rudraṃ caiva samāhvayat /
rudrā ekādaśa tatra tathādityāś ca dvādaśa // RKS_34.59 //

viśvedevās tathāsādhyā marutaś ca tathā vasuḥ /
lokapālās tathā cāṣṭau samudrāḥ saritas tathā // RKS_34.60 //

vanaspatayas tathā śailās tīrthāni vividhāni ca /
dikpālā bhūtapālāś ca siddhagandharvakinnarāḥ // RKS_34.61 //

pitaraḥ somapāḥ sarve bhuktimuktiphalapradāḥ /
rākṣasā guhyakā bhūtā uragāś ca yathā tathā // RKS_34.62 //

sadmavātās tathākāśavāsinaś ca tathotsave /
ghṛtakṣīravahā nadyo dadhipāyasakardamāḥ // RKS_34.63 //

babhūva nṛpates tasya tasmin yajñe mahotsave /
bhakṣabhojyaiś ca vividhaiḥ kāmyayānadibhis tathā // RKS_34.64 //

tṛptā devāś ca munayo bhūtagrāmaṃ caturvidham /
evaṃ nivartito yajño brāhmaṇair bhūridakṣiṇaiḥ // RKS_34.65 //

surāsurais tathā divyair indradyumnaḥ stutas tadā /
yajñabhāgāṃś ca devānāṃ pṛthak pṛthag akalpayat // RKS_34.66 //

tathā bhāgo hi rudrāṇāṃ yathā sṛṣṭasvayambhuvā /

yudhiṣṭhira uvāca: rudrādityavasūtāṃ ca viśvedevahavirbhujām // RKS_34.67 //

pramāṇaṃ nāma gotrāṃś ca kathayasva mahāmune /

mārkaṇḍeya uvāca: atriścāṅgirasaḥ sarpirmarutaś ca bṛhaspatiḥ // RKS_34.68 //

dhruvo dhūmraś ca ketuś ca dharo dhātā haras tathā /
ekādaśa smṛtā rudrāḥ sarve kāmaphalapradāḥ // RKS_34.69 //

aryamā varuṇaś cendra pūṣā caiva gabhastimān /
mitraś caiva samākhyāto jaghanyo jalakṛt tathā // RKS_34.70 //

vivasvāṃś caiva parjanyo dhātā vai dvādaśa smṛtāḥ /
kaśyapasyāśrame jātās tejonidhaya utthitā // RKS_34.71 //

māsāvaraprayogeṇa saṃcaranti parecchayā /
ahorātramime sarve svarlokaṃ ca samantataḥ // RKS_34.72 //

vasūnaṣṭau mahārāja kathyamānāṃ śṛṇuṣva vai /
dhruvo dharaś ca somaś ca sāvitro hyanilo 'nala // RKS_34.73 //

pratyūṣaś caiva kalpaś ca aṣṭau te vasavaḥ smṛtāḥ /
viśvāyāś ca tathā putrā viśvedevāḥ prakīrtitāḥ // RKS_34.74 //

kraturdakṣas tathā satyaḥ kālaḥ kāmo ghnanis tathā /
purūravomārdravasau rocamānaś ca te daśa // RKS_34.75 //

muhūrtāyās tathā putrāḥ sādhyā devāḥ prakīrtitā /
ekahīnās tu pañcāśat marutaś caiva kīrtitāḥ // RKS_34.76 //

eṣāṃ nāmāni sarveṣāṃ khyātāny eva yudhiṣṭhira /
etatte kathitaṃ sarvaṃ yatpṛṣṭo 'haṃ tvayā 'nagha // RKS_34.77 //

tato dhruvaṃ visṛjyātha munīṃś ca brahmanandanān /
oṃkāraṃ ca tato jñātvā rājā pūjāṃ cakāra ha // RKS_34.78 //

maṇimāṇikyaratnaiś ca liṅgasyābharaṇaṃ kṛtam /
gandhadhūpaiś ca vividhaiḥ karpūrāgarucandanaiḥ // RKS_34.79 //

dhvajachatravitānaiś ca vyajanair divyacāmaraiḥ /
pūjayitvā vidhānena stotraṃ me tad udāhṛtam // RKS_34.80 //

oṃkāraṃ bindusaṃyuktaṃ nityaṃ dhyāyanti yoginaḥ /
kāmado mokṣadaś caiva oṃkārāya namo namaḥ // RKS_34.81 //

brahmaviṣṇvindravarada sarvadeva namo 'stu te /
kadrudāya pracetase sahasrākṣāyamīḍhuṣe // RKS_34.82 //

yā te rudra śivā tanūraghorā pāpakāśinī /
sarvānanaśirogrīva sarvabhūtaśivāya ca // RKS_34.83 //

sarvavyāpī ca bhagavāṃs tasmai sarvagate namaḥ /
sarvataḥ pāṇipādāntaḥ sarvato 'kṣiśiromukhaḥ // RKS_34.84 //

sarvataḥ śrutimāṃl loke sarvamāvṛtya tiṣṭhati // RKS_34.85 //

jihvācāpalyabhāvena khedito 'si maheśvara /
kṛtaṃ stotram idaṃ devasyendradyumnena bhārata // RKS_34.86 //

liṅgamadhye paraṃ liṅgaṃ jvalatkālānalaprabham /
yad dṛṣṭaṃ taduvācainaṃ rājānaṃ prati bhārata // RKS_34.87 //

varaṃ vṛṇīṣva bhadraṃ te yat te manasi vartate // RKS_34.88 //

indradyumna uvāca: yadi tuṣṭo 'si me deva varaṃ dātuṃ mamecchasi // RKS_34.89 //

atratvamumayā sārdhaṃ devadroṇyāṃ samarcitaḥ /
āvāsaṃ kuru deveśa sarvadā yajñaparvate // RKS_34.90 //

avaśaḥ svavaśo vāpi prāṇatyāgaṃ karoti yaḥ /
tīrthe 'smin devadeveśa śivalokaṃ prayātu saḥ // RKS_34.91 //

sahasrayājī dharmajño dānayajñādhipas tathā /
andhāś ca vāmanāś caiva tiryagyonigatānarāḥ // RKS_34.92 //

maraṇād ubhayoḥ sāmyaṃ bhaved atra maheśvara /
parvataṃ veṣṭayed yas tu sūtreṇaikena parvaṇi // RKS_34.93 //

pṛthivī veṣṭitā tena saśailavanakānanā /
sarvatīrthaphalāvāptiḥ śivaloke prayāty asau // RKS_34.94 //

oṃkāra uvāca: sarvam etat nṛpaśreṣṭha kāmaḥ sampadyatāṃ tava // RKS_34.95 //

evamuktvā tato devaḥ tatraivāntaradhīyata /
surāsurairathādityaiḥ sādhyaiḥ sārddhaṃ yudhiṣṭhira /
svakīyaṃ yānamāruhya kailāsanilayaṃ yayau // RKS_34.96 //

rājā 'pi śrāvayāmāsa bhūtagrāmaṃ caturvidham /
mama yajñaprabhāveṇa sarve santu nirāmayāḥ // RKS_34.97 //

sarve tu tṛptim āyāntu mama yajñaprabhāvataḥ /
indradyumnas tu brahmāṇaṃ tatas tuṣṭāva bhārata // RKS_34.98 //

tuṣṭaḥ provāca dhātā taṃ varaṃ vṛṇu viśāmpate /

rājovāca: tuṣṭo 'si yadi me deva varaṃ dātum ihecchasi // RKS_34.99 //

narmadādakṣiṇe kūle liṅgamūrtidharo bhava /
imaṃ varam ahaṃ manye yadi tuṣṭo 'si me prabho // RKS_34.100 //

prāṇatyāge kṛte tatra brahmalokaṃ prayātu vai /
evaṃ bhavatu rājendra brahmā provāca satvaram // RKS_34.101 //

evamuktvā yayau brahmā rudralokaṃ suraiḥ saha /
viṣṇuṃ caiva tato rājā sāṣṭāṅgaṃ ca yudhiṣṭhira // RKS_34.102 //

keśavaṃ mādhavaṃ viṣṇuṃ govindaṃ madhusūdanam /
padmanābhaṃ hṛṣīkeśaṃ śrīdharaṃ ca trivikramam // RKS_34.103 //

dāmodaraṃ vāsudevaṃ hariṃ ca praṇamāmy aham /
śaṅkhacakragadāśārṅgavanamālāvibhūṣaṇam // RKS_34.104 //

lokanāthaṃ jagannāthaṃ śrīnāthaṃ sarvavittamam /
śrīkāntaṃ śrīdharaṃ śrīśaṃ śrīnivāsaṃ namāmyaham // RKS_34.105 //

acyutānantayajñeśa yajñādhipa namo 'stu te /
ṛksāmātharvarūpāya yajñarūpāya te namaḥ // RKS_34.106 //

nṛsiṃhamatsyavārāhakūrmarūpāya te namaḥ /
tīrthayānasamārūḍha garuḍadhvaja te namaḥ // RKS_34.107 //

sahasraśirasaṃ devaṃ sakalaṃ niṣkalaṃ param /
vedyaṃ puruṣamadhyakṣamādyaṃ nārāyaṇaṃ prabhum // RKS_34.108 //

praṇato 'smi sadā devaṃ daityāntakaraṇaṃ harim /
hiraṇyagarbhaṃ bhūgarbhaṃ yajñagarbhāmṛtodbhavam // RKS_34.109 //

śrīgarbhajñānagarbhāya vāsudeva namo 'stu te /
tvayā sṛṣṭaṃ jagatsarvaṃ carācaram idaṃ prabho // RKS_34.110 //

sraṣṭā pālayitā tvaṃ vai hartā tvaṃ ca yuge yuge /
viśvataścakṣuravyakto vijñeyo viśvato mukhaḥ // RKS_34.111 //

viśvātmā viśvato devo vāsudevo namo 'stu te /
tvamādityaś ca vāyuś ca tvamagnis tvaṃ ca candramāḥ // RKS_34.112 //

tvaṃ dhātā devadeveśa tvam indras tvaṃ prajāpatiḥ /
tvatprasādāt suraśreṣṭha yajñasiddhir mamābhavat // RKS_34.113 //

śrutvā stotram idaṃ devaḥ śaṅkhacakragadādharaḥ // RKS_34.114 //

uvāca vacanaṃ satyaṃ varaṃ vṛṇu viśāmpate /
dadāmi te na saṃdeho yajñasiddhim avāpsyasi // RKS_34.115 //

rājovāca:
oṃkārasaumyabhāge tu liṅgarūpī janārdanaḥ /
vaidūryaśikharasyāgre bhava tvaṃ lokapāvanaḥ // RKS_34.116 //

imaṃ varam ahaṃ manye yadi dātum ihecchasi /
yāsyanti vaiṣṇavaṃ sthānam ihābhyarcya vidhānataḥ // RKS_34.117 //

tiryagyoniṃ na gacchanti yamalokaṃ tathā narāḥ /
prāṇatyāge kṛte tatra narā gacchanti te padam // RKS_34.118 //

pitṝṇām annadānena pitaro vaiṣṇavaṃ padam /
prasādātte ca gacchantu satyaṃ satyaṃ vadāmy aham // RKS_34.119 //

tasya tadvacanaṃ śrutvā rājñaścāmitatejasaḥ /
uvāca vacanaṃ viṣṇur indradyumnaṃ viśāmpate // RKS_34.120 //

avatāraṃ kariṣyāmi ihaiva nṛpasattama /
sarvameva nṛpaśreṣṭha matprasādād bhaviṣyati // RKS_34.121 //

evamuktvā yayau devaḥ śaṅkhacakragadādharaḥ /
surāsuraiḥ stūyamānas tridivaṃ prati bhārata // RKS_34.122 //

eṣa te kathito rājann indradyumna mahādhvaraḥ /
tenāsau parvataḥ puṇyaḥ sarvalokeṣu viśrutaḥ // RKS_34.123 //

siddheśvaraṃ ca brahmāṇaṃ viddhi nārāyaṇaṃ harim /
śravaṇāt kīrtanād asya viṣṇuloke mahīyate // RKS_34.124 //

tatas tuṣṭāva tīrthāni rājā satyavrate sthitaḥ /
pitṛṇāṃ tāraṇārthāya tīrthebhyaś ca namo namaḥ // RKS_34.125 //

tīrthāny ūcuḥ:
varaṃ vṛṇu mahābhāga yatte manasi vartate /
tīrthānāṃ vacanaṃ śrutvā indradyumna uvāca ha // RKS_34.126 //

oṃkārasannidhau tīrthe sthātavyaṃ madanugrahāt /
evam astv iti rājānam uktvā cakruḥ saritstutim // RKS_34.127 //

kalpagāṃ tvāṃ namaskurmo harasya paramāṃ kalām /
atīva sarvalokānāṃ bhuvi khyātāṃ saridvarām // RKS_34.128 //

nāsmat prabhāvataḥ pūtā kiṃtu pūtā svabhāvataḥ /
yadvatsūryaprabhā puṇyā vahṇeś cāpi prabhā yathā // RKS_34.129 //

himāṃśoś caiva rājendra tathaiveyaṃ mahānadī /
ityuktvā taṃ ca rājānaṃ tīrthāny antardadhustadā // RKS_34.130 //

tatastuṣṭāva gaṅgāṃ vā arghaṃ dattvā nṛpottamaḥ /
gaṅgā bhāgīrathī devī tathā bhogavatī śubhā // RKS_34.131 //

jāhnavī mokṣadā bhadrā tāriṇī pāpanāśinī /
svarge mandākinī caiva devadevanamaskṛtā // RKS_34.132 //

gāyatrī vedamātā tvam umā kātyāyanī tathā /
kim anyad api te devi hareṇa śirasā dhṛtā // RKS_34.133 //

kasyāsti śaktiḥ stotuṃ tvāmṛte candrārdhaśekharāt /

gaṅgovāca: tuṣṭā 'smi te mahārāja varaṃ yācasva suvrata // RKS_34.134 //

gaṅgāyā vacanaṃ śrutvā rājā tāṃ pratyuvāca ha /

rājovāca: yadi tuṣṭā 'si deveśi varaṃ dātum ihecchasi // RKS_34.135 //

ihaiva kriyatāṃ vāso vara eṣa pradīyatām // RKS_34.136 //

gaṅgovāca: evaṃ bhavatu rājendra bhāgenaiva vahāmy aham // RKS_34.137 //

tatas tuṣṭāva gaṅgā tu kalpagāṃ saritāṃ varām /
śreṣṭhā tvaṃ kalpage devi namaskārye cirāyuṣi // RKS_34.138 //

tvat toyasya prabhāveṇa pāvitryam abhavac ca me /
kalpānte tu kṣayaṃ yānti saritaḥ sāgarādayaḥ // RKS_34.139 //

tīrthāni caiva sarvāṇi tvam evātraiva tiṣṭhasi /
pūjyā tridaśavandyā ca subhage ciragaminī // RKS_34.140 //

gaurīsamā jaṭāgre vai haramūrtir bhaviṣyasi /
evam uktvā tato gaṅgā namaskṛtya ca mekalām // RKS_34.141 //

divyayānasamārūḍhā stūyamānāpsarogaṇaiḥ /

sarasvaty uvāca: duhitā 'haṃ tava hyeṣā dharmataḥ paripālitā // RKS_34.142 //

saptakalpavahe dhanye tvacchuśrūṣāparāyaṇā /
āgatāhaṃ mahābhāge tvat pādābjadidṛkṣayā // RKS_34.143 //

snānaṃ kartuṃ tathā devi caturviṃśativatsaraiḥ /
kiṃ na vetsi mahābhāge māṃ dhareśvari vāhini // RKS_34.144 //

kariṇīrūpam āsthāya koṭitīrthe samāgatā /
sapādakoṭitīrthāni candrasūrye same grahe // RKS_34.145 //

snānārthaṃ kalpage devi ādiṣṭā viṣṇunā svayam /
dvāparasya caturthāṃśe kurupāṇḍavasenayoḥ // RKS_34.146 //

yuddhārthaṃ samitau puñjaṃ sarvatīrthamaye śubhe /
tatra yad dīyate dānaṃ tapyate 'tha tapas tathā // RKS_34.147 //

sarvaṃ śataguṇaṃ taddhi tvat toye kalpage punaḥ /
tad eva koṭiguṇitaṃ rāhugraste divākare // RKS_34.148 //

evam uktvā mahārāja kalpagāṃ ca sarasvatī /
indradyumnaṃ ca rājānaṃ svasthānaṃ cābhyagāt punaḥ // RKS_34.149 //

indradyumnas tato rājā svayaṃ tuṣṭāva bhārata /
tvat toyasya prabhāveṇa pitṛdevāś ca tārpitāḥ // RKS_34.150 //

pavitraṃ ca tvayā devi trailokyaṃ sacarācaram /
tvaṃ mātā sarvabhūtānāṃ nṛṇāṃ saṃsāratāriṇī // RKS_34.151 //

mekalāsi mahādevi kalpagā narmadā tathā /
jalapūrṇeti vikhyātā vindhyaparvatabhūṣaṇam // RKS_34.152 //

api varṣasahasreṇa kaḥ stotuṃ ca kṣamaḥ śubhe /
śrutvā stotram idaṃ devī nṛpasyāsya tadā 'bravīt // RKS_34.153 //

kṣatriyāṇāṃ sahasrais tu kṛto yajño 'tra pārthiva /
sadṛśas te mahārāja na bhūto na bhaviṣyati // RKS_34.154 //

varaṃ dadāmi te rājan yena siddhim avāpsyasi /
tasyās tad vacanaṃ śrutvā kalpagāyā yudhiṣṭhira // RKS_34.155 //

prahasann abravīd rājā brāhmaṇaiḥ sahitas tadā /
śivabhaktiparo nityaṃ saptakalpavahe śubhe // RKS_34.156 //

yadi tuṣṭā 'si me devi varaṃ dātuṃ tvamicchasi /
pravāhān kuru sapta tvaṃ dakṣiṇottarakūlayoḥ // RKS_34.157 //

sarvataḥ sarvage devi yadi māṃ bahu manyase /
imaṃ varam ahaṃ manye yadi tuṣṭā 'si suvrate // RKS_34.158 //

tasya tad vacanaṃ śrutvā indradyumnasya bhārata /
narmadā cābravīd vākyam indradyumnaṃ narādhipa // RKS_34.159 //

sarvam etat prabhāveṇa matprasādād bhaviṣyati /
atrāntare ca yad dānaṃ dīyate nā 'tra saṃśayaḥ // RKS_34.160 //

tasya saṃkhyā na vidyate satyam etad bravīmi te /
na teṣāṃ punar āvṛttir ity āha bhagavān nṛpa // RKS_34.161 //

antyajāḥ śvapacā vāpi mṛgāś caiva sarīsṛpāḥ /
sarve te tridivaṃ yānti nīlagaṅgāsamāgame // RKS_34.162 //

yajñam iṣṭvā nṛpaśreṣṭha indradyumno viśāmpate /
narmadāṃ ca namaskṛtya oṃkāraṃ caiva bhārata // RKS_34.163 //

svakīyaṃ yānam āruhya satyadharmaparāyaṇaḥ /
vṛto nṛpa sahasreṇa stūyamāno 'psarogaṇaiḥ // RKS_34.164 //

viveśa nagarīṃ puṇyām ayodhyāṃ devanirmitām /
etat te kathitaṃ rājann itihāsaṃ purātanam // RKS_34.165 //

tataḥ kālena mahatā rājyaṃ kṛtvā mahābalaḥ /
ayutaṃ sāgram eveha sa rājā tridivaṃ gataḥ // RKS_34.166 //

śravaṇāt kīrtanād asya gosahasraphalaṃ labhet /
yamalokaṃ na paśyec ca pāpayoniṃ na gacchati // RKS_34.167 //

iti śrīskandapurāṇe revākhaṇḍe indradyumnayajñanīlagaṅgāvatāro nāma catustriṃśo 'dhyāyaḥ ||

RKS adhyāya 35

yudhiṣṭhira uvāca:
vaidūryaparvataṃ ramyaṃ surasiddhaniṣevitam /
māndhātā kena kāryeṇa gato vai saptakalpagām // RKS_35.1 //

tathā pāśupatāstreṇa hatvā vai tripuraṃ haraḥ /
pātālaṃ bhedayitvā tu rasātalatalaṃ yayau // RKS_35.2 //

jāleśvaraṃ tathā liṅgam utthitaṃ kena hetunā /
nīlagaṅgā kathaṃ tatra kalpagā bhedamāgatā // RKS_35.3 //

bāṇāsuraḥ śive bhaktaḥ śivalabdhavaraḥ śuciḥ /
liṅgāni tāni teneha pūjitāni mahāmune // RKS_35.4 //

saṃkhyayā navakoṭyas tu tāni kṣiptāni tatra vai /
etat sarvaṃ samāsena kathayasva mahāmune // RKS_35.5 //

yathāśrutaṃ purākalpe purāṇe skandakīrtite /
brahmaviṣṇvādidevānāṃ pārvatyāḥ ṣaṇmukhasya ca // RKS_35.6 //

tathā tu kathyatāṃ tāta yathoddiṣṭaṃ śivena tu /

mārkaṇḍeya uvāca: śṛṇu rājan mahābāho kathyamānaṃ nibodha me // RKS_35.7 //

svārociṣe 'ntare prāpte ādikalpe kṛte yuge /
devānāṃ saṅgamaṃ yatra kailāse parvatottame // RKS_35.8 //

kārttikyāṃ ca surāḥ sarve haraṃ draṣṭum upāgatāḥ /
tatra devagaṇān sarvān skando vacanam abravīt // RKS_35.9 //

mayā śrutaṃ ca dṛṣṭaṃ ca śivena kathitaṃ purā /
aṣṭalakṣāṇi sārdhāni granthe 'smin kīrtitāni ca // RKS_35.10 //

śivaloke śivenaiva nibaddhāni yathā yathā /
tad ardhaṃ vaiṣṇave loke tad arddhaṃ brahmaṇaḥ pure // RKS_35.11 //

sapādalakṣaṃ sūryasya loke caiva vyavasthitam // RKS_35.12 //

caturbhiradhikāśītisahasrāṇi tathā kramam /
khyātāni martyaloke ca nātra kāryā vicāraṇā // RKS_35.13 //

sūtaḥ saṃgrahakartā ca saṃhitās tatra eva ca /
kalpaskando mahāskandaḥ purāṇaṃ saptadhā viduḥ // RKS_35.14 //

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ ceti purāṇaṃ pañcalakṣaṇam // RKS_35.15 //

aśaktā mānuṣā loke alpajīvena jīvikāḥ /
yuddhihīnā durācārā bhaviṣyanti kalau yuge // RKS_35.16 //

na svādhyāyo vaṣaṭkāro na tapo na ca yājanam /
strīkāmā lolupā viprāḥ kāmyakṛtyās tu yācakāḥ // RKS_35.17 //

pratigrahaparā nityaṃ kuṭumbabharaṇārthinaḥ /
ātmānaṃ naiva budhyante strīṇāṃ snehavaśaṃgatā // RKS_35.18 //

kukarmāṇi kariṣyanti dharmiṣṭhāstāpasās tathā /
kalau yuge tathā prāpte kāle kaulā digambarāḥ // RKS_35.19 //

ekavarṇāḥ prajāḥ sarvā rājā mleccho bhaviṣyati /
hīne yuge tathā prāpte bauddhasthe caiva keśave // RKS_35.20 //

alpāyuṣaś caiva martyā alpavīryaparākramāḥ /
nānādeśopadravāś ca bhaviṣyanti mahāmune // RKS_35.21 //

vedān vai prārpayiṣyanti dvijāś cāṇḍālavaṃśinaḥ /
vedāveśaṃ kariṣyanti vedavikrayaṇaṃ tathā // RKS_35.22 //

rājadvāre gamiṣyanti dhanaprāptisamīhayā /
vikrayaṃ cāgnihotrāṇāṃ kanyānāṃ vikrayaṃ tathā // RKS_35.23 //

kariṣyanti dvijāḥ sarve śrotriyā vratavarjitāḥ /
pūrṇe tu dvādaśe varṣe narāḥ palitayauvanāḥ // RKS_35.24 //

daśa dvādaśavarṣā tu nārī garbhadharā bhavet /
nārī na puruṣaṃ manyet na mātāpitarau sutaḥ // RKS_35.25 //

nasnuṣā manyate śvaśrūṃ duhitā mātaraṃ tathā /
etad uddeśataḥ proktaṃ prakṛtaṃ śṛṇu bhārata // RKS_35.26 //

yajñaṃ kartuṃ mahārāja māndhātā nṛpasattamaḥ /
vaidūryaparvataṃ prāptaṃ pitṝṇāṃ tāraṇāya ca // RKS_35.27 //

devatānāṃ hitārthaṃ vai jaghāna tripuraṃ haraḥ /
jvalat pāśupatāstreṇa tad dagdham abhavat purā // RKS_35.28 //

pātālāt tena cānītaṃ liṅgaṃ jāleśvaraṃ tathā /
kāmadaṃ mokṣadaṃ caiva sadādevanamaskṛtam // RKS_35.29 //

lokānāṃ tāraṇārthāya nīlagaṅgā samāgatā /
megharājasamudbhūtā sarvapāpaharā parā // RKS_35.30 //

tasyāṃ śrāddhaṃ prakurvīta pitṝṇām akṣayecchayā /
bāṇāsurasya liṅgāni koṭitīrthe śivālaye // RKS_35.31 //

patitāni jale caiva narmadāyā narādhipa /
pūjitāni pavitrāṇi bhuktimuktipradāni tu // RKS_35.32 //

bāṇaliṅgāni rājendra khyātāni bhuvanatraye /
na pratiṣṭhā na saṃskāraḥ teṣāmāvāhanādi ca // RKS_35.33 //

evam eva prapūjyāni śivarūpāṇi bhārata /
etat te kathitaṃ sarvaṃ yatpṛṣṭo 'haṃ tvayā 'nagha // RKS_35.34 //

śṛṇu rājan kathāṃ divyām anyāṃ pāpapraṇāśinīm /
aghaghnī yā pratītā me kīrtayiṣyāmi te 'nagha // RKS_35.35 //

astīha parvataḥ śrīmān vaidūryo nāma nāmataḥ /
tatra puṇyāni tīrthāni tiṣṭhantyāyatanāni ca // RKS_35.36 //

kāmaṃ kāmaphalair vṛkṣaiḥ puṣpitaiḥ phalitais tathā /
divyapakṣininādaiś ca vānīravanarājibhiḥ // RKS_35.37 //

śālais tālaiś ca saralais tamālair upaśobhitā /
nadī pāpaharā puṇyā narmadā tatra bhārata // RKS_35.38 //

trailokye yāni tīrthāni puṇyānyāyatanāni ca /
saritaḥ sāgarāḥ śailādevāś ca sapitāmahāḥ // RKS_35.39 //

narmadāyāṃ nṛpaśreṣṭha siddhagandharvacāraṇāḥ /
snātum āyānti te sarve sarvasiddhis tu bhārata // RKS_35.40 //

kiṃ tatra parvate rājan yatra viśvāvasurmuniḥ /
na yakṣādhipatir yatra kubero naravāhanaḥ // RKS_35.41 //

vaidūryaśikhare puṇye tatra sākṣād vivasvataḥ /
nityaṃ puṣpaphalā yatra pādapā haritacchadāḥ // RKS_35.42 //

bahvāścaryaṃ tathā tatra dṛśyate parvatottame /
puṇye svargopame divye nityaṃ devarṣisevite // RKS_35.43 //

hlādinī puṇyatīrthānāṃ rājarṣe tatra vai sarit /
vaivasvatāntare prāpte rājannādikṛte yuge // RKS_35.44 //

oṃkārasyāvatāreṇa savaidūryamayo giriḥ /
tretāyuge maṇimayo dvāpare haimarūpakaḥ // RKS_35.45 //

kalau pāpaharaḥ prokto yathā devas tathā giriḥ /
etat te sarvamākhyātaṃ yathādṛṣṭaṃ purātanam // RKS_35.46 //

iti śrīskandapurāṇe revākhaṇḍe vaidūryaparvatavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ ||

RKS adhyāya 36

mārkaṇḍeya uvāca:
vasudānas tu rājarṣiś cakravartī purā 'bhavat /
ayodhyādhipatiḥ śrīmān chakratulyaparākramaḥ // RKS_36.1 //

bubhuje pṛthivī sarvāṃ grāmam ekam ivātha saḥ /
īje yāgasahasreṇa hayamedhakṛtena ca // RKS_36.2 //

sapādalakṣamadhikaṃ sarvā jīvanti ca prajāḥ /
na tatra dīno duḥkhī vā daridro vā 'pi kaścana // RKS_36.3 //

svayaṃ kāmadughā dhenuḥ pṛthivī sasyaśālinī /
eva pālayatas tasya pṛthivīṃ pṛthivīpate // RKS_36.4 //

narmadādakṣiṇe kūle daityās tridaśakaṇṭakāḥ /
ketumālī suketuś ca sumukho dundubhis tathā // RKS_36.5 //

dharmavighnaṃ ca kartāraḥ samudbhūtāḥ surālaye /
ke 'pi no śaknuvantīha yajñaṃ kartuṃ bhayāt tadā // RKS_36.6 //

vasudāno 'bravīd vākyaṃ vaśiṣṭhaṃ brahmavittamam /
kasmiṃs tīrthe hi nirvighno hayamedho vidhīyate // RKS_36.7 //

yajñavidyā vidhānena nirdiśya mama kathyatām /
tasya tad vacanaṃ śrutvā vasudānasya dhīmataḥ // RKS_36.8 //

vaśiṣṭhaś cābravīd vākyaṃ rājānaṃ prati bhārata /
na śakyate mukhaḥ kartuṃ hayamedho viśeṣataḥ // RKS_36.9 //

amareśvarasya mūrtir vai dakṣiṇāśāmukhe sthitā /
dānavair nirjitās tatra sarve devāḥ savāsavāḥ // RKS_36.10 //

yajñabhāgaṃ grahītuṃ na śaknuvanti kadācana /
etasmāt kāraṇād rājan satyam etat tavoditam // RKS_36.11 //

tasya tadvacanaṃ śrutvā vaśiṣṭhasya mahātmanaḥ /
cukopa vasudānaś ca pratyāha ca purodhasam // RKS_36.12 //

hatvaitān rākṣasān pāpānadya vai devakaṇṭakān /
devānāṃ ca prasādena kariṣye yāgam uttamam // RKS_36.13 //

evamuktvā yayau rājā sarvasambhārasaṃvṛtaḥ /
brāhmaṇaiḥ sahito vidvān ṛtvigbhir vedapāragaiḥ // RKS_36.14 //

gavāṃ ca pañcalakṣāṇi savatsānāṃ payomucām /
sapādalakṣamaśvānāṃ dantinām ayutaṃ tathā // RKS_36.15 //

maṇimāṇikyaratnāni hemarūpyavasūni ca /
vividhaṃ bhakṣyabhojyaṃ ca ājyaṃ vrīhitilāṃs tathā // RKS_36.16 //

maṇḍapān yajñayūpāṃś ca samādāya nṛpottamaḥ /
evaṃ pravartite yajñe nirvighnena tu bhārata // RKS_36.17 //

āvabhṛtyodakaiḥ klinnā vasudhā hemanirmitā /
babhūvur lulitā ye tu kardame mṛgapakṣiṇaḥ // RKS_36.18 //

te hemavarṇakāḥ sarve babhūvus tatra bhārata /
yugapat pūjitā yatra brahmaviṣṇumaheśvarāḥ // RKS_36.19 //

homāc ca pṛthak kṣīrājyapravāhās tatra nirgatāḥ /
gavāṃ mūtrapravāhaś ca tatrābhūt nṛpasattama // RKS_36.20 //

snānodakaṃ ca devānām ṛṣibhir vedapāragaiḥ /
yat kṛtaṃ tat pravāhaś ca tatrāsīt nṛpasattama // RKS_36.21 //

pravāheṣu ca sarveṣu militeṣu tadā nṛpa /
āpagā kapilā nāma dṛṣṭā brahmarṣidaivataiḥ // RKS_36.22 //

narmadāsaṅgamas tatra rudrāvartaḥ prakīrtitaḥ /
tatas tu brāhmaṇāḥ sarve dakṣiṇābhiḥ prapūjitāḥ // RKS_36.23 //

gajāśvarathamārūḍhā nānābharaṇabhūṣitāḥ /
tuṣṭā devagaṇāḥ sarve ūcus taṃ pārthivaṃ tadā // RKS_36.24 //

varaṃ vṛṇu mahābhāga yajñenānena suvrata /

vasudāna uvāca: revākapilasambhede snātvā 'bhyarcya maheśvaram // RKS_36.25 //

vimānais tridivaṃ yāntu ye mṛtā na punarbhavāḥ /
imaṃ varam ahaṃ manye dīyatāṃ madanugrahāt // RKS_36.26 //

devā ūcuḥ:
kāmaṃ kāmaṃ phaliṣyanti cintitās te manorathāḥ /
varaṃ dattvā ca bho rājan prītā vai devatās tataḥ // RKS_36.27 //

svaṃ svaṃ vimānam āruhya muditās tridivaṃ yayuḥ /
vasudāno 'pi rājarṣir brāhmaṇair vedapāragaiḥ // RKS_36.28 //

mudā paramayā yukto hyayodhyām āyayau tadā /
tīrthasyāsya prabhāveṇa sāntaḥ puraparicchadaḥ // RKS_36.29 //

bhogāṃś ca puṣkalān bhuktvā gato māheśvaraṃ puram /
etat te kathitaṃ sarvaṃ revākapilasaṅgamam // RKS_36.30 //

śravaṇāt kīrtanād asya mucyate bhavabandhanāt // RKS_36.31 //

iti śrīskandapurāṇe revākhaṇḍe kapilāvatāro nāma ṣaṭtriṃśo 'dhyāyaḥ ||

RKS adhyāya 37

mārkaṇḍeya uvāca:
svāyambhuve 'ntare prāpte ādikalpe kṛte yuge /
arundhatīprasūtāyā dākṣāyaṇyās suto 'bhavat // RKS_37.1 //

viśravāṃ nāma rājā 'bhūc chakratulyaparākramaḥ /
mathurādhipatiḥ śrīmāṃś cakravartī mahābalaḥ // RKS_37.2 //

nirjitā 'maradaityāś ca sa rājā maghavā tviva /
sarvakāmasamṛddhāś ca brāhmaṇāś cetare janāḥ // RKS_37.3 //

evaṃ śāsayataḥ pṛthvīṃ dhanadhānyasamākulām /
na durbhikṣaṃ na dāridryaṃ kvacid astiṃ mahītale // RKS_37.4 //

etasminn antare prāpte prasthito 'marakaṇṭakam /
snātvā ca koṭitīrthe vai samabhyarcya maheśvaram // RKS_37.5 //

dakṣiṇāṃ mūrtim āśritya tasya devasya bhārata /
samādhistho bhaved yāvat sa rājā dharmavatsalaḥ // RKS_37.6 //

tāvat paśyati madhyāhne pratīcyādityamaṇḍalāt /
dvau sūryau pūrvadigbhāge gatau dvau dākṣiṇāṃ diśam // RKS_37.7 //

dvau pātālaṃ tathā corddhvaṃ dvau sūryau caṇḍarūpiṇau /
kālaḥ saṃvartako vahniḥ prajajvāla tadā nṛpa // RKS_37.8 //

raudrāś ca dāruṇā vātā vavuḥ pralayakāriṇaḥ /
digdāho bhūmikampaś ca utkāpātāś ca dāruṇāḥ // RKS_37.9 //

patitās siddhagandharvā devalokāt sakinnarāḥ /
vidyādharās tathā yakṣāḥ karmacchedādiva vyutāḥ // RKS_37.10 //

vidyādharyo rudantyaś ca tathaivāpsarasas tathā /
prajajvāla mahāvahṇiḥ saśailavanakānanām // RKS_37.11 //

bhasmīkṛtya dharāṃ sarvāṃ revākūlam ivāgamat /
tṛṣārto dāhasantaptas tadābhūt nṛpasattamaḥ // RKS_37.12 //

samudyataḥ payaḥ pātuṃ yāvat paśyati mekalām /
tāvat tan madhyamārge tu vāri kiṃcin na vidyate // RKS_37.13 //

pravāho reṇubhūtaś ca dṛśyate na tu narmadā /
saritaḥ sāgarān chailān babhrāma sa sarāṃsi ca // RKS_37.14 //

jalaṃ pātuṃ na kutrāpi labdhavān sa nṛpottamaḥ /
apaśyat narmadāṃ devīṃ vindhyaṃ girivarottamam // RKS_37.15 //

praviṣṭo narmadāmadhye nṛpaś cintākulo 'bhavat /
jalaṃ vinādya maraṇaṃ niyataṃ me na saṃśaya // RKS_37.16 //

antarhitaṃ jagat kṛtsnaṃ na ca kiṃcij jalaṃ vinā /
cintayitvā nṛpaśreṣṭha oṃkāraṃ ca samāśrayat // RKS_37.17 //

parvatārohaṇaṃ yāvat tṛṣārtaḥ kartum icchati /
tāvat paśyati rājāsau tatra vai kalpaśākhinam // RKS_37.18 //

phalitaṃ puṣpitaṃ ramyaṃ śākhābhir upaśobhitam /
taṃ dṛṣṭvā śayito rājā chāyāṃ prāpya suśītalām // RKS_37.19 //

śarīram amṛtaṃ bhūtaṃ jīvitāśābhavat tadā /
apaśyat puruṣaṃ tatra śayānaṃ dīptatejasam // RKS_37.20 //

tad ucchvāsena lokā vai kampitāś corddhvaśas tadā /
pātālāni tathā sapta niḥśvāsena yudhiṣṭhira // RKS_37.21 //

kumbhāḥ pārśve ca catvāras tasya tiṣṭhanti sodakāḥ /
tān dṛṣṭvā cintayāmāsa tṛṣārto nṛpasattamaḥ // RKS_37.22 //

bodhaye sukhasuptaṃ no nādattaṃ ca pibāmy aham /
kiṃ karomītī saṃcintya taṃ praṇamya sthito nṛpaḥ // RKS_37.23 //

mānuṣīṃ tanum āśritya sthito 'yaṃ puruṣottamaḥ /
svayaṃ prajāpatir devo hartā kartā jagatprabhuḥ // RKS_37.24 //

tato 'paśyad dvitīyaṃ ca puruṣaṃ dīptatejasam /
vṛṣārūḍhaṃ trinetraṃ ca śūlapāṇipinākinam // RKS_37.25 //

bhasmojjvalitagātraṃ ca jaṭāmukuṭadhāriṇam /
kapālamālābharaṇaṃ taḍijjyotiḥsamaprabham // RKS_37.26 //

daṃṣṭrākarālaṃ puruṣaṃ piṅgākṣaṃ śaśiśekharam /
taṃ dṛṣṭvā tādṛśaṃ rūpaṃ sarveṣāṃ lomaharṣaṇam // RKS_37.27 //

rājā tuṣṭāva deveśaṃ sarvadevanamaskṛtam /
jaya deva mahādeva ādideva namo 'stu te // RKS_37.28 //

tṛṣā māṃ bādhate deva śūlapāṇe śṛṇuṣva tat /
prayaccha śītalaṃ toyaṃ yena jīvāmi śaṅkara // RKS_37.29 //

tasya tadvacanaṃ śrutvā prahasann abravīc chivaḥ /
jalpatas tasya devasya cāsye dṛṣṭāḥ samantataḥ // RKS_37.30 //

surā brahmarṣayo lokāḥ sapta caiva carācarāḥ /
pātālāni ca bhūtāni gandharvoragarākṣasāḥ // RKS_37.31 //

tato dadarśa nārīṃ ca samudvignāṃ samāgatām /
rajo guṇṭhita sarvāṅgīṃ rudhireṇa pariplutām // RKS_37.32 //

anantadīptatejaskāṃ mārutoddhūtamūrdhajām /
bālaṃ nidhāya vāmorau kanyāṃ caiva stanāntare // RKS_37.33 //

brahmasūtratridaṇḍābhyāṃ kuṇḍalābhyāṃ alaṃkṛtām /
dṛṣṭvā tāṃ sa tato rājā provāca vacanaṃ tadā // RKS_37.34 //

jaya devi mahādevi lokānugrahakāriṇi /
tṛṣayāplutadeho 'haṃ jalaṃ pāyaya mām iha // RKS_37.35 //

tasya tadvacanaṃ śrutvā taṃ prāha parameśvarī /
stanyaṃ piba mahīpa tvaṃ yadi tvāṃ vādhate tṛṣā // RKS_37.36 //

tasyās tadvacanaṃ śrutvā cintayāmāsa pārthivaḥ /
stanaṃ pāsyāmi deveśi nārī vacanam abravīt // RKS_37.37 //

pratijñātaṃ mayā pūrvaṃ sutejas te nṛpottama /
agre nyasya stanaṃ tvāṃ vai paścād dāsyāmi bālakam // RKS_37.38 //

tasmāt piba mahābhāga stanyaṃ me nāsti pātakam /
tata provāca nṛpatis tāṃ nārīṃ kāmarūpiṇīm // RKS_37.39 //

akāryam etat sarveṣāṃ mādṛśānāṃ kutaḥ kathā /
anyo 'nyaṃ jalpatāṃ teṣāṃ sā tatrāntaradhīyata // RKS_37.40 //

kva gatā 'si mahādevīty uktvā vismayam āgataḥ /
svapnalabdhā yathā vārtā niṣkalā pratibhāsate // RKS_37.41 //

indrajālam ayaṃ yadvan mṛgatṛṣṇājalaṃ yathā /
evaṃ cintayatas tasya punaragre vyavasthitā // RKS_37.42 //

tāṃ dṛṣṭvaiva tato rājā sāṣṭāṅgaṃ praṇipatya ca /
kāsi tvaṃ hi varārohe satyam etad bravīhi me // RKS_37.43 //

umā kātyāyanī gaṅgā vedamātā sarasvatī /
brahmāṇī ca mahālakṣmīḥ kathayasva prasādataḥ // RKS_37.44 //

samānaḥ puruṣaḥ ko 'yaṃ kumbhāś catvāra eva ke /
vṛṣārūḍhastrinetraś ca ko 'yaṃ śūlapinākadhṛk // RKS_37.45 //

utsaṅge nihitaḥ ko 'yaṃ bālakaḥ kā ca kanyakā /
mūrkho 'haṃ nābhijānāmi jananaṃ maraṇaṃ yathā // RKS_37.46 //

stry uvāca:
pṛthivīṃ viddhi māṃ rājan saptadvīpairalaṃkṛtām /
saptapātālalokaiś ca saśailavanakānanām // RKS_37.47 //

saritaḥ sāgarāḥ śailāmamodaranivāsinaḥ /
vyāptaṃ mayā jagat sarvaṃ trailokyaṃ sacarācaram // RKS_37.48 //

paryaṅkaśāyinaṃ devaṃ śaṅkhacakragadādharam /
jagadyoniṃ hariṃ viddhi saṃsārārṇavatāraṇam // RKS_37.49 //

trinetraṃ śūlapāṇiṃ ca viddhi devaṃ maheśvaram /
vṛṣārūḍhaṃ mahādevaṃ lokanāthaṃ jagatpatim // RKS_37.50 //

utsaṅgasthaṃ śiśuṃ viddhi brahmāṇaṃ sṛṣṭikārakam /
tribhir vyāptaṃ jagatsarvaṃ brahmaviṣṇumaheśvaraiḥ // RKS_37.51 //

jagatsṛṣṭikaro brahmā svayaṃ pālayitā hariḥ /
saṃhārakārako rudras tribhir vyāptaṃ jagat tataḥ // RKS_37.52 //

kalaśāṃś caturo viddhi samudrān parvatasthitān /
stanamadhye gatāṃ kanyāṃ narmadāṃ viddhipāvanīm // RKS_37.53 //

etac chrutvā vaco rājā vismayaṃ paramaṃ gataḥ /
tataḥ kālena mahatā punaḥ sṛṣṭiḥ pravartate // RKS_37.54 //

sarvalokahitārthāya brahmaviṣṇumaheśvarāḥ /
kalpe kalpe mayā dṛṣṭam etat sarvaṃ yudhiṣṭhira // RKS_37.55 //

nyagrodhaḥ kalpavṛkṣaś ca oṃkāraḥ saptakalpagā /
ahaṃ vaidūryaśailaś ca paraliṅgāni bhārata // RKS_37.56 //

akṣayaṃ vā 'vyayaṃ caitat sarvaṃ jānīhi tattvataḥ /
etat te kathitaṃ rājan yat pṛṣṭo 'haṃ tvayā 'nagha // RKS_37.57 //

bhaktastvaṃ śravaṇe śraddhā purāṇānāṃ na saṃśayaḥ /
śravaṇāt kīrtanād asya mucyate bhavabandhanāt // RKS_37.58 //

iti śrīskandapurāṇe revākhaṇḍe kalpāntadarśanaṃ nāma saptatriṃśo 'dhyāyaḥ ||

RKS adhyāya 38

yudhiṣṭhira uvāca:
īdṛśaṃ yasya māhātmyaṃ tīrthasya ca paraṃtapa /
tṛptiṃ naivādhigacchāmi śṛṇvan vedavidāṃ vara // RKS_38.1 //

samarthaiḥ sarvakāryeṣu brāhmaṇair vedapāragaiḥ /
bhūyas tīrthasya māhātmyaṃ nivedaya mahāmate // RKS_38.2 //

mārkaṇḍeya uvāca:
asti tīrthaṃ mahārāja liṅgam anyaṃ yameśvaram /
darśanāt pūjanād asya yamalokaṃ na paśyati // RKS_38.3 //

narmadādakṣiṇe tīre kapilāyāś ca paścime /
viṣṇos tatra purī ramyā śakrasyevāmarāvatī // RKS_38.4 //

kalpakoṭiyugaṃ cāpi tasyāṃ tiṣṭhati mādhavaḥ /
purā devāsure yuddhe dānavair devakaṇṭakaiḥ // RKS_38.5 //

nirjitā devatāḥ sarvās tadāsīc ca dharārditā /
brahmādyā devatāḥ sarvā kṣīrodarṇavaśāyinam // RKS_38.6 //

tuṣṭuvuḥ praṇipatyainaṃ stutyaṃ cāntaḥstham avyayam /
jaya deva jagannātha daityāntaka janārdana // RKS_38.7 //

vārāharūpamāsthāya proddhṛtā vasudhā tvayā /
uddhṛtā matsyarūpeṇa vedāḥ sāgaramadhyataḥ // RKS_38.8 //

kūrmaśeṣādirūpaiś ca devānāmārtināśanam /
balir vāmanarūpeṇa tvayā baddho 'surāriṇā // RKS_38.9 //

hiraṇyakaśipur daityaḥ sarvalokabhayaṃkaraḥ /
tvayā nṛsiṃharūpeṇa nihato devakaṇṭakaḥ // RKS_38.10 //

vedamūla jagannātha rakṣa naḥ śaraṇāgatān /
śrutvā stotram idaṃ devo brahmāṇaṃ vākyam abravīt // RKS_38.11 //

kim arthaṃ ca tvayā brahman kṣīrode 'haṃ prabodhita // RKS_38.12 //

brahmovāca: tvayā vinā jagan nātha kṣoṇī channā surāribhiḥ // RKS_38.13 //

sūryeṇa ca vihīnaṃ hi nirālokaṃ jagadyathā // RKS_38.14 //

viṣṇur uvāca:
brahman bhayaṃ tyajāśūtvaṃ dānavo 'yaṃ durāsadaḥ /
acireṇaiva kālena ghātayāmi ca dānavam // RKS_38.15 //

evamuktvā suraiḥ sārddhamājagāma janārdanaḥ /
sudarśanena cakreṇa dānavānāṃ śirāṃsi ca // RKS_38.16 //

cakarta bhagavān viṣṇuḥ sarvalokahitāya vai /
bhayārtā dānavāḥ sarve palāyanaparāyaṇāḥ // RKS_38.17 //

viṣṇos trāsāt tu te sarve rasātalatalaṃ yayuḥ /
punaḥ pravartito yajño dvijadevatapasvinām // RKS_38.18 //

tasyāṃ puryāṃ mahābhāga devo 'bhūd daityasūdanaḥ /
tatra yas tyajati prāṇān avaśaḥ svavaśo 'pi vā // RKS_38.19 //

vaiṣṇavena vimānena viṣṇuloke mahīyate /
kapilā paścimāyāṃ tu nīlagaṅgāsamāgatā // RKS_38.20 //

aṣṭāyutāni tīrthāni viṣṇunā preritāni vai /
cakratīrthaṃ vāmanaṃ ca koṭitīrthaṃ yugaṃdharam // RKS_38.21 //

tatra snātvā naro rājan koṭitīrthaphalaṃ labhet /
sudarśanaṃ nāma tīrthaṃ daityasūdanam eva ca // RKS_38.22 //

viṣṇvāvartaṃ śivāvartaṃ lakṣmyāvartaṃ tathaiva ca /
tatra yad dīyate dānaṃ tasya saṃkhyā na vidyate // RKS_38.23 //

viṣṇos tu prīṇanaṃ kṛtvā anantaphalam aśnute /
krośamātrapramāṇaṃ hi viṣṇukṣetraṃ prakīrtitam // RKS_38.24 //

na viśed brahmahatyā ca satyam etacchivoditam /
māsopavāsaṃ yaḥ kuryād agnihotraṃ tathaiva ca // RKS_38.25 //

pativratā tvaṃ satyaṃ ca svādhyāyaṃ yajñakarma ca /
cāndrāyaṇaṃ parākaṃ ca pitṝṇāṃ ca tilodakam // RKS_38.26 //

pitaras tasya tṛpyanti loke krīḍanti vaiṣṇave /
ekarātraṃ trirātraṃ ca kṛcchraṃ sāntapanaṃ tathā // RKS_38.27 //

atikṛcchraṃ parṇakṛcchraṃ tathā 'nyad vaiṣṇavaṃ vratam /
ekādaśyāṃ na bhuṅkte yaḥ pakṣayor ubhayor api // RKS_38.28 //

sa gacchati paraṃ sthānaṃ yatrāste bhagavān hariḥ /
anyakṣetrāt koṭiguṇaṃ phalaṃ vai keśavo 'bravīt // RKS_38.29 //

tatra japtaṃ tapas taptaṃ sarvaṃ bhavatu cākṣayam /
śravaṇe dvādaśī puṇyā rohiṇyām aṣṭamī śubhā // RKS_38.30 //

tatropoṣya mahārāja viṣṇuloke mahīyate /
cāṇḍālaḥ śvapaco vā 'pi tiryagyonigato 'pi vā // RKS_38.31 //

atra yas tyajati prāṇān viṣṇulokaṃ sa gacchati /
kārttike caiva vaiśākha upavāsaṃ karoti yaḥ // RKS_38.32 //

daśakoṭy upavāsānāṃ phalaṃ prāpnoti mānavaḥ /
śaṅkareṇa purā gītaṃ purāṇe skandakīrtite // RKS_38.33 //

māsopavāsino dṛṣṭvā tatraiva ca pativratāḥ /
dharmarājaḥ svayaṃ gatvā arghaṃ tebhyo nivedayet // RKS_38.34 //

ṣaṣṭiyānasahasrais tu āgato bhagavān prabhuḥ /
sahasrayojanaṃ yāvad āyāti bhagavān yamaḥ // RKS_38.35 //

śuklavastraparīdhāno dharmatejo vapur dharaḥ /
sthitvā yānasya caivāgre bhaktyā pādau ca vandate // RKS_38.36 //

pradṛśya vaiṣṇavaṃ lokaṃ tato gatvā nivartate /
pratyāgateṣu yāneṣu apṛcchan svecchayā yamam // RKS_38.37 //

brahmaṇo mānasāḥ putrāḥ sapta caiva maharṣayaḥ /
kasmāc ca kāraṇād dharma pādacārī gataḥ svayam // RKS_38.38 //

kathayasva mahābhāga paraṃ vismayam āgatāḥ /
prahasya cābravīd dharmaḥ śṛṇvantu munisattamāḥ // RKS_38.39 //

pativratānāṃ dīptiṃ ca dīptiṃ māsopavāsinām /
aśaktā draṣṭum etāsāṃ vimānān dūrataḥ sthitān // RKS_38.40 //

tābhyaḥ pratyāgatāḥ sarve mama bhṛtyā bhayaṃkarāḥ /
etasmāt kāraṇād viprāḥ pādacārī gato hy aham // RKS_38.41 //

mārkaṇḍeya uvāca:
māhātmyāc cāmarāvatyāṃ harer amitatejasaḥ /
vāsaś ca yajanaṃ tatra kīrtitaṃ kalināśanam // RKS_38.42 //

athānyaḥ paramo devo brahmeśa iti viśrutaḥ /
revāyā uttare kūle saṃsthitaḥ pāpanāśanaḥ // RKS_38.43 //

arcanāt tasya devasya naśyetaino yudhiṣṭhira /
pitaras tṛptim āyānti brahmalokam avāpnuyuḥ // RKS_38.44 //

laṅkeśvarād dakṣiṇataḥ siddhaliṅgaṃ prakīrtitam /
arcanāt sparśanāt tasya gāṇapatyam avāpyate // RKS_38.45 //

viśveśvaraṃ mahāliṅgaṃ sarvadevam ayaṃ śubham /
śuklāṣṭamyāṃ ca vaiśākhe liṅgāyutaphalaṃ labhet // RKS_38.46 //

arcanāt tasya liṅgasya śivasyānucaro bhavet /
tato gacchen mahārāja revāyā uttare taṭe // RKS_38.47 //

pāpapraṇāśanaṃ caiva liṅgaṃ paramasiddhidam /
arcanāt tarpaṇāt snānād brahmahatyāṃ vyapohati // RKS_38.48 //

ṛṇānāṃ mocanaṃ caiva liṅgaṃ pāpapraṇāśanam /
anekabhāvikaṃ caiva ṛṇaṃ tasya praṇaśyati // RKS_38.49 //

tilodakapradānena ṛṇamocanadarśanāt /
pitaras tasya tṛpyanti yāvac candrārkatārakam // RKS_38.50 //

athānyat paramaṃ liṅgaṃ triṣu lokeṣu viśrutam /
dāruvane siddhaliṅgaṃ kathaṃ paśyanti kaśmalāḥ // RKS_38.51 //

narmadācarusambhede snānaṃ kṛtvā yathoditam /
snāpayitvodakeneśaṃ bilvapatraiś ca pūjanāt // RKS_38.52 //

na tasya punar āvṛttir umāmāheśvarāt purāt // RKS_38.53 //

catuṣkeśvaraṃ siddhaliṅgam āmalakyāḥ pramāṇataḥ /
arcitaṃ vai surair daityair na taṃ paśyanti mānavāḥ // RKS_38.54 //

karoty atra tu yaḥ śrāddhaṃ putraḥ paramadhārmikaḥ /
pitaras tasya tṛpyanti yāvad āhūta saṃplavam // RKS_38.55 //

śākalyasyāśramaṃ puṇyaṃ yojanāyutavistaram /
yajñaparvatam āsādya niḥsṛtā carukā nadī // RKS_38.56 //

śakreṇeṣṭaṃ purā tatra bṛhaspatipurodhasā /
etat puṇyatamaṃ loke gīyate sarvadaivataiḥ // RKS_38.57 //

candrasūryoparāge tu yatphalaṃ kurujāṅgale /
revācarukasaṃyoge tatphalaṃ śivakīrtitam // RKS_38.58 //

tatrākhyātaṃ dāruvanaṃ bhuvi sarvair niṣevitam /
munīnāṃ ṣaṣṭisāhasrais tretātapasi saṃsthitaiḥ // RKS_38.59 //

kandamūlaphalāhārair agnihotraparāyaṇaiḥ /
etat tīrthaprabhāveṇa gatās te brahmaṇaḥ purīm // RKS_38.60 //

nihatya cāndhakaṃ tatra nanarta bhagavāñchiva /
gaṇānāṃ nāyakāḥ sarve nānāvādyānavādayan // RKS_38.61 //

tatra nṛtyati deveśaḥ sarvā nṛtyanti devatāḥ /
tena dāruvanaṃ khyātaṃ liṅgaṃ pāpapraṇāśanam // RKS_38.62 //

arcanāt tasya devasya gāṇapatyam avāpnuyāt /
vimaleśvaraṃ tatra liṅgaṃ sarvadevam ayaṃ śubham // RKS_38.63 //

snānāt tatra divaṃ yānti ye mṛtā na punarbhavāḥ /
nirmalīkṛtadehās tu kṛtās tatra surāsurāḥ // RKS_38.64 //

pinākinā mahārāja nītāḥ sarve triviṣṭapam /
tilodakaiḥ piṇḍadānaiḥ pitṝn prīṇāti yo naraḥ // RKS_38.65 //

sa gacchati paraṃ sthānaṃ yatra devo maheśvaraḥ /
candrasūryagrahe prāpte dānasaṃkhyā na vidyate // RKS_38.66 //

śivam abhyarcya tatraiva gāṇapatyam avāpnuyāt /
vimaleśvaraṃ tatra liṅgaṃ svayaṃ viddhi maheśvaram // RKS_38.67 //

vyāghreśvaraṃ yatra liṅgaṃ vyāghrī yatra divaṃ gatā /
tilodakapradānena haviṣā piṇḍadānataḥ // RKS_38.68 //

pitṝn uddharate putraḥ śatapūrvāṃs tathā parān /
vaset sa vāruṇe loke yāvad indrāś caturdaśa // RKS_38.69 //

arcanāt tasya devasya kīrtanāc chravaṇād api /
indralokam avāpnoti satyam etan mayoditam // RKS_38.70 //

iti śrīskandapurāṇe revākhaṇḍe cakrasvāmivarṇano nāmāṣṭatriṃśattamo 'dhyāyaḥ ||

RKS adhyāya 39

yudhiṣṭhira uvāca:
liṅgaṃ vyāghreśvaraṃ nāma vighnakartṛsamāgame /
kathitaṃ yan mahābhāga sarvapāpavimokṣaṇam // RKS_39.1 //

prabhāvaṃ vedituṃ tasya punar icchāmy ahaṃ mune /

mārkaṇḍeya uvāca: śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm // RKS_39.2 //

babhrur nāma purā cāsīdrājā paramadhārmikaḥ /
puṇḍravarddhanavāsī ca satyadharmaparāyaṇaḥ // RKS_39.3 //

pituḥ kṣayāhe samprāpte śrāddhakāle susaṃyataḥ /
nityaṃ naimittikaṃ karma pitrarthaṃ sa cakāra ha // RKS_39.4 //

yajñakāle nivṛtte 'tha buddhiṃ prāpya tu bhārata /
cintayāmāsa rājāsau kiṃkaromītī cābravīt // RKS_39.5 //

ṛṣayo nirapekṣāśāḥ kandamūlaphalāśinaḥ /
viprātithiṃ na paśyāmi kam bhojayitum utsahe // RKS_39.6 //

saṃcintya viprabhojyārthaṃ pākam apsu vyanikṣipat /
ṛgvedaś ca tato vākyaṃ kopāt prāha tatas tadā // RKS_39.7 //

idānīṃ dvāparasyānte vartate pāpasaṃbhavaḥ /
vaivasvate 'ntare prāpte brāhmaṇā labdhakāmukāḥ // RKS_39.8 //

te bhuñjan kāmukāḥ sarve rājadravyaṃ sakilbiṣam /
deśe kadācit puṇyāhe bhāradvājāśramaṃgataḥ // RKS_39.9 //

so 'bhivādya namaskṛtya muniṃ tatra vyavasthitaḥ /
bhāradvājo 'bravīd vākyaṃ tasmai dattvāsanaṃ mahat // RKS_39.10 //

svāgataṃ te mahārāja kuśalaṃ saha bhāryayā /
ciraṃ dṛṣṭo 'si dharmajña ekākī tvaṃ kathaṃcana // RKS_39.11 //

rājovāca:
adya me kuśalaṃ brahmaṃstvatpādāmbujadarśanāt /
maharṣe śrāddhakālo 'yāṃ pitṝṇāṃ mama vartate // RKS_39.12 //

bhojaye 'haṃ yathā vipraṃ tathā tvaṃ kartum arhasi /
tasya tadvacanaṃ śrutvā bhāradvājo 'bravīd vacaḥ // RKS_39.13 //

maharṣīṇāṃ sahasrāṇi tuṣṭānām ūrdhvaretasām /
haṃsalomaśamukhyānāṃ yadi bhojayituṃ kṣamaḥ // RKS_39.14 //

paścāt pravartate śrāddhaṃ satyam etad bravīmy aham /
dadyā hemamayaṃ pīṭhaṃ dadyā dhānyaṃ tathā vasu // RKS_39.15 //

madhudhenuṃ tathā divyāṃ payodhenuṃ tathaiva ca /
agniśaucasya kaupīnaṃ vastrasya tu viśāmpate // RKS_39.16 //

tasya tadvacanaṃ śrutvā bhāradvājasya bhūpatiḥ /
evamastviti taṃ coktvā sarvaṃ patnyai nyavedayat // RKS_39.17 //

mahokṣaṃ kalpayitvā pitṛkāryaṃ nivartaye /
śrautasmārtādikaṃ karma āmiṣaṃ pitṛtarpaṇam // RKS_39.18 //

ityādismṛtivākyāni paryālocya punaḥ punaḥ /
mahokṣaṃ ca tato hatvā tarpayāmāsa tān pitṝn // RKS_39.19 //

anaḍvāhaṃ paśuṃ jñātvā bhāradvājādayas tataḥ /
kupitāḥ karmaṇā tena rājñīṃ rājānam eva ca // RKS_39.20 //

kopasaṃbhārasaṃtaptā garhayanto 'bruvaṃs tadā /
surāmāṃsādimādhvīkaṃ kṛtvā gomāṃsabhakṣaṇam // RKS_39.21 //

taptakṛcchraṃ cared vipro mauñjībandhena śūddhyati /
abhakṣabhakṣaṇaṃ kṛtvā karīṣāgnau viśed dvijaḥ // RKS_39.22 //

ghātitāni tvayā cāṣṭau sahasrāṇi tapasvinām /
havyaṃ devā na gṛhṇanti kathaṃ ca pitaraḥ punaḥ // RKS_39.23 //

tvayā vai kratavaśceṣṭāste gatā vai śvayoniṣu /
vyarthamāsa tapaste 'dya mūlanāśas tvayā kṛtaḥ // RKS_39.24 //

babhrur uvāca:
vedoktaṃ yaḥ parityajya dharmamanyaṃ samācaret /
daśavarṣasahasrāṇi śvayonau jāyate dhruvam // RKS_39.25 //

vedārthanindakā ye vai brāhmaṇā jñānadurbalāḥ /
iha janmani śūdrāste mṛtāḥ śvāno bhavanti te // RKS_39.26 //

gomedho hayamedhaś ca naramedhas tathā 'paraḥ /
kṣatriyāstvatha jīvanti pūjyante devamānuṣaiḥ // RKS_39.27 //

rājñas tadvacanaṃ śrutvā bhāradvājo 'śapat nṛpam /
yasmān mahokṣamāṃsena tārpitā brāhmaṇās tvayā // RKS_39.28 //

bhavatu anena pāpena vyāghro vyāghrī tava priyā /
divyaṃ varṣasahasraṃ tu vasudhāṃ vicariṣyathaḥ // RKS_39.29 //

tasya tadvacanaṃ śrutvā muner amitatejasaḥ /
sudharmā cābravīd vākyaṃ rājapatnī yaśasvinī // RKS_39.30 //

vedoktakarmakartā tu yataḥ śaptaḥ patir mama /
pativratā ca nirdoṣā dharmiṣṭhā 'haṃ tathaiva ca // RKS_39.31 //

daśavarṣasahasrāṇi tena pāpena duḥkhitāḥ /
bhaviṣyatha mahāghorā yūyaṃ vai brahmarākṣasāḥ // RKS_39.32 //

nirjale marudeśe ca apare kaṇṭakāvṛte /
kṣudhārtāś ca tṛṣārtāś ca kākagṛdhrair anudrutāḥ // RKS_39.33 //

bhāradvājaś ca rājñī ca śaptvā tatra parasparam /
bhāradvājaś ca sārddhaṃ taiḥ kṛtvā puṇyaṃ tato nṛpa // RKS_39.34 //

brahmalokaṃ jagāmātha brāhmaṇaiḥ saha bhārata /
so 'bhivādya yathā nyāyaṃ brahmāṇaṃ surasattamam // RKS_39.35 //

sarvaṃ nyavedayat tatrābhakṣabhojyaṃ ca yatkṛtam /

brahmovāca: lokāpacaritaṃ karma [] kāryaṃ devavarjitam // RKS_39.36 // [Gap in Original]

uktāni ca niṣiddhāni dharmādharmavicāraṇe /
lokoktaṃ vihitaṃ karma trayī mārgaṃ vicāritam // RKS_39.37 //

kartavyaṃ tu prayatnena svargamokṣapradāyakam /
bodhitā brāhmaṇās tena brahmaṇā nṛpatis tadā // RKS_39.38 //

śāpāntaḥ kathitas teṣāṃ tenaiva parameṣṭhinā /
śāpasyānto mayā dṛṣṭo bhavatāṃ pāpakarmiṇām // RKS_39.39 //

puṇyakṣaye ca śaptās tu samprāpte tu yugāntare /
narmadātīravāsī yo mārkaṇḍeyo mahāmuniḥ // RKS_39.40 //

sa dāsyaty upadeśaṃ vo yena mokṣam avāpsyatha /
tataḥ kālena mahatā mārkaṇḍeyaṃ muniṃ gatāḥ // RKS_39.41 //

daivayogena te sarve kalpagā tīravāsinam /
abhivādya yathā nyāyaṃ tam ṛṣiṃ praṇipatya ca // RKS_39.42 //

sthitāḥ svakarma tatraiva vyāharantaḥ parasparam /
dṛṣṭvā tāṃś cintayāmāsa mārkaṇḍeyo mahāmuniḥ // RKS_39.43 //

mithunaṃ vyāghrarūpeṇa vyāharan mānuṣīṃ giram /
kena karmavipākena brāhmaṇā brahmarākṣasāḥ // RKS_39.44 //

evaṃ saṃcintya mārkaṇḍo bhāradvājam athābravīt /
dampatī vyāghrarūpeṇa brāhmaṇā brahmarākṣasāḥ // RKS_39.45 //

yūyaṃ ca vikṛtākārāḥ kathayadhvaṃ kathaṃ ca tat /

bhāradvāja uvāca: śṛṇu brahman samāsena kathyamānaṃ vaco mama // RKS_39.46 //

bhaviṣyabhūtatattvajña trikālajña trivedavit /
babhrur nāmā cakravartī puṇḍravardhanasaṃsthitaḥ // RKS_39.47 //

sudharmā nāma tasyaiva dharmapatnī pativratā /
ekadā śrāddhakāle tu nātithiṃ prāptavān dvijam // RKS_39.48 //

saṃcintyātha tad ātmānam āgato hyāśramaṃ mama /
pādau jagrāha śirasā tato vacanam abravīt // RKS_39.49 //

pitṝṇāṃ śrāddhakālo me prasādaḥ kriyatāṃ mayi /
tato mayopadiṣṭo 'sau munīṃs tvaṃ bhojayādhunā // RKS_39.50 //

mahokṣaṃ śātayitvā tu bhojitās te tapodhanāḥ /
śapto mayā ca śīghraṃ tvaṃ vyāghrayoniṃ gamiṣyasi // RKS_39.51 //

nirbhartsya māṃ ca tatpatnī śaśāpa brahmarākṣasāḥ /
yūyaṃ bhavata vai sarve marudeśe kṣudhārditāḥ // RKS_39.52 //

brahmāṇaṃ ca tataḥ prāptā vivādena parasparam /
brahmaṇā preṣitās te 'mī tvat sakāśam ihāgatāḥ // RKS_39.53 //

etat te kathitaṃ sarvaṃ kāraṇaṃ vikṛte mahat /
nānyat sthānaṃ prapaśyāmo yatrāsmākaṃ sthitir bhavet // RKS_39.54 //

na divā naiva rātriś ca na sūryo na ca candramāḥ /
na grahā naiva ṛkṣāṇi ṛṣayo yatra maṇḍalam // RKS_39.55 //

saritaḥ sāgarāḥ śailā bhūtagrāmaṃ caturvidham /
āsīd idaṃ tamo bhūtamādi madhyāntavārjitam // RKS_39.56 //

mugdhā vayaṃ na jānīmo na cājñāyata kiṃcana /
nyagrodhaṃ narmadāmadhye meghābhaṃ kālarūpiṇam // RKS_39.57 //

tvāṃ vai sarvadvijaśreṣṭhaṃ nānya paśyāmi kiṃcana /
tvaṃ pitā no guruś caiva harir dhātā svayaṃ śivaḥ // RKS_39.58 //

akāmataḥ kṛtaṃ pāpaṃ svayam etad upārjitam /
tvatprasādāt muniśreṣṭha muñcāmo ghorakilbiṣāt // RKS_39.59 //

nābhuktaṃ kṣīyate karma kalpakoṭiśatair api /
avaśyam eva bhoktavyaṃ kṛtaṃ karma śubhāśabham // RKS_39.60 //

mārkaṇḍeya uvāca:
śākalyasyāśramaṃ puṇyaṃ brahmarṣigaṇasevitam /
vaidūryāt paścime bhāge yatra devo maheśvaraḥ // RKS_39.61 //

tatra gatvā ca yūyaṃ vai tapaścograṃ kariṣyatha /
japadhyānaparā nityaṃ kandamūlaphalāśinaḥ // RKS_39.62 //

evaṃ dvādaśavarṣāṇi saṃtiṣṭhadhvaṃ dvijottamāḥ /
yāvad vai vedamānena punaḥ sṛṣṭiḥ pravartate // RKS_39.63 //

tamo bhūtam idaṃ sarvaṃ na prājñāyata kiṃcana /
sarvaṃ cakāra bhagavān mahākālavapurdharaḥ // RKS_39.64 //

prāṇināṃ karmaṇā hyetaj jagatkālavaśaṅgatam /
vāyuragnirjalaṃ pṛthvī bhūtagrāmaś caturvidhaḥ // RKS_39.65 //

kālasya bhojanaṃ sarvaṃ bhasmapuñjam ivābhavat /
nāścaryam atra kartavyaṃ punaḥ sṛṣṭir bhaviṣyati // RKS_39.66 //

tasya tadvacanaṃ śrutvā sarve te pāpayonayaḥ /
namaskṛtya muniśreṣṭhaṃ mārkaṇḍaṃ kalpavāsinam // RKS_39.67 //

rājā ca rājapatnī ca ṛṣayo vimaleśvaram /
jagmuḥ kālena mahatā punaḥsṛṣṭiḥ pravartitā // RKS_39.68 //

svayaṃ prajāpatir brahmā sasarja vividhāḥ prajāḥ /
kalāḥ kāṣṭhā muhūrtāś ca jagatsthāvarajaṅgamam // RKS_39.69 //

saritaḥ sāgarān gulmān parvatāṃ ca latās tathā /
āpo 'gniṃ vai tathā vāyuṃ bhūtagrāmaṃ caturvidham // RKS_39.70 //

sūryaṃ ca dakṣiṇe netre so 'sṛjat prāṇinas tathā /
vāmanetre himāṃśuṃ ca sa tathā paryakalpayat // RKS_39.71 //

etad ṛkṣavaraiḥ sārddhaṃ pavitraṃ dhruvamaṇḍalam /
vivasvataḥ prabhāṃ caiva sarvalokaprakāśinīm // RKS_39.72 //

sṛṣṭā cāndramasī jyotsnā divā rātrī tathaiva ca /
apareṣu ca dvīpeṣu na sūryo naiva candramāḥ // RKS_39.73 //

raudrī prabhā 'sti tatraivaṃ punaḥ sṛṣṭiḥ pravartitā /
pūrṇe tu dvādaśe varṣe śāpānte samupasthite // RKS_39.74 //

arcayitvā maheśānaṃ revāvyāghrasamāgame /
bhāradvājādayaḥ sarve brahmalokam avāpnuyuḥ // RKS_39.75 //

kāmikaṃ yānam āruhya rājā muniyutas tadā /
tīrthasyāsya prabhāveṇa umāmāheśvare pure // RKS_39.76 //

vyāghreśvaro vyāghrakartṛsaṅgame tridaśārcitaḥ /
anyal liṅgaṃ na paśyāmi divyaṃ vai vimaleśvarāt // RKS_39.77 //

arcanāt tasya liṅgasya darśanāt sparśanāt tathā /
brahmahatyā praṇaśyeta pāpeṣv anyeṣu kā kathā // RKS_39.78 //

tīrtheṣu śrāddhakaraṇāt pitṝṇām akṣayā gatiḥ /
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // RKS_39.79 //

tīrthasyāsya prabhāveṇa loke krīḍanti vaiṣṇave /
etat te kathitaṃ sarvaṃ yathādṛṣṭaṃ yathāśrutam // RKS_39.80 //

śravaṇāt kīrtanād asya aśvamedhaphalaṃ labhet // RKS_39.81 //

iti śrīskandapurāṇe revākhaṇḍe vimaleśvaravarṇano nāmaikonacatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 40

yudhiṣṭhira uvāca:
manasā cintitaṃ yacca tad eva samupasthitam /
lakṣaṇaṃ sūtrayāgasya parvatasya tu veṣṭanam // RKS_40.1 //

kasmin kāle prakartavyaṃ vidhānāṃ vidhipūrvakam /
tvam eva vetsi sarvaṃ vai viditaṃ kuru sāmpratam // RKS_40.2 //

yena devāḥ sagandharvā mānuṣāḥ pāpayonayaḥ /
tatra yāgaprabhāveṇa divi devatvam āgatāḥ // RKS_40.3 //

mārkaṇḍeya uvāca:
śrūyatāṃ rājaśārdūla sūtrayāgasya lakṣaṇam /
candrasūryoparāge tu ṣaḍaśītimukhe tathā // RKS_40.4 //

yugādau viṣuve caiva vyatīpāte ca saṃkrame /
kārttikyāṃ ca tathā māghyāṃ vaiśākhyāṃ caiva bhārata // RKS_40.5 //

sūryoparāgatulyāyāṃ ṣaṣṭhyāṃ hi kapilasya tu // RKS_40.6 //

vaiśākhamāsasya tu yā tṛtīyā navamyathorjasya ca śuklapakṣe /
māghe tvamā caiva nabhasyakṛṣṇā trayodaśī ceti yugādayas tathā // RKS_40.7 //

parvasveteṣu kaunteya sūtrayāgaṃ tu kārayet /
anantaphalasaṃyuktaṃ śivena kathitaṃ purā // RKS_40.8 //

sūtreṇa veṣṭayed yas tu parvataṃ śivasannibham /
umayā sahitaṃ devaṃ gaṇeśena tathaiva ca // RKS_40.9 //

tāvad yugasahasrāṇi svargaloke mahīyate /
putriṇī bhartṛsaṃyuktā nārī tadveṣṭinī bhavet // RKS_40.10 //

kauśeyaṃ paṭṭasūtraṃ ca kārpāsaṃ ca mahīpate /
navatantuṃ ca yaḥ kuryād daśa dvādaśatantukam // RKS_40.11 //

aṣṭādaśa mahārāja caturviṃśati vā kramāt /
kṣālayet koṭitīrthe tu gandhadhūpena vāsayet // RKS_40.12 //

badhnīyāt puṣpamālāṃ ca dīpamālāṃ ca bodhayet /
rātrau jāgaraṇaṃ kṛtvā oṃkāre vidhipūrvakam // RKS_40.13 //

śivadhyānaparo bhūtvā nirāhāro niśāṃ nayet /
prabhāte cotsavaṃ kuryād oṃkārābhyarcanaṃ tathā // RKS_40.14 //

nyagrodhe bandhayet sūtraṃ samādhistho nareśvara /
koṭitīrthaṃ tato gacchet sarvatīrthamayaṃ śubham // RKS_40.15 //

ṛṇamokṣaṃ pāpanāśaṃ narakeśvaram uttamam /
gandharveśvaraliṅgaṃ tu gacchet paramaśobhanam // RKS_40.16 //

adṛśyaṃ sarvabhūtānāṃ nāgakanyābhirarcyate /
tatra snātvā naro rājan gāndharvaṃ lokamāpnuyāt // RKS_40.17 //

tato gacchen nṛpaśreṣṭha aṅgāreśvaram uttamam /
darśanāt tasya liṅgasya gāṇapatyam avāpyate // RKS_40.18 //

aṅgāreṇa tapastaptaṃ divyaṃ varṣaśataṃ tathā /
grahatvamagamat so 'pi tīrthasya 'sya prabhāvataḥ // RKS_40.19 //

brahmāvartaṃ tato gacchet sarvatīrtham ayaṃ śubham /
tatra snātvā naro rājan chivalokam avāpnuyāt // RKS_40.20 //

tilodakapradānena pitṝṇāṃ paramā gatiḥ /
divyaṃ varṣasahasraṃ tu tapas tepe suduṣkaram // RKS_40.21 //

brahmā caiva purākalpe lokānugrahakārakaḥ /
liṅgaṃ madhyeśvaraṃ nāma jalamadhye vyavasthitam // RKS_40.22 //

pūjyate nāgakanyābhir na tat paśyanti mānavāḥ /
dārukeśvaraliṅgaṃ tu sarvapāpapraṇāśanam // RKS_40.23 //

arcanāt tasya devasya naro vidyādharo bhavet /
bhṛguliṅgaṃ tato gacched bhairavo yatra saṃsthitaḥ // RKS_40.24 //

bhṛguṃ gatvā naraśreṣṭha mucyate brahmahatyayā /
jāleśvaraṃ tato gacchet parvatīrthottamottamam // RKS_40.25 //

snānamātro naras tatra sa bhave na punar bhavet /
tilodakapradānena pitṝṇām akṣayā gatiḥ // RKS_40.26 //

bhairavaṃ rūpamāsthāya bāṇasya ca puratrayam /
pātitaṃ jalamadhye tu narmadāyā hareṇa vai // RKS_40.27 //

jvalatpāśupatāstreṇa tatraiva tad anantaram /
tad astrasaṅgamāc chīghraṃ pātālāc cotthitaṃ tataḥ // RKS_40.28 //

liṅgaṃ jāleśvaraṃ nāma brahmahatyāṃ vyapohati /
koṭitīrthaṃ tato gacchet snātvā ca vidhipūrvakam // RKS_40.29 //

valakṣaṃ bandhayet sūtram oṃkārasya tu bhārata /
oṃkāraṃ ca samabhyarcya dīpamālāṃ ca bodhayet // RKS_40.30 //

saphalaḥ sūtrayāgas tu tvatprasādān maheśvara /
yatīṃś ca bhojayet tatra dadyāc chaktyā ca dakṣiṇām // RKS_40.31 //

sārddhaṃ ca bandhubhṛtyaiś ca pāraṇaṃ kriyate nṛpa /
yaḥ śārīreṇa kaṣṭena paryaṭec chivaparvatam // RKS_40.32 //

pade pade yajñaphala tasya syāc chaṅkaro 'bravīt /
purā devagaṇaiḥ sarvaiḥ siddhagandharvakinnaraiḥ // RKS_40.33 //

vidyādharais tathā yakṣair asurair daityadānavaiḥ /
candrādityagrahaiś caiva nakṣatradhruvamaṇḍalaiḥ // RKS_40.34 //

viśvedevaiś ca sādhyaiś ca marudbhir vasubhis tathā /
devarājena cendrāṇyā sāvitryā caiva bhārata // RKS_40.35 //

arundhatyā sarasvatyā gāyatryā sa ca parvataḥ /
sūtreṇa veṣṭito bhaktyā phalaṃ prāptaṃ śivoditam // RKS_40.36 //

ahalyā menakā rambhā ghṛtācī corvaśī tathā /
tilottamā tathā cānyā saritaḥ sāgarāś ca vai // RKS_40.37 //

veṣṭanāt parvatasyāsya digdevatvamavāptavān /
yāvac candraś ca sūryaś ca yāvat tiṣṭhati medinī // RKS_40.38 //

sūtrayāgaprabhāveṇa tāvac chivapure vaset /
etat te kathitaṃ rājan sūtrayāgasya yatphalam // RKS_40.39 //

śravaṇāt kīrtanād asya rudrasyānucaro bhavet // RKS_40.40 //

iti śrīskandapurāṇe revākhaṇḍe sūtrayāgavarṇano nāma catvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 41

yudhiṣṭhira uvāca:
kīrtanaṃ koṭitīrthasya mānasaṃkhyāpramāṇataḥ /
tīrthāni cottare yāmye prākāre saṃsthitāni ca // RKS_41.1 //

kathayasva prasādena tāni me munisattama /
teṣāṃ tu darśanād eva pāpaṃ duṣkṛtakarmiṇām // RKS_41.2 //

praṇaśyet tatkṣaṇād eva tamaḥ sūryodaye yathā /
mārkaṇḍeya uvāca:
uttare yāni tīrthāni yāni tīrthāni dakṣiṇe // RKS_41.3 //

līyante koṭitīrthe tu sākṣāc chivapade nṛpa /
pṛthivyāṃ yāni tīrthāni āsamudrāntagocare // RKS_41.4 //

tāni sākṣāt koṭitīrthe līyante parame pade /
kapilā 'marayor madhye narmadoṃkāramadhyataḥ // RKS_41.5 //

atrāntare nṛpaśreṣṭha koṭitīrthaṃ vyavasthitam /
daśāyutāni tīrthānāṃ pātālatalavāsinām // RKS_41.6 //

kapilānarmadāmadhye śivena sthāpitāni ca /
atrāntare mahārāja rudrāvartajalena tu // RKS_41.7 //

snātvā vidhānatas te vai gacchanti śivamandiram /
ye vasanty uttare kūle rudraloke vasanti te // RKS_41.8 //

vasanti vāmabhāge vai te lokaṃ yānti vaiṣṇavam /
ye pūrvapaścime bhāge vasanty amarakaṇṭake // RKS_41.9 //

rudrasya brahmaṇo lokaṃ te prayānti ca vaiṣṇavam /
jale caikādaśāgnau tu patane ṣoḍaśaiva tu // RKS_41.10 //

sahasrāṇi tathāśītir maraṇād gogṛhe tathā /
anaśane brahmalokaḥ sārddhaṃ lakṣamudāhṛtaḥ // RKS_41.11 //

kapilānarmadātoye jalāgnī sādhayanti ye /
caturyugasahasrāṇi rudraloke vasanti te // RKS_41.12 //

avaśaḥ svavaśo vā 'pi mṛgapakṣisarīsṛpāḥ /
tiryagyonigatāḥ pāpā mriyante ye yudhiṣṭhira // RKS_41.13 //

rājānas te prajāyante śubhe vaidyādhare pure /
rāhusomasamāyoge koṭitīrthe narādhipa // RKS_41.14 //

puṇyaṃ yat kīrtitaṃ puṃsāṃ tasya saṃkhyā na vidyate /
gayāyāṃ ca kurukṣetre puṣkare 'marakaṇṭake // RKS_41.15 //

tulyaṃ phalamavāpnoti rāhugraste divākare /
prācī sarasvatī yatra sthāṇuḥ sārasvataṃ jalam // RKS_41.16 //

sārddhaṃ dvādaśa lakṣaṃ tu dattaṃ tatra pravartate /
tat tulyaṃ tu bhavet sarvaṃ koṭitīrthe na saṃśayaḥ // RKS_41.17 //

nyāyopārjitavittasya rāhugraste divākare /
nānāvidhaṃ tu puṇyaṃ ca mataṃ vai parikīrtitam // RKS_41.18 //

brahmaviṣṇuśivoktaṃ ca pramāṇa sarvasammatam /
alpasattvā narā rājan kāle māyāvimohitāḥ // RKS_41.19 //

oṃkāraṃ ye na paśyanti tathā vai saptakalpagām /
gochāgayor mahārāja hemarūpye yad antaram // RKS_41.20 //

śūdrabrāhmaṇayor yadvad yathā vaddadhitakrayoḥ /
amareśvaratīrthaṃ hi jñeyaṃ tīrthāntaraiḥ saha // RKS_41.21 //

dīyate koṭitīrthe yadguñjāmātraṃ hiraṇyakam /
tasya saṃkhyā na vidyate yāvad āhūta saṃplavam // RKS_41.22 //

caturhastapramāṇaṃ tu koṭitīrthaṃ na saṃśayaḥ /
hastamātraṃ tathā cānye vitastiṃ ca tathā 'pare // RKS_41.23 //

caturaṅgulamayaṃ ke 'pi kecid aṅgulamānataḥ /
arddhāṅgulaṃ yavamātraṃ brahmasūtrapramāṇataḥ // RKS_41.24 //

caturviṃśe dvādaśābde kurukṣetrāt sarasvatī /
koṭitīrthe tathā snātuṃ rāhugraste divākare // RKS_41.25 //

kariṇīrūpamāsthāya āyāt svapuṇyakakṣayāt /
snānaṃ kṛtvā punaryāti kurukṣetraṃ na saṃśayaḥ // RKS_41.26 //

kāverīsaṅgamaṃ yāvad ārabhyo dadhisaṅgamam /
atrāntare mahārāja tīrthakoṭyo daśa smṛtāḥ // RKS_41.27 //

koṭitīrthaṃ samārabhya nīlagaṅgāvasānataḥ /
aṣṭalakṣāṇi tīrthānāṃ brahmasūtrapramāṇataḥ // RKS_41.28 //

kāveryāḥ pūrvabhāge ca yāvat paryaṅkaparvataḥ /
daśa lakṣāṇi tīrthānāṃ saṃkhyā ca kathitā tava // RKS_41.29 //

narmadāyāṃ samāsādya jamadagner mahāśramam /
śrīkaṇṭhaṃ nīlakaṇṭhaṃ ca liṅgaṃ pāpapraṇāśanam // RKS_41.30 //

kanyātīrthaṃ mahāpuṇyaṃ kapileśvaram uttamam /
kapilāvartasaṃjñaṃ tu tīrthaṃ pāpaharaṃ param // RKS_41.31 //

tatra pūṣā ca sūryas tu śivadhyānaparāyaṇaḥ /
divyaṃ varṣasahasraṃ tu tapas tepe suduṣkaram // RKS_41.32 //

tatas tuṣṭaḥ sureśānas tam uvāca tadā nṛpa /
varaṃ vṛṇīṣva bhadraṃ te yat te manasi vartate // RKS_41.33 //

pūṣovāca:
yadi tuṣṭo 'si deveśa varaṃ dātuṃ tvam icchasi /
sūryapiṅgalasaṃjñaṃ tu liṅgaṃ paramasiddhidam // RKS_41.34 //

ākāśe pratapadraśmisahasrāṃśu samaprabham /
māse māse 'nyamitras tu saṃkramaś cānyarāśiṣu // RKS_41.35 //

imaṃ varam ahaṃ manye jagad dyotanakārakam /

īśvara uvāca: sarvasampatsamṛddhis te matprasādād bhaviṣyati // RKS_41.36 //

kṛte yuge mahārāja mayaitad dṛṣṭam eva ca /
caturdaśyāṃ tathā 'ṣṭamyāṃ piṅgaleśvarapūjanāt // RKS_41.37 //

koṭiyajñaphalaṃ prāpya śivaloke mahīyate /
revātīreṣu ye devāḥ krośamātraṃ svayaṃbhuvaḥ // RKS_41.38 //

sarve te siddhidā jñeyāḥ kāmabhogaphalapradāḥ /
kecit kūṣmāṇḍamātrā vai kecidvai puṣpamātrakāḥ // RKS_41.39 //

eraṇḍaphalamātrāś ca vajramauktikamānataḥ /
kṛte maṇimayāḥ proktās tretāyāṃ tu hiraṇmayāḥ // RKS_41.40 //

dvāpare raupyatāmrāś ca kalau cāśmamayāḥ smṛtāḥ /
brāhmaṃ kṛtayugaṃ prāhus tretāṃ vai kṣatriyaṃ tathā // RKS_41.41 //

dvāparaṃ vaiśyam ity evaṃ kaliṃ śūdraṃ tathaiva ca /
nāpuṇyāliṅgamāsādya mriyate 'marakaṇṭake // RKS_41.42 //

ko na mucyeta kaunteya saptajanmajakilbiṣāt /
yādṛśo 'yaṃ giriḥ puṇyaḥ sarvato 'marakaṇṭakaḥ // RKS_41.43 //

tādṛśaṃ nānupaśyāmi triṣu lokeṣu bhārata /
parvatasya samantāt tu tīrthakoṭir vyavasthitā // RKS_41.44 //

svargasopānamāsādya prātyakṣaṃ śivadarśanam /
supuṇyaṃ koṭitīrthaṃ vai tathā cāmarakaṇṭakam // RKS_41.45 //

svargadaṃ mokṣadaṃ viddhi sarvasiddhipradāyakam /
vaidūryaparvate siddho māndhātā ca kṛte yuge // RKS_41.46 //

kathito nṛpaśārdūla tathānyat kathayāmi te /
kāverīsaṅgamaḥ puṇyaḥ sarvalokeṣu viśrutaḥ // RKS_41.47 //

tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ /
kāveryāṃ bhūtajābhaume vyatīpāto yadā bhavet // RKS_41.48 //

sahasraguṇitaṃ puṇyaṃ bhavet tasyās tu saṅgame /
śastreṇa nihatā ye vai tilamiśrāmbudānataḥ // RKS_41.49 //

te caikoddiṣṭaśrāddhena svargalokam avāpnuyuḥ /
cāṇḍālād guhakāt sarpād vidyuto brāhmaṇād api // RKS_41.50 //

daṃṣṭribhyaś ca paśubhyaś ca maraṇaṃ pāpakarmiṇām /
sarve te nṛpaśārdūla kāverīsaṅgame śubhe // RKS_41.51 //

śrāddhasya karaṇāt satyaṃ tṛptā yānti parāṃ gatim /
kubereṇa tapas taptaṃ divyaṃ varṣasahasrakam // RKS_41.52 //

ārādhitaḥ pūjitaś ca lokanātha umāpatiḥ /
śivaprasādasampanno lokapālatvamāptavān // RKS_41.53 //

tatra yas tyajati prāṇāṃs tasya puṇyaphalaṃ śṛṇu /
ṣaṣṭivarṣasahasrāṇi devarājyam avāpnuyāt // RKS_41.54 //

avaśaḥ svavaśo vā 'pi prāṇatyāgaṃ karoti yaḥ /
daśavarṣasahasrāṇi rājā vaidyādhare pure // RKS_41.55 //

revākāverikais toyais tilair āraṇyakais tathā /
pitaras tarpitās tatra tṛptā yānti parāṃ gatim // RKS_41.56 //

nānāmukhasahasrais tu kāverī prathitā bhuvi /
carācaraṃ yathā vyāptaṃ vāyunā sūryaraśmibhiḥ // RKS_41.57 //

tathā toyena kāveryā vyāptaṃ ca vasudhātalam /
narmadādakṣiṇe kūle vārāhe vindhyaparvate // RKS_41.58 //

pratyakṣā sarvadevānāṃ payoṣṇī nirgatā yataḥ /
somasya duhitā cāsīt himagarbhenduśītalā // RKS_41.59 //

hareṇārādhitā pūrvam umāmūrtiḥ payasvinī /
lokānāṃ tāraṇārthāya somagaṅgeti gīyate // RKS_41.60 //

viniṣkrāntā śarīrāc ca vārāhasya yaśasvinaḥ /
tatra snātvā naro rājan bhave vai na punar bhavet // RKS_41.61 //

tilodakapradānena pitaras tasya bhārata /
daśāyutasahasrāṇi loke krīḍanti śāṅkare // RKS_41.62 //

kārttikyāṃ yatphalaṃ tasya vārāhe vindhyaparvate /
saṃkhyā na śakyate snānād atra varṣaśatair api // RKS_41.63 //

śivena kathitaṃ pūrvaṃ purāṇe skandakīrtite /
tatra yad dīyate dānaṃ tasya saṃkhyā na vidyate // RKS_41.64 //

ye cārcayanti vārāhaṃ na te prākṛtamānuṣāḥ /
prāṇatyāge kṛte tatra śivalokam avāpnuyuḥ // RKS_41.65 //

rāhusomasamāyoge vārāhe vindhyaparvate /
kurukṣetrasamaṃ puṇyaṃ purā vai śaṅkaro 'bravīt // RKS_41.66 //

girer ārabhya vārāhāt payoṣṇyāḥ saṅgamāvadhi /
atrāntare nṛpaśreṣṭha tīrthakoṭir udāhṛtā // RKS_41.67 //

payoṣṇīsaṅgame tatra somāvartaḥ sa ucyate /
sa deśaḥ sarvataḥ puṇyaḥ satyam etat tavoditam // RKS_41.68 //

payoṣṇīsaṅgame pāpahare liṅgasya darśanāt /
tatra snānasya dānasya saṃkhyā kartuṃ na śakyate // RKS_41.69 //

tāpīpayoṣṇīsaṃbhedaś candrasūryagrahe nṛpa /
kurukṣetrācchataguṇaḥ śivena parikīrtitaḥ // RKS_41.70 //

caturbhujo harir yatra śrīpatiḥ puruṣottamaḥ /
viṣṇukṣetraṃ tu vijñeyaṃ krośamātraṃ tu tannṛpa // RKS_41.71 //

āśvinasya tu māsasya kṛṣṇapakṣe caturdaśī /
amāvāsyā sinīvālī parvāṇy etāny anukramāt // RKS_41.72 //

caturdaśyāṃ caturyoge pīyūṣaṃ vahate nṛpa /
pitaras tṛptim āyānti dine tasmin na saṃśayaḥ // RKS_41.73 //

suryagrahe kurukṣetre yatphalaṃ parikīrtitam /
tāpīpayoṣṇīsamparke tatphalaṃ parikīrtitam // RKS_41.74 //

dīpotsarge tu kaumudyāṃ phalaṃ saṃkhyā na vidyate /
puruṣaś cakravartī syād dīpaṃ tatra cakāra yaḥ // RKS_41.75 //

kārttikyām āśvine māsi pakṣayor ubhayor api /
māsam ekaṃ na bhuñjīta tasya puṇyaphalaṃ śṛṇu // RKS_41.76 //

yāvac candraś ca sūryaś ca himavāṃś ca mahodadhiḥ /
tāvat kālaṃ vaset svarge viṣṇuloke ca bhārata // RKS_41.77 //

narmadādakṣiṇe bhittvā pātālāt tu samutthitam /
kāverī kuṇḍam ity evaṃ triṣu lokeṣu viśrutam // RKS_41.78 //

snātamātro naras tatra gāṇapatyam avāpnuyāt /
kuṇḍeśvaraṃ siddhaliṅgaṃ surasiddhaniṣevitam // RKS_41.79 //

pramādāt kurute yas tu pūtaliṅgasya pūjanam /
na tatpuṇyasya saṃkhyāsti yāvac candrārkatārakam // RKS_41.80 //

tilodakapradānena piṇḍapātena bhārata /
asaṃkhyakālikā tṛptiḥ pitṝṇāṃ nāsti saṃśayaḥ // RKS_41.81 //

kāveryās tu prabhāveṇa narmadāsaṅgamāt punaḥ /
yajñāvarto 'bhavad deśaḥ satyam etacchivoditam // RKS_41.82 //

svayambhuvāni liṅgāni svargamokṣapradāni tu /
yatra tatra naraḥ snātvā kāveryā nṛpasattama // RKS_41.83 //

aśvamedhaphalaṃ prāpya viṣṇuloke mahīyate /
tyaktvā prāṇāṃs tu kauveryāṃ kauberaṃ lokam āpnuyāt // RKS_41.84 //

kaubereśvaraliṅgaṃ tu sarvasiddhipradāyakam /
kāverīnarmadāmadhye na tatpaśyanti mānavāḥ // RKS_41.85 //

pūjyate suradaityais tu nāgakanyābhir arcyate /
arcanāt tasya devasya dvādaśādityasannibhaḥ // RKS_41.86 //

sarvapāpavinirmuktaḥ śivaloke mahīyate /
kāverīnarmadābhede bāṇaliṅgaṃ pratiṣṭhitam // RKS_41.87 //

kubereṇa purā dṛṣṭaṃ saṅgameśvaranāmataḥ /
arcanāt tasya devasya lokapure vaset // RKS_41.88 //

gaṅgāyamunasaṃbhede yatphalaṃ parikīrtitam /
bhaume tu bhūtajāyoge vyatīpāte ca saṃkrame // RKS_41.89 //

rāhusomasamāyoge tad evāṣṭaguṇaṃ smṛtam /
aśītiś ca guṇāḥ proktā gaṅgāyamunasaṅgame // RKS_41.90 //

kāverīnarmadāyoge bāṇā aṣṭaguṇāḥ smṛtāḥ /
gaṅgāṣaṣṭisahasrais tu kṣetrapālaiḥ prapūjyate // RKS_41.91 //

tadardhairanyatīrthāni rakṣante nātra saṃśayaḥ /
amareśvarayāmye tu liṅgaṃ caiva jaleśvaram // RKS_41.92 //

darśanāt tasya liṅgasya gāṇapatyamavāpnuyāt /
lakṣaiś ca rakṣitā devair narmadā saptakalpagā // RKS_41.93 //

dhanvibhiḥ ṣaṣṭipuruṣaiḥ sahasraiś ca yudhiṣṭhira /
oṃkāraṃ śatasāhasryā parvato liṅgam eva ca // RKS_41.94 //

anyadeśe kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati /
puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati // RKS_41.95 //

kṣaṇamātreṇa duḥkhena atyantasukhamaśnute // RKS_41.96 //

iti śrīskandapurāṇe revākhaṇḍe kāverīmāhātmyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 42

mārkaṇḍeya uvāca:
revā bhittvā caṇḍavegā mahābhāgā viniḥsṛtā /
tatra snātvā naravyāghra brahmahatyāṃ vyapohati // RKS_42.1 //

tilodakaṃ tatra tīrthe haviṣā piṇḍadānataḥ /
pitṝn samuddhared ghorāt narakān nātra saṃśayaḥ // RKS_42.2 //

pāpamṛtyumṛtā ye tu caṇḍakarmakṛto narāḥ /
mucyante tena pāpena caṇḍavegāsamāgame // RKS_42.3 //

caṇḍeśvaraṃ tatra liṅgaṃ sarvadevamayaṃ śubham /
darśanāt pūjanād asya puṣpagandhādidānataḥ // RKS_42.4 //

brahmahatyā sahasrair hi tatkṣaṇād eva mucyate /
candrasenaḥ purā cāsīd durātmā pāpakarmakṛt // RKS_42.5 //

paradārarataścauro brahmaghno gurutalpagaḥ /
raghuvaṃśī ca pāpātmā ṛṣipatnīṃ ca brāhmaṇīm // RKS_42.6 //

anyāś ca yā vai subhagāḥ patiṃ hatvā samāharat /
naimiṣāraṇyavāsī ca śāṇḍilyo brahmavittamaḥ // RKS_42.7 //

saudāminī tasya bhāryā dharmapatnī yaśasvinī /
rūpayauvanasampannā candrakāntisamaprabhā // RKS_42.8 //

kāminī valkaladharā pīnonnatapayodharā /
ākhyānaṃ kathayiṣyāmi tasyās tasya purātanam // RKS_42.9 //

hayārūḍhaś candraseno naimiṣāraṇyavāsinaḥ /
śāṇḍilyasyāśramaṃ prāpto vane sa mṛgayan mṛgān // RKS_42.10 //

daṣṭā saudāminī tena śāṇḍilyasya priyā tadā /
uvāca vacanaṃ tāṃ vai tvaṃ me rājñī bhaved iti // RKS_42.11 //

valkalājinadhārī ca kuśakāśapavitrakaḥ /
kandamūlaphalāśī ca brāhmaṇaś ca patis tava // RKS_42.12 //

kiṃ kariṣyasi tat tena mama bhogāṃś ca puṣkalān /
sarvadā matprasādena bhuṅkṣva tvaṃ varavarṇini // RKS_42.13 //

tasya tad vacanaṃ śrutvā nṛpateḥ pāpakarmaṇaḥ /
āha saudāminī vākyaṃ candrasenaṃ nṛpādhamam // RKS_42.14 //

yācasva me patiṃ rājaṃs tasyāhaṃ vaśavārtinī /
śāṇḍilyam abravīd rājā tato 'mūṃ varayāmi te // RKS_42.15 //

kanyām imāṃ ca patnī te ced adya tvaṃ dadasva me /
maulye dadāmi te dravyamasyāḥ śatasahasraśaḥ // RKS_42.16 //

śāṇḍilya uvāca:
sarvāḥ striyaḥ kaitavabaddhamūlās tāsāṃ priyo nāsti manuṣyaloke /
yatheṣṭaceṣṭo bhava bhūmipāla kiṃ māṃ dvijaṃ pṛcchasi durbalaṃ ca // RKS_42.17 //

kāmāndhas tu tato rājā kare jagrāha tāṃ tadā /
sā nirīkṣyā hataṃ pāpaṃ jvalantī tīvrakopataḥ /
rajasvalā 'haṃ māṃ spṛṣṭvā cāṇḍālas tvaṃ bhaviṣyasi // RKS_42.18 //

tāṃ dṛṣṭvā tādṛśīṃ nagnāṃ bhayārtāṃ prāṇavallabhām /
cāṇḍālas tat kṣaṇāj jātaḥ sarvabhūtabhayāvahaḥ // RKS_42.19 //

hāhākāraṃ tataś cakruḥ sarve devāḥ samānuṣāḥ /
aśvam āruhya rājā 'sāv ayodhyām āviśat purīm // RKS_42.20 //

dṛṣṭvā cāṇḍālarūpaṃ taṃ brāhmaṇāḥ puravāsinaḥ /
rājaputrā mahīpālasyāntaḥpuranivāsinaḥ // RKS_42.21 //

babhūvur bhayabhītāś ca garhayanto mahīpatim /
vaśiṣṭhaṃ śaraṇaṃ prāptaḥ śocitvā cātmanas tanum // RKS_42.22 //

rājā viṣaṇṇavadana uvāca svapurohitam /
jagāmāhaṃ samuddeśaṃ naimiṣāraṇyavāsinam // RKS_42.23 //

śāṇḍilyaṃ ca namaskṛtya sāṣṭāṅgaṃ praṇipatya ca /
abravaṃ dehi bhāryāṃ svāṃ vittena bahulena me // RKS_42.24 //

śāṇḍilyasya tu patnyā vai tayā śapto 'ham antike /
śrutvā tasya caritraṃ ca pāpasya bho narādhipa // RKS_42.25 //

vaśiṣṭho 'py abravīd vākyaṃ candrasenaṃ narādhipam /
śāṇḍilyaṃ gaccha rājendra tāpasaṃ ṛtugāminam // RKS_42.26 //

saudāminīm ṛṣer bhāryāṃ jvalantīm iva tejasā /
evam astv iti coktvā taṃ namaskṛtya purodhasam // RKS_42.27 //

sa jagāma tam uddeśaṃ naimiṣāraṇyavāsinam /
śāṇḍilyaṃ tu namaskṛtya sāṣṭāṅgaṃ ca punaḥ punaḥ // RKS_42.28 //

abravīt taṃ muniśreṣṭhaṃ bhayatrasto narādhipaḥ /
kṣamasva me muniśreṣṭha tvadbhāryāṃ prati kāminaḥ // RKS_42.29 //

tvaṃ mātā me pitā cāsi raghuvaṃśaṃ samuddhara /
mayā tv apakṛtaṃ te 'dya tasya prāptaṃ phalaṃ hi vai // RKS_42.30 //

uvāca brāhmaṇaḥ prīto bhāryā caiva pativratā /
mārkaṇḍeyaḥ pitā rājan chiṣyo 'haṃ tasya dhīmataḥ // RKS_42.31 //

bhāryārtham iha saṃprāpto naimiṣāraṇyavāsinaḥ /
tvaṃ tu gaccha nṛpaśreṣṭha caṇḍavegāsamāgamam // RKS_42.32 //

caṇḍeśvaraṃ tamabhyarcya tatra snātvā nṛpottama /
avāpsyasi paraṃ sthānaṃ muktaś cāsmāc ca kilbiṣāt // RKS_42.33 //

tasya tad vacanaṃ śrutvā śāṇḍilyasya mahātmanaḥ /
śāṇḍilyaṃ ca namaskṛtya tathā saudāminīṃ nṛpaḥ // RKS_42.34 //

svasti vo 'stu gamiṣyāmi caṇḍavegāsamāgamam /
evamuktvā gatas tatra samāgatya kṣamāpatiḥ // RKS_42.35 //

caṇḍeśvaraṃ samabhyarcya tatra snātvā vidhānataḥ /
divyayānasamārūḍhaḥ stūyamāno 'psarogaṇaiḥ // RKS_42.36 //

sarvapāpavinirmuktas tīrthasyāsya prabhāvataḥ /
kṣaṇāc chivapuraṃ prāptaś candraseno mahīpatiḥ // RKS_42.37 //

svārociṣe 'ntare prāpte ādikalpe kṛte yuge /
bhūtānāṃ ca sahasrāṇi saṃsiddhiṃ tatra cānvayuḥ // RKS_42.38 //

etat te kathitaṃ rājaṃś caṇḍavegāsamāgamam /
śravaṇāt kīrtanād vāpi bhrūṇahatyā praṇaśyati // RKS_42.39 //

iti śrīskandapurāṇe revākhaṇḍe caṇḍavegāmāhātmyavarṇano nāma dvicatvāriṃśo 'dhyāya

RKS adhyāya 43

mārkaṇḍeya uvāca:
eraṇḍīnarmadāyogaṃ tato gacched yudhiṣṭhira /
tṛtīyā caṇḍavegā ca svargasopānapaddhatiḥ // RKS_43.1 //

tatra snātvā divaṃ yānti ye mṛtā na punarbhavāḥ /
tilodakapradānena piṇḍapātena bhārata // RKS_43.2 //

anekakālikā tṛptiḥ pitṝṇām upajāyate /
amāsomasamāyoge rāhugraste divākare // RKS_43.3 //

eraṇḍīsaṅgamasthāne puṇyasaṃkhyā na vidyate /
eraṇḍīśvaraliṅgaṃ tu sarvapāpapraṇāśanam // RKS_43.4 //

kuṅkumena samālipya gandhadhūpaiḥ prapūjayet /
divyaṃ varṣasahasraṃ tu modate śivasannidhau // RKS_43.5 //

darśanāt tasya liṅgasya gāṇapatyam avāpnuyāt /
bhadrarudreśvaraṃ nāma liṅgaṃ paramasiddhidam // RKS_43.6 //

bhadrarudrau purākalpe gandharvau bhrātarau tathā /
tam abhyarcya vidhānena gatau vaidyādharaṃ puram // RKS_43.7 //

gāyanti pitaro gāthāṃ tathaiva ca pitāmahāḥ /
tilodakapradānena piṇḍapātena bhārata // RKS_43.8 //

vaset manvantarāṇīha rudraloke caturdaśa /
astreṇa tu hatā ye vai daivāt pāpamṛtā narāḥ // RKS_43.9 //

caturdaśyāṃ tu śrāddhena vṛṣotsargeṇa bhārata /
vīralokam avāpyaiva tatra krīḍanti mānavāḥ // RKS_43.10 //

tatra yas tyajati prāṇān avaśaḥ svavaśo 'pi vā /
tīrthasyāsya prabhāveṇa sa bhave na punar bhavet // RKS_43.11 //

caturyugasahasrāṇi rājā vaidyādhare pure /
ākhyānaṃ kathayiṣyāmi yathādṛṣṭaṃ purā 'nagha // RKS_43.12 //

cākṣuṣe cāntare prāpte ādikalpe kṛte yuge /
nimirnāma purā rājā cakravartī viśāmpate // RKS_43.13 //

pakṣiyonau ca saṃprāptaḥ kopād vai brāhmaṇasya ca /
asya tīrthasya māhātmyād darśasomasamāgame // RKS_43.14 //

snātvā saṃtyajya tāṃ yoniṃ rājyaṃ kṛtvā divaṃ gataḥ /

yudhiṣṭhira uvāca: kathaṃ sa rājā saṃprāpto mānuṣīṃ ca tanuṃ punaḥ // RKS_43.15 //

etad āścaryabhūtaṃ me kathayasva mahāmate /

mārkaṇḍeya uvāca: sukanyāṃ nāma kanyāṃ vai yayāce cyavano nṛpam // RKS_43.16 //

rājñī candravatī nāma nimerāsīt pativratā /
sā putrīṃ janayāmāsa prāṇebhyo 'pi garīyasīm // RKS_43.17 //

ekadā tu nṛpaśreṣṭhaḥ sukhāsīno yadṛcchayā /
āgataṃ cyavanaṃ dṛṣṭvā arghapādyair apūjayat // RKS_43.18 //

adya me saphalaṃ janma tvatpādāmbujadarśanāt /
anugraham imaṃ manye bhojanaṃ kartum arhasi // RKS_43.19 //

tasya tadvacanaṃ śrutvā provāca cyavano muniḥ /
kanyāṃ dadāsi cet mahyaṃ bhāryārthaṃ dharmatatparām // RKS_43.20 //

tadā bhokṣye mahīpāla no cet pāpam avāpsyasi /

rājovāca: ekā me duhitā brahman rājñīṃ yācasva varṇinīm // RKS_43.21 //

kanyādāne na śakto 'haṃ satyam etat tavoditam /
tataḥ śrutvā vaco rājñīṃ munir vacanam abravīt // RKS_43.22 //

kanyāṃ dehi ca me rājñi gṛhiṇaḥ putrakāraṇāt /
prahasya cābravīd rājñī na te yogyā dvijottama // RKS_43.23 //

anyadācakṣva brahmarṣe tad dadāmi na saṃśayaḥ /
tataḥ kopācchaśāpaināṃ pakṣiyoniṃ tu gacchasi // RKS_43.24 //

śāpaṃ śrutvā tato rājñī śaśāpātha mahāmunim /
yadi me vidyate satyaṃ bhartṛbhaktiś ca niścalā // RKS_43.25 //

śaptā niraparādhāhaṃ netrahīno bhaviṣyasi /
parasparaṃ ca tau śaptau narmadātīramāgatau // RKS_43.26 //

cacāra cyavanaś cogrameraṇḍīsaṅgame tapaḥ /
divyaṃ varṣasahasraṃ tu valmīkena tu pūritaḥ // RKS_43.27 //

girer vai pūrvabhāge tu madhyāraṇyam iti smṛtam /
kadambavṛkṣam āsādya vane tasmiṃś ca dampatī // RKS_43.28 //

puṣpite phalite ramye saṃjātau pakṣirūpiṇau /
anye 'pi pakṣiṇas tatra samudbhūtāḥ sahasraśaḥ // RKS_43.29 //

jātismarā vyāharanto mānuṣīṃ giramuttamām /
sāraṅgāḥ pakṣiṇas te tu sarvadā hṛṣṭamānasāḥ // RKS_43.30 //

jyeṣṭhe māse tu saṃprāpte dāvāgnir adahad vanam /
praṇaṣṭāś cāṇḍajāḥ sarve jvālāmālākulīkṛtāḥ // RKS_43.31 //

koṭare tu samālambya putraiḥ saha yathā sukham /
ekadā garbhiṇī jātā pakṣiṇī tatra bhārata // RKS_43.32 //

bhartāraṃ pakṣiṇī prāha kiṃ tvaṃ tiṣṭhasi nirbhayam /
gatāś ca pakṣiṇaḥ sarve kiṃ tvaṃ saṃhārayiṣyasi // RKS_43.33 //

tasyās tad vacanaṃ śrutvā khecaro vākyam abravīt /
bhāryāṃ tyaktvā sutāṃś caiva yāmyekākī kathaṃ priye // RKS_43.34 //

iti loke na vede ca dṛṣṭaṃ kenāpi kutracit /
pāṇigraheṇa yā bhāryā suśīlā dharmacāriṇī // RKS_43.35 //

tyaktvā gacchati tāṃ mohād bhrūṇaghnaḥ sa tu kīrtitaḥ /

pakṣiṇy uvāca: ātmānaṃ rakṣa jīveśa mūlabhūtaṃ kulasya tu // RKS_43.36 //

bhūyo 'nyāste bhaviṣyanti bhāryāḥ śatasahasraśaḥ /
jīvamāne tu yā patyāvanyaṃ kāmayate varam // RKS_43.37 //

sā pāpiṣṭhā durācārā viṣṭhāyāṃ jāyate kṛmiḥ /
vidhavā bhartṛhīnā yā 'nugatā na svakaṃ patim // RKS_43.38 //

jīved varṣaśataṃ yāvat sā pāpiṣṭhā prakīrtitā /
patyau jīvati yā nārī mriyate bharturagrataḥ // RKS_43.39 //

bhartṛdattodakaśrāddhaiḥ sā yāti paramāṃ gatim /
prasādād yasya labhyeta putrālaṅkārakīrtayaḥ // RKS_43.40 //

ko 'nyaḥ priyataras tasmād iha loke paratra ca /
svayaṃ prāptas tu dāvāgniḥ śīghraṃ gaccha kathaṃ sutān // RKS_43.41 //

tyaktvā gacchāmi jīveśa saṃhāro vartate 'dhunā /
hastau pādau na vidyete pāvako naiva śāmyati // RKS_43.42 //

aśaktā nīyamāne tu pakṣiṇaścāṇḍajīvinaḥ /
sutāṃs tyaktvā tu yā mātā bhayārtā yāti garhitā // RKS_43.43 //

sā saptajanmaparyantaṃ sarpiṇī jāyate dhruvam /
evam uktvā tu tatraiva putrāṇāṃ ca parasparam // RKS_43.44 //

sā saṃgṛhya prayatnena yugmaṃ yugmaṃ dampatī /
saṃsthāpyairaṇḍikāyoge bhartā bhāryām uvāca ha // RKS_43.45 //

daṃṣṭribhyaś ca prayatnena rakṣaṇīyāḥ sutā mama /
gacchāmi ca sutān anyān ānetuṃ sāṃprataṃ priye // RKS_43.46 //

evamuktvā gataḥ pakṣī kadambāśritamandiram /
so 'paśyat tadā tatra mandiraṃ vahnisaṃkulam // RKS_43.47 //

snehāt praviṣṭaḥ putrārthī jvālāmālāvṛtaṃ gṛham /
taṃ dadāha tadā vahṇiḥ sasutaṃ sa mahīruham // RKS_43.48 //

dagdhas tu vahṇinā tena vahnipuñja ivābhavat /
bhasmībhūte vane tasmin prāvaṭ kālaḥ samāgataḥ // RKS_43.49 //

eraṇḍyantarjale tatra sarvaṃ tatplāvitaṃ nṛpa /
amāsomasamāyoge pakṣiṇas tasya cāsthi vai // RKS_43.50 //

eraṇḍyāḥ saṅgame prāptaṃ daivād vai nṛpasattama /
tatkṣaṇād divyadehas tu divyayānaṃ samāśritaḥ // RKS_43.51 //

dhriyamāṇātapatras tu vījyamāno 'psarogaṇaiḥ /
divyavastraparīdhāno divyālaṅkārabhūṣitaḥ // RKS_43.52 //

uparivyāharan bhāryāṃ sa jagāmātmanaḥ purīm /
āgaccha subhage śīghraṃ bhāryā tvaṃ me bhaviṣyasi // RKS_43.53 //

siddhavidyādharair yakṣaiḥ sādhuvādena pūjitaḥ /
puṣpavṛṣṭiḥ papātoccairdevarājopakalpitā // RKS_43.54 //

etasminn antare rājan patnīṃ bhūyo 'pi cābravīt /
kanyārthaṃ tvaṃ suśaptāsi cyavanena mahātmanā // RKS_43.55 //

muñcātmānam avāpya tvaṃ bhavanaṃ dharmacāriṇām /
smāritākāśavacasā nṛpeṇaivaṃ puraṃ gatā // RKS_43.56 //

sutān pragṛhya cāgatya bhartāram idam abravīt /
yā gatir mama bhartuḥ syāt sā me nityaṃ bhaviṣyati // RKS_43.57 //

uvāca vacanaṃ bhartā śīghraṃ viśa hutāśanam /
amāsomasamāyoge eraṇḍītīrthasaṅgame // RKS_43.58 //

tatra yat patitaṃ cāsthi pāpāt tvāṃ tārayiṣyati /
evam astviti taṃ coktvā pakṣiṇī satvaraṃ tadā // RKS_43.59 //

āhṛtya tṛṇakāṣṭhāni sampradīpya hutāśanam /
tato yānaṃ samārūḍhā bhartuḥ sā ca sutaiḥ saha // RKS_43.60 //

umāmaheśvaraṃ yadvac chrīpatiṃ ca yathā ramā /
tadvaccāvāpa bhartāraṃ tīrthasyāsya prabhāvataḥ // RKS_43.61 //

evaṃ yānaṃ samāruhya sabhāryas tu tadā nṛpaḥ /
candraseno devaseno yajñasenas tathāparaḥ // RKS_43.62 //

tribhiḥ putraiḥ parivṛto dharmavṛttiparāyaṇaḥ /
viveśa nagarīṃ ramyām ayodhyāṃ devanirmitām // RKS_43.63 //

mudā paramayā yuktaḥ sāntaḥ puraparicchadaḥ /
rājyaṃ kṛtvā varṣalakṣaṃ tataḥ prāptaḥ śivālayam // RKS_43.64 //

eraṇḍīśvaram abhyarcya eraṇḍyāḥ saṅgame nṛpa /
pañcāśītisahasrāṇi kṣatriyāṇāṃ mahātmanām // RKS_43.65 //

gatāni tatra rājendra satyaṃ vai śāmbhavaṃ puram /
etat te kathitaṃ rājann ākhyānaṃ vai purātanam // RKS_43.66 //

śravaṇāt kīrtanād vā 'pi gosahasraphalaṃ labhet // RKS_43.67 //

iti śrīskandapurāṇe revākhaṇḍe eraṇḍīsaṅgamamahimānuvarṇano nāma tricatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 44

yudhiṣṭhirauvāca:
sukanyārthe muniḥ śaptaś candravatyā mahāmune /
valmīkāc ca kathaṃ muktaś cyavanaḥ kāmamohitaḥ // RKS_44.1 //

paralokaṃ kathaṃ prāpto brāhmaṇo brahmavittamaḥ /
kathayasva mahābāho paraṃ kautūhalaṃ hi me // RKS_44.2 //

mārkaṇḍeya uvāca:
śṛṇu tvaṃ rājaśārdūla kathyamānaṃ nibodha me /
nimiḥ putraṃ ca rājye vai sūryasenaṃ niveśya ca // RKS_44.3 //

ādideśātha matimāñ jyeṣṭhā vai bhaginī tathā /
cyavanāya pradātavyā brāhmaṇāya na saṃśayaḥ // RKS_44.4 //

eraṇḍyāḥ saṅgame ceṣṭvā hayamedhaṃ makhottamam /
sarvayajñakṛtaṃ puṇyaṃ brāhmaṇāya pradāsyasi // RKS_44.5 //

uktvaivaṃ sūryasenaṃ tu sa gataḥ śivamandire /
evam astviti taṃ coktvā sūryasenaḥ pratāpavān // RKS_44.6 //

evaṃ saṃcintya manasā sarvasaṃbhārasaṃvṛtaḥ /
sa jagāma suraiḥ sārddhaṃ kanyām ādāya bhūpatiḥ // RKS_44.7 //

maṇḍapāṃś caiva yūpāṃś ca pañcayojanavistarān /
sa cakāra tato rājā piturājñām anusmaran // RKS_44.8 //

yajñas tena samārabdhaḥ samāptavaradakṣiṇaḥ /
ramamāṇā sukanyā ca kanyābhir nṛpatisvasā // RKS_44.9 //

śrutvā śabdaṃ ca valmīke kartuṃ krīḍāṃ samāyayau /
tatrāpaśyat mānuṣaṃ sā cakṣur hīnamadhomukham // RKS_44.10 //

dṛṣṭvā sā kaṇṭakenaiva vivyādha ca gṛhaṃ gatā /
hāhākāro mahānāsīt kim etad iti bhārata // RKS_44.11 //

durmanāḥ sūryasenas tu brāhmaṇaiḥ saha satvaram /
ājuhāva tato devāv aśvinau pākaśāsanam // RKS_44.12 //

yajñaṃ nivartayāmāsa yathāvad vidhipūrvakam /
nivartya ca tato yajñaṃ rājā paramadhārmikaḥ // RKS_44.13 //

devān abhyarcayāmāsa cyavanāya mahātmane /
divyaṃ cakṣur dadadhvaṃ hi vapuḥ kāntaṃ navaṃ vayaḥ // RKS_44.14 //

evam abhyarthitair devair dattaṃ cakṣur yudhiṣṭhira /
rūpayau vanasaṃpannaṃ kāmadevasamaṃ vapuḥ // RKS_44.15 //

tataḥ prasādayitvā 'sau cyavanaṃ vākyam abravīt /
tatkṣamasva mahābhāga yatkṛtaṃ te sukanyayā // RKS_44.16 //

gṛhāṇa pāṇimasyās tvaṃ mune kopaṃ parityaja /
evam abhyarthito rājñā muniromity uvāca ha // RKS_44.17 //

tataś cāvabhṛthe yugmaṃ caṇḍavegāsamāgame /
saṃsthāpya vidhivad rājā tasmai dattvā kratoḥ phalam // RKS_44.18 //

cakāra pāṇigrahaṇaṃ sukanyāyā manoharam /
divyarūpadharau tau tu lakṣmīnārāyaṇāv iva // RKS_44.19 //

saṃjātau dampatī tatra harṣeṇotphullalocanau /
dattvā kanyāṃ munes tatra sūryasenaḥ puraṃ yayau // RKS_44.20 //

bubhuje vividhān bhogān chakratulyaparākramaḥ /
sūryasenaṃ sukanyāṃ ca cyavanaṃ śakram aśvinau // RKS_44.21 //

bhojanānte smared yas tu cakṣus tasya na hīyate /
etat te kathitaṃ rājaṃś caṇḍairaṇḍakasaṅgamam // RKS_44.22 //

tatra snāto divaṃ yāti na punargarbham āviśet /
yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet // RKS_44.23 //

ākhyānaṃ kathayiṣyāmi yathā dṛṣṭaṃ yathāśrutam /
babhrāma sarvatīrthāni durvāsāś cogratāpasaḥ // RKS_44.24 //

pitṛtīrthaṃ samāgamya pitṝṇāṃ hitakāmyayā /
tatra snātvārcayitvā ca śūlapāṇiṃ pitāmaham // RKS_44.25 //

jalāñjaliṃ kuśatilāṃ pitṛpiṇḍamavāsṛjat /
dattvā piṇḍaṃ munīn prāha paraṃ vismayamāgataḥ // RKS_44.26 //

kare gṛhṇanti pitaraḥ piṇḍānīha mayā śrutam /
tad adya bho na paśyāmi tīrthayātrā nirarthikā // RKS_44.27 //

tam ugratāpasaṃ jñātvā procuste munayas tadā /
kare gṛhṇanti pitaraḥ piṇḍaṃ darśe prakalpitam // RKS_44.28 //

satyam etan muniśreṣṭha nānyathā vedabhāṣitam /
taddarśaṃ ca pratīkṣa tvaṃ tīrthāntaradidṛkṣayā // RKS_44.29 //

cukopa vai tadā vipra ṛṣiś caivābravīd vacaḥ /
atra no pātaye piṇḍaṃ snānaṃ dānaṃ karomi na // RKS_44.30 //

durvāsās tu tataḥ prāha eraṇḍaṃ munipuṅgavam /
kare kamaṇḍaluṃ kṛtvā jalapūrṇaṃ mahāmunim // RKS_44.31 //

śarīraṃ kliśyase kasmāt tavātra niṣphalaṃ tapaḥ /
oṃkāraṃ kalpagāṃ gaccha gṛhītvaikaṃ kamaṇḍalum // RKS_44.32 //

ekaḥ pitāmahaḥ pūjyo gayāyāṃ prabhur avyayaḥ /
uktvaivam ṛṣibhiḥ sārddhaṃ giriṃ tv amarakaṇṭakam // RKS_44.33 //

ājagāma mahātejā gatvā tatra ca bhārata /
oṃkārasyārcanaṃ kṛtvā stotram etad udāharat // RKS_44.34 //

namaḥ kālāya devāya tridevāya trimūrtaye /
avyaktāvyaktarūpāya anantānantagāmine // RKS_44.35 //

ṛgyajuḥ sāmarūpāya sarvajñāya namo 'stu te /
bhavodbhava jagannātha umākānta namo 'stu te // RKS_44.36 //

asuraghnāya devāya tripuraghnāya te namaḥ /
sadyojātas tathā ghoraḥ puruṣeśāya te namaḥ // RKS_44.37 //

jayakālāgnirudrāya saṃvartāya namo namaḥ /
hṛṣīkeśvararudrāya puruṣeśāya te namaḥ // RKS_44.38 //

namaḥ śambhavāya mayobhavāya śaṅkarāya namo 'stu te /
brahmaviṣṇvindravarada trinetrāya namo 'stu te // RKS_44.39 //

śrīkaṇṭhanīlakaṇṭhāya namaḥ somārdhadhāriṇe /
kapālamāline tubhyaṃ namaḥ khaṭvāṅgadhāriṇe // RKS_44.40 //

namaḥ triśūlahastāya nāgābharaṇabhūṣiṇe /
namaḥ pinākine tubhyaṃ mahānātha namo 'stu te // RKS_44.41 //

śarvāya sarvarūpāya carācara namo 'stu te /
jihvācāpalyabhāvena khedito 'si mayā prabho // RKS_44.42 //

kṣamasva me sureśāna iha loke paratra ca /
tvatsamo nāsti deveśa kaścid anya umāpate // RKS_44.43 //

śrutvā stotram idaṃ divyaṃ śiva oṃkārarūpadhṛk /
varaṃ vṛṇu mahābhāga iti vākyam uvāca ha // RKS_44.44 //

durvāsā uvāca:
yadi tuṣṭo 'si deveśa yadi deyo varo mama /
pitṛtīrthasamaṃ tīrtham etad astv iti dehi me // RKS_44.45 //

oṃkāra uvāca:
etat sarvaṃ bhavatvadya matprasādāt tapodhana /
asādhyam api sādhyaṃ te trailokye sacarācare // RKS_44.46 //

evaṃ labdhvā varaṃ vipro girer vai pūrvabhāgataḥ /
uvāsa munibhiḥ sārddhaṃ durvāsā ugra tāpasaḥ // RKS_44.47 //

atrāntare nṛpaśreṣṭha brahmāṇaṃ prāha nāradaḥ /
pitṛtīrthaṃ gayā naṣṭā durvāsasaḥ kopatas tataḥ // RKS_44.48 //

āste sa narmadātīre oṃkāre 'marakaṇṭake /
nāradasya vacaḥ śrutvā brahmā lokānukampayā // RKS_44.49 //

haṃsayānaṃ samārūḍho devaiḥ saha nṛpottama /
ājagāmāśramaṃ tatra durvāsā yatra saṃsthitaḥ // RKS_44.50 //

dṛṣṭvā pitāmahaṃ devameraṇḍo munipuṃgavaḥ /
kamaṇḍaluṃ samādāya pādamūle tu brahmaṇaḥ // RKS_44.51 //

vinikṣipya yathā nyāyam arghaṃ dattvā ca tasthivān /
kamaṇḍalujalodbhūtaḥ pravāho narmadāṃ gataḥ // RKS_44.52 //

tataḥ saṃpūjya vidhivad durvāsās taṃ pitāmaham /

brahmovāca: udbhaved yadi te tīrthamamāsomasamāgame // RKS_44.53 //

idānīṃ pitṛtīrthaṃ tu janair nehopadṛśyate /
anivartyas tu śāpaste tatpūrṇaṃ kuru sāṃpratam // RKS_44.54 //

durvāsā uvāca:
mayā nivartitaḥ śāpo vacanāt te pitāmaha /
pitṝṇāṃ darśanaṃ tatra gayāpitṛvisarjinī // RKS_44.55 //

bhaviṣyati prasādāt te tasmiṃs tīrthe pitāmaha /
evam astv iti taṃ coktvā divaṃ brahmā yayau nṛpa // RKS_44.56 //

namaskṛtya maheśānaṃ surāsuranamaskṛtam /
harṣeṇa mahatāviṣṭaḥ pūjyamāno dvijottamaiḥ // RKS_44.57 //

durvāsās tu muniśreṣṭhas tatraivāntaradhīyata /
tena puṇyatamaṃ loke tatrairaṇḍī samāgatā // RKS_44.58 //

eraṇḍīśvaraliṅgaṃ tu surāsuranamaskṛtam /
puṇyakarmānupaśyed amāsomasamāgame // RKS_44.59 //

dṛṣṭvā tatparamaṃ liṅgaṃ yamalokaṃ na paśyati /
etat tu kathitaṃ rājan mayā tvāṃ prati bhārata // RKS_44.60 //

śravaṇāt kīrtanād asya gacchet māheśvaraṃ puram // RKS_44.61 //

iti śrīskandapurāṇe revākhaṇḍe durvāsaścaritre eraṇḍītīrthavarṇano nāma catuścatvāriṃśo 'dhyāyaḥ

RKS adhyāya 45

mārkaṇḍeya uvāca:
tato gacchet mahābhāga revāśalyāviśalyayoḥ /
tatra snātvā divaṃ yāti phalaṃ yajñeśvarājñayā // RKS_45.1 //

tatra yajñeśvarāṃ liṅgaṃ dhūpeśvaramanuttamam /
siddhidaṃ mokṣadaṃ viddhi na te paśyanti mānavāḥ // RKS_45.2 //

tilodakapradānena cānnadānena bhārata /
pitarastṛptim āyānti yāvac candrārkatārakam // RKS_45.3 //

paurṇamāsyāṃ tu some vai vyatīpāte ca saṃkrame /
dānaṃ yat kriyate tatra tasya puṇyaphalaṃ śṛṇu // RKS_45.4 //

bharatena kṛtas tatra hayamedhaḥ purā yathā /
tat te 'haṃ kathayiṣyāmi śṛṇu kaunteya sāmpratam // RKS_45.5 //

bharato nāma rājāsīt sūryavaṃśe viśāmpate /
praśaśāsa mahārāja kṛtsnaṃ vai sa mahītalam // RKS_45.6 //

yāvat tṛṇaṃ vijānīyā yāvatkīrtiś ca bhāskaraḥ /
tāvad vai bharatakṣetraṃ saśailavanakānanam // RKS_45.7 //

ekadā sa nṛpaśreṣṭho yajñakarmaparāyaṇaḥ /
bhṛgor dakṣiṇabhāge tu kuṇḍamaṇḍapamaṇḍitām // RKS_45.8 //

daśayojanavistīrṇāṃ yajñabhūmiṃ cakāra ha /
gavāṃ hi daśalakṣāṇi savatsānāṃ payomucām // RKS_45.9 //

lakṣam ekaṃ hayānāṃ ca dantinām ayutaṃ tathā /
maṇimāṇikyaratnāni vāsāṃsi vividhāni ca // RKS_45.10 //

yajñopaskaram ādāya sarvasaṃbhārasaṃvṛtaḥ /
vedadhvanininādena divaṃ bhūmiṃ ca saṃspṛśan // RKS_45.11 //

homena devatās tṛptāḥ saptalokanivāsinaḥ /
evaṃ pravartite yajñe rājñaś cāmitatejasaḥ // RKS_45.12 //

yajñavidhvaṃsanārthaṃ tu rākṣasā raudrarūpiṇaḥ /
mālyavāṃś ca sumālī ca sukeśī śaṅkhadūṣaṇau // RKS_45.13 //

rākṣasānā sahasrāṇi samāyātāstu satvaram /
bhagnāni yajñavastūni triṣu lokeṣu dāruṇaiḥ // RKS_45.14 //

praṇaṣṭā devatāḥ sarvā ṛtvijaś ca nipātitāḥ /
evaṃ vināśite yajñe rakṣobhiś ca tato 'nagha // RKS_45.15 //

kopāj jajvāla rājāpi hutāśana ivāhutaḥ /
jaghāna rākṣasān sarvān girīn vajradharo yathā // RKS_45.16 //

praṇaṣṭān bhayamītāṃś ca patitān dharaṇītale /
rākṣasair nihatān dṛṣṭvā brāhmaṇān ṛtvijas tathā // RKS_45.17 //

śokāviṣṭas tataḥ prāha bharato devamantriṇam /
gurus tvaṃ sarvadevānāṃ trikālajñas trivedavit // RKS_45.18 //

brahmahatyādikaṃ pāpaṃ mamārthe devakaṇṭakaiḥ /
prāyaścittaṃ mayā kāryaṃ kiṃ tvaṃ brūhi bṛhaspate // RKS_45.19 //

bṛhaspatir uvāca:
vidyāṃ saṃjīvanīṃ te 'haṃ dadāmi nṛpasattama /
jīvitā brāhmaṇā devāḥ śaśaṃsur devamantriṇam // RKS_45.20 //

tato nivartito yajñaḥ samagravaradakṣiṇaḥ /
yūpamūlasamudbhūtā śalyā caiva viśalyakā // RKS_45.21 //

praviveśa mahārāja narmadāṃ lokapāvanīm /
tato devāḥ samāruhya svaṃ svaṃ yānaṃ divaṃ yayuḥ // RKS_45.22 //

bharato 'pi dvijaiḥ sārddhaṃ praviveśa purīṃ tataḥ /
tena śalyā viśalyā ca vikhyātā bhuvanatraye // RKS_45.23 //

bharateśvaraliṅgaṃ ca brahmayonyāṃ samāsthitam /
etat te kathitaṃ rājanyathādṛṣṭaṃ yathāśrutam // RKS_45.24 //

śravaṇāt kīrtanād asya na viśed yonisaṅkaṭe // RKS_45.25 //

iti śrīskandapurāṇe revākhaṇḍe śalyāviśalyāmāhātmyānuvarṇano nāma pañcacatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 46
bhṛguṃ patanti ye śūrāḥ kāṃ gatiṃ prāpnuvanti te /
śrotumicchāmyahaṃ tve tat kathayasva mahāmune // RKS_46.1 //

mārkaṇḍeya uvāca:
anāśakena bho rājan bhṛgugograhasaṅgaraiḥ /
prāṇāṃs tyajanti ye śūrā gatiṃ teṣāṃ nibodha me // RKS_46.2 //

pṛthak pṛthaṅ nivāsāṃśca teṣāṃ karmmāṇi bhārata /
caturviṃśatikoṭyas tu saptaviṃśatir eva ca // RKS_46.3 //

umayā tu purā jñaptā madhyamottamakanyakāḥ /
anena vidhinā ye tu prāṇāṃs tyakṣyanti mānavāḥ // RKS_46.4 //

tāṃśca bhuṅgdhvaṃ mayā dattā yuṣmākaṃ suprasādataḥ /
amareśe pramṛtāśca bhraṃśituṃ ye patanti te // RKS_46.5 //

bhṛgūn dṛṣṭvā nṛpaśreṣṭha mucyante brahmahatyayā /
caturaśītibhṛgavo jambūdvīpe prakīrtitāḥ // RKS_46.6 //

tathā 'nye saptanirdiṣṭāḥ svargasopānam uttamam /
bhairavas tu bhṛguśreṣṭho jñeyastv amarakaṇṭake // RKS_46.7 //

śūdrāśca kṣatriyā vaiśyā antyajāścādhamāstathā /
ete tyajanti prāṇān vai varjayitvā dvijaṃ nṛpa // RKS_46.8 //

patito brāhmaṇas tatra brahmahā cātmahā bhavet // RKS_46.9 //

dvāviṃśatisahasrāṇi rāhusomasamāgame /
varṣāṇāṃ jāyate rājan rājā vaidyādhare pure // RKS_46.10 //

graste tu rāhuṇā sūrye dviguṇaṃ phalamaśnute /
avaśaḥ svavaśo vā 'pi jalapūrānalāhataḥ // RKS_46.11 //

mriyate yo bhṛguṃ prāpya sa vidyādhararāḍ bhavet /
bhṛgur bhairavarūpeṇa vindhyakailāsasannibhaḥ // RKS_46.12 //

garhayanti bhṛguṃ ye tu te liṅgabrahmabhedinaḥ /
bhairavaḥ kṣamate teṣāṃ neti skandena kīrtitam // RKS_46.13 //

manyāsācca cyuto vipro mātṛhā pitṛhā tathā /
svasṛgaḥ svasnuṣāgaśca tathā svajñātigastathā // RKS_46.14 //

eteṣāṃ patanaṃ śastaṃ karīṣāgnau prasādhanam /
mucyate tena pāpena śivalokaṃ sagacchati // RKS_46.15 //

hariścandrapure candre śrīśaile tripurāntike /
traiyambake dhautapāpe vārāhe vindhyaparvate // RKS_46.16 //

kāveryās tu tathā kuṇḍe patanāt svargam āpnuyāt /
bhṛgor dakṣiṇabhāge tu liṅgaṃ vai capaleśvaram // RKS_46.17 //

kṣetrasaṃrakṣaṇāyeha vikhyātaṃ pāpanāśanam /
dhanuḥ ṣaṣṭyāṃ tataḥ kṣetraṃ vijñeyaṃ cāpaleśvaram // RKS_46.18 //

ārohati giriṃ yas tu tam adṛṣṭvā tu mānavaḥ /
tasya puṇyaphalaṃ sarvaṃ sa gṛhṇāti na saṃśayaḥ // RKS_46.19 //

ālekhya ca paṭe sūryaṃ patākādaṇḍamaṇḍitam /
valayaṃ ca kare kṛtvā vījyamānas tu cāmaraiḥ // RKS_46.20 //

vīras tu patituṃ gacched ārohed bhṛguparvatam /
pade pade yajñaphalaṃ tasya syācchaṅkaro 'bravīt // RKS_46.21 //

pratīkṣante sarvakāle 'psarasaḥ kāmamohitāḥ /
divyaṃ yānaṃ samārūḍhā divyā bharaṇabhūṣitāḥ // RKS_46.22 //

vīras tu patitas tatra svaṃ ca tyaktvā kalevaram /
tatkṣaṇād divyadehas tu śakratulyaparākramaḥ // RKS_46.23 //

kāmadaṃ yānam āruhya vivādena parasparam /
gacchecchivapuraṃ sārddham apsarobhiḥ samanvitaḥ // RKS_46.24 //

klībasya sattvahīnasya uttīrṇasya bhṛgoḥ punaḥ /
pade pade brahmahatyā bhavet tasya na saśayaḥ // RKS_46.25 //

na cirāyur bhavet martyaḥ kasmāt mṛtyor bibhetyasau /
na ko 'pi rakṣituṃ śaktaḥ kālamṛtyuvaśaṃ gatam // RKS_46.26 //

sa pāpiṣṭho durācāraścāṇḍālo lokagarhitaḥ /
sanyāsādikam āruhya cyavate yas tu mānavaḥ // RKS_46.27 //

sanyāsāt pracyutaṃ vipraṃ dṛṣṭvā snānārkavīkṣaṇam /
kuryāt sarvaprayatena sparśāccāndrāyaṇaṃ smṛtam // RKS_46.28 //

ṛtān ṛtaṃ na vaktavyaṃ tena sārddhaṃ kadācana /
sthātavyaṃ caiva maunena no cet pāpam avāpnuyāt // RKS_46.29 //

niścite maraṇe prāpte kathaṃ mṛtyur upekṣate /
jarāmṛtyuśca rogāśca saṃsārodadhi samplave // RKS_46.30 //

evaṃ jñātvā nṛpaśreṣṭha hyārohed bhṛguparvatam /
etat te kathitaṃ rājan bhṛgor māhātmyamuttamam // RKS_46.31 //

na brūyād duṣṭabuddhīnāṃ kalau pākhaṇḍakarmmaṇām /
digambaraśvetapaṭabauddhādīnāṃ viśeṣataḥ // RKS_46.32 //

asaṃbhāṣyā durācārāḥ purāṇasmṛtinindakāḥ /
na taiḥ saha prakartavyaḥ saṃvādo hi kadācana // RKS_46.33 //

pratyekaṃ sarvadevānāṃ svayam āha vṛṣadhvajaḥ /
na manyante tu ye mūḍhās tīrtharājaṃ mayoditam // RKS_46.34 //

prayānti narakaṃ ghoraṃ bhṛgor ye 'vataranti te // RKS_46.35 //

iti śrīskandapurāṇe revākhaṇḍe bhṛguparvatamahimā 'nuvarṇano nāma ṣaṭcatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 47

yudhiṣṭhira uvāca:
oṃkārakīrtanaṃ vipradānaṃ yajñas tapas tathā /
sambhavaṃ pañcavaktrāṇāṃ liṅgānāṃ saṃbhavaṃ tathā // RKS_47.1 //

yugasaṃkhyāṃ kalāṃ caiva caritaṃ ca mahāmune /
kathayasva prasādena yathoddiṣṭaṃ tu śaṃbhunā // RKS_47.2 //

mārkaṇḍeya uvāca:
śrūyatāṃ rājarājendra purāṇaṃ skandakīrtitam /
dvātriṃśatisahasrāṇi lakṣāṇyaṣṭādaśaiva ca // RKS_47.3 //

eṣā kṛtayuge saṃkhyā sandhyāsandhyāṃśamānataḥ /
lakṣyāṇy aṣṭau tathā cāṣṭau sahasrāṇi yudhiṣṭhira // RKS_47.4 //

dvāpare bhānam icchanti sandhyāsandhyāṃśamānata /
sahasrāṇi ca catvāri tathā lakṣacatuṣṭayam // RKS_47.5 //

mānaṃ kaliyugasyaitat sandhyāsandhyāṃśamānataḥ /
alpakṣīrapradā gāvo hy alpasasyā ca medinī // RKS_47.6 //

alpodakās tathā meghāḥ svalpavidyās tathā dvijāḥ /
pūrṇe tu ṣoḍaśe varṣe narāḥ palitayauvanāḥ // RKS_47.7 //

daśame dvādaśe varṣe nārī garbhadharā bhavet /
śūdrā dharmaparā nityaṃ kalau kāle digambarāḥ // RKS_47.8 //

ekavarṇāḥ prajāḥ sarvā rājā mleccho bhaviṣyati /
kalau yuge tathā prāpte kalirūpe ca mādhave // RKS_47.9 //

nāgnihotraṃ na vedāś ca na dharmo na ca yājanam /
na satyaṃ na tapo dānaṃ na sattvaṃ na ca devatāḥ // RKS_47.10 //

vedavikrayiṇo viprā antyajānāṃ gṛhe gṛhe /
vedādeśaṃ kariṣyanti vedaviplavakārakāḥ // RKS_47.11 //

kanyāvikrayiṇaḥ pāpās tathā kanyopajīvinaḥ /
sahasrāṃśo na dharmasya kalā caikā pravartitā // RKS_47.12 //

yatra siddhas tatra tīrthaṃ jale snāsyanti mānavāḥ /
śūdrā patnī dvijānāṃ tu bhaviṣyati gṛhe gṛhe // RKS_47.13 //

adharottarabhāvena bhaviṣyanti kalau narāḥ /
bauddhāḥ kṣapaṇakāḥ pāpā nagnā malinakaśmalāḥ // RKS_47.14 //

viḍambayanti bālānāṃ mohitāḥ pāpakarmaṇām /
na guruṃ manyate śiṣyaḥ putraś ca pitaraṃ tathā // RKS_47.15 //

svavaṃśadravyahartāraḥ pravrajyāveṣadhāriṇaḥ /
liṅgopajīvinaḥ pāpās tathā bhasmopajīvinaḥ // RKS_47.16 //

vaivasvate 'ntare prāpte kalau sarvaṃ bhaviṣyati /
etat te kathitaṃ rājan kalau yadyad bhaviṣyati // RKS_47.17 //

oṃkārasyaiva cotpattiṃ vidhānaṃ vidhipūrvakam /
kathayāmi samāsena yat pṛṣṭo 'haṃ tvayā 'nagha // RKS_47.18 //

kīrtanād asya devasya mucyate bhavabandhanāt /
oṃ mityekākṣara rājan vyāharan samanusmaran // RKS_47.19 //

yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim /
vedamātā ca gāyatrī oṃkāraprabhavā tathā // RKS_47.20 //

oṃmityekākṣare tattve brahmaviṣṇumaheśvarāḥ /
oṃkāro vedamūlaṃ tu śrutiśākhaḥ pratiṣṭhitaḥ // RKS_47.21 //

phalaṃ caiva tu puṣpaṃ ca parṇāni smṛtir āgamaḥ /
yathādau sarvavidyānām oṃkāraḥ paripaṭhyate // RKS_47.22 //

tathādau sarvadevānām ādidevo maheśvaraḥ /
sandhyātrayaṃ trikālādi oṃkāre parikīrtitam // RKS_47.23 //

agnitrayaṃ trayo lokās trivargaś ca pratiṣṭhitaḥ /
aṣṭaṣaṣṭiṃ ca tīrthānāṃ brahmaṇe śivakīrtitam // RKS_47.24 //

ekena ca śataṃ pūrṇaṃ rudrāṇāṃ parikīrtitam /
kedāre śatamekaṃ oṃkāraikottaraṃ śatam // RKS_47.25 //

pañcabrahma pañcavaktram oṃkāraṃ liṅgamuttamam /
pṛthivyāṃ yāni liṅgāni āsamudrāntagocare // RKS_47.26 //

na teṣāṃ pañcavaktrāṇi tyaktvoṃkāraṃ yudhiṣṭhira /
svāyambhuve 'ntare prāpte ādikalpe kṛte yuge // RKS_47.27 //

dānavair nirjitā devā narmadātīramāśritāḥ /
avadrutāḥ kaṅkolais tu kālikeyaiś ca kālakaiḥ // RKS_47.28 //

te devā brahmasahitā īśvaraṃ śaraṇaṃ gatāḥ /
bṛhaspatis tataḥ prāha brahmāṇaṃ prati bhārata // RKS_47.29 //

iṣṭiṃ kuru mahāraudrīṃ dānavānāṃ kṣayaṃkarīm /
uvāca vacanaṃ brahmā tadā taṃ devamantriṇam // RKS_47.30 //

mamaiva vismṛtā mantrā dānavānāṃ bhayena ca /
etasminn antare bhittvā pātālāni ca sapta ca // RKS_47.31 //

oṃkārapūrvakaṃ rājan bhūrbhuvaḥsvaś ca kīrtayan /
parvatād utthitaṃ liṅgaṃ jvalatkālānalaprabham // RKS_47.32 //

sūryakoṭisamaprakhyaṃ jvālāmālāsamāśritam /
ādimadhyāntahīnaṃ ca na dṛṣṭaṃ paramaṃ kvacit // RKS_47.33 //

caturvargaiś caturvedair vedāṅganigamaiḥ svayam /
uvāca vacanaṃ śambhurbrahmāṇaṃ lokabhāvanam // RKS_47.34 //

saumyāṃ caiva tu bho brahmaṃl lokānāṃ śāntikāriṇīm /
mayā samārpitā vedā iṣṭiṃ kuru yathepsayā // RKS_47.35 //

tato brahmā cakāreṣṭiṃ raudrīṃ daityakṣayaṃkarīm /
iṣṭiṃ caiva tata saumyāṃ lokānāṃ śāntikāriṇīm // RKS_47.36 //

tato 'surā mahārāja dṛṣṭvā ceṣṭiṃ bhayaṃkarīm /
brahmaśāpabhayodvignā gatās te tu diśo daśa // RKS_47.37 //

oṃkārasya prabhāveṇa sarve devās tu nirbhayāḥ /
tato 'bhyarcya sureśānaṃ devās te tridivaṃ yayuḥ // RKS_47.38 //

kalpāntagaṃ mahāliṅgaṃ surāsuranamaskṛtam /
kāmadaṃ mokṣadaṃ caiva oṃkāraṃ viddhi pārthiva // RKS_47.39 //

tasmiṃl liṅge tu līyante kalpānte sarvadevatāḥ /
amaraṃ brahma vetyāhur hariṃ siddheśvaraṃ tathā // RKS_47.40 //

piṅgaleśvaram ādityaṃ somaṃ pitrīśvaraṃ tathā /
yatra siddhās trayo vedāḥ saṣaḍaṅgapadakramāḥ // RKS_47.41 //

tena siddheśvaraṃ viddhi sarvasiddhipradāyakam /
kathitaṃ parvatasyāgre liṅgakoṭisamanvitam // RKS_47.42 //

arcanāt tasya liṅgasya viṣṇuloke mahīyate /
kalpe kalpe mahārāja kṣīyante sarvadevatāḥ // RKS_47.43 //

muktvā tu pañcaliṅgāni mārkaṇḍaṃ nārmadaṃ nṛpa /
avimuktaṃ ca kedāram oṃkāram amareśvaram // RKS_47.44 //

tathaiva ca mahākālam evaṃ liṅgaṃ tu bhārata /
puṇyāni pañcaliṅgāni prātar utthāya yaḥ paṭhet // RKS_47.45 //

sarvatīrthaphalaṃ prāpya śivaloke mahīyate /
ekā kālī mahākāle vased vai vyāpinī sadā // RKS_47.46 //

sapādakoṭistīrthānāṃ mahākāle vaset nṛpa /
śivalokena kāverī śivakṣetre sthitā nṛpa // RKS_47.47 //

catuḥ krośābhyantarato brahmahatyā na sarpati /
āgneyaṃ siddhaliṅgaṃ ca tasyās tīre samāśritam // RKS_47.48 //

śivakhyātam iti khyātaṃ tīrthe tu kurunandana /
snātamātro naras tatra sa bhave na punarbhavet // RKS_47.49 //

kīṭapakṣipataṅgādi tiryag yonigatā narāḥ /
mucyante tatra pāpena śivasya vacanaṃ yathā // RKS_47.50 //

tatra yaḥ kurute śrāddhaṃ pitṝṇāṃ ca tilodakam /
yugakoṭisahasraṃ tu pitaras te na tarpitāḥ // RKS_47.51 //

sarveṣām eva liṅgānāṃ divyaṃ vā 'tra prakīrtitam /
tatra snāto divaṃ yāti na viśed yonisaṅkaṭe // RKS_47.52 //

koṭiyajñaphalaṃ prāpya śivaloke mahīyate /
aṣṭakoṭis tu tīrthānāṃ kedāre kathitā nṛpa // RKS_47.53 //

darśanād arcanāt tasya sparśāt mokṣaphalaṃ nṛṇām /
kedārasyodake pīte punarjanma na vidyate // RKS_47.54 //

ahorātroṣito bhūtvā payaḥ pānaṃ karoti yaḥ /
tasyodare bhavel liṅgaṃ ṣaṇmāsād brahmacāriṇaḥ // RKS_47.55 //

kedāradarśanād eva śivaloke mahīyate /
vārāṇasī mahāpuṇyā triṣu lokeṣu viśrutā // RKS_47.56 //

antarikṣe purī sā tu mṛtyulokasya bāhyataḥ /
pañcakrośāntare yāvad brahmahatyā na sarpati // RKS_47.57 //

aṣṭāviṃśatikoṭyas tu liṅgānāṃ tatra bhārata /
gaṅgāvaruṇayor madhye snānaṃ kṛtvā yathoditam // RKS_47.58 //

sarvapāpavinirmukto devavan modate divi /
tatra yas tyajati prāṇān chivaṃ dhyātvā tu mānavaḥ // RKS_47.59 //

sahasrakulamuddhṛtya śivalokaṃ sa gacchati /
tatra yad dīyate dānaṃ tasya saṃkhyā na vidyate // RKS_47.60 //

tilodakapradānena pitṛṇāṃ prītirakṣayā /
tatra yas tyajati prāṇān avaśaḥ svavaśo 'pi vā // RKS_47.61 //

trinetraḥ śūlapāṇis tu śivasyānucaro bhavet /
avimuktasya liṅgasya sparśanāt muktir āpyate // RKS_47.62 //

kalātrayaṃ tu tatrāste kāśīpuryāṃ na saṃśayaḥ /
gaṅgāsāgarasaṃbhede catasrastu kalāḥ smṛtāḥ // RKS_47.63 //

gaṅgāsahasravaktreṇa praviṣṭā yatra sāgaram /
snānāvagāhanāt pānāt piṇḍadānāc ca tarpaṇāt // RKS_47.64 //

gacchec chivapuraṃ tatra pitṛbhiḥ saha mānavaḥ /
aparaṃ kālarudraṃ tu saptapātālavāsinam // RKS_47.65 //

hāṭakaṃ viddhi taṃ devaṃ na tu paśyanti mānavāḥ /
pūjyate suradaityaiś ca surasiddhaniṣevitam // RKS_47.66 //

gaṅgeśvaradvitīyaṃ tu tṛtīyaṃ sāgareśvaram /
caturthaṃ śūlapāṇiṃ tu catasraś ca kalā iti // RKS_47.67 //

kalāpañcātmakaṃ rudram āsamudrāntagocare /
varjayitvā maheśānam oṃkāraṃ kāmarūpiṇam // RKS_47.68 //

pañcabrahmapañcavaktraṃ navaśaktisamanvitam /
oṃkāraṃ kalpagātīre śivena kathitaṃ purā // RKS_47.69 //

tena puṇyātmake loke lokatritayapūjitam /
śaṅkhakundendusaṃkāśaṃ sadyovaktraṃ tu paścimam // RKS_47.70 //

ṛgvedo nirgato yasmād brahmā tatrādhidevatā /
uttaraṃ vāmadevaṃ tu pītābhaṃ sumanoharam // RKS_47.71 //

yajurvedodbhavaṃ viddhi viṣṇus tatrādhidevatā /
aghora meghavarṇābhaṃ yāmyāṃ ca diśi cāsthitam // RKS_47.72 //

sāmavedodbhavaṃ viddhi sūryakālāgnidaivatam /
pūrve tatpuruṣaṃ jñeyaṃ kuṅkumāruṇasannibham // RKS_47.73 //

atharvaṃ nirgataṃ turyam āpas tatrādhidevatāḥ /
īśānastava vaktraṃ tu pañcavarṇaṃ mahātanum // RKS_47.74 //

śrutisiddhāntasaṅgītaṃ somaṃ tatrādhidevatā /
ṣaṣṭhaṃ sadāśivaṃ nāma nirbhāgaṃ ca nirāmayam // RKS_47.75 //

nirlakṣaṃ lakṣahīnaṃ tu jñātvā mokṣe na saṃśayaḥ /
etat te kathitaṃ rājann oṃkārasya tu varṇanam // RKS_47.76 //

sahasrās yasya no śaktir ekavaktrasya kā kathā /
snāpayitvodakenaiva bilvapatreṇa pūjayet // RKS_47.77 //

caturvarṣasahasrāṇi rudraloke mahīyate /
oṃkāradakṣiṇāmūrtau prāṇatyāga karoti yaḥ // RKS_47.78 //

varṣakoṭisahasrāṇi vaset māheśvare pure /
prāsādaṃ ca maṭhaṃ cāpi sudhayeṣṭakasaṃyutam // RKS_47.79 //

citramālekhyamūle ca patākādhvajaśobhitam /
vitānāṃ kiṅkiṇīyuktaṃ netraṃ vaṃśodbhavaṃ śubham // RKS_47.80 //

pañcavarṇakaśobhāḍhyam oṃkārasya tu kārayet /
pañcāmṛtaiḥ snāpayitvā candanāgurukuṃkamaiḥ // RKS_47.81 //

samāveṣṭya parīdhānair nānāvastraiḥ suśobhanaiḥ /
hemamauktikaratnaiś ca saghṛtaṃ gugguluṃ dahet // RKS_47.82 //

ghaṇṭāṃ ca dīpakaṃ caiva vidhūmārārtikaṃ ca yat /
mṛdaṅgān paṭahāṃś caiva veṇuṃ vīṇāṃ ca gītakam // RKS_47.83 //

kāhalī śaṅkhavādyāni kāṃsyatālādyam eva ca /
vyajanaṃ geḍukaṃ chatraṃ cāmaraṃ dhvajadaṇḍakam // RKS_47.84 //

hema cānnadharādīni gṛhāṃś ca grāmapattanam /
yadvā tadvā nṛpaśreṣṭha oṃkārāya nivedayet // RKS_47.85 //

tasya dānaphalasyeha saṃkhyā kartuṃ na śakyate /
siddheśvarauṃkārayos tu candrasūryagrahagrahe // RKS_47.86 //

dhvajamālākulaṃ kuryāt tasya puṇyaphalaṃ śṛṇu /
yāvatī taṃ tu saṃkhyā 'sti vāyunoddhūyate punaḥ // RKS_47.87 //

tāvad yugasahasrāṇi śivaloke vasen nṛpa /
yugakoṭisahasrāṇi yugakoṭiśatāni ca // RKS_47.88 //

sarvakāmasamṛddhātmā brahmaviṣṇuśivālaye /
etat te kathitaṃ rājan oṃkārotpattilakṣaṇam // RKS_47.89 //

brahmaṇā tu kṛtaṃ tasya stotraṃ tvaṃ śṛṇu sāmpratam // RKS_47.90 //

iti śrīskandapurāṇe revākhaṇḍe oṃkāramahimānuvarṇano nāma saptacatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 48

mārkaṇḍeya uvāca:
brahmaṇe kathito mantra oṃkāreṇa tato 'nagha /
brahmāpi tadvacaḥ śrutvā stotrametad udāharat // RKS_48.1 //

oṃ vyomasaṃkhyāyite vyomaharāya sarvavyāpine /
anantāya anāthāya amṛtāya dhruvāya ca // RKS_48.2 //

śambhavāya śāśvatāya yogapīṭhasaṃsthitāya /
nityaṃ yogayogine vyomaharāya // RKS_48.3 //

oṃ namaḥ śivāya sarvaprabhavāya śivāya īśānāya // RKS_48.4 //

mūrdhāya tatpuruṣāya vaktrāya aghorāya hṛdayāya vāsudevāya guhyāya sadyojātāya mūrtaye oṃkārāya namo namaḥ // RKS_48.5 //

kalātīto 'vyayo buddho vajradehopamardanaḥ // RKS_48.6

adhyakṣaś ca vidhuḥ śāstā pinākī tridaśādhipaḥ /
agnī rudro hutāśaś ca piṅgalaḥ pāvano hara // RKS_48.7 //

jvalano dahano vastur bhasmāntaś ca kṣamāntakaḥ /
apamṛtyuharo dhātā vidhātā kartṛsaṃjñakaḥ // RKS_48.8 //

kālo dharmapatiḥ śāstā viyoktā navamaḥ priyaḥ /
nirmitto vāruṇo hantā krūradṛṣṭir bhayāvahaḥ // RKS_48.9 //

ūrdhvadṛṣṭir virūpākṣo daṃṣṭrāvān dhūmralocanaḥ /
vālo hyatibalaścaiva pāśahasto mahābalaḥ // RKS_48.10 //

śveto virūpo rudraś ca dīrghabāhurjaḍāntakaḥ /
śīghro laghurvāyuvego bhīmaś ca vaḍavāmukhaḥ // RKS_48.11 //

pañcaśīrṣā kapardī ca sūkṣmastīkṣṇaḥ kṣapāntakaḥ /
nidhīśo raudravān dhanvī saumyadehaḥ pramardanaḥ // RKS_48.12 //

anantapālako dhāraḥ pātāleśo vṛṣadhvajaḥ /
sadhūmraḥ śāśvataḥ śarvaḥ sarvapiṅgaḥ karālavān // RKS_48.13 //

viṣṇur īśo mahātmā ca sukho mṛtyuvivārjitaḥ /
śambhur vibhur gaṇādhyakṣas tryakṣaścaiva divaspatiḥ // RKS_48.14 //

saṃvādaś ca vivādaś ca prabhaviṣṇur vivardhanaḥ /
śatamekottaraṃ yāvad rudrāṇāṃ saṃkhyayā smṛtam // RKS_48.15 //

śatamekottaraṃ sarvam oṃkāre ca pratiṣṭhitam /
stotraṃ kṛtvā tathā brahmā devadevaṃ maheśvaram // RKS_48.16 //

bhūmau praṇamya sāṣṭāṅgaṃ kṛtvā caiva pradakṣiṇam /
manasā saṃsmaran devaṃ tasthau lokapitāmahaḥ // RKS_48.17 //

stotraṃ śrutvā bhagavato brahmaṇo lomaharṣaṇam /
devadevo 'bravīd vākyaṃ brahmāṇaṃ prati bhārata // RKS_48.18 //

stotreṇānena divyena tuṣṭo 'haṃ te varaṃ vṛṇu /
dadāmi te na sandeho duṣprāpyaṃ tridaśair api // RKS_48.19 //

brahmovāca:
yadi tuṣṭo 'si deveśa yadi deyo varo mama /
pañcavaktreṣu yajanaṃ brahma nāma bhavatv iha // RKS_48.20 //

hara uvāca:
evam bhavatu vai brahman satyam etat tavoditam /
brahmaṇo dharmapūjā vai tadā prabhṛti bhārata // RKS_48.21 //

brahmovāca:
paṭhiṣyanti stavaṃ raudram oṃkārasya tavāgrataḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ sadā tadgatamānasāḥ // RKS_48.22 //

sarvakāmam avāpsyanti ceha loke paratra ca /
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti mānavaḥ // RKS_48.23 //

śatamekottaraṃ nityaṃ paṭhitvā ca divaṃ vrajet /
evam uktvā tadā brahmā namaskṛtya maheśvaram // RKS_48.24 //

divyayānasamārūḍho brahmalokaṃ mudā yayau /
caturyugasahasreṇa brahmaṇo 'haḥ prakīrtitam // RKS_48.25 //

anenaiva tu mānena śataṃ brahmā hi jīvati /
pitāmahaśataṃ yāvad viṣṇor mānaṃ vidhīyate // RKS_48.26 //

oṃkāranimiṣārdhena sahasrāṇi caturdaśa /
vinaśyanti paraṃ viṣṇorasaṃkhyātāḥ pitāmahāḥ // RKS_48.27 //

evaṃ brahmagatiṃ jñātvā śivam antaḥ sadārcayet /
śivājñā vartate liṅge tasmāl liṅgaṃ sadārcayet // RKS_48.28 //

dveṣṭi liṅgaṃ tu yo mohāt sarvadevanamaskṛtam /
sa yāti narakaṃ ghoraṃ śivasya vacanaṃ yathā // RKS_48.29 //

bauddhakṣapaṇapākhaṇḍā mithyātattvavicakṣaṇāḥ /
naṣṭās tu nāśitā ye vai śivārādhanavārjitāḥ // RKS_48.30 //

janmajanmāntarābhyāsāt te prayānti rasātalam /
purāṇeṣu tathā yuddhvā śivoktaṃ dharmam ācaret // RKS_48.31 //

saduṣṭaḥ pāpabuddhis tu yo 'nyaṃ dharmaṃ samācaret /
etat te kathitaṃ rājan purāṇaṃ skandakīrtitam // RKS_48.32 //

śravaṇāt kīrtanād asya śivaloke mahīyate // RKS_48.33 //

iti śrīskandapurāṇe revākhaṇḍe pañcabrahmātmakastavo nāmāṣṭacatvāriṃśo 'dhyāyaḥ ||

RKS adhyāya 49

mārkaṇḍeya uvāca:
tato gacchet mahābhāga revākapilasaṅgamam /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_49.1 //

tilodakapradānena pitṝṇāṃ paramā gatiḥ /
dināni navasārdhāni rāhugraste niśākare // RKS_49.2 //

vṛddhiṃ yāti mahārāja puṇyavṛddhyā na saṃśayaḥ /
graste tu rāhuṇā sūrye dināni ca daśaiva tu // RKS_49.3 //

vardhate kapilābhedas tadvad eva viśāmpate /
revāyāḥ kapilāyoge vārāṇasyāḥ samāgame // RKS_49.4 //

samānaṃ phalāṃ uddiṣṭaṃ tilodakenāpi vidyate /
vārāṇasīsamā revā kapilāyāś ca saṅgame // RKS_49.5 //

svāyambhuve 'ntare prāpte brahmalabdhavarodbhavāḥ /
rudrāvartaṃ brahmāvartaṃ sūryāvartaṃ tathā 'param // RKS_49.6 //

kapilānarmadāyoge jñeyam etat trayaṃ punaḥ /
narmadābhedanaṃ yatra caturhastapramāṇataḥ // RKS_49.7 //

revākapilayo rājaṃs tatrāvartadvayaṃ smṛtam /
pippalāvāhinī tatra saptapātālavāsinī // RKS_49.8 //

tatraiva kapilāvartaṃ pippalāvartam eva ca /
kāmayanti hi tīrthaṃ ca pitarastṛptidāyakam // RKS_49.9 //

tasmāt putraḥ prayatnena pitṛbhyaś ca yathāvidhi /
jalāñjaliṃ tilairmiśraṃ dadyāt piṇḍaṃ ca yatnataḥ // RKS_49.10 //

pitṝn samuddhared ghorāc chrāddhaṃ kṛtvā tu mānavaḥ /
revākapilayor yoge śuciḥ snātvā tu mānavaḥ // RKS_49.11 //

yaḥ paśyed amaraṃ tatra phalaṃ tasyāśvamedhikam /
candrasūryoparāge tu parvakāle viśeṣataḥ // RKS_49.12 //

gandhaṃ dhūpaṃ ca naivedyaṃ dīpamālāṃ ca kārayet /
tilataṇḍulamiśrair yaḥ kuryāl liṅgasya cārcanam // RKS_49.13 //

kuṅkumena samālipya raktavastraiḥ praveṣṭayet /
puṣpamālārcanaṃ kṛtvā hemaratnādibhis tathā // RKS_49.14 //

yāvac candraś ca sūryaś ca himavāṃś ca mahodadhiḥ /
tāvad yugasahastrāṇi rudraloke mahīyate // RKS_49.15 //

kauśeyaṃ paṭṭasūtraṃ ca kārpāsaṃ raktatāntavam /
vaijayantīvitānaṃ ca kalaśopari vardhayet // RKS_49.16 //

pañcaratnasamāyuktaṃ kiṅkiṇīravasaṃyutam /
tattantusaṃkhyayā yāvan muhūrtam iha bhārata // RKS_49.17 //

tāvatkālaṃ vaset svarga umāmāheśvare pure /
īśānam aparaṃ caiva sāmānyāt kathitaṃ purā // RKS_49.18 //

kapilāpūrvabhāge tu nātidūre vyavasthitam /
arcanāt tasya liṅgasya gāṇapatyam avāpnuyāt // RKS_49.19 //

śuklāṣṭam yāṃ kārttike tu phalaṃ śatagaṇottaram /
saṃkrame ca vyatīpāte tasya saṃkhyā na vidyate // RKS_49.20 //

upahārapradānena kapileśvarapūjanāt /
varṣāṇāmayutaṃ sārddhaṃ loke krīḍati bhāskare // RKS_49.21 //

mṛtavatsā tathā bandhyā garbhasrāvā ca yā bhavet /
raktavastraiḥ pañcaratnaiḥ snānaṃ sā ca samācaret // RKS_49.22 //

caturdaśyāṃ tathāṣṭamyāṃ kapilāyāṃ yudhiṣṭhira /
subhagā jīvaputrā ca satyametac chivoditam // RKS_49.23 //

umayā ca varo datto nārībhyaś ca prasādataḥ /
kapilā nirgatā yasmāt narmadāyāṃ prasarpati // RKS_49.24 //

tīrthānām aṣṭasāhasraṃ kāmabhogaphalapradam /
āste tatra mahārāja śivena kathitaṃ purā // RKS_49.25 //

kapilā ca tato deyā sarvābharaṇabhūṣitā /
brāhmaṇān bhojayet tatra yathā vibhavavistaraiḥ // RKS_49.26 //

upavāsaparo nityaṃ tārpitāḥ pitṛdevatāḥ /
hemajāleśvaraṃ nāma liṅgaṃ tatraiva siddhidam // RKS_49.27 //

arcanāt tasya devasya yamalokaṃ na paśyati /
vasudāno dhundhumāraś cakravartī purā 'bhavat // RKS_49.28 //

asya tīrthasya māhātmyād divi devatvamāptavān /
anekāni sahasrāṇi saṃsiddhiṃ paramāṃ gatāḥ // RKS_49.29 //

kṣatriyāṇāṃ nṛpaśreṣṭha koṭitīrthaprabhāvataḥ /
ulūkaiḥ pātitān yatra koṭitīrthe śirāṃsyatha // RKS_49.30 //

kākānāṃ jalamadhye tu śataśo 'tha sahasraśaḥ /
tatkṣaṇād divyadehās tu te kākā yānamāśritāḥ // RKS_49.31 //

vidyādharāṇāṃ rājāno mayā dṛṣṭāḥ purānagha /
vṛndāś ca jambukānāṃ tu vyāghrāṇāṃ ca bhayena vai // RKS_49.32 //

tathā meghāvṛte kāle narmadājalam āviśan /
yakṣalokaṃ tu te prāptāḥ sarvakāmaphalodayam // RKS_49.33 //

jambukeśvaram ityevaṃ tiryagyonivimokṣaṇam /
pṛthivyāṃ naimiṣaṃ tīrtham antarikṣe ca puṣkaram // RKS_49.34 //

vārāṇasīprayāgaṃ ca trailokye tv amareśvaram /
trayastriṃśatkoṭibhis tu surāsuranamaskṛtam // RKS_49.35 //

tatra snātaś ca rājendra hayamedhaphalaṃ labhet /
siddhā sarasvatī tatra tīrthasyāsya prabhāvataḥ // RKS_49.36 //

yaḥ kaścit kurute śrāddhaṃ pitṝṇāṃ prītivarddhanam /
sa yāti paramaṃ sthānaṃ pitṛbhiḥ saha mānavaḥ // RKS_49.37 //

liṅgaṃ sārasvataṃ nāma brahmahatyāvyāpohanam /
ākhyānaṃ kathayiṣyāmi itihāsaṃ purātanam // RKS_49.38 //

svāyambhuve 'ntare prāpte ādikalpe kṛte yuge /
ayodhyādhipatiḥ śrīmāñchakratulyaparākramaḥ // RKS_49.39 //

dhundhumāra iti khyātaḥ satyavādī jitendriyaḥ /
yajñayājī dānaśīlo devatātithipūjakaḥ // RKS_49.40 //

niravadyāḥ prajās tasya bhayadāridryavarjitāḥ /
sapādalakṣavarṣāṇi prajā jīvanti bhārata // RKS_49.41 //

yajñotsavavivāhaiś ca vedamaṅgalaniḥsvanaiḥ /
svayaṃ kāmadughā dhenuḥ pṛthivī sasyaśālinī // RKS_49.42 //

caturvarṣasahasrāṇi prākṛtā itare janāḥ /
kauśeyapaṭṭaṃ vṛkṣeṣu baddhaṃ sarvatra bhārata // RKS_49.43 //

yajñahomasahasrais tu sadā dohamayīṃ nṛpa /
evaṃ śaśāsa pṛthivīṃ yathā śakrastriviṣṭapam // RKS_49.44 //

ekasmin samaye rājā pratīhāram uvāca ha /
ādeśaya nṛpān sarvān nānādeśasamudbhavān // RKS_49.45 //

pratīhārasamādiṣṭāḥ samāyātās tato nṛpāḥ /
mṛgayāṃ tu sa taiḥ sarvaiḥ kartuṃ vindhyaṃ jagāma ha // RKS_49.46 //

vedadhvanitanirghoṣair dvijānām agnihotriṇām /
nāditā triṣu lokeṣu vikhyātā saptakalpagā // RKS_49.47 //

tatropaśobhitaṃ ramyaṃ vicitraṃ vanamaṇḍalam /
hatvā jīvasahasrāṇi kṣatriyaiḥ saha bhārata // RKS_49.48 //

viveśa ca vanaṃ sarvaṃ tataḥ paramadāruṇam /
bhīmarūpaṃ mahāghoraṃ duṣprekṣyaṃ ca suduḥsaham // RKS_49.49 //

meghanādena garjantaṃ sutarāṃ lomaharṣaṇam /
vārāhaṃ śvetavarṇaṃ ca daṃṣṭrāyugalabhīṣaṇam // RKS_49.50 //

taṃ dṛṣṭvā tādṛśaṃ tatra vārāhaṃ nṛpasattamaḥ /
uvāca kṣatriyān sarvān na dṛṣṭaṃ na mayā śrutam // RKS_49.51 //

etādṛśaṃ varāhasya rūpaṃ vai lomaharṣaṇam /
ityuktvā pāśam ādāya yāvaddhantuṃ samudyataḥ // RKS_49.52 //

tāvad vāyuvapur bhūtvā niryātaḥ prāṇapīḍitaḥ /
viveśa jalamadhye ca koṭitīrthe narādhipa // RKS_49.53 //

pṛṣṭhato 'nujagāma 'tha sa rājā hayavāhanaḥ /
praviṣṭamātraḥ payasi varāhas tu viśāmpate // RKS_49.54 //

tatkṣaṇād divyadehas tu kāmikaṃ yānamāsthitaḥ /
kimidaṃ prāha taṃ rājā vārāhaṃ devarūpaṇam // RKS_49.55 //

hṛdi vismayamāpanno satyam etac ca brūhi me /
tasya tadvacanaṃ śrutvā vārāho devarūpadhṛk // RKS_49.56 //

prahasann abravīd vākyaṃ śṛṇu rājan mahāmate /
aṅgadaṃ nāma tu gaṇaṃ viddhi māṃ śaṅkarasya tu // RKS_49.57 //

gaṇaiś ca devamukhyaiś ca umayā ca maheśvaraḥ /
krīḍan nāste kadācit tu tasyāgre nṛpasattama // RKS_49.58 //

tatra gītaṃ mayā gītaṃ ramyaṃ daṇḍakalakṣaṇam /
dṛṣṭvorvaśīṃ tathā rambhāmabhūvaṃ kāmamohitaḥ // RKS_49.59 //

vyāharaṃ chūkarīṃ vāṇīṃ visvaro vikṛtānanaḥ /
vihvalena mayā tatra hy apsarobhis tu krīḍitam // RKS_49.60 //

tādṛśaṃ māṃ tudṛṣṭvāvaikāmakrīḍāvaśagatam /
śaśāpa nandī kopātmā śukaro 'medhyabhug bhava // RKS_49.61 //

daśavarṣasahasrāṇi bhramiṣyasi mahītale /
brahmāpi naiva śaknoti śivasya tu prakīrtitam // RKS_49.62 //

tvaṃ tu gāmaṭamāno 'pi kiṅkarasyāpi kiṅkaraḥ /
kupitaṃ nandinaṃ jñātvā bhayabhītāntarātmanā // RKS_49.63 //

prasādito mayā nandī śāpāntaṃ varamādiśat /
darśanād dhundhumārasyakoṭitīrthaprabhāvataḥ // RKS_49.64 //

tyaktvā tu śūkarīṃ yoniṃ punaḥ pratyāgamiṣyasi /
etat te kathitaṃ rājanvārāhīṃ yonimāśritaḥ // RKS_49.65 //

yathā hi kilviṣāt muktas tīrthasyāsya prabhāvataḥ /
oṃkāradarśanād rājan revātoyapariṣkṛtaḥ // RKS_49.66 //

prāpto gandharvayoniṃ tu darśanāt tava suvrata /
viṣādaṃ tyaja rājendra gahanā karmaṇāṃ gatiḥ // RKS_49.67 //

dharme buddhiṃ samādhāya sarvabhūtahito bhava /
janmato maraṇaṃ rājan maraṇāj janmasambhavaḥ // RKS_49.68 //

jñātvā śubhāśubhaṃ karma tvam ātmānaṃ samuddhara /
svayam evārjitaṃ karma svayam evopabhujyate // RKS_49.69 //

svayaṃ kartā ca bhoktā ca śubhasyāpy aśubhasya ca /
svasti vo 'sti gamiṣyāmi evam uktvā jagāma ha // RKS_49.70 //

dhriyamāṇātapatras tu vījyamāno 'psarogaṇaiḥ /
śivadhyānaparo bhūtvā kailāse nyavasat sukham // RKS_49.71 //

iti śrīskandapurāṇe revākhaṇḍe vārāhasvargārohaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 50

mārkaṇḍeya uvāca:
sa tasmin nṛpati śreṣṭhastṛṣitaḥ śrāntavāhanaḥ /
hayaṃ mumoca rājā vai sarvopaskaram eva ca // RKS_50.1 //

smaran ūrdhvagatiṃ tāvad upaviṣṭaḥ śilātale /
reṇudhvastas tato 'śvo vai praviṣṭaḥ saptakalpagām // RKS_50.2 //

pānasnānādikaṃ kṛtvā hyantarikṣasthito hayaḥ /
brahmatejaḥ sthito bhūtvā brahmayānaṃ samāśrayat // RKS_50.3 //

atyadbhutaṃ tu taṃ dṛṣṭvā paraṃ vismayam āgata /
uvāca vacanaṃ rājā turaṅgaṃ taṃ dvijarṣabham // RKS_50.4 //

kim etat kāraṇaṃ brahmañc chaṃsa me 'dyayathocitam /
uvāca tadvacaḥ śrutvā hayarūpo dvijottamaḥ // RKS_50.5 //

brahmarṣir gālavaś cāhaṃ kurukṣetre purā sthitaḥ /
aśvapratigrahād dagdhas tv aśvayoniṃ samāśrita // RKS_50.6 //

dāvāgninā ca yad dagdham udakāt tatprarohati /
duṣṭapratigrahād dagdho na prarohet kadācana // RKS_50.7 //

drumasenaḥ purā cāsīd rājā paramadhārmika /
ayodhyādhipatiś cāsau cakravartī mahābalaḥ // RKS_50.8 //

rāhusūryasamāyoge kurukṣetraṃ jagāma ha /
gajānaśvān samādāya hiraṇyaṃ gās tathaiva ca // RKS_50.9 //

māṇikyavajravaidūryavāsāṃsi vividhāni ca /
brāhmaṇārthe nṛpaśreṣṭha mudā paramayā yutaḥ // RKS_50.10 //

gṛhāṇi sāptabhaumāni dhūpitāni tu kāñcanaiḥ /
sarvakāmasam ṛddhāni brāhmaṇebhyo yathāvidhi // RKS_50.11 //

dattvā sa yācayāmāsa saktuprasthavrate sthitam /
rājottamakulaṃ vipramuñchavṛttiṃ samāśritam // RKS_50.12 //

śrāddhakālaḥ pitṝṇāṃ me bhojanaṃ kriyatām iti /

ṛṣir uvāca: rājño hi darśanaṃ ghoraṃ medhāmathanamakṣamam // RKS_50.13 //

dṛṣṭvā caiva mahīpālamādityaṃ cāvalokayet /
dvijāt parataro nāsti pratigrahaparāṅmukhāt // RKS_50.14 //

asat pratigrahaṃ gṛhṇan narakaṃ yāti vai dhruvam /
bhāryāpratigrahagrāhī yācasvā 'nyaṃ dvijottamam // RKS_50.15 //

ṛṣe rājā vacaḥ śrutvā pratīhāraṃ tathābravīt /
ghoṣaṇā kriyatāṃ śīghraṃ sthāneśvaranivāsinām // RKS_50.16 //

pratigrahāya yaḥ kaścit sa cāyātu iha satvaram /
kṛte tu ghoṣaṇe kaścit nāsīt nṛpapratigrahī // RKS_50.17 //

tatas tu kupito rājā sthānaṃ tac ca nininda ca /
abrahmaṇyam idaṃ sthānaṃ na vedo na ca yājanam // RKS_50.18 //

jugupsitvā tu tān sarvāṃs tūṣṇīṃ caiva babhūva ha /
tasya vākyaṃ tu tacchrutvā rājānaṃ cedam abruvam // RKS_50.19 //

gālavo 'haṃ dvijaśreṣṭhaś caturvedī mahātapāḥ /
yajñayājī tapasvī ca sarvabhūtahite rataḥ // RKS_50.20 //

anugraham imaṃ viddhi uddhariṣye bhavārṇavāt /

rājovāca: dadāmi te na sandehaḥ tvam eko munisattamaḥ // RKS_50.21 //

mudgalādyair dvijaiḥ sarvair vāryamāṇo 'pi cānagha /
gṛhīto 'śvarathas tatra mayābharaṇabhūṣitaḥ // RKS_50.22 //

tataḥ sa māṃ namaskṛtya drumaseno yayau nṛpa /
mayāpi cāgnihotrādikarma tyaktvā yathāsukham // RKS_50.23 //

nānāvidhāni divyāni strībhiḥ sārddhaṃ sukhāni tu /
krīḍato 'pi tadarthaṃ vai yāvat me ca kṣayaṃ gatam // RKS_50.24 //

evam uktvā yayau vipro brahmalokaṃ sanātanam /
ekākī ca tato rājā cintayāmāsa bhārata // RKS_50.25 //

ekākī yadi yāsyāmi gatāśvaś caraṇena tu /
rājāno māṃ hasiṣyanti vacanaiḥ svaiḥ parasparam // RKS_50.26 //

dasyubhir nihataścāsya haya ity evam ādibhiḥ /
aśvopaskaram ādāya śirasā ca kathaṃ mayā // RKS_50.27 //

praveṣṭavyaṃ puraṃ caitat mahālajjākaraṃ mama /
adya yāvat mayā tāvad brāhmaṇārohaṇaṃ kṛtam // RKS_50.28 //

pāpasyāsya viśuddhyarthaṃ pravekṣyāmi hutāśanam /
evaṃ vicintayābhāsa rājā tatraiva satvaram // RKS_50.29 //

dakṣiṇāṃ diśam āśritya śuṣkakāṣṭhāni cāharat /
tataḥ prajvālya kāṣṭhāni kṛtvā ca triḥpradakṣiṇam // RKS_50.30 //

namaskṛtya hutāśaṃ ca viveśa svagṛhaṃ yathā /
nirjitya tejasā tejaḥ pāvakasya tadā nṛpaḥ // RKS_50.31 //

caturbhujā trinetrā tu muktābharaṇabhūṣitā /
taṃ gṛhītvā kareṇaiva idaṃ vacanam abravīt // RKS_50.32 //

aprāptaṃ maraṇaṃ rājan kālo vihitas tava /
akasmāt sāhasaṃ deva yuktaṃ na pratibhāti me // RKS_50.33 //

kālaprāptaṃ pumāṃsaṃ tu na rakṣed īśvaraḥ svayam /

rājovāca: kā 'si tvaṃ ca varārohe hyumā gaṅgā 'thavā ramā // RKS_50.34 //

kathayasva mahābhāge mama tvaṃ bhaktidāyinī /

stryuvāca: nāhaṃ gaṅgā na vāṇī vā kapilāṃ viddhi māṃ nṛpa // RKS_50.35 //

enāṃ rudrād viniṣkrāntāṃ narmadātalavāhinīm /
vasudānasya yajñe tu revākapilasaṅgamaḥ // RKS_50.36 //

umā kātyāyanī gaṅgā yamunā gautamī tathā /
sarasvatī tathā śiprā varaṇā ca śubhāpagā // RKS_50.37 //

śatadrūś candrabhāgā ca sindhū revāmalā tathā /
vitastā carmaṇā devī somāvabhṛthamadhyataḥ // RKS_50.38 //

brahmaviṣṇumaheśānāṃ snānārthaṃ hṛtavāribhiḥ /
tilodakair munīnāṃ tu praṇītaḥ kalaśodakaiḥ // RKS_50.39 //

tathā somarasaiś caiva ghṛtakhaṇḍādimiśritaiḥ /
babhūvātipravāho vai ijyājanyo mahān purā // RKS_50.40 //

etad bhūtaṃ mahat puṇyam udayācalam āśritam /
rudrāvartapadaṃ cātra vidyate nṛpasattama // RKS_50.41 //

evam ukto yayau rājā devī cāntaradhīyata /
hṛṣṭas tuṣṭaś cakravartī mārkaṇḍeyāśramaṃ yayau // RKS_50.42 //

gatvā praṇamya tam ṛṣim upaviṣṭas tathāgrataḥ /

mārkaṇḍeya uvāca: kuśalaṃ te nṛpaśreṣṭha dharmācāravidāṃ vara // RKS_50.43 //

santyajya ca kathaṃ sainyam ekākī tvam ihāgataḥ /

rājovāca: adya me saphalaṃ janma tvatpādāmbujadarśanāt // RKS_50.44 //

dhundhumāras tathā rājā kathayāmāsa pūrvakam /
mārkaṇḍeyas tataḥ śrutvā vṛttāntaṃ pṛthivīpateḥ // RKS_50.45 //

revākapilayor yoge snātvā stotraṃ cakāra ha /
tatra snātā divaṃ yānti revākapilasaṅgame // RKS_50.46 //

umā kātyāyanī gaṅgā yamunā gautamī tathā /
sarasvatī tathā śiprā varaṇā ca śubhāpagā // RKS_50.47 //

śatadrūścandrabhāgā ca sindhū revāmalā tathā /
vitastā carmaṇādevī bāhudā vāruṇī tathā // RKS_50.48 //

sarayūr gaṇḍakī caiva ghargharā badarī tathā /
gomatī veṇukī caiva pārā vetravatī śubhā // RKS_50.49 //

vipāśā ca tathā vāhā śaṅkhinī ca payoṣṇikā /
godāvarī ca kāverī bhīmā kṛṣṇā tathā śubhā // RKS_50.50 //

subhadrā ca tathā bhadrā karatoyātha mālinī /
etāḥ sarvās tvamevāsi sarvage tvāṃ namāmy aham // RKS_50.51 //

lokatrayaṃ tvayā vyāptam apāṃ rūpeṇa suvrate /
prasīda tvaṃ mahābhāge lokatritayapāvanī // RKS_50.52 //

śrutvā stotram idaṃ devī mārkaṇḍeyāt tapodhanāt /
puṣpakaṃ yānamāruhya sarvābharaṇabhūṣitā // RKS_50.53 //

caturbhujā trinetrā ca candrabimbanibhānanā /
uvāca vacanaṃ devī mārkaṇḍeyaṃ mahāmunim // RKS_50.54 //

stotreṇānena tuṣṭāhaṃ varaṃ vṛṇu yathepsitam /

mārkaṇḍeya uvāca: parituṣṭāsi deveśi varaṃ dātuṃ tvam icchasi // RKS_50.55 //

kaluṣaṃ hara kalyāṇi lokānāṃ harasaṃbhave /
snānaṃ kṛtvā stuvan toye lokānāpuḥ śivājñayā // RKS_50.56 //

varaṃ dadasva devi tvaṃ dhundhumārāya sāṃpratam /
rājyaṃ kṛtvā divaṃ yātu sāntaḥpuraparicchadaḥ // RKS_50.57 //

yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti suvrate /
evaṃ bhavatu viprendra matto yadvāñchitaṃ tvayā // RKS_50.58 //

evam uktvā yayau devī kapilā lokapāvanī /
mārkaṇḍeyaṃ muniṃ rājā munibhiḥ parivāritam // RKS_50.59 //

praṇipatya yathā nyāyaṃ gataś ca svapuraṃ tadā /
tataḥ kālena mahatārājā dharmaparāyaṇaḥ // RKS_50.60 //

rājyaṃ kṛtvā kratūniṣṭvā dhundhumāro divaṃ gataḥ /
etat te kathitaṃ sarvaṃ mayā dṛṣṭaṃ purānagha // RKS_50.61 //

śravaṇāt kīrtanād asya mucyate bhavabandhanāt // RKS_50.62 //

iti śrīskandapurāṇe revākhaṇḍe kapilāmāhātmye dhundhumārasvargārohaṇaṃ nāma pañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 51

yudhiṣṭhira uvāca:
dvīpasaṃkhyā bhuvo mānaṃ sāgarāṇāṃ ca kīrtanam /
pātālalokasaṃkhyānaṃ sarvato viditaṃ kuru // RKS_51.1 //

narakaṃ svargamānaṃ ca yatkiṃcid anyadīdṛśam /
uktānuktaṃ yatkiṃcit karmākarmaśubhāvaham // RKS_51.2 //

etat sarvaṃ samāsena skandapṛṣṭena śambhunā /
kathitaṃ tu purāṇaṃ vai yathāvṛttaṃ purātanam // RKS_51.3 //

bhaviṣyabhūtatattvajñas trikālajñas trivedavit /
tvam eva vetsi sarvaṃ ca prasādād vaktum arhasi // RKS_51.4 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābhāga kathyamānaṃ nibodha me /
anekāni sahasrāṇi mayā dṛṣṭāni bhārata // RKS_51.5 //

yuge yuge kṣatriyāṇāṃ dānayajñakriyāṇi ca /
nānyas tu tvādṛśo rājā dṛṣṭas teṣāṃ tu madhyataḥ // RKS_51.6 //

etat sarvaṃ samāsena skandapṛṣṭena śambhunā /
kathitaṃ tu purāṇaṃ vai sarvaṃ te kathayāmy aham // RKS_51.7 //

candradvīpaḥ prabhāse tu tāmraparṇir gabhastimān /
nāgadvīpaś ca saumyaś ca gandharvo varuṇas tathā // RKS_51.8 //

navamaḥ kumārikākhyas tu iti dvīpāḥ prakīrtitāḥ /
navakhaṇḍavatī caiṣā kathitā te samāsataḥ // RKS_51.9 //

khaṇḍeṣv eteṣu sarveṣu pravāho nārmadaḥ smṛtaḥ /
jambūśākakuśakrauñcaśālmalyaś ca yudhiṣṭhira // RKS_51.10 //

plakṣaś ca puṣkaraścaiva saptadvīpāḥ prakīrtitāḥ /
kṣāraṃ kṣīraṃ dadhi sarpis tathaivekṣuraso 'pi ca // RKS_51.11 //

surodo madhurodaś ca samudrāḥ saptakīrtitāḥ /
bhūrlokaś ca bhuvarlokaḥ svarlokaś ca mahas tathā // RKS_51.12 //

janalokas tapolokaḥ satyalokas tathā paraḥ /
bhūrlokādityayor viddhi tv antarālaṃ yudhiṣṭhira // RKS_51.13 //

yojanānāṃ caturlakṣa pātālaṃ yatpramāṇataḥ /
rudrāś ca vasavaś cāṣṭau nivasanty atra bhārata // RKS_51.14 //

kathitāś ca mayā lokāḥ pātālāni nibodha me /
atalaṃ vitalaṃ caiva śarkaraṃ ca gabhastikam // RKS_51.15 //

mahātalaṃ ca sutalaṃ rasātalam ataḥ param /
sauvarṇamaṣṭamaṃ viddhi sarvakāmasamanvitam // RKS_51.16 //

vahnerdāho hy apāṃ śaityaṃ marutāṃ vahanaṃ tathā /
kāṭhinyaṃ ca tathā dhātryā gagane śuṣiraṃ tathā // RKS_51.17 //

svabhāva eva bhūtānāṃ svasvabhāvānusārataḥ /
prakṛtiṃ yānti bhūtāni nātra kāryā vicāraṇā // RKS_51.18 //

lakṣāṇi caturaśītiryonīnāṃ pāpakarmaṇām /
narakeṣu ca ghoreṣu dāruṇā yamayātanāḥ // RKS_51.19 //

niruddhāḥ prāṇinaḥ sarve nītās tu yamakiṅkaraiḥ /
yātanā vividhā raudrāstatrasthair anubhūyate // RKS_51.20 //

svakarmaphalayogena prāpnuvanti śubhāśūbham /
etad arthaṃ tapo homaṃ dānaṃ dhyānaṃ ca pāvanam // RKS_51.21 //

kāruṇyaṃ sarvabhūteṣu narmadāśrayaṇaṃ tathā /
revāyāḥ stavanaṃ pūjā sūryasya prabhavo yathā // RKS_51.22 //

ākhyānaṃ kathayiṣyāmi yathāvṛttaṃ purātanam /
mucukundasya saṃvādo dānavendrasya bhārata // RKS_51.23 //

kuvalayāśvo 'tha rājarṣiś cakravartī mahāyaśāḥ /
āsīt kṛtayuge rājan antare cākṣuṣe kila // RKS_51.24 //

śakrādaṣṭaguṇaṃ rājyaṃ rājñaś cāmitatejasaḥ /
anekāni sahasrāṇi dānāni vividhāni ca // RKS_51.25 //

dattāni tena rājñā vai sarvatīrtheṣv anuttamam /
iṣṭāśca kratavaś cāpi varjayitvā tu kalpagām // RKS_51.26 //

dānavo mucukundaś ca sarvadharmaparāyaṇaḥ /
brahmaṇyaḥ śivabhaktaś ca viṣṇubhakto jitendriyaḥ // RKS_51.27 //

rāhusomasamāyoge vaidūrye siddhaparvate /
oṃkāranāthasahitā yatrāste kalpagā sarit // RKS_51.28 //

anyāni yāni liṅgāni loke caiva carācare /
kalpānte tāni līyanta oṃkāre vai na saṃśayaḥ // RKS_51.29 //

śivena kathitaṃ hy etad viṣṇoś caiva śatakratoḥ /
pārvatyāḥ ṣaṇmukhasyāpi purāṇe skandakīrtite // RKS_51.30 //

āgataḥ kalpagāṃ devīṃ koṭitīrthe narādhipaḥ /
narmadākapilāyoge sarvasambhārasaṃvṛtaḥ // RKS_51.31 //

lakṣamekaṃ tu dogdhrīṇāṃ samādāya gavāṃ nṛpa /
ayutaṃ ca hayānāṃ ca sahasraṃ dantināṃ tathā // RKS_51.32 //

kāmikānāṃ tu yānānāṃ sahasraṃ hemamālinām /
dhanaṃ dhānya ca vāsāṃsi ratnāni vividhāni ca // RKS_51.33 //

snānaṃ kṛtvā yathānyāyaṃ brāhmaṇebhyo dadau tadā /
mūrtau tu dakṣiṇāṃ cāpi oṃkārasya narādhipa // RKS_51.34 //

yo yaṃ kāmayate kāmaṃ taṃ tasmai sa prayacchati /
rājā kuvalayāśvas tu dharmakarmaparāyaṇaḥ // RKS_51.35 //

rāhusūryasamāyoge kurukṣetraṃ yayau kila /
sāntaḥpuraparīvāro hy ayodhyādhipatiḥ svayam // RKS_51.36 //

rājaputrasahasrais tu vṛtaḥ snānepsayā kila /
lakṣamekaṃ hayānān ca dantinām ayutaṃ tathā // RKS_51.37 //

hemamāṇikyaratnāni vāsāṃsi vividhāni ca /
śraddhayā parayā yukto brāhmaṇebhyo dadau nṛpa // RKS_51.38 //

śeṣaṃ nirvāpitaṃ kṣetre sthāne vāyanapūrvakam /
kālāntare tataḥ prāpte kurukṣetraprabhāvataḥ // RKS_51.39 //

nānāyānasahasrais tu sāntaḥ puraparigrahaḥ /
dhriyamāṇā tapatras tu vījyamāno 'psarogaṇaiḥ // RKS_51.40 //

śaṅkhavāditraghoṣeṇa nānābharaṇabhūṣitaḥ /
vicacāra ca tatrastho vidyādhara ivāparaḥ // RKS_51.41 //

mucukundo 'pi daityendraḥ sarvakāmasamanvitaḥ /
kāmikaiś ca mahāyānair hemaratnavibhūṣaṇaiḥ // RKS_51.42 //

śrutvā vādyasahasrāṇi dharmarājo viśāmpate /
jagāma vismayaṃ ghoraṃ kim etad iti cābravīt // RKS_51.43 //

tataḥ kuvalayāśvo 'pi tasmin ahani tatpuram /
ubhau niveditau dūtairdharmarājasya dhīmataḥ // RKS_51.44 //

kuvalayāśvo 'tha rājarṣir mucukundo mahābalaḥ /
lokāntaram ubhāv etau vimānasthau samāgatau // RKS_51.45 //

tāvad utpatitaṃ yānaṃ mucukundasya copari /
yojanānāṃ sahasreṇa hyupary upari saṃsthitam // RKS_51.46 //

ayodhyādhipater yānam adhobhāge vyavasthitam /
papraccha dharmarājo 'pi citraguptaṃ tu lekhakam // RKS_51.47 //

kiṃ tu yānaṃ samāsādya arghapādyena pūjaye /
saptarṣīn ṛṣimukhyāṃś ca dharmādharmavicārakān // RKS_51.48 //

citragupto 'bravīd vākyaṃ tathā saptarṣayo 'bruvan /
mucukundaṃ samāsādya tvarghapādyena pūjaya // RKS_51.49 //

dānena kāpilenejyo dānavendro na cāparaḥ /
adhaḥ kuvalayāśvaśca mucukundas tathopari // RKS_51.50 //

evamukto dharmarājo dānavendram upāśrayat /
śvetavastraparīdhāno jvalatkuṇḍalabhūṣaṇaḥ // RKS_51.51 //

añjaliṃ ca tato baddhvā yānasyāgre vyavasthitaḥ /
kuśalaṃ te 'dya daityendra sarvadharmabhṛtāṃ vara // RKS_51.52 //

nirjitāste trayo lokā dānenā 'nena suvrata /
oṃkāradakṣiṇasyānte mūrtau kāpilasaṅgame // RKS_51.53 //

saptakalpavahātīre dānasaṃkhyā na vidyate /

mucukunda uvāca: dharmādharme tvam evādya svargadvārārgalo yataḥ // RKS_51.54 //

evam ukto yamas tatra daityendreṇa mahātmanā /
panthānaṃ darśayāmāsa daityendrasya yudhiṣṭhira // RKS_51.55 //

tatas tu preṣitas tena mucukundo jagāma ha /
mudā paramayā yukta umāmāheśvaraṃ puram // RKS_51.56 //

saṃsmārayitvā vidhivad daityendraṃ dharmarāṭ tataḥ /
āsādya kuvalayāśvaṃ dharmarājo 'bravīd idam // RKS_51.57 //

svāgataṃ te mahārāja kuśalaṃ tava sarvadā /

kuvalayāśva uvāca: parasparavirodhatvaṃ devadānavayoḥ sadā // RKS_51.58 //

māṃ tyaktvā dānavendras tu pādyārgheṇa tvayārcitaḥ /
viparītaṃ ca tatsarvaṃ dharmarāja kṛtaṃ katham // RKS_51.59 //

yama uvāca:
viṣādaṃ tyaja rājendra gahanā karmaṇāṃ gatiḥ /
nāhaṃ dātā ca hartā ca śubhāśubhaphalasya vai // RKS_51.60 //

karmasākṣī ca sarveṣāṃ devāsuranṛṇāṃ nṛpa /
sarasvatyāṃ kurukṣetre dānaṃ dattaṃ tvayānagha // RKS_51.61 //

dvāparānte tu dānaṃ vai revādānaṃ samaṃ nahi /
śivena kathitaṃ cāsīd brahmaviṣṇumarudgāṇān // RKS_51.62 //

kalāṃ nārhanti tīrthāni sārddhaṃ kalpagayā kvacit /
anṛtaṃ na mayā coktaṃ purāṇaṃ śrutisammatam // RKS_51.63 //

etasmin antare rājan dvayoḥ saṃvadatos tayoḥ /
uktaḥ kuvalayāśvas tu tadākāśagirā svayam // RKS_51.64 //

dharmaś cetthaṃ mahārāja mā kṛthās tvaṃ kathaṃcana /
kalpagā toyasaṃspṛṣṭo daityaḥ śivam avāptavān // RKS_51.65 //

sa rājā vismayāpannaḥ punarvyāvṛtya cāgataḥ /
narmadāṃ snātukāmo 'pi kapilāsaṅgamaṃ prati // RKS_51.66 //

tatra plutas tato rājā śivalokaṃ jagāma ha // RKS_51.67 //

iti śrīskandapurāṇe revākhaṇḍe mucukundakuvalayāśvasvargārohaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 52

yudhiṣṭhira uvāca:
ke vrajanti yamaṃ vipra kīdṛśā narakās tu te /
etan me sarvam ākhyāhi devalokaṃ vrajanti ke // RKS_52.1 //

mārkaṇḍeya uvāca:
yānti puṣpakayānena puṣparāgapradāyinaḥ /
devāyatanakartāraḥ śivalokaṃ vrajanti te // RKS_52.2 //

anāthamaṇḍapānāṃ tu te krīḍanti gṛhottamaiḥ /
devāgniguruviprāṇāṃ mātāpitroś ca pūjakāḥ // RKS_52.3 //

pūjyamānā narā yānti kāmikaiś ca yathā sukham /
dyotayanto diśaḥ sarvā yānti dīpapradānataḥ // RKS_52.4 //

pratiśrayapradānena sukhaṃ yānti yamālayam /
sarvakāmasamṛddhena tathā gacchati toyadaḥ // RKS_52.5 //

annaṃ pānaṃ prayacchanti sukhaṃ yānti nirākulāḥ /
dīpamālāṃ hi yacchanti guruśuśrūṣaṇe ratāḥ // RKS_52.6 //

pādābhyaṅgaṃ ca yaḥ kuryāt so 'śvapṛṣṭhena gacchati /
hemaratnapradānena yānti ratnavibhūṣitāḥ // RKS_52.7 //

sarvakāmasamṛddhātmā bhūmidānena gacchati /
annapānapradānena piban khādaṃś ca gacchati // RKS_52.8 //

ity evam ādibhir dānaiḥ sukhaṃ yānti śivālayam /
svarge ca vipulān bhogān prāpnoty annapradānataḥ // RKS_52.9 //

sarveṣām eva dānānāmannadānaparaṃ viduḥ /
sarvaprītikaraṃ puṇyaṃ balapuṣṭivivarddhanam // RKS_52.10 //

nānnadānasamaṃ dānaṃ triṣu lokeṣu viśrutam /
annādānasamaṃ dānaṃ triṣu lokeṣu viśrutam /
annād bhavanti bhūtāni mriyante tad abhāvataḥ // RKS_52.11 //

raktaṃ māṃsaṃ majjaśukre kramād annāt pravartate /
śukrād bhavanti bhūtāni tasmād annamayaṃ jagat // RKS_52.12 //

hemaratnāśvanāgendranārīsrak candanādibhiḥ /
nāsty āhārasamaṃ saukhyaṃ nāsti krodhasamo ripuḥ // RKS_52.13 //

ata eva mahāpuṇyam annadānaṃ ca bhārata /
annadaḥ prāṇadaḥ proktas tasmād annaprado bhavet // RKS_52.14 //

tasmād annapradānena dattāny anyāni sarvaśaḥ /
trailokye yāni dānāni bhogastrīvāhanāni ca // RKS_52.15 //

annapānādi yatkiṃcid aiśvaryaṃ ca yudhiṣṭhira /
annadānasya tatsarvam ihāmutra phalaṃ smṛtam // RKS_52.16 //

yasmād annena puṣṭāṅgaḥ kurute dharmasaṃcayam /
pavitramamṛtaṃ divyaṃ śuddhaṃ sattvaṃ rasāyanam // RKS_52.17 //

annapānāśvagovatsaśayyāchatrāṇy upānahau /
pretalokapraśastāni dānānyaṣṭau yudhiṣṭhira // RKS_52.18 //

evaṃ dānaviśeṣeṇa dharmarājapure narāḥ /
sukhenaiva tu gacchanti tasmād dharmaṃ samācaret // RKS_52.19 //

annadānaṃ mahārāja jalaṃ caiva tu puṣkalam /
pitṛbhyaḥ prayato dadyāt tīrthe caivāmareśvare // RKS_52.20 //

tīrthāni puṇyakṣetrāṇi yāni vai kīrtitāni ca /
kāmamokṣapradānīha sarvasiddhikarāṇi ca // RKS_52.21 //

sarveṣām eva teṣāṃ tu mātā vai parikīrtitā /
narmadā saritā śreṣṭhā saptakalpavahā śubhā // RKS_52.22 //

tapaso yajñadānānāṃ saṃkhyā tīrtheṣu vidyate /
narmadāyāṃ na saṃkhyāsti teṣām ity āha śaṅkaraḥ // RKS_52.23 //

yathā śivas tathā revā pūjanīyā prayatnataḥ /
eṣu ye tu kukarmāṇaḥ pāpā dānavivārjitāḥ // RKS_52.24 //

pathā ghoreṇa te yānti dakṣiṇena yamālayam /
ṣaḍaśītisahasrāṇi yojanānāṃ samantataḥ // RKS_52.25 //

puraṃ jñeyaṃ mahāraudraṃ nānārūpair adhiṣṭhitam /
samīpastham ivābhāti narāṇāṃ krūrakarmaṇām // RKS_52.26 //

pāpinām api dūrasthaṃ pathā raudreṇa yānti te /
tīvrakaṇṭakayuktena śarkarābhūṣitena ca // RKS_52.27 //

kṣuradhārāvṛtais tīkṣṇaiḥ pāṣāṇair nirmitena ca /
kecit tv anena mahatā dārudāraiś ca ghātakaiḥ // RKS_52.28 //

lohasūcībhir ugrābhir grastena ca kvacit kvacit /
latāpratānaviṣamaiḥ parvatair vṛkṣasaṃkulaiḥ // RKS_52.29 //

sutaptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ /
kvacid viṣam agartābhis taptaloṣṭeṣṭakair api // RKS_52.30 //

sutaptabālukābhiś ca tathā tīkṣṇaiś ca śaṅkubhiḥ /
anekabhagnaśākhābhir āvṛtena kvacit kvacit // RKS_52.31 //

kaṣṭena tamasā kecid gacchanti hi yamālayam /
mārgasthāṅgārakais taptair grastā dāvāgnibhis tathā // RKS_52.32 //

kvacit taptaśilābhiś ca paṅkena kaṭimānataḥ /
kvacid duṣṭāmbunā vyāptaṃ duṣkarīṣāgninā kvacit // RKS_52.33 //

kvacid gṛdhrair bakair vyāghrair duṣṭaiḥ kīṭaiḥ sudāruṇaiḥ /
kvacin mahākulīrādyaiḥ kvacit tvajagaraiḥ punaḥ // RKS_52.34 //

makṣikābhiś ca raudrābhiḥ kvacit sarpair viṣolvaṇaiḥ /
mattamātaṅgayūthaiś ca samantāc ca pramāthibhiḥ // RKS_52.35 //

panthānamullikhadbhiś ca tīkṣṇaśṛṅgair mahābalaiḥ /
siṃhair viṣāṇamahiṣair raudrair mattaiś ca śvāpadaiḥ // RKS_52.36 //

ḍākinībhiś ca raudrābhir vikarālaiś ca rākṣasaiḥ /
vyādhibhiś ca mahāghoraiḥ pāvakaiś ca durāsadaiḥ // RKS_52.37 //

mahānalavimiśreṇa mahācaṇḍena vāyunā /
mahāpāṣāṇavarṣeṇa bhidyamānā nirāśrayāḥ // RKS_52.38 //

kvacit kvacit prataptena dīpyamānā vrajanti hi /
mahatā va bāṇavarṣeṇa bhidyamānāḥ samantataḥ // RKS_52.39 //

patadbhirvajrasaṅghātair ulkāpātaiś ca dāruṇaiḥ /
pradīptāṅgāravarṣeṇa hanyamānā vrajanti hi // RKS_52.40 //

mahāghoraravair ghorair vitrasyanto muhur muhuḥ /
niśitāyudhavarṣeṇa pūryamāṇāś ca sarvaśaḥ // RKS_52.41 //

mahākṣarāmbudhārābhiḥ sicyamānā muhurmuhuḥ /
mahāśītena raudreṇa kṣuradhārādibhis tathā // RKS_52.42 //

anyair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ /
itthaṃ ca taptaraudreṇa mārgeṇa viṣameṇa ca // RKS_52.43 //

aviśrāntena mahatā hy avidūreṇa bhārata /
avidūreṇa kaṣṭena sarvaduḥkhāśrayeṇa ca // RKS_52.44 //

nīyante dehinaḥ sarve mūḍhāḥ pāpaparāyaṇāḥ /
yamadūtair mahāghorair yamājñākāribhir balāt // RKS_52.45 //

ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ /
śocantaḥ svāni karmāṇi dahyante ca muhurmuhuḥ // RKS_52.46 //

pretabhūtavimiśrāś ca śuṣkakaṇṭhoṣṭhatālukāḥ /
kṛśāṅgā bhītabhītāś ca dahyamānā hutāgninā // RKS_52.47 //

baddhāḥ śṛṅkhalayā kecit majjantaḥ pāpino bhṛśam /
kṛṣyante dahyamānās tu yamadūtair balotkaṭaiḥ // RKS_52.48 //

urasyadhomukhasthāne tathaiva khalu duḥkhitāḥ /
keśapāśe vibaddhāś ca kṛṣyante pāpinas tathā // RKS_52.49 //

lalāṭe cāśugair biddhvā kṛṣyante dehinaḥ kvacit /
uttānā duṣṭapanthānaṃ nīyante pāpakarmaṇā // RKS_52.50 //

pārśvabāhuvibaddhāś ca jaṭhare paripīḍitāḥ /
grīvāpāśavikṛṣyāś ca ke 'pi yānti suduḥkhitāḥ // RKS_52.51 //

jihvāśaṅkupradānena samānīyakṛkāṭikāḥ /
arddhacandreṇa gṛhyante kṣipyamāṇā itas tataḥ // RKS_52.52 //

śiśne ca vṛṣaṇe caiva rajjvā baddhās tathā paro /
vicchinnahastapādāś ca chinnakarṇoṣṭhanāsikāḥ // RKS_52.53 //

vicchinnaśiśnavṛṣaṇāś chinnaśīrṣāṅgasaṃcayāḥ /
aṅkuśair bhidyamānās tu khādyamānāḥ sarīsṛpaiḥ // RKS_52.54 //

itaś cetaś ca dhāvanti krandamānā nirāśrayāḥ /
mudgārair lohadaṇḍaiś ca hanyamānā muhur muhuḥ // RKS_52.55 //

kaśābhir vividhābhiś ca ghorābhiś ca samantataḥ /
bhindipālaiś ca tudyante vamantaḥ śoṇitaṃ muhuḥ // RKS_52.56 //

pātyamānāś ca salile chāyāṃ vai prārthayanti ca /
dānahīnāḥ prayānty evaṃ prāyaścittakṛto narāḥ // RKS_52.57 //

gṛhītvā caiva pātheyaṃ sukhaṃ yāti yamālayam /
evaṃ pathā nikṛṣṭena prāptā yamapuraṃ narāḥ // RKS_52.58 //

prājñāpitais tathā dūtaiḥ praveśyante yamāgrataḥ /
tatra ye śubhakarmāṇas tān vai saṃsmārayed yamaḥ // RKS_52.59 //

svāgatāsanadānena pādyārgheṇa priyeṇa ca /
dhanyā yūyaṃ mahātmānātmano hitakāriṇaḥ // RKS_52.60 //

yais tu divyasukhārthaṃ hi bhavadbhiḥ sukṛtaṃ kṛtam /
narmadātaṭamāśritya parvate 'marakaṇṭake // RKS_52.61 //

dānaṃ dattaṃ tapastaptaṃ hutaṃ ceṣṭaṃ vidhānataḥ /
vārāṇasyāṃ kurukṣetre prayāge puṣkare tathā // RKS_52.62 //

gayāyāṃ naimiṣāraṇye gaṅgāsāgarasaṅgame /
kedāre bharaive cāpi prabhāse śaśibhūṣaṇe // RKS_52.63 //

mahākālavane ramye śrīśaile tripurāntake /
traiyambake dhautapāpe nīlakaṇṭhe tathaiva ca // RKS_52.64 //

gaṅgādvāre himadvāre tathā kālañjare girau /
eteṣvanyeṣu tīrtheṣu kṣetreṣu ca yathākramam // RKS_52.65 //

labdhaṃ janmaphalaṃ caiva bhavadbhir nātra saṃśayaḥ /
idaṃ vimānam āruhya divyastrībhogabhūṣitam // RKS_52.66 //

saṃgacchadhvaṃ śivaṃ svargaṃ sarvakāmasamanvitam /
tatra bhuktvā mahābhogān anantān puṇyasaṃkhyayā // RKS_52.67 //

yatkiṃcid anyad aśubhaṃ svalpaṃ tadapi bhokṣyatha /
ākhyātaṃ tu mayā tāvat kalpagātīravāsinaḥ // RKS_52.68 //

ārohanti vimānāni sarveṣāmupari sthitāḥ /
sarvatīrtheṣu saṃkhyāsti hyuktaṃ brahmādibhiḥ purā // RKS_52.69 //

tatra yad dīyate dānaṃ tena svarge mahīyate /
mriyate tatra yaḥ kaścid vratenānaśanena ca // RKS_52.70 //

divyayānaṃ samāśritya sa prayāti śivālayam /
etat te kathitaṃ rājan kalpagāpuṇyamuttamam // RKS_52.71 //

paśyanti puṇyakarmāṇo yamaṃ mitram ivātmanaḥ /
ye punaḥ krūrakarmāṇaste paśyanti bhayānakam // RKS_52.72 //

daṃṣṭrā karālavadanaṃ bhrukuṭīkuṭilekṣaṇam /
ūrddhvakeśaṃ mahāśmaśruṃ sphuradoṣṭhādharottaram // RKS_52.73 //

aṣṭādaśabhujaṃ krūraṃ nīlāñjanacayopamam /
sarvāyudhohyatakaraṃ garjantaṃ daṇḍapāṇinam // RKS_52.74 //

mahāmahiṣamārūḍhaṃ taptāgnisamalocanam /
raktamālyāmbaradharaṃ mahāmerum ivotthitam // RKS_52.75 //

pralayāmbudanirghoṣaṃ pibantam iva vāridhīn /
grasantam iva trailokyamudgiratam ivānalam // RKS_52.76 //

mṛtyus tasya samīpasthaḥ kālānalasamaprabhaḥ /
kālaś cāñjanasaṃkāśaḥ kṛtāntaś ca bhayānakaḥ // RKS_52.77 //

vividhā vyādhayastīkṣṇā nānārūpā bhayānakāḥ /
śaktiśūlāṅkuśadharāḥ pāśacakrāsipāṇayaḥ // RKS_52.78 //

vajradaṃṣṭrādharā raudrāḥ krūrāś cāñjanasannibhāḥ /
sarvāyudhodyatakarā yamadūtāś ca ghātakāḥ // RKS_52.79 //

evaṃ vidhaṃ yamaṃ tatra paśyanti pāpacāriṇaḥ /
nirbhayo yāti cātyarthaṃ yamo vā pāpakāriṇam // RKS_52.80 //

citraguptaś ca bhagavān dharmaṃ teṣāṃ prabodhayan /
bho bho duṣkṛtakarmāṇaḥ paradravyāpahārakāḥ // RKS_52.81 //

gārjitā rūpavīryeṇa paradāropamardakāḥ /
yas tu yat kurute karma tena tad bhujyate punaḥ // RKS_52.82 //

tat kim ātmopaghātārthaṃ bhavadbhir duṣkṛtaṃ kṛtam /
kim arthaṃ paritapyadhvaṃ pīḍyamānāḥ svakarmabhiḥ // RKS_52.83 //

bhujyante svāni karmāṇi nāsti doṣo 'tra kasyacit /
ete ca pṛthivīpālāḥ saṃprāptāś ca mahīpate // RKS_52.84 //

svakīyaiḥ karmabhir ghorair duṣprajñābalagarvitāḥ /
bho bho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ // RKS_52.85 //

svalpakālasya rājyasya kiṃ vai tad duṣkṛtaṃ kṛtam /
bhavadbhī rājyalobhena mohenānyāyavṛttibhiḥ // RKS_52.86 //

yadgṛhītaṃ phalaṃ tasya yūyaṃ bhuṅgdhvaṃ yathātatham /
kutra rājyaṃ kalatraṃ vā yadartham aśubhaṃ kṛtam // RKS_52.87 //

tatsarvasvaṃ parityajya yūyam ekākinas tathā /
tvad bāndhavā na paśyanti yena vidhvaṃsitāḥ prajāḥ // RKS_52.88 //

yamadūtaiḥ pātyamānā adhunā kīdṛśaṃ bhavet /
evaṃ bahuvidhair vākyair upalabdhā yamena te // RKS_52.89 //

śocanti svāni karmāṇi tūṣṇīṃ bhūtāś ca pārthiva /
iti vākyaiḥ samādiśya nṛpāṃs tān dharmarāṭ tataḥ // RKS_52.90 //

teṣāṃ pāpaviśuddhyarthaṃ yamo dūtān athābravīt /
bho bhoś caṇḍa mahācaṇḍa gṛhītvā nṛpatīnimān // RKS_52.91 //

viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgninā /
tataḥ śīghraṃ samāsthāya nṛpān saṃgṛhya pādayoḥ // RKS_52.92 //

bhrāmayitvā tu vegena cikṣipuryamakiṅkarāḥ /
sarve vegena mahatā supratapte mahītale // RKS_52.93 //

āsphālayanti mahati cāśmasāramaye drume /
tatas te sarva evāśu prahārair jarjarīkṛtāḥ // RKS_52.94 //

visaṃjñāś ca tadā santi niśceṣṭāś ca yudhiṣṭhira /
tatas te vāyunā spṛṣṭāḥ śanais tu jīvitāḥ punaḥ // RKS_52.95 //

tānānīya viśuddhyarthaṃ kṣipanti narakārṇave /
aṣṭāviṃśatir evādyās tīvrānarakakoṭayaḥ // RKS_52.96 //

saptamasya talasyānte ghore tamasi saṃsthitāḥ /
atighorā ca raudrā ca tathā ghoratamā sthitā // RKS_52.97 //

atyantaduḥkhajananī ghorarūpā ca pañcamī /
ṣaṣṭhī taraṇatārākhyā saptamī ca bhayānakā // RKS_52.98 //

aṣṭamī kālarātriś ca navamī ca ghaṭotkaṭā /
daśamī caiva caṇḍā ca mahācaṇḍā tato 'pyadhaḥ // RKS_52.99 //

caṇḍakolāhalā caiva pracaṇḍā ca parāgnikā /
jaghanyā hyavarā lomā bhīṣaṇī caiva nāyikā // RKS_52.100 //

karālā vikarālā ca vajraviṃśatirāśritā /
astā ca pañcakoṇā ca sudīrghā parivartulā // RKS_52.101 //

saptabhaumāṣṭabhaumā ca dīrghamāyetihāparā /
iti tā nāmataḥ proktā ghorā narakakoṭayaḥ // RKS_52.102 //

aṣṭāviṃśatiretās tu bhūtānāṃ mānataḥ smṛtāḥ /
tāsāṃ krameṇa vijñeyāḥ pañcapañcaiva nāyakā // RKS_52.103 //

pratyekaṃ sarvakoṭīnāṃ nāmatas tu viśāmpate /
rauravaḥ prathamas teṣāṃ rudanti yatra dehinaḥ // RKS_52.104 //

mahārauravapīḍābhir mahānto 'pi rudanti hi /
tamaḥ śītaṃ tathā coṣṇaṃ pañcaite nāyakāḥ smṛtāḥ // RKS_52.105 //

aghoraḥ prathamas tīkṣṇaḥ padmaḥ saṃjīvanaḥ śaṭhaḥ /
mahāmāyo vilomaś ca kaṇṭakaḥ kaṭakaḥ smṛtaḥ // RKS_52.106 //

tīvro vāmaḥ karālaś ca kiṅkarālaḥ prakampanaḥ /
mahācakraḥ supadmaś ca kālasūtraḥ pragarjanaḥ // RKS_52.107 //

sūcīmukhaḥ sunemiś ca khādakaḥ suprapīḍitaḥ /
kumbhīpākaḥ supākaś ca krakacaś ca sudāruṇaḥ // RKS_52.108 //

aṅgārarātriḥ pacanaḥ asṛkpūyabhavas tathā /
sutīkṣṇāḥ śaṇḍaśakunī mahāsaṃvartakaḥ kratuḥ // RKS_52.109 //

taptajantuḥ paṅkaleṣaḥ pūtimān ca hradastrapuḥ /
ucchvāsaś ca nirucchvāsaḥ sudīrghaḥ krūraśālmalī // RKS_52.110 //

uṣṭritastu mahānādaḥ pravāhaḥ supravāhanaḥ /
vṛṣāśrayo vṛṣāśvaś ca siṃhavyāghragajānanāḥ // RKS_52.111 //

śvaśūkarājamahiṣameṣamūṣakharānanāḥ /
grāhakumbhīranakrāsyā mahāghorā bhayānakāḥ // RKS_52.112 //

sarvabhakṣāḥ svabhakṣāś ca sarvakarmā 'śvavāyasāḥ /
gṛdhrolūka ulūkaś ca śārdūlakapikacchurāḥ // RKS_52.113 //

gaṇḍakaḥ pūtivaktraś ca raktāsyaḥ pūtimūtrikaḥ /
kaṇadhūmras tuṣārāgniḥ kṛmimān nirayas tathā // RKS_52.114 //

ātodyaś ca pratodyaś ca rudhirodyaś ca bhojanam /
kālātmago 'nubhakṣaś ca sarvabhakṣaḥ sudāruṇaḥ // RKS_52.115 //

karkaṭas tu viśālaś ca vikaṭaḥ kaṭapūtanaḥ /
ambarīṣaḥ kaṭāhaś ca kaṣṭā vaitaraṇī nadī // RKS_52.116 //

sutapto lohaśaṅkuś ca ekapādo 'śrupūraṇaḥ /
asipatravanaṃ ghoram asthiliṅgaṃ pratiṣṭhitam // RKS_52.117 //

tilātasīkṣuyantrāṇi kūṭapāpapramardanāḥ /
mahācullī vicullī ca taptalohamayī śilā // RKS_52.118 //

parvataḥ kṣuradhārākhyo mayo yamalaparvataḥ /
sūcīviṣṭhāndhakūpāś ca patanaḥ pātanas tathā // RKS_52.119 //

muśalī vṛṣalī caivāśivā saṅkaṭalā tathā /
tālapatrāsigahanaṃ mahāmohaka eva ca // RKS_52.120 //

saṃmohano 'sthibhaṅgaś ca taptācalamayo 'guṇaḥ /
bahuduḥkho mahāduḥkhaḥ kaśmalo yamalas tathā // RKS_52.121 //

hālāhalo virūpaś ca śvarūpaścyutamānasaḥ /
ekapādastripādaś ca tīvraś ca viditas tataḥ // RKS_52.122 //

aṣṭāviṃśatir ity ete kramaśaḥ pañcakāḥ smṛtāḥ // RKS_52.123 //

iti śrīskandapurāṇe revākhaṇḍe narakavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 53

mārkaṇḍeya uvāca:
koṭī nāmanurūpāś ca pañcapañcaiva nāyakāḥ /
rauravādyaṃ marīcyantaṃ narakānāṃ śataṃ smṛtam // RKS_53.1 //

catvāriṃśat samadhikaṃ mahānarakamaṇḍalam /
ekakramāt prabhujyante naraiḥ karmānurūpataḥ // RKS_53.2 //

kāmanābhir virūpābhir akarmapracayād drutam /
sugūḍhayā tato dhvānte taptaśṛṅkhalayā narāḥ // RKS_53.3 //

mahāvṛkṣasya śākhāyāṃ lambyante yamakiṅkaraiḥ /
tatas tān sarvataś caiva dolayanti hi kiṅkarāḥ // RKS_53.4 //

dolitāś cātivegena niḥsaṃjñāṃ yānti pāpinaḥ /
antarikṣe sthitānāṃ ca lohabhāraśataṃ tadā // RKS_53.5 //

pādayor badhyate teṣāṃ yamadūtair balotkaṭaiḥ /
tena bhāreṇa mahatā bhṛśaṃ santāpitā narāḥ // RKS_53.6 //

dhyāyanti svāni karmāṇi tūṣṇīṃ tiṣṭhanti niścalāḥ /
tataḥ kramād agnivarṇair lohadaṇḍaiḥ sakaṇṭakaiḥ // RKS_53.7 //

nihanyante prayatnena yamadūtaiś ca mastake /
viṣṭhāpūrṇe tataḥ kūpe kṛmīṇāṃ nilaye tataḥ // RKS_53.8 //

samantāt kiṅkarair ghoraiḥ pacyante pāpakāriṇaḥ /
tataḥ kṣāreṇa nīreṇa vahṇāvapi viśeṣataḥ // RKS_53.9 //

vārtākavat prapacyante tapte lohakaṭāhake /
amedhyakūpe prakṣipya jalajantu samākule // RKS_53.10 //

medosṛkpūyapūrṇāyāṃ vāpyāṃ kṣiptās tu te tataḥ /
bhakṣante kṛmibhis tīkṣṇair lohatuṇḍaiś ca vāyasaiḥ // RKS_53.11 //

pacyante māṃsavac cāpi pradīptāṅgārarāśiṣu /
protāḥ śūleṣu tīkṣṇeṣu narāḥ pāpasamanvitāḥ // RKS_53.12 //

pacyante pāpinas te vai yamadūtair anekadhā /
tailapūrṇakaṭāheṣu sutapteṣu tataḥ punaḥ // RKS_53.13 //

teṣāṃ cotpāṭyate jihvā asatyā priyavādinām /
sudṛḍhena sutaptena prapīḍyorasi pādataḥ // RKS_53.14 //

mithyāgamaprayuktasya dvijasyāpi tathaivaca /
yajñārthakośavistīrṇaṃ bhallais tīkṣṇaiḥ pratodyate // RKS_53.15 //

nirbhatsayanti ye mūḍhā mātaraṃ pitaraṃ teṣāṃ /
teṣāṃ vaktraṃ bālukābhir muhur āpūrya sicyate // RKS_53.16 //

tataḥ kṣāreṇa dīptena payasā tu punaḥ punaḥ /
drutaṃ sampūryate 'tyarthaṃ taptatailena tanmukham // RKS_53.17 //

viṣṭhābhiḥ kṛmipūrṇābhiḥ śvānavac caraṇair bhaṭaiḥ /
paripīḍya viṣāṇena praviṣṭā lohaśālmalīm // RKS_53.18 //

hanyante pṛṣṭhadeheṣu punar bhīmair mahābalaiḥ /
dantureṇātikuṇṭhena krakacena balīyasā // RKS_53.19 //

śiraḥ prabhṛti pāṭyante ghoraiḥ karmabhir ātmajaiḥ /
khādayanti svamāṃsāni pāyayanti svaśoṇitam // RKS_53.20 //

annaṃ pānaṃ na dattaṃ yair mūḍhair nāpy anumoditam /
ikṣuvatte prapīḍyante jarjarīkṛtya mudgaraiḥ // RKS_53.21 //

asitālavane ghore chidyante khaṇḍakhaṇḍaśaḥ /
sūcībhir bhinnasarvāṅgās tataḥ śūle praropitāḥ // RKS_53.22 //

cācalyamānāḥ kṛṣyante na mriyante tathāpi ca /
dehād utpāṭyate māṃsaṃ teṣām asthīni mudgaraiḥ // RKS_53.23 //

bahuśaḥ kṛṣyate tūrṇaṃ yamadūtair balotkaṭaiḥ /
te 'nucchvāsenānuchvāsās tiṣṭhanti narake ciram // RKS_53.24 //

ucchvāse ca sadocchvāsā bālukāvadanāvṛtāḥ /
rauraveṣu tu dante vai pīḍyante vividhaiś caraiḥ // RKS_53.25 //

mahārauravapīḍābhir mahānto 'pi rudanti hi /
upasthāsye gude pārśve pāde corasi mastake // RKS_53.26 //

nihanyante bhaṭais tīkṣṇaiḥ sutaptair lohamudgaraiḥ /
nindanti ye svarūpeṇa paradārān hasanti ca // RKS_53.27 //

āliṅganti patīn anyān na vindanti svakān striyaḥ /
kimu dhāvasi vegena na smarer atiśāśvatīm // RKS_53.28 //

vañcitaś ca tvayā bhartā pāpāndhaś ca yathā sukham /
lohakumbhe vinikṣiptāḥ citāś ca śanaiḥ śanaiḥ // RKS_53.29 //

samṛddhāgnau prapācyante praveśyante śilāsu ca /
kṣipyante cāndhakūpeṣu daśyante 'jagarair bhṛśam // RKS_53.30 //

ye nindanti mahātmānam ācāryaṃ dharmardarśinam /
śivabhaktaṃ ca vipraṃ ca śivadharmaṃ ca śāśvatam // RKS_53.31 //

teṣām urasi kaṇṭhe ca jihvāyāṃ dehasandhiṣu /
kīlakairoṣṭhapuṭake kīlyante yamakiṅkaraiḥ // RKS_53.32 //

evam ādimahāghorā yātanāḥ pāpakarmiṇām /
ekaika narake jñeyāḥ śataśo 'tha sahasraśaḥ // RKS_53.33 //

yātanā gahanā rājan sarveṣāṃ pāpakarmiṇām /
ityeva yātanānantāḥ sarveṣu narakeṣu ca // RKS_53.34 //

kastā varṣaśatenāpi vaktuṃ śaknoti mānavaḥ /
ity evaṃ vividhair ghoraiḥ pātyamānāḥ svakarmabhiḥ // RKS_53.35 //

kramāt sarveṣu pacyante narakeṣu na saṃśayaḥ /
mahāpātakinaś cāpi sarveṣu narakeṣu ca // RKS_53.36 //

ācandratārakaṃ yāvat pīḍyante vividhaiś caraiḥ /
tathā pātakinaḥ sarve nirayeṣv eṣu sarvadā // RKS_53.37 //

caturdikṣu supacyante narakeṣu na saṃśayaḥ /
upapātakinaś cāpi tadarddhaṃ yānti mānavāḥ // RKS_53.38 //

mṛtyur na jñāyate tāta kadā kasya bhaviṣyati /
prāpte cākasmike mṛtyau varṣaṃ vindati ko naraḥ // RKS_53.39 //

parityajya yataḥ sarvam ekākī yāsyasi dhruvam /
tasmāt sarvaprayatnena satyadharmaparo bhava // RKS_53.40 //

etat te sarvamākhyātaṃ narakāṇā tu lakṣaṇam // RKS_53.41 //

iti śrīskandapurāṇe revākhaṇḍe narakāyātanānuvarṇano nāma tripañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 54

yudhiṣṭhira uvāca: tīryate kena dharmeṇa saṃsārābdhiḥ sudustaraḥ /

mārkaṇḍeya uvāca: tena nirbhartsitaiḥ pāpaiḥ kathyamānāṃ kathāṃ śṛṇu // RKS_54.1 //

rakto mūḍhaś ca loko 'yam akārye saṃpravartate /
na cātmānaṃ vijānāti na paraṃ na ca daivatam // RKS_54.2 //

na śṛṇoti paraṃ śreyaḥ sati cakṣuṣi nekṣate /
same pathi śanair gacchan plavate sma pade pade // RKS_54.3 //

evam ukto dharmarājaḥ saṃkṣepāt pāpadehinām /
vistareṇa yadā cakhyau teṣāṃ tac chṛṇu sāmpratam // RKS_54.4 //

yama uvāca:
mayā mukto na jānāti bodhyamāno budhair api /
saṃsāre kliśyate nānā rāgalobhavaśāt naraḥ // RKS_54.5 //

garbhapātena bhāvena śāstram uktaṃ na budhyate /
narair na śrūyate karma svargamokṣaprasādhakam // RKS_54.6 //

santapyati śivadhyāne sarvakāmārthasādhane /
narakād ātmanaḥ śreyo yadatra mahadadbhutam // RKS_54.7 //

pretabhūtā narāḥ sarve yamalokaṃ samāgatāḥ /
ākhyānaṃ kathayiṣyāmi yathoddiṣṭaṃ purātanam // RKS_54.8 //

sūryeṇa kathitaṃ tv āsīn narmadākhyānam uttamam /
devatānāṃ pitṝṇāṃ ca mama pitrānukampayā // RKS_54.9 //

sapādalakṣam adhikaṃ brahmaṇā kathitaṃ raveḥ /
tatra śrutaṃ mayā kṛtsnaṃ brahmaṇā tu śivāc chrutam // RKS_54.10 //

śivena kathitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya tu /
jambūdvīpaṃ samāsādya mānuṣīṃ yonim āśritaḥ // RKS_54.11 //

nāśrayennarmadāṃ devīṃ saptakalpavahāṃ tu yaḥ /
snānāvagāhanāt pānāt tathā dānakriyādibhiḥ // RKS_54.12 //

loke 'smin gatidā kānyā pāpopahatacetasām /
ye dhyāyanti mahādevīṃ narmadāṃ pāpahāriṇīm // RKS_54.13 //

aghāni teṣāṃ naśyanti tamaḥ sūryodaye yathā /
narmadāṃ saṃsmared yas tu kīrtayed yas tu vā girā // RKS_54.14 //

paralokaṃ samāyāto yamadūtair na bādhyate /
narmadāṃ kīrtayed yas tu pāpakarmā narādhamaḥ // RKS_54.15 //

narakān samayoddiṣṭān na ca krāmati karhicit /
gaṅgādyāḥ saritastatra tīrthakoṭir anekadhā // RKS_54.16 //

revātejaḥ pratāpena śuddhiṃ gacchanti tatkṣaṇāt /
narakasthaḥ smared yas tu mekalāṃ tu haraṃ harim // RKS_54.17 //

mucyate yamadūtaiḥ sa tatkṣaṇān nātra saṃśayaḥ /
yadi tiṣṭhati vaidūryaparvate 'marakaṇṭake // RKS_54.18 //

oṃkāraḥ parameśāno bhuktimuktiphalapradaḥ /
kimarthaṃ tv iha śocanti pāpopahatacetasaḥ // RKS_54.19 //

siddheśvaraṃ siddhaliṅgaṃ lokānugrahakārakam /
yajñeśvaraṃ ca madhye tu tatraiva śaśibhūṣaṇam // RKS_54.20 //

narmadā dakṣiṇe bhāge liṅgaṃ caiva maheśvaram /
caturthaṃ kapileśaṃ ca śivakṣetraṃ vidurbudhāḥ // RKS_54.21 //

ye 'rcayanti sadā bhaktyā puṣpadhūpārtitarpaṇaiḥ /
śivalokaṃ tu te yānti narakān nātra saṃśayaḥ // RKS_54.22 //

etat te sarvam ākhyātaṃ yathā pṛṣṭaṃ tvayānagha / pāpiṣṭhān nṝnadharmasthān kathayāmāsa bhārata (?) // RKS_54.23 // [steht so dort]

godānaṃ hemadānaṃ ca tiladānaṃ tathaiva ca /
annadānaṃ payodānaṃ sarvopaskaram eva ca // RKS_54.24 //

prāsādārāmadānaṃ ca ye kurvanti narottamāḥ /
yamalokaṃ na te yānti narakaṃ ghorarūpiṇam // RKS_54.25 //

mucyante sarvapāpebhyaḥ śivasya vacanaṃ yathā /
sanmānaṃ cāpamānena viyogeneṣṭasaṅgamam // RKS_54.26 //

yauvanaṃ jarayā grastaṃ kaṣṭāt saukhyamupadrutam /
valibhiḥ palitaiś cāpi jarjarīkṛtavigrahaḥ // RKS_54.27 //

kiṃ karoti naraḥ prājño jarayā jarjarīkṛtaḥ /
strīpuṃsor yauvanaṃ rūpaṃ yadanyo 'nyaṃ priyaṃkaram // RKS_54.28 //

tad eva jarayā grastam ubhayor api na priyam /
apūrvavat tathātmānaṃ śaithilyena samanvitam // RKS_54.29 //

yaḥ paśyan na virajyeta ko 'nyas tasmād acetanaḥ /
jarābhibhūtaḥ puruṣaḥ patnīputrādibāndhavaiḥ // RKS_54.30 //

aśaktatvād durācārair bhṛtyaiś ca paribhūyate /
dharmam arthaṃ ca kāmaṃ ca mokṣaṃ na jarayā yutaḥ // RKS_54.31 //

śaktaḥ sādhayituṃ tasmāt purā dharmaṃ samācaret /
vātapittakaphādīnāṃ vaiṣamyaṃ ca yudhiṣṭhira // RKS_54.32 //

vātādīnāṃ samūhaś ca dehajaḥ parikīrtitaḥ /
tasmād vyādhiparaṃ jñeyaṃ śarīram idam ātmanaḥ // RKS_54.33 //

vātotpatty atirekeṇa bādhito vai jvareṇa ca /
rogair nānāvidhibhavair bahuduḥkhāny anekadhā // RKS_54.34 //

tāni ca svātmavedyāni kim anyat kathayāmy aham /
ekottaraṃ mṛtyuśatam asmin dehe pratiṣṭhitam // RKS_54.35 //

atraikaṃ kālarūpaṃ ca śeṣāstvāgantavaḥ smṛtāḥ /
ye tv ihāgantavaḥ proktāste praśāmyanti bhaiṣajaiḥ // RKS_54.36 //

japahomapradānaiś ca kālamṛtyur na śāmyati /
apamṛtyuś ca sarvasya viṣam adyādisambhavaḥ // RKS_54.37 //

na cātipuruṣas tasmād apamṛtyor babheti vai /
vividhā vyādhayaḥ kaṣṭāḥ savaidyāḥ prāṇinas tathā // RKS_54.38 //

viṣāṇi tv abhicārāś ca mṛtyor dvārāṇi dehinām /
pīḍitaṃ rogasarpādyair api dhanvantariḥ svayam // RKS_54.39 //

svasthaṃ kartuṃ na śaknoti kālaprāptaṃ hi dehinam /
naiṣadhaṃ na tapo dānaṃ na mitrāṇi na bāndhavāḥ // RKS_54.40 //

paritrātuṃ no samarthāḥ kālena paripīḍitam /
nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamo ripuḥ // RKS_54.41 //

nāsti mṛtyusamaḥ kālaḥ sarveṣām eva dehinām /
sadbhāryā putramitrāṇi rājyaiśvaryasukhāni ca // RKS_54.42 //

mṛtyuśchinatti sarvāṇi vividhāny api bhārata /
idaṃ te kathitaṃ rājañjñātisaṃsāradustaram // RKS_54.43 //

pariṇāma iti jñātvā sarvaṅkālasya bhojanam /
tasmāt sarvaprayatnena saṃsevyā saptakalpagā // RKS_54.44 //

sarvaduḥkhāpahā nityaṃ sarvaśokavināśinī /
yo yān kāmayate kāmāṃstāṃstān devī prayacchati // RKS_54.45 //

idaṃ jñānam idaṃ dhyānaṃ pāṇḍityaṃ veda vedanam /
nivāsaḥ sarvabhūtānāṃ sevyate saptakalpagā // RKS_54.46 //

yajño dānaṃ tapaḥ satyaṃ svādhyāyaḥ pitṛtarpaṇam /
saphalaṃ labhate teṣāṃ yo revāmbu niṣevate // RKS_54.47 //

brahmakūrcasahasrāṇi somapānāyutaṃ tathā /
narmadātoyapānasya kalāṃ nārhanti ṣoḍaśīm // RKS_54.48 //

saṃyukto 'pi mahāpāpair nānājanmakṛtair api /
oṃkāradakṣiṇe ghoraṃ mucyate tatkṣaṇāj japan // RKS_54.49 //

godānānna paraṃ dānaṃ triṣu lokeṣu viśrutam /
narmadāpayasi snātvā yo dadyād gāṃ dvijanmane // RKS_54.50 //

saṃkhyāṃ kartuṃ yathāvac ca na devair api śakyate // RKS_54.51 //

iti śrīskandapurāṇe revākhaṇḍe karmagatiyamavākyaṃ nāma catuṣpañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 55

yudhiṣṭhira uvāca:
dhenuḥ katividhā proktā kasmin kāle ca dīyate /
sarvopaskarasaṃyuktā tvatta icchāmi veditum // RKS_55.1 //

mārkaṇḍeya uvāca:
śṛṇu rājan mahābāho kathyamānaṃ nibodha me /
kathayāmi tavākhyānam ādikalpe kṛte yuge // RKS_55.2 //

cakravartī śaśāṅko 'bhūt sarvadharmabhṛtāṃ varaḥ /
na ca varṇayituṃ śakyaḥ satyadharmavrate sthitaḥ // RKS_55.3 //

bubhuje sa mahīmetāmekacchatrāṃ samāhitaḥ /
navakhaṇḍāṃ saptadvīpā yathā śakro 'marāvatīm // RKS_55.4 //

hariścandrasya tasyāpi saṃvādaś cakravartinaḥ /
hariścandraḥ kurukṣetre gavām ayutam uttamam // RKS_55.5 //

hemabhāramalaṅkārasarvaratnavibhūṣitam /
brahmarṣir mudgalo nāma svayaṃ brahma pratiṣṭhitaḥ // RKS_55.6 //

mudgalāś ca dvijāḥ sarve satyadharmaparāyaṇāḥ /
śatamaṣṭottaraṃ sāgraṃ brāhmaṇā brahmavādinaḥ // RKS_55.7 //

hariścandro dadau tebhyo rāhusūryasamāgame /
dvijān sampūjya vidhicchraddhayā parayā yutaḥ // RKS_55.8 //

arcayitvā maheśānaṃ sthānaṃ paramasiddhidam /
cakrapāṇiṃ hṛṣīkeśaṃ mudā paramayā yutaḥ // RKS_55.9 //

sarasvatyāṃ nṛpaśreṣṭha tiladarbhānvitasya tu /
dānasyāsya prabhāveṇa lokāstenākhilā jitāḥ // RKS_55.10 //

antarikṣe purī prāptā sarvalokamanoharā /
hariścandrapurī khyātā sā 'smil loke carācare // RKS_55.11 //

satyadānasarvatyāgair ityādibhir alaṃkṛtaḥ /
hariścandrasamo rājā na bhūto na bhaviṣyati // RKS_55.12 //

evaṃ gāthā purā gītā śakrādyaiḥ surasattamaiḥ /
śaśāṅko 'pyakarot sarvaṃ narmadātīramāśritaḥ // RKS_55.13 //

dānaṃ yajña tapaḥ satyaṃ parvate 'marakaṇṭake /
dadau cārdhaprasūtāṃ brāhmaṇāya mahātmane // RKS_55.14 //

dānasyāsya prabhāveṇa hariścandrādhiko 'bhavat /
anekabhāvikaṃ pāpaṃ dagdhvā tūlaughavacchikhī // RKS_55.15 //

yāvad vatsasya pādau dvau mukhaṃ yonau pradṛśyate /
tāvad gauḥ pṛthivī jñeyā saśailavanakānanā // RKS_55.16 //

svarṇaśṛṅgī raupyakhurī savatsā kāṃsyadohanā /
narmadāsnānayuktā tu sakuśā tilasaṃyutā // RKS_55.17 //

oṃkārāmarayor madhye koṭitīrthe narādhipaḥ /
etāḥ sahasrasakhyātā brāhmaṇebhyo nyavedayat // RKS_55.18 //

etasminn antare nedurdevadundubhayo divi /
tatkṣaṇād yānam ārūḍho jvalan maṇigaṇair iva // RKS_55.19 //

stūyamānaḥ samīpasthair asaṃkhyātair vimānibhiḥ /
dhṛtasvarṇātapatras tu vījyamānas tu cāmaraiḥ // RKS_55.20 //

yojanānāṃ sahasreṇa hariścandro 'py adhaḥ sthitaḥ /
tad dṛṣṭvā tādṛśaṃ karma śaśāṅkasya viśāmpateḥ // RKS_55.21 //

sa vinindya kurukṣetraṃ vismayāviṣṭacetanaḥ /
mahānadyāṃ śaśāṅkena rāhusomasamāgame // RKS_55.22 //

dattaṃ dānaṃ na sāmānyaṃ bhaved iti samāsataḥ /
viṣaṇṇavadano bhūtvā hariścandro nṛpottamaḥ // RKS_55.23 //

brahmalokaṃ gataḥ kṣipraṃ yatra lokeśvaraḥ prabhuḥ /
abhivādya yathā nyāyaṃ papraccha sa pitāmaham // RKS_55.24 //

dānena nirjitā devāḥ śaśāṅkena mahātmanā /
kiṃ ca puṇyamidaṃ brahman kurukṣetrād viśiṣyate // RKS_55.25 //

amareśvaratīrthaṃ tu nāma revāsamudbhavam /
kenāpi na samaṃ bhūtam uparyupari dīpyate // RKS_55.26 //

iti śrutvā vacas tasya hariścandrasya dhīmataḥ /
uvāca vacanaṃ brahmā hariścandraṃ nṛpottamam // RKS_55.27 //

viṣādaṃ tyaja rājendra gahanā karmaṇāṃ gatiḥ /
śaśāṅkasadṛśo rājā na dṛṣṭo na śruto mayā // RKS_55.28 //

evaṃ vaktuṃ na yogyo 'haṃ na devāpi savāsavāḥ /
anekāni sahasrāṇi purā vai cakravartinā // RKS_55.29 //

iṣṭāni ca vidhānena parvate 'marakaṇṭake /
rāhusūryasamāyoge tīrthalakṣāṇi bhārata // RKS_55.30 //

sarasvatīṃ kurukṣetraṃ puṣkaraṃ naimiṣaṃ tathā /
tīrthāny etāni cānyāni snānaṃ kartuṃ samāyayuḥ // RKS_55.31 //

mekalāyāṃ hariścandra koṭitīrthe narādhipa /
tīrthānāṃ tyaja rājendra sāmyaṃ mekalayā saha // RKS_55.32 //

vārāṇasyā kurukṣetraṃ tolitaṃ ca mayā purā /
tīrthāni na samaṃ yānti tīrthasyāsya prabhāvataḥ // RKS_55.33 //

khyātamātraṃ kurukṣetraṃ lokayātrāpravartakam /
purāṇaṃ na śrutaṃ yais tu mithyājñānasamanvitaiḥ // RKS_55.34 //

sevyatāṃ kalpagā devī yadīcchet paramaṃ padam /
namaskṛtya vidhātāram ayodhyādhipatis tadā // RKS_55.35 //

mudā paramayā yuktaḥ sa yayāv amareśvaram /
etat sarvaṃ samākhyātaṃ yathāvat tava suvrata // RKS_55.36 //

yaḥ śṛṇoti naro rājan gosahasraphalaṃ labhet // RKS_55.37 //

iti śrīskandapurāṇe revākhaṇḍe godānamahimānuvarṇano nāma pañcapañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 56

mārkaṇḍeya uvāca:
māhiṣmatyāḥ paścime vai tīrthaṃ pāpaharaṃ param /
aśokavanikā nāma sarvaśokavināśanam // RKS_56.1 //

snātvā tatrārcayed gaurīṃ yathā vibhavavistaraiḥ /
mātaṅgasyāśrama tadvat siddhagandharvasevitam // RKS_56.2 //

śuklakṛṣṇātṛtīyāyāṃ gandhadhūpavilepanaiḥ /
upahārair anekaiś ca dīpamālāprabodhanaiḥ // RKS_56.3 //

tatra yā pūjayen nārī gaurīṃ bhaktisamanvitā /
rūpasaubhāgyasampannaṃ labhate satpatiṃ tu sā // RKS_56.4 //

kārttikyāṃ tu gataprāṇā modamānā tu saṃyatā /
asya tīrthasya māhātmyāt prāptā māheśvaraṃ puram // RKS_56.5 //

mātaṅgo nāma devarṣiḥ purākalpe yudhiṣṭhira /
narmadātīramāśritya tapas tepe suduṣkaram // RKS_56.6 //

purā janmaniṣādaḥ sa jātiṃ smarati pūrvikām /
aghamarṣaṇadeśasthaḥ sarvadharma bubodha ca // RKS_56.7 //

maharṣīṇāṃ prasaṅgena narmadādarśanena ca /
pāpabuddhiṃ parityajya dharmabuddhiṃ cakāra saḥ // RKS_56.8 //

nirviṇṇo 'haṃ ca bhikṣuś cādhunā śvapacayoniṣu /
evam uktvā tato rājann aśokavanikāṃ gataḥ // RKS_56.9 //

jaṭāvalkaladhārī ca kandamūlaphalāśanaḥ /
divyaṃ varṣasahasraṃ tu śivārādhanatatparaḥ // RKS_56.10 //

śivadhyānaparaḥ so 'bhūd ugre tapasi saṃsthitaḥ /
divyaṃ varṣasahasraṃ hi tathā tasya tapasyataḥ // RKS_56.11 //

ekāśītisahasrāṇi jaṭāgrebhyo viniḥsmṛtāḥ /
svayaṃ patanti vividhā narmadātoyam adhyataḥ // RKS_56.12 //

tatkṣaṇād yakṣiṇīrūpā anantāś cāpramāṇikāḥ /
śyāmavarṇāḥ sutejaḥ kāḥ sarvābharaṇabhūṣitāḥ // RKS_56.13 //

yakṣalokaṃ vrajanty āśu tīrthasyāsya prabhāvataḥ /
mantrayantravihīno 'pi śivabhaktiparāyaṇaḥ // RKS_56.14 //

ṣaḍakṣaram imaṃ mantraṃ hṛdi cakre divāniśam /
oṃnamaḥ śivāya iti sarvamantrottamottamam // RKS_56.15 //

tasya bhaktiṃ parāṃ jñātvā devadeva umāpatiḥ /
pratyakṣarūpo bhagavān chūlapāṇiḥ samāgataḥ // RKS_56.16 //

uvāca vacanaṃ devo mātaṅgaṃ prati bhārata /
varaṃ vṛṇīṣva bhadraṃ te dhyānenānena suvrata // RKS_56.17 //

mātaṅga uvāca:
yadi tuṣṭo 'si deveśa varaṃ dātum ihecchasi /
mātaṅganāmnā vikhyātiṃ tīrtham etat prayātu vai // RKS_56.18 //

cāṇḍālāḥ śvapacāś caiva pāpayonigatā 'pi /
japādi rahitāś cāpi mucyante 'trāpi kilbiṣāt // RKS_56.19 //

mātaṅganāmaliṅgaṃ tu narmadātīram āśritam /
snātvā yo 'trārcayet tasya bhaved bandhavimokṣaṇam // RKS_56.20 //

idaṃ varam ahaṃ manye tvatprasādāt maheśvara /
tasya tad vacanaṃ śrutvā praty uvāca śivāpatiḥ // RKS_56.21 //

evam bhavatu tatsarvaṃ matprasādān na saṃśaya /
evam uktvā yayau deva kailāsaṃ parvatottamam // RKS_56.22 //

varaṃ samprāpya mātaṅga umāmāheśvaraṃ puram /
kāmikaṃ yānam ārūḍhaḥ sarvābharaṇabhūṣita // RKS_56.23 //

jagāmāśu ciraṃ bhoktuṃ bhogān snānaprabhāvataḥ /
yā caitramāse 'māvāsyā kṛṣṇapakṣe caturdaśī // RKS_56.24 //

tasyāṃ tatra hutaṃ dattam anantaphalam aśnute /
tilodakapradānena pāpayonigatā 'pi // RKS_56.25 //

saktvāḍhyaguḍapiṇḍena pitṝn modayate tu yaḥ /
pitarastasya tṛpyanti yāvadindrāś caturdaśa // RKS_56.26 //

tilataṇḍulamiśraṃ yaḥ kuryāl liṅgasya pūjanam /
so 'pi varṣasahasrāṇi śivaloke mahīyate // RKS_56.27 //

aśokavanikā nāma mātaṅgaṃ tīrtham ucyate /
revāyā uttare kūle kathitaṃ tava bhārata // RKS_56.28 //

athānyat kathayiṣyāmi yāmyabhāge vyavasthitam /
tīrthaṃ mṛgavanaṃ nāma sarvapāpapraṇāśanam // RKS_56.29 //

tatra snātvā 'rcayed viṣṇuṃ śaṅkhacakragadādharam /
ekādaśyāṃ mahārāja nirāhāro niśāṃ nayet // RKS_56.30 //

hariṃ mṛgavane tatra gandhapuṣpaiś ca pūjayet /
ekasmin bhojite vipre lakṣaṃ bhavatu bhojitam // RKS_56.31 //

tilodakapradānena pitṝṇāṃ vaiṣṇavaṃ padam /
tatraiva sanniviṣṭaṃ tu vārāhaṃ tīrthamuttamam // RKS_56.32 //

yatra vārāharūpeṇa dharā caiva samuddhṛtā /
viśvarūpaṃ tathā cānyaddhariṇāmitatejasā // RKS_56.33 //

pativratā ca nārī vai tathā māsopavāsinī /
tatra snātvā vidhānena lokaṃ prāpnoti vaiṣṇavam // RKS_56.34 //

iti śrīskandapurāṇe revākhaṇḍe mātaṅgāśramavarṇano nāma ṣaṭpañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 57

mārkaṇḍeya uvāca:
ākhyānaṃ kathayiṣyāmi khyātaṃ mṛgavanaṃ yathā /
vyādha kaścid durācāraḥ sarvabhūteṣu nirdayaḥ // RKS_57.1 //

pāśahasto dhanuṣpāṇir vicaran girikandare /
ājaghāna mṛgān sarvān kuṭumbārthe nṛpottama // RKS_57.2 //

jyeṣṭhe māsi tu saṃprāpte nidāghe jvalanaprabhe /
bhramati sma tṛṣārtaś ca vṛkṣamūle samāśritaḥ // RKS_57.3 //

rātrau svapiti niśceṣṭo duḥkhārtaś ca kṣudhānvitaḥ /
vanasaṃgharṣajo vahnir utthito girikandarāt // RKS_57.4 //

pradagdhaṃ ca vana tena mṛgavyāghrasamāvṛtam /
bhasmībhūtaṃ ca tatsarvaṃ reṇubhūtaṃ ca kṛtsnaśaḥ // RKS_57.5 //

meghāgamoktakāle tu pravāhe nārmade śubhe /
kanyārāśigate bhānau dvādaśyāṃ śravaṇena tu // RKS_57.6 //

narmadātoya saṃsargād yakṣā jātās tu pannagāḥ /
tatkṣaṇād divyadehās tu vaiṣṇavaṃ yānamāsthitāḥ // RKS_57.7 //

sa vyādhaś cābhavad rājā tīrthasyāsya prabhāvataḥ /
daśavarṣasahasrāṇi bhogān bhuṅkte manoharān // RKS_57.8 //

ye 'pi dagdhā mṛgās tatra te 'pi gandharvatāṃ gatāḥ /
vaiṣṇavenaiva yānena prāptās tu vaiṣṇavaṃ padam // RKS_57.9 //

avaśaḥ svavaśo vāpi yas tu prāṇān parityajet /
divyavarṣasahasraṃ tu viṣṇuloke sa modate // RKS_57.10 //

tilodakapradānena pitṝṇāṃ paramā gatiḥ /
manorathaṃ nāma tīrtham anyat paramasiddhidam // RKS_57.11 //

triṣu lokeṣu vikhyātaṃ revātīrasamudbhavam /
yaṃ yaṃ prārthayate kāmaṃ taṃ taṃ snātvāpi mānavaḥ // RKS_57.12 //

sarva ca samavāpnoti tīrthasyāsya prabhāvataḥ /
aṅgarāvartasaṃbhedo gosahasraphalapradaḥ // RKS_57.13 //

aṅgāreśvaradevaś ca tatra tiṣṭhati saṅgame /
snānamātro naras tatra gāṇapatyam avāpnuyāt // RKS_57.14 //

aṅgāraś ca caturthyāṃ ca yadā bhavati bhārata /
hiraṇyapuruṣaṃ kṛtvā raktavastreṇa veṣṭayet // RKS_57.15 //

ghṛtapūrṇaṃ tāmrapātraṃ guḍenāpi prapūritam /
tatsarvaṃ vidhivad dadyāc chrotriyāya viśeṣataḥ // RKS_57.16 //

dānatīrthaprabhāveṇa śakrārddhāsanabhāg bhavet /
yasmāt pāpāni duḥkhāni tīvrāṇy api bahūnyapi // RKS_57.17 //

tasmāt pāpaṃ na kartavyam ātmapīḍākaraṃ hi tat /
yasmin kāle ca deśe ca vayasā yādṛśena ca // RKS_57.18 //

kṛtaṃ śubhāśūbhaṃ karma tat tathā tena bhujyate /
tasmāt sadaiva dātavyam avicchinna tayārthine // RKS_57.19 //

vicchidyante 'nyathā bhogā grīṣme kusarito yathā /
saṃsevyate yathā devī saptakalpavahā śubhā // RKS_57.20 //

saṃsārasya samucchittyai jñānayogaṃ bravīmi te /
śivaprakāśakaṃ jñānaṃ yogas tatraiva cintitaḥ // RKS_57.21 //

durvijñeya gatir yogo narmadāśivasannidhau /
śivājñā vartate tatra snānapūjāvidhir yathā // RKS_57.22 //

sa siddhāntā 'virodhena pustakair na virodhayet /
dharmajñānāpavargārthaṃ sahitaṃ vindate naraḥ // RKS_57.23 //

pūrvottaravirodhena kutrārtho 'bhimato bhavet /
dṛṣṭvādyamūlatas tarkaṃ śrutyā saha vivarjayet // RKS_57.24 //

tasmād āgamayuktena sadātmārthavicāraṇam /
kartavyaṃ nānumānena kevalena vipaścitā // RKS_57.25 //

hīnottamādyasya phalaṃ bahudhā svaṃ ca tatsmṛtam /
tasmāt parīkṣāṃ kurvīta puṇyaṃ sādhu mahatphalam // RKS_57.26 //

pākhaṇḍino vikarmasthān vaiḍālavratikāṃ śaṭhān /
varjayed dūrato dhīmān haitukyān tīrthanindakān // RKS_57.27 //

digambarān śvetapaṭān ye cānye hetuvādinaḥ /
etaiḥ saha na saṃvādaṃ saṃsargaṃ na kathaṃcana // RKS_57.28 //

viparītaṃ kalau dharmaṃ nagnā muṇḍā malāśinaḥ /
tasmāt taṃ ca parityajya tretādharmaṃ samācaret // RKS_57.29 //

pramāṇaṃ sarvadharmeṣu brahmaviṣṇuśivoditam /
anyathā kurute yas tu narake patati dhruvam // RKS_57.30 //

sarveṣām eva śāstrāṇām evaṃ śāstraviniścayaḥ /
sevyatāṃ kalpagā devī śivapūjārataiḥ sadā // RKS_57.31 //

pitṝṇāṃ tarpaṇaṃ kuryād bhikṣāṃ dadyāc ca bhikṣave /
kāruṇyaṃ sarvabhūteṣu narmadākhyānacintanam // RKS_57.32 //

idaṃ jñānamaśeṣaṃ ca sarvakarmaviśodhanam /
ādimadhyāntarahitaḥ svabhāvavimalaḥ prabhuḥ // RKS_57.33 //

sarvajñaḥ paripūrṇaś ca śivo jñeyaḥ śivāgame /
sarvārthasādhakaṃ jñānaṃ tatpraṇītam asaṃśayam // RKS_57.34 //

yaḥ sarvajñaḥ susampūrṇaḥ svabhāvavimalaḥ śivaḥ /
sarvadoṣavinirmuktaḥ sa brūyāt katham anyathā // RKS_57.35 //

śivājñām antareṇāpi jagatsṛṣṭiḥ katham bhavet /
acaitanyāt pradhānena ajñatvāt puruṣasya ca // RKS_57.36 //

pradhānaṃ paramāṇvādi yāvat kiṃcid acetanam /
tanna kartṛ svayaṃ draṣṭṛ buddhimatkaraṇaṃ vinā // RKS_57.37 //

na yathā ghaṭam ānena mṛtpiṇḍaḥ svayam ṛcchati /
tathājñābuddhibhāvena na tiṣṭhet prakṛtiḥ svayam // RKS_57.38 //

dharmādharmopadeśo na dharmādharmavicāraṇam /
sarvajñena vinā jātu nādisarge prasiddhyati // RKS_57.39 //

yathānādi pravṛtto 'yaṃ ghoraḥ saṃsārasāgaraḥ /
śivo 'pi hi tathānādiḥ saṃsārān mocakaḥ smṛtaḥ // RKS_57.40 //

vyādhīnāṃ bhaiṣajaṃ yadvat pratipakṣaṃ svabhāvataḥ /
tadvatsaṃsāraghorāṇāṃ pratipakṣaḥ śivaḥ smṛtaḥ // RKS_57.41 //

vaidyaṃ vinā nirākrandāḥ kliśyante rogiṇo yathā /
śivena tu vinā sarvaṃ nirākrandaṃ jagat tathā // RKS_57.42 //

tasmād anādiḥ sarvajñaḥ paripūrṇaḥ paraḥ śivaḥ /
asti nātaḥ paritrātā pumān saṃsārasāgare // RKS_57.43 //

ye 'bhyasanti śivajñānaṃ hṛdaye śivabhāvitāḥ /
yadi vedāḥ pramāṇaṃ tu teṣāṃ jñānaṃ prajāyate // RKS_57.44 //

iyaṃ ca sarvabhūtānāṃ śaraṇaṃ bhuvi narmadā /
apāṃ rūpatayā devī lokānugrahakāriṇī // RKS_57.45 //

sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham /
bhagavaty uddharaty eṣāṃ patantaṃ narake dhruvam // RKS_57.46 //

evaṃjñātvā naraśreṣṭha śivam anvīkṣya kalpagām /
uccairgṛhāṇi divyāni dhanadhānyānvitāni ca // RKS_57.47 //

sarvopaskaradivyāni brāhmaṇebhyo nivedayet /
anāthāyātivṛddhāya vikalāya kuṭumbine // RKS_57.48 //

kāṣṭhamṛnmayagehaṃ ca yo dvijāya prayacchati /
evaṃ vidhān gṛhān ramyān sarvato 'marakaṇṭake // RKS_57.49 //

kārayed yaḥ pumān divyāṃs tasya puṇyaphalaṃ śṛṇu /
kiṃ tasya bahubhir dattair dānair bhavati bhārata // RKS_57.50 //

etad eva paraṃ dānaṃ sarvakāmārthasādhakam /
yaḥ śṛṇoti naro bhaktyā sarvapāpaiḥ pramucyate // RKS_57.51 //

iti śrīskandapurāṇe revākhaṇḍe narmadāmāhātmye saptapañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 58

yudhiṣṭhira uvāca:
śrutvaitat paramaṃ guhyaṃ gavāṃ devasam udbhavam /
brahmakūrcasya māhātmyaṃ śrotum icchāmi tattvataḥ // RKS_58.1 //

ākhyāhi bhagavan sarvaṃ golokaḥ kīdṛśaḥ smṛtaḥ /
prāpyate karmaṇā kena ke tasminn aniśaṃ sthitāḥ // RKS_58.2 //

mārkaṇḍeya uvāca:
śrūyatām abhidhāsyāmi namaskṛtya maheśvaram /
gomātṛlokaṃ paramaṃ sarvakām asamanvitam // RKS_58.3 //

yathāvat sarvalokānām uparyupari saṃsthitam /
pātālāni tataḥ sapta pātālaṃ ca tatas tathā // RKS_58.4 //

yāvat pramāṇaṃ paritaḥ paricchinnaṃ mahītalam /
tāvat pramāṇaṃ tasyāḥ samudrās tāni caiva tu // RKS_58.5 //

teṣāṃ pratyekam utsedhapramāṇaṃ parikīrtitam /
yojanānāṃ sahasrāṇi daśārdhāni tatas tataḥ // RKS_58.6 //

sahasrayojanotsedhas tasyābhyantaratas tathā /
vivarāṇāṃ samastānāṃ sahasrāṇi nava smṛtam // RKS_58.7 //

teṣāṃ ruciramāhātmyaṃ nāmatas tu mahītale /
divyadivyopasampannaḥ śrīmaccāmīkaradyutiḥ // RKS_58.8 //

nāgarājaḥ sadaivāste tasmin kṛtaniketanaḥ /
ananto 'nantadhāmā ca mukundo nṛpaśaivalaḥ // RKS_58.9 //

tato rasātalaṃ nāma śivasantoṣabhūmikam /
vāsuker nāgarājasya tatra cāru mahāpuram // RKS_58.10 //

pura ca suralomnas tu dānavādhipater mahat /
suparṇasya ca daityānām aśeṣāṇāṃ mahātmanām // RKS_58.11 //

tataḥ sutalanāmāsti śarkarāñcitabhūmikam /
nāgādīnāṃ svastikānāṃ tatraiva vasatiḥ sadā // RKS_58.12 //

dānavādhipatīnāṃ ca tatraiva nilayaḥ paraḥ /
vairocanahiraṇyākhyaprabhṛtīnāṃ mahātmanām // RKS_58.13 //

tataścātalam ityuktaṃ pātālānāṃ tasya tu vai /
teṣām ūrdhvavastusarveṣāṃ mṛnmayaṃ ca talaṃ kṣiteḥ // RKS_58.14 //

asurādhipates tāvat kālanemermahāpuram /
cārucāmīkarābhāsaṃ vainateyasya cāparam // RKS_58.15 //

tataś ca vitalaṃ nāma pātālaṃ raktabhūtalam /
tasmin mahāntako nāma dānavendrakṛtālayaḥ // RKS_58.16 //

tālako 'gnimukhas tasmin nalahrādaś ca dānavāḥ /
nivasanti kṛtāgārās tathā prahlādavarcasaḥ // RKS_58.17 //

pātālaṃ vitalaṃ nāma śuklaṃ kṣititalaṃ tataḥ /
kambalāśvatarau nāgau sahitau tatra tiṣṭhataḥ // RKS_58.18 //

mahājambhahayagrīvaprabhṛtīnāṃ mahātmanām /
vārāṇasyasurendrāṇāṃ nivāsas tatrakalpitaḥ // RKS_58.19 //

kṛṣṇaṃ kṣititalaṃ tasmāt pātālatalasaṃjñakam /
śaṅkukarṇamahānādanamucīnāṃ niketanam // RKS_58.20 //

pātālāt saptamād ūrdhvaṃ saptadvīpā mahī sthitā /
samudraiḥ saptabhir yuktā parvataiḥ samalaṃkṛtā // RKS_58.21 //

jambūdvīpaś ca tan madhye plakṣadvīpas tataḥ paraḥ // RKS_58.22 //

krauñcadvīpaś ca parataḥ śākadvīpaś ca tadbahiḥ /
parataḥ puṣkaradvīpaḥ saptamaḥ parikīrtitaḥ // RKS_58.23 //

kṣārodakaś cekṣurasaḥ surodaś ca ghṛtodadhiḥ /
dadhitoyaḥ kṣīrapūrṇaḥ svādūdaḥ saptamaḥ smṛtaḥ // RKS_58.24 //

saptadvīpasamudrāṇāṃ dviguṇadviguṇāntaraḥ /
pramāṇavistaro jñeyo niyutaḥ prathamaḥ smṛtaḥ // RKS_58.25 //

himavān hemakūṭaś ca niṣadhaś ceti dakṣiṇe /
nīlaś ca śvetaḥ śṛṅgaś ca meroruttarataḥ smṛtāḥ // RKS_58.26 //

merur asti sthito madhye jambūdvīpasya bhārata /
mālyavān pūrvato jñeyaḥ paścime gandhamādanaḥ // RKS_58.27 //

ete parvatarājāno jambūdvīpe nava smṛtāḥ /
plakṣadvīpādiṣu jñeyāḥ saptasaptaiva parvatāḥ // RKS_58.28 //

puṣkaradvīpamadhye tu parvato valayākṛtiḥ /
ekaḥ smṛtaḥ samantāc ca nāmato mānasaḥ smṛtaḥ // RKS_58.29 //

vindhyo nāma mahābhāgo jambūdvīpe vyavasthitaḥ /
yatraiṣā narmadādevī plavantī lokatāriṇī // RKS_58.30 //

vindhyasya cānujo bhrātā sahyo dakṣiṇataḥ smṛtaḥ /
urvī kūrmatalākārā kāñcanī parimaṇḍalā // RKS_58.31 //

aṇureva tathā sā tu nirdiṣṭātividaḥ kṣitiḥ /
tasyāḥ pramāṇaṃ nirdiṣṭaṃ daśayojanakoṭayaḥ // RKS_58.32 //

lokāloka iti khyātas tasyāḥ prānte samantataḥ /
sphīto hemamayaḥ śrīmān saralaḥ parimaṇḍalaḥ // RKS_58.33 //

yojanānāṃ sahasrāṇi cārdhamasya vyavasthitam /
tāvadeva ca vistīrṇaṃ tadardhe bhānurāhitaḥ // RKS_58.34 //

prakāśayati sa jyotiḥ parabhāge nihanyate /
lokāloka iti proktas tato 'sāvacalo mahān // RKS_58.35 //

lokālokāvasāno 'yaṃ bhūrlokaḥ parikīrtitaḥ /
gandharvayakṣarakṣobhiḥ piśācaiś ca niṣevitaḥ // RKS_58.36 //

mānuṣaiḥ paśubhiś caiva mṛgapakṣisarīsṛpaiḥ /
sthāvarairvividhākārair bhūtair etaiś ca ṣaḍvidhaiḥ // RKS_58.37 //

bhūrlokaś ca bhuvarloko yāvad ādityamaṇḍalam /
vasanti satataṃ rudrās satataṃ vaktrabhāskarāḥ // RKS_58.38 //

ādityamaṇḍalādūrdhvaṃ smṛtā svarlokasaṃsthitiḥ /
vimānakoṭayas tasminn aṣṭāviṃśatirāśayaḥ // RKS_58.39 //

meḍhībhūto vimānānāṃ sarveṣām upari dhruvaḥ /
niyutā anilaskandhāḥ saptāsminn antare sthitāḥ // RKS_58.40 //

pṛthivyāḥ prathamaḥ skandhaḥ sthitaś cāmeghamaṇḍalam /
āhavo nāma vai vāto vyūhānāṃ vyūhakṛt tathā // RKS_58.41 //

dvitīyaḥ pravaho nāma nibaddhaḥ sūryamaṇḍale /
tṛtīyaḥ saṃvaho māma suskandho 'sau pratiṣṭhitaḥ // RKS_58.42 //

caturthaḥ sodvahaḥ skandhaḥ sthito nakṣatramaṇḍale /
tato dvayor vinirdiṣṭā vimānodvahanakriyā // RKS_58.43 //

yojanānāṃ dhruvaḥ koṭir maharlokaḥ samucchritaḥ /
skandhaḥ parivaho nāma nibaddhaḥ saptamo dhruve // RKS_58.44 //

annādīni karoty eṣa parvaṇām upari sthitaḥ /
vinirvṛttaṃ vikārāṇām adhivāso mahātmanām // RKS_58.45 //

tatrādhikāridevānām aṣṭāviṃśati koṭayaḥ /
janāt svarlokam āgatya niyogāt padmajanmanaḥ // RKS_58.46 //

sthitā manvantaraṃ tatra svavyāpārāvasāyinaḥ /
āruhya ca maharlokam āgacchanti tataḥ punaḥ // RKS_58.47 //

brahmaṇo divasaikena devāḥ svarge caturdaśa /
krameṇa kṛtvā karmāṇi maharloke vasanti te // RKS_58.48 //

koṭidvayaṃ maharlokāj janalokaḥ samucchritaḥ /
sādhyānām asurās tatra vasanti sukhinaḥ sadā // RKS_58.49 //

yojanānāṃ catuḥkoṭyaḥ janād apy ucchritaṃ tapaḥ /
prajānāṃ patayas tatra sthitās tu brahmaṇaḥ sutāḥ // RKS_58.50 //

satyalokas tapolokāt koṭiṣaṭkaṃ samucchritam /
āste parivṛtas tatra devāsuragaṇair virāṭ // RKS_58.51 //

brahmalokād viṣṇuloko dviguṇena samucchritaḥ /
vistareṇa tadūrdhve ca divyalokaḥ samanvitaḥ // RKS_58.52 //

viṣṇulokāc ca parataḥ śrīmac chivapuraṃ mahat /
dvāviṃśat koṭivistīrṇaṃ tadūrdhve samupasthitam // RKS_58.53 //

sūryāyutapratīkāśaṃ sarvakāmasamanvitam /
anekāraṇyavinyāsaṃ svarganadyupaśobhitam // RKS_58.54 //

sarvaratnānvitair divyais taptajāmbūnadaprabhaiḥ /
sahasrakhaṇḍabhaumaiś ca sarvaśobhāsamanvitaiḥ // RKS_58.55 //

vimānaiḥ sarvato vyāptaṃ candrair ivanabhastalam /
apsarogaṇasaṃkīrṇaṃ sarvavidyādharānvitam // RKS_58.56 //

nṛtyagītaravopetair aprameyaguṇānvitaiḥ /
manojavair asaṃkhyātaiḥ parivārasamanvitaiḥ // RKS_58.57 //

kvacid dolāgṛhair ramyaiḥ kiṅkiṇīr avakānvitaiḥ /
udgatair ardhacandraiś ca ghaṇṭābharaṇabhūṣitaiḥ // RKS_58.58 //

maṇimuktāvitānaiś ca maṇiratnacayaiḥ śubhaiḥ /
sarvaratnārcitair dravyair muktādāmasuśobhanaiḥ // RKS_58.59 //

mahāsiṃhāsanair divyaiḥ sarvaratnavibhūṣitaiḥ /
kvacit puṇyagṛhair vyāptam asaṃkhyaguṇānvitaiḥ // RKS_58.60 //

sadā puṣpaphalair vṛkṣaiḥ kvacid vyāptaṃ manoramaiḥ /
puṣpodyānair mahāramyaiḥ śataśo 'tha sahasraśaḥ // RKS_58.61 //

saptakalpavahā puṇyā tatraivāste saridvarā /
tatkalāyāḥ sahasrāṃśo jambūdvīpe pradṛśyate // RKS_58.62 //

avatīrṇā mahīpṛṣṭhe lokānugrahakāmyayā /
sarvātmanā 'vatāraś ca gaṅgādisaritām iha // RKS_58.63 //

amṛtasyandinībhiś ca nadībhir upaśobhitam /
hemaratnāñcitā vāpyaḥ sopānaiḥ sphāṭikair yutāḥ // RKS_58.64 //

sitaraktāsitaiḥ pītaiḥ sarojairyāḥ sugandhibhiḥ /
pañcavarṇaiś ca gurubhiḥ śobhitāḥ kāñcanākulaiḥ // RKS_58.65 //

mahāvikāśi saṃsnigdhaiḥ śrīmadbhiḥ pañcahastakaiḥ /
daśa dvādaśahastaiś ca tathā viṃśatihastakaiḥ // RKS_58.66 //

nālair marakataprakhyair manoharadalānvitaiḥ /
pūrṇanīlotpalaiś cānyair dīrghikāś ca kvacit kvacit // RKS_58.67 //

siṃhavyāghramukhair divyair gajavājimṛgānanaiḥ /
gomukhaiś chāgavadanaiḥ kapipakṣimukhais tathā // RKS_58.68 //

ekavaktrair mahāvaktrair bahuvaktrair avaktrakaiḥ /
ekapādais tripādaiś ca bahupādair apādakaiḥ // RKS_58.69 //

vāmanair jaṭilair muṇḍair dīrghagrīvair mahodaraiḥ /
mahākāyair mahānāsair mahākarṇair akarṇakaiḥ // RKS_58.70 //

nānārūpākṛtidharair nānābharaṇabhūṣitaiḥ /
nānāveṣadharair divyaiḥ kāmarūpair mahābalaiḥ // RKS_58.71 //

nānāprabhāvasaṃyuktair nānāśāstraviśāradaiḥ /
asaṃkhyā jātayaś cānyā nivasanti tathā vidhāḥ // RKS_58.72 //

kubjāvāmanakādīrghā varadehā varānanāḥ /
muṇḍāś ca vikaṭā nīcā hrasvadīrghaś ca tādṛśāḥ // RKS_58.73 //

lambodarā hrasvabhujā vinatā hrasvajānukāḥ /
mṛgendravadanāś cānyā gajavājimukhās tathā // RKS_58.74 //

hrasvakuñcitakeśāś ca sundarapriyadarśanāḥ /
pañcāśatkoṭayas tatra śivasya paricārikāḥ // RKS_58.75 //

maṇimāṇikyageheṣu ramante tā bahiḥ kvacit /
tatra geheṣu yad dvārisahasraśatabhūmiṣu // RKS_58.76 //

vicitrabhūmayas tatra vajravaidūryabhūṣitāḥ /
iti sarvaguṇopetaiḥ strīsahasrair varānanaiḥ // RKS_58.77 //

asaṃkhyātaiḥ puraṃ vyāptam īśvarasya samantataḥ /
tan madhye sarvatobhadraṃ divyamāyatanaṃ mahat // RKS_58.78 //

śuddhasphaṭikasaṃkāśaṃ sthānam ādyam umāpateḥ /
tatrāste bhagavān somaḥ pūjyamāno gaṇeśvaraiḥ // RKS_58.79 //

siddhaiḥ svasthānasaṃprāptair brahmaviṣṇvādibhis tathā /
dharmas tatra sthitaḥ śrīmānīśvarāyatane 'nagha // RKS_58.80 //

yatra vīravṛṣaḥ tatra nityaṃ gomātaraḥ sthitāḥ /
tatra sā narmadādevī pūjyamānā surāsuraiḥ // RKS_58.81 //

tenodakena tṛpyanti govatsāḥ sarvadevatāḥ /
brahmāviṣṇuḥ sureśāna umayā sahito 'nagha // RKS_58.82 //

surāś ca ṛṣayo bhūtāḥ pitaro mātaras tathā /
sa lokaḥ śivaloko 'tra narmadāloka eva ca // RKS_58.83 //

ye guṇā rudralokasya golokasya tathaiva ca /
nandā bhadrā subhadrā ca suśīlā surabhis tathā // RKS_58.84 //

iti gomātaraḥ pañca śivalokavinirgatāḥ /
ṣaṣṭhī tu narmadādevī lokānugrahakāmyayā // RKS_58.85 //

etāḥ sarvā jagatsarvaṃ sarvalokasya mātaraḥ /
tarpayanti mahārāja nityam atrātmikair guṇaiḥ // RKS_58.86 //

kāraṇāc ca śivasthānād īśvarecchāvaśā 'nugā /
oṃkārāt sarvalokānām imaṃ lokaṃ samāśritāḥ // RKS_58.87 //

tṛṇāni khādanti caranty araṇye pibanti toyāni sunirmalāni /
dugdhaṃ prayacchanti punanti dehaṃ gāvo yato jīvati jīvalokaḥ // RKS_58.88 //

kutas teṣāṃ hi pāpāni yeṣāṃ gṛhamalaṃkṛtam /
satataṃ bālavatsābhir gobhiḥ strībhiriva svayam // RKS_58.89 //

ye smaranti sadoṃkāraṃ narmadāṃ ca śivātmanā /
na teṣāṃ punarāvṛttirghore saṃsārasāgare // RKS_58.90 //

ye kurvanti parāṃ bhaktiṃ tṛṇatoyapradānataḥ /
prasādāt tu gavāṃ tāsāṃ śivalokaṃ vrajanti te // RKS_58.91 //

etāḥ sadānukūlena mātaraḥ sarvakāmadāḥ /
ye rakṣanti śubhā gāś ca śivalokaṃ vrajanti te // RKS_58.92 //

ye 'rcayanti śivaṃ bhaktyā sadvidhānaiḥ samāhitāḥ /
te vindanti mahābhogān puraṃ yānti śivasya vai // RKS_58.93 //

ye śivāśrayatīrthāni śraddhayā yānti mānavāḥ /
kalpagāṃ ca viśeṣeṇa śailaṃ cāmarakaṇṭakam // RKS_58.94 //

te krīḍanti mahābhogair brahmaviṣṇuśivālaye /
payo 'mṛtaṃ ghṛtaṃ kṣīraṃ madhudadhyādikaṃ tu yat // RKS_58.95 //

na paśyati mahābhāga kalpagāyāṃ vimohitaḥ /
etatte kathitaṃ rājan revāvataraṇaṃ śubham // RKS_58.96 //

asyākhyānena bhagavān /# prīyatāṃ me śivaḥ svayam // RKS_58.97 //#

iti śrīskandapurāṇe revākhaṇḍe śivalokavarṇano nāmāṣṭapañcāśattamo 'dhyāyaḥ ||

RKS adhyāya 59

yudhiṣṭhira uvāca:
dānadharmavidhānaṃ ca śrotum icchāmi kalpaga /
daridrā bhikṣavo vāpi kathaṃ yānti śivālayam // RKS_59.1 //

vidhinā kena dānena mucyate duṣkṛtaṃ tathā /
lokānāṃ ca hitārthāya kathayasva mahāmune // RKS_59.2 //

mārkaṇḍeya uvāca:
śṛṇu rājan yathā nyāyaṃ kathayāmi tavānagha /
puṣkaraṃ bilvapatraṃ ca kuśāstoyaṃ ca nārmadam // RKS_59.3 //

svayambhūr bhagavān āha sāmānyaṃ dharmakāraṇam /
śraddhāpūtāḥ sarvadharmāḥ purāṇaṃ śrutayas tathā // RKS_59.4 //

tasyopadeśadharmeṇa narā yānti triviṣṭapam /
yas tūlapūrṇavistīrṇaṃ raktavastraṃ sasūtrakam // RKS_59.5 //

vyāghracarmakṛtaṃ vāpi navavastrāvaguṇṭhitam /
kṛṣṇājinopavītaṃ ca puṇyadhūpādhivāsitam // RKS_59.6 //

śivadhyānābhiyuktāya śraddhayā vinivedayet /
tat tūlavastratantūnāṃ romasaṃkhyāsti yāvatī // RKS_59.7 //

tāvad varṣasahasrāṇi śivaloke mahīyate /
modate sarvalokeṣu bhuktvā bhogān anekaśaḥ // RKS_59.8 //

punaś ca kṣitimāsādya siṃhāsanapatir bhavet /
tṛṇavalkalaparṇāni śayyā prāvaraṇādikam // RKS_59.9 //

dattvā tadarthine bhūmau śivaloke mahīyate /
śivamuddiśya naivedyaṃ yo dadyāc chivadarśine // RKS_59.10 //

śākaṃ mūlaṃ phalaṃ vāpi tasya puṇyaphalaṃ śṛṇu /
yāvat syāt taṇḍulādīnāṃ saṃkhyāphaladaleṣu ca // RKS_59.11 //

tāvad varṣasahasrāṇi śivaloke mahīyate /
bhikṣāṃ savyañjanāṃ dattvā śivabhaktāya bhaktitaḥ // RKS_59.12 //

varṣalakṣaṃ mahābhāga śivaloke mahīyate /
dadhibhaktaṃ susampūrṇaṃ bhikṣāpātraṃ suśobhanam // RKS_59.13 //

dadyād yaḥ śivabhaktāya tasya puṇyaphalaṃ śṛṇu /
varṣakoṭisamaṃ divyaṃ mahābhogaiḥ samanvitam // RKS_59.14 //

sthitvā śivapure divye tasyānte ca mahīpatiḥ /
suśītalena toyena śivabhaktaṃ sitāyujā // RKS_59.15 //

tarpayitvā śambhuloke varṣalakṣaṃ ca modate /
kalaśaṃ śarkaropetaṃ vastrapūtāmbupūritam // RKS_59.16 //

dadyād yaḥ śivabhaktāya tasya puṇyaphalaṃ śṛṇu /
śuddhasphaṭikasaṃkāśaṃ vimānaṃ sarvakāmikam // RKS_59.17 //

saṃprāpya śivaloke tu varṣakoṭiṃ sa modate /
palāśaparṇaiḥ patrair vā yaḥ kuryāt puṭakāni tu // RKS_59.18 //

pradadyācchivayogibhyas tāmrapātraprado hi saḥ /
yas tāmrapātraṃ sukṛtaṃ pradadyāc chivayogine // RKS_59.19 //

koṭiṣaṭ kaṃ sa kalpānāṃ śivaloke mahīyate /
śūlaṃ vahati yaḥ pāṇau śaktiṃ pṛṣṭhe kamaṇḍalum // RKS_59.20 //

taṃ bhojayitvā yatnena śivalokam avāpnuyāt /
bhojayec ca yathā śaktyā yaḥ śivavratacāriṇam // RKS_59.21 //

bhogaiḥ sa krīḍati śreṣṭhaiḥ śivaloke vyavasthitaḥ /
yaḥ śivāśramadharmaṃ ca gṛhasthaṃ bhojayed budhaḥ // RKS_59.22 //

vipulaiḥ sa mahābhogaiḥ śivaloke mahīyate /
śivāśramavratasthaṃ yaḥ kandādyair bhojayet naraḥ // RKS_59.23 //

sa divyānāpnuyād bhogān īśvarasya pure sthitaḥ /
evaṃ pāśupataṃ bhaktaṃ bhojayitvā praṇamya ca // RKS_59.24 //

nānāvidhair mahābhogaiḥ śivaloke mahīyate /
mahāvratadharāyaiva bhikṣāṃ yaḥ pratipādayet // RKS_59.25 //

sa divyaiḥ śobhanair bhogaiḥ śivaloke mahīyate /
sayamaniyam ācāraṃ śivabhaktiparaṃ naram // RKS_59.26 //

bhojayitvā yathāśaktyā śivaloke mahīyate /
jñānayogabahiḥsthā ye lokasāmānyadharmiṇaḥ // RKS_59.27 //

pūjayanti śivaṃ bhaktyā śivalokaṃ vrajanti te /
anāśikenāpi karīṣavahṇinā payaḥ pradānena tapobhir ugraiḥ // RKS_59.28 //

prayānti yajñaiś ca na tāṃ gatiṃ narā /
nīco 'pi yāṃ yāti hi rudrabhaktaḥ // RKS_59.29 //

yathā revājalasparśāl labhante sadgatiṃ narāḥ /
na tathā yajñadānādyair upāyair bharatarṣabha // RKS_59.30 //

ity eṣa śivalokas tu prasaṅgāt samudāhṛtaḥ /
golokaḥ kalpagālokaḥ śivabhaktaiḥ samanvitaḥ // RKS_59.31 //

jñānayogena ye śāntā japanti paramaṃ śivam /
te sarvaduḥkhanirmuktā bhavanti sukhinaḥ sadā // RKS_59.32 //

śivalokaś ca vijñeyo maṇḍalāvaraṇātmakaḥ /
pañcabhūtānyahaṃkāraḥ sattvaṃ prakṛtiraṣṭamī // RKS_59.33 //

īdṛśānāṃ tu nāgānāṃ koṭyo jñeyāḥ sahasraśaḥ /
sarvāṅgatvāt pradhānasya tiryagūrdhvamadhaḥ sthitam // RKS_59.34 //

viṣṇulokāt paraṃ sthānaṃ kumārasya mahātmanaḥ /
svacchamauktikasaṃkāśaṃ paramā śrīsamanvitam // RKS_59.35 //

skandalokāt paraṃ sthānam umādevyāḥ prakīrtitam /
taptacāmīkaraprakhyam aśeṣaguṇasaṃyutam // RKS_59.36 //

umāsthānāt paraṃ caiva harasthānaṃ taduttamam /
sūryakoṭipratīkāśaṃ sarvakām asamanvitam // RKS_59.37 //

gaṇair adhyuṣitaṃ sarvair asaṃkhyair yogatatparaiḥ /
hiraṇyagarbhakūrmādyair vasurudradivākaraiḥ // RKS_59.38 //

stūyate bhagavān nityaṃ tasyānti pratikāṅkṣibhiḥ /
jñānadhyānaparaiḥ śāntair bhikṣāhārair jitendriyaiḥ // RKS_59.39 //

prāpyaṃ taiś ca paraṃ sthānaṃ sūryāyutasamaprabham /
tatsatkarmakarair nityaṃ brāhmaṇair dagdhakalmaṣaiḥ // RKS_59.40 //

vasanti yadṛtaṃ siddhāśayās tu kleśavarjitāḥ /
narmadā sevyamānāś ca labhante tatpadaṃ narāḥ // RKS_59.41 //

etat te kathitaṃ pārtha yathoddiṣṭaṃ tu śambhunā /
yan mayā kathitaṃ dānaṃ narmadātīram āśritam // RKS_59.42 //

gacchanti ye 'nyat tīrthaṃ tu sahasrāṃśo viśiṣyate /
sarvajñāḥ sarvagāḥ śuddhāḥ paripūrṇā bhavanti te // RKS_59.43 //

śuddhakarmakarā ye tu paramaiśvaryasaṃyutāḥ /
sadehāś ca videhāś ca bhavanti svecchayā punaḥ // RKS_59.44 //

iti nityaṃ viśuddhaṃ ca sthānam ādyam umāpateḥ /
divyaṃ śrīkaṇṭhanāthasya jagadbhartuḥ samaṃsthitam // RKS_59.45 //

sthānaṃ navakamity evaṃ nirgatā yatra kalpagā /
paramāṣṭaguṇaiśvaryanityam akṣayam avyayam // RKS_59.46 //

śaśvadgurupraṇītena dhyānayogena ye narāḥ /
dhyāyanti devatāṃ nityaṃ te siddhā yānti tatpadam // RKS_59.47 //

ye 'bhyasanti śivajñānaṃ narmadātīram āśritāḥ /
kāmatṛṣṇāvinirmuktās te 'pi yānti ca tatpuram // RKS_59.48 //

apy ekadivasaṃ yāvac chivadhyānaparāyaṇaḥ /
śivadharmaparas tasya dharmasyānto na vidyate // RKS_59.49 //

yogadharmasu sāratvādabhedyaṃ pāpamudgaraiḥ /
vajrataṇḍulavaj jñeyaṃ tasmāt tasya phalaṃ mahat // RKS_59.50 //

dehāntenaiva dharmeṇa sthānamādyaṃ śivālayam /
yatrāste vipulair bhogaiḥ krīḍan kalpāyutaṃ naraḥ // RKS_59.51 //

tataḥ kalpāyutasyānte sthānaṃ kaumāram āpnuyāt /
tatrārdhasammitaṃ kālaṃ sa krīḍan sasukhaṃ vaset // RKS_59.52 //

tadante viṣṇulokaṃ ca saṃprāpya vasate punaḥ /
brahmalokaṃ gataś cānte tatrāpi vasate naraḥ // RKS_59.53 //

brahmalokaparibhraṣṭo vasec chivapure sukham /
tat tasmād brahmaviṣṇvādyāṃl lokān prāpnoty anukramāt // RKS_59.54 //

ity evaṃ sarvalokeṣu ramitvā kramaśas tataḥ /
manuṣyalokam āsādya śivaṃ revāṃ samāśrayet // RKS_59.55 //

mayā te kathitā 'nyatra yāni dānāni bhārata /
tāni sarve praśaṃsanti parvate 'marakaṇṭake // RKS_59.56 //

iti śrīskandapurāṇe revākhaṇḍe narmadāmāhātmye śivamahimānuvarṇano nāmaikonaṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 60

mārkaṇḍeya uvāca:
vaiṣṇavaṃ dānadharmaṃ ca kathyamānaṃ nibodha me /
viṣṇuyogaṃ samabhyasya sarvakleśāpanuttaye // RKS_60.1 //

viṣṇuṃ sampūjya vidhinā ghṛtasnānādibhiḥ stavaiḥ /
dvādaśyāṃ viṣṇum uddiśya dadyād ekāṃ payasvinīm // RKS_60.2 //

narmadātīram āsādya tasya puṇyaphalaṃ śṛṇu /
pūjyate dharmarājena yathā viṣṇus tathaiva saḥ // RKS_60.3 //

śaivānāṃ vaiṣṇavānāṃ ca sahasram bhojayet tu yaḥ /
garbhiṇī dhenusaṃmiśraṃ vṛṣabhair daśabhiryutam // RKS_60.4 //

arcitaṃ gandhapuṣpādyair hemavastrair alaṃkṛtam /
pradakṣiṇam upākramya mantrarājaṃ ca bhaktitaḥ // RKS_60.5 //

oṃ namo bhagavate vāsudevayeti samuccaran /
vedavidbhiḥ samākīrṇaṃ viṣṇor ārādhanaiḥ śubhaiḥ // RKS_60.6 //

narmadātoyam āsādya dīpamālāṃ prabodhayet /
gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca // RKS_60.7 //

gāvo me hṛdaye vāpi gavāṃ madhye vasāmy aham /
imaṃ mantraṃ samutthāya japed āsāṃ puro gavām // RKS_60.8 //

gandhato yākṣatair miśrair gṛhītvā tāmrabhājanam /
śṛṅgapuccha jalasnātaḥ śuklavastrasamanvitaḥ // RKS_60.9 //

narmadāsnānapānena gavāṃ pucchāmbhasā tathā /
sarvakalmaṣanirmuktaḥ susiddhaḥ suciravrataḥ // RKS_60.10 //

snāpayitvā gatas tatra sa vipro narmadātaṭe /
paurṇamāsyāṃ pūrṇacandre rāhusomasamāgame // RKS_60.11 //

taireva sārddhaṃ viprendraiḥ saṃprapūjya hariṃ smaret /
bhṛtyaputrakalatrād yair yuktaḥ svajanabāndhavaiḥ // RKS_60.12 //

nivedayet tu kṛṣṇāya mantreṇa śraddhayānvitaḥ /
śrāddhe dāne ca home ca vivāhe maṅgale tathā // RKS_60.13 //

gomātaraḥ sthitā nityaṃ viṣṇuloke śivātmikāḥ /
śivāyaitā mayā dattā viṣṇave ca mahātmane // RKS_60.14 //

evaṃ viprāya yo dadyād yajñārthaṃ samalaṃkṛtāḥ /
evaṃ nivedya puruṣo gosahasraphalaṃ labhet // RKS_60.15 //

kulāni triṃśaduttārya narakād bhṛtyabāndhavān /
sthāpayed vaiṣṇave loke śivasya ca mahātmanaḥ // RKS_60.16 //

sarvajñaḥ paripūrṇaś ca viśuddhaḥ sarvagaḥ prabhuḥ /
saṃsārasāgarān mukto haritulyaḥ prajāyate // RKS_60.17 //

anenaiva vidhānena gṛhasthāḥ prāpnuyur divam /
vināpi jñānayogena gosahasrapradānataḥ // RKS_60.18 //

brāhmaṇaḥ kṣatriyo vāpi śūdro 'thāpi ca bhaktitaḥ /
narmadākapilāyoge yathā vibhavavistaraiḥ // RKS_60.19 //

brāhmaṇāya daridrāya dīkṣitāyopaśobhine /
candrasūryoparāge tu vyatīpāte ca saṃkrame // RKS_60.20 //

ṣaḍaśīti mukhe dadyād amāsomasamāgame /
kārttikyā vā yugādau vā puṇye vāhani bhārata // RKS_60.21 //

yaddhi gāyanti pitaro gāthām etāṃ narādhipa /
api syāt sa kule 'smākaṃ putraḥ paramadhārmikaḥ // RKS_60.22 //

narmadākapilāyoge koṭitīrthe ca muktide /
narakād uddhared asmān dattvā gā yas tu saṃyutāḥ // RKS_60.23 //

daśavarṣasahasrāṇi loke krīḍati vaiṣṇave /
tasmāt tvam api rājendra gosahasraprado bhava // RKS_60.24 //

devavad divi modante yena te pitaraḥ sadā /
kathayāmi tavāthāhamitihāsaṃ purātanam // RKS_60.25 //

yuvanāśvaḥ purā rājā cakravartī mahāyaśāḥ /
śakrāc chatagaṇaṃ puṇyaṃ prajāpālanatatparaḥ // RKS_60.26 //

ayodhyānagarī yasya brahmalokasamaprabhā /
tasyā kṛtayuge cādau sarvadharmaparāyaṇaḥ // RKS_60.27 //

bṛhaspatibrahmasamaṃ vaśiṣṭhaṃ svapurohitam /
abhivādya yathānyāyam uvāca munisattamam // RKS_60.28 //

kasmin sthāne yajed yajñaṃ tīrthe deśe surālaye /
vaśiṣṭhapramukhāḥ sarve munayaś cedam abruvan // RKS_60.29 //

pṛthivyāṃ naimiṣaṃ tīrthaṃ sarvatīrthamayaṃ śubham /
saphalo hayamedhas tu koṭikoṭigaṇottaraḥ // RKS_60.30 //

purāṇe kīrtitaṃ rājan matsyarūpeṇa viṣṇunā /
sūryeṇa kīrtitaṃ rājan manuputrāya cātmanaḥ // RKS_60.31 //

sarveṣāṃ tu purāṇānāṃ purāṇaṃ matsyakīrtitam /
vedāścaiva purā naṣṭā matsyarūpeṇa coddhṛtāḥ // RKS_60.32 //

vedahīnāś ca vartante dvijā vai yajñakarmasu /
evaṃ vidhaṃ tu tat tīrthaṃ yuvanāśva tavoditam // RKS_60.33 //

evaṃ śrutvā tato vākyaṃ vaśiṣṭhasya purodhasaḥ /
ādideśa tato 'mātyān dharmiṣṭhān satyavādinaḥ // RKS_60.34 //

yajñopaskaram ādāya samāgacchata satvaram /
ghoṣaṇā kriyatāṃ rāṣṭre daṇḍahastaiś ca kiṅkaraiḥ // RKS_60.35 //

āhūtās tu tato devā nṛpater yajñakarmaṇi /
brahmā viṣṇuḥ sureśaś ca skando vaiśravaṇas tathā // RKS_60.36 //

śambhuś caiva viśeṣeṇa surāsuranamaskṛtaḥ /
dhenūnāṃ daśalakṣāṇi hemaratnānvitāni ca // RKS_60.37 //

lakṣamekaṃ hayānāṃ ca dantinām ayutatrayam /
maṇimāṇikyamuktāś ca hiraṇyaṃ cāpy anantakam // RKS_60.38 //

nānāvidhāni dravyāṇi bhakṣyabhojyamalaṃkṛtam /
yajñadravyaṃ ca yac cānyat tat sarvasahito nṛpaḥ // RKS_60.39 //

nānāsahasrayānais tu nānādeśagatair nṛpaiḥ /
nānāvādyasahasrais tu nānāgītair manoharaiḥ // RKS_60.40 //

vedaghoṣeṇa mahatā divaṃ bhūmiṃ vinādayan /
viveśa naimiṣaṃ tīrthaṃ yatra devo maheśvaraḥ // RKS_60.41 //

hariṃ sadyaḥ prabhuṃ dṛṣṭvā mucyate yatra kilbiṣāt /
svargasopānam etat tu pratyakṣaṃ devalokavat // RKS_60.42 //

tatra snātvā 'bhyarcya hariṃ haraṃ svargam avāpnuyāt /
kīrtanān naimiṣasyāsya naro dahati tatkṣaṇāt // RKS_60.43 //

anekabhāvikaṃ ghoraṃ tūlarāśim ivānalaḥ /
dīkṣitā brāhmaṇā devāḥ kutaścit tu samāgatāḥ // RKS_60.44 //

ārtānām ayutaṃ tebhyo dadau devāya cānagha /
sahasram ekaṃ nṛpatirbhūṣaṇānāṃ ca bhārata // RKS_60.45 //

oṃ namaḥ śaṅkarāyeti mādhavāyeti cottamaḥ /
jaladarbhau samādāya pātre rājā hiraṇmaye // RKS_60.46 //

evaṃ saṃkalpya rājendra yajñavāṭam akārayat /
daśayojanaparyantaṃ yajñayūpāś ca hemajān // RKS_60.47 //

tato nirvartito yajño vaśiṣṭhapramukhair dvijaiḥ /
muditā devatāḥ sarvā divyayānasamāśritāḥ // RKS_60.48 //

jayaśabdaṃ pracakrus tā rājā nānyo bhavatsamaḥ /
nānyo mama samaḥ kaścid ityahaṃkāravān nṛpaḥ // RKS_60.49 //

yāvad yānaṃ samāruhya sāntaḥpuraparicchadaḥ /
niḥsṛto naimiṣāraṇyāt tāvat paśyati vānaram // RKS_60.50 //

tiṣṭha tiṣṭhety uvācātha śṛṇu rājan vaco mama /
kiṃ te yajñavidhānena devatādānakarmaṇi // RKS_60.51 //

ahaṃkāravimūḍhātmā kartāham iti manyase /
purāmareśvare yajñe satyadharmasya bhūpateḥ // RKS_60.52 //

varjayitvā mukham me 'bhūt kaṇṭhādho hemavarṇakam /
ye gatāḥ śiśavas teṣāṃ sarvāṅgāś ca hiraṇmayāḥ // RKS_60.53 //

kapilā narmadāyoge yajñatoyapravāhataḥ /
snānāvagāhanāt pānāl loḍanāt kardame tathā // RKS_60.54 //

gandharvalokaṃ samprāpto bhūtagrāmaś caturvidhaḥ /
tvadīye lulitaṃ yajñe naimiṣāraṇyasambhave // RKS_60.55 //

paṅkena liptaṃ gātraṃ me kṣālitaṃ cāmbunā tathā /
na kiṃcit phalamāsīn me tava yajño nirarthakaḥ // RKS_60.56 //

gavāṃ tvayāyute dattaṃ dhanaṃ dhānyaṃ tathā bahu /
bhūbhujā satyadharmeṇa kiṃtu tāvan nirarthakam // RKS_60.57 //

dānena tapasā vāpi trayo lokāḥ samarjitāḥ /
sarveṣām eva tīrthānāṃ mātā vai mekalā smṛtā // RKS_60.58 //

etat te kathitaṃ rājan yathābhūd amareśvare /
svasti vo 'stu gamiṣyāmi tvaṃ vāyodhyā prati vraja // RKS_60.59 //

aham eva gamiṣyāmi narmadāṃ saptakalpagām /
śrutvā tvadīyaṃ yajñaṃ hi naimiṣāraṇyam āgataḥ // RKS_60.60 //

nirāśo 'haṃ gamiṣyāmi nābhūn me kāṃcanaṃ mukham /
vānarasya vacaḥ śrutvā yuvanāśvo 'bravīd vacaḥ // RKS_60.61 //

kastvaṃ vānararūpeṇa satyam etad bravīṣi me /

vānara uvāca: ahaṃ jābālinaḥ putraḥ kadambo nāma viśrutaḥ // RKS_60.62 //

tiryagyonau praviṣṭaś ca prākṛtaiḥ karmabhiḥ svakaiḥ /
bhrāntāni sarvatīrthāni veṣeṇānena suvrata // RKS_60.63 //

paritrāṇaṃ paraṃ nābhūt satyadharmamakhottame /
vapur hiraṇmayaṃ sarvaṃ mukhavarjaṃ mamābhavat // RKS_60.64 //

vānarasya vacaṃ śrutvā sannivṛtya nṛpottamaḥ /
ārādhya devadeveśaṃ naimiṣe yajñapūruṣam // RKS_60.65 //

uvāca vacanaṃ ślakṣṇaṃ praṇipatya prasādya ca /
madīyayajñe dānena tapasā niyamena ca // RKS_60.66 //

śamicchaṃ chrāvayāmāsa eko vānararūpadhṛk /
hiraṇmayaṃ mukhaṃ cāsya yathā syāt tvaṃ tathā kuru // RKS_60.67 //

uvāca vacanaṃ devo yuvanāśvaṃ mahīpatim /
pratyakṣaṃ naimiṣaṃ tīrthaṃ sūryakoṭisamaprabham // RKS_60.68 //

pṛthivyāṃ naimiṣaṃ tīrtham antarikṣe ca puṣkaram /
triṣu lokeṣu vikhyāto giriś cāmarakaṇṭakaḥ // RKS_60.69 //

na ca śrutaṃ tvayā tāta purāṇaṃ skandakīrtitam /
mātā sā yatra saritāṃ tīrthānāṃ ca saridvarā // RKS_60.70 //

nāmasaṃkīrtanādasyā mucyate bhavabandhanāt /
viṣādaṃ tyaja tīrthānāṃ pradhāno 'marakaṇṭakaḥ // RKS_60.71 //

satyadharmaḥ punas tatra kariṣyati makhottamam /
revākapilayor yoge mukhaṃ tatra hiraṇmayam // RKS_60.72 //

bhaviṣyati na sandehas tava vānarasattama /
naimiṣaṃ sa namaskṛtya ādidevaṃ haraṃ harim // RKS_60.73 //

sthānaṃ svaṃ ca jagāmātha mudā paramayā yutaḥ /
naimiṣasya vacaḥ śrutvā ayodhyādhipatis tathā // RKS_60.74 //

viveśa nagarīṃ puṇyāṃ yathā śakro 'marāvatīm /
vānaro 'pi gatas tatra satyadharmo yataḥ svayam // RKS_60.75 //

praṇamya satyadharmākhyam idaṃ vacanam abravīt /
revākapilayor yoge tvadīye ca mahāmakhe // RKS_60.76 //

avabhṛthasnānajanite kardame luṭhanān mama /
śarīraṃ kāñcanībhūtaṃ mukham evāvaśiṣyate // RKS_60.77 //

yajñamiṣṭvā punas tatra mukhaṃ me kāñcanaṃ kuru /
gandharvādhipatir bhūyo mukto vānarayonitaḥ // RKS_60.78 //

hemībhūtavapus tatra yadā vānarasattamaḥ /
devandundubhinādena nānālaṅkārabhūṣitaḥ // RKS_60.79 //

haṃsayuktena yānena vījyamāno 'psarogaṇaiḥ /
jagāma śāṅkaraṃ lokaṃ tīrthasyāsya prabhāvataḥ // RKS_60.80 //

tatra ye śvāpadās sarve te 'pi snātvā divaṅgatāḥ /
etat te kathitaṃ pārtha yathāvṛttaṃ purātanam // RKS_60.81 //

śravaṇāt kīrtanāc cāsya gosahasraphalaṃ labhet // RKS_60.82 //

iti śrīskandapurāṇe revākhaṇḍe narmadāmāhātmye ṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 61

yudhiṣṭhira uvāca:
śrutvā nānāvidhān dharmāstvatprasādān mahāmune /
nāhaṃ tṛptiṃ tu gacchāmi narmadākhyānakīrtanāt // RKS_61.1 //

mārkaṇḍeya uvāca:
gāvaḥ pavitramatulaṃ gāvaḥ sarvārthasādhakāḥ /
tasmāddhi gopradānena śivabhaktyā pramucyate // RKS_61.2 //

yasmin deśe bhaven nityaṃ śivabhaktisamanvitaḥ /
so 'pi deśo bhavet pūtaḥ kiṃ punaś ca sabāndhavaḥ // RKS_61.3 //

uktāni ṣaṭsahasrāṇi purāṇe mekalātaṭe /
ityāha jñānayogasya dharmayogasya tattvavit // RKS_61.4 //

dharmādharmagatīnāṃ ca svarūpam upavarṇitam /
tīrthākhyānasamāyuktaṃ narmadākhyānam uttamam // RKS_61.5 //

kīrtanāc chravaṇāt tasya mucyate bhavabandhanāt /
vidyāṃ siṃhāsane divye vastrapuṣpādhivāsitām // RKS_61.6 //

pūjayitvā haraṃ viṣṇuṃ śṛṇuyād vācayet tathā /
śrīmatsiṃhāsanaṃ vāpi kḷptaṃ haimaṃ suśobhanam // RKS_61.7 //

hemavastroparicchannaṃ nānāratnavibhūṣitam /
rājataṃ tāmrakaṃ kāṃsyaṃ brahmacārivinirmitam // RKS_61.8 //

tat tu tārasamudbhūtaṃ śṛṅgavad ratnabhūṣitam /
divyaṃ siṃhāsanaṃ vāpi pūjāṃ kṛtvā prayatnataḥ // RKS_61.9 //

gandhādhivasitakaraḥ śrīmadāsanasaṃsthitaḥ /
śambhvāyatanatīrtheṣu narendra bhavaneṣu ca // RKS_61.10 //

bodhayet paramaṃ dharmaṃ gṛhagrāmapureṣu ca /
narmadākīrtanācchrotā śivaloke mahīyate // RKS_61.11 //

idaṃ tīrtham idaṃ tīrthaṃ paryaṭan neti vai naraḥ /
narmadaiva paraṃ tīrtham ity āha bhagavān chivaḥ // RKS_61.12 //

asmiṃstīrthe naraśreṣṭha śrāddhaṃ kāryaṃ vidhānataḥ /
svāgatena yamaḥ prītaś cāsanena śatakratuḥ // RKS_61.13 //

pitaraḥ pādaśaucena atrādyena prajāpatiḥ /
viprapādodakaklinnā yāvat tiṣṭhati medinī // RKS_61.14 //

tāvat puṣkarapātreṣu pibanti pitaro jalam /
vidyāvate snātakāya bhikṣave śrotriyāya ca // RKS_61.15 //

tathā paramahaṃsāya viṣṇuvratadharāya ca /
sarvopaskaraṇaṃ dattvā śivaloke mahīyate // RKS_61.16 //

anāhitāgniṃ yo vipram āhitāgniṃ karoti ca /
brāhmaṇaḥ kṣatriyo vaiśyaḥ svavittenaiva kārayet // RKS_61.17 //

ardhārdhaṃ saphalaṃ tasya yāvaj jīvaṃ na saṃśayaḥ /
viṣṇuloke 'ntakāle ca bhogān bhuṅkte ca puṣkalān // RKS_61.18 //

svadravyeṇa ca yo yajñaṃ karoti vidhivad dvijaḥ /
narmadātīram āsādya brahmaloke sa modate // RKS_61.19 //

dhātrīṃ hiraṇmayīṃ kṛtvā brāhmaṇāya prakalpayet /
kalpagā tīram āśritya viṣṇuloke mahīyate // RKS_61.20 //

tilataṇḍulakarpūrasusambhojyavimiśritaiḥ /
kuṅkumair vastradhānyaiś ca nirmitaṃ śivasannidhau // RKS_61.21 //

parvakāle ca yo dadyāt parvate mekalātaṭe /
vaset viṣṇulokeṣu naraḥ svarge na saṃśayaḥ // RKS_61.22 //

pratyakṣadhenuṃ yo dadyāt hemaratnavibhūṣitām /
ghṛtadhenuṃ guḍadhenuṃ śarkarādhenum eva ca // RKS_61.23 //

revākapilayor yoge dattvaitān narasattamaḥ /
sarvapāpavinirmukto loke krīḍati vaiṣṇave // RKS_61.24 //

yadi tatra mahārāja bhikṣānnaṃ ca niveditam /
tasya saṃkhyā na vidyeta sa yāvat saṃgamo nṛpa // RKS_61.25 //

etat sarvaṃ yathānyāyaṃ kathitaṃ tava suvrata /
vaivasvate 'ntare 'thānyac chṛṇu tvaṃ nṛpasattama // RKS_61.26 //

vīraṇasya tu rājarṣer maitreyo 'bhūt purohitaḥ /
tena cāyatanaṃ viṣṇoḥ kāritaṃ narmadātaṭe // RKS_61.27 //

puryāś caivāmarāvatyā diśi yāmyāṃ vyavasthitam /
tadāyatanamāhātmyān narmadāyāḥ prabhāvataḥ // RKS_61.28 //

modate vaiṣṇave loke yugasyārddhaṃ dvijottamaḥ /
śṛṇu tvaṃ yāni tīrthāni revāyāḥ paścimottare // RKS_61.29 //

vanaṃ meghavanaṃ nāma yajñaparvatam āśritam /
rantidevaḥ purā tatra cakravartī yudhiṣṭhira // RKS_61.30 //

gavi nītaṃ kulaṃ yena sa devāsuramānuṣam /
pitaro mocitā yena gobhir vinihatāḥ purā // RKS_61.31 //

cāṇḍālaiś ca hatā ye ca prāpnuvanti parāṃ gatim /
cāṇḍālād udakāt sarpād vidyuto brāhmaṇād api // RKS_61.32 //

dantibhyaś ca paśubhyaś ca maraṇaṃ pāpaśālinām /
viṣṇor balipradānena kriyāṇāṃ karaṇena ca // RKS_61.33 //

tīrthapiṇḍapradānena te yānti paramāṃ gatim /
dadhīcir nāma rājarṣir avantyadhipatis tathā // RKS_61.34 //

sarvadharmabhṛtāṃ śreṣṭhaḥ śakratulyaparākramaḥ /
purā devāsure yuddhe daityair devā vinirjitāḥ // RKS_61.35 //

devānāṃ brāhmaṇānāṃ ca hantāro daityakaṇṭakāḥ /
naṣṭāḥ svapāpadoṣeṇa sabhṛtyakulabāndhavāḥ // RKS_61.36 //

devāḥ samuditāḥ sarve lokapālāḥ savāsavāḥ /
nirvighnaṃ pṛthivīṃ kṛtvā lokaṃ caiva carācaram // RKS_61.37 //

vindhyaṃ giriṃ gatās te tu yasmin vahati kalpagā /
samarthaṃ bhūpatiṃ jñātvā dadhīciṃ kurusattama // RKS_61.38 //

dattāny astrāṇi rakṣārthaṃ tasya rājñaḥ surottamaiḥ /
vajraṃ śaktiṃ tathā pāśaṃ daṇḍaṃ khaḍgaṃ dhvajaṃ gadām // RKS_61.39 //

triśūlaṃ ceti devānām āyudhāni pracakṣate /
tāni dattvā yathā nyāyaṃ nākapṛṣṭhaṃ mudā yayuḥ // RKS_61.40 //

purāṇamatamājñāya dadhīciḥ satyavikramaḥ /
śāpasyaiva bhayād bhīto namaskṛtya pragṛhya ca // RKS_61.41 //

prabhāvāt toyatāṃ nītvā śarīrāntar nyaveśayat /
tataḥ kālāntare prāpte dānavā baladarpitāḥ // RKS_61.42 //

jambhakumbhahayagrīvapramukhāḥ punarutthitāḥ /
dānavānāṃ balaṃ jñātvā trastā devāḥ savāsavāḥ // RKS_61.43 //

kāryakāle samutpanne saṃsmṛtyāstrāyudhāni ca /
nārada preṣayāmāsuḥ dadhīciṃ prati bhārata // RKS_61.44 //

avantīṃ sa purīṃ prāpya devarṣir nāradas tathā /
viveśa bhavanaṃ rājño maṇikāñcanavedikam // RKS_61.45 //

utthito nṛpaśārdūlo muniṃ dṛṣṭvā sutejasam /
pūjayitvā yathā nyāyaṃ hemakāsanasaṃsthitam // RKS_61.46 //

taṃ tu dṛṣṭvā sukhāsīnaṃ rājā vacanam abravīt /
kim arthaṃ mānuṣe loke devalokāt samāgataḥ // RKS_61.47 //

nārada uvāca:
yuddhaṃ mahat samutpannaṃ devānāṃ dānavaiḥ saha /
samarpaya tvaṃ śastrāṇi kṣīyante dānavā yathā // RKS_61.48 //

kuru kāryaṃ ca devānāṃ satyadharmavrate sthitaḥ /

dadhīcir uvāca: śṛṇu kāryaṃ ca devarṣe devānāṃ hitakāmyayā // RKS_61.49 //

acireṇaiva kālena kṣayaṃ yāsyanti dānavāḥ /
mayā tāny eva śastrāṇi rakṣaṇārthaṃ mahāmune // RKS_61.50 //

āpobhūtāni pītāni śarīre santi tāni vai /
upāyena hi gṛhṇantu dāsyāmy etāni vai punaḥ // RKS_61.51 //

ityuktvā ca nṛpaśreṣṭha ājuhāva ca gāḥ purā /
māṃsādibhakṣitaṃ gobhir asthivarjaṃ viśāmpate // RKS_61.52 //

astragrāmas tataḥ prāpto lokapālair yathā tathā /
gonardaṃ nāma nagaraṃ tat tu lokeṣu viśrutam // RKS_61.53 //

dānavā nihatā devaiḥ punaḥ sṛṣṭiḥ pravartitā /
acintayat tadā tatra rantidevo mahīpatiḥ // RKS_61.54 //

govidyutpaśucāṇḍālasarpairvinihatā narāḥ /
devalokaṃ na te yānti na teṣāmudakakriyā // RKS_61.55 //

śocayitvā ciraṃ kālaṃ sāntaḥpuraparigrahaḥ /
prakṣālya narmadātoye tadasthīni vyasarjayat // RKS_61.56 //

liṅgaṃ brahmeśvaraṃ tatra yajñaparvatasannidhau /
dharmasaṃśayam āpanno rantidevo mahīpatiḥ // RKS_61.57 //

papraccha muniśārdūlān vaśiṣṭhapramukhān dvijān /
triḥpradakṣiṇam āvṛtya yathā nyāyam idaṃ vacaḥ // RKS_61.58 //

ke deśāḥ parvatāḥ puṇyā nadyaḥ kāḥ kīrtitāḥ śubhāḥ /
narakasthān pitṝn yatra tadvadeyuḥ samuddharet // RKS_61.59 //

akṣayaṃ ca pitṛśrāddhaṃ pitṝṇām akṣayā gatiḥ /

ṛṣaya ūcuḥ: mārkaṇḍeyāśramaṃ gaccha asmābhiḥ saha bhūpate // RKS_61.60 //

so 'pi sarvaṃ vijānīyāt kalpagā tīramāśritaḥ /
tac chrutvā rantidevo 'pi munibhiḥ paribhāṣitaḥ // RKS_61.61 //

jagāma munibhiḥ sārddhaṃ kalpagātīravāsinam /
sa rājā brāhmaṇaiḥ sārddhaṃ praṇipatya tathā 'rcayat // RKS_61.62 //

samutthāyābravīd vākyam upaviṣṭaḥ kuśāsane /

mārkaṇḍeya uvāca: kān na mocayate ghorān pitṝn saṃsārasāgarāt // RKS_61.63 //

śṛṇvantu mama vākyāni munayo viditātmanaḥ /
sarvatīrthamayī revā sarvārthātmamayī śubhā // RKS_61.64 //

śivenaitat nigaditaṃ purāṇe skandakīrtite /
kubjārevāsamāyoge viśeṣāt surapūjite // RKS_61.65 //

tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ /
tatra śrāddhena yogena pitṝṇāṃ paramā gatiḥ // RKS_61.66 //

idaṃ te kathitaṃ rājan kubjārevāsamāgame /
arcayitvā maheśānaṃ tatra bilvāmrakāhvayam // RKS_61.67 //

sarvapāpavinirmukto gāṇapatyam avāpnuyāt /
sārdhakoṭis tu kanyānāṃ tatra siddhiṃ parāṃ gatāḥ // RKS_61.68 //

śaptāstāḥ pūrvamunibhiḥ kāmadoṣeṇa bhārata /
vidyādharāś ca yakṣāś ca gandharvāḥ kinnarās tathā // RKS_61.69 //

śaptāstenaiva doṣeṇa kuberapuravāsinaḥ /
sarve te siddhim āpannāḥ kubjārevāsamāgame // RKS_61.70 //

amāsomasamāyoge kārttikyāṃ caiva parvaṇi /
vārāṇasī prayāgaś ca puṣkaraṃ naimiṣaṃ tathā // RKS_61.71 //

ete snātuṃ samāyānti kubjārevāsamāgame /
śravaṇāt kīrtanād asya śivaloke mahīyate // RKS_61.72 //

iti śrīskandapurāṇe revākhaṇḍe rantidevopākhyānaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 62

rantideva uvāca:
yathā śaptās tu tāḥ kanyās tāsāṃ nāmāni kalpaga /
śrotum icchāmi tattvena keṣu sthāneṣu pūjitā // RKS_62.1 //

mārkaṇḍeya uvāca:
vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī /
prayāge lalitādevī kāmukā gandhamādane // RKS_62.2 //

mānase kumudā nāma viśvayonis tathāmbare /
gomante gomatī nāma mandare kāmacāriṇī // RKS_62.3 //

madotkaṭā caitrarathe tapantī hastināpure /
kānyakubje tathā gaurī prabhā kamalaparvate // RKS_62.4 //

ekāgre kīrtimatyākhyā viśvā viśveśvare tathā /
puṣkare puruhūteti kedāre mārgadāyinī // RKS_62.5 //

nandā himavataḥ pṛṣṭhe gokarṇe bhadrakārṇikā /
sthāneśvare bhavānīti bilvake bilvapatrikā // RKS_62.6 //

śrīśaile mādhavī nāma bhadrā bhadreśvare tathā /
jayā vārāhaśaile tu kamalā kamalālaye // RKS_62.7 //

rudrakoṭyāṃ tu rudrāṇī koṭiḥ kālañjare tathā /
mahāliṅge tu kapilā mākoṭe mukuṭeśvarī // RKS_62.8 //

śālagrāme mahādevī śivaliṅge jalapriyā /
māyāpuryāṃ kumārī tu santāne lalitā tathā // RKS_62.9 //

utpalākhye sahasrākṣī hiraṇyākṣe mahotpalā /
tīrthāyāṃ maṅgalā nāma vimalā puruṣottame // RKS_62.10 //

vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane /
nārāyaṇī supārśve ca trikūṭe bhadrasundarī // RKS_62.11 //

vipule vipulā nāma kalyāṇī pralayācale /
koṭīvikoṭi tīrthe tu yamunāyāṃ mṛgāvatī // RKS_62.12 //

karavīre mahālakṣmīr umādevī vināyake /
ārogyā vaidyanāthe tu mahākāle maheśvarī // RKS_62.13 //

abhayā kṛṣṇatīrthe tu amṛtā vindhyakandare /
māṇḍavye māṇḍukā nāma svāhā māheśvare pure // RKS_62.14 //

chāgalambā pracaṇḍe ca caṇḍikā 'marakaṇṭake /
someśvare varāhī tu prabhāse puṣkarāvatī // RKS_62.15 //

devamātā sarasvatyāṃ pārā pārāvate tathā /
mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī // RKS_62.16 //

saṃhitā kṛtaśauce tu kārttikeye tu śāṅkarī /
utpalā varṣake lolā subhadrā śoṇasaṅgame // RKS_62.17 //

mālāsiddhatale lakṣmīranantā bhāratāśrame /
jālandhare siddhamukhī tārā kiṣkindhaparvate // RKS_62.18 //

devadāruvane puṣṭir medhā kaśmīramaṇḍale /
bhīmādevī himādrau tu tuṣṭir vastreśvare tathā // RKS_62.19 //

kapālamocane siddhir mātā kāyāvarohaṇe /
śaṅkhoddhāre dhṛtir nāma dhvaniḥ piṇḍārake tathā // RKS_62.20 //

kalā tu candrabhāgāyām akṣode śivadhāriṇī /
vaijayanty amṛtā nāma badaryām oṣadhī tathā // RKS_62.21 //

oṣadhī cottarakurau kuśadvīpe kuśodakā /
manmathā himakūṭe tu pramate satyavādinī // RKS_62.22 //

aśvatthe vandinī nāma nidhirvaiśravaṇe tathā /
gāyatrī vedavadane pārvatī śivasannidhau // RKS_62.23 //

devaloke tathendrāṇī brahmaṇāsye sarasvatī /
sūryabimbe prabhā nāma mātṛkā vaiṣṇavī tathā // RKS_62.24 //

arundhatī satīnāṃ ca apsarassu tilottamā /
citirbrahmakalā nāma śaktiḥ sarvaśarīriṇām // RKS_62.25 //

etad uddeśataḥ proktaṃ nāmāṣṭaśatam uttamam /
aṣṭottaraṃ tu tīrthānāṃ śatam ekaṃ hy udāhṛtam // RKS_62.26 //

yaḥ paṭhet prātarutthāya sa yāti paramāṃ gatim /
eṣu tīrtheṣu ye snātvā etāḥ paśyānti mānavāḥ // RKS_62.27 //

sarvapāpavinirmuktās te yānti paramāṃ gatim /
yaḥ karoti tanutyāgam umāsthāneṣu mānavaḥ // RKS_62.28 //

sa bhittvā brahmasadanaṃ padamāpnoti śāṅkaram /
nāmāṣṭakaśataṃ yas tu śrāvayec chivasannidhau // RKS_62.29 //

tṛtīyāyāṃ tathāṣṭamyāṃ bahuputro bhaven naraḥ /
godāne śrāddhakāle ca vivāhe maṅgale tathā // RKS_62.30 //

devārcanavidhau vāpi paṭhan brahmatvam āpnuyāt /
śrutvaitat stotramatulaṃ namaskṛtya ca parvatam // RKS_62.31 //

rājā svapitṛmokṣāya yajñārthaṃ prāha kalpagam /
kasmiṃs tīrthe bhaved yajñaḥ pitṝṇāṃ mokṣadāyakaḥ // RKS_62.32 //

iti śrīskandapurāṇe revākhaṇḍe mātṛstutirnāma dviṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 63

mārkaṇḍeya uvāca:
revātaṭe mahāpuṇye pitṝṇāṃ mokṣaṇaṃ prati /
kuru yajñaṃ mahābhāga mucyante pitaro yathā // RKS_63.1 //

iti śrutvā mahārāja namaskṛtya ca kalpagām /
vaśiṣṭhapramukhaiḥ sārddhaṃ jagāma svapuraṃ nṛpaḥ // RKS_63.2 //

sa vatsānāṃ ca lakṣaikamaprasūtāyutaṃ tathā /
viṃśatiḥ śyāmakarṇānāṃ hayānāṃ ca daśāyutam // RKS_63.3 //

maṇimāṇikyamuktādi bhūṣitoccaiḥ śravastviṣām /
ayutaṃ ca karīndrāṇāṃ ghaṇṭābharaṇaśobhinām // RKS_63.4 //

maṇimāṇikyaratnānāṃ saṃkhyāṃ kartuṃ na śakyate /
nānādeśanṛpaiḥ sārddhaṃ brāhmaṇair vedapāragaiḥ // RKS_63.5 //

veṇuvīṇāninādena brahmaghoṣaraveṇa ca /
āpūrayan diśaḥ sarvā divaṃ bhūmiṃ ca saṃspṛśan // RKS_63.6 //

harṣeṇa mahatā yukto yajñasambhārasaṃvṛtaḥ /
rantidevo mahīpālaḥ kalpagātīram āśritaḥ // RKS_63.7 //

anekabhakṣabhojyānāṃ tatra saṃkhyā na vidyate /
aṣṭayojanaparyantaṃ yajñayūpāś ca maṇḍapāḥ // RKS_63.8 //

hemaratnamayāḥ stambhā maṇimauktikabhūṣitāḥ /
hiraṇmayāni kuṇḍāni vedikāś ca sahasraśaḥ // RKS_63.9 //

sruvaś ca yajñapātrāṇi sarvaṃ svarṇam ayaṃ tathā /
samāhūtās tato devā brahmaviṣṇumaheśvarāḥ // RKS_63.10 //

candrādityau grahaiḥ sārddhaṃ nakṣatradhruvamaṇḍalam /
siddhā vidyādharā yakṣāḥ surāsuramahoragāḥ // RKS_63.11 //

devarājaś ca devāś ca bṛhaspatipurogamāḥ /
tato yajñaḥ samārabdho brāhmaṇair vedapāragaiḥ // RKS_63.12 //

homena tarpitā devāḥ sarvalokanivāsinaḥ /
nirdhūmaś ca jvalad vahṇiḥ saptajihvāsamanvitaḥ // RKS_63.13 //

pratyakṣo havyavāhaś ca svayaṃ yajñe narādhipa /
tato nivartito yajño brāhmaṇair āptadakṣiṇaiḥ // RKS_63.14 //

ghoṣaṇā bhrāmitā rāṣṭre pratīhāraiḥ sahasraśaḥ /
yo yaṃ kāmayate kāmaṃ so 'tra taṃ tvetyasaṃśayaḥ // RKS_63.15 //

āhūtāḥ pūrvajās tatra mātṛkāḥ paitṛkās tathā /
apamṛtyuvaśaṃ prāptās tiryagyonigatāś ca ye // RKS_63.16 //

te sarve śubhayonitvam āpannā yajñayogataḥ /
arcitā narmadādevīṃ pratyakṣā rūpadhāriṇī // RKS_63.17 //

arcito bhagavāṃs tatra pārvatyā sahito haraḥ /
śrīpatiś ca śriyā sārddhaṃ śaṅkhacakragadādharaḥ // RKS_63.18 //

śakrādayas tathā devāḥ sapatnīkā alaṃkṛtāḥ /
gāścāśvāṃś ca karīndrāṃś ca brāhmaṇebhyo nyavedayat // RKS_63.19 //

yac cānyad vidyate kiṃcid dhanaṃ dhānyaṃ payo dadhi /
agniśaucāni vastrāṇi sarvaṃ tebhyo nyavedayat // RKS_63.20 //

yugapat pūjitā devā brahmaviṣṇumaheśvarāḥ /
arcitā narmadādevī śailamūle vyavasthitā // RKS_63.21 //

pravāho nirgato yatra kubjārevāsamāgame /
pitaras tarpitā devāḥ prāptāś ca paramāṃ gatim // RKS_63.22 //

divyayānasamārūḍho dadhīciś ca nṛpottamaḥ /
śatamaṣṭottaraṃ pūrvaṃ paścimaṃ tad anantaram // RKS_63.23 //

devayānapathe santaḥ śataśo 'tha nṛpottama /
ūcuś ca devās te sarve brahmādyā rantidevakam // RKS_63.24 //

vṛṇīṣva bhadraṃ te prītāḥ satyenānena bhūmipa /
prāpto 'si paramaṃ lokaṃ pitṛbhir mātṛbhiḥ saha // RKS_63.25 //

rantidevo 'bravīd vākyaṃ yūyaṃ me varadā yadi /
kalaśaḥ sthāpito yatra brāhmaṇair vedapāragaiḥ // RKS_63.26 //

caturvedadharairbhaktaiḥ pañcabrahmatanuḥ svayam /
śivaliṅgaṃ bhavet tatra jvālāmālāsamaprabham // RKS_63.27 //

yajñaparvatam āsādya pravāho yajñanirgataḥ /
snāne vinirgatā kubjā caruke carukā tathā // RKS_63.28 //

carmilā cāṅghrimūle tu śilpe śilpā vinirgatā /
dhanado devatāś cānyāḥ sampūjya praṇipatya ca // RKS_63.29 //

kalpagāṃ ca namaskṛtya kāmikaṃ yānam āśritāḥ /
stotraṃ cakre mahābhāga liṅgarūpasya śūlinaḥ // RKS_63.30 //

lokanātho jagatsraṣṭā praṇipatya yathāvidhi /

brahmo vāca: nāsti rudrasamo devo nāsti rudrasamo guruḥ // RKS_63.31 //

nityadāmalakāyāya svaprabhāmalamūrtaye /
śivabhasmāṅgarāgāya deveśāya namo 'stu te // RKS_63.32 //

nīlakaṇṭhāya devāya sarvāyāmitamūrtaye /
bahurūpāya kāntāya śāśvatāya namo 'stu te // RKS_63.33 //

parāya parameśāya sarvajñāya namo 'stu te /
sarvapraṇatadehāya svayam apraṇatāya ca // RKS_63.34 //

pūjyānām api pūjyāya namastryakṣāya śūline /
brahmendraviṣṇuvedyāya utpattisthitihetave // RKS_63.35 //

devastuta namaste 'stu bhuktimuktipradāya ca /
vāmāya vāmarūpāya vāmomāropabhāsine // RKS_63.36 //

vāmakāntārdhavehāya īśānāya namo 'stu te /
śrutvā stotram idaṃ devo brahmaṇaḥ so 'mitadyutiḥ // RKS_63.37 //

vṛṇīṣva vāñchitaṃ yajñe varam ity āha śaṅkaraḥ /
dadāmi te na sandeho yas tvayā vara īpsitaḥ // RKS_63.38 //

uvāca vacanaṃ brahmā śaṅkaraṃ sarvagaṃ prabhum /
pañcavaktraṃ pañcaliṅgaṃ brahmapūjyaṃ prakīrtitam // RKS_63.39 //

bilvā niveditā yasminn āmrāś ca viniveditāḥ /
bilvāmrakannāma liṅgaṃ saṃsārārṇavatāraṇam // RKS_63.40 //

prasiddhiṃ paramāṃ yātu bhagavaṃs tvatprasādataḥ /
vāmanā mekalā yatra yatredaṃ liṅgam uttamam // RKS_63.41 //

tatra snātvā naravyāghra śivalokam avāpyate /
idaṃ varam ahaṃ manye lokānugrahakārakam // RKS_63.42 //

śaṅkaras tu tathety evaṃ prāha brahmāṇam avyayam /
evam uktvā maheśāno gaṇakoṭisamāvṛtaḥ // RKS_63.43 //

stūyamānaḥ suraiḥ sarvaiḥ jagāma bhavanaṃ svakam /
brahmādyā devatāś caiva gatāḥ svaṃ svaṃ niveśanam // RKS_63.44 //

rantidevaḥ pratuṣṭāva liṅgarūpadharaṃ śivam /
niśamya rantidevasya stotraṃ prāha maheśvaraḥ // RKS_63.45 //

varaṃ vṛṇīṣva bhadraṃ te stotreṇānena suvrataṃ /
rantidevo 'bravīd vākyaṃ yadi me varadaḥ śivaḥ // RKS_63.46 //

idaṃ tīrthaṃ na moktavyaṃ mahādeva sadā tvayā /
aghaughasamaplutā ye tu tiryagyonigatā narāḥ // RKS_63.47 //

asya tīrthasya māhātmyāt te yāntu paramāṃ gatim /
atra yad dīyate dānaṃ sarvaṃ bhavati cākṣayam // RKS_63.48 //

idaṃ varam ahaṃ manye yadi tuṣṭo 'si śaṅkara /

śaṅkara uvāca: amāsomasamāyoge kārttikyāṃ caiva parvaṇi // RKS_63.49 //

atra yad dīyate dānaṃ tad anantaṃ samaśnute /
etat te kathitaṃ rājaṃs tīrthaṃ pāpapraṇāśanam // RKS_63.50 //

viśvedevāḥ parāṃ siddhim asmiṃs tīrthe samāgatāḥ /
agastyaśaunakaś caiva parāśaro 'ghamarṣaṇaḥ // RKS_63.51 //

saṃsiddhiṃ paramāṃ prāptā nānā munigaṇās tathā /
atrāyutaṃ munīnāṃ ca tapasā divamāruhat // RKS_63.52 //

saṃkrame ca vyatīpāte grahaṇe candrasūryayoḥ /
amāsomasamāyoge ṣaḍaśītimukhe tathā // RKS_63.53 //

puṇyaṃ daśaguṇaṃ vṛddhiṃ satyam etac chivoditam /
sapādakoṭis tīrthānāṃ kubjārevāsamāgame // RKS_63.54 //

dakṣiṇottarabhāge tu krośamātraṃ pratiṣṭhitam /
avaśaḥ svavaśo vā 'pi prāṇān yas tu parityajet // RKS_63.55 //

rājā varṣasahasrāṇi vidyādharapure bhavet /
kṛmikīṭapataṅgādyās tīrthe 'smin prāṇamokṣaṇe // RKS_63.56 //

divyaṃ varṣasahasraṃ tu rājā vidyādhare pure /
bilvāmrakaṃ siddhaliṅgaṃ kāmabhogaphalapradam // RKS_63.57 //

kubjeśvaraṃ mahac cānyad brahmahatyāṃ vyapohati /
atrāntare mahārāja śivakṣetraṃ vidurbudhāḥ // RKS_63.58 //

revākubjāsamāyoge yavānāṃ saptatistathā /
amāsomasamāyoge snānāc chāntiḥ prakīrtitā // RKS_63.59 //

vārāṇasī kurukṣetraṃ prayāgo naimiṣaṃ tathā /
puṣkaraṃ ca gayā caiva kedāraṃ tīrtham uttamam // RKS_63.60 //

phalam eteṣu sāmānyam amāsomasamāgame /
akṣayaṃ ca phalaṃ proktaṃ kubjārevāsamāgame // RKS_63.61 //

tilodakapradānena mātṛkaṃ paitṛkaṃ sutaḥ /
narakād uddharet sarvān pūrvān api parān api // RKS_63.62 //

so 'pi rājā gṛhaṃ prāptaḥ sarvān uddhṛtya pūrvajān /
ayaṃ te kathito rājan kubjārevāsamāgamaḥ // RKS_63.63 //

rantidevo hariścandraḥ puruhūtaḥ purūravāḥ /
atreṣṭvā vividhair yajñair divyanti divi devavat // RKS_63.64 //

śravaṇāt kīrtanād asya tīrthasya narasattama /
sarvapāpaviśuddhātmā śivaloke mahīyate // RKS_63.65 //

iti śrīskandapurāṇe revākhaṇḍe kubjāmāhātmye triṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 64

mārkaṇḍeya uvāca:
athānyat kathayiṣyāmi tīrthaṃ tīrthavaraṃ śubham /
yāmyapradeśe revāyā āśramaḥ surapūjitaḥ // RKS_64.1 //

suvarṇadvīpapavikhyāto devadroṇīsamāvṛtaḥ /
hārīto gautamo viṣṇuḥ sāvarṇiḥ kauśikas tathā // RKS_64.2 //

ete cānye ca bahavo munayaḥ śaṃsitavratāḥ /
māsopavāsinaḥ kecid anye pakṣopavāsinaḥ // RKS_64.3 //

cāndrāyaṇaparāś cānye tathānye kṛcchracāriṇaḥ /
phalamūlāśinaḥ kecit tathānye vāyubhakṣakāḥ // RKS_64.4 //

kaṇadhūmaṃ pibanty anye jalāhārās tathā pare /
ekapādāḥ sthitāḥ kecid anye cārdhapadāḥ sthitāḥ // RKS_64.5 //

dantolūkhalinaḥ kecidanye sūryāvalokinaḥ /
brāhmaṇāś ca brahmavidaḥ śrutismṛtiviśāradāḥ // RKS_64.6 //

itihāsapurāṇāni mokṣopāyavicintakāḥ /
agnihotraparā nityaṃ japayajñakriyāparāḥ // RKS_64.7 //

vedadhvanitanirghoṣais tārayanti jagattrayam /
na tasmin saṃcaret pāpaṃ tamaḥ sūryodaye yathā // RKS_64.8 //

mekalādakṣiṇe tīre brahmaloka iva sthitaḥ /
āmrajambūkadambaiś ca kapitthair bilvadāḍimaiḥ // RKS_64.9 //

kadalībījapūrādyair jambīraiḥ panasais tathā /
nyagrodhabadarair mukhyair bahuvṛkṣavibhūṣitam // RKS_64.10 //

punnāgair nāgabakulair aśokais tilakais tathā /
mandāraiś campakaiś cāmrātakair nīlotpalotpalaiḥ // RKS_64.11 //

patrapuṣpaphalopetair vṛkṣaiḥ sarvair alaṃkṛtam /
nānāpakṣigaṇopetaṃ siddhagandharvasevitam // RKS_64.12 //

vyāharatyaṇḍajāḥ sarve mānuṣāṇāṃ girā nṛpa /
etad guṇasamāyuktaṃ suvarṇadvīpam uttamam // RKS_64.13 //

svāyambhuve 'ntare rājann ādikalpe kṛte yuge /
arcanād devadevasya suvarṇadvīpavāsinaḥ // RKS_64.14 //

apahāya tamaḥ kṛtsnaṃ loke krīḍanti śāṅkare /
pitṝṇām annadānena tilatoyapradānataḥ // RKS_64.15 //

malāpakarṣaṇaṃ kṛtvā vasanti brahmaṇaḥ pure /
puṇyāyāṃ bhūpakārtikyāṃ sarvatīrthaphalapradaḥ // RKS_64.16 //

naitat paśyanti manujāḥ kalau māyāvimohitāḥ /
kalpagā yāmyabhāge tu tīrthakoṭiranekadhā // RKS_64.17 //

prasiddhaṃ siddhamunibhir jñāyate kevalaṃ hi tat /
nāstikair bhinnamaryādaiḥ purāṇasmṛtinindakaiḥ // RKS_64.18 //

tailābhyaktair na vedoktakarai revātaṭe tathā /
kalimāyāvimūḍhaiś ca sthānaṃ tanna pradṛśyate // RKS_64.19 //

hiraṇyagarbhāsthāne tu yasmin vahati kalpagā /
yajñagarbheśvaraṃ nāma śivaliṅgaṃ prakīrtitam // RKS_64.20 //

pūjyate siddhagandharvaiḥ surāsuramahoragaiḥ /
yatra vaivasvato rājā sūryaputro mahāyaśāḥ // RKS_64.21 //

tasya tīrthasya māhātmyāc candrabimbānano 'bhavat /
caitrasyaiva tu māsasya śuklapakṣe narādhipa // RKS_64.22 //

caturdaśyāṃ paurṇamāsyāṃ yatra sannihito haraḥ /
tilodakapradānena piṇḍadānena bhārata // RKS_64.23 //

pitṝn samuddharet tatra narakād bhūridakṣiṇaḥ /
nivased vaiṣṇave loke yāvac candrārkadarśanam // RKS_64.24 //

tatra yaddīyate dānaṃ kurukṣetrasamaṃ hi tat /
prāṇatyāge kṛte tatra na paśyanti yamālayam // RKS_64.25 //

revāyā uttare kūle paryaṅko nāma parvataḥ /
sa ca vindhyasutaḥ śrīmān sarvadevamayaḥ śubhaḥ // RKS_64.26 //

tatra pāpaharo viṣṇuḥ svayaṃ tiṣṭhati keśavaḥ /
narapāpaharo yas tu narmadātaṭam āśritaḥ // RKS_64.27 //

tatra snātvā mahārāja gosahasraphalaṃ labhet /
tarpitāḥ pitaras tasya tṛptā yānti hareḥ puram // RKS_64.28 //

ekādaśīṃ dvādaśīṃ vā tatra yaḥ kurute naraḥ /
na tasya punarāvṛttir martyaloke durāsade // RKS_64.29 //

krośamātrapramāṇaṃ ca harikṣetraṃ prakīrtitam /
apamṛtyumṛtā ye ca te yānti paramāṃ gatim // RKS_64.30 //

iti śrīskandapurāṇe revākhaṇḍe viṣṇukīrtanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 65

mārkaṇḍeya uvāca:
narmadāyāmyabhāge tu tīrthaṃ pāpapraṇāśanam /
māṇḍavyasyāśramaṃ puṇyaṃ siddhagandharvasevitam // RKS_65.1 //

vibhāṇḍakaś ca gārgyaś ca ṛṣyaśṛṅgādayas tathā /
tasmin sahasrasaṃkhyātā munayaḥ śaṃsitavratāḥ // RKS_65.2 //

aśokavanikāṃ rājan chṛṇu sāmpratamuttamam /
tatra sannihito deva umayā sahito haraḥ // RKS_65.3 //

āviṣṭaś cāśrame tatra viśoko vimalaḥ śivaḥ /
viśokayā saricchreṣṭhā narmadā yatra saṅgatā // RKS_65.4 //

tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ /
aśokeśvaraliṅgam ca pratyakṣaṃ siddhiśaṅkaram // RKS_65.5 //

śāpabhraṣṭā dvijās tatra nāradena vimocitāḥ /
tasya tīrthasya māhātmyāt modante divi devatāḥ // RKS_65.6 //

nānāvṛkṣaphalaiḥ puṣpaiḥ sarvakāmasamanvitaiḥ /
nānā pakṣigaṇairjuṣṭaṃ nānāvṛkṣaniṣevitam // RKS_65.7 //

siddhavidyādharair yakṣair gandharvaiḥ kinnarais tathā /
veṇuvīṇāninādena śaṅkhavāditraniḥsvanaiḥ // RKS_65.8 //

śobhate sarvadā rājan narmadā vindhyasaṅgamaḥ /
aśokā devatā yatra brahmaśakrapurogamāḥ // RKS_65.9 //

viśvedevāśramaṃ taddhi sarvadevanamaskṛtam /
viśvāyāś ca tathā putrā viśvedevāḥ prakīrtitāḥ // RKS_65.10 //

aśokavanikāyāṃ ca janayāmāsa kaśyapaḥ /
vaivasvate 'ntare prāpte tretāyāṃ narasattama // RKS_65.11 //

pañcāyutāni tāni tīrthāni nivasanti śubhāni ca /
tatra siddhā ca sāvitrī devamātāditis tathā // RKS_65.12 //

devayānī tathendrāṇī rohiṇī saṃbharāyaṇī /
dākṣāyaṇī lokavandyā lopāmudrā mahāyaśā // RKS_65.13 //

ratnāvalī sūryabhāryā dhruvā tārā gaṇeśvarī /
aśokās tena vihitās tatrasthāḥ śatasaṃkhyakāḥ // RKS_65.14 //

asya tīrthasya māhātmyān mucyate kilbiṣān naraḥ /
śuklapakṣe caturdaśyām āśvine māsi bhārata // RKS_65.15 //

aputriṇī tathā bandhyā durbhagā bhartṛvarjitā /
pañcaratnaphalaiḥ snātā divyakumbhaiḥ samarcayet // RKS_65.16 //

sahasrajanma sā bhūyaḥ putriṇī subhagā bhavet /
aśokavanikā kṣetre tatra gauryā varaḥ kṛtaḥ // RKS_65.17 //

yasmin vahati sā devī narmadā saptakalpagā /
tatreṣṭaṃ dharmarājena varuṇena mahātmanā // RKS_65.18 //

nairṛtyena tathānyaiś ca lokapālair yathā vidhi /
pratyakṣo havyavāhaś ca lokapālānupāgataḥ // RKS_65.19 //

atrir marīciḥ kaśyapaś cakrus tatra makhottamam /
anyakṣetrāc chataguṇā tatra dānādikā kriyā // RKS_65.20 //

vārāṇasī kurukṣetraṃ gayā vai naimiṣaṃ tathā /
māyāpurī puṣkaraṃ ca prayāgaḥ śaśibhūṣaṇam // RKS_65.21 //

kāśyapī sarvatīrthāni yatra tiṣṭhati kalpagā /
aśokavanikāyās tu nānyat tīrthaṃ samaṃ viduḥ // RKS_65.22 //

iṣṭaṃ yatra purā rājan hayamedhaṃ makhottamam /
brahmaṇā mocitāḥ pūrvaṃ viprāḥ kauleyayonitaḥ // RKS_65.23 //

asya tīrthasya māhātmyāt pāṭalīputravāsinaḥ /

yudhiṣṭhira uvāca: hayamedhamakheneṣṭaṃ kathaṃ tāta svayambhuvā // RKS_65.24 //

kathaṃ ca mocitā viprāḥ pūrvaṃ kauleyayonitaḥ /
ko vā rājā purā brahman devarājasamo 'bhavat // RKS_65.25 //

etat sarvaṃ yathā nyāyaṃ śaṃsa me munisattama /

mārkaṇḍeya uvāca: śṛṇu rājan mahābhāga samākhyānaṃ purātanam // RKS_65.26 //

aśokavanikā tīrthaṃ kalpagā taṭamāśritam /
na jānanti mahāmūḍhā manujāḥ pāpamohitāḥ // RKS_65.27 //

guptād guptataraṃ tīrthaṃ sarvatīrthottamottamam /
viśokeśvaraliṅgaṃ tu tasmin paramasiddhidam // RKS_65.28 //

pūjyate siddhagandharvair na tat paśyanti mānuṣāḥ /
darśanāt sparśanāt tasya brahmahatyāṃ vyapohati // RKS_65.29 //

svāyambhuve 'ntare prāpte ādikalpe kṛte yuge /
raviś candro mahārāja cakravartī mahāyaśāḥ // RKS_65.30 //

somavaṃśe janiṃ prāptaḥ kāñcīpurapatis tathā /
śaśāsa pṛthivīṃ sarvāṃ yathā śakras triviṣṭapam // RKS_65.31 //

gatas tu pṛthivīpālo nānāvṛkṣasamākulam /
nānāpakṣigaṇairjuṣṭaṃ nānāmuniniṣevatam // RKS_65.32 //

yatrāgastyeśvaraṃ nāma śambhorāyatanaṃ śubham /
sevyate munibhiḥ sarvair agastyād yais tapodhanaiḥ // RKS_65.33 //

rāhusūryasamāyoge raviścandro nṛpottamaḥ /
saptakalpavahā yatra śailaścāmarakaṇṭakaḥ // RKS_65.34 //

hastyaśvarathapādātaiḥ sakośabalavāhanaiḥ /
tapasyantaṃ mahātmānaṃ munisaṅghaiḥ samāvṛtam // RKS_65.35 //

maitrāvaruṇikaṃ nāma jvalantamiti pāvakam /
teṣāṃ madhye samutthāya śāṇḍilyaś ca mahātapāḥ // RKS_65.36 //

urasā pṛthivīṃ gatvā so 'gastiṃ paripṛcchati /
raviścandro mahātejāḥ samāyātas tavāśramam // RKS_65.37 //

purohito 'ham asyāsmi jānīhi tvaṃ taponidhe /
tvat pādārcanam ākāṅkṣī manyase ced anugrahaḥ // RKS_65.38 //

agastya uvāca:
āgacchatu nṛpaśreṣṭhaḥ śīghraṃ siṃhāsane sthitaḥ /
āgatas tad anujñātaḥ pādau jagrāha tasya ca // RKS_65.39 //

arghapādyaiś ca sampūjya papraccha kuśalaṃ muniḥ /
kuśalaṃ te mahābhāga sāntaḥ puraparicchadaḥ // RKS_65.40 //

uvāca vacanaṃ rājā munīndraṃ prati bhārata /
adya me saphalaṃ janma rājyaṃ jīvanam eva ca // RKS_65.41 //

muktaś ca kilbiṣād asmāt tvātpādāmbujadarśanāt /
sarvatra kalpagā puṇyā sarvatīrthamayī śubhā // RKS_65.42 //

kasmin sthāne yaje yajñaṃ śaṃsa me munisattama /
yathā saṃsiddhyate yajñaḥ surāṇāṃ tṛptir akṣayā // RKS_65.43 //

etat sarvaṃ yathā nyāyaṃ trikālajña nivedaya /

agastya uvāca: śṛṇu rājan mahābhāga kathyamānaṃ nibodha ca // RKS_65.44 //

śivena kathitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca /
brahmaviṣṇvādidevānāmanyeṣāṃ ca divaukasām // RKS_65.45 //

mayā tatra śrutaṃ rājan mārkaṇḍena cirāyuṣā /
tatte 'haṃ kathayiṣyāmi mekalātīrthasambhavam // RKS_65.46 //

śṛṇudhvaṃ munayaḥ sarve yat praṣṭavyāvatāraṇam /
kasya śaktir mahārāja varjayitvā maheśvaram // RKS_65.47 //

pramāṇaṃ sarvatīrthānāṃ saṃkhyāṃ vā kartum āditaḥ /
uddeśamātravaktā 'haṃ mārkaṇḍasya mahāmuneḥ // RKS_65.48 //

etat te kathitaṃ rājan yathāvṛttaṃ purātanam // RKS_65.49 //

iti śrīskandapurāṇe revākhaṇḍe narmadāmāhātmye pañcaṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 66

mārkaṇḍeya uvāca:
evaṃ śrutaṃ purā rājñā raviścandreṇa dhīmatā /
uvāca vacanaṃ śrīmānagastyo munisattama // RKS_66.1 //

sarasvatī na gaṅgā ca yamunā vā na sāgarāḥ /
na caivānyāni tīrthāni prayāgapramukhāny api // RKS_66.2 //

ekaiva narmadā puṇyā saptakalpavahā śubhā /
lakṣayojanaparyantaṃ jambūdvīpaṃ prakīrtitam // RKS_66.3 //

narmadātoyapānena lokāloke carācare /
tapohīnā narāś caiva te 'pi yānti śivālayam // RKS_66.4 //

yo 'yaṃ kāmayate kāmaṃ sa taṃ prāpnoti puṣkalam /
sādhu sādhu mahābhāga pṛṣṭo 'haṃ yat tvayānagha // RKS_66.5 //

narmadā kathitā divyā hṛdyā kasya na rocate /
santi tīrthāni yāvanti dakṣiṇottarakūlayoḥ // RKS_66.6 //

tvatprītidāni tāvanti kathayāmi nṛpottama /
anyāni granthalakṣeṇa na ca kīrtayituṃ kṣamaḥ // RKS_66.7 //

trayo vedāstrayo lokās tisraḥ sandhyāstrayo 'gnayaḥ /
siddhagandharvayakṣāś ca sakinnaramahoragāḥ // RKS_66.8 //

vidyādharaś cāpsarasaḥ kalpagātaṭamāśritāḥ /
oṃkārādīni liṅgāni vaidūryādinagāḥ purā // RKS_66.9 //

dvāpare ca kaliṃ prāpya pāvanatvam avāpnuyuḥ /
brahmaviṣṇvādidevānāṃ maryādā kathyate 'dhunā // RKS_66.10 //

prabhābhirdyotamānāyā revāyā dakṣiṇottare /
yajñabhūmiriyaṃ khyātā surāsuranamaskṛtā // RKS_66.11 //

aśokavanikā tatra tasyā devo maheśvaraḥ /
tatra siddhyati nirvighno yajña ity āha śaṅkaraḥ // RKS_66.12 //

uvāca vacanaṃ rājā agastyaṃ munisattamam /
svasti vo 'stu gamiṣyāmi tvayā saha mahāmune // RKS_66.13 //

aśokavanikāṃ prāptaḥ sa rājā munibhirvṛtaḥ /
revāyā dakṣiṇe kūle puṇyatīrthesu śobhane // RKS_66.14 //

daśayojanaparyantaṃ yajñayūpāś ca maṇḍapam /
maṇimāṇikyaratnaughaiḥ sarvadvāreṣu śobhitāḥ // RKS_66.15 //

patākādhvajaśobhāḍyā nānāvastrāvaguṇṭhitāḥ /
viśvāmitro bharadvājaḥ kaśyapo bhārgavas tathā // RKS_66.16 //

brahmadṛśyo lomaśaś ca tathānye munisattamāḥ /
vālakhilyā mahābhāgā mānasā brahmaṇaḥ sutāḥ // RKS_66.17 //

ete cānye ca bahavo munayaḥ śaṃsitavratāḥ /
tataḥ pravartito yajño brāhmaṇair āptadakṣiṇaiḥ // RKS_66.18 //

tṛptāś ca devatāḥ sarvāḥ pratijagmus triviṣṭapam /
jagmuḥ sarve ca muditā munayaḥ svāśramaṃ prati // RKS_66.19 //

tato nivartito yajño durvāsāḥ kupito gataḥ /
nātra vaivasvato nāhaṃ nāradaḥ parvatas tathā // RKS_66.20 //

kathaṃ nivartito yajñaḥ pāparkarminarādhamaiḥ /
āgatas tu yamas tatra nāradaḥ parvatas tathā // RKS_66.21 //

lekhakaścitraguptaś ca kālo mṛtyus tathaiva ca /
ete ca kupitāḥ sarve yajñabhāgaṃ vinā nṛpa // RKS_66.22 //

tān sarvān kupitān dṛṣṭvā raviścandro 'bravīd vacaḥ /
aśokeśvaradevasya narmadāyāḥ prasādataḥ // RKS_66.23 //

ko me samartho vighnāya surāsuragaṇeṣv api /
tathaiva ko 'nyo jantūnāṃ yajñavighnasya hetave // RKS_66.24 //

yajñakāle ca saṃprāpto ya kaścid api mānavaḥ /
pūjanīyas tathārcyaś ca yathā devaścaturbhujaḥ // RKS_66.25 //

yathāyātā mahābhāgā brahmaputrā mahaujasaḥ /
dadāmi vo na sandeho manasā yadabhīpsitam // RKS_66.26 //

durvāsā uvāca:
paripūjyaś ca naḥ putro nāradaḥ parvatas tathā /
ekākī prārthaye nāhaṃ militvā prārthayāmahe // RKS_66.27 //

raviścandra uvāca:
yo yaṃ kāmayate kāmaṃ taṃ tasmai pradadāmy aham /
iti sarve 'pi tenaiva prastutā munipuṅgavāḥ // RKS_66.28 //

suprītā vihitā rājann arghapādyapradānataḥ /

yudhiṣṭhira uvāca: munayaḥ kena kāryeṇa pāṭalīputravāsinaḥ // RKS_66.29 //

devyā śaptāḥ śvayoniṃ ca gatā muktāś ca te katham /

mārkaṇḍeya uvāca: purā tapodhanāḥ sarve jaṭāvalkaladhāriṇaḥ // RKS_66.30 //

naipāle vai paśupatiṃ devadevaṃ maheśvaram /
pūjayanti śivaṃ bhaktyā gauryā virahitaṃ haram // RKS_66.31 //

ardhanārīśvaraṃ devaṃ surāsuranamaskṛtam /
saṃśaptās tena kāryeṇa pārvatyā liṅgabhedinaḥ // RKS_66.32 //

varṣaṃ sahasraṃ hi mitaṃ śvayoniṃ ca gamiṣyatha /
nirmālyabhakṣakāḥ pāpāścaṇḍadravyasya bhakṣakāḥ // RKS_66.33 //

teṣāṃ kṛte mahārāja durvāsā nṛpam abravīt /
śvayoniṃ samanuprāptās tatra kāle munīśvarāḥ // RKS_66.34 //

mocaya tvaṃ tato rājann asmat priyacikīrṣayā /
pārvatyā te 'bhiśaptāś ca narake majjanti dāruṇe // RKS_66.35 //

uvāca vacanaṃ rājā muniṃ durvāsasaṃ tataḥ /
mocayāmi na sandehas tasmāt pāpād dvijottamān // RKS_66.36 //

preṣitāḥ kiṅkarās tena sīdanto yatra te vane /
praṇipatya ca te sarve tānūcuś ca vanecarān // RKS_66.37 //

smārayanti pūrvajātim ādiṣṭāḥ prabhuṇā yathā /
tatas tad vacanāt prāptās te 'śokavanikāṃ drutam // RKS_66.38 //

raviścandraścakravartī tān vilokya tapodhanān /
mudā paramayā yuktaḥ prāha tān prahasann iva // RKS_66.39 //

aśokeśvaradevasya mekalāyāḥ prabhāvataḥ /
mama dānaprabhāveṇa maharṣīṇāṃ prasādataḥ // RKS_66.40 //

tyaktvā śvayoniṃ munayaḥ śivalokaṃ prayāntu vai /
etat pāpaṃ mahāghoraṃ mayi sarvaṃ niṣīdatu // RKS_66.41 //

tatkṣaṇān muktaśāpāste kāmikaṃ yānam āsthitāḥ /
ūcur maharṣayo vākyaṃ raviścandraṃ śatakratum // RKS_66.42 //

tvaṃ mātā tvaṃ pitāsmākaṃ gururmokṣapradāyakaḥ /
evam uktvā yayus te tu umāmāheśvaraṃ param // RKS_66.43 //

sādhu sādhu mahābhāga tvaṃ tu yajñataponidhiḥ /
nā 'nyastvayā samaḥ kaścit somavaṃśe mahīpatiḥ // RKS_66.44 //

tvayā hi nirjitaṃ sarvaṃ trailokyaṃ sacarācaram /
evam uktvā suraśreṣṭhāḥ sādhuvādais tam ārcayan // RKS_66.45 //

devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca /

durvāsā uvāca: kṣatriyeṣu tvayā tulyo na dṛṣṭo na śruto mayā // RKS_66.46 //

prāṇatyāgo hi sukaro dharmatyāgo hi duṣkaraḥ /
varaṃ vṛṇīṣva bhadraṃ te yatte manasi vartate // RKS_66.47 //

prahasann abravīd vākyaṃ rājā durvāsasaṃ munim /
mama dānaprabhāveṇa narā duṣkṛtabuddhayaḥ // RKS_66.48 //

prāpnuvan tu paraṃ lokaṃ vara eṣa mama priyaḥ /
evamastviti tasyāgre 'bhidhāya munipuṅgavaḥ // RKS_66.49 //

sa mudā parayā yuktas tatraivāntaradhīyata /
tad dṛṣṭvā tādṛśaṃ karma rājñaś cāmitatejasaḥ // RKS_66.50 //

śaṅkayā parayā yukto dharmarājo 'bravīd idam /
varaṃ dadāmi bhadraṃ te yajñabhāgabahiṣkṛtaḥ // RKS_66.51 //

śvayonitvaṃ gatā viprā mocitāḥ karmabandhanāt /
īdṛśaṃ tava sāmarthyaṃ jānāmi ca nṛpottama // RKS_66.52 //

pṛthivyāṃ duṣkaraṃ karma yajñaś caiva viśeṣataḥ /
yo dadāti mahābhāga svakīyaṃ puṇyamuttamam // RKS_66.53 //

yamaloko jitas tena devaloko jitas tathā /
varayogyo 'si rājendra satyam etat mayoditam // RKS_66.54 //

raviścandra uvāca:
yadi tuṣṭaḥ sūryaputra varaṃ dātuṃ mamecchasi /
mama yajñaśatenaiva dānena tapasā tathā // RKS_66.55 //

pāpayonigatā ye tu ye ca duṣkṛtakāriṇaḥ /
prayāntu tvatprasādena dharmarāja śivālayam // RKS_66.56 //

imaṃ varam ahaṃ manye prasādaḥ kriyatāṃ mayi /

yama uvāca: evaṃ bhavatu rājendra satyadharmaparāyaṇa // RKS_66.57 //

prāpnuhi tvaṃ paraṃ lokaṃ satyenānena suvrata /
yatas te mocitāḥ sarvāḥ kaśmalāt pāpayonayaḥ // RKS_66.58 //

kṣatriyāḥ śataśo rājann anye caiva sahasraśaḥ /
pāpāt samuddhṛtā ye ca teṣāṃ saṃkhyā na vidyate // RKS_66.59 //

evamuktvā nṛpaśreṣṭhaṃ dharmarājo mahābhujaḥ /
kāmikaṃ yānamāruhya surāsuranamaskṛtam // RKS_66.60 //

yayau svabhavanaṃ rājan nāradaḥ parvatas tathā /
tasyām aśītilakṣāṇi tīrthānāṃ narasattama // RKS_66.61 //

aśokavanikāyāṃ tu kīrtitāni tavānagha /
śravaṇāt kīrtanāt teṣāṃ gosahasraphalaṃ bhavet // RKS_66.62 //

iti śrīskandapurāṇe revākhaṇḍe 'śokavanikāvarṇano nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 67

mārkaṇḍeya uvāca:
athātaḥ kathayiṣyāmi tīrthaṃ pāpapraṇāśanam /
revāyā uttare kūle puraṃ vāgīśvarābhidham // RKS_67.1 //

vāgurnāma nadī tatra revayā saha saṃgatā /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_67.2 //

vāgīśā tatra cāmuṇḍā dānavakṣayakāriṇī /
maṇibhadro vīrabhadras tathā 'nye śataśo nṛpāḥ // RKS_67.3 //

babhūvur muktaśāpās te tīrthasyāsya prabhāvataḥ /
tilapiṇḍapradānena pitṝṇāṃ paramā gatiḥ // RKS_67.4 //

brahmadattaścakravartī sūryavaṃśe mahīpatiḥ /
ayodhyādhipatiḥ śrīmān cakratulyaparākramaḥ // RKS_67.5 //

dhanadhānyasamāyukto bhayadāridryavarjitaḥ /
prajās tasmin mahīpāle sarvā 'pi mudānvitāḥ // RKS_67.6 //

iṣṭaḥ kratuvarastena narmadāvāgusaṅgame /
brahmādyā devatāḥ sarvāḥ śakraviṣṇupurogamāḥ // RKS_67.7 //

pratyakṣaś ca maheśāno gaṇeśvarasamanvitaḥ /
lokapālāś ca marutaścandrādityau dhruvas tathā // RKS_67.8 //

ṛkṣāṇi yogasiddhāś ca somamukhyāś ca sarvaśaḥ /
vaśiṣṭho munibhiḥ sārddhaṃ videhādhipatis tathā // RKS_67.9 //

evamādyāḥ samāhūtā mitrāvaruṇa eva ca /
sarve hiraṇmayās tatra yajñayūpāś ca maṇḍapāḥ // RKS_67.10 //

daśayojanaparyantaṃ yajñabhūmir mahībhṛtaḥ /
svārociṣe 'ntare rājann ādikalpe kṛte yuge // RKS_67.11 //

gavāṃ śatasahasrāṇi hemabhārānvitāni ca /
hayānāṃ śyāmakarṇānām ayutaṃ sāgram eva ca // RKS_67.12 //

dantinām ayutaṃ caiva ghaṇṭābharaṇabhūṣitam /
maṇimāṇikyam uktāś ca bhakṣyabhojyāny anekadhā // RKS_67.13 //

evaṃ rājā brahmadattaḥ sarvabhūpālasattamaḥ /
yajñaṃ pravartayāmāsa sarvasambhārasaṃbhṛtaḥ // RKS_67.14 //

vedanirghoṣaśabdena gītavādyaraveṇa ca /
nānāyānasamārūḍhaiḥ stūyamāno marudgaṇaiḥ // RKS_67.15 //

brahmadattasya yajñena vāgīśasya prasādataḥ /
narmadāyāḥ prasādena pretās tṛptiṃ parāṃ gatāḥ // RKS_67.16 //

yudhiṣṭhira uvāca:
kathaṃ tu brahmadattasya kalpagātīrayājanam /
kathaṃ pretā vinirmuktāḥ pretās te kena karmaṇā // RKS_67.17 //

etat sarvaṃ yathā nyāyaṃ kathayasva tapodhana /

mārkaṇḍeya uvāca: śṛṇu rājan yathā nyāyam itihāsaṃ purātanam // RKS_67.18 //

kārttikyām utsavaṃ prāpya puṣkare jyeṣṭhapuṣkare /
ayogandhaḥ svayaṃbhūś ca puṇḍarīkākṣa eva ca // RKS_67.19 //

pitāmahaḥ svayaṃ tatra surāsuraguruḥ pitā /
kāvyaś ca hotṛsadanau vedagarbhaḥ kṛtadhvanaḥ // RKS_67.20 //

svastikaś caiva sāvitro vāmadevo 'ghamarṣaṇaḥ /
ete cānye ca munayo brahmatejo 'śasaṃbhavāḥ // RKS_67.21 //

tathā te hi yathāśaktā ṛtukālābhigāminaḥ /
gārhasthye ca sthitā bhāryā bhartṛśuśrūṣaṇe ratāḥ // RKS_67.22 //

cīravalkaladhāriṇyaḥ śākasyāmākabhakṣikāḥ /
viṣaṇṇās tena dharmeṇa satyastā apyagarhayan // RKS_67.23 //

dvijasya ṣaṭ ca karmāṇi yajanaṃ yājanaṃ tathā /
adhyāpanaṃ cādhyayanaṃ dānaṃ caiva pratigrahaḥ // RKS_67.24 //

bhūṣaṇaṃ paridhānaṃ ca yoṣitāṃ bhartṛsevanam /
evaṃ ca garhitā rājan yoṣidbhiḥ patayas tathā // RKS_67.25 //

bhītās te vismitāḥ sarve viṣaṇṇavadanās tathā /
hariścandraḥ purā rājā na bhūto na bhaviṣyati // RKS_67.26 //

dānena nirjitaṃ yena trailokyaṃ sacarācaram /
rāhusūryasamāyoge kurukṣetraṃ jagāma ha // RKS_67.27 //

tyaktvā te puṣkaraṃ tīrthaṃ dhanalobhena mohitāḥ /
sahasrasaṃkhyāmunayaḥ sabhāryāḥ sasutāś ca te // RKS_67.28 //

yatra rājā hariścandraḥ pratigrahavilipsayā /
munīnāha hariścandro mudā paramayā yutaḥ // RKS_67.29 //

dhanyā me saphalā yātrā kurukṣetre ravigrahe /
kṣudhārtā duḥkhitāś caiva bālā vṛddhāḥ kṛśāturāḥ // RKS_67.30 //

valkalājinavastrāś ca yauvane pretarūpiṇaḥ /
yanno yūyam abhiprāptāḥ patnīputraiś ca saṃyutāḥ // RKS_67.31 //

uvāca vacanaṃ rājā sāṣṭāṅgaṃ praṇipatya ca /
ādeśo dīyatāṃ mahyaṃ kiṃ karomi bhavatkṛte // RKS_67.32 //

evamuktvā dadau śrīmānekaikasya pṛthak pṛthak /
lakṣaṃ lakṣaṃ hiraṇyasya tathā gāvaḥ sahasraśaḥ // RKS_67.33 //

sahasraṃ turagāṇāṃ ca dantināṃ śatam eva ca /
sāptabhaumān gṛhān ramyān hemaprākāratoraṇān // RKS_67.34 //

nānāvidhavilāsāṃś ca yathā dhanapatiḥ svayam /
kalpāntare mṛtā jātāḥ pretarūpā bhayaṅkarāḥ // RKS_67.35 //

lamboṣṭhā lambavṛṣaṇā vikṛtānanasaṃyutāḥ /
pratigrahaprabhāveṇa dvijasya patanaṃ dhruvam // RKS_67.36 //

jātismarāḥ svaṃ śocanti ekākīnās tu te bahiḥ /
na bhāryā na ca me putrā na bhṛtyā na ca bāndhavāḥ // RKS_67.37 //

na te pratigrahair dagdhā yathā pūrvaṃ tathaiva ca /
vayam ekākino dagdhā vṛkṣā iva havirbhujā // RKS_67.38 //

rājapratigrahair dagdhā na prarohanti mānavāḥ /
vaiśvānareṇa dagdhānāṃ punarjanma prajāyate // RKS_67.39 //

na mātā na pitā putro draviṇaṃ na ca bāndhavāḥ /
yamadūtair gṛhītānāṃ dharma ekaḥ sahānugaḥ // RKS_67.40 //

śocitvā suciraṃ kālaṃ bhāryāputravivarjitāḥ /
bhramitvā ca mahīṃ sarvāṃ puṣkaraṃ tīrthamāgatāḥ // RKS_67.41 //

pretarūpān munīn dṛṣṭvā viṣādaṃ paramaṃ gataḥ /
tān uvāca muniśreṣṭhaḥ kathaṃ pretatvam āgatāḥ // RKS_67.42 //

pretā ūcuḥ:
hariścandraḥ satyadharma sūryavaṃśe mahīpatiḥ /
ayodhyādhipatiḥ śrīmān devatulyaparākramaḥ // RKS_67.43 //

tasya pratigraho 'smābhirāptaḥ sūryagrahe sthite /
tena pretatvam āpannāḥ sarve brahmarṣayo mune // RKS_67.44 //

etat te kathitaṃ brahman mokṣo 'smākaṃ vidhīyatām /
bhaviṣyabhūtatattvajño brahmaputras taponidhiḥ // RKS_67.45 //

uvāca vacanaṃ śrīmān nāradas tāṃs tapodhanān /
kasminnavasare puṇye kārttikyāṃ divyaparvaṇi // RKS_67.46 //

śivena kīrtitaṃ pūrvaṃ pārvatyāḥ ṣaṇmukhasya ca /
śrutaṃ mayāpi tatraiva purāṇaṃ skandakīrtitam // RKS_67.47 //

kānyā pāpakṣayaṃ kartuṃ śaktā revāṃ vinā nṛpa /
gaṅgādyāḥ sarito viprāḥ puṇyatīrthās tathāpi ca // RKS_67.48 //

vāgīśaṃ ca puraṃ tatra narmadātaṭamāśritam /
adhvare brahmadattasya mokṣaṇaṃ tu bhaviṣyati // RKS_67.49 //

uddeśaṃ tu tato dattvā nāradastridivaṃ gataḥ /
te 'pi pretā mahābhāga dhyātvā śivam umāpatim // RKS_67.50 //

abhijagmus tam uddeśaṃ vāgīśapuram uttamam /
tatra snātvābhyarcya śivaṃ hariṃ bhāskaram eva ca // RKS_67.51 //

adhvare brahmadattasya muktāḥ sarve 'pi kilbiṣāt /
brahmayānaṃ samāruhya brahmalokaṃ samāgatāḥ // RKS_67.52 //

pratapanti yathādityā brahmatejovapurdharāḥ /
tasyopari nareśasya puṣpavṛṣṭiḥ papāta vai // RKS_67.53 //

etat te kathitaṃ rājan yathāvṛttaṃ purātanam /
śravaṇāt kīrtanād asya gosahasraphalaṃ labhet // RKS_67.54 //

iti śrīskandapurāṇe revākhaṇḍe vāgīśvarākhyāna nāma saptaṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 68

mārkaṇḍeya uvāca:
pratigrahagrahagrastā lobhamohavimohitāḥ /
majjanti narake ghore yatra gatvā na nirgatāḥ // RKS_68.1 //

saphalā vedayajñāś ca tīrthayātrā ca bhārata /
tathā kliśyanti cātmānaṃ pratigrahaparā narāḥ // RKS_68.2 //

dātā ca yācakaś caiva karābhyām eva sūcitau /
atho gacched grahītā tu dātā gacchati corddhvataḥ // RKS_68.3 //

sahasrāvartakaṃ nāma tīrthaṃ pāpapraṇāśanam /
tatra snātasya vidhivad vṛṣotsargaphalaṃ bhavet // RKS_68.4 //

āsaptamaṃ kulaṃ caiva punīte nā 'tra saṃśayaḥ /
revāyā uttare kūle sahasrāyudhasaṃkhyayā // RKS_68.5 //

tataś cānte mahābhāga kārāyā vanam uttamam /
agniṣṭomaphalaṃ yatra snātvā svargaṃ ca gacchati // RKS_68.6 //

revāyā uttare bhāge tīrtha paramaśobhanam /
saugandhikaṃ vanaṃ nāma brahmacāriśucivratāḥ // RKS_68.7 //

siṣicuḥ pitaras tat tu brahmādyāḥ sutapodhanāḥ /
siddhacāraṇagandharvāḥ sakinnaramahoragāḥ // RKS_68.8 //

praviśya tad vanaṃ martyaḥ sarvapāpāt pramucyate /
tataḥ sarasvatī cāsti nadīnām uttamā nadī // RKS_68.9 //

lakṣyā devasutā rājan mahāpuṇyā prakīrtitā /
tatra snānaṃ prakurvīta mānavo nṛpate jale // RKS_68.10 //

tarpayitvā pitṝn devān aśvamedhaphalaṃ labhet /
īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham // RKS_68.11 //

tatra snātvā vyatīpāte saṃkrāntau grahaṇe naraḥ /
sahasrakapilādāne vājimedhe ca yatphalam // RKS_68.12 //

sugandhāṃ chātakumbhāś ca pañcayajñāṃś ca bhārata /
abhigamya naraśreṣṭha svargaloke mahīyate // RKS_68.13 //

triśūlākhyaṃ tu tatraiva tīrtham āsādya bhārata /
tatrābhiṣekaṃ yaḥ kuryād arcayet pitṛdaivatam // RKS_68.14 //

gaṇeśatvaṃ sa labhate tyaktvā dehaṃ na saṃśayaḥ /
tato gacchen mahārāja brahmasthānam anuttamam // RKS_68.15 //

revāyā uttare kūle kāmabhogaphalapradam /
brahmodam iti vikhyātaṃ prakāśyaṃ bhuvi bhārata // RKS_68.16 //

tatra saptarṣayaḥ prāptāḥ snānārthaṃ bharatarṣabha /
kapiñjalo muniśreṣṭho havyavāhaś ca bhārata // RKS_68.17 //

bhagavān devayānaś ca viśvāvasumahāmuniḥ /
asya tīrthasya māhātmyād brahmalokam avāpnuyuḥ // RKS_68.18 //

pitaraḥ śrāddhadānena prayātā brahmaṇaḥ puram /
udumbarasya kṛtvā tu vidhivad darśanaṃ tataḥ // RKS_68.19 //

antarddhānam avāpnoti tapasā dagdhakilbiṣaḥ /
tato gacchen mahārāja śaṅkaraṃ lokaśaṅkaram // RKS_68.20 //

kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam /
labhate sarvakāmāṃś ca svargalokaṃ hi gacchati // RKS_68.21 //

narmadāyāmyabhāge tu gopyād gopyatara mahat /
siddhaliṅgaṃ maṇimayaṃ na tatpaśyanti mānavāḥ // RKS_68.22 //

nāgendrasurasiddhaiś ca nāgakanyābhir arcyate /
sapādakoṭistīrthānāṃ śaṅkare kurunandana // RKS_68.23 //

vasūnāmāśramaṃ puṇyaṃ munīnāṃ brahmacāriṇām /
śivabhaktiparāṇāṃca kandamūlaphalāśinām // RKS_68.24 //

pitṝṇām akṣayā tṛptis tilatoyapradānataḥ /
mudā paramayā yukto dātā yāti śivālayam // RKS_68.25 //

dhruvo dharaś ca somaś ca sāvitraś cānalo 'nilaḥ /
pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitā // RKS_68.26 //

śaṅkarasya prasādena divi devatvam āgatāḥ /
kalpagāsaumyabhāge tu somatīrtham anuttamam // RKS_68.27 //

tatra snātvā naro rājan svargaloke mahīyate /
saptasārasvataṃ tīrthaṃ tato gacchen nṛpottama // RKS_68.28 //

brahmaṇā ca kṛtaṃ stotraṃ puṇyakīrte niśāmaya /

brahmovācā: vākpatir vacasāṃ nityaṃ vāsudevo 'stu me gatiḥ // RKS_68.29 //

haṃsaḥ sureśo vaktā vā vasūnāmantarā vasan /
hotā diviṣadīśāno vāsudevo 'stu me gatiḥ // RKS_68.30 //

svāhākāraḥ svadhākāro vaṣaṭkāro haviṣyabhuk /
ṛṅmūrtiryajuṣāṃ mūrtirvāsudevo 'stu me gatiḥ // RKS_68.31 //

kṣetrajñaḥ paramaḥ sūkṣmo jagatāṃ tārako hariḥ /
īśvaro hṛdayāvāso vāsudevo 'stu me gatiḥ // RKS_68.32 //

śravaṇyaḥ śravaṇopāyaḥ puṇyaślokaḥ śuciśravāḥ /
varado vāsudevo 'gnir vāsudevo 'stu me gatiḥ // RKS_68.33 //

puruṣaḥ puṇḍarīkākṣaḥ purāṇo bhuvaneśvaraḥ /
ādityāntargato vahṇir vāsudevo 'stu me gatiḥ // RKS_68.34 //

kaṃsakāliyahantā ca subalo balamardanaḥ /
śiśupālanihantā 'gnir vāsudevo 'stu me gatiḥ // RKS_68.35 //

kālaneminihantā 'gniryaḥ kāle niyatāntakaḥ /
śatāsuraśarīraghno vāsudevo 'stu me gatiḥ // RKS_68.36 //

kaṅkāsuranihantā ca madhukaiṭabhanāśanaḥ /
śaṅkhacakragadāpāṇir vāsudevo 'stu me gatiḥ // RKS_68.37 //

śuklaḥ salilaśāyī ca viṣṇuḥ pāpakṣayāhvayaḥ /
indro vacanasatpālo vāsudevo 'stu me gatiḥ // RKS_68.38 //

hṛṣīkeśaś cendrapālopendro garuḍāsanaḥ /
sahasranāmā dharmajño vāsudevo 'stu me gatiḥ // RKS_68.39 //

śaṅkhī ca nandakī cakrī śārṅgadhanvā gadādharaḥ /
dhīro vapuṣmān medhāvī vāsudevo 'stu me gatiḥ // RKS_68.40 //

bṛhatsaṃkarṣaṇaḥ śambhuḥ svayambhūr bhūtabhāvanaḥ /
nipuṇo lakṣaṇaḥ śuddho vāsudevo 'stu me gatiḥ // RKS_68.41 //

traikālikastrikālajñastrayī kartā trilocanaḥ /
trisāmā devakīsūnur vāsudevo 'stu me gatiḥ // RKS_68.42 //

avyaktātmā mahātmā ca antarātmā janārdanaḥ /
prāṇaścendriyabhūtātmā vāsudevo 'stu me gatiḥ // RKS_68.43 //

paramātmā paraṃ brahma parameśaḥ parā gatiḥ /
parameṣṭhī paraṃ jyotir vāsudevo 'stu me gatiḥ // RKS_68.44 //

viśvātmā viśvakartā ca viśvasya patirātmavān /
dyāvāpṛthivyoḥ kartā ca vāsudevo 'stu me gatiḥ // RKS_68.45 //

sahasraśīrṣā bhagavān sahasrākṣaḥ sahasrapāt /
sahasrakoṭidhārī vā vāsudevo 'stu me gatiḥ // RKS_68.46 //

iti vāgīśvaro vāgmī pūjitaḥ parameśvaraḥ /
bhaktasya bhagavān viṣṇuḥ prīyatāṃ me janārdanaḥ // RKS_68.47 //

janmaprabhṛti yat kiṃcin mayā sukṛtamarjitam /
tatsamagraṃ phalaṃ cāstu śāśvataṃ puruṣottama // RKS_68.48 //

idam abhyasyato nityaṃ pūjitaḥ syāt sakeśavaḥ /
vināśayati pāpāni prakāśayati tat phalam // RKS_68.49 //

eṣa niṣkaṇṭakaḥ panthā yatra sampūjyate hariḥ /
kupathaṃ taṃ vijānīyād yatra nārādhyate hariḥ // RKS_68.50 //

vāsudevaparā vedā sudevaparākriyā /
vāsudevātmakā viprā vāsudevaparāśrayaḥ // RKS_68.51 //

sarve devā vāsudevaṃ yajante sarve devā vāsudevāt prasūtāḥ /
sarveṣāṃ vā vāsudevo 'pi devo nānyat kiṃcid avāsudevātiriktam // RKS_68.52 //

nānyaḥ puṇyataro devo nāsti viṣṇuparaṃ tapaḥ /
nāsti viṣṇuparaṃ jñānaṃ sarvaṃ viṣṇumayaṃ jagat // RKS_68.53 //

ye paṭhanti narā bhaktyā viṣṇunāmāṅkitastavam /
te yānti vaiṣṇavaṃ lokaṃ paraṃ brahma sanātanam // RKS_68.54 //

mārkaṇḍeya uvāca:
śrutvā stotram idaṃ devo brahmaṇaḥ samahātmanaḥ /
śriyā prabodhitaḥ kṛṣṇaḥ śayāno yoganidrayā // RKS_68.55 //

dṛṣṭvā 'bravīt surān sarvān nānārūpān bhayānakān /
kimasti vaḥ samutpannaṃ māṃ didṛkṣur ihāgatāḥ // RKS_68.56 //

uvāca vacanaṃ brahmā keśavaṃ prati bhārata /
tvāṃ vinātra jagannātha kas trātā devakaṇṭakaiḥ // RKS_68.57 //

dānavair veṣṭitā dhātrī svargaścaiva vināśitaḥ /
dharmakāmādikā yajñā vedā viplāvitās tathā // RKS_68.58 //

danubhārabharākrāntā rasātatatalaṃ gatā /
jaṭāsuraś ca jābālirdaityo mayasutas tathā // RKS_68.59 //

daśakoṭyas tu daityānāṃ samagrabalaśālinām /
śivaprasādayuktānāṃ svargaviplavakāriṇām // RKS_68.60 //

tasmāt pravartitaṃ cakramuddhara svavasundharām /
śrutvā vākyam idaṃ devo bhayārtaṃ prāṇapīḍitam // RKS_68.61 //

uvāca vacanaṃ devo bhayaṃ tyajata daityajam /
acireṇaiva kālena haniṣyāmi mahāsurān // RKS_68.62 //

vārāharūpamāsthāya preṣitaṃ kalpagājale /
daṃṣṭrāgreṇa dhṛtā dhātrī dānavānāṃ kṣayaḥ kṛtaḥ // RKS_68.63 //

punaḥ pravartitā sṛṣṭir yathāpūrvaṃ tathaiva ca /
brahmādyā muditā devāḥ pratijagmus triviṣṭapam // RKS_68.64 //

etat te kathitaṃ rājan vārāhaṃ kalpagātaṭe /
śravaṇāt kīrtanād asya hayamedhaphalaṃ labhet // RKS_68.65 //

iti śrīskandapurāṇe revākhaṇḍe vārāhamahimānuvarṇano nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ ||

RKS adhyāya 69

mārkaṇḍeya uvāca:
tato devapathaṃ tīrthaṃ sarvadevamayaṃ śubham /
tatra snātaś ca vidhivat sarvayajñaphalaṃ labhet // RKS_69.1 //

māse māse kuśāgreṇa somayāgaṃ karoti yaḥ /
sa revājalapūtasya kalāṃ nārhati ṣoḍaśīm // RKS_69.2 //

liṅgaṃ devapathaṃ nāma surāsuranamaskṛtam /
śraddhayā tad darśanena pitṝṇāṃ paramā gatiḥ // RKS_69.3 //

caitre māse caturdaśyā pakṣayor ubhayor api /
snānārthaṃ sarvatīrthāni jagmuḥ kartuṃ ca satkriyām // RKS_69.4 //

yaddevaloke devānām īpsitaṃ ca nṛpadhvaja /
sahasrāṇi munīndrāṇāṃ tasmiṃś śivamupāsate // RKS_69.5 //

cāndrāyaṇaparāḥ kecid brahmakūrcaparās tathā /
kandamūlaphalāhārā jalāhārā jalapriyāḥ // RKS_69.6 //

agnihotraparā nityaṃ tathā hutahutāśanāḥ /
upāsate devapathaṃ saṃsiddhiṃ paramāṃ gatāḥ // RKS_69.7 //

athānyat saṃpravakṣyāmi tīrthaṃ pāpapraṇāśanam /
sahasrayajñaṃ paramaṃ sarvakāmaphalapradam // RKS_69.8 //

ekādaśyāṃ mārgaśīrṣe pūjayitvā janārdanam /
sahasrayajñasyeṣṭasya phalaṃ prāpnoti mānavaḥ // RKS_69.9 //

na paśyed yamalokaṃ ca tiryagyoniṃ na gacchati /
tīrthasyāsya prabhāveṇa naro vigatakalmaṣaḥ // RKS_69.10 //

etat te kathitaṃ rājan puṇyākhyānam anuttamam /
śravaṇāt kīrtanād asya viṣṇuloke mahīyate // RKS_69.11 //

śuklatīrthaṃ tato gacchet sarvatīrthamayaṃ śubham /
yatra snāto 'pi labhate daśadhenuphalaṃ naraḥ // RKS_69.12 //

śuklīkṛtās tena devā brahmaviṣṇumaheśvarāḥ /
sapādakoṭistīrthānāṃ śuklatīrthe vyavasthitā // RKS_69.13 //

aṣṭahastapramāṇaṃ ca śuklatīrthaṃ yudhiṣṭhira /
tatra kālāgnirudraś ca śrīkaṇṭhaś ca tathā paraḥ // RKS_69.14 //

tais tais tapobhirugraiś ca tatra siddhiṃ parā gatāḥ /
śuklatīrthaprabhāveṇa modante divi devatāḥ // RKS_69.15 //

śakro 'pi ca purādhyakṣaṃ devadevam umāpatim /
revātoyena saṃsnāpya bilvapatraiḥ samārcayat // RKS_69.16 //

paurṇamāsyām amāvasyāṃ somaḥ sūryaḥ prabhāvatīm /
tatra snāto grahaiḥ sārddhaṃ nakṣatradhruvamaṇḍalaiḥ // RKS_69.17 //

tena devāś ca dīvyante śuklatīrthaprabhāvataḥ /
kaśyapasyāśramaṃ puṇyaṃ surasiddhaniṣevitam // RKS_69.18 //

munīnām ayutaṃ tatra svayaṃ tiṣṭhati bhārata /
kandamūlaphalāhārā jalāhārās tathā pare // RKS_69.19 //

śākāhārā nirāhārā brahmakūrcās tathā pare /
cāndrāyaṇaparāḥ kecidanye māsopavāsinaḥ // RKS_69.20 //

ṛṣikoṭyas trayastriṃśac chukleśvaramupāsate /
rāhugraste tathā candre paurṇamāsyāṃ tithau tathā // RKS_69.21 //

āyānti sarvatīrthāni snātum etac chivoditam /
sthāneśvare yatphalaṃ syād rāhusūryasamāgame // RKS_69.22 //

tatphalaṃ prāpnuyāt sarvaṃ śuklatīrthe na saṃśayaḥ /
hemadhenudharādīni rūpyadā gajadās tathā // RKS_69.23 //

etad dattvā mahārāja puṇyasaṃkhyā na vidyate /
dhanadena kubereṇa devagandharvadānavaiḥ // RKS_69.24 //

rāhusūryasamāyoge śuklatīrthe maheśvaraḥ /
candanāgurukarpūrapuṣpamālābhir arcitaḥ // RKS_69.25 //

vitānadhvajamukhyaiś ca dīpamālāprabodhanaiḥ /
asya tīrthaprabhāveṇa yakṣarājo dhaneśvaraḥ // RKS_69.26 //

bhogā nānāvidhās tena samprāptā divi devatāḥ /
sarvatīrtham ayaṃ tīrthaṃ sarvadevam ayaṃ ca yat // RKS_69.27 //

api varṣasahasreṇa śuklatīrthasya varṇanam /
na śakyate suraiḥ kartuṃ purāṇe skandakīrtite // RKS_69.28 //

pāpayonigato yaś ca tiryagyonigataś ca yaḥ /
brahmahā ca surāpaś ca śivanirmālyabhakṣakaḥ // RKS_69.29 //

mucyate tena pāpena tīrthasyāsya prabhāvataḥ /
tatra snānaṃ naraḥ kṛtvā pūjayitvā vṛṣadhvajam // RKS_69.30 //

surāsuragaṇaiḥ sarvaiḥ pūjyate narasattama /
etat te kathitaṃ rājan mahāpātakanāśanam // RKS_69.31 //

pitāmahena yatreṣṭo yajñe yajñeśvaraḥ purā /
stotraṃ kṛtvā yathā nyāyaṃ devadevasya śūlinaḥ // RKS_69.32 //

pūjayitvā tu śukleśaṃ brahmā stotram udāharat /
namaḥ śivāya śāntāya jñānavijñānarūpiṇe // RKS_69.33 //

sūkṣmāya sūkṣmarūpāya sarvasūkṣmāya hetave /
sūkṣmāṇām api sūkṣmāya namaḥ sūkṣmatamāya ca // RKS_69.34 //

divyāya divyarūpāya divyadehāya setave /
divyānām api divyāya namo divyatamāya ca // RKS_69.35 //

vyomaprabhāya bhāvāya aghorāya namo namaḥ /
vyomapramāṇadhāmāya vāmeśāya namo namaḥ // RKS_69.36 //

parāya parameśāya pāramārthikahetave /
parāya paramuktāya namaḥ paratarāya ca // RKS_69.37 //

ekajihvadvijahvāya bahujihvāya te namaḥ /
tathaivāsaṃkhyajihvāya triṇetrāya namo namaḥ // RKS_69.38 //

pūjyāya pūjyapūjyāya sarvapūjyaikahetave /
nityāyānityarūpāya nityanityaikahetave // RKS_69.39 //

nityānām api nityāya namo nityatamāya ca /
śaktāya śaktirūpāya sarvaśaktyekahetave // RKS_69.40 //

śaktānām api śaktāya namaḥ śaktatamāya ca /
śuddhāya sarvaśuddhāya sarvaśuddhyekahetave // RKS_69.41 //

kālāya kālarūpāya sarvakālaikahetave /
kālānām api kālāya namaḥ kālatamāya te // RKS_69.42 //

sarvamantraśarīrāya sarvamantraikahetave /
mantrāṇām api mantrāya namo mantratamāya ca // RKS_69.43 //

aprameyamaheśāya īśānāya namo namaḥ /
yogāya yogarūpāya yogapuruṣa te namaḥ // RKS_69.44 //

ekakaṇṭhadvikaṇṭhāya bahukaṇṭhāya te namaḥ /
asaṃkhyakaṇṭhayuktāya nīlakaṇṭhāya te namaḥ // RKS_69.45 //

anantāya maheśāya hartre kartre namo 'stu te /
namaste 'stu mahādeva namaste 'stu sadāśiva // RKS_69.46 //

namaste 'stu mahāśuddha namas tubhyaṃ namo namaḥ /
namo bhasmāṅgarāgāya namaḥ khaṭvāṅgadhāriṇe // RKS_69.47 //

sarvātmane namas tubhyaṃ viśveśāya namo namaḥ /
sarvajñāya namas tubhyaṃ sanāthāya namo namaḥ // RKS_69.48 //

avyaktāya namas tubhyaṃ śāśvatāya namo namaḥ /
kailāsavāsine tubhyaṃ namaḥ pātālavāsine // RKS_69.49 //

tvayā vyāptam idaṃ sarvaṃ lokālokaṃ carācaram /
api varṣasahasreṇa kaḥ stotuṃ śaktimān bhavet // RKS_69.50 //

iti stavena divyena yaḥ stauti parameśvaram /
vidhūya sarvapāpāni rudraloke mahīyate // RKS_69.51 //

iti śrīskandapurāṇe revākhaṇḍe śambhustutirnāmaikonasaptatitamo 'dhyāyaḥ ||

RKS adhyāya 70

yudhiṣṭhira uvāca:
kimarthaṃ saṃstuto devo brahmaṇā tena tatra vai /
śuklatīrtham idaṃ kasmādāste yatra maheśvaraḥ // RKS_70.1 //

etat sarvaṃ samākhyāhi pṛcchato me mahāmune /

mārkaṇḍeya uvāca: śṛṇu rājan kathāṃ divyāṃ svargārhaṇyām anuttamām // RKS_70.2 //

yāṃ śrutvā sarvapāpebhyas tīrthasnānena mucyate /
yayātir nāma dharmātmā satyadharmaparāyaṇaḥ // RKS_70.3 //

cakravartī nṛpaśreṣṭhaḥ sarvadharmabhṛtāṃ varaḥ /
iyāja sa mahāyajñaiḥ śatakratur ivāparaḥ // RKS_70.4 //

nadī madhumatī puṇyā revayā yatra saṅgatā /
yatra yajñaḥ samārabdha ṛtvigbhir brāhmaṇaiḥ saha // RKS_70.5 //

madhyeśvaraṃ yatra liṅgaṃ svayaṃdevo maheśvaraḥ /
tatra snātā divaṃ yānti ye mṛtā na punarbhavāḥ // RKS_70.6 //

cakreṇa viṣṇunā tatra ghātitau madhukaiṭabhau /
arcanāt tasya devasya gosahasraphalaṃ labhet // RKS_70.7 //

tilatoyapradānena piṇḍadānena bhārata /
pitaras tasya tṛpyanti yāvad indrāścaturdaśa // RKS_70.8 //

tatra yajñaḥ samārabdho hariśaṅkaravarjitaḥ /
jaṭāsuras tatra daityaś chidraṃ dṛṣṭvā samāgataḥ // RKS_70.9 //

tatovidhvaṃsito yajño dānavair baladarpitaiḥ /
yajñayūpā yajñapātraṃ daśa dikṣu nipātitāḥ // RKS_70.10 //

bhukto hutapuroḍāśaḥ somapānaṃ ca taiḥ kṛtam /
praṇaṣṭā devatāḥ sarvā dānavānāṃ bhayena ca // RKS_70.11 //

aṣṭottaraśataṃ devā mṛgarūpeṇa nirgatāḥ /
dhanado yakṣarūpeṇa praṇaṣṭaḥ svapurīṃ gataḥ // RKS_70.12 //

mahiṣārūḍho dharmarājo gajārūḍhaś śatakratuḥ /
meṣārūḍho havyavāho nirgatā vratamāsthitāḥ // RKS_70.13 //

varuṇaś ca samāyātaḥ praṇaṣṭaḥ svapurīṃ gataḥ /
makarāsanamārūḍho vāyuś ca mṛgam āśritaḥ // RKS_70.14 //

īśāna īśarūpeṇa vṛṣārūḍhaḥ palāyitaḥ /
astrāṇi lokapālānāṃ hṛtāni danusambhavaiḥ // RKS_70.15 //

ekākī yānam āruhya kathaṃ yāmi striyā saha /
cintayitvā nṛpaśreṣṭhaś cāstraṃ jagrāha bhārata // RKS_70.16 //

tiṣṭha tiṣṭheti coktvā vai daityasiṃha durāsadam /
na kṣatrakulasaṃjātā jātu dṛṣṭvā palāyitāḥ // RKS_70.17 //

daśa dvādaśavarṣāṇi vimukhās tava pūrvajāḥ /
na cātrāhvānito rudro rudra bhāgo na kalpitaḥ // RKS_70.18 //

yajñe 'smin yajñapuruṣo nāhūto bhagavān hariḥ /
tena doṣeṇa me yajño dānavaiś ca vināśitaḥ // RKS_70.19 //

evam uktvā nṛpaśreṣṭho rudraṃ dhyātvā maheśvaram /
raudrarūpaṃ samāsthāya jyāghoṣaṃ ghoṣarūpiṇam // RKS_70.20 //

jagrāha kopān nistriṃśaṃ nijaghāna ca dānavān /
āhūtāś ca punardevāḥ sarve brahmapurogamāḥ // RKS_70.21 //

ūcus te vacanaṃ devā rājānaṃ prati bhārata /
tvayā samo 'tra rājarṣe na bhūto na bhaviṣyati // RKS_70.22 //

devānāṃ vacanaṃ śrutvā yayātir vākyam abravīt /
punaḥ pravartito yajño haraviṣṇuprasādataḥ // RKS_70.23 //

yuktaṃ palāyanaṃ cātra kṣatriyasya na vidyate /
stutas tu tena kāryeṇa śūlapāṇiḥ pinākadhṛk // RKS_70.24 //

pātālād utthitaṃ tatra liṅgaṃ kālānalaprabham /
śuklīkṛtaṃ jagat sarvaṃ prabhayā tasya bhārata // RKS_70.25 //

varaṃ vṛṇīṣva bhadraṃ te tam uvāca vṛṣadhvajaḥ /

yayātir uvāca: yadi tuṣṭo 'si me deva varaṃ dātuṃ mamecchasi // RKS_70.26 //

idaṃ sthānaṃ na moktavyam umayā saha śaṅkara /
yajñadānādikaṃ sarvam akṣayaṃ cātra sarvadā // RKS_70.27 //

tapohīnā narā ye ca dānahīnāḥ sakilbiṣāḥ /
te sarve tvatpuraṃ yāntu śuklatīrthaprabhāvataḥ // RKS_70.28 //

tam uvāca mahādevaḥ satyam etat tavoditam /
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti mānavaḥ // RKS_70.29 //

asya tīrthasya mahātmyāl liṅgasyāsya samarcanāt /
narakaṃ naiva paśyanti janmajanmani bhārata // RKS_70.30 //

etat te kathitaṃ rājan yathā skandaśivoditam /
tatra ye nihatā daityāḥ prāptās te 'pi śivālayam // RKS_70.31 //

svaṃ svaṃ yānaṃ samārūḍhā yayur devās triviṣṭapam /
mudā paramayā yuktaḥ stūyamāno nṛpottamaḥ // RKS_70.32 //

yayātir nāma rājarṣī rājyaṃ kṛtvā divaṃ gataḥ /
śravaṇāt kīrtanād asya śivaloke mahīyate // RKS_70.33 //

RKS adhyāya 71

mārkaṇḍeya uvāca:
dīptakeśvaradeveśaṃ siddhaliṅgaṃ prakīrtitam /
nātaḥ parataraṃ kiṃcit triṣu lokeṣu viśrutam // RKS_71.1 //

darśanād dīptadevasya sparśanād arcanāt tathā /
anekabhāvikaṃ ghoraṃ kṣaṇamātreṇa naśyati // RKS_71.2 //

arcayed dinam ekaṃ tu yo muhūrtaṃ tu mānavaḥ /
na tasya punarāvṛttir ghore saṃsārasāgare // RKS_71.3 //

mokṣadā nāma cāmuṇḍā viddhi gaurīṃ sarasvatīm /
stutaḥ sahasranāmnā vai viṣṇunā brahmaṇā svayam // RKS_71.4 //

stutāni tāni liṅgāni revāyā uttare taṭe /
oṃkāraścādhidevaś ca bilvāmrakamaheśvaraḥ // RKS_71.5 //

śukleśvaro bhṛguś ceti dvīpeśvaratrilocanau /
vaivasvate 'ntare prāpte ādikalpekṛteyuge // RKS_71.6 //

śrīpatiḥ paramādyaś ca dvitīyaś ca pitāmahaḥ /
tṛtīyo devarājaś ca caturthaḥ sūrya eva ca // RKS_71.7 //

pañcamaḥ kathitaḥ somaḥ ṣaṣṭho rāhuḥ prakīrtitaḥ /
saptamaś ca śaniś caiva tvaṣṭamaḥ ketukaḥ smṛtaḥ // RKS_71.8 //

vaiśvānaraś ca navamo daśamaś ca digīśvaraḥ /
ekādaśo vaikramaś ca dvādaśo vāruṇas tathā // RKS_71.9 //

trayodaśaś ca vāyur vai dhanadaś ca caturdaśaḥ /
nānā padaprakāreṇa stuto deva umāpatiḥ // RKS_71.10 //

viṣṇunā devanāthena brahmaṇā ca surāsuraiḥ /
sthiraḥ sthāṇuḥ prabhābhānuḥ pravaro varado varaḥ // RKS_71.11 //

hariśca hariṇākhyaś ca sarvabhūtaharaḥ prabhuḥ /
pravṛttiś ca nivṛttiś ca niyamaḥ śāśvato dhruvaḥ // RKS_71.12 //

śmaśānavāsī bhagavān khecaro gocaras tathā /
abhivandyo mahākarmā tapasvī bhūtabhāvanaḥ // RKS_71.13 //

unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ /
mahārūpo mahākāyaḥ sarvalokaprajāpatiḥ // RKS_71.14 //

parātmā sarvabhūtānāṃ virūpo vāmano manuḥ /
lokapālo pihitātmā prasanno bhavanāśanaḥ // RKS_71.15 //

pravṛttaś ca mahāṅgaś ca nicayo niyatāśrayaḥ /
sarvakāmaḥ svayambhūś ca ādinādikaro nidhiḥ // RKS_71.16 //

sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ /
candraḥ sūryaḥ śaniḥ keturgraho grahapatirvaraḥ // RKS_71.17 //

tapodraṣṭā balaḥ sthātur mṛgabāṇārpaṇo 'naghaḥ /
mahātapā dīrghatapā ādirdīnānukampanaḥ // RKS_71.18 //

savatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ /
yogī yogamahāvīryo mahāretā haro haraḥ // RKS_71.19 //

mahācetāś ca sarvajñaḥ sabījo 'paharo haraḥ /
kamaṇḍaludharo dhanvī prāṇahastaḥ pratāpavān // RKS_71.20 //

aṃśo 'nīśas tathā śūlī khaṭvāṅgī paṭṭiśī tathā /
śuciś ca śucirūpaśca tejastejaskaro nidhiḥ // RKS_71.21 //

uṣṇīṣī ca suvaktrāśca udakyo vitanas tathā /
hariś ca harinetraś ca sutīrthaḥ kṛṣṇa eva ca // RKS_71.22 //

śṛgālarūpī sarvārthaḥ śuṇḍīśuddhaḥ kamaṇḍaluḥ /
ajaś ca gandhamālī ca mṛgarūpī kapālabhṛt // RKS_71.23 //

ūrdhvaretā ūrdhvasākṣī ūrdhvabāhurnabhaḥ sthalaḥ /
trijaṭī ca nivāsaś ca rudraḥ senāpatirvibhuḥ // RKS_71.24 //

ahaś caro rātricaraḥ suvāsaśca diśāmpatiḥ /
rājahā daityahā caiva dhātārūpaguṇātmakaḥ // RKS_71.25 //

siṃhaśārdūlarūpaś ca ārdracarmadharo haraḥ /
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ // RKS_71.26 //

durvārapretacārī ca bhūtacārī maheśvaraḥ /
bahubhūto bahudhanaḥ sarvārtho rucirā gatiḥ // RKS_71.27 //

nṛtyapriyo nṛtyakartā nartakaś ca balāhakaḥ /
ghoro mahātapā vāso nityo giridharo nabhaḥ // RKS_71.28 //

sahasrabhūto vijñeyo vyavasāyaś ca niścayaḥ /
amarṣo marṣaṇo dakṣo dakṣakratuvināśanaḥ // RKS_71.29 //

dakṣayajñāpahārī ca sumaho madhyamas tathā /
tejo 'pahārī balihā muditaś cārcito bhavaḥ // RKS_71.30 //

gambhīraghoṣo gambhīro gabhīro havyavāhanaḥ /
nyagrodharūpo nyagrodhaṛkṣavarṇaḥ prabhur vibhuḥ // RKS_71.31 //

tīkṣṇabāṇaś ca haryakṣo maheśaḥ karmakālavit /
dīkṣaḥ prasādito yajñaḥ samudro vaḍavānalaḥ // RKS_71.32 //

hutāśaś ca hṛtāśāsyaḥ prasannātmā hṛtāśanaḥ /
mahātejāḥ sutejāś ca vijayo jaya eva ca // RKS_71.33 //

jyotiṣāmayanaṃ siddhiḥ sandhirvigraha eva ca /
śikhī daṇḍī jaṭī jvālī mūrtodo durbalo bahiḥ // RKS_71.34 //

vaiṇavī pāpavetālaḥ kālāgniḥ kāladaṇḍakaḥ /
nakṣatravigraho vṛddhirajo gandhavaho 'grajaḥ // RKS_71.35 //

prajāpatir harir bāhurvibhāgaḥ sarvatomukhaḥ /
vimocanaḥ suragaṇo hiraṇyakavaco bhavaḥ // RKS_71.36 //

arajo dhūlidhārī ca mahācārī śrutaśravāḥ /
anādiḥ sarvabhūtādiḥ sarvasyādyaḥ pitā guruḥ // RKS_71.37 //

vyālarūpo mahāvāsī hīnamālī taraṅgavit /
tripadas tryambako 'vyaktaḥ sarvabandhavimocakaḥ // RKS_71.38 //

sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
praskandano vibhāgaś ca tulyo yajñavibhāgavit // RKS_71.39 //

sarvavāsī sarvacārī durvāsā bhairavo yamaḥ /
himo himakaro yajñaḥ sarvadhātā budhottamaḥ // RKS_71.40 //

lohitākṣo mahākṣaś ca vijayākhyo viśāradaḥ /
saṃgraho vigrahaḥ karma sarpa rājavibhūṣaṇaḥ // RKS_71.41 //

mukhyo vimuktadehaś ca dehacārī ca kardamaḥ /
sarvācāraḥ prasādaś ca khecaro balarūpadhṛk // RKS_71.42 //

ākāśavṛttirūpaś ca nipāta uragaḥ khalaḥ /
raudrarūpaḥ surādityo vasuraśmiḥ suvarcasaḥ // RKS_71.43 //

vasuvego mahāvego manovego niśācaraḥ /
sarvāvāsaḥ śriyāvāsa āpadīśakalo haraḥ // RKS_71.44 //

munir ātmagatir lokaḥ sahasravadano vibhuḥ /
yakṣī ca yakṣarājaś ca śyeno dīptir viśāmpatiḥ // RKS_71.45 //

unmado madanākāro 'py arthānarthakaro mahān /
siddhayogo 'pahārī ca siddhaḥ sarvārthasādhakaḥ // RKS_71.46 //

bhikṣuś ca bhikṣurūpaś ca vibhuḥ ṣaṇṇāṃ mṛdutvacaḥ /
mahāseno viśākhaś ca yaṣṭibhāgo gavāmpatiḥ // RKS_71.47 //

vajrahastaś ca viṣṭambhir viṣṭhaḥ stambhana eva ca /
ṛkṣo ripukaraḥ kālo madhurmadhukalocanaḥ // RKS_71.48 //

vācaspatyo vājaseno naiṣṭhaścāśramasūcakaḥ /
brahmacārī lokacārī sarvacārī suratnavit // RKS_71.49 //

īśāna īśvaraḥ kālo niśācārī tvam ekadhṛk /
amitaścāprameyaś ca nadīnadakaro 'vyayaḥ // RKS_71.50 //

nandīśvaraḥ sunandī ca nandano nandavarddhanaḥ /
nāgahāro vihārī ca kālo brahmavidāṃ varaḥ // RKS_71.51 //

caturmukho mahāliṅgaścaturliṅgas tathaiva ca /
liṅgādhyakṣaḥ suradhyakṣo kālādhyakṣo yugāvahaḥ // RKS_71.52 //

umāpatirumākānto jāhnavī dhṛtimān varaḥ /
sarvārthaḥ sarvabhūtārtho nityaḥ sarvavrataḥ śuciḥ // RKS_71.53 //

yo na brahmādibhir devo jāyate na maharṣibhiḥ /
stotavyaḥ sa kathaṃ nātha paramātmā parātparaḥ // RKS_71.54 //

jihvācāpalyam asmākaṃ kṣamasva parameśvara /
śivaṃ kuruṣva devānāṃ svargyāṇāṃ puṣṭivardhanam // RKS_71.55 //

mārkaṇḍeya uvāca:
śrutvā stotramidaṃ devaḥ śrīmān dvīpeśvaraḥ śivaḥ /
prasannabravīd devān prārthayadhvaṃ varaṃ surāḥ // RKS_71.56 //

devā ūcuḥ:
yadi tuṣṭo maheśāno devānāṃ varadaḥ prabhuḥ /
tad vināśāya daityānāṃ trātā bhava maheśvara // RKS_71.57 //

pāpakarmādhamaś caiva pañcaliṅgāni yo 'rcayet /
so 'pi tāṃ gatim āpnoti durlabhā yā mahāmakhaiḥ // RKS_71.58 //

śakreṇābhivṛtas tatra devadeva umāpatiḥ /
purā nāmnāṃ sahasreṇa surāsuranamaskṛtaḥ // RKS_71.59 //

śivaprasādasampanno devarājas tato 'bhavat /
dhanadena stutas tatra devo lakṣeśvaraḥ prabhuḥ // RKS_71.60 //

mokṣadā nāma gaurīṃ ca tāṃ devīṃ viddhi bhārata /
mokṣeśvaraṃ siddhaliṅgaṃ surāsuranamaskṛtam // RKS_71.61 //

siddhair vidyādharair yakṣair gandharvaiḥ kinnarair naraiḥ /
devatvaṃ samanuprāptaṃ pañcaliṅgasamarcanāt // RKS_71.62 //

kubero mārutaś caiva varuṇo nirṛtis tathā /
vaivasvato yamaś caiva tataś ca narakeśvaraḥ // RKS_71.63 //

tasya liṅgasya māhātmyāt sūryaputro mahāyaśāḥ /
anyair abhiṣṭutas tatra pūrvaṃ dvīpeśvaraḥ prabhuḥ // RKS_71.64 //

bhaktyā nāmasahasreṇa stutaḥ pūjyatamaḥ śivaḥ /
somenāto 'bhavat tatra śambhoḥ śirasi bhūṣaṇam // RKS_71.65 //

rohiṇyā 'bhyarcitā gaurī subhagā tena sābhavat /
ṛkṣair yogatarais tadvat stuto devaḥ pinākadhṛk // RKS_71.66 //

tatas tair bhāskareṇaiva tabhaḥ sthalamalaṃ kṛtam /
vyādhayaḥ kālamṛtyuś ca citraguptaś ca lekhakaḥ // RKS_71.67 //

tathā śakraḥ suragaṇair etaiḥ parivṛtaḥ prabhuḥ /
pāpiṣṭhānāṃ mahāraudro dharmiṣṭhānāṃ prasādavān // RKS_71.68 //

koṭyo 'ṣṭau cordhvakeśā raudrāś ca vikṛtānanāḥ /
pativratāsahasraiś ca tathā māsopavāsibhiḥ // RKS_71.69 //

kilkilāravaśabdaiś ca dharmarājapurottamam /
vyāptaṃ tu paritaḥ śrīmadasaṃkhyātair manoramaiḥ // RKS_71.70 //

śrutvā teṣāṃ ravaṃ sārddhaṃ dharmarājaḥ sabhāsadaiḥ /
śvetavastraparīdhānaḥ śvetamālyānulepanaḥ // RKS_71.71 //

pādacārī gataḥ kṣipraṃ yatra te yānasaṃsthitāḥ /
kṛtāñjalipuṭo bhūtvā papraccha śubhakarmaṇaḥ // RKS_71.72 //

yathā śaktena yogena dharmaṃ dharmottaraṃ mahat /
kasmād deśāt samāyātāḥ kathaṃ puṇyamupārjitam // RKS_71.73 //

vimānārūḍhā ūcuḥ:
kurukṣetre tapas taptaṃ gaṅgāyāṃ ca viśeṣataḥ /
sarveṣām eva lokānāṃ dvāraṃ taddhi pratiṣṭhitam // RKS_71.74 //

dharmādharmaṃ tava balaṃ kāraṇaṃ ceti tattvataḥ /
vārāṇasī prayāgaś ca gaṅgāsāgarasaṅgamaḥ // RKS_71.75 //

pitṛtīrthaṃ mahāpuṇyaṃ puṣkaraṃ naimiṣaṃ tathā /
kedāraṃ bhairavaṃ caiva tathā rudramahālayam // RKS_71.76 //

sarasvatīrudrakoṭiḥ prabhāsaṃ śaśibhūṣaṇam /
nānātīrthasahasreṣu dānayajñatapaḥ kṛtam // RKS_71.77 //

etat te kathitaṃ sarvaṃ sūryaputramahāyaśaḥ /
anye dṛṣṭvā yathā nyāyaṃ dharmarājaṃ tatas tathā // RKS_71.78 //

ūcuḥ sarve vacaḥ ślakṣṇaṃ dharmarājaṃ yathoditam /
na tvaṃ prabhuḥ sukṛtināṃ brahmā viṣṇuḥ śivaḥ prabhuḥ // RKS_71.79 //

pāpakarmaratā ye tu teṣāṃ śāstā yamaḥ svayam /

yama uvāca: gatvā kailāsamāyāmi yāvat tāvat pratīkṣatām // RKS_71.80 //

evam uktvā yayau rājan kailāsaṃ sa nagottamam /
yasmin śivādyās te sarve pārvatī ṣaṇmukhas tathā // RKS_71.81 //

stuvanti devatāḥ sarvādevadevam umāpatim /
nṛtyanti cāgrataḥ kecid utpatya nipatanti ca // RKS_71.82 //

taṃ dṛṣṭvā tādṛśaṃ śambhuṃ stuvantaṃ dīptatejasam /
stuvannāmasahasreṇa devadevaṃ pinākinam // RKS_71.83 //

sāṣṭāṅgaṃ ca namaskṛtya dharmarājo 'bravīd idam /
ye 'smatpurīṃ samāyātās teṣāṃ kā gatir ucyate // RKS_71.84 //

prahasann abravīd devo dharmarājaṃ yudhiṣṭhira /
atra prayāntu te sarve ye revātīravāsinaḥ // RKS_71.85 //

anyatīrthanivāsā ye bhogān bhuñjantu te divi /
śivavākyaṃ tataḥ śrutvā brahmāviṣṇur yathātatham // RKS_71.86 //

tuṣṭā devasya vākyena sarvadevagaṇeśvaruḥ /
āgataḥ kṣaṇamātreṇa dharmarājaḥ purottamam // RKS_71.87 //

śivoktāḥ preṣitāḥ sarve śivalokaṃ yudhiṣṭhira /
yathā yathā samādiṣṭās tato 'nye 'pi śūbhānvitāḥ // RKS_71.88 //

purākalpe mayā dṛṣṭaṃ kārttikyāṃ devatāgame /
tato gacchen mahārāja vaiṣṇavaṃ tīrthamuttamam // RKS_71.89 //

kokilā nāma vikhyātaṃ sarvapāpavimokṣaṇam /
vaiṣṇavaṃ kṣetramity āha devadevo janārdanaḥ // RKS_71.90 //

sapādakoṭistīrthānāṃ tatrāste caiva bhārata /
upoṣyaikādaśīṃ puṇyāṃ dīpamālāṃ prabodhayet // RKS_71.91 //

na tasya punarāvṛttir martyaloke durāsade /
sarvakāmasamṛddhena vimānāgreṇa bhārata // RKS_71.92 //

asaṃkhyakālikā tṛptiḥ pitṝṇāṃ nātra saṃśayaḥ /
vipre ca toṣite tatra dānasaṅkhyā na vidyate // RKS_71.93 //

atrāntare tyajet prāṇānavaśaḥ svavaśo 'pi vā /
daśavarṣasahasrāṇi rājā vaidyādhare pure // RKS_71.94 //

dhruvo dhruvatvaṃ svarge tu tārātejaḥ samujjvalan /
martyayoniṣu sambhūtā bhūtagrāmā tathāpare // RKS_71.95 //

arcanrāḍ devadevasya divi devatvam āpnuvan /
devapuṇyakṣaye martyā bhaktyā puṇyaiś ca devatāḥ // RKS_71.96 //

svargamartyaprabhedo 'yaṃ dharmādharmaprabhedataḥ /
kenāpi tatprakāreṇa pūjanīyo maheśvaraḥ // RKS_71.97 //

yad vā tad vā śive deyaṃ bhaktiyuktena cetasā /
arundhatyā sā bharaṇyā sāvitryā ca tathā tathā // RKS_71.98 //

ahalyayā menakayā marutvatyā ca rambhayā /
apsarogaṇasaṅghaiś ca surasiddhagaṇais tathā // RKS_71.99 //

narmadātaṭam āśritya pūjito yena śaṅkaraḥ /
tena vai vipulā bhogāḥ prāptā mokṣaś ca bhārata // RKS_71.100 //

na pūjayed dharaṃ yas tu śivamāyāvimohitaḥ /
na tasya svargamokṣau ca kailāsaṃ prati kā kathā // RKS_71.101 //

na ca svargasya rājyasya bhājanaṃ ca narādhipa /
sarvatīrthamayī revā sarvadevamayo haraḥ // RKS_71.102 //

sarvadharmamayī buddhiḥ kṣamāsatyam ayaṃ tapaḥ /
brahmacaryaṃ tapomūlaṃ pañcendriyavinigrahaḥ // RKS_71.103 //

kṣamā satyaṃ japo 'dhītaṃ tapaḥ saṃyamalakṣaṇam /
etat te kathitaṃ rājaṃ śivena kathitaṃ purā // RKS_71.104 //

mayā ca tava rājendra bhrātṝṇāṃ ca viśeṣataḥ /
na sāmānyatarā devī kathitā yā mayā tava // RKS_71.105 //

dvīpeśvaraḥ kapileśvaras tathā vai narakeśvaraḥ /
etān devān samutthāya yathāvat parikīrtayet // RKS_71.106 //

sarvatīrthaphalaṃ prāpya śivaloke mahīyate /
aghaughe ca parikṣīṇe prāpyate saptakalpagā // RKS_71.107 //

śivaḥ saṃnihito yasyāṃ śivakṣetraṃ tataḥ param /
śravaṇāt kīrtanād asya śivaloke mahīyate // RKS_71.108 //

iti śrīskandapurāṇe revākhaṇḍe dvīpeśvaravarṇano nāmaikasaptatitamo 'dhyāyaḥ ||

RKS adhyāya 72

mārkaṇḍeya uvāca:
narmadāsaṅgamaṃ puṇyaṃ surasiddhaniṣevitam /
tatra snātvā divaṃ yānti pūjayitvā maheśvaram // RKS_72.1 //

āgacchantī purā loke narmadā bharatarṣabha /
stutā pūrvaṃ namaskṛtya devair brahmarṣibhis tathā // RKS_72.2 //

tvayā pavitritaṃ puṇyaṃ martyalokaṃ carācaram /
apāṃ rūpagatā revā harasya paramā kalā // RKS_72.3 //

umā kātyāyanī gaṅgā yamunā ca sarasvatī /
cāmuṇḍā carcikā devī revā tvaṃ saptakalpagā // RKS_72.4 //

śivajā pravahā puṇyā mekalādrisutā stutā /
yajñayūpā ca mūrdhā ca svargamokṣapradā tathā // RKS_72.5 //

tāriṇī sarvabhūtānāṃ pāpaghnī ca taraṅgiṇī /
lakṣmīḥ svāhā svadhā caiva puruhūtā yaśasvinī // RKS_72.6 //

tvayā vyāptaṃ jagatkṛtsnam apāṃ rūpeṇa suvrate /
saṅgamaṃ siddhaliṅgaṃ ca surāsuranamaskṛtam // RKS_72.7 //

atra dattaṃ hutaṃ sarvam etad bhavati cākṣayam /
atyadbhutaṃ mahārāja narmadāsnānam arcanam // RKS_72.8 //

anekāni sahasrāṇi vimānāni yudhiṣṭhira /
nānāratnaprabhājālaiḥ sūryakoṭisamāni ca // RKS_72.9 //

gatāni dharmarājasya purīṃ vīṇādiniḥ svanaiḥ /
nādayanti divaṃ bhūmiṃ vedanirghoṣaṇādibhiḥ // RKS_72.10 //

ekasmin samaye dṛṣṭvāścaryaṃ vaivasvato nṛpaḥ /
atriś caiva vaśiṣṭhaś ca pulastyaḥ pulahaḥ kratuḥ // RKS_72.11 //

ityādyāḥ sapta munayo dharmādharmavicārakāḥ /
śivena sthāpitāḥ pūrvaṃ hariṇā brahmaṇā tathā // RKS_72.12 //

yudhiṣṭhira uvāca:
akṣīṇakarmabandhus tu puruṣo munisattama /
paraṃ padam avāpnoti tan me kathaya kalpaga // RKS_72.13 //

mārkaṇḍeya uvāca:
viṣṇunā kathitaṃ pūrvaṃ brahmaṇe ca mahātmane /
prapadye puṇḍarīkākṣaṃ devaṃ nārāyaṇaṃ harim // RKS_72.14 //

lokanāthaṃ sahasrākṣam akṣaraṃ paramaṃ padam /
bhagavantaṃ prapadye 'haṃ bhūtabhavyabhavatprabhum // RKS_72.15 //

sraṣṭāraṃ sarvabhūtānām anantabalapauruṣam /
padmanābhaṃ hṛṣīkeśaṃ prapadye satyam avyayam // RKS_72.16 //

hiraṇyagarbhaṃ bhūgarbham amṛtaṃ viśvatomukham /
anaśvaramanāthaṃ ca prapadye bhāskaradyutim // RKS_72.17 //

sahasraśirasaṃ devaṃ vaikuṇṭhaṃ tārkṣyavāhanam /
prapadye sūkṣmam acalaṃ vareṇyam abhayapradam // RKS_72.18 //

nārāyaṇaṃ hariṃ caiva yogātmānaṃ sanātanam /
śaraṇyaṃ sarvalokānāṃ prapadye dhruvamīśvaram // RKS_72.19 //

yaḥ prabhuḥ sarvabhūtānāṃ yena sarvam idaṃ tatam /
yaḥ saṃhārakaro devaḥ sa me viṣṇuḥ prasīdatu // RKS_72.20 //

yasmāj jātaḥ purā brahmā padmayoniḥ prajāpatiḥ /
prasīdatu sa me viṣṇuḥ pitāmahaparaḥ prabhuḥ // RKS_72.21 //

purā laye tu saṃprāpte naṣṭe loke carācare /
ekas tiṣṭhati yogātmā sa me viṣṇuḥ prasīdatu // RKS_72.22 //

jayed yaḥ pṛthivīṃ satyaṃ kālo dharmaḥ kriyāphalam /
gaṇākāraḥ sa tāṃ vāco vāsudevaḥ prasīdatu // RKS_72.23 //

yogāvāsa namastubhyaṃ sarvāvāsa varaprada /
yajñabhogin pañcabhogin nārāyaṇa namo 'stu te // RKS_72.24 //

caturmūrte jagaddhāma lakṣmīvāsa varaprada /
viśvāvāsa namaste 'stu sākṣībhūta jagatpate // RKS_72.25 //

ajeyaḥ ṣaḍvibhāgaikaviśvamūrtir vṛṣākapiḥ /
mṛgādhipaś ca kālaś ca namas te jñānasāgara // RKS_72.26 //

avyaktādaṇḍam utpannam avyaktād aparaḥ prabhuḥ /
yasmāt parataraṃ nāsti tam asmi śaraṇaṃ gataḥ // RKS_72.27 //

cintayanto hi yaṃ nityaṃ brahmeśānādayaḥ prabhum /
ekāṃśena jagatsarvaṃ yo viṣṭabhya vibhuḥ sthitaḥ // RKS_72.28 //

agrāhyo nirguṇaḥ śāstā tam asmi śaraṇaṃ gataḥ /
divākarasya somasya madhye jyotir iva sthitam // RKS_72.29 //

kṣetrajña iti yaṃ prāhuḥ sa mahātmā prasīdatu /
sāṃkhyayogena ye cānye siddhāś caiva maharṣayaḥ // RKS_72.30 //

yaṃ viditvā vimucyante sa mahātmā prasīdatu /
namaste sarvatobhadra sarvato 'kṣiśiromukha // RKS_72.31 //

nirvikāra namaste 'stu ādikalpa hṛdi sthita /
atīndriya namastubhyaṃ paramātman namo 'stu te // RKS_72.32 //

ye ca tvām abhijānanti saṃsāre na vasanti te /
rāgadveṣavinirmuktā lobhamohavivārjitāḥ // RKS_72.33 //

aśarīraḥ suguptaḥ san sarvadeheṣu tan mayaḥ /
avyaktabuddhy ahaṃkāramahābhūtendriyāṇi ca // RKS_72.34 //

tvayi tāni na teṣu tvaṃ te ca tāni na tu svayam /
avyakto nātikūṭastho guṇānāṃ prabhurīśvaraḥ // RKS_72.35 //

āvarto hetur ahitaḥ prabhuḥ svātmavyavasthitaḥ /
namaste puṇḍarīkākṣa vāsudeva namo 'stu te // RKS_72.36 //

īśvaro 'si jagannātha kim ataḥ paramucyate /
bhaktānāṃ muktidas tvaṃ ca guruś ca tridaśeśvaraḥ // RKS_72.37 //

same bhūtapatis tvaṃ hi prabhur janmani janmani /
ahaṃkāreṇa baddho vā tathā sattvādibhir gaṇaiḥ // RKS_72.38 //

pṛthivīṃ yātu me ghrāṇaṃ yātu me rasanājalam /
cakṣurhutāśanaṃ yātu sparśo me yātu mārutam // RKS_72.39 //

śabdaś cākāśam āyātu mano vai kāraṇaṃ tathā /
ahaṃkāraś ca me buddhiṃ tvayi buddhir mamāstv iti // RKS_72.40 //

viyogaḥ sarvakaraṇair guṇair bhūtais tathā 'stu me /
sattvaṃ rajastamaś caiva prakṛtiṃ svāṃ viśantu me // RKS_72.41 //

prabhoḥ prabhumanavadyaṃ prapadye 'haṃ naraḥ prabhum /
sahasraśirasaṃ devaṃ maharṣiṃ bhūtabhāvanam // RKS_72.42 //

brahmayoniś ca viśvasya sa me viṣṇuḥ prasīdatu /
brahmapatnyāṃ pralīyante naṣṭe sthāvarajaṅgame // RKS_72.43 //

āhūtasaṃplave caiva līyate prakṛtau mahat /
hūyate ca punas tābhyāṃ sa me viṣṇuḥ prasīdatu // RKS_72.44 //

agnisomārkadevānāṃ brahmarudrendrayoginām /
yaste jayati tejāṃsi sa me viṣṇuḥ prasīdatu // RKS_72.45 //

ajastvaṃ jagataḥ panthā amūrtirvīśvamūrtijit /
navaṃ pradhānaṃ ca mahān puruṣaś cetano 'lasaḥ // RKS_72.46 //

agopyo yaḥ parataras tam eva śaraṇaṃ gataḥ /
somasūryopamas tejo yo 'vatārayati svayam // RKS_72.47 //

vijāyante diśo yasmāt sa mahātmā prasīdatu /
guṇavān nirguṇaś caiva cetano 'cetano svagaḥ // RKS_72.48 //

sūkṣmaḥ sarvagato dehaḥ sa mahātmā prasīdatu /
sūryamadhye sthitaḥ somas tasya madhye tu saṃsmṛtaḥ // RKS_72.49 //

bhūtatvād yo 'calo dīptaḥ sa mahātmā prasīdatu /
ekatvāt tava nānātvaṃ ye viduryānti te param // RKS_72.50 //

samaḥ sarveṣu bhūteṣu pradveṣyātmajanapriyaḥ /
samaṃ bhajaty anākāṅkṣī bhajate nānyacetasaḥ // RKS_72.51 //

yo 'yaṃ sarvātmanā jñeyaḥ sa me viṣṇuḥ prasīdatu /
carācaram idaṃ sarvaṃ bhūtagrāmaṃ caturvidham // RKS_72.52 //

tvayi taṃ tantuvat protaṃ sūtre maṇigaṇā iva /
na te dharmo hy adharmo 'sti na garbho janma vā punaḥ // RKS_72.53 //

jarājanmavimokṣārthaṃ tam eva śaraṇaṃ gataḥ /
indriyāṇi guṇaś caiva śvāsocchvāsaś ca yoniṣu // RKS_72.54 //

kevalaṃ dāruvad dehaṃ naśyaṃ yat paramāpadam /
svayam ekākibhāvo me janmato 'tra punarbhavaḥ // RKS_72.55 //

tvad buddhis tvad gataprāṇā tvad bhaktas tvat parāyaṇaḥ /
tvām evāhaṃ smariṣyāmi maraṇe paryupasthite // RKS_72.56 //

pūrvadehe kṛtā ye tu vyādhayaḥ praviśantu mām /
vātādayaś ca duḥkhāni ṛṇaṃ tan muñcatāt prabho // RKS_72.57 //

śreyasāṃ ca paraṃ śreyas tv anyeṣāṃ ca yaśasvinām /
sarvapāpaviśuddhyarthaṃ puṇyaṃ yatparamaṃ padam // RKS_72.58 //

prātar utthāya satataṃ madhyāhne ca dinakṣaye /
ajasraṃ ca tathā japyaṃ sarvapāpopaśāntidam // RKS_72.59 //

hariṃ kṛṣṇaṃ hṛṣīkeśaṃ vāsudevaṃ janārdanam /
praṇato 'smi jagannāthaṃ sa me pāpaṃ vyapohatu // RKS_72.60 //

govardhanadharaṃ devaṃ gobrāhmaṇahite ratam /
praṇato 'smi gadāpāṇiṃ sa me pāpaṃ vyapohatu // RKS_72.61 //

śaṅkhinaṃ cakriṇaṃ viṣṇuṃ śārṅgiṇaṃ madhusūdanam /
praṇato 'smi patiṃ lakṣmyāḥ sa me pāpaṃ vyapohatu // RKS_72.62 //

dāmodaraṃ mudā yuktaṃ puṇḍarīkākṣam avyayam /
praṇato 'smi sthitaṃ sthityai sa me pāpaṃ vyapohatu // RKS_72.63 //

nārāyaṇaṃ naraṃ saumyaṃ mādhavaṃ ca janārdanam /
śrīvatsaṃ śrīvapuḥ śrīmac chrīdharaṃ śrīniketanam // RKS_72.64 //

praṇato 'smi śriyaḥ kāntaṃ sa me pāpaṃ vyapohatu /
yam īśaṃ sarvabhūtānāṃ dhyāyanti ca tamakṣaram // RKS_72.65 //

vāsudevamanirdeśyaṃ tam asmi śaraṇaṃ gataḥ /
sarvabandhavinirmukto yaṃ praviśya punarbhavam // RKS_72.66 //

puruṣo naiva prāpnoti tam asmi śaraṇaṃ gataḥ /
kṛtvā brahmavapuḥ sarvaṃ sadevāsuramānuṣam // RKS_72.67 //

yaḥ karoti punaḥ sṛṣṭiṃ tam asmi śaraṇaṃ gataḥ /
brahmarūpadharaṃ devaṃ yonirūpaṃ janārdanam // RKS_72.68 //

sṛṣṭitve saṃsthitaṃ nityaṃ praṇato 'smi janārdanam /
yasmān nānyat paraṃ kiṃcid yasmin sarvam idaṃ jagat // RKS_72.69 //

yaḥ sarvamadhyago 'nantaḥ sarvagaṃ taṃ namāmy aham /
yo 'sti bhūteṣu sarveṣu sthāvare jaṅgameṣu ca // RKS_72.70 //

viṣṇur eva sa vai pāpaṃ mamāśeṣaṃ praṇaśyatu /
na vṛttaṃ nirvṛtaṃ karma viṣṇor yatkarma vā kṛtam // RKS_72.71 //

anekajanmakarmotthaṃ pāpaṃ naśyati me tathā /
niśāyāṃ ca tathā prātar madhyāhṇe cāparāhṇayoḥ // RKS_72.72 //

ajñānāc ca kṛtaṃ pāpaṃ karmaṇā manasā girā /
yatkṛtaṃ cāśubhaṃ kiṃcit tatsarvaṃ naśyatu kṣaṇāt // RKS_72.73 //

tatsarvaṃ vilayaṃ yātu toyeṣu lavaṇaṃ yathā /
parapīḍāṃ ca nindāṃ ca kurvato janma nārjitam // RKS_72.74 //

paradravyaparakṣetravāñchā krodhodbhavaṃ ca yat /
tatsarvaṃ vilayaṃ yātu toyeṣu lavaṇaṃ yathā // RKS_72.75 //

viṣṇave vāsudevāya haraye keśavāya ca /
janārdanāya kṛṣṇāya namo bhūyo namo namaḥ // RKS_72.76 //

nābhāgo nāma rājarṣir narmadātīrasaṅgame /
cakāra stotram atulaṃ vaiṣṇavaṃ tu prajāpatiḥ // RKS_72.77 //

brahmaṇo 'ṅgirasā prāptaṃ tasmād indreṇa bhārata /
vaśiṣṭhaḥ śrāvayāmāsa nābhāgaṃ rājasattamam // RKS_72.78 //

snātvā ca narmadātoye dattvā dānāny anekaśaḥ /
kāmikaṃ yānamāruhya nābhāgaḥ svapurīṃ yayau // RKS_72.79 //

stauti nāmasahasreṇa yaḥ stavena janārdanam /
na tasya punarāvṛttirghore saṃsārasāgare // RKS_72.80 //

iti śrīskandapurāṇe revākhaṇḍe viṣṇustutirnāma dvisaptatitamo 'dhyāyaḥ ||

RKS adhyāya 73

mārkaṇḍeya uvāca:
tato gacchec ca rājendra meghanādam iti smṛtam /
jalamadhye mahādevo yatra tiṣṭhaty adarśitaḥ // RKS_73.1 //

yudhiṣṭhira uvāca:
jalamadhye mahādevas tiṣṭhate kena hetunā /
uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama // RKS_73.2 //

mārkaṇḍeya uvāca:
etad ākhyānam atulaṃ puṇyaṃ śrutisukhāvaham /
purāṇe yacchrutaṃ tāta tat te vakṣyāmy aśeṣataḥ // RKS_73.3 //

purā tretāyuge tāta paulastyo devakaṇṭakaḥ /
trilokavijayī raudraḥ surāsurabhayaṃkaraḥ // RKS_73.4 //

devadānavayakṣāṇāṃ gandharvoragarakṣasām /
avadhyo varadānena yatra paryaṭate mahīm // RKS_73.5 //

tatra devagirau ramye dānavo baladarpitaḥ /
mayo nāmeti vikhyāto mahānāsīn nṛpeśvara // RKS_73.6 //

rāvaṇas taṃ tato gatvā vinayāvanataḥ sthitaḥ /
pūjito dānasaṃmānair mayaṃ vacanam abravīt // RKS_73.7 //

kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
kiṃ nāmadheyā tapate tapa ugraṃ kathaṃ vibho // RKS_73.8 //

maya uvāca:
dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāmanāmataḥ /
bhāryā tejavatī nāma mameyaṃ tanayā śubhā // RKS_73.9 //

mandodarīti vikhyātā tapate patikāraṇāt /
śrutvā tu vacanaṃ tasya rāvaṇo madadarpitaḥ // RKS_73.10 //

praśritaḥ praṇato bhūtvā mayaṃ vacanam abravīt /
paulastyo nāma rājāhaṃ devadānavadarpahā // RKS_73.11 //

prārthayāmi mahābhāga sutāṃ tvaṃ dātum arhasi /
jñātvā paitāmahaṃ vaṃśaṃ mayenāpi mahātmanā // RKS_73.12 //

sutā dattā rāvaṇāya kṛtvā vidhividhānataḥ /
gṛhītvā tāṃ tadā rakṣaḥ pūjyamāno niśācaraiḥ // RKS_73.13 //

divyair yānair vimānaiś ca krīḍate tu tayā saha /
putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata // RKS_73.14 //

tenaiva jātamātreṇa ravo mukto mahātmanā /
saṃvartakasya meghasya yena loko jaḍīkṛtaḥ // RKS_73.15 //

śrutvā tanninadaṃ ghoraṃ trasto lokapitāmahaḥ /
nāma cakre tadā tasya meghanādo bhaviṣyati // RKS_73.16 //

etan nāmakṛtaṃ so 'pi paramaṃ vratam āsthitaḥ /
bhāvayāmāsa deveśam umayā saha śaṅkaram // RKS_73.17 //

vratair niyamadānaiś ca homair jāpyairvidhānataḥ /
kṛcchracāndrāyaṇair divyaiḥ kliśyate ca kalevaram // RKS_73.18 //

evam anyad dine tāta kailāsaṃ dharaṇīdharam /
gatvā liṅgam ayaṃ prāpya prasthito dakṣiṇāmukhaḥ // RKS_73.19 //

narmadātaṭam āśritya snātukāmo mahābalaḥ /
nikṣipyāpūjayad devaṃ kṛtvā jāpyaṃ janeśvaraḥ // RKS_73.20 //

gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /
ekaṃ samuddhṛtaṃ liṅgaṃ gṛhitaṃ savyapāṇinā // RKS_73.21 //

prathamaṃ ca dvitīyaṃ ca bhaktyā paulastyanandanaḥ /
tadā devamahāliṅgaṃ patitaṃ narmadāmbhasi // RKS_73.22 //

pāhi pāhīti tenokto liṅgena parameṣṭhinā /
dvitīyaṃ patitaṃ tāvad uttare narmadātaṭe // RKS_73.23 //

meghanādeti vikhyātaṃ liṅgaṃ tatra suśobhanam /
madhyameśvaranāmeti jalamadhye vyavasthitam // RKS_73.24 //

yāvad uddhartukāmo 'sau saptapātālam āgamat /
devayor niścayaṃ jñātvā nivṛtto 'sau niśācaraḥ // RKS_73.25 //

jagāmākāśam āviśya pūjyamāno niśācaraiḥ /
tadā prabhṛti tattīrthaṃ meghanādeti viśrutam // RKS_73.26 //

meghāraveti vikhyātam uttare kheṭakaḥ śubhaḥ /
pūrve tu garjanaṃ nāma sarvapāpakṣayaṃkaram // RKS_73.27 //

tasmiṃs tīrthe tu rājendra yas tu snānaṃ samācaret /
ahorātroṣito bhūtvā sa labhecchāśvataṃ śubham // RKS_73.28 //

piṇḍadānaṃ tu yaḥ kuryāt tasmiṃs tīrthe narādhipa /
tena dvādaśa varṣāṇi pitaras tarpitā divi // RKS_73.29 //

yas tu bhojayate viprāṃs tasmiṃs tīrthe narādhipa /
yatphalaṃ yogināṃ tatra labhate nātra saṃśayaḥ // RKS_73.30 //

agniveśaṃ jale vāpi athavāpi hy anāśakam /
anivartikā gatis tasya syād idaṃ śaṅkaro 'bravīt // RKS_73.31 //

evaṃ te naraśārdūla garjiteśvaram uttamam /
kathitaṃ smaraṇād eva sarvapāpakṣayaṃ karam // RKS_73.32 //

iti śrīskandapurāṇe revākhaṇḍe meghanādeśvaramahimānuvarṇano nāma trisaptatitamo 'dhyāyaḥ ||

RKS adhyāya 74

mārkaṇḍeya uvāca:
tato gacchec ca rājendra dārutīrtham anuttamam /
dāruko yatra saṃsiddhim indrasya dayitaḥ sakhā // RKS_74.1 //

yudhiṣṭhira uvāca:
dārukeṇa kathaṃ tāta tapaścīrṇaṃ purā 'nagha /
vidhānaṃ śrotum icchāmi sarvapāpakṣayaṃ karam // RKS_74.2 //

mārkaṇḍeya uvāca:
ahaṃ te kathayiṣyāmi vicitraṃ yat purātanam /
vṛttaṃ samabhavat tatra ṛṣīṇāṃ bhāvitātmanām // RKS_74.3 //

sūto vajradharasyāsīt mātalirnāmanāmataḥ /
sa putraṃ śaptavān pūrvaṃ kathaṃcit kāraṇāntare // RKS_74.4 //

śāpahetor vepamāna indrasya caraṇau śubhau /
prapīḍya tatra devendraṃ vijñāpayati bhārata // RKS_74.5 //

mama tātābhiśaptasya anāthasya sureśvara /
karmaṇā kena śāpasya ghorasyānto bhaviṣyati // RKS_74.6 //

śakra uvāca:
narmadātaṭam āśritya toṣaya tvaṃ maheśvaram /
tiṣṭha yāvad yugasyāntaṃ punarjananam āpsyasi // RKS_74.7 //

punarbhūtvā yadukule dāruko nāma nāmataḥ /
ārohayitvā deveśaṃ śaṅkhacakragadādharam // RKS_74.8 //

mānuṣaṃ tatra sampannaṃ tataḥ siddhim avāpsyasi /
evam uktas tu devena sahasrākṣeṇa bhārata // RKS_74.9 //

praṇamya śirasā bhūmim āgato 'sau hataprabhaḥ /
narmadā taṭam āśritya karśitasvakalevaraḥ // RKS_74.10 //

vratopavārsair vividhair japahomaparāyaṇaḥ /
mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam // RKS_74.11 //

abhajat parayā bhaktyā yāvad āhūtasamplavam /
aṃśāvataraṇe viṣṇos tato bhūtvā mahāmatiḥ // RKS_74.12 //

toṣayitvā jagannāthaṃ tato yātaḥ sa sadgatim /
eṣa te sambhavas tāta dārutīrthasya suvrata // RKS_74.13 //

kathitas tu mayā pūrvaṃ yathā me śaṅkaro 'bravīt /
tato yudhiṣṭhiro rājā vismayāviṣṭacetanaḥ // RKS_74.14 //

bhrānto 'valokayāmāsa stabdharomā muhur muhuḥ /
tasmiṃs tīrthe naraḥ snātvā vidhipūrvaṃ nareśvara // RKS_74.15 //

upāsya sabhyāṃ tatraiva saṃtarpya pitṛdevatāḥ /
dehatyāgaṃ ca tatraiva yaḥ karoti samāhitaḥ // RKS_74.16 //

so 'śvamedhaphalaṃ prāpya ramate śivasannidhau /
tasmiṃs tīrthe tu yo bhaktyā bhojayed brāhmaṇaṃ śuciḥ // RKS_74.17 //

sa tu viprasahasrasya labhate phalam uttamam /
snānaṃ dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam // RKS_74.18 //

yatkṛtaṃ tu śubhaṃ tatra tatsarvaṃ labhate 'kṣayam // RKS_74.19 //

iti śrīskandapurāṇe revākhaṇḍe dārutīrthatamahimānuvarṇano nāma catuḥsaptatitamo 'dhyāyaḥ ||

RKS adhyāya 75

mārkaṇḍeya uvāca:
tato gacchec ca rājendra devatīrtham anuttamam /
yatra devās trayastriṃśat taptvā siddhiṃ parāṃ gatāḥ // RKS_75.1 //

purā devāsure yuddhe dānavair baladarpitaiḥ /
indro devagaṇaiḥ sārddhaṃ svarājyāc cyāvito bhṛśam // RKS_75.2 //

hastyaśvarathayānaughair mardayitvā ca vāhinīm /
viśaktā bhejire mārgaṃ prahārair jarjarīkṛtāḥ // RKS_75.3 //

jambhaśumbhaniśumbhādyais tu huṇḍagrahakaiḥ saha /
balibhir bādhitāḥ sarve brahmāṇam upatasthire // RKS_75.4 //

praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam /
vyajñāpayanta deveśam indrāgnikapurogamāḥ // RKS_75.5 //

paśya paśya mahābhāga dānavair ākulīkṛtāḥ /
bādhitāḥ putradārābhyāṃ tvām eva śaraṇaṃ gatāḥ // RKS_75.6 //

paritrāyasva deveśa sarvalokapitāmaha /
nānyā gatiḥ sureśāna muktvā tvāṃ parameṣṭhinam // RKS_75.7 //

brahmovāca:
dānavānāṃ vighātārthaṃ narmadātaṭam āśritāḥ /
tapaḥ kuruta bho devās tapo hi paramaṃ balam // RKS_75.8 //

nānyopāyo na vai mantro na vidyā na ca vikramaḥ /
vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃ karam // RKS_75.9 //

dāridryavyādhimaraṇabandhanavyasanāni ca /
etāni caiva pāpasya phalānīti matir mama // RKS_75.10 //

evaṃ jñātvā vidhānena tapaḥ kuruta duṣkaram /
pūjyate śāmbhavaṃ sarvaiḥ prāpnuyātābhayaṃ tataḥ // RKS_75.11 //

tacchrutvā vacanaṃ devā brahmaṇaḥ parameṣṭhinaḥ /
narmadāmāgatāḥ sarve tadendrāgnipurogamāḥ // RKS_75.12 //

vicerus tatra vipulaṃ tapaḥ paramaduḥsaham /
sakalpaiḥ paramāṃ rājaṃs tat te siddhim avāpnuvan // RKS_75.13 //

tadā prabhṛti tat tīrthaṃ devatīrtham iti śrutam /
gīyate sarvalokeṣu sarvapāpakṣayaṃkaram // RKS_75.14 //

tatra śraddhātmanā yo 'pi vidhināpi samanvitaḥ /
snānaṃ samācared bhaktyā sa labhen mauktikaṃ phalam // RKS_75.15 //

yas tam arcayate devaṃ sarvadevais tu pūjitam /
labhate cāśvamedhasya phalaṃ yāgasya cottamam // RKS_75.16 //

yas tu bhojayate viprāṃs tasmiṃs tīrthe narādhipa /
tatra devaśilā ramyā mahāpuṇyādrirvadhinī // RKS_75.17 //

saṃnyāsena mṛtānāṃ tu narāṇāmakṣayā gatiḥ /
agnipraveśaṃ yaḥ kuryād devatīrthe yudhiṣṭhira // RKS_75.18 //

rudraloke vaset tāvad yāvad āhūtasamplavam /
evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam // RKS_75.19 //

sukṛtaṃ duṣkṛtaṃ vāpi tatra tīrthe 'kṣayaṃ bhavet /
etāvad vidhir uddiṣṭā utpattiś caiva bhārata // RKS_75.20 //

devatīrthasya caritaṃ sarvatīrtheṣv anuttamam // RKS_75.21 //

iti śrīskandapurāṇe revākhaṇḍe devatīrthamahimānuvarṇano nāma pañcasaptatitamo 'dhyāyaḥ ||

RKS adhyāya 76

mārkaṇḍeya uvāca:
tatogacchec ca rājendra guhāvāsīti cottamam /
yatra siddho mahādevo guhāvāsīti śaṅkaraḥ // RKS_76.1 //

yudhiṣṭhira uvāca:
kena kāryeṇa viprendra guhāvāsīti śaṅkaraḥ /
etad vistarataḥ sarva kathayasva mamānagha // RKS_76.2 //

śrotum icchāmy ahaṃ deva sarvaṃ kautūhalaṃ hi me /

mārkaṇḍeya uvāca: mahāpraśnaḥ kṛto māṃ yo mahāprājña nareśvara // RKS_76.3 //

purāṇe vistaro 'py asya na śakyo hi mayādhunā /
vṛddhabhāvāt kathayitum ahaṃ ca bahukālikaḥ // RKS_76.4 //

pūrva dāruvane viprā vasanti sma suraiḥ samāḥ /
brahmacārī gṛhasthaś ca vānaprastho yatis tathā // RKS_76.5 //

svadharmaniratānāṃ ca kathitaṃ paramaṃ padam /
tāvadvasantasamaye kasmiṃścit kāraṇāntare // RKS_76.6 //

vimānastho mahādevo gamyamānomayā saha /
dadarśa ca janāvāsaṃ vedadhvaninināditam // RKS_76.7 //

agatāgatasaṃvāsaṃ sarvapāpakṣayaṃ karam /
taddṛṣṭvā muditāṃ devīṃ harṣagadgadayā girā // RKS_76.8 //

uvāca vacanaṃ devo dṛṣṭvā tāpasayoṣitaḥ /
nānyaṃ devaṃ na vai dharmaṃ dhyāyanti himanandini // RKS_76.9 //

etac chrutvā paraṃ vākyaṃ devadevena bhāṣitam /
kautūhalasamāviṣṭā śaṅkaraṃ punar abravīt // RKS_76.10 //

yat tvayoktaṃ mahādeva patidharmaparāstriyaḥ /
tāsām anaṅgo bhūtvā tvaṃ caritraṃ kṣobhaya prabho // RKS_76.11 //

mahādeva uvāca:
tvayoktaṃ vacanaṃ devi na caitad rocate priye /
brāhmaṇā hi mahābhāgā na teṣāṃ vipriyaṃ caret // RKS_76.12 //

manyupraharaṇā viprāś cakrapraharaṇo hariḥ /
cakrāt tīkṣṇataro manyus tasmād vipraṃ na kopayet // RKS_76.13 //

na te devā na te lokās te nāgā nāsurās tathā /
dṛśyante ca tribhir lokair etair uṣṭair na vañcitāḥ // RKS_76.14 //

teṣāṃ kṣobhakaraḥ prāyaḥ svargabhogaphalacyutaḥ /
yeṣāṃ tuṣṭā mahābhāgā brāhmaṇāḥ kṣitidevatāḥ // RKS_76.15 //

teṣāṃ dharmas tathārthaś ca kāmo mokṣo na saṃśayaḥ /
evaṃ jñātvā mahābhāge āgrahastyajyatām ayam // RKS_76.16 //

etal lokaviruddhaṃ hi yadīcchasi vaśe sukham /

devy uvāca: nāhaṃ te dayitā deva nāhaṃ te vaśavartinī // RKS_76.17 //

anyāyadharṣaṇāṃ cātra sarvāsāṃ kuru suvrata /
lokāloke mahādeva aśakyaṃ nāsti te vibho // RKS_76.18 //

kriyatāṃ mama devaitatparaṃ kautūhalaṃ prabho /
evam ukto mahādevo devyāḥ priyahite rataḥ // RKS_76.19 //

kṛtvā kāpālikaṃ rūpaṃ yayau dāruvanaṃ prati /
mahāhināṃ jaṭājūṭaṃ niyamya śaśibhūṣaṇaḥ // RKS_76.20 //

kaṅkatrāṇaṃ paraṃ kṛtvā tathā sauvarṇakuṇḍale /
vyāghracarmaparīdhāno hārakeyūrabhūṣitaḥ // RKS_76.21 //

nūpurārāvanirghoṣaiḥ kampayaṃś ca vasundharām /
mahāḍamarughoṣeṇa vīraghaṇṭāninādinā // RKS_76.22 //

prabhātasamaye prāpte tatra dāruvanaṃ gata /
tāvad viprajanaḥ sarvaḥ puṣpamūlaphalāśanaḥ // RKS_76.23 //

nirgato bahubhiḥ sārdhaṃ paṭhyamāna itas tataḥ /
taddṛṣṭvā mahadāścaryarūpaṃ devasya bhārata // RKS_76.24 //

yuvatījanaḥ pramattaś ca kāmena kaluṣīkṛtaḥ /
surūpaṃ paramaṃ dṛṣṭvā sarvās tāś ca varānanāḥ // RKS_76.25 //

kleśabhāvaṃ tadāgacchan yāś ca dāruvane striyaḥ /
vikārā bahavas tāsāṃ devaṃ dṛṣṭvā manojavam // RKS_76.26 //

saṃjātā viprapatnīnāṃ tāṃ śṛṇuṣva nṛpottama /
paridhānaṃ na jānanti paribhraṣṭaṃ karodyatāḥ // RKS_76.27 //

dātukāmā tathā bhaikṣyaṃ ceṣṭituṃ naiva śakyate /
kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā // RKS_76.28 //

utsaṅge saṃsthitaṃ vālaṃ patitaṃ vyasmarat tataḥ /
kāmabāṇahatā cānyā bāhubhyāṃ pīḍati stanau // RKS_76.29 //

niḥśvasantī tathā cānyā na kiṃcit parijalpate /
evam akṣobhayat sarvā maheśaḥ patidevatāḥ // RKS_76.30 //

cālitāstā viditvā tu nirjagmur dvārisatvarāḥ /
saṃcitāḥ paramaṃ kṛtvā sarvā devo maheśvaraḥ // RKS_76.31 //

kṣobhayitvā gaṇaṃ strīṇāṃ gataś cādarśanaṃ ca tam /
tato vipragaṇaḥ sarvaḥ samāyāto dadarśa ha // RKS_76.32 //

kṣobhitaṃ strījanaṃ sarvaṃ hareṇa krodhamāviśat /
krodhāviṣṭo dvijaḥ kaścid daṇḍam udyamya dhāvati // RKS_76.33 //

kuṭhārahasto hy aparas tathānyo darbhamuṣṭimān /
itaścetaśca te sarve bhramitvā tac ca kānanam // RKS_76.34 //

ekībhūtā mahātmāno vyājahuś ca ruṣā giram /
yadi dattaṃ hutaṃ kiṃcid guravastoṣitā yadi // RKS_76.35 //

tena satyena devasya liṅgaṃ patatu bhūtale /
evaṃ satyaprabhāveṇa vacanena dvijanmanām // RKS_76.36 //

devasya paśyato liṅgaṃ patitaṃ dharaṇītale /
hāhākāro mahānāsīl lokāloke tu bhārata // RKS_76.37 //

devasya patitaṃ liṅgaṃ jagaty eva mahākṣayam /
patamānasya liṅgasya śabdo 'bhūt tatra dāruṇaḥ // RKS_76.38 //

patanti parvatāgrāṇi śoṣam āyānti sāgarāḥ /
devasya patite liṅge vimānair devadānavāḥ // RKS_76.39 //

sametya sahitāḥ sarve brahmaṇā parameṣṭhinā /
kṛtāñjalipuṭā devaṃ stuvanti vividhaiḥ stavaiḥ // RKS_76.40 //

tatas tuṣṭo jagannātho devānāṃ varado 'bhavat /
devo 'pi patite liṅge śāpena dharaṇītale // RKS_76.41 //

gatvā dāruvanaṃ viprāṃs toṣayāmāsa bhārata /
viśvāmitro vaśiṣṭhādyā jābālir atha kāśyapaḥ // RKS_76.42 //

sametya sahitāḥ sarve tam ūcus tripurāntakam /
mahājano 'pi balavān nāvajñeyaḥ sureśvaraḥ // RKS_76.43 //

kṣāntiyukto 'pi bhūtvā ca bhaviṣyasi gataklamaḥ /
vidhvaṃsitā vipradārā yad etal liṅgam uttamam // RKS_76.44 //

patitaṃ te mahādeva etat puṇyaṃ bhaviṣyati /
tatpuṇyaṃ nāgnihotreṇa agniṣṭomair na labhyate // RKS_76.45 //

yaccharma rudra prāpsyanti mānavā liṅgapūjayā /
devānāṃ caiva yakṣāṇāṃ gandharvoragarakṣasām // RKS_76.46 //

vacanena tu viprāṇām etat puṇyaṃ bhaviṣyati /
brahmaviṣṇvindrarudrāṇāṃ darśanena ca yatphalam // RKS_76.47 //

tatphalaṃ tasya liṅgasya darśane sakalaṃ labhet /
evam ukto jagannāthaḥ praṇipatya dvijottamān // RKS_76.48 //

mudā paramayā yuktas tāṃś caiva pratyabhāṣata /
brāhmaṇā jaṅgamaṃ tīrthaṃ nirjalaṃ sarvakāmikam // RKS_76.49 //

yeṣāṃ vākyodayenaiva śuddhyanti malanā janāḥ /
kiṃcit tīrthaṃ na hi kṣetramūṣaraṃ gahvarāṇi ca // RKS_76.50 //

brāhmaṇāc chreṣṭham uddiṣṭaṃ yatra gatvā viśuddhyati /
pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā // RKS_76.51 //

ekasyā vipravākyasya kalā nārhanti ṣoḍaśīm /
abhinandya dvijān sarvān anujñāto mahānṛṣiḥ // RKS_76.52 //

tato 'gāc ca mahādevo narmadātaṭam uttamam /
parama vratam āsthāya guhāvāsaṃ mahārbudam // RKS_76.53 //

maunaṃ cacāra bhagavāñjapadhyānarataḥ sadā /
samāpte niyame tāta sthāpayitvā maheśvaram // RKS_76.54 //

vandyamānaḥ suraiḥ sārdhaṃ kailāsam agamat prabhuḥ /
narmadāyās taṭe yena sthāpitaḥ parameśvaraḥ // RKS_76.55 //

tenaiva kāraṇenāsau narmadeśvaramuttamam /
yad yad ācarati śreṣṭhas tattad evetaro janaḥ // RKS_76.56 //

sa yatpramāṇaṃ kurute lokas tad anuvartate /
tatra tīrthe naraḥ snātvā vidhinā sujitendriyaḥ // RKS_76.57 //

arcayitvā mahādevam aśvamedhaphalaṃ labhet /
pitṛbhyo dadate yas tu tilapuṣpakuśodakam // RKS_76.58 //

trisaptapuruṣās tasya svarge pāṇḍava modante /
yas tu bhojayate viprān yathāśaktyā narottamaḥ // RKS_76.59 //

tasya tīrthaprabhāveṇa dattaṃ bhavati cākṣayam /
suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira // RKS_76.60 //

dadate toyam āspṛśya so 'gniṣṭomaphalaṃ labhet /
aṣṭamyāṃ ca caturdaśyāṃ pūjayec ca viśeṣataḥ // RKS_76.61 //

narmadeśvaram āsādya avāptaṃ janmanaḥ phalam /
agniveśe jale vāpi anāśakamṛtaś ca yaḥ // RKS_76.62 //

anivartikā gatis tasya yathā me śaṅkaro 'bravīt /
etat kīrtayate yas tu narmadeśvaram uttamam // RKS_76.63 //

bhaktyā śṛṇoti yo rājann aśvamedhaphalaṃ labhet // RKS_76.64 //

iti śrīskandapurāṇe revākhaṇḍe dāruvanaprasaṅge narmadeśvarakīrtanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ ||

RKS adhyāya 77
tato gacchec ca rājendra kapilātīrtham uttamam /
snānamātraḥ prasaṅgena narmadeśvarakīrtanam // RKS_77.1 //

tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
yāvanti romakūpāni tatprasūtikuleṣu ca // RKS_77.2 //

tāvanty abdasahasrāṇi viṣṇuloke mahīyate /
jale vāgnipraveśe vā athavānaśake naraḥ // RKS_77.3 //

tatra tīrthe mṛto yas tu na garbhe jāyate kvacit /
eva hi vidhir uddiṣṭaḥ sakalo nṛpasattama // RKS_77.4 //

tīrthasya ca phalaṃ puṇyaṃ kim anyat paripṛcchasi /
dhanyaṃ yaśasyam āyuṣyaṃ sarvaduḥkhaghnam uttamam // RKS_77.5 //

etac chrutvā naro rājan sarvapāpaiḥ pramucyate /
tato gacchet tu rājendra karañjeśvaram uttamam // RKS_77.6 //

tatra siddho mahābhāga daityo vai lokaviśrutaḥ /

yudhiṣṭhira uvāca: ko 'sau siddho mahābhāga tatra tīrthe mahātapāḥ // RKS_77.7 //

kasya putro 'tha kiṃkāryaṃ kālaḥ kaḥ kathaya dvija /

mārkaṇḍeya uvāca: purā cādiyuge rājan mānaso brahmaṇaḥ sutaḥ // RKS_77.8 //

vedavedāṅgatattvajño marīcir nāma nāmataḥ /
tasyā 'pi kaśyapo rājan kālena mahatānagha // RKS_77.9 //

putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ /
kṣamā damā dayā dānaṃ satyaṃ śaucam athārjavam // RKS_77.10 //

marīces tu guṇās tv ete santi bhānti ca bhārata /
evaṃ guṇagaṇāḥ kīrtiḥ kaśyape dvijasattame // RKS_77.11 //

jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau /
aditir vai danuś caiva tathā hyekādaśā parāḥ // RKS_77.12 //

yāsāṃ putrāś ca pautrāś ca jātā bhrātarasaṃkhyakāḥ /
aditir janayāmāsa putrānindrapurogamān // RKS_77.13 //

nāgān pretapiśācāṃś ca patatrīn yakṣarākṣasān /
siṃhavyāghravarāhāṃś ca anyā ity evam ādayaḥ // RKS_77.14 //

jātās tasya mahābāho kaśyapasya prajāpateḥ /
yais tu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat // RKS_77.15 //

tathānyaś ca mahābhāgo danoḥ putro vyajāyata /
sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ // RKS_77.16 //

baler iva mahābhāga cacāra sumahat tapaḥ /
vareṇa chandayāmāsa tripurāntakaraḥ prabhuḥ // RKS_77.17 //

bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha /
varaṃ vṛṇīṣva bhadraṃ te yat te manasi vartate // RKS_77.18 //

karañja uvāca:
yadi tuṣṭo 'si me deva tripurāntakara prabho /
tataḥ putraiś ca pautraiś ca sahitaṃ me dhanaṃ kuru // RKS_77.19 //

tathety uktvā mahādeva umayā sahitas tadā /
vṛṣārūḍho gaṇaiḥ sārdhaṃ tatraivāntaradhīyata // RKS_77.20 //

gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ /
svanāmnā ca mahādevaṃ sthāpayitvā gṛhaṃ yayau // RKS_77.21 //

tadā prabhṛti tattīrthaṃ karañjeśvaram uttamam /
snānamātro naro rājan mucyate brahmahatyayā // RKS_77.22 //

tasmiṃs tīrthe mahārāja tarpayet pitṛdevatāḥ /
so 'gniṣṭomasya yatpuṇyaṃ phalaṃ prāpnoty asaṃśayam // RKS_77.23 //

anāśakaṃ tu yaḥ kuryāt tasmiṃs tīrthe narottama // RKS_77.24 //

athāgnau ca jale prāṇān bhūtale vāpi yas tyajet /
svarge sa tu vasen nūnaṃ varṣāṇām ayutadvayam // RKS_77.25 //

dhanavān sukule cānte jāyate vipule kule /
vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // RKS_77.26 //

rājā vā rājatulyo vā jāyate nātra saṃśayaḥ /
putrapautrasamāyuktaḥ sarvavyādhivivarjitaḥ // RKS_77.27 //

etat te sarvamākhyātaṃ yat tvaṃ māṃ paripṛcchasi /
tīrthasya tu phalaṃ yuktyā sarvadāneṣu bhārata // RKS_77.28 //

etat puṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyam uttamam // RKS_77.29 //

yas tu śrāvayate śrāddhe sa tatpitṛparāyaṇaḥ /
akṣayaṃ tasya sarvaṃ syāc chaṅkaras tv idam abravīt // RKS_77.30 //

iti śrīskandapurāṇe revākhaṇḍe karañjeśvaramahimānuvarṇano nāma saptasaptatitamo 'dhyāyaḥ ||

RKS adhyāya 78 atha aṣṭasaptatitamo 'dhyāyaḥ

mārkaṇḍeya uvāca:
tato gacchec ca rājendra kuṇḍaleśvaram uttamam /
yatra siddhiṃ gato devaḥ kuṇḍadhāro nṛpottama // RKS_78.1 //

tapaḥ kṛtvā tu vipulaṃ surāsurabhayaṃ karam /
kuṇḍadhāro mandarasthaḥ krīḍate sa nṛpottama // RKS_78.2 //

yudhiṣṭhira uvāca:
kasyānvaye samutpannaḥ kasya putro mahāmatiḥ /
tapas taptvā suvipulaṃ toṣito yena śaṅkaraḥ // RKS_78.3 //

etad vistaratas tāta kathayasva mamānagha /

mārkaṇḍeya uvāca: purā tretāyuge rājan paulastyo nāma viśravāḥ // RKS_78.4 //

upaye me mahābhāga bharadvājasutāṃ nṛpa /
putraḥ putraguṇairyuktas tasyāṃ jāto dhanaṃ jayaḥ // RKS_78.5 //

jātamātraṃ sutaṃ jñātvā brahmā lokapitāmahaḥ /
cakāra nāma suprīta ṛṣidevasamanvitaḥ // RKS_78.6 //

yasmād viśravaso jāto mama pautratvam āgataḥ /
tasmād vaiśravaṇo nāma mayā dattaṃ tavānagha // RKS_78.7 //

yaḥ svayaṃ sarvadevānāṃ dhanagoptā bhaviṣyati /
caturtho lokapālānām akṣayo yakṣapo 'pi vā // RKS_78.8 //

yakṣo yakṣādhipaḥ śreṣṭhaḥ kuṇḍadhāro 'bhavat sutaḥ /
susvaṃrūpavayaḥ prāpya mātāpitroranujñayā // RKS_78.9 //

tapaś cakāra vipulaṃ narmadātīram āśritaḥ /
yatra vyāghreśvaraṃ liṅgaṃ vyāghrakheṭakam uttamam // RKS_78.10 //

kuṇḍadhāreṇa tatraiva tapas taptaṃ sudāruṇam /
grīṣme pañcāgnimadhyastho varṣāsvāsārathāraṇaḥ // RKS_78.11 //

śiśire jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ /
evaṃ varṣaśate pūrṇe ekāṅguṣṭho 'bhavat tataḥ // RKS_78.12 //

cakravad bhramate sūryamabhito bharatarṣabha /
caturthe pañcame tāvat tutoṣa vṛṣavāhanaḥ // RKS_78.13 //

varaṃ vṛṇīṣva he vatsa yat te manasi rocate /
tad dadāmi na sandehas tapasā toṣito hy aham // RKS_78.14 //

kuṇḍadhāra uvāca:
yadi tuṣṭo 'si me deva varaditsur ihāgataḥ /
tato mannāmakaṃ liṅgaṃ tīrthaṃ caitad bhavatv iti // RKS_78.15 //

tathetyuktvā mahādevaḥ somo 'ntardhānamāgamat /
jagāmā kāśam āviśya kailāsaṃ dharaṇidharam // RKS_78.16 //

gate cādarśana deva so 'pi yakṣo mudānvitaḥ /
sthāpayāmāsa deveśaṃ kuṇḍaleśvaramuttamam // RKS_78.17 //

alaṃkṛtvā gajaṃ dhenuṃ dhūpapuṣpavilepanaiḥ /
vitānaiś cāmaraiś chatrais tathaiva liṅgapūjanaiḥ // RKS_78.18 //

tarpayitvā dvijān samyag annapānādi bhūṣaṇaiḥ /
prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau // RKS_78.19 //

tadā prabhṛti tat tīrthaṃ triṣu lokeṣu viśrutam /
yudhiṣṭhira paraṃ puṇyaṃ kuṇḍaleśvarasaṃjñakam // RKS_78.20 //

tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ /
arcayed devam īśānaṃ sarvapāpaiḥ pramucyate // RKS_78.21 //

suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikam eva ca /
brāhmaṇebhyo dadātyatra sa mukhyo modate divi // RKS_78.22 //

tatra tīrthe naraḥ snātvā ṛgyajuḥ sāmasu dvijaḥ /
ṛcam ekāṃ japitvā ca caturvedaphalaṃ labhet // RKS_78.23 //

tasmiṃs tīrthe tu godānam annadānam athāpi vā /
yaḥ prayacchati viprebhyas tatphalaṃ śṛṇu pāṇḍava // RKS_78.24 //

yāvanti tasya romāṇi tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi svargaloke mahīyate // RKS_78.25 //

svargavāso bhavet tasya putrapautrasamanvitaḥ /
tasmiṃs tīrthe mahābhāga vyāghraś caiva pipāsitaḥ // RKS_78.26 //

niṣādānāṃ bhayenaiva aṭavyāmaṭati svayam /
niṣādānāṃ bharyair naṣṭaḥ patito narmadājale // RKS_78.27 //

jalapluto mahābhāga liṅgarūpadharo 'bhavat /
uktaścākāśavāṇyā vai vyāghreśvaram anuttamam // RKS_78.28 //

pūjyaṃ vai triṣu lokeṣu khyātiṃ yāsyaty asaṃśayam /
tatra tīrthe naraḥ snātvā tal liṅgam arcayet tu yaḥ // RKS_78.29 //

brahmahatyādipāpebhyo mucyate nātra saṃśayaḥ /
etat te kathitaṃ rājan kuṇḍaleśvaram uttamam // RKS_78.30 //

śravaṇāt kīrtanād asya gosahasraphalaṃ labhet // RKS_78.31 //

iti śrīskandapurāṇe revākhaṇḍe kuṇḍaleśvaramahimā anuvarṇanonāma aṣṭasaptatitamo 'dhyāyaḥ ||

RKS adhyāya 79

mārkaṇḍeya uvāca:
tato gacchet tu rājendra pippaleśvaram uttamam /
yatra siddho mahāyogī pippalādo mahātapāḥ // RKS_79.1 //

yudhiṣṭhira uvāca:
pippalādasya caritaṃ śrotumicchāmy ahaṃ prabho /
māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ // RKS_79.2 //

kasya putro mahābhāga kimarthaṃ taptavāṃs tapaḥ /
etad vistarataḥ sarvaṃ kathayasva mamānagha // RKS_79.3 //

mārkaṇḍeya uvāca:
mithilāstho mahābhāga vedavedāṅgapāragaḥ /
yājñavalkyaś ca purataś cacāra vipulaṃ tapaḥ // RKS_79.4 //

tāpasī tasya bhaginī yājñavalkyasya dhīmataḥ /
cacāra sāpi tatrasthā śuśrūṣantī mahattapaḥ // RKS_79.5 //

tatas tv ekasmin samaye snātāhani rajasvalā /
antarvāsaṃ kṛtavatī dṛṣṭvā karkaṭakaṃ rahaḥ // RKS_79.6 //

yājñavalkyo 'pi tad rātrau paridhānena tena vai /
svapnaṃ dṛṣṭvātyajac chukraṃ prabhāte 'nvaiṣayat punaḥ // RKS_79.7 //

tata sā brāhmaṇī tāta kim anveṣyasi bhārata /
kena kāryaṃ tava vibho vadasva mama tattvataḥ // RKS_79.8 //

yājñavalkya uvāca:
apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi /
śuklaṃ me cātra vastraṃ svaṃ nikṣiptaṃ tan na dṛśyate // RKS_79.9 //

tacchrutvā brāhmaṇī vākyaṃ bhītabhītābhavan nṛpa /
tadvastraṃ tu mayā brahman snātvāntardhānakaṃ kṛtam // RKS_79.10 //

tasyās tad vacanaṃ śrutvā hāhetyuktvā mahātapāḥ /
papāta sahasā bhūmau chinnamūla iva drumaḥ // RKS_79.11 //

kim etad iti jalpantam ākāśād vāgvinirgatā /
toṣayantī ca taṃ vipraṃ provāca nṛpate tadā // RKS_79.12 //

nāsya doṣo mayā dṛṣṭas tava caiva śubhavrate /
tava garbhodayo yena tatra daivaṃ parāyaṇam // RKS_79.13 //

na vināśo 'sya kartavyo yāvat kālasya paryayaḥ /
tatheti vrīḍitā sā ca durmaneti vimānataḥ // RKS_79.14 //

pālayāmāsa taṃ garbhaṃ yāvat putro vyajāyata /
jātamātraṃ tu taṃ garbhaṃ kathayitvā na kaṃcana // RKS_79.15 //

aśvasthavṛkṣamāsādya sotsasarja mahītale /
yāni sattvāni lokeṣu sthāvarāṇi carāṇi vai // RKS_79.16 //

tāni vai pālayantv enaṃ bālakaṃ tyajati sma sā /
evamuktvā tataḥ sādhvī brāhmaṇī nṛpasattama // RKS_79.17 //

yathāgataṃ jagāmātha sāvasthāya muhūrtakam /
pādau pāṇī vinikṣipya vimṛjya nayane śūbhe // RKS_79.18 //

āsyaṃ ca vikṛtaṃ kṛtvā rurodoccairanāthavat /
tena śabdena vitrastāḥ sthāvarā jaṅgamāś ca ye // RKS_79.19 //

akampayat mahīṃ tāta saśailavanakandarām /
tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham // RKS_79.20 //

na jahāti nagaś chāyāmārpayac ca tataḥ payaḥ /
āpyāyitas tatas tena amṛtenaiva bhārata /
tataḥ sa cintayāviṣṭo nirmame grahagocaram // RKS_79.21 //

tena krūrasam ācāraḥ krūradṛṣṭyā nirīkṣitaḥ /
papāta sahasā bhūmau śanaiścārī śanaiścaraḥ // RKS_79.22 //

śanaiścaraṃ bālako 'pi pādenaiva parāmṛśat /
pīḍitaḥ so 'pi bālena uvāca vacanaṃ tadā // RKS_79.23 //

kiṃ mayā 'pakṛtaṃ vipra pippalāda mahāmune /
niṣkrāman gagane caiva pātito dharaṇītale // RKS_79.24 //

sauriṇāpy evam uktas tu pippalādo mahāmuniḥ /
krodharūpo 'bravīd vākyaṃ tac chṛṇuṣva narādhipa // RKS_79.25 //

pitṛmātṛvihīnasya bālabhāvasya durmate /
pīḍāṃ karoṣi kasmāt tvaṃ saure tvam avaśeṣitaḥ // RKS_79.26 //

śanaiścara uvāca:
krūrasvabhāvasaṃjātā mama dṛṣṭi dvijottama /
muñca tvaṃ māṃ ca kartāhaṃ yad bravīṣi na saṃśayaḥ // RKS_79.27 //

pippalāda uvāca:
adya prabhṛtibālānāṃ janmataḥ ṣoḍaśīḥ samāḥ /
pīḍā tvayā na kartavyā eṣa te samayaḥ paraḥ // RKS_79.28 //

evam astv iti taṃ coktvā prajagāma yathāgataḥ /
devamārgaṃ śanaiścārī praṇamya ṛṣisattamam // RKS_79.29 //

tataś cādarśanaṃ tatra gatavān sa mahāgrahaḥ /
vicintayānaś caikākī krodhena kaluṣīkṛtaḥ // RKS_79.30 //

āgneyīṃ hi diśaṃ dhyātvā janayāmāsa pāvakam /
kṛttvā māṃsaṃ juhāvāgnau kriyāsambhavatattvataḥ // RKS_79.31 //

tāvac ca janitā kṛtyā jvālāmālāvibhūṣitā /
hutabhuksadṛśākārā kiṃkaromīti cābravīt // RKS_79.32 //

śoṣayāmi samudraṃ kiṃ cūrṇayāmi ca parvatam /
bhūmiṃ ca veṣṭayāmīha pātayitvā nabhastalam // RKS_79.33 //

kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
śīghramādiśa me kāryaṃ na kālātikramo bhavet // RKS_79.34 //

tasyās tad vacanaṃ śrutvā pippalādo mahātapāḥ /
krodharaktāntanayana idaṃ vacanam abravīt // RKS_79.35 //

mahatā krodhavegena mayā tvaṃ cintitā śubhe /
pitā me yājñavalkyas tu taṃ tvaṃ ghātaya māciram // RKS_79.36 //

evamuktā tu sā śīghraṃ sphuṭantīva nabhas talam /
mithilāstho mahāprājño yatra tepe mahātapāḥ // RKS_79.37 //

yāvat paśyati diṅmārgaṃ jvalanārkasamaprabham /
yājñavalkyo mahātejās tadbhūtaṃ samupasthitam // RKS_79.38 //

tāṃ dṛṣṭvā sahasāyāntīṃ bhītabhīto mahāmuniḥ /
bhūtenākramito vipro janakaṃ nṛpatiṃ yayau // RKS_79.39 //

śaraṇārtham anuprāptaṃ viddhi māṃ nṛpasattama /
mahābhūtāc ca māṃ rakṣa yadi śaknoṣi mānada // RKS_79.40 //

rājovāca:
brahmatejobhavam bhūtam anivāryaṃ durāsadam /
prabhur naivādya śaknomi anyaṃ gaccha mahāmate // RKS_79.41 //

tataś cānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ /
jagāma tena caivokta indrasya śaraṇaṃ yayau // RKS_79.42 //

devarāja namaste 'stu mahābhūtāc ca rakṣa mām /
tasya tad vacanaṃ śrutvābravīd indras tadā vacaḥ // RKS_79.43 //

na ca śaktaḥ paritrātuṃ brahmatejo hi duḥsaham /
tataś ca brahmabhavanaṃ brāhmaṇo brahmavittamaḥ // RKS_79.44 //

jagāma viṣṇubhavanaṃ śakto 'pi tyaktavān bhayāt /
tataḥ sa paramodvigno nirāśo jīvite nṛpa // RKS_79.45 //

anugamyamāno bhūtena agacchac ca maheśvaram /
tasya yogabalopeto mahādevasya pāṇḍava // RKS_79.46 //

nakhamāṃsāntare lupto yathā devo na paśyati /
adṛṣṭam agamad bhūtaṃ jvalanārkasamaprabham // RKS_79.47 //

muñca muñceti puruṣa muñceśvaram uvāca ha /
evam ukto mahādevas tena bhūtena bhārata // RKS_79.48 //

yogīndraṃ darśayām āsa nakhamāṃsāntare sthitam /
saṃsthāpya kṛtyāṃ bhūteśo jvalatkālānalaprabhām // RKS_79.49 //

uvāca mā bhaistvaṃ vipra mā ca gaccha mahāmune /
tatas taṃ sūkṣmadehasthaṃ mahādevo 'bravīd idam // RKS_79.50 //

kimasya tvaṃ mahābhūta kartā kṛtya vadasva me /

kṛtyovāca: krodhadīptena deveśa pippalādena cintitā // RKS_79.51 //

asya dehe patiṣyāmi ahiṃsyāṃ viddhi māṃ prabho /
etac chrutvā mahādevo bhūtasya vadanāc cyutam // RKS_79.52 //

variṣṭhaṃ bandhayāmāsa yājñavalkyasya ghātakam /
yogīśvaraṃ taṃ viprendraṃ dattvābhītiṃ yudhiṣṭhira // RKS_79.53 //

visarjayitvā devas taṃ tatraivāntaradhīyata /
preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ // RKS_79.54 //

mātāpitṛvihīnas tu narmadātaṭam āśritaḥ /
ekaniṣṭho nirāhāro varṣāṇi ṣoḍaśaiva tu // RKS_79.55 //

toṣayāmāsa deveśam umayā saha śaṅkaram /

hara uvāca: parituṣṭo 'smi te vipra tapasānena suvrata // RKS_79.56 //

varaṃ vṛṇīṣva te dadyāṃ manasābhīpsitaṃ śubham /

pippalāda uvāca: yadi me bhagavāṃs tuṣṭo yadi deyo varo mama // RKS_79.57 //

atra sannihito deva mama nāmnā ca śaṅkara /
evam uktas tathety uktvā pippalādaṃ mahāmunim // RKS_79.58 //

jagāmādarśanaṃ devo bhūtasaṅghair niṣevitaḥ /
pippalādo gate deve snātvā tatra mahāmbhasi // RKS_79.59 //

sthāpayitvā mahadevaṃ jagāmottaraparvatam /
tatra tīrthe naro bhaktyā snātvā mantrayuto nṛpa // RKS_79.60 //

tarpayitvā pitṝn devān pūjayitvā maheśvaram /
aśvamedhasya yajñasya phalaṃ prāpnoty anuttamam // RKS_79.61 //

mṛto rudrapuraṃ yāti pippaleśvarasannidhau /
athavā bhojayed viprān pitṝn uddiśya bhaktitaḥ // RKS_79.62 //

dvādaśābdasahasrāṇi tṛptā gacchanti sadgatim /
saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet // RKS_79.63 //

anivartikā gatis tasya yathā me śaṅkaro 'bravīt /
etat sarvaṃ samākhyātaṃ yat tvaṃ māṃ paripṛṣṭavān // RKS_79.64 //

māhātmyaṃ pippalādasya pippaleśvaram uttamam /
etat puṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam // RKS_79.65 //

paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapramocanam // RKS_79.66 //

iti śrīskandapurāṇe revākhaṇḍe pippaleśvaramahimānuvarṇano nāmaikonāśītitamo 'dhyāyaḥ ||

RKS adhyāya 80

mārkaṇḍeya uvāca:
tato gacchet tu rājendra vimaleśvaram uttamam /
tatra devaśilā ramyā mahādevena bhāṣitā // RKS_80.1 //

garjanaṃ kheṭakaṃ nāma tatra devaśilā śubhā /
tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ // RKS_80.2 //

tasya te dvādaśābdāni sutṛptā divi moditāḥ /
tasmiṃs tīrthe tu yo bhaktyā brāhmaṇān pūjayen nṛpa // RKS_80.3 //

svalpenāpi hi dānena tasya cānto na vidyate /

yudhiṣṭhira uvāca: kāni dānāni viprendra śastāni dharaṇītale // RKS_80.4 //

yāni dattvā naro bhaktyā mucyate sarvakilbiṣaiḥ /

mārkaṇḍeya uvāca: suvarṇaṃ rajataṃ tāmraṃ maṇiṃ mauktikam eva ca // RKS_80.5 //

bhūmidānaṃ tathā gāvo mocayanty aṃśumān naram /
tatra tīrthe tu yaḥ kaścit kurute prāṇasaṃkṣayam // RKS_80.6 //

rudraloke vaset tāvad yāvad āhūtasaṃplavam /
tataḥ puṣkariṇīṃ gacchet kurukṣetrasamāṃ nṛpa // RKS_80.7 //

pūrvaṃ puṣkariṇī nāma kurukṣetraṃ kalau smṛtam /
tatra snātvā yajed devaṃ tejorāśiṃ divākaram // RKS_80.8 //

ṛcam ekāṃ japet saumyaḥ sāmavedaphalaṃ labhet /
yajurvedasya japanaṃ ṛgvedasya tathaiva ca // RKS_80.9 //

tryakṣaraṃ vā japen mantraṃ dhyāyamāno divākaram /
ādityahṛdayaṃ japtvā mucyate sarvakilbiṣaiḥ // RKS_80.10 //

tatra tīrthe tu yaḥ snātvā vidhinā pūjayed dvijān /
tasya koṭiguṇaṃ dānaṃ jāyate nātra saṃśayaḥ // RKS_80.11 //

kārtikyāṃ ca tathā mādhyāṃ vaiśākhyāṃ tu viśeṣataḥ /
amāvāsyāṃ vyatīpāte saṃkrame vaidhṛtau ravau // RKS_80.12 //

kurukṣetre naraḥ snātvā rudrasyānucaro bhavet /
anāśake jale hy agnau pañcāgnau vā tathāpi vā // RKS_80.13 //

tasmiṃs tīrthe mṛto yas tu sa yāti paramāṃ gatim /
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama // RKS_80.14 //

vihitaṃ karmakurvāṇaḥ sa gacchati satāṃ gatim /

yudhiṣṭhira uvāca: kiṃ japan mucyate vyādher jñātvā varṇaṃ dvijottama // RKS_80.15 //

kiṃ kurvan mucyate prāṇī yāti lokam anāmayam /

mārkaṇḍeya uvāca: śṛṇu rājann avahita itihāsaṃ purātanam // RKS_80.16 //

guhyatīrthe samāsādya brāhmaṇo muktavān yathā /
purā dvijavaraś cāsīd govindo nāma nāmataḥ // RKS_80.17 //

tasya bhāryā susampannā brāhmaṇī ca pativratā /
tasyāṃ saṃjanayāmāsa putram ekaṃ ca sundaram // RKS_80.18 //

sa bāla eva bhavane krīḍate śiśulīlayā /
kadācid brāhmaṇaśreṣṭhaḥ kāṣṭhamānayituṃ gataḥ // RKS_80.19 //

vanān nītvā kāṣṭhabhāraṃ gṛhe paścāc ca kṣiptavān /
krīḍann āste śiśus tatra kāṣṭhabhāreṇa pīḍitaḥ // RKS_80.20 //

mamāra bālakas tatra dvijo na jñātavāṃs tadā /
brāhmaṇy api tadā tasmai na śaśaṃsa bhayāt tathā // RKS_80.21 //

purnadvijaḥ sa govindo vipinaṃ saṃjagāma ha // RKS_80.22 //

brāhmaṇy uvāca:
rāvaṇo brahmaṇaḥ pautras trailokyaṃ yasya śaṅkate /
sa hato rāmacandreṇa saputrāmātyabāndhavaḥ // RKS_80.23 //

evaṃ putraṃ vinā saukhyaṃ martye nāke na vidyate /
yaśa ākhyāyitaṃ yasya svargārthaṃ yasya bhāratī // RKS_80.24 //

miṣṭānnaṃ brāhmaṇasyārthe svargavāso 'pi vidyate /
putrotpattivināśābhyāṃ nāparaṃ sukhaduḥkhayoḥ // RKS_80.25 //

brahmahatyāśvamedhābhyāṃ nāparaṃ pāpapuṇyayoḥ /
kiṃ bravīmīti he vatsa nānusaukhyaṃ sutaṃ vinā // RKS_80.26 //

evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥ punaḥ /
bālaṃ gṛhagate vipre saṃgopya brāhmaṇī tathā // RKS_80.27 //

evaṃ tasyāṃ vilapantyāṃ gatā rātrir yudhiṣṭhira /
bhūmyāṃ prasuptaṃ govindaṃ putraśokena pīḍitā // RKS_80.28 //

yāvan nirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
kṛmirāśim ayaṃ tāvad govindaṃ nṛpasattama // RKS_80.29 //

duḥkhād duḥkhatare magnā dṛṣṭvā taṃ pātakānvitam /
evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā // RKS_80.30 //

punaḥ prātas tu govindo darbhāya ca vanaṃ gataḥ /
evaṃ na jñātavān vipraḥ kāṣṭhena ca hataṃ sutam // RKS_80.31 //

gatāś ca divasāḥ pañcabrāhmaṇyā gopitaṃ ca yat /
paśupālaḥ pañcame 'hni mahiṣīruttamāś ca gāḥ // RKS_80.32 //

araṇye mahiṣīr muktvā gāś ca bhoktuṃ gṛhaṃ gataḥ /
vijñaptaḥ paśupālena govindo brāhmaṇottamaḥ // RKS_80.33 //

yāvad bhakṣāmy ahaṃ svāmin mahiṣīr gāś ca rakṣaya /
tataḥ sa tvarito gāś ca brāhmaṇo mahiṣīḥ prati // RKS_80.34 //

jagāma mahiṣīr gāś ca viprasya tasya rakṣataḥ /
dhāvamānasya gāvaś ca mahiṣyaḥ saṅgamaṃ gatāḥ // RKS_80.35 //

tatra praviṣṭās tu jale nadyā revāsusaṅgame /
taj jalaṃ pītamātraṃ tu tvarayā tena vāritāḥ // RKS_80.36 //

akāmāt salilaṃ pītvā prakṣālya nayane śubhe /
ājagāma tataḥ paścād bhavanaṃ dinasaṃkṣaye // RKS_80.37 //

bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau /
nidrābhibhūto duḥkhena śrameṇaiva tu kheditaḥ // RKS_80.38 //

punas taṃ cārdharātre tu tasya bhāryā nirīkṣate /
kṛmibhir veṣṭitaṃ gātraṃ kvacit paśyaty aveṣṭitam // RKS_80.39 //

punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā /
uvāca duṣkṛtaṃ tasya sādhvasāviṣṭacetanā // RKS_80.40 //

bhāryovāca:
atīte pañcame cāhṇi indhanaṃ kṣipatā tu te /
gṛhe paścāt sthito bālas tv ajñāto ghātitas tvayā // RKS_80.41 //

mayā tat pātakaṃ ghoraṃ tvat kṛtaṃ na prakāśitam /
tena pracchannapāpena dahyamānā divāniśam // RKS_80.42 //

na sukhaṃ tava gātrasya na ca paśyāmi cātmanaḥ /
nidrā praṇaṣṭā me nātha ratiś caiva tvayā saha // RKS_80.43 //

śrūyate mānave śāstre śloko gīto maharṣibhiḥ /
smṛtvā smṛtvā ca taṃ rātrau paritāpo na śāmyati // RKS_80.44 //

kīrtanān naśyate 'dharmo vardhate 'sau ca gūhanāt /
iha loke pare caiva pāpasyānto na vidyate // RKS_80.45 //

evaṃ saṃcintyamānāhaṃ sthitā rātrau bhayāturā /
kṛmirāśimayaṃ tvāṃ tu paśyāmi kathayāmi kim // RKS_80.46 //

punaś ca kānta tvad dehaṃ bhrūṇahatyākṛmiplutam /
kvacit tudanti te caiva kvacinnaṣṭāḥ samantataḥ // RKS_80.47 //

etatsaṃsmṛtya saṃsmṛtya vimṛśantī punaḥ punaḥ /
na jāne kāraṇaṃ kiṃcit pṛcchāmi kathayasva me // RKS_80.48 //

taḍāgaṃ vāpi saritaṃ tīrthaṃ vā devatālayam /
yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me matiḥ // RKS_80.49 //

evam uktas tv asau vipraḥ kathayāmāsa bhārata /
bhāryayā pūrvavṛttāntaṃ ramamāṇo nṛpottama // RKS_80.50 //

golulāyī nivṛttyarthaṃ narmadā saṅgamaṃ gataḥ /
nābhimātre jale magnas toyaṃ pītaṃ yatheṣṭataḥ // RKS_80.51 //

nānyat tīrthaṃ vijānāmi narmadā ca saridvarā /
evaṃ śrutvā ca tatsarvam upavāsaḥ kṛtaḥ kṣaṇāt // RKS_80.52 //

bhartrā saha gatā tatra saṅgame varavarṇinī /
snātvā vidhiprayuktena saṅgame surapūjite // RKS_80.53 //

tarpayāmāsa deveśaṃ śaṅkaraṃ ca sahomayā /
pañcāmṛtaiḥ snāpayitvā brāhmaṇyā sahito dvija // RKS_80.54 //

gandhamālyādidhūpaiś ca naivedyaiś ca suśobhanaiḥ /
apūjayat tatra liṅgaṃ devīṃ kātyāyanīṃ śubhām // RKS_80.55 //

rātrau jāgaraṇaṃ kṛtvā bhartrā tena sahaiva sā /
tataḥ prabhāte vimale dvijaṃ sampūjya yatnataḥ // RKS_80.56 //

godānena hiraṇyena vastreṇānnena bhārata /
govindaḥ pūjayāmāsa svaśaktyā brāhmaṇaṃ śubham // RKS_80.57 //

uktaś cākāśavāṇyā tu tīrthaṃ guhyāvatī tv idam /
guhyeśvaraṃ tatra liṅgaṃ pātālādutthitaṃ tadā // RKS_80.58 //

guhyāvatīnarmadayoḥ saṅgamo guṇavānabhūt /
muktapāpo gṛhaṃ yātaḥ svabhāryāsahito dvijaḥ // RKS_80.59 //

etat tīrthaṃ pāpaharaṃ bālahatyāpraṇāśanam /
tatra snātvā ca japtvā ca dattvā brāhmaṇabhojanam // RKS_80.60 //

upāsya śrāddhakaraṇāt tilodakapradānataḥ /
nivasecchivaloke hi yāvad āhūta saṃplavam // RKS_80.61 //

iti śrīskandapurāṇe revākhaṇḍe guhyāvatītīrthamahimānuvarṇano nāmāśītitamo 'dhyāyaḥ ||

RKS adhyāya 81

mārkaṇḍeya uvāca:
tato gacchet tu rājendra uttare narmadātaṭe /
meghanādasamīpe tu viśvarūpā saridvarā // RKS_81.1 //

nirgatā viśvarūpasya śarīrād upakurvataḥ /
purā dāruvane devo liṅgahīnaḥ kṛto dvijaiḥ // RKS_81.2 //

narmadātaṭam āśritya tapaḥ kurvaṃs tadā nṛpa /
viśvarūpo 'bhavad devo nirgatā saritāṃ varā // RKS_81.3 //

gatā sā narmadātoyaṃ saṅgamo guṇavān abhūt /
tasmiṃs tīrthe naraḥ snātvā sa bhave na punar bhavet // RKS_81.4 //

tatra yat kriyate karma sarvaṃ tadakṣayaṃ bhavet /
sārikā siddhim āyātā patitā tīrthasaṅgame // RKS_81.5 //

pūrvam apsarasāṃ śreṣṭhā śakraśāpād akāmataḥ /
citrāṅgadena ramitā kācit kaṣṭamavāpa ha // RKS_81.6 //

sārikā bhava kalyāṇi varṣāṇāṃ sā 'graviṃśatim /
mṛtvā tvaṃ narmadātoye viśvarūpā susaṅgame // RKS_81.7 //

vicitrā bahucārvaṅgī sañjātā sārikā nṛpa /
jātismarā surābhāvā narmadātaṭam āśritā // RKS_81.8 //

tataḥ kāle ca saṃprāpte prajvālya pāvakaṃ śubham /
praviṣṭā sā śubhācārā viśvarūpā susaṅgame // RKS_81.9 //

divyadehadharī rājan prāptā śakrasya mandiram /
etad antaram āsādya sārikātīrthamucyate // RKS_81.10 //

tatra yat kriyate karma śrāddhaṃ yajñaḥ śivārcanam /
sarvaṃ koṭiguṇaṃ vidyān meghanādasya darśanāt // RKS_81.11 //

avaśaḥ svavaśo vāpi yas tu prāṇān parityajet /
na tasya punarāvṛttirghore saṃsārasāgare // RKS_81.12 //

khyātāni pañcaliṅgāni yāni dṛṣṭvā śivaṃ vrajet /
mānavo manujaśreṣṭha śṛṇu tāni yudhiṣṭhira // RKS_81.13 //

meghanādaṃ ca goṣṭheśaṃ vāgīśaṃ kākaḍeśvaram /
lakṣeśvaraṃ pañcaliṅgāny ekāhe yas tu pūjayet // RKS_81.14 //

anenaiva śarīreṇa sa naro hi śivaṃ vrajet /
koṭiyajñaphalaṃ prāpya paścān mokṣamavāpnuyāt // RKS_81.15 //

ākhyānaṃ kathayiṣyāmi purāvṛttaṃ tavānagha /
dharmasenaḥ purā rājā ayodhyādhipatirbalī // RKS_81.16 //

dharmeṇa rājyaṃ kṛtavān yajñāṃś ca bahudakṣiṇān /
śṛṇvan sa dharmaśāstrāṇi narmadācaritaṃ tathā // RKS_81.17 //

śrutvā vinirgato rājā revāyā uttare taṭe /
meghanādaṃ samabhyarcya snātvā vai narmadājale // RKS_81.18 //

udgacchati dinakare aśvārūḍho nareśvaraḥ /
uttarāṃ diśamāśritya gato goṣṭheśvaraṃ śivam // RKS_81.19 //

yathāvidhānaṃ sampūjya vāgīśvaraṃ gatas tataḥ /
tatra snātvā vidhānena pūjayitvā śivaṃ nṛpaḥ // RKS_81.20 //

candanāgurukarpūrair dhūpair dīpair vidhānakaiḥ /
aśvārūḍho nṛpaśreṣṭhaḥ kākaḍeśvaram āgataḥ // RKS_81.21 //

taṃ prapūjya tato rājā gatvā vai nārmade jale /
lakṣeśvaraṃ pūjayitvā sthitaṃ vai vidhipūrvakam // RKS_81.22 //

meghanādaṃ tato gatvā sūryaścāstam upāgamat /
dhyātvā svayaṃ kālarūpaṃ yāvat tiṣṭhati vai nṛpaḥ // RKS_81.23 //

tāvad ghoro 'pi turago hy antarikṣacaras tadā /
divyadehadharaḥ saścāpy apsarobhiḥ samāvṛtaḥ // RKS_81.24 //

vimāne devarājasya yayāvindrapurīṃ sthitaḥ /
śunī pṛṣṭhe tu yā rājñastīrthayātrāṃ prakurvatī // RKS_81.25 //

divyadehadharā sāpi vimānena gatā divi /
dharmaseno 'pi tāṃ dṛṣṭvā vismayāviṣṭacetanaḥ // RKS_81.26 //

aśvarūpaṃ jagādātha kim etad iti bhārata /
uvācākāśago vācaṃ kathaṃ tvaṃ khidyase nṛpa // RKS_81.27 //

śarīrajena kaṣṭena tapaḥ sādhyā vibhūtayaḥ /
pādacārī hi gaccha tvaṃ parapādair gato hyasi // RKS_81.28 //

bhūyo yātrāṃ prakuruṣe tadā siddhim avāpsyasi /
tato rājā ca tasyātha śrutvā tadvacanaṃ tadā // RKS_81.29 //

punar dvitīyadivase prasthito liṅgapūjanam /
pañcaliṅgān samabhyarcya samāyātas tu narmadām // RKS_81.30 //

meghanādaṃ yadāpaśyad dvāre devaṃ ca dṛṣṭavān /
pañcavaktraṃ daśabhujaṃ trinetraṃ śūlapāṇinam // RKS_81.31 //

vṛṣārūḍhaṃ jagadgarbhaṃ śaśāṅkakṛtaśekharam /
dṛṣṭvā taṃ devadeveśaṃ tuṣṭāva parameśvaram // RKS_81.32 //

jaya deva mahādeva mahāpātakanāśana /
saṃsārasāgare magnaṃ māṃ samuddhara sāmpratam // RKS_81.33 //

hara uvāca:
varaṃ vṛṇu mahābhāga yat te manasi vartate /
tad dadāmi na sandehaś śvibhakto hi putraka // RKS_81.34 //

yadi tuṣṭo 'si me deva tanmāṃ sahacaraṃ kuru /
ekāhe pañcaliṅgāni pūjayiṣyati yo naraḥ // RKS_81.35 //

sa tavānucaro deva bhavatv eṣa varo mama /
dharmasenavacaḥ śrutvā bhavatv evaṃ haro 'bravīt // RKS_81.36 //

taṃ gṛhītvā tu rājānaṃ kailāsaṃ sa jagāma ha /
svadehasthaṃ cakārāsau dharmasenaṃ nṛpaṃ nṛpa // RKS_81.37 //

etat te kathitaṃ rājann itihāsaṃ purātanam /
śravaṇāt kīrtanād asya aśvamedhaphalaṃ labhet // RKS_81.38 //

iti śrīskandapurāṇe revākhaṇḍe pañcaliṅgamahimānuvarṇano nāmaikāśītitamo 'dhyāyaḥ ||

RKS adhyāya 82

mārkaṇḍeya uvāca:
athānyat kathayiṣyāmi tīrthaṃ pāpapraṇāśanam /
mayūrakukkuṭaṃ nāma brahmahatyā vyapohanam // RKS_82.1 //

mṛkaṇḍasyāśramaṃ puṇyaṃ narmadādakṣiṇe taṭe /
mṛkaṇḍo nāma bhūpāla ṛṣiḥ paramadhārmikaḥ // RKS_82.2 //

tapas tepe mahābhāga divyair varṣasahasrakaiḥ /
tasyāśramapade ramye munayaḥ śaṃsitavratāḥ // RKS_82.3 //

vasanti sma jalāhārāḥ śuṣkapatrakṛtāśanāḥ /
kecit tanna nirāhārā mokṣopāyavicintakāḥ // RKS_82.4 //

etasminn antare rājan gandharvau śakragāyanau /
hetiprahetināmānau gatau śakrasabhāṃ nṛpa // RKS_82.5 //

vadhūrapsarasāṃ śreṣṭhā dṛṣṭā tābhyāṃ yudhiṣṭhira /
dṛṣṭamātrau tu gandharvau kāmabāṇaprapīḍitau // RKS_82.6 //

hetiḥ kukkuṭaśabdena prahetir barhiṇas tathā /
ghoṣyamāṇau sumadhuraṃ sādayāmāsa tu ca tām // RKS_82.7 //

vṛtrahā tad abhiprāyaṃ jñātvā śāpaṃ dadau tavā // RKS_82.8 //

pūrṇe divyaśate varṣe paścād atrāgamiṣyathaḥ /
tiryagyonau tu saṃprāptau gandharvau hi yudhiṣṭhira // RKS_82.9 //

jātismarau durācārau pakṣiṇau priyadarśīnau /
sarvatīrthāny uttaran tau nāradaṃ ca dadarśatuḥ // RKS_82.10 //

gandharvāv ūcatuḥ:
bhaviṣyāvaḥ śubhācāra brahmaputra tapodhana /
karmaṇā kena cāvāṃ hi muktāvetau vadasva tat // RKS_82.11 //

nārada uvāca:
narmadā dakṣiṇe tīre mṛkaṇḍasyāśramaṃ śubham /
tiryagyonivimokṣaṃ ca tīrthaṃ hi paramaṃ matam // RKS_82.12 //

jalāplutau narmadāyāḥ sarvaṃ tatra bhaviṣyati /
tato hetiḥ prahetiś ca susnātau divyarūpiṇau // RKS_82.13 //

ekena snānamātreṇa pakṣiṇau divyatāṃ gatau /
snātvā tu vidhinā 'nena dhyātvā devaṃ sadāśivam // RKS_82.14 //

uccāryyāghoramantraṃ tau sadā dhyānasthitau nṛpa /
etasminn antare rājan pātālādutthitaṃ śubham // RKS_82.15 //

śatasūryaprakāśaṃ hi liṅgaṃ tatra yudhiṣṭhira /
kukkuṭeśvaram ekaṃ tu mayūreśvaram eva ca // RKS_82.16 //

gandharvau tu vimānasthau gatau śakrasya mandiram /
tasmiṃs tīrthe naraḥ snātvā bhave naiva punar bhavet // RKS_82.17 //

snātvā tilodakaṃ dattvā pitṝṇāṃ paramā gatiḥ /
avaśaḥ svavaśo 'vāpi yastu prāṇān parityajet // RKS_82.18 //

na tasya punarāvṛttir ghore saṃsārasāgare /
tatra kīṭāḥ pataṅgāś ca pakṣiṇo 'tha sarīsṛpāḥ // RKS_82.19 //

maṇḍūkāḥ pāpavṛkṣāś ca mṛtā yānti śivaṃ padam // RKS_82.20 //

iti śrīskandapurāṇe revākhaṇḍe mṛkaṇḍāśramakīrtano nāma dvyaśītitamo 'dhyāyaḥ ||

RKS adhyāya 83

mārkaṇḍeya uvāca:
tato 'nyat paramaṃ tīrthaṃ candramatyās tu saṅgame /
candreśvaraṃ siddhaliṅgaṃ tathā siddheśvaraṃ punaḥ // RKS_83.1 //

ghaṇṭeśvaraṃ mahiṣeśam aśvatīrtham ataḥ param /
vṛṣasenaṃ hayagrīvaṃ śukatīrtham ataḥ param // RKS_83.2 //

rameśvaraṃ tato gacchet tīrthaṃ pāpapraṇāśanam /
mekalāyās taṭe rājan mahāpātakanāśanam // RKS_83.3 //

yadā dāruvane pūrvaṃ mahādevena mohitāḥ /
brāhmaṇānāṃ striyas tatra ramamāṇāḥ samāgatāḥ // RKS_83.4 //

cintayantyaś ca tā mokṣaṃ mekalātīram āśritāḥ /
tābhiś ca ramamāṇābhir āvṛtaṃ śivapūjanam // RKS_83.5 //

nīlotpaladalair bilvair mallikājātikundakaiḥ /
śūnyaṃ prapūjitaṃ yāvattāval liṅgaṃ samutthitam // RKS_83.6 //

pātālādāgataṃ liṅgaṃ jvalat kālānalaprabham /
rameśvareti vikhyātaṃ ramamāṇāt samutthitam // RKS_83.7 //

strīṇāṃ uvāca deveśaḥ śāpamokṣo bhavatv iti /
gacchantu sarvāḥ svagṛhaṃ sāmprataṃ gatakalmaṣāḥ // RKS_83.8 //

ityuktvā devadeveśas tatraivāntaradhīyata /
tasmiṃs tīrthe naraḥ snātvā sa bhave na punarbhavet // RKS_83.9 //

anāśakena cāgnau hi ye mṛtā na punarbhavāḥ /
tilodakaṃ pitṝṇāṃ tu piṇḍadānaṃ yathāvidhi // RKS_83.10 //

śrāddhenaiva ca dānena pitṝṇāṃ paramā gatiḥ /
indreṇa brahmaṇā pūrvaṃ viṣṇunā dhanadena ca // RKS_83.11 //

rakṣasā rāvaṇenātha tathā cendrajitā nṛpa /
japo japtas tapas taptaṃ yajñāni vividhāni ca // RKS_83.12 //

kṛtāni nṛpaśārdūla gatā hi paramāṃ gatim /
anyac ca kathayiṣyāmi hāriṇaṃ tīrtham uttamam // RKS_83.13 //

hariṇeśaṃ siddhaliṅgaṃ tathā vai dhanurīśvaram /
bāṇeśvaraṃ paraviddhi tathā vai lubdhakeśvaram // RKS_83.14 //

liṅgarūpāṇi pūjayitvā śivaṃ vrajet /
ākhyānaṃ kathayiṣyāmi purāvṛttaṃ yudhiṣṭhira // RKS_83.15 //

arjuno lubdhako nāma mandajātisamudbhavaḥ /
paryaṭan mṛgayāṃ rājan narmadātīramāgataḥ // RKS_83.16 //

dṛṣṭvā yūthaṃ mṛgāṇāṃ tu dhāvamānaḥ punaḥ punaḥ /
palāyamānāḥ sarve te ekaḥ paścāt sthito mṛgaḥ // RKS_83.17 //

hato madhyadine so 'dya kuraṅgo narmadātaṭe /
patito 'sau gataprāṇo divyadehadharaḥ punaḥ // RKS_83.18 //

vimāne haṃsayukte vai brahmalokaṃ jagāma ha /
gate tu hariṇe so 'tha lubdhakaś cintayānvitaḥ // RKS_83.19 //

mahāpāpāny anekāni kṛtāni tu mayā punaḥ /
kā gatiṃ yāmyahaṃ cātha śreyase maraṇaṃ mama // RKS_83.20 //

cintayitvā tato rājan patito narmadājale /
tatkṣaṇād divyadeho 'sau gandharvapuram āyayau // RKS_83.21 //

gate tasmin devaloke dhanurbāṇau jale sthitau /
catvāry etāni liṅgāni khyātāni bhuvanatraye // RKS_83.22 //

hariṇeśvaraṃ ca bāṇeśaṃ lubdheśaṃ dhanurīśvaram /
rameśvaraṃ pañcamaṃ tu pañcaliṅgāni kīrtayet // RKS_83.23 //

na tasya punarāvṛttir ghore saṃsārasāgare /
tasmiṃs tīrthe naro rājan snātvā śivapuraṃ vrajet // RKS_83.24 //

brahmahatyādi pāpāni vilayaṃ yānti pārthiva /
anāśake cārdhajale mṛtaḥ śivamavāpnuyāt // RKS_83.25 //

iti śrīskandapurāṇe revākhaṇḍe rameśvarahariṇeśvaralubdhakeśvaradhanurīśvarabāṇeśvarakathano nāma tryaśītitamo 'dhyāyaḥ ||

RKS adhyāya 84

mārkaṇḍeya uvāca:
tatra snātvā tu bhaktyā ya upavāsaparāyaṇaḥ /
kṣapājāgaraṇaṃ kuryād dadyād dānaṃ ca yatnataḥ // RKS_84.1 //

devasya snapanaṃ kuryād amṛtaiḥ pañcabhis tathā /
samālabhed yathāśaktyā pūjāṃ kṛtvā vidhānataḥ // RKS_84.2 //

pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā /
pitaras tasya tṛpyanti dvādaśābdaṃ na saṃśayaḥ // RKS_84.3 //

gacchati tatra dātā ca yatra devo nirañjanaḥ /
gṛhamadhye praviṣṭas tu smaran nāmāsya śaktitaḥ // RKS_84.4 //

nīlādrau tu ca yatpuṇyaṃ tat samastaṃ labheta saḥ /
śūlabhede ca yaḥ kuryāc chrāddhaṃ parvaṇi parvaṇi // RKS_84.5 //

viśeṣāc caiva māsānte tasya puṇyaphalaṃ śṛṇu /
kedāre caiva yatpuṇyaṃ kubjāyāṃ ca tathā nṛpa // RKS_84.6 //

kanakhale caiva yat puṇyaṃ gaṅgāsāgarasaṅgame /
sitāsite tu yat puṇyam anyatīrthe viśeṣataḥ // RKS_84.7 //

arbude caiva yatpuṇyaṃ puṇyam cāmaraparvate /
gaṅgādyaiḥ sarvatīrthaiś ca phalaṃ prāpnoti mānavaḥ // RKS_84.8 //

asmiṃs tīrthe tathā puṇyaṃ labhate nātra saṃśayaḥ /
vidhimantrasamāyuktaṃ tarpayet pitṛdevatāḥ // RKS_84.9 //

kulāni tārayatyeva daśa pūrvāparāṇi saḥ /
dakṣiṇāṃ caiva martyaś ca śucir bhūtvā samāhitaḥ // RKS_84.10 //

nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpakam /
śāstroktair aṣṭabhir mantrair mānasaiḥ śṛṇu tāṃs tathā // RKS_84.11 //

vārijaṃ saumyam āgneyaṃ vāyavyaṃ pārthivaṃ punaḥ /
vānaspatyaṃ bhavet puṣpaṃ prājāpatyaṃ tu saptamam // RKS_84.12 //

aṣṭamaṃ śivapuṣpaṃ ca śṛṇv eteṣāṃ vinirṇayam /
vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhuyutaṃ payaḥ // RKS_84.13 //

āgneyaṃ dhūpadīpaṃ ca vāyavyaṃ candanādikam /
pārthivaṃ kandamūlādyaṃ vānaspatyaphalātmakam // RKS_84.14 //

prājāpatyam annādyaṃ ca śivapuṣpam upāsanam /
ahiṃsā prathamaṃ puṣpaṃ puṣpamindriyanigrahaḥ // RKS_84.15 //

tṛtīyaṃ ca dayāpuṣpamebhis tuṣyanti devatāḥ /
tapasā cārcayed bhaktyā atra tīrthe narādhipa // RKS_84.16 //

chatraṃ ca cāmaraṃ dadyāc chayyāṃ copānahau tathā /
tena pūjanamātreṇa pūjitāḥ puruṣās trayaḥ // RKS_84.17 //

svargaloke vaset tāvad yāvad āhuta saṃplavam /
śūlapāṇes tu yo bhaktyā snapanaṃ caiva kārayet // RKS_84.18 //

pañcāmṛtena yaścaiva yakṣakardamakuṃkumaiḥ /
samālabhec ca deveśaṃ śrīkhaṇḍairagarādibhiḥ // RKS_84.19 //

nānāvidhaiś ca puṣpaiś cārcāṃ kurvanti ye dvijāḥ /
rudraṃ puruṣasūktaṃ ca loke yaḥ svasvasūtrakam // RKS_84.20 //

iṣe tvādikamantrādi jyotir brāhmaṇam eva ca /
gāyatrī ca madhuścaiva maṇḍalabrāhmaṇam eva ca // RKS_84.21 //

etaj japaṃ tu ye bhaktyā yajurvedasamudbhavam /
devavrataṃ nāma daivyaṃ puruṣās tatpuraṃ yayuḥ // RKS_84.22 //

āsīt purā mahārāja andhako nāma durjaya /
ārādhayāmāsa śivaṃ cirakālam upasthitaḥ // RKS_84.23 //

prasanno bhagavān devo varaṃ yācasva suvrata /
varaṃ labdhvā tadā daityo 'dhāvat saharṣato 'ndhakaḥ // RKS_84.24 //

pure janāś ca dṛśyante bhājanair ratnapūritaiḥ /
sākṣatair bhājanais tasya śatasāhasrayoṣitaḥ // RKS_84.25 //

mantrān paṭhanti viprāś ca māṅgalyanisvanena ca /
bhūpaṃ cāmātyabhṛtyaiś ca rājyāśvarathadantibhiḥ // RKS_84.26 //

vardhāpayanti te sarve ye kecit puravāsinaḥ /
hṛṣṭaḥ puṣṭo vasaṃs tatra sa surair nābhibhūyate // RKS_84.27 //

varalabdhaṃ tu taṃ jñātvā gīrvāṇāḥ śaṅkitās tadā /
ekībhūtāś ca te sarve śakrasya śaraṇaṃ yayuḥ // RKS_84.28 //

samāgatān surān dṛṣṭvā śakro vacanam abravīt /
kathaṃ samāgatās sarve yūyaṃ ca tridivaukasaḥ // RKS_84.29 //

kathaṃ ca bhayam utpannaṃ kathayadhvaṃ mahāsurāḥ // RKS_84.30 //

devā ūcuḥ: mṛtyuloke 'bhavat pāpas tv andhako nāma durmadaḥ // RKS_84.31 //

tasmāc ca bhayamāpannā bhavac charaṇam āgatāḥ /
etasminn antare raudro dānavo baladārpitaḥ // RKS_84.32 //

ekākī syandanārūḍha āyudhair vividhair yutaḥ /
andhako rājaśārdūla yayau śakrapurīṃ tataḥ // RKS_84.33 //

svarṇaprākārasaṃyuktāṃ śobhitāṃ vividhair gṛhaiḥ /
durgamāṃ śatruvargasya sadā pārthivasattama // RKS_84.34 //

praviveśāsuras tatra līlayā svagṛhaṃ yathā /
samutthāya tataḥ śakraḥ svakīyaṃcāsanaṃ dadau // RKS_84.35 //

upaviṣṭo 'ndhakas tatra śakrasyaivāsane śubhe /

śakra uvāca: kiṃ vo hy āgamanaṃ cātra kiṃ kāryaṃ kathayasva me // RKS_84.36 //

yadasmadīyaṃ vittaṃ ca tatte dāsyāmi dānava /

andhaka uvāca: na cāhaṃ kāmaye vittaṃ na gajān na turaṃgamān // RKS_84.37 //

svakīyaṃ darśayasvādya svargaśṛṅgārabhūmikam /
airāvataṃ mahānāgaṃ saindhavoccaiḥ śravohayam // RKS_84.38 //

urvaśyādīni sarvāṇi vāditratritayāni ca /
anyāḥ svīyā vibhūtīś ca darśayasva śacīpate // RKS_84.39 //

tasyaitad vacanaṃ śrutvā śakro 'pi bhayavihvalaḥ /
sarvāṇi ca padārthāni darśayāmāsa cāndhakam // RKS_84.40 //

tadāgatya suraiḥ sārdhaṃ yakṣagandharvakinnaraiḥ /
nṛtyanty apsarasas tatra vāditrair vividhair nṛpa // RKS_84.41 //

tat tasya vibhramac cittaṃ dṛṣṭvāpy apsarasas tadā /
tena devagaṇās sarve trastāḥ pārthivasattama // RKS_84.42 //

saṃgrāmair vividhais tatra cakravajrāribhīṣaṇaiḥ /
santāpitāḥ surās sarve kṣayaṃ nītā hy anekaśaḥ // RKS_84.43 //

āditya marutād yāś ca bhagnās saṃgrāmamaṇḍale /
yathā siṃhakarākrāntāḥ śvāpadā vyacaran vane // RKS_84.44 //

tad vad ekena te devāḥ kṛtās sarve parāṅmukhāḥ /
balād deśeṣu grāmeṣu prajāḥ pīḍayate 'niśam // RKS_84.45 //

ākampya gṛhyate kṣīraṃ śākaṃ vāsas tathaiva ca /
na sammāne vacas teṣāṃ prajāsantāpane rataḥ // RKS_84.46 //

gṛhītvā śakrabhāryāṃ ca dānavo 'pi gṛhaṃ gataḥ /
tataḥ surāś ca śakraś ca brahmāṇaṃ śaraṇaṃ yayuḥ // RKS_84.47 //

gajaiś ca parvatākārair aśvaiś caiva gajopamaiḥ /
syandanair gaganākāraiḥ siṃhaśārdūlayojitaiḥ // RKS_84.48 //

kacchapair makaraiś cāpi mṛgameṣais tathoragaiḥ /
brahmalokamanuprāptā devāś cendrapurogamāḥ // RKS_84.49 //

dṛṣṭvā padmodbhavaṃ devaṃ praṇamyeśaṃ pratuṣṭuvuḥ /
jayadeva jagannātha jayasaṃbhūti kāraka // RKS_84.50 //

padmayone suraśreṣṭha tvām eva śaraṇaṃ gatāḥ /
sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām // RKS_84.51 //

meghagambhīrayā vācā brahmā provāca vāsavam /
kiṃ vo hyāgamanaṃ devās sarveṣāṃ vai vivarṇatā // RKS_84.52 //

kenāvamānitās sarve tatsarvaṃ me nivedyatām /

devā ūcuḥ: anyako nāma nāmneti dānavo baladarpitaḥ // RKS_84.53 //

tena devagaṇās sarve dhanaratnair vivarjitāḥ /
hatvā devagaṇān nātha parśucakrāsitomaraiḥ // RKS_84.54 //

gṛhītvā śakrabhāryāṃ vai dānavo vigato balāt /
tataḥ śrutvā vacas teṣāṃ brahmā lokapitāmahaḥ // RKS_84.55 //

cintayāmāsa bhagavān vadhaṃ tasya tu rakṣasaḥ /
avadhyo dānavaḥ pāpaḥ sarvair api surāsuraiḥ // RKS_84.56 //

tataḥ pratuṣṭuvuḥ sarve devāḥ śakrapurogamāḥ /
jaya tvaṃ deva deveśa lakṣmyā cārdhaśarīravān // RKS_84.57 //

āśu rakṣaya deveśa tasmāt te śaraṇaṃ gatāḥ /

janārdana uvāca: svāgataṃ vo mahābhāgā bruvatāṃ caiva svāgatam // RKS_84.58 //

kiṃ kāryaṃ procyatāṃ sarvaṃ kāraṇaṃ yanmayepsitam /
parābhavaḥ kṛto yena sa gacchatu yamālayam // RKS_84.59 //

evamuktās surās sarve kathayanti sma tattvataḥ /
pradarśayanti cāṅgāni vepamānās tv adhomukhāḥ // RKS_84.60 //

hṛtarājyāḥ kṛtā nātha andhakena parājitāḥ // RKS_84.61 //

piteva putrān parirakṣa deva jahīha śatruṃ saha putragotraiḥ /
tatheti coktvā kamalāsanaṃ prabhuḥ surāsurair vanditapādapīṭhaḥ // RKS_84.62 //

iti śrīskandapurāṇe revākhaṇḍe 'ndhakopākhyāne caturaśītitamo 'dhyāyaḥ ||

RKS adhyāya 85

mārkaṇḍeya uvāca:
śaṅkhaṃ cakraṃ gadāṃ pāśaṃ saṃgṛhya parameśvaraḥ /
utthitaḥ śayanāt tūrṇaṃ devānāṃ ca jayapradaḥ // RKS_85.1 //

keśava uvāca:
pātāle yadi vā svarge martye vā yadi vā surāḥ /
andhakaṃ taṃ vadhiṣyāmi yena santāpitās surāḥ // RKS_85.2 //

gacchantu svagṛhaṃ devās santoṣe bhāvitātmanaḥ /
viṣṇos tu vacanaṃ śrutvā brahmādyās tu savāsavāḥ // RKS_85.3 //

svaṃ svaṃ yānaṃ samāruhya hṛdi tuṣṭā divaṃ yayuḥ /
tato devo mādhavas tu yatra tiṣṭhati cāndhakaḥ // RKS_85.4 //

tatra gatvā hṛṣīkeśa āgneyāstraṃ mumoca ha /
dṛṣṭvā jvalantaṃ cāgneyaṃ keśavena visarjitam // RKS_85.5 //

visarjayāmāsa tadā vāruṇaṃ cāstram uttamam /
vāruṇāstreṇa bāṇena āgneya śoṣitaṃ tadā // RKS_85.6 //

andhakaś cintayāmāsa kena bāṇo visarjitaḥ /
kasyeyaṃ pauruṣī śaktiḥ ko yāsyati yamālayam // RKS_85.7 //

tato 'ndhakaḥ kopayukto bāṇamārgasya saṃcaran /
dṛṣṭvā yuddhapathe prāptaṃ devaṃ taṃ cāndhako 'bravīt // RKS_85.8 //

na śarma prāpnuṣe cātra mama dṛṣṭyā nirīkṣitaḥ /
tathā na śaknuṣe tvaṃ tu śārdūlād gavayo hare // RKS_85.9 //

āgataṃ ca yathābhakṣaṃ mārjārasya ca mūṣakam /
tathā na śaknuṣe tvaṃ tu saṃsthito 'pi mamāgrataḥ // RKS_85.10 //

tatas tu deva deveśaṃ śaṅkhacakragadādharam /
caturbhujāvadāt taṃ ca dvandvayuddhapradāyinam // RKS_85.11 //

dṛṣṭvā gadādharaṃ devaṃ sāṣṭāṅgaṃ praṇato bhuvi /

andhaka uvāca: jaya kṛṣṇa parastvaṃ hi viṣṇo jiṣṇo namo namaḥ // RKS_85.12 //

hṛṣīkeśāya keśāya jagaddhātre 'cyutāya ca /
namaḥ paṅkajanābhāya namaḥ paṅkajamāline // RKS_85.13 //

janārdanāya devāya pītāmbaradharāya ca /
govindāya namo nityaṃ namaścodadhiśāyine // RKS_85.14 //

namaḥ karālavaktrāya nṛsiṃhāya ninādine /
śārṅgiṇe smitavaktrāya śaṅkhacakragadābhṛte // RKS_85.15 //

namo vāmanarūpāya krāntalokatrayāya ca /
namo varāharūpāya yajñarūpāya te namaḥ // RKS_85.16 //

vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine /
vasudevasutaśceśa namaste suranāyaka // RKS_85.17 //

viṣṇo devādhideveśa jagaddhātaḥ prajāpate /
praṇāmaṃ ye 'pi kurvanti tebhyaś cāpi namo namaḥ // RKS_85.18 //

samastabhūtadevāya vāsudevāya dhīmate /
tasmai yajñavarāhāya viṣṇave 'mitatejase // RKS_85.19 //

guṇānāṃ hi vidhānāya namaste 'stu punaḥ punaḥ /

deva uvāca: tuṣṭo hy ahaṃ dānavendra varaṃ vṛṇu yathepsitam // RKS_85.20 //

dadāmi te varaṃ cādya yācamānasya sāmpratam /

andhaka uvāca: yadi tuṣṭo 'si me deva varaṃ dātum ihecchasi // RKS_85.21 //

tadā dadasva me deva yuddhaṃ paramaśobhanam /

śrībhagavān uvāca: kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ // RKS_85.22 //

na tvāṃ prati bhavet kopaḥ kathaṃ yudhye 'ham andhaka /
yadi te vartate buddhir yuddhaṃ prati na saṃśayaḥ // RKS_85.23 //

tarhi tvaṃ gaccha śīghraṃ vai devaṃ prati maheśvaram /

andhaka uvāca: prasādāt tasya devasya vijayī bhuvanatraye // RKS_85.24 //

kathaṃ yuddhaṃ care tena śaṅkareṇa vadasva naḥ /
etac chrutvā dānavasya bhagavān abravīd idam // RKS_85.25 //

ahaṃ te kathayiṣyāmi yena yuddhaṃ tvayā saha /
kailāsaśikharaṃ gatvā dhunu taṃ ca punaḥ punaḥ // RKS_85.26 //

dhunite parvate tasmin kampitaṃ bhuvanatrayam /
patanti śikharāgrāṇi śīryamāṇānyanekaśaḥ // RKS_85.27 //

catvāraḥ sāgarā rājannekībhūtāḥ samantataḥ /
umayā sahito rudro viṣayāsaktacetanaḥ // RKS_85.28 //

kampamānaś ca patitaḥ pārvatyā saha śaṅkaraḥ /
gāḍhamāliṅgya deveśam umā vacanam abravīt // RKS_85.29 //

kimarthaṃ kampate śailaḥ kathaṃ vai kampate dharā /
pātālāni tu saptaiva kampate svargasaptakam // RKS_85.30 //

kiṃ vā yugakṣayo deva tan mamākhyātum arhasi /

maheśvara uvāca: kasyaiṣā durmatir jātā 'pi pārśvacarasya nu // RKS_85.31 //

lalāṭe ced ayaṃ bhagnaḥ prayāsyati yamālayam /
kailāse saṃsthito dhyāne supto 'haṃ pratibodhitaḥ // RKS_85.32 //

vadhiṣye taṃ na sandehaḥ ṣaṇmukho vā bhaved yadi /
tataḥ sa cintayāmāsa jānātītyandhako 'py ayam // RKS_85.33 //

upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt /
tatas samāgatā devā indrabrahmapurogamāḥ // RKS_85.34 //

rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam /
kecid devāḥ sthitāś cakre kecit tuṇḍāgrasaṃsthitāḥ // RKS_85.35 //

kecidakṣe sthitā rājan yugaraśmiṣu saṃsthitāḥ /
rathastambhe dhvajāgre tu kecid anyatra saṃsthitāḥ // RKS_85.36 //

evaṃ devamayaṃ kṛtvā samārūḍho jagatprabhuḥ /
niryayau dānavo yatra krodhenā 'pi maheśvaraḥ // RKS_85.37 //

dānavānardayāmāsa ākāśaṃ cāśumān iva /
na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ // RKS_85.38 //

tato dānavarājena āgneyāstraṃ suyojitam /
dahyamānaṃ śarais tatra sarvaṃ gīrvāṇamaṇḍalam // RKS_85.39 //

dahyamānāḥ śaraiś caivaṃ devaṃ śaraṇamāyayuḥ /
tato devādhidevena vāruṇāstraṃ visarjitam // RKS_85.40 //

vāruṇāstreṇa tenaiva āgneyāstraṃ praśāmitam /
dānavena tato muktaṃ vāyavyāstraṃ nṛpottama // RKS_85.41 //

pannagāstraṃ ca devo 'pi kopāviṣṭaḥ pramuktavān /
māruto bhakṣitaḥ sarpaiḥ krodhāviṣṭair na saṃśayaḥ // RKS_85.42 //

dānavena tadā muktaṃ garuḍāstraṃ balīyasā /
tena tac chatadhā nītaṃ pannagāstraṃ na dṛśyate // RKS_85.43 //

tato devādhidevena nārasiṃhaṃ visarjitam /
astrairastrāṇi saṃvārya yudhyete ca parasparam // RKS_85.44 //

samaṃ yuddham abhūt tāta surāsurabhayaṅkaram /
cakreṇālīkanārācaistomaraiḥ khaḍgamudgaraiḥ // RKS_85.45 //

vatsadantais tathā bhallaiḥ karṇikāraiś ca śobhanaiḥ /
evaṃ na śakyate hantuṃ dānavair vividhāyudhaiḥ // RKS_85.46 //

tato daṃṣṭrākarālena khaḍganārācatomaraiḥ /
śvaśrūn dṛṣṭvā yathā yāti lajjamānā hy adhomukhī // RKS_85.47 //

na saṃspṛśanti gātrāṇi śastā gauḍavadhūryathā /
āyudhāni tatas tyaktvā bāhuyuddham upasthitau // RKS_85.48 //

karaiḥ karāṃs tu saṃgṛhya praharantau hi muṣṭibhiḥ /
bandhaiḥ karaprahārādyair yudhyete sma parasparam // RKS_85.49 //

dānavo 'pi ca taṃ devaṃ kakṣāntaram apīḍayat /
niśceṣṭaś ca tadā devo mūrchitas tu maheśvaraḥ // RKS_85.50 //

mūrcchāgataṃ tu taṃ jñātvā cintayāmāsa dānavaḥ /
hā hā kaṣṭaṃ kṛtaṃ vādya pāpena ca durātmanā // RKS_85.51 //

kiṃ nu kāryaṃ mayā cātra kathaṃ vāpi vrajāmy aham /
taṃ gṛhītvātha deveśaṃ gataḥ kailāsaparvatam // RKS_85.52 //

muktvā śayānammuccetam andhako 'pi yayau kṣaṇāt /
tatas sa cetano bhūtvā devadevo maheśvaraḥ // RKS_85.53 //

yāvat paśyati cātmānaṃ svakīye bhavane sthitam /
tāvat sa cintayāmāsa parābhūto durātmanā // RKS_85.54 //

krodhavegasamāviṣṭo niryayau dānavaṃ prati /
āyasaṃ laguḍaṃ dhṛtvā prabhur bhārasahasrakam // RKS_85.55 //

dānavaṃ dṛṣṭavān devaḥ prākṣipat tasya mūrdhani /
khaḍgena tāḍayāmāsa dānavaḥ prahasan raṇe // RKS_85.56 //

gṛhītvā deva deveśaḥ kauveraṃ bāṇamuttamam /
hṛdaye tāḍayāmāsa jvalitena ca tatkṣaṇāt // RKS_85.57 //

tatas sa dānavas tatra rudhirodgāramudgiran /
adhomukhas tato bhūtvā śūlena vidalīkṛtaḥ // RKS_85.58 //

śūlāgravikṣataḥ pāpaś cakravad bhramate tadā /
ye tu bhūmau patanti sma dehato raktabindavaḥ // RKS_85.59 //

tebhya udabhavan pāpā dānavāḥ śastrapāṇayaḥ /
vyākulaś ca tato devo dānavaiś ca punaḥ punaḥ // RKS_85.60 //

devena saṃsmṛtā durgā cāmuṇḍā bhīṣaṇā tadā /
āgatā bhīṣaṇā devī āyudhāyutasaṃyutā // RKS_85.61 //

mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
uvāca devī deveśaṃ samādiśa maheśvara // RKS_85.62 //

deva uvāca:
piba tvaṃ rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca /
patitaṃ ca pṛthivyāṃ tu durge yatnād gṛhāṇa tat // RKS_85.63 //

dānavasya vadhe cādya sahāyaṃ kartum arhasi /
tato hatāś ca te sarve khaḍgenāpi sahasraśaḥ // RKS_85.64 //

andhako 'pi ca tān dṛṣṭvā dānavān nidhanaṃ gatān /
tato vāgbhiḥ supuṣṭābhiḥ stuvan devaṃ maheśvaram // RKS_85.65 //

tiṣṭha tiṣṭheti deveśaṃ caṇḍīṃ prati mahābalaḥ /
śūlavikṣatarandhreṇa raktaṃ vai srāvayan bahu // RKS_85.66 //

pṛthivīṃ pūrayāmāsa catuḥ sāgaramekhalām /
antarikṣe sthitenāpi śūlāgre saṃsthitena ca // RKS_85.67 //

skandhe dhṛtena devena rudhiraughapravarṣiṇā /
pṛthivī pūritā tena saśailavanakānanā // RKS_85.68 //

rudhireṇa kaṭiṃ yāvad vārito 'pi maheśvaraḥ /
tato hṛdayaparyantaṃ devasya ca samāgamat // RKS_85.69 //

vyākulāś ca tato devāḥ praṇaṣṭāś ca diśaṃ gatāḥ /
sa tu svasya śarīrasya aṅgāny aṣṭau vyamardayat // RKS_85.70 //

aṣṭau bhairavarūpāś ca samutpannā maheśvarāt /
daṃṣṭrākarālinaḥ sarve hāhākāraṃ prakurvataḥ // RKS_85.71 //

kharparāgrakarās sarve khaḍginaḥ kartinas tathā /
pibantu rudhiraṃ sarvam ityāha parameśvara // RKS_85.72 //

pītaṃ tu taiś ca rudhiraṃ kṣīṇaṃ raktaṃ sthitaṃ sthalam /
śarīraṃ śoṣitaṃ tasya asthicarmāvaśeṣitam // RKS_85.73 //

dānavaś cāndhakaḥ prāha antarikṣacaras tathā /

andhaka uvāca: jayadeva jagannātha umāṅgārdhaśarīrabhṛt // RKS_85.74 //

vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara /
jayakhaṭvāṅgahastāya gaṅgāṃ śirasi dhāriṇe // RKS_85.75 //

smarapramathanāyeha īśvarāya namo 'stu te /
pūṣṇodantavināśāya gaṇanātha namo namaḥ // RKS_85.76 //

jaya surūpadehāya arūpāya namo namaḥ /
brahmottamāṅganāśāya viśveśvara sanātana // RKS_85.77 //

śmaśānavāsine nityaṃ nityaṃ bhairavarūpiṇe /
tvaṃ sarvagaś ca kartā tvaṃ tvaṃ hartā nānya eva ca // RKS_85.78 //

tvaṃ bhūmis tvaṃ diśaś caiva jyotis tvaṃ tejasas tathā /
tvaṃ vāyuḥ sarvabhūtānāṃ janturūpo maheśvaraḥ // RKS_85.79 //

tvaṃ somastvaṃ budhaś caiva tvaṃ gururbhārgavas tathā /
sauristvaṃ devadeveśa bhūmiputras tathaiva ca // RKS_85.80 //

ṛkṣāṇi yāni dṛśyante gagane śaśibhāskarau /
etāny eva ca sarvāṇi tvatprasādān maheśvara // RKS_85.81 //

evaṃ bahuvidhaṃ stutvā devadevaṃ sa dānavaḥ /
saṃhatābhyāṃ ca hastābhyāṃ taṃ praṇamya maheśvaram // RKS_85.82 //

śaṅkara uvāca:
sādhu sādhu mahāsattva varaṃ yācasva dānava /
dātāhaṃ yācakas tvaṃ tu dadāmīti yathepsitam // RKS_85.83 //

andhaka uvāca:
yadi tuṣṭo 'si deveśa yadi deyo varo mama /
tadātmanaḥ samīpe 'haṃ sthāpitavyo hi nānyathā // RKS_85.84 //

bhasmī jaṭī triśūlī ca trinetrī ca caturbhujaḥ /
vyāghracarmottarīyaś ca nāgayajñopavītakaḥ // RKS_85.85 //

etadicchāmy ahaṃ sarvaṃ yadi dāsyasi śaṅkara /
śūlāgrastho vadad yāvat tāvat tuṣṭo maheśvaraḥ // RKS_85.86 //

īśvara uvāca:
dadāmi te varaṃ cādya yas tvayā paribhāṣitaḥ /
mayā tvam uditaḥ pūrvaṃ bhṛṅgirīṭir bhaviṣyasi // RKS_85.87 //

iti śrīskandapurāṇe revākhaṇḍe 'ndhakavarapradāno nāma pañcāśītitamo 'dhyāyaḥ ||

RKS adhyāya 86

mārkaṇḍeya uvāca:
andhakasya varaṃ dattvā tenaiva saha śaṅkaraḥ /
umayā sahitaścāpi kailāsaṃ parvataṃ gataḥ // RKS_86.1 //

tatas samāgatā devā brahmādyās saha vāsavāḥ /
hṛṣṭapuṣṭāś ca te sarve maheśa taṃ praṇemire // RKS_86.2 //

deva uvāca:
svāgataṃ vo mahābhāgā ye kecit tv iha cāgatāḥ /
nihato dānavas tatra bhavadarthe na saṃśayaḥ // RKS_86.3 //

raktena tasya me śūlaṃ nirmalaṃ ca na dṛśyate /
kartavyaṃ kiṃ mayā cādya kathyatāṃ hi pitāmaha // RKS_86.4 //

sutas tu bhavato brahman yaścā 'sau nihato mayā /
kartumicchāmyahaṃ samyak tīrthayātrāṃ na saṃśayaḥ // RKS_86.5 //

utthāya gamyatāṃ sarve ye kecit tv iha cāgatāḥ /
tatas sarvaiḥ suraiḥ sārdhaṃ prabhāsaṃ prati niryayau // RKS_86.6 //

prabhāsād yāni tīrthāni gaṅgāsāgarasaṅgame /
avagāhya tu sarvāṇi nirmalatvaṃ na vidyate // RKS_86.7 //

nīlībhūtaṃ yathāvastraṃ sitatvaṃ naiva gacchati /
tathā kṛṣṇatriśūlasya nirmalatvaṃ na jāyate // RKS_86.8 //

narmadā tu tato gatvā devo devaiḥ samanvitaḥ /
uttaraṃ dakṣiṇaṃ kūlam avagāhya prayatnataḥ // RKS_86.9 //

gatvā tu dakṣiṇe kūle parvate bhṛgusaṃjñite /
tatra sthitvā mahādevo devaiḥ saha dharāpate // RKS_86.10 //

manoharaṃ tu tatsthānaṃ sarveṣāṃ hi divaukasām /
jñātvā tīrthaviśeṣaṃ tu sthito devo maheśvaraḥ // RKS_86.11 //

giriṃ bibheda śūlena tena bhinnaṃ rasātalam /
nirmalaṃ cābhavac chūlaṃ na lepo dṛśyate kvacit // RKS_86.12 //

pātālān niḥsṛtā gaṅgā nāmnā bhogavatīti sā /
tatra tīrthaṃ samutpannaṃ śūlabhedeti viśrutam // RKS_86.13 //

sūrye rāhugate tatra mahāpuṇyā sarasvatī /
dvitīyaṃ saṅgamaṃ tatra yathā veṇī sitāsitam // RKS_86.14 //

tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam /
yasya yāmyadiśābhāge svayaṃ devo janārdanaḥ // RKS_86.15 //

vidyate ca svayaṃ tatra viṣṇuḥ pīṭheṣu saṃsthitaḥ /
śūlena ca kṛtā rekhā tatra toyavahā nṛpa // RKS_86.16 //

tat toyaṃ ca gataṃ tatra yatra revā nadījalam /
tatra liṅgaṃ mahāpuṇyaṃ cakratīrtheti viśrutam // RKS_86.17 //

śūlabhede ca deveśaḥ snānaṃ kṛtvā yathā vidhi /
ātmānaṃ manyate śuddhaṃ na kiṃcit kaluṣaṃ tanau // RKS_86.18 //

tasya caivottare bhāge deva devaṃ jagadgurum /
śūlapāṇiṃ tataḥ prāpya pūjayāmāsa yatnataḥ // RKS_86.19 //

sarvatīrtham ayaṃ tīrthaṃ sarvatīrthādhikaṃ param /
sarvapuṇyādhikaṃ puṇyaṃ sarvadruḥkhaghnam uttamam // RKS_86.20 //

tatra tīrthaṃ pratiṣṭhāpya devadevo jagadguruḥ /
rakṣakāṃs tu tato muktvā tatra sthāpya vināyakam // RKS_86.21 //

kṣetrapālaśataṃ cāṣṭau tīrthaṃ rakṣanti yatnataḥ /
vighnāni tasya kurvanti yas tatra sthātum icchati // RKS_86.22 //

kecit kuṭumbacintāṃ tu kecic cintāṃ kṛṣīṣu ca /
sevāṃ ca kurvate kecid dravyārjanaparāyaṇāḥ // RKS_86.23 //

parokṣavādaṃ kurvanti anye hisāratā janāḥ /
paradārān prasarpanti anye ca vittacintakāḥ // RKS_86.24 //

anye 'pi ca vadanty evaṃ kathaṃ tīrtheṣu gamyate /
kṣudhayā pīḍyate bhāryā hy apatyāni tathaiva ca // RKS_86.25 //

mohajāle nipatitāḥ pāpācārāś ca ye narāḥ /
tebhyo rakṣanti tat tīrthaṃ devasya ca gaṇāḥ śubham // RKS_86.26 //

puṇyā janāḥ sthirā ye ca snānaṃ teṣāṃ ca jāyate /
payoṣṇyāṃ devanadyāṃ ca bhogavatyāṃ viśeṣataḥ // RKS_86.27 //

etac ca saṅgamaṃ puṇyaṃ yathā veṇyāṃ sitāsite /
dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭamānasāḥ // RKS_86.28 //

devasya sannidho bhūtvā varṇayanti parasparam /
idaṃ tīrthaṃ ca deveśa gayātīrthasamaṃ viduḥ // RKS_86.29 //

guhyād guhyataraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
śūlapāṇiṃ samabhyarcya brahmādyāś ca suraiḥ saha // RKS_86.30 //

ye gaṇāś caiva gandharvā yamo varuṇavāsavau /
nṛtyagītais tathā stotraiḥ sarve caiva surāsurāḥ // RKS_86.31 //

devena bhodito yatra śūlāgreṇa nṛpottama /
trayo gartās tu saṃjātās toyapūrṇā narādhipa // RKS_86.32 //

āryāvartā naraśreṣṭha mahākuliśalāñchitāḥ /
sarvapāpakṣayakarāḥ sarvaduḥkhāpahārakāḥ // RKS_86.33 //

tasmiṃs tīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
dīkṣāmantravihīno 'pi mucyate bhavabandhanāt // RKS_86.34 //

yaḥ punar vidhivat snātvā mantraiḥ pañcabhir eva ca /
vedoktaiḥ pañcabhir mantraiḥ sahiraṇyair ghaṭais tathā // RKS_86.35 //

akṣarair daśabhiś caiva pañcākṣarais tribhis tathā /
pṛthagbhūtair dvijātīnāṃ tīrthaṃ śastaṃ narādhipa // RKS_86.36 //

brahmakṣatraviśāṃ vāpi śūdrasyātha striyās tathā /
dhyātvā devatrayaṃ rājan snānaṃ caiva yathāvidhi // RKS_86.37 //

daśākṣareṇa mantreṇa toyaṃ pibati yo naraḥ /
kedāre ca yathā pītaṃ tathā kuṇḍe na saṃśayaḥ // RKS_86.38 //

pañcarephasamāyuktaṃ kṣakārākṣarabhūṣitam /
oṃkāradvayasaṃyuktam etad atrānukīrtanam // RKS_86.39 //

yas tatra kurute snānaṃ vidhiyukto jitendriya /
tilamiśreṇa toyena tarpayet pitṛdevatāḥ // RKS_86.40 //

kulaṃ tārayate viṃśaddaśapūrvān daśāparān /
gaṅgāyāṃ pañcatīrthe ca śrāddhaṃ vai kurute tu yaḥ // RKS_86.41 //

sa tatra phalam āpnoti śūlabhede na saṃśayaḥ /
yas tatra vidhinā yukto dānaṃ dadyāc ca bhaktitaḥ // RKS_86.42 //

tadakṣayaṃ phalaṃ tatra kṛtasya sukṛto 'thavā /
gayākṣetre yathāpuṇyaṃ sarvakāryeṣu caiva hi // RKS_86.43 //

śūlabhede tathā puṇyaṃ snānadānāditarpaṇaiḥ /
bhaktyā ca yo dadāt yatra kāṃcanaṃ gāṃ mahīṃ jalam // RKS_86.44 //

annaṃ kṛṣībhavaṃ śayyāṃ vāsāṃsi bhūṣaṇāni ca /
annādibhir dhanaiś caiva gṛhaṃ pūrṇaṃ ca sarvataḥ // RKS_86.45 //

yugyayuglāṅgalaṃ mukhyaṃ navaṃ caiva dhurandharau /
dānāny etāni yo dadyād brāhmaṇe vedapārage // RKS_86.46 //

śrotriyaṃ ca kulīnaṃ ca śuciṃ ca vijitendriyam /
jñātvā dānaṃ ca yo dadyāt tasyānto naiva vidyate // RKS_86.47 //

trayodaśadineṣv ekaṃ trayodaśaguṇaṃ bhavet // RKS_86.48 //

iti śrīskandapurāṇe revākhaṇḍe śūlabhedotpattirnāma ṣaḍaśītitamo 'dhyāyaḥ ||

RKS adhyāya 87

mārkaṇḍeya uvāca:
uttānapādo rājendra pṛcchati sma maheśvaram /
siddhāś ca kīdṛśā deva apūjyāś caiva kīdṛśāḥ // RKS_87.1 //

śrāddhe caivāhnike yajñe dāne caiva viśeṣataḥ /
etad ākhyāhi me deva kasya dānaṃ na dīyate // RKS_87.2 //

īśvara uvāca:
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
brāhmaṇaś cānadhīyānastrayaste nāmadhārakāḥ // RKS_87.3 //

rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā /
avakīrṇaḥ kuṇḍagolau śrāddhe dāne na śuddhyati // RKS_87.4 //

māhiṣyo vṛṣalaḥ steno vārdhakyo 'tha viśeṣataḥ /
ete viprāḥ sadā tyājyāḥ paścān mānaṃ praśaṃsati // RKS_87.5 //

pratigrahaṃ tu gṛhṇāti kālajñānaṃ vinā dvijaḥ /
tasya dānaṃ na dātavyaṃ vṛthā bhavati niṣphalam // RKS_87.6 //

daridrān dehi rājaṃs tvaṃ mā samṛddhān kadācana /
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadham // RKS_87.7 //

uttānapāda uvāca:
vidhiś ca kīdṛśī deva kathaṃ śrāddhasya ca kriyā /
dānaṃ ca dīyate yena tan mamākhyātum arhasi // RKS_87.8 //

deva uvāca:
śrāddhaṃ kṛtvā gṛhe bhaktyā susnāto vijitendriyaḥ /
vāgyatas tarpayet tāvad yāvat saṃkhyāmalaṅghayan // RKS_87.9 //

śūlabhedaṃ tato gatvā snānaṃ kṛtvā yathāvidhi /
pañcasthāneṣu yaḥ śrāddhaṃ havyakavyādibhiś caret // RKS_87.10 //

piṇḍadānaṃ ca ya kuryāt pāyasair madhusarpiṣā /
tasya tatphalam āpnoti tasmiṃs tīrthe na saṃśayaḥ // RKS_87.11 //

upānahau ca yo dadyād brāhmaṇebhyo viśeṣataḥ /
gacched vimānamārūḍhas tv amaraiḥ parivāritaḥ // RKS_87.12 //

uttamaṃ ca gṛhaṃ dadyāt saptadhānyaiś ca pūritam /
sa svargaloke vasati kāñcane bhavanottame // RKS_87.13 //

tiladhenuṃ ca yo dadyāt savatsāṃ vidhipūrvakam /
nākapṛṣṭhe vaset tāvad yāvad āhūtasaṃplavam // RKS_87.14 //

gṛhe vā yadi vāraṇye tīrthe vā kupatheṣu ca /
toyam annaṃ ca yo dadyād yamalokaṃ na paśyati // RKS_87.15 //

akṣayaṃ cānnadānaṃ ca toyabhūmis tathaiva ca /
annadānāt paraṃ dānaṃ na bhūto na bhaviṣyati // RKS_87.16 //

uttānapāda uvāca:
kanyādānaṃ kathaṃ deva kartavyaṃ kathayasva tat /
pratigrahaṃ tathā toṣyaṃ kanyodvāham upaskaram // RKS_87.17 //

dātavyaṃ kasya vai dānaṃ dattaṃ bhavati cākṣayam /
uttamaṃ madhyamaṃ vāpi kanīyāṃsaṃ kathaṃcana // RKS_87.18 //

rājasaṃ tāmasaṃ vāpi niḥśreyasam athāpi vā /

īśvara uvāca: sarveṣām eva dānānāṃ kanyādānaṃ viśiṣyate // RKS_87.19 //

yo dadyāt parayā bhaktyā abhigamya ca yatnataḥ /
kulīnasya svarūpasya guṇajñasya viśeṣataḥ // RKS_87.20 //

sulagne ca muhūrte ca dadyāt kanyām alaṃkṛtām /
aśvān nāgāṃś ca vāsāṃsi yo dadyāc caiva bhaktitaḥ // RKS_87.21 //

tasya vāso bhavet tatra padaṃ yatra nirāmayam /
yena sā duhitā dattā prāṇebhyo 'pi garīyasī // RKS_87.22 //

tena sarvam idaṃ dattaṃ trailokyaṃ sacarācaram /
dhanaṃ kanyārthataḥ kalpyo na rocayati durmatiḥ // RKS_87.23 //

sa bhavet karmacāṇḍālaḥ kośakāro bhaven mṛtaḥ /
kanyārthaṃ yācate yas tu sa dhanī nirdhano 'pi vā // RKS_87.24 //

abhojyo bhavate martyaḥ sarvavastuṣu varjitaḥ /
gṛhe tasya ca yo 'śnīyāj jihvālampaṭako nṛpa // RKS_87.25 //

cāndrāyaṇena śuddhaḥ syāt taptakṛcchram athāpi vā /

rājovāca: vittaṃ na vidyate yasya kanyodvāhe 'vatiṣṭhati // RKS_87.26 //

kathaṃ codvāhanaṃ kuryād etad ācakṣva me prabho /

deva uvāca: svavittenānukartavyaṃ kanyodvāhanam eva ca // RKS_87.27 //

kanyā nāma samuccārya na doṣo yācakasya ca /
abhigamyottamaṃ dānam āhūtaṃ caiva madhyamam // RKS_87.28 //

adhamaṃ procyamānaṃ tu sevādānaṃ ca niṣphalam /
asamarthe na dātavyaṃ kanyādānaṃ tathaiva ca // RKS_87.29 //

samarthas tārayed vidvān kāṣṭhaṃ kṣiptaṃ yathā jale /
yathā naukā tathā vidvāṃs tārayet paramaṃ taṭam // RKS_87.30 //

āhitāgnis tu yo bhūtvā gṛhnañ śūdrapratigraham /
iha janmani śūdratvaṃ mṛtaḥ śvā copajāyate // RKS_87.31 //

vṛthā kleśāś ca jāyante brāhmaṇasyāgnihotriṇaḥ /
asat pratigrahaṃ gṛhṇan nāpadaṃ ca vinā dvijaḥ // RKS_87.32 //

tatsarvaṃ nāśayet tasya bhinnā naukā yathāmbhasi /
atikleśavaśārjitaṃ vināśayati tatkṣaṇāt // RKS_87.33 //

evaṃ duḥkhārjitaṃ puṇyaṃ śūdre gacchati nānyathā /
lakṣadākṣiṇyalābhāya pradānaṃ cāparādhakam // RKS_87.34 //

kīrtipātreṣu yad dattaṃ vṛthā bhavati pārthiva // RKS_87.35 //

iti śrīskandapurāṇe revākhaṇḍe dānamahimānuvarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ ||

RKS adhyāya 88

uttānapāda uvāca:
kasmin kāle ca kriyate śrāddhaṃ dānaṃ ca śaṅkara /
tīrthayātrā kathaṃ kāryā ātithyaṃ kathayasva naḥ // RKS_88.1 //

śaṅkara uvāca:
piturarthaṃ yathā puṇyaṃ sārvakālikam uttamam /
idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ // RKS_88.2 //

viśeṣeṇa ca kurvanti śrāddhaṃ caturyugādiṣu /
manvantarādayo vatsa śrūyatāṃ ca caturdaśa // RKS_88.3 //

āśvine navamī śuklā dvādaśī kārtikasya ca /
tṛtīyā caitramāse tu tathā bhādrapadasya ca // RKS_88.4 //

āṣāḍhadaśamī tathā māghasyaiva casaptamī /
śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī tu pūrṇimā // RKS_88.5 //

phālgunasya amāvāsyā pauṣasyaikādaśī śubhā /
kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī sitā // RKS_88.6 //

manvantarādayaś caiva hyanantaphaladāḥ smṛtāḥ /
ayane tūttare caiva dakṣiṇe ca tathaiva hi // RKS_88.7 //

kārttikyāṃ ca tathā mādhyāṃ vaiśākhyāṃ ca tṛtīyayā /
caitryāṃ caiva tathā ṣaṣṭhyāṃ prauṣṭhapadyāṃ tathaiva ca // RKS_88.8 //

śrāddhakālāś ca te sarve dattaṃ bhavati cākṣayam /
madhumāse site pakṣa ekādaśyām upoṣitaḥ // RKS_88.9 //

kṣapājāgaraṇaṃ kuryād viṣṇoḥ padasamīpataḥ /
dadyād dānaṃ tathā śaktyā hiraṇyaṃ go 'mbarāṇi ca // RKS_88.10 //

dhūpaṃ dīpaṃ ca naivedyaṃ srakpuṣpacandanāni ca /
arcāṃ karoti yo viṣṇoḥ kathāṃ paurāṇakīrtanam // RKS_88.11 //

ṛgyajuḥsāmātharvāṇāṃ sūktaṃ taj japati dvijaḥ /
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // RKS_88.12 //

prabhāte kurute śrāddhaṃ dvijān bhojya prayatnataḥ /
daded dānaṃ yathā śaktyā hiraṇyaṃ go 'mbarāṇi ca // RKS_88.13 //

pitarastasya tṛpyanti yāvad āhūtasaṃplavam /
śrāddhadaś ca vaset tatra yatra devo janārdanaḥ // RKS_88.14 //

trayodaśyāṃ tato gacched guhāvāsīti tiṣṭhati /
dṛṣṭvā mārkaṇḍamīśānaṃ sarvapāpaiḥ pramucyate // RKS_88.15 //

uttānapāda uvāca:
guhāmadhye yathā deva liṅgaṃ paramaśobhanam /
pratiṣṭhā yena devasya tan mamākhyātum arhasi // RKS_88.16 //

īśvara uvāca:
triṣu lokeṣu vikhyātaṃ mārkaṇḍeśvarasaṃjñikam /
bṛhadrathāntaraṃ yac ca sāmavedaṃ dvijottamaḥ // RKS_88.17 //

atharvātharvaśīrṣāṇi tathā hṛcca vṛṣākapim /
śivasaṃkalpitaṃ japtvā mucyate sarvapātakaiḥ // RKS_88.18 //

sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ /
pādaśaucaṃ tathā tasya kurvate ye ca bhaktitaḥ // RKS_88.19 //

godānenaiva yatpuṇyaṃ labhante nā 'tra saṃśayaḥ /
brāhmaṇān bhojayet tatra pāyasair madhusarpiṣā // RKS_88.20 //

ekena bhojitenāpi sahasraṃ tena bhojitam /
suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijātiṣu // RKS_88.21 //

tena tṛpyanti te devā manuṣyāḥ pitaras tathā /
candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ // RKS_88.22 //

devārcanaṃ ca yaḥ kuryāj japaṃ homaṃ viśeṣataḥ /
dahyād dānaṃ yathāśaktyā brāhmaṇe vedapārage // RKS_88.23 //

aśvaratnaṃ gajaratnaṃ tūlāpuruṣam eva ca /
yo dadyāc chakaṭaṃ tatra saptadhānyaprapūritam // RKS_88.24 //

yuktaṃ ca lāṅgalaṃ dadyād yuvānau tu dhurandharau /
gobhūtilahiraṇyaṃ ca pātre dātavyam īpsitam // RKS_88.25 //

apātre viduṣā kiṃcit na deyaṃ śreya icchatā /
sarvabhūtāni cātmaiva yato dhārayate mahī // RKS_88.26 //

tato viprāya sā deyā sarvasasyānuśālinī /
anyac ca śṛṇu rājendra godānasya ca yatphalam // RKS_88.27 //

yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // RKS_88.28 //

yena kenāpy upāyena brāhmaṇāya samarpayet /
pṛthvī dattā bhavet tena saśailavanakānanā // RKS_88.29 //

tārayantī ca sā dattā kulānām ekaviṃśatim /
raupyakhurīṃ kāṃsyadohāṃ savatsāṃ ca payasvinīm // RKS_88.30 //

prayacchanti janāḥ puṇyā rāhugraste niśākare /
sarvasyaiva tu dānasya saṃkhyā cāsti narādhipa // RKS_88.31 //

candrasūryoparāge ca dānasaṃkhyā na vidyate /
yatra gāvaḥ pradṛśyante sarvatīrthāni tatra vai // RKS_88.32 //

tatra yajñaṃ vijānīyāt nātra kāryā vicāraṇā /
punaḥ smṛtvā tu tat tīrthaṃ gamanaṃ kurute naraḥ // RKS_88.33 //

athavā śrūyate yas tu rudrasyānucaro bhavet // RKS_88.34 //

iti śrīskandapurāṇe revākhaṇḍe śūlabhedamahimānukathanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ ||

RKS adhyāya 89

īśvara uvāca:
anyac cākhyānakaṃ vakṣye purāvṛttaṃ narādhipa /
sakuṭumbo gataḥ svargam ṛṣir dīrghatapā mahān // RKS_89.1 //

śaṅkara uvāca:
kāśirājeti vikhyātaś citraseno mahābalaḥ /
tasya puryāṃ sa vasate sarvakāmasamanvitaḥ // RKS_89.2 //

sā purī janasampūrṇā nānāratnopaśobhitā /
vārāṇāsīti vikhyātā gaṅgātīre samāśritā // RKS_89.3 //

indraprasthasamaprakhyā gaurīgokulasaṃyutā /
bahudvijasamākīrṇā vedadhvanitaniḥsvanā // RKS_89.4 //

vaṇigjanairbahuvidhaiḥ krayavikrayasaṃyutaiḥ /
aṭṭāṭṭālaiḥ pratolībhir utsavādyais tu maṇḍitā // RKS_89.5 //

devatāyatanair divyair ārāmair upaśobhitā /
nānāpuṣpaphalair ramyaiḥ kadalīṣaṇḍamaṇḍitā // RKS_89.6 //

tasyā uttaradigbhāge ārāmaścottamaḥ śubhaḥ /
samandāravanaṃ nāma triṣu lokeṣu viśrutam // RKS_89.7 //

nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
bahumandārasaṃyuktaṃ tena mandārakaṃ vanam // RKS_89.8 //

vipro dīrghatapā nāma sarvadā tatra tiṣṭhati /
tapas tapati so 'tyarthaṃ tena dīrghatapāḥ smṛtaḥ // RKS_89.9 //

sa tiṣṭhate sapatnī kas tiṣṭhate putrasaṃyutaḥ /
śuśrūṣayanti taṃ sarve sutāḥ pañca samīpagāḥ // RKS_89.10 //

tasya putraḥ kanīyāṃs tu ṛṣyaśṛṅgo mahātapāḥ /
vedādhyayanasaṃyukto brahmacārī guṇānvitaḥ // RKS_89.11 //

yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ /
tiṣṭhate mṛgarūpeṇa mṛgamadhye vasan sadā // RKS_89.12 //

dinārambhe dinānte ca mātāpitragrataḥ sthitaḥ /
abhivādayate nityaṃ bhāktamān ṛṣiputrakaḥ // RKS_89.13 //

punarjagāma tatraiva kānane girigahvare /
krīḍan bālamṛgaiḥ sārdhaṃ rājabāṇamṛtas tu saḥ // RKS_89.14 //

rājovāca:
āśrame vasatas tatra sudīrghatapasas tadā /
sūnus tasya kanīyāṃs tu kathaṃ mṛtyuvaśaṃ gataḥ // RKS_89.15 //

śrībhagavān uvāca:
śṛṇuṣvaikamanā bhūtvā kathāṃ citrāṃ mahīpate /
śravaṇād eva tasyā hi sarvapāpaiḥ pramucyate // RKS_89.16 //

kāśirājo mahārājā mahābalaparākramaḥ /
citrasena iti khyāto vārāṇasyāṃ vasaty asau // RKS_89.17 //

evaṃ vasaṃs tatra rājye mantriṇo vākyam abravīt /
mṛgayā ca gamiṣyāmi yūyaṃ rājye pratiṣṭhitāḥ // RKS_89.18 //

gamyatāṃ mantribhiḥ prokto gato 'sau vasudhādhipaḥ // RKS_89.19 //

chatraiśchatrāṇi dṛśyante gacchantaṃ kānanaṃ prati /
rajastatrotthitaṃ bhūri gajavājipadāhatam // RKS_89.20 //

tenaivācchāditaṃ sarvaṃ sādityaṃ bhūmimaṇḍalam /
na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ // RKS_89.21 //

pādapāś ca na dṛśyante girisātūni sarvaśaḥ /
tatrāpi ca mahārāja mṛgayūtham adṛśyata // RKS_89.22 //

adhāvan puruṣāḥ sarve sarājārājaputrakāḥ /
vṛndalopo 'bhavat teṣāṃ śīghraṃ jagmur diśo daśa // RKS_89.23 //

ekamārgaṃ gato rājā citraseno mahīpatiḥ /
ekākī sa gatas tatra yatra yatra ca te mṛgāḥ // RKS_89.24 //

praviṣṭas tu tato durge kānane pakṣivarjite /
valmīgulmalatākīrṇe praviṣṭo naiva dṛśyate // RKS_89.25 //

ekākyapaśyadātmānaṃ na cāśvaṃ na padātikān /
na ko 'pi cātra jānāti nāhaṃ vedmi diśo daśa // RKS_89.26 //

evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ /
chāyāṃ samāśritas tatra viśramya ca punaḥ punaḥ // RKS_89.27 //

kṣuttṛṣārto bhraman durge kānane girigahvare /
tato 'paśyat saro divyaṃ padminīṣaṇḍamaṇḍitam // RKS_89.28 //

haṃsakāraṇḍavākīrṇaṃ cakravākopakūjitam /
saro dṛṣṭvā tu rājendraḥ saṃprahṛṣṭatanūruhaḥ // RKS_89.29 //

kumudāni gṛhītvā tu tatra snānaṃ samācarat /
tarpayitvā pitṝn devān manuṣyāṃś ca yathā vidhi // RKS_89.30 //

papau pānīyamamalaṃ yathāvat samabhīpsitam /
uttīrya sa jalāt tīre dṛṣṭvā vṛkṣaṃ samīpataḥ // RKS_89.31 //

cintayā 'nupaviṣṭo 'sau kiṃ tu karma karomy aham /
tataś chāyāśritān paśyan vanoddeśe mṛgān bahūn // RKS_89.32 //

kecit pūrvamukhās tatra apare dakṣiṇāmukhā /
vāruṇyabhimukhāḥ kecit kecit kauberam āśritāḥ // RKS_89.33 //

kecin nidrāṃ prakurvanti ūrdhvakarṇāḥ sthitāḥ pare /
mṛgamadhye sthito yogī ṛṣyaśṛṅgo mahātapāḥ // RKS_89.34 //

mṛgān dṛṣṭvā tato rājā prahārārtham acintayat /
vadhitvā ca mṛgaṃ caikaṃ bhakṣayāmi yadṛcchayā // RKS_89.35 //

svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt /
kāśīṃ prati gamiṣyāmi mārgam anveṣayaṃs tataḥ // RKS_89.36 //

vicintyaivaṃ tato rājā vṛkṣamūlaṃ samāśritaḥ /
cāpaṃ dhṛtvā karāgreṇa prākṣipat tac charaṃ vibhuḥ // RKS_89.37 //

kṣiptamātre śare tasmin sarve naṣṭā mṛgās tataḥ /
teṣāṃ madhye sa caiveka ṛṣyaśṛṅgo mahātapāḥ // RKS_89.38 //

śareṇa viddhaḥ patitaḥ kṛṣṇa kṛṣṇeti cābravīt /
hāhā śabdaṃ kṛtaṃ tena kenāhaṃ pātito 'dhunā // RKS_89.39 //

kasyaiṣā durmatirjātā yayā buddhir mamopari /
mṛgamadhye sthitaścāhaṃ na kiṃcadaparāddhavān // RKS_89.40 //

vācāṃ tāṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ /
śīghraṃ gatvā tato 'paśyad brāhmaṇaṃ brahmavarcasam // RKS_89.41 //

hā hā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito mayā /

brāhmaṇa uvāca: na te siddhir bhavet kiṃcin mayi pañcatvam āgate // RKS_89.42 //

tavaiva vihitā hatyā mayi pañcatvam āgate /
jananī me pitā vṛddhau bhrātaro hi tapasvinaḥ // RKS_89.43 //

bhrātṛjāyā mariṣyanti mayi pañcatvam āgate /
etā hatyā bhaviṣyanti tava śuddhiḥ kathaṃ bhavet // RKS_89.44 //

upāyaṃ kathayiṣyāmi kartuṃ tvaṃ yadi manyase // RKS_89.45 //

rājovāca:
upāyaḥ kathyatāṃ me 'dya yas te manasi vartate /
kariṣye tadahaṃ sarvaṃ prayatnena mahāmune // RKS_89.46 //

śṛṅgy uvāca:
pṛcchāmi tvāṃ kutaḥ ko vā kathaṃ tvam iha cāgataḥ /
brahmakṣatraviśāṃ madhye 'ntyajaḥ śūdro 'thavā punaḥ // RKS_89.47 //

rājovāca: nāhaṃ vipro na vaiśyo 'haṃ na śūdraḥ kṣatriyo hy aham /

śṛṅgyuvāca: māṃ gṛhītvāśramaṃ puṇyaṃ yatra tau pitarau mama // RKS_89.48 //

āvedayasva dayasva cātmānaṃ putrapāpinam āgatam /
tau dṛṣṭvā māṃ kariṣyete kāruṇyaṃ ca tavopari // RKS_89.49 //

upāyaṃ vā kariṣyete yena śāntir bhaviṣyati /
tasya tad vacanaṃ śrutvā citraseno nṛpottamaḥ // RKS_89.50 //

skandhe kṛtvā ca taṃ vipraṃ jagāmāśramakaṃ prati /
na śaknoti ca taṃ voḍhuṃ viśramya ca punaḥ punaḥ // RKS_89.51 //

tāvat paśyati taṃ vipraṃ mūrchitaṃ vikalendriyam /
mumoca citrasenas tu chāyāṃ nyagrodhakasya ca // RKS_89.52 //

viśrāmaṃ ca tataḥ kṛtvā vācaṃ kurvan muhur muhuḥ /
paśyatas tasya rājendra ṛṣyaśṛṅgo mahātapāḥ // RKS_89.53 //

pañcatvam agamac chīghraṃ dhyānayogena yogavit /
dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā // RKS_89.54 //

snānaṃ kṛtvā tu śokārto ruroda ca mumoha ca /
tataś cānantaraṃ rājā udvegaṃ paramaṃ gataḥ // RKS_89.55 //

kathaṃ yāsye gṛhān adya vārāṇasyāṃ hato hy aham /
brahmahatyā samāviṣṭo juhomy agnau kalevaram // RKS_89.56 //

athavā ṛṣivākyena gacchāmy evāśramaṃ prati /
kathayāmi yathāvṛttaṃ gatvā tasya mahā ṛṣeḥ // RKS_89.57 //

evaṃ vicintya rājāsau jagāmāśramasannidhau /
ṛṣyaśṛṅgasya cāsthīni gṛhītvā sa nṛpottamaḥ // RKS_89.58 //

dṛṣṭimārge sthitas tasya brahmarṣer bhāvitātmanaḥ /

dīrghatapā uvāca: āgaccha svāgataṃ te 'dya āsane upaviśyatām // RKS_89.59 //

dīrghatapāsmy ahaṃ te 'dya madhuparkaḥ saviṣṭaraḥ /

rājovācā: arghasyaiva na yogyo 'haṃ maharṣer bhāvitātmanaḥ // RKS_89.60 //

mṛgamadhye sthito vipra tava putro mayā hataḥ /
putraghnaṃ śādhi māṃ vipra tīvradaṇḍena daṇḍaya // RKS_89.61 //

mṛgabhrāntyā hato vipra ṛṣyaśṛṅgo mahātapāḥ /
iti jñātvā ca māṃ vipra kuruṣva ca yathocitam // RKS_89.62 //

mātā tasya vacaḥ śrutvā gṛhān nirgatya vihvalā /
hā hatāsmīty uvācātha patitā ca mahītale // RKS_89.63 //

vilalāpa suduḥkhārtā putraśokena pīḍitā /
hā putra putreti vadan karuṇaṃ kurarī yathā // RKS_89.64 //

śrutyadhyayanasampūrṇo japahomaparāyaṇaḥ /
āgataṃ tvāṃ gṛhadvāre kadā pṛcchāmi putraka // RKS_89.65 //

trilokyām api śrūyate candanaṃ kila śītalam /
putragātapariṣvaṅgaś candanād api śītalaḥ // RKS_89.66 //

pariṣvajitum icchāmi tvām ahaṃ putrasupriyam /
pañcatvaṃ ca gamiṣyāmi tvad vihīnā suduḥkhitā // RKS_89.67 //

evaṃ vilapatī dīnā putraśokena pīḍitā /
mūrchitā vihvalā dīnā nipapāta mahītale // RKS_89.68 //

bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitaḥ /
cukopa muniśreṣṭhaś citrasenaṃ nṛpaṃ tadā // RKS_89.69 //

dīrghatapā uvāca:
yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me /
kiṃ tvayā ghātito vipra hy akāmāc ca suto mama // RKS_89.70 //

brahmahatyā bhaviṣyanti bahavas te narādhipa /
sakuṭumbasya me tvaṃ hi mṛtyur evam upāgataḥ // RKS_89.71 //

evam uktvā tato vipro vicintya ca punaḥ punaḥ /
krodhaṃ parityajya tato munimārgaṃ jagāma ha // RKS_89.72 //

ṛṣir uvāca:
udvegaṃ tyaja bho rājan duruktaṃ gaditaṃ mayā /
putraśokābhibhūtena duḥkhamāptena mānada // RKS_89.73 //

kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
prāyeṇa hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī // RKS_89.74 //

anenaiva prakāreṇa yat tvayā likhitaṃ mama /
paraṃ tava bhaviṣyanti viprahatyā na saṃśayaḥ // RKS_89.75 //

brahmakṣatraviśāṃ madhye śūdro vā cāntyajādiṣu /
kastvaṃ kathaya satyaṃ me kasmāc ca nihataḥ sutaḥ // RKS_89.76 //

citrasena uvāca:
vijñāpayāmi viprarṣe kṣantavyaṃ ca mamopari /
nāhaṃ vipro 'smi bho tāta na śūdro naiva vaiśyajaḥ // RKS_89.77 //

nacāpi cāntyajātīyaḥ kṣatriyo 'haṃ dvijottama /
kāśirājo mṛgān hantum āgato vanam uttamam // RKS_89.78 //

bhramatā pātitas tatra mṛgarūpadharo muniḥ /
kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me // RKS_89.79 //

dīrghatapā uvāca:
brahmahatyā na śakyeta ekena tarituṃ vibho /
deśe kāle yathāśaktyā tacchṛṇuṣva narādhipa // RKS_89.80 //

catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
mayā saha na jīvanti ṛṣyaśṛṅgasya kāraṇe // RKS_89.81 //

upāyaṃ śobhanaṃ tāta kathayāmi śṛṇuṣva bhoḥ /
śakyate yadi cet kartuṃ sukhopāyaṃ nareśvara // RKS_89.82 //

sakuṭumbasamastān no dāhayasvānale nṛpa /
asthīni narmadātoye śūlabhede vinikṣipeḥ // RKS_89.83 //

narmadādakṣiṇe kūle śūlabhedeti viśrutam /
sarvapāpaharaṃ tīrthaṃ sarvatīrthottamottamam // RKS_89.84 //

śucir bhūtvā mamāsthīni kṣipa tvaṃ śūlabhedake /
mucyate sarvapāpebhyo mama vākyāt na saṃśayaḥ // RKS_89.85 //

rājovāca:
ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ /
sarvasvam api yat kiṃcid rājyaṃ kośaḥ striyaḥ sutāḥ // RKS_89.86 //

tava dānaṃ prayacchāmi vipra māṃ tvaṃ prasīda ca /
parasparaṃ vivadator munirājños tadā nṛpa // RKS_89.87 //

sphuṭitvā hṛdayaṃ śīghraṃ muner bhāryā mṛtā tadā /
putraśokasamākrāntā nirjīvā patitā kṣitau // RKS_89.88 //

putrāś ca mātṛśokena sarve pañcatvam āgatāḥ /
snuṣāś caiva tu tāḥ sarvā mṛtāś ca saha bhartṛbhiḥ // RKS_89.89 //

pañcatvaṃ tu gatān sarvān munimukhyān nirīkṣya tān /
viprāś cāhvānitās tena te tatrāśramavāsinaḥ // RKS_89.90 //

tebhyo nivedayāmāsa yathā vṛttaṃ narottamaḥ /
saṃhatais tair anujñātaḥ kathaṃcid dahya yatnataḥ // RKS_89.91 //

dehaṃ svaṃ pāvanaṃ kṛtvāsthīni pragṛhya yatnataḥ /
yāmyāṃ hi prasthito rājā pādacārī mahīpatiḥ // RKS_89.92 //

na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati /
viśramya ca punar gacchan viśramya ca punaḥ punaḥ // RKS_89.93 //

sacailaṃ kurute snānamasthīn voḍhā pade pade /
vinā jalaṃ nirāhāraḥ so 'gacchad dakṣiṇāmukhaḥ // RKS_89.94 //

acireṇaiva kālena sa gato narmadātaṭe /
āśramasthān dvijān sarvān papraccha rājasattamaḥ // RKS_89.95 //

kathyatāṃ me dvijaśreṣṭhāḥ śūlabhedasya mārgakaḥ // RKS_89.96 //

viprā ūcuḥ: narmadādakṣiṇe kūle gato drakṣyasi nānyathā // RKS_89.97 //

ṛṣivākyena vai rājā gato 'tha hi nareśvaraḥ /
sa dadarśa tatas tīrthaṃ bahudvijasamākulam // RKS_89.98 //

bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
bahumūlaphalopetaṃ bahuśvāpadaśobhitam // RKS_89.99 //

ṛṣisaṅghaiḥ samākīrṇaṃ nānāvratadharaiḥ śubhaiḥ /
ekapādasthitāḥ kecid apare sūryavarcasaḥ // RKS_89.100 //

ekadṛṣṭisthitāḥ kecid ūrdhvabāhusthitāḥ pare /
cāndrāyaṇaparā kecit kecit pakṣopavāsinaḥ // RKS_89.101 //

māsopavāsinaḥ kecit kecid ṛtumupoṣitāḥ /
śīrṇaparṇāśinaḥ kecit kecin mārutabhojanāḥ // RKS_89.102 //

yogābhyāsaratāḥ kecid dhyāyantaḥ paramaṃ padam /
gārhastham āsthitāḥ kecit kecic caivāgnihotriṇaḥ // RKS_89.103 //

evaṃ vidhān dvijān dṛṣṭvā jānubhyām avanīṃ gataḥ /
praṇamya śirasā rājan rājā vacanam abravīt // RKS_89.104 //

kasmin deśe tu tat tīrthaṃ kathayadhvaṃ dvijottamāḥ /
sarveṣāṃ vāñchitāṃ siddhiṃ dadyāc ca phalam īpsitam // RKS_89.105 //

ṛṣiruvāca:
dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani /
kuṇḍaṃ drakṣyasi vistīrṇaṃ toyapūrṇaṃ suśobhanam // RKS_89.106 //

teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya mūrdhani /
dṛṣṭvā hi caiva tattīrthaṃ bhrāntir jātā nṛpasya hi // RKS_89.107 //

vīkṣya kuṇḍaṃ mahābhāgaṃ gaṅgāṃ caiva viśeṣataḥ /
prācīṃ sarasvatīṃ dṛṣṭvā bhrāntirjātā nṛpasya hi // RKS_89.108 //

tato vismayamāpannaś cintayāno muhurmuhuḥ /
ākāśasaṃsthitaṃ dṛṣṭvā sāmiṣaṃ kuraraṃ tathā // RKS_89.109 //

bhramamāṇaṃ gṛhītvā taṃ vadhyamānaṃ nirāmiṣaiḥ /
parasparaṃ hi yudhyante sarve cāmiṣabhakṣakāḥ // RKS_89.110 //

hataś cañcuprahārais tu kuraraḥ patito 'mbhasi /
śūlena śūlinā yatra bhūbhāgaṃ bheditaṃ purā // RKS_89.111 //

tat tīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat /
vimānasthaṃ tu taṃ dṛṣṭvā krauṃca vai divyarūpiṇam // RKS_89.112 //

apsarobhir gīyamānaṃ nṛpas tat tīrtham āgataḥ /
asthīni bhūmau nikṣipya snānaṃ kṛtvā yathā vidhi // RKS_89.113 //

tilamiśreṇa toyena tarpayitveṣṭadevatāḥ /
dhṛtvāsthīni tato rājā nikṣipyāntarjale tathā // RKS_89.114 //

kṣaṇam ekaṃ tato vīkṣya rājā ūrdhvamukhaḥ sthitaḥ /
tāṃ dadarśa tataḥ sarvān devamūrtidharān śubhān // RKS_89.115 //

divyavastraiś ca saṃvītān divyābharaṇabhūṣitān /
vimānaiḥ kāñcanair divyair apsarogaṇasevitaiḥ // RKS_89.116 //

pṛthagbhūtāś ca tān sarvān vimāneṣu vyavasthitān /
utpatataḥ samālokya sa rājā harṣito 'bhavat // RKS_89.117 //

ṛṣir vimānam ārūḍhaś citrasenam athābravīt /
bho bhoḥ sādhu mahārāja citrasena mahāmate // RKS_89.118 //

tvatprasādān nṛpaśreṣṭha gatirdivyā mamādya vai /
idaṃ ca yattvayā kiṃcit kṛtaṃ paramaduṣkaram // RKS_89.119 //

svasuto 'pi na śaknoti pitṝṇāṃ kartum īdṛśam /
madīyavacanād rājan niṣpāpas tvaṃ bhaviṣyasi // RKS_89.120 //

yat tvaṃ drakṣyasi rājendra kāmikaṃ manasepsitam /
āśīrvādaṃ tato dattvā citrasenāya dhīmate // RKS_89.121 //

svargaṃ jagāma svasutais tato dīrghatapā muniḥ // RKS_89.122 //

iti śrīskandapurāṇe revākhaṇḍe dīrghatapākhyāno nāmaikonanavatitamo 'dhyāyaḥ ||

RKS adhyāya 90

uttānapāda uvāca:
dṛṣṭvā tattīrthamāhātmyaṃ citraseno nareśvaraḥ /
vipulaṃ tīkṣṇadhāraṃ ca kaṇṭhe cāsi nṛpottama // RKS_90.1 //

devān sarvān hṛdi dhyāyan brahmaviṣṇumaheśvarān /
vinikṣipannathātmānau pratyakṣau viṣṇuśaṅkarau // RKS_90.2 //

kare dhṛtvā tu rājānaṃ rudro vacanam abravīt /

hara uvāca: prāṇatyāgaṃ mahārāja akāle mā kuruṣva ha // RKS_90.3 //

adyāpi tu yuvāsi tvaṃ na yuktaṃ maraṇaṃ tava /
svasthānaṃ gaccha vai śīghraṃ bhogān bhuṅkṣva yathepsitān // RKS_90.4 //

bhuṅkṣva niṣkaṇṭakaṃ rājyaṃ nākaṃ śakra ivāparaḥ /

citrasena uvāca: na rājyaṃ kāmaye deva na putrān na ca bāndhavān // RKS_90.5 //

na bhāryāṃ na ca kośaṃ ca na gāśca na turaṅgamān /
muñcasva māṃ mahādeva avighnaṃ kriyatāṃ mama // RKS_90.6 //

svargaprāptir mamādyaiva tvatprasādān maheśvara /

deva uvāca: yasyāgrato bhaved viṣṇurbrahmā rudras tathaiva ca // RKS_90.7 //

svargeṇa tasya kiṃ kāryaṃ gato 'sau kiṃ kariṣyati /
tuṣṭāva tvāṃ trayo devā vṛṇīṣva varam uttamam // RKS_90.8 //

yathepsitaṃ mahārāja satyam etanna saṃśayaḥ /

citrasena uvāca: yadi tuṣṭās trayo devā brahmaviṣṇumaheśvarāḥ // RKS_90.9 //

adya prabhṛti yuṣmābhiḥ sthātavyam iha sarvadā /
gayāśiraṃ yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca // RKS_90.10 //

tathaivedaṃ tu kartavyaṃ śūlabhedaṃ ca pāvanam /
yatra yatra sthitā yūyaṃ tatra tatra vasāmy aham // RKS_90.11 //

gaṇānām iha sarveṣām avadhyo 'haṃ sureśvara /

īśvara uvāca: adya prabhṛti tiṣṭhāma śūlabhede nareśvara // RKS_90.12 //

kalāṃśena trayo devās trikālaṃ nivasāmahe /
nandisaṃjño gaṇaś ca tvaṃ bhaviṣyasi na saṃśaya // RKS_90.13 //

bhaviṣyaty agrapūjā te matsamīpe sadā nṛpa /
prakṣipya ca nijāsthīni yathā dīrghatapā yayau // RKS_90.14 //

sakuṭumbo vimānasthaḥ svarge tiṣṭhati tatkuru /
evaṃ devā varaṃ dattvā citrasenāya pārthiva // RKS_90.15 //

kuṇḍamūrdhani yāsyāmastrayo devās tadā sthitāḥ /
parasparaṃ vadanty evam idaṃ tīrthaṃ tathā śubham // RKS_90.16 //

yathā gayāśiraṃ puṇyaṃ sarvamāsi ca paṭhyate /
tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ // RKS_90.17 //

brahmovāca:
idaṃ tīrthaṃ mahārāja yathāpuṇyaṃ gayāśiraḥ /
snātvā caivodake tasmin naro nirmalatāṃ vrajet // RKS_90.18 //

ekaṃ gayāśiraṃ muktvā sarvatīrthāni śaṅkara /
śūlabhedasya tīrthasya kalāṃ nārhanti ṣoḍaśīm // RKS_90.19 //

kuṇḍasya dakṣiṇe bhāge daśahastapramāṇataḥ /
aindravāruṇavāyavyāṃ pramāṇantv ekaviṃśatiḥ // RKS_90.20 //

etat pramāṇaṃ tīrthasya piṇḍadānādikarmasu /
narāḥ puṇyāś ca te sarve atra dānaṃ kṛtaṃ ca yaiḥ // RKS_90.21 //

viṣṇus trinetrarūpeṇa brahmarūpī pitāmahaḥ /
tasmiṃs tīrthe sthitā nityaṃ pūjāṃ gṛhṇanti bhaktitaḥ // RKS_90.22 //

jātaṃ jātaṃ nirīkṣyante svaputraṃ hi pitāmahāḥ /
kadā yāsyati putro 'sau kadā dātā bhaviṣyati // RKS_90.23 //

pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ /
svakulāni tu sarvāṇi pretabhūtāni tārayet // RKS_90.24 //

ekaviṃśatpitṛpakṣe mātṛpakṣaikaviṃśatim /
bhāryāyā ekādaśaiveti sarvāṇy etāni tārayet // RKS_90.25 //

dvijadevaprasādena pitṝṇāṃ ca tathaiva hi /
śrāddhado vasate tatra yatra devo maheśvaraḥ // RKS_90.26 //

ātmano ghātakā ye ca goghnāḥ straiṇahatāś ca ye /
daṃṣṭribhir jalapātena vidyutpātena ye hatāḥ // RKS_90.27 //

na teṣām agnisaṃskāro na śaucaṃ nodakakriyā /
tatra tīrthe tu yaḥ śrāddhaṃ teṣāṃ kuryāt svabhaktitaḥ // RKS_90.28 //

mokṣaprāptir bhavet teṣāṃ tristhāneṣu na saṃśayaḥ /
tṛptis tu jāyate teṣāṃ varṣam ekaṃ na saṃśayaḥ // RKS_90.29 //

ajānatā kṛtaṃ pāpaṃ bālabhāveṣu yatkṛtam /
tatsarvaṃ naśyati kṣipraṃ sakṛtsnānena bhūpate // RKS_90.30 //

rajakena yathā dhautavastraṃ nirmalatāṃ vrajet /
pāpopaliptas tīrthe 'smin snāto nirmalatāṃ vrajet // RKS_90.31 //

saṃnyāsaṃ kurute yas tu tasmiṃs tīrthe narādhipa /
dhyāyamāno mahādevaṃ sa gacchet paramaṃ padam // RKS_90.32 //

krīḍitvā ca yathā kāmaṃ svecchayā śivamandire /
vedavedāṅgatattvajño jāyate vipule kule // RKS_90.33 //

rūpavān subhagaś caiva sarvavyādhivivarjitaḥ /
sarvadharmasamopetaḥ sarvācārasamanvitaḥ // RKS_90.34 //

etat te kathitaṃ rājaṃs tīrthasya phalamuttamam /
tacchrutvā mānavo nityaṃ mucyate sarvapātakaiḥ // RKS_90.35 //

yaś cainaṃ śrāvayed bhaktyā ākhyānaṃ dvijasannidhau /
śrāddhe devagṛhe caiva paṭhet parvaṇi parvaṇi // RKS_90.36 //

gīrvāṇās tasya tuṣyanti manuṣyāḥ pitṛbhiḥ saha /
paṭhatāṃ śṛṇvatāṃ caiva naśyed vai pāpasaṃcayaḥ // RKS_90.37 //

likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ /
jātismaraṃ sa labhate prāpnoty abhimataṃ phalam // RKS_90.38 //

iti śrīskandapurāṇe revākhaṇḍe citrasenakathāvarṇano nāma navatitamo 'dhyāyaḥ ||

RKS adhyāya 91

rājovāca:
anyac ca śrotum icchāmi kena gaṅgāvatāritā /
rudraśīrṣasthitā puṇyā devī katham ihāgatā // RKS_91.1 //

puṇyā devaśilānāma tasyā māhātmyamuttamam /
etadākhyāhi me sarvaṃ prasādāt puruṣottama // RKS_91.2 //

rudra uvāca:
śṛṇuṣvaikamanā bhūtvā yathā gaṅgāvatāritā /
purā devī mahābhāga brahmādyaiḥ sakalaiḥ suraiḥ // RKS_91.3 //

abhyarthayaj jagannāthaṃ devadevaṃ jagadgurum /
ghaṭamadhye sthitā gaṅgā mocitā ca subhūtale // RKS_91.4 //

bhāratī ca tato muktā rudreṇa śiraso bhuvi /
narāstīrthe taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ // RKS_91.5 //

pibanti ca jalaṃ nityaṃ na te yānti yamālayam /
yatra sā patitā kuṇḍe śūlabhede narādhipa // RKS_91.6 //

devanadyāḥ pratīcyāṃ ca yatra prācī sarasvatī /
yāmyāṃ ca śūlabhedākhyam asti tīrtham anuttamam // RKS_91.7 //

tatradevaśilā ramyā svayaṃ devena nirmitā /
tatra snātvā tu yo bhaktyā brāhmaṇaṃ bhojayen nṛpa // RKS_91.8 //

alpasyaiva tu dānasya tasya cānto na vidyate /

uttānapāda uvāca: kāni dānāni śastāni deveśa dharaṇītale // RKS_91.9 //

yāni dattvā naro bhaktyā mucyate sarvakilbiṣaiḥ /
devaśilāyā māhātmyaṃ snānadānāddhi yatphalam // RKS_91.10 //

vratopavāsani yamair yat prāpyaṃ tad vadasva me /

śrībhagavān uvāca: āsīt purā mahāvīryaścedinātho mahābalaḥ // RKS_91.11 //

vīrasena iti khyāto maṇḍalādhipatīśvaraḥ /
tasya rājye ripurnāsti na vyādhirna ca taskaraḥ // RKS_91.12 //

na cādharmo 'bhavat tatra dharma eva hi sarvadā /
sadā mudānvito rājā sabhāryo bahuputrakaḥ // RKS_91.13 //

ekā ca duhitā tasya surūpā girijā iva /
dṛṣṭā sā pitṛmātṛbhyāṃ bandhuvargajanaiḥ saha // RKS_91.14 //

kṛtvā vaivāhikaṃ kāryaṃ kāle prāpte yathā vidhi /
anantaraṃ cedipatir dvādaśābde maheśvaraḥ // RKS_91.15 //

tatas tasyāstu yo bhartā sa mṛtyuvaśam āgataḥ /
vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ // RKS_91.16 //

uvāca vacanaṃ rājā svabhāryāṃ duḥkhapīḍitaḥ /
bhadre duḥkham idaṃ jātaṃ yāvaj jīvaṃ suduḥsaham // RKS_91.17 //

naiṣā rakṣayituṃ śakyā rūpayauvanadarpitā /
nopāyo vidyate bhāryye bhānumatyāś ca rakṣaṇe // RKS_91.18 //

parasparaṃ vivadatos tacchrutvā kanyakā 'bravīt /

bhānumaty uvāca: na vrīḍāmi tavāgre 'haṃ jvalantī dāhakenaca // RKS_91.19 //

satyaṃ notpadyate doṣo madarthe ca narādhipa /
adya prabhṛty ahaṃ tāta na veṣaṃ dhāraye kvacit // RKS_91.20 //

sthūlavastrair nijāṅgāni paridhāsyāmi saṃyatā /
cariṣyāmi vratān sarvān purāṇavihitān api // RKS_91.21 //

ātmānaṃ śoṣayiṣyāmi toṣayantī janārdanam /
mamaiṣā vartate buddhir yadi tvaṃ tāta manyase // RKS_91.22 //

bhānumatyā vacaḥ śrutvā rājā snehārdito 'bhavat /
tīrthayātrāṃ samuddiśya kośaṃ dattvā ca puṣkalam // RKS_91.23 //

visṛjya rājā svasutāṃ vṛddhān kṛtvā tu rakṣaṇe /
puruṣaṃ sāyudhaṃ cānyaṃ brāhmaṇaṃ ca purohitam // RKS_91.24 //

avagāhya taṭe dhyātuṃ gaṅgāyāṃ sā narādhipa /
nityam āpūjayad viprān gandhamālyādibhūṣaṇaiḥ // RKS_91.25 //

dāsīdāsaprabhṛtayas tasyā ye rakṣaṇe kṣamāḥ /
tataḥ piturmatenaiva gaṅgātīre samāsthitāḥ // RKS_91.26 //

dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā /
tyaktvā gaṅgāṃ kvacid rājaputrī kāṣṭhāṃ tu dakṣiṇām // RKS_91.27 //

prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī /
ṣaṇmāsaṃ ca sthitā tatra oṃkāre 'marakaṇṭake // RKS_91.28 //

nānāvidheṣu tīrtheṣu tīrthāt tīrthaṃ jagāma ha /
snātvā snātvā dvijān pūjyabhaktiyuktā hy adhiṣṭhitā // RKS_91.29 //

vāruṇīṃ ca diśaṃ gatvā devanadyāś ca saṅgame /
dadarśa cāśramaṃ puṇyam ṛṣisaṅghair niṣevitam // RKS_91.30 //

dṛṣṭvā ṛṣisamūhaṃ sā praṇipatyedam abravīt /
māhātmyaṃ cāsya tīrthasya nāma caivāsya kīrtaya // RKS_91.31 //

ṛṣir uvāca:
cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ /
maheśvareṇa tuṣṭena devadevena śūlinā // RKS_91.32 //

atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
anivartikā gatis tasya bhavitā nātra saṃśayaḥ // RKS_91.33 //

dvitīye 'hni tato gacchec chūlabhedaṃ tapasvini /
rātrau jāgaraṇaṃ kṛtvā paṭhet paurāṇikīṃ kathām // RKS_91.34 //

viṣṇupūjāṃ prakurvīta puṣpadīpanivedanaiḥ /
prabhāte bhojayed viprān dānaṃ dadyāt svabhaktitaḥ // RKS_91.35 //

caturthe 'hṇi tathā gacched yatra prācī sarasvatī /
brahmadevād viniṣkrāntā pāvanārthaṃ narādhipa // RKS_91.36 //

tatra snātvā naro gatvā tarpayet pitṛdevatāḥ /
śrāddhadas tu vaset tatra yatra devaḥ pitāmahaḥ // RKS_91.37 //

pañcame 'hṇi tato gacchel liṅgaṃ mārkaṇḍasaṃjñitam /
tatra snātvā tu yo bhaktyā arcayet pitṛdevatāḥ // RKS_91.38 //

śrāddhaṃ kṛtvā yathā nyāyam anindyān pūjayed dvijān /
pitarastasya tṛpyanti dvādaśābdaṃ na saṃśayaḥ // RKS_91.39 //

sarvadevamayaṃ sthānaṃ sarvatīrthamanuttamam /
koṭitīrthasamaṃ sthānaṃ koṭiliṅgottamottamam // RKS_91.40 //

trirātraṃ kurute yas tu śuciḥ snānaṃ jitendriyaḥ /
pakṣaṃ māsaṃ ca ṣaṇmāsam abdam ekaṃ kadācana // RKS_91.41 //

na tasya vasatir martye nāke vāsaḥ sadākṣayaḥ /
niyamasthas tu mucyeta trijanmajanitādaghāt // RKS_91.42 //

vinā pumāṃsaṃ yā nārī dvādaśābda tu suvratā /
tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate // RKS_91.43 //

muneś ca vacanaṃ śrutvā mudāṃ paramikāṃ yayau /
tato 'vagāhate tīrthamaharniśamatandritam // RKS_91.44 //

dṛṣṭvā tīrthaprabhāvaṃ tu rājñī vacanam abravīt /
śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ // RKS_91.45 //

na tyajām īdṛśaṃ sthānaṃ yāvaj jīvāmy aharniśam /
mātre pitre tathā bhrātre sadbhir vācyam idaṃ vacaḥ // RKS_91.46 //

vartate śūlabhede sā niyatā vratacāriṇī /
ekāntaropavāsena śanair māsamupoṣitā // RKS_91.47 //

devaśilāsthitā nityaṃ dhyāyamānā tu keśavam /
aharniśaṃ sthitā bhūmau dṛṣṭā rājñī śubhānanā // RKS_91.48 //

vratasthā niyatāhārā nāmnā bhānumatī śubhā /
gateṣu dvijamukhyeṣv āyayau śabarayugmakam // RKS_91.49 //

uvāca vacanaṃ tatra tāṃ dṛṣṭvā śabarāṅganā /
naivā 'syāḥ sadṛśī kācit triṣu lokeṣu viśrutā // RKS_91.50 //

sākṣād asau devakanyā hyavatīrṇā mahītale /
bhāryāyā vacanaṃ śrutvā śabaras tām uvāca ha // RKS_91.51 //

kamalāni yathā lābhaṃ dattvā tvaṃ bhuṅkṣva satvaram /
mama caivārcane buddhir na bhoktavyaṃ mayā 'dya vai // RKS_91.52 //

na mayā varjitaṃ bhadre pāpavṛddhyā 'śubhaṃ kṛtam /

śabary uvāca: na pūrvaṃ tu mayā svāmin bhuktaṃ tasmiṃs tu vāsare // RKS_91.53 //

bhuktaśeṣaṃ mayā bhuktaṃ yāvat kālaṃ smarāmy aham /
bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha // RKS_91.54 //

ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ /
sarvadevaṃ namaskṛtya gato devaśilāṃ prati // RKS_91.55 //

tasthau sa śaṅkamāno 'pi dhyāyamāno janārdanam /
kumudadvayaṃ śabaryā tu dāsīhaste niveditam // RKS_91.56 //

dṛṣṭvā rājñī tathā puṣpe dāsīṃ caiva tadābravīt /
tvedaṃ puṣpadvayaṃ labdhaṃ kathyatāṃ tac ca sāmpratam // RKS_91.57 //

śīghraṃ gacchāvagaccha tvaṃ puṣpaṃ caivānayāparam /
anena vasunā caiva kamalāni samānaya // RKS_91.58 //

bhānumatyā vacaḥ śrutvā gatā sā śabarīṃ prati /
śrīphalāni ca puṣpāṇi bahūny anyāni dehi me // RKS_91.59 //

śabary uvāca:
śrīphalāni ca dāsyāmi puṣpāṇi ca viśeṣataḥ /
mūlyena me spṛhā nāsti gatvā rājñīṃ nivedaya // RKS_91.60 //

gatā dāsī nivedyātha rājñī ca svayam āgatā /
uvāca śabaraṃ rājñī puṣpaṃ mūlyena dehi me // RKS_91.61 //

śabara uvāca:
na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
śrīphalāni ca puṣpāṇi yatheṣṭaṃ mama gṛhyatām // RKS_91.62 //

arcāṃ kuru yathānyāyaṃ vāsudevaṃ jagatpatim /

rājñī uvāca: vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā // RKS_91.63 //

dhānyasya khaṇḍikām ekām etāṃ prati nigṛhyatām // RKS_91.64 //

śabara uvāca: nāhāraṃ cintayāmyadya muktvā devaṃ varānane // RKS_91.65 //

devakāryaṃ vinā bhadre nānyābuddhiḥ pravartate /

rājñī uvāca: na tvayānnaṃ parityājyaṃ sarvamanne pratiṣṭhitam // RKS_91.66 //

tasmāt sarvaprayatnena mamānnaṃ pratigṛhyatām /
tapasvino mahābhāgā ye cāraṇyanivāsinaḥ // RKS_91.67 //

te maddvāre sthitāḥ sarve yācante te 'nnakāṅkṣiṇaḥ /

śabara uvāca: niṣedho 'dhikṛtaḥ pūrvaṃ mayā satyaṃ na saṃśayaḥ // RKS_91.68 //

satyamūlaṃ jagat sarvaṃ satye caiva pratiṣṭhitam /
satyena tapate sūryaḥ satyena dyotate śaśī // RKS_91.69 //

satyena vāyavovānti dharā satye pratiṣṭhitā /
tasmāt sarvaprayatnena satyaṃ satyaṃ na lopayet // RKS_91.70 //

rājñī uvāca:
ārāmopahṛtaṃ puṣpam āraṇyaṃ puṣpam eva ca /
krītaṃ prahigrahāl labdhaṃ puṣpam evaṃ caturvidham // RKS_91.71 //

uttamaṃ phalamāraṇyaṃ gṛhītvā svayam eva hi /
madhyamaṃ phalamārāmyamadhamaṃ krītam eva ca // RKS_91.72 //

pratigraheṇa yal labdhaṃ niṣphalaṃ tad vidurbudhāḥ /

purohita uvāca: gṛhāṇa rājñi puṣpāṇi pūjāṃ kuru janārdane // RKS_91.73 //

upakāraṃ prakurvantī pūjāṃ cakre yathāvidhi /
rātrau jāgaraṇaṃ kṛtvā kathā paurāṇikī śrutā // RKS_91.74 //

śabaras tu tato bhāryām idaṃ vacanam abravīt /
dīpārthaṃ gṛhyatāṃ sneho yathālābhena sundari // RKS_91.75 //

dattvā dīpaṃ tataḥ kṛtvā dhūpaṃ pūjāṃ janārdane /
kṛtvā jāgaraṇaṃ rātrau dhyāyamānas tu keśavam // RKS_91.76 //

tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃjanam /
kecic ca śūlabhede tu devanadyāṃ tathaiva ca // RKS_91.77 //

sarasvatyāṃ tathā kecinmārkaṇḍeye tathā hrade /
cakratīrthe tathā kecit snānaṃ kurvanti bhaktitaḥ // RKS_91.78 //

śucibhūtās tu te sarve janā devaśilopari /
śrāddhaṃ kurvanti vai tatra prayatnena dvijarṣabhāḥ // RKS_91.79 //

tān dṛṣṭvā śabaro bilvaiḥ piṇḍaṃ nirvartayet tataḥ /
bhānumatyā tathā saktupiṇḍanirvapaṇaṃ kṛtam // RKS_91.80 //

anindya bhojayed vipraṃ dambhadoṣavivarjitam /
haviṣyeṇa tathā dadhnā śarkarāmadhusarpiṣā // RKS_91.81 //

pāyasena ca gavyena kṛśareṇa viśeṣataḥ /
bhojayitvā tathā rājñī dānaṃ dattvā yathāvidhi // RKS_91.82 //

pādukopānahau chatraṃ śayyā govṛṣam eva ca /
vividhāni ca dānāni hemaratnamayāni ca // RKS_91.83 //

tatra tīrthe mahārāja kapilāṃ yaḥ prayacchati /
tena dattā mahī rājan saśailavanakānanā // RKS_91.84 //

uttānapāda uvāca:
tilapradaḥ prajā iṣṭā dīpadaścakṣuruttamam /
bhūmidaḥ svargam āpnoti dīrghāyuś ca hiraṇyadaḥ // RKS_91.85 //

gṛhado rogarahito raupyado rūpamuttamam /
vāsodaś candralokaṃ tu aśvadaḥ sūryalokabhāk // RKS_91.86 //

vṛṣadas tu śriyaṃ puṇyāṃ godānāt tu triviṣṭapam /
śayyādānaṃ ca yo dadyāt sa svargamabhayapradaḥ // RKS_91.87 //

dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate // RKS_91.88 //

bhāryām aśvaṃ mahīṃ vāsas tilakāṃ ca na sarpiṣam /
ye nayena hi bhāvena dānaṃ viprāya yacchati // RKS_91.89 //

tena tena hi bhāvena prāpnoti padapūjitam /
dṛṣṭvā dānāni sarvāṇi rājñyā dattāni yāni ca // RKS_91.90 //

uvāca śabaro bhāryāṃ yac chṛṇuṣva narādhipa /

śabara uvāca: purāṇaṃ paṭhitaṃ bhadre brāhmaṇair vedapāragaiḥ // RKS_91.91 //

śrutaṃ ca tan mayā sarvaṃ dānadharmaparaṃ śubham /
pūrvajanmārjitaṃ pāpaṃ snānadānavratena ca // RKS_91.92 //

tatsarvaṃ ca kṣayaṃ jātaṃ madīyena priye śṛṇu /
atra dattaṃ hutaṃ taptaṃ sarvaṃ bhavati cākṣayam // RKS_91.93 //

te dvijā bhānumatyā ca śūlabhedaṃ gatās tataḥ /
dadṛśuḥ śabaraṃ kuṇḍe śabaryā saha saṃsthitam // RKS_91.94 //

īśānyāṃ ca tato gatvā bhṛguparvatamūrdhani /
martukāmas tathārūḍho bhāryayā saha pārthiva // RKS_91.95 //

rājaputry uvāca:
tiṣṭha tiṣṭha mahāsattva śṛṇuṣva vacanaṃ mama /
kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān // RKS_91.96 //

kiṃ santāpaḥ samudvegaḥ kiṃ duḥkhaṃ vyādhir eva ca /
śiśuś ca dṛśyate 'dyāpi kāraṇaṃ kathayasva me // RKS_91.97 //

śabara uvāca:
kāraṇaṃ nāsti me kiṃcin na duḥkhaṃ kiṃcid eva hi /
saṃsārasārabhūtatve nānyā buddhiḥ pravartate // RKS_91.98 //

duḥkhena labhate yasmān manuṣyatvaṃ varānane /
mānuṣyaṃ janma cāsādya yo na dharmaṃ samācaret // RKS_91.99 //

sa gacchen narakaṃ ghoram alpadoṣeṇa sundari /
tasmāt patitum icchāmi asmiṃs tīrthe tapasvini // RKS_91.100 //

rājaputry uvāca:
adyāpi vartate kālaḥ svadharmā vividhāḥ kriyāḥ /
kṛtvā prakṛtadharmāṇi tatra dānena śuddhyati // RKS_91.101 //

ahaṃ dāsyāmi te dhānyaṃ vāsāṃsi draviṇāni ca /
nityaṃ tvamācarerdharmaṃ dhyāyamāno janārdanam // RKS_91.102 //

śabara uvāca:
na cāhaṃ kāmaye devi dhānyaṃ vastrāṇi caiva hi /
yaḥ parasyānnam aśnāti sa naro 'śnāti kilbiṣam // RKS_91.103 //

rājaputry uvāca:
kandamūlaphalāhāro bhuktvā vai bhakṣyamuttamam /
avagāhya ca tīrthāni sarvapāpaiḥ pramucyase // RKS_91.104 //

tato vimuktapāpas tu yaḥ kaścit puruṣaḥ śuciḥ /
karmaṇā tena caiva tvaṃ gatiṃ samprāpsyase śubhām // RKS_91.105 //

śabara uvāca:
atra madhye mayā tyaktāḥ prāṇā dṛṣṭvā hitaṃ ca yat /
satyanna lopaye devi iti me niścitā matiḥ // RKS_91.106 //

prasādaḥ kriyatāṃ devi kṣamasva tvaṃ janaiḥ saha /
baddhottarīyavastreṇa ātmānaṃ ca prayatnataḥ // RKS_91.107 //

bhāryayā sahitas tatra hariṃ dhyātvā papāta ha /
nagārdhaṃ patito yāvad gatajīvo narādhipa // RKS_91.108 //

tūṣṇīṃ bhūtaṃ tu taṃ dṛṣṭvā kuṇḍasyopari bhūmipa /
trimūrtigarte tatkāle śabaro bhāryayā saha // RKS_91.109 //

divyaṃ vimānam ārūḍho gataś ca gatimuttamām // RKS_91.110 //

iti śrīskandapurāṇe revākhaṇḍe śabarasvargārohaṇaṃ nāmaikanavatitamo 'dhyāyaḥ ||

RKS adhyāya 92

rājovāca:
tatas tayāpi deveśa bhānumatyā hi kiṃkṛtam /
etan me saṃśayaṃ deva kathayasva prasādataḥ // RKS_92.1 //

hara uvāca:
cintayitvā tu sā rājñī gatā kuṇḍasya sannidhau /
dṛṣṭvā tīrthasya māhātmyaṃ rājñī harṣeṇa pūritā // RKS_92.2 //

viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
dadau ca vividhaṃ dānaṃ brāhmaṇebhyo narādhipa // RKS_92.3 //

dattvā ca dakṣiṇām evaṃ madhumāse ca bhūmipa /
amāyāṃ ca tato rājñī gatā parvatamūrdhani // RKS_92.4 //

nagaśṛṅgaṃ samāruhya kṛtvā tu karasampuṭam /
vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt // RKS_92.5 //

mama mātā pitā bhrātā tathā 'nye caiva bāndhavāḥ /
sarve kṣamantu te sarvair idaṃ vācyaṃ tadā vacaḥ // RKS_92.6 //

ityuktvā śūlabhede tu tapaḥ kṛtvā sudāruṇam /
visṛjya caivam ātmānaṃ tasmiṃs tīrthe divaṃgatā // RKS_92.7 //

brāhmaṇā ūcuḥ:
sandeśaṃ kathayiṣyāmas tvayoktaṃ śobhanavrate /
mātāpitroś ca suśroṇi mā te 'bhūd atra saṃśayaḥ // RKS_92.8 //

tato visṛjya lokaṃ tu sthitā parvatasannidhau /
ardhottarīyavastraṃ tu gāḍhaṃ kṛtvā punaḥ punaḥ // RKS_92.9 //

tato visṛjya cātmānam ekacittā narādhipa /
nagārddhaṃ patitā yāvat tāvad dṛṣṭā surāsuraiḥ // RKS_92.10 //

divyaṃ vimānam āruhya kailāsaṃ sā jagāma ha /
tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā // RKS_92.11 //

iti śrīskandapurāṇe revākhaṇḍe bhānumatīsvargārohaṇaṃ nāma dvinavatitamo 'dhyāyaḥ ||

RKS adhyāya 93

deva uvāca:
tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
śrutvā tasyāḥ prabhāvaṃ tu sarvapāpaiḥ pramucyate // RKS_93.1 //

revāyā uttare kūle tīrthaṃ paramaśobhanam /
yatrāste sarvadā devo divyamūrtirdivākaraḥ // RKS_93.2 //

kurukṣetraṃ yathāpuṇyaṃ sarvakāmikam uttamam /
idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam // RKS_93.3 //

kurukṣetre yathā vṛddhir dānasya jagatīpate /
puṣkariṇyāṃ tathā vṛddhir dānasyāpi na saṃśayaḥ // RKS_93.4 //

yavam ekaṃ tu yo dadyāt sauvarṇaṃ cātra vai nṛpa /
puṣkariṇyāṃ tathā snānaṃ sarvaṃ sthāneśvare smṛtam // RKS_93.5 //

sūryagrahe yathā śaktyā dattvā dānaṃ yathā vidhi /
hasty aśvaratharatnāni gṛhaṃ gāś ca dhurandharān // RKS_93.6 //

suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ /
trayodaśadinaṃ yāvat trayodaśaguṇaṃ bhavet // RKS_93.7 //

tilamiśreṇa toyena tarpayet pitṛdevatāḥ /
dvādaśābdaṃ bhavet tṛptis tatra tīrthe mahīpate // RKS_93.8 //

yas tatra kurute śrāddhaṃ pāyasair madhusarpiṣā /
śrāddhaṃ maghādi ṛkṣeṣu pitṝṇāṃ dattam akṣayam // RKS_93.9 //

akṣatair badarair bilvair iṅgudair vai tilaiḥ saha /
akṣayaṃ phalamāpnoti tasmiṃs tīrthe na saṃśayaḥ // RKS_93.10 //

tatra snātvā tu yo devaṃ pūjayec ca divākaram /
sa gacchet paramaṃ lokaṃ tridaśair api vanditaḥ // RKS_93.11 //

ṛcamekāṃ paṭhed yas tu yajuṣaḥ sāmna eva ca /
samagrasya sa vedasya phalam āpnoti vai dvijaḥ // RKS_93.12 //

tripuṣkaraṃ japen mantraṃ dhyāyamāno divākaram /
sa gacchet paramaṃ lokaṃ tridaśair api vanditam // RKS_93.13 //

yastatra vidhivat prāṇāṃs tyajate nṛpasattama /
sa gacchet paramaṃ sthānaṃ yatra devo divākaraḥ // RKS_93.14 //

mārkaṇḍeya uvāca:
bhūyo 'py anyat pravakṣyāmi ādityeśvaram uttamam /
sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam // RKS_93.15 //

asya tīrthasya cānyāni tīrthāni kurunandana /
na labhante śriyaṃ nāke martye pātālagocare // RKS_93.16 //

kurukṣetraṃ yathā gaṅgā naimiṣaṃ puṣkaraṃ tathā /
vārāṇasī ca kedāraṃ prayāgo nṛpanandana // RKS_93.17 //

ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm /
ravitīrthe ca yad dattaṃ śṛṇuṣva kurunandana // RKS_93.18 //

snehārthe kathayiṣyāmi vārdhakye nāsti paṇḍitaḥ /
śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahātmānaḥ // RKS_93.19 //

śrutaṃ me rudrasānnidhye skandarudragaṇaiḥ saha /
pārvatyā prārthitaḥ śambhūravitīrthasya yatphalam // RKS_93.20 //

śambhunāpi tadākhyātaṃ girijāyāḥ puras tadā /
tatsarvam ekacittena rudrodgītaṃ śrutaṃ mayā // RKS_93.21 //

durbhikṣopahatā viprā narmadā taṭam āśritāḥ /
uddālako vaśiṣṭhaś ca māṇḍavyo gautamas tathā // RKS_93.22 //

yājñavalkyo 'tha śāṇḍilyaścyavano bhārgavas tathā /
nāśake turvibhāṇḍaś ca bālakhilyādayas tathā // RKS_93.23 //

śātātapo 'pi śaṅkhaś ca jaiminir gobhilas tathā /
jaigīṣavyaḥ śatānīka ṛṣisaṅghāḥ samāgatāḥ // RKS_93.24 //

tīrthayātrā kṛtā tais tu narmadāyā samantataḥ /
ādityeśaṃ samāyātāḥ prasaṅgād ṛṣisattamāḥ // RKS_93.25 //

vṛkṣais saṃchāditaṃ sarvaṃ dhavaistindukapāṭalaiḥ /
jambīrair arjunaiḥ kundair jaṭākesarakiṃśukaiḥ // RKS_93.26 //

punnāganārikerais tu khadiraiḥ kalpapādapaiḥ /
anekaśvāpadākīrṇaṃ mṛgamālāsamākulam // RKS_93.27 //

ṛkṣahastisamāyuktaṃ citrakaiś ca suśobhitam /
praviśya ṛṣayaḥ sarve vane puṣpaphalākule // RKS_93.28 //

vanānte ca nārī śubhrā dṛṣṭā raktāmbarānvitā /
raktamālyā suśobhāḍhyā rastacandanacarcitā // RKS_93.29 //

raktābharaṇasaṃyuktā śaśihastā bhayāvahā /
tasyāḥ samīpago dṛṣṭaḥ kṛṣṇajīmūtasannibhaḥ // RKS_93.30 //

mahākāyo bhīmavaktraḥ pāśahasto bhayāvahaḥ /
anādhṛṣyo vayovṛddha āturaḥ piṅgalocanaḥ // RKS_93.31 //

dīrghajihvaḥ karālāsyas tīkṣṇādaṃṣṭro durāsadaḥ /
vṛddhāṃ striyaṃ kuruśreṣṭha te paśyan viprapuṃgavāḥ // RKS_93.32 //

tataḥ samīpagā vṛddhā sa ca vṛddhaś ca bhārata /
svādhyāyaniratair viprais tau pṛṣṭau pāpakarmiṇau // RKS_93.33 //

vṛddhāvūcatuḥ:
yuṣmākaṃ yaminaḥ sarve tiṣṭhadhvaṃ tīrthamadhyataḥ /
śīghraṃ praviśyatāṃ sarve narmadā caiva sevyatām // RKS_93.34 //

tayoḥ śrutvā tu vacanaṃ brāhmaṇāḥ śaṃsitavratāḥ /
jagmus te narmadākacchaṃ dṛṣṭvā revāṃ dvijottamāḥ // RKS_93.35 //

natāḥ kecit stuvanty anye jayadevi namo 'stu te // RKS_93.36 //

ṛṣaya ūcuḥ:
namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
namo 'stu te viprasahasrapūjite /
namo 'stu te rudrasamudbhave pare // RKS_93.37 //

namo'stu te sarvapavitrapāvane namo 'stu te devi vare prasīda naḥ /
namo 'stu te śītajale sukhaprade saridvare pāpahare dayānvite // RKS_93.38 //

anekabhūtāṅgasuśobhitāṅge gandharvayakṣoragapāvitāṅge /
mahāgajaughā mahiṣā varāhāḥ krīḍanti toye sumahormimālaiḥ // RKS_93.39 //

namāmaḥ sarve varade sukhaprade 'smān paśupāśabaddhān /
pāpairanekaiḥ paśupāśabaddhā bhramanti tāvannarakeṣu nityam // RKS_93.40 //

yāvat tavāmbho nahi saṃspṛśanti spṛṣṭaṃ karaiścandramaso raveś ca /
anekasaṃsārabhayārditānāṃ pāpair anekaiḥ pariveṣṭitānām // RKS_93.41 //

gatis tvam ambhojasamānavaktre dvandvair anekair abhisaṃvṛtānām /
nadyas tu pūjyā vimalā bhavanti /
tvāṃ devi cāsādya na saṃśayo 'tra // RKS_93.42 //

dukhāturāṇām abhayaṃ dadāsi devair anekair abhipūjitāsi /
viṇmūtradehārṇavamagnadehā bhavanti tāvan narakeṣu martyāḥ // RKS_93.43 //

mahāniloddhūtataraṅgabhaṅgaṃ jalaṃ na yāvat tava saṃspṛśanti /
mlecchāḥ pulindās tvatha yātudhānāḥ pibanti cāmbhastava devi puṇyam // RKS_93.44 //

te 'pi pramuñcanti bhayāt tu ghorāt kim atra viprā bhayapāpabhītāḥ /
ghore yuge 'smin kalināmnyapuṇye tvaṃ bhrājase kālajalaughapūrṇe // RKS_93.45 //

devyatra nakṣatrapathe 'pi gaṅgā tava prasādād divi devyatiṣṭhat /
kāle yatheṣṭaṃ paripālaya tvaṃ yāsyāma lokaṃ tava suprasādāt // RKS_93.46 //

vayaṃ tathā tvaṃ kuru naḥ prasādaṃ tvām āśritās tvāṃ śaraṇaṃ gatā vai /
gatis tvam evātra piteva putraṃ tvam ādideva prabhave vicitre // RKS_93.47 //

kāle 'py anāvṛṣṭibhavaṃ kṣayaṃ ca rakṣasva (?) /
sarvaṃ jagataḥ svarūpam .... .... // RKS_93.48 //

evaṃ stutā mahādevī narmadā saritāṃ varā /
pratyakṣā sā parābhūtā brāhmaṇānāṃ yudhiṣṭhira // RKS_93.49 //

narmadovāca:
tuṣṭāhaṃ varadā viprā dāsye vo vāñchitaṃ phalam /
tato 'varṣan mahāmeghā dhānyaṃ ca pracuraṃ tathā // RKS_93.50 //

kandamūlaphalaṃ śākaṃ sukhaṃ sarvasaṃśritam /

mārkaṇḍeya uvāca: paṭhanti ye stotram idaṃ narendra śṛṇvanti bhaktyā parayaā prapannāḥ // RKS_93.51 //

tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśaddhāṃ nitarāṃ dadāti /
prātaḥ samutthāya samāna evaṃ saṃkīrtayed rudramumāṃ ca devīm // RKS_93.52 //

pāpāni sarvāṇi layaṃ grayānti samāśrayante ca mahānubhāvāḥ /
pāpais tu muktā divi modayante śambhorgirā caiva tu nānyathā ca // RKS_93.53 //

mārkaṇḍeya uvāca:
dṛṣṭās te puruṣā nānyā narmadātaṭam āśritāḥ /
snānadevārccanairyuktāḥ pañcaiva tu mahābalāḥ // RKS_93.54 //

te dṛṣṭā brāhmaṇaiḥ sarvair vedavedāṅgapāragaiḥ /

viprā ūcuḥ: dinānte ca striyor yugmaṃ dṛṣṭaṃ raudraṃ bhayāvaham // RKS_93.55 //

trayo vṛddhāś ca puruṣāḥ pāśahastā bhayāvahāḥ /
durddharā durnisaṃkāśā itaścetaś ca cañcalāḥ // RKS_93.56 //

vyāharanti bhiyā vācā ākāṅkṣā darśanasya ca /
aparaspariṇas sarve nirīkṣante parasparam // RKS_93.57 //

teṣu saṅgheṣu yatproktaṃ tatsarvaṃ kathayāmi te /

puruṣā ūcuḥ: tīrthāvagāhanaṃ sarvaiḥ pūrvapaścimadakṣiṇe // RKS_93.58 //

uttare ca kṛtaṃ bhaktyā na pāpaṃ tad vyapohitam /
niṣpāpāś cātra sañjātās tīrthasyāsya prabhāvataḥ // RKS_93.59 //

śṛṇvantu ṛṣayaḥ sarve agnijvālopamā dvijāḥ /
pātakāni ca ghorāṇi yāny acintyāni dehinām // RKS_93.60 //

pāpiṣṭhena tu cānena garordārā vidūṣitāḥ /
hṛtaṃ cānyena mitrasya suvarṇaṃ ca tathā ca vai // RKS_93.61 //

brahmahatyā kṛtā raudrā kṛtaṃ cānyena pātakam /
surāpānaṃ tu cāpy asya saṃjātaṃ cānyakāmataḥ // RKS_93.62 //

govadhaṃ pāpam etena kṛtam ekena pāpinā /
akāmato 'pi sarveṣāṃ pātakāni narādhipa // RKS_93.63 //

brāhmaṇās tāṃs tu te dṛṣṭvā pāpiṣṭhā gatakalmaṣāḥ /
tīrthasyāsya prabhāveṇa narmadāyāḥ prabhāvataḥ // RKS_93.64 //

na kvācit pātakānāṃ tu praveśaś cātra jāyate /
evaṃ saṃcintya te sarve pāpiṣṭhāś ca parasparam // RKS_93.65 //

kṣipram eva samuddhṛtya vicintya hṛdaye harim /
snātvā revājale puṇye tārpitvā pitṛdevatāḥ // RKS_93.66 //

natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
kṛtvā pradakṣiṇāṃ bhaktyā jvalite jātavedasi // RKS_93.67 //

patitāḥ pāṇḍavaśreṣṭha pāpodvignāś ca pāpinaḥ /
sāttvikīṃ kāmanāṃ kṛtvā tyaktvā prāṇān divaṅgatāḥ // RKS_93.68 //

niṣpāpās te mahābhāgair narmadāyottare taṭe /
vimānasthās tadā dṛṣṭā brāhmaṇais te yudhiṣṭhira // RKS_93.69 //

āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe /
tadā prabhṛti te sarve rāgadveṣavivarjitāḥ // RKS_93.70 //

ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā // RKS_93.71 //

iti śrīskandapurāṇe revākhaṇḍe 'rkatīrthamahimānuvarṇano nāma trinavatitamo 'dhyāyaḥ ||

RKS adhyāya 94

mārkaṇḍeya uvāca:
tīrthasyāsya ca yatpuṇyaṃ tac chṛṇuṣva narādhipa /
paṇḍito vṛddhabhāvena bhaktyā trāto nareśvara // RKS_94.1 //

uddeśaṃ kathayiṣyāmi dṛṣṭvā vāntaram eva ca /
kurukṣetraṃ yathāpūtaṃ ravitīrthaṃ śrutaṃ tathā // RKS_94.2 //

īśvareṇa purākhyātaṃ ṣaṇmukhasya yudhiṣṭhira /
śrutaṃ rudragaṇaiḥ sarvair ahaṃ tatra samīpagaḥ // RKS_94.3 //

mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana /
ravitīrthe kurukṣetre tulyam eva phalaṃ bhavet // RKS_94.4 //

snāne dāne tathā jāpye home caiva viśeṣataḥ /
kurukṣetre tathā puṇyaṃ nātra kāryā vicāraṇā // RKS_94.5 //

grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
ravitīrthe viśeṣeṇa raviparvaṇi bhūmipa // RKS_94.6 //

tatra sūryadine bhaktyā vyatīpāte ca vaidhṛtau /
saṃkramaṇe grahaṇe vā 'pi ye vrajanti jitendriyāḥ // RKS_94.7 //

kāmakrodhavinirmuktā rāgadveṣais tathaiva ca /
kathāṃ ca vaiṣṇavīṃ pārtha vedādhyayanam eva ca // RKS_94.8 //

ṛgvedaṃ vā yajurvedaṃ sāmavedam atharvaṇam /
ṛcam ekāṃ tu japtvaiva samastaphalam āpnuyuḥ // RKS_94.9 //

gāyatryā ca caturvedaphalam āpnoti mānavaḥ /
prabhāte pūjayed devam annadānahiraṇmayaiḥ // RKS_94.10 //

tatra snātvā dvije yogye kapilāṃ yaḥ prayacchati /
pṛthivī tena vai dattā saśailavanakānanā // RKS_94.11 //

bhūrlokaś ca bhuvarloko maharloko janas tathā /
tapaḥ satya tathā lokaṃ pātālāny ekaviṃśatiḥ // RKS_94.12 //

tena dattaṃ bhavet sarvaṃ godānaṃ yena vai kṛtam /
teṣām abdakṛtaṃ pāpaṃ naśyed vai nātra saṃśayaḥ // RKS_94.13 //

yudhiṣṭhira uvāca: puṇyā gatiḥ kathaṃ tāta etat kathaya tattvataḥ /

mārkaṇḍeya uvāca: purā kṛtayugasyādau brahmālokapitāmahaḥ // RKS_94.14 //

utpādya tathā sakalaṃ bhūtagrāmaṃ caturvidham /
ākulā pṛthivī tena saṃjātā pāṇḍunandana // RKS_94.15 //

tataḥ paścād vicintyedaṃ kathaṃ loko bhaviṣyati /
kathaṃ svargaṃ prayāsyanti mānavā bhaktisaṃyutāḥ // RKS_94.16 //

bhānuś caiva kathaṃ prīto lokānāṃ jāyate bhṛśam /
virañceścintyamānasya agnikuṇḍāt samutthitā // RKS_94.17 //

jvalantī tejasā pūrṇā ghaṇṭā lulitaniḥsvanā /
dṛṣṭvā tāṃ tu mahābhāgāṃ kapilāṃ kuṇḍamadhyagām // RKS_94.18 //

brahmālokagurustāṃ tu praṇamyedam uvāca ha /
namaste kāpile puṇye sarvalokeṣv anuttame // RKS_94.19 //

māṅgalye maṅgale devi triṣu lokeṣu vandite /
tvaṃ lakṣmīs tvaṃ dhṛtirmedhā pavitrā tu varānane // RKS_94.20 //

umādevīti vikhyātā tvaṃ śacī nātra saṃśayaḥ /
vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane // RKS_94.21 //

kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca /
kālarātrī tu bhūtānāṃ kumārī parameśvarī // RKS_94.22 //

tvaṃ truṭistvaṃ ghaṭī caiva muhūrtakṣaṇam eva ca /
saṃvatsarartavo māsās tvaṃ kālaḥ puruṣaḥ sadā // RKS_94.23 //

nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare /
evaṃ stutā tu sā tena kapilā parameṣṭhinā // RKS_94.24 //

tam uvāca mahābhāgā prahṛṣṭā parameṣṭhinam /
prasannā tava vākyena devadeva jagadguro // RKS_94.25 //

brahmovāca:
jagaddhitāya janitā mayā tvaṃ parameśvari /
svargān martyamito yāhi lokānāṃ hitakāmyayā // RKS_94.26 //

sarvadevamayīṃ tvāṃ tu sarvalokamayīṃ tathā /
vidhinā ye pradāsyanti teṣāṃ vāsas triviṣṭape // RKS_94.27 //

evamuktā tataḥ puṇyā kapilā parameṣṭhinā /
ājagāma bhuvaḥ pṛṣṭhe vandyamānā surottamaiḥ // RKS_94.28 //

pavitrā vasudhā tena saṃjātā pāṇḍunandana /
tasyā aṅgeṣu ye devās tān me nigadataḥ śṛṇu // RKS_94.29 //

mukhe hy agniḥ sthito devo danteṣu ca bhujaṅgamāḥ /
dhātā vidhātā coṣṭhau ca aśvinau karṇasaṃsthitau // RKS_94.30 //

vajrapāṇiḥ sthitaḥ śṛṅge śṛṅgamadhye pitāmahaḥ /
kālo madhyagatas tāta pāśabhṛd varuṇas tathā // RKS_94.31 //

yamaś ca bhagavān deva āsyasyopari saṃsthitaḥ /
nābhimadhye sthitaś chando devā jaṅghāsu bhārata // RKS_94.32 //

vasundharā sthitā nābhyāṃ parvatāḥ sandhiṣu sthitāḥ /
vṛkṣā gulmāni vallyaś ca sandhimārge vyavasthitāḥ // RKS_94.33 //

ṛṣayo romakūpeṣu saṃsthitāḥ pāṇḍunandana /
snāyusthāḥ pitaraḥ sarve prasravaṃ sarvatīrthajam // RKS_94.34 //

sarveṣāṃ gomayaṃ śreṣṭhaṃ pavitraṃ pāpanāśanam /
khureṣu pannagāḥ sarve pucchāgre sūryaraśmayaḥ // RKS_94.35 //

evaṃ bhūtā tu kapilā sarvadevamayī kila /
ye dhyāyanti gṛhe bhaktyā te muktā nātra saṃśayaḥ // RKS_94.36 //

prātarutthāya yo bhaktyā nityaṃ kuryāt pradakṣiṇam /
pradakṣiṇīkṛtā tena saptadvīpā vasundharā // RKS_94.37 //

kapilāpañcagavyena yaḥ snāpayati śaṅkaram /
viṣṇuṃ vā jagadādhāraṃ sūryaṃ vā tv anyadaivatam // RKS_94.38 //

pañcāmṛtena saṃsnāpya bhaktyā gavyena pāṇḍava /
abdaṃ vā śrotriye nityaṃ kapilāṃ yaḥ prayacchati // RKS_94.39 //

tulyam etat phalaṃ proktaṃ śaṅkareṇa yudhiṣṭhira /
ya pradāsyati viprāya ravitīrthe suyantritaḥ // RKS_94.40 //

kapilāṃ vātha kṛṣṇāṃ vā śvetāṃ raktāṃ ca pāṭalām /
kṣīriṇīṃ taruṇīṃ śubhrāṃ savatsāṃ vastrasaṃyutām // RKS_94.41 //

svarṇaśṛṅgīṃ raupyakhurīṃ viṣṇurūpaṃ dvijaṃ smaran /
ātmānaṃ viṣṇurūpaṃ ca dhenum ādityarūpiṇīm // RKS_94.42 //

yo dadāti mahābāho tasya vāsas triviṣṭapo /
brahmahatyā vinirmuktaḥ surāpānaṃ ca dāruṇam // RKS_94.43 //

gurvaṅganāgamaḥ steyo svāmidroho gavāṃ vadhaḥ /
mitraviśvāsaghātaṃ ca gurunindāsamudbhavam // RKS_94.44 //

sthitirnaṣṭe ca vaṃśe ca nirmālyasyāvalaṅghanam /
kanyāgamāgamaś caiva abhakṣasya tu bhakṣaṇam // RKS_94.45 //

vṛṣalī gamanaṃ raudraṃ kurūpāgamanodbhavam /
agnidaṃ garadaṃ caiva kūṭasākṣyasamudbhavam // RKS_94.46 //

tatsarvaṃ nāśayet pāpaṃ dhenurdānena pāṇḍava /
surabhisaṃgame puṇye niṣṭhute pāpanāśane // RKS_94.47 //

śrāddhaṃ pretasya yo bhaktyā dāpayet kuntinandana /
tasya prīto bhavet sūryaḥ suprīto bhava eva ca // RKS_94.48 //

dānaṃ yad dīyate tatra sūryam uddiśya bhaktitaḥ /
mitraloke sukhaṃ yāti narmadāyāḥ prasādataḥ // RKS_94.49 //

dadhicchande madhucchande devayāne sukhaprade /
bhīmeśvare kuruśreṣṭha samaṃ puṇyaṃ praśasyate // RKS_94.50 //

pṛthivyāṃ sāgarāntāyāṃ prakhyātaṃ tīrthapañcakam /
ye na jānanti bhūmisthā te mṛtā nātra saṃśayaḥ // RKS_94.51 //

snānaṃ devārcanaṃ jāpyaṃ homaṃ brāhmaṇapūjanam /
bhūmidānena vastreṇa annadānena bhaktitaḥ // RKS_94.52 //

upānacchatraśayānā gṛhadānena pāṇḍava /
grāmakanyāpradānena gajadānahayena ca // RKS_94.53 //

vidyāśakaṭadānena sarveṣām abhayapradaḥ /
sa yāti sarvatīrthāni ravitīrthaṃ yudhiṣṭhira // RKS_94.54 //

tīrthayātrāprabhāveṇa vyādhayo yānti saṃkṣayam /
śatravo mitratāṃ yānti viṣaṃ vā hy amṛtāyate // RKS_94.55 //

grahāḥ sarve 'bhavan prītāḥ prītas tasya divākaraḥ /
tīrthasyāsya payaḥ pītvā yat puṇyaṃ jāyate nṛṇām // RKS_94.56 //

abdam aśvatthasevāyāṃ kapilāyās tu dānataḥ /
tatphalaṃ kathayiṣyāmi bhaktyā tava mahīpate // RKS_94.57 //

pāpāḥ sarve vilīyante bhinnapātre jalaṃ yathā /
tīrthasyābhimukhaṃ vṛttaṃ gacchatāṃ nātra saṃśayaḥ // RKS_94.58 //

iha bāhyāntaraṃ tīrthaṃ kathitaṃ tava pārthiva /
pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitravirodhinām // RKS_94.59 //

tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ // RKS_94.60 //

iti śrīskandapurāṇe revākhaṇḍe ādityeśvaratīrthakīrtano nāma caturnavatitamo 'dhyāyaḥ ||

RKS adhyāya 95

mārkaṇḍeya uvāca:
tato gacchet tu rājendra karañjeśvaram uttamam /
yatra te nihatās tāta dānavās tatpadānugaiḥ // RKS_95.1 //

indrādyaiś caiva saṃhṛṣṭaiḥ stuto yajñaḥ subuddhibhiḥ /
teṣāṃ ye putrapautrāś ca pūrvavairamanusmaran // RKS_95.2 //

tatra sthās tu surāḥ sarve sthāpayitvā hy umāpatim /
indracandrayamāḥ sūryaḥ sthāpayitveṣṭasiddhaye // RKS_95.3 //

hṛṣṭapuṣṭāḥ surāḥ sarve jagmur ākāśasasthitāḥ /
dānavānāṃ mahābhāga karoṭyaḥ patitā yataḥ // RKS_95.4 //

tadā prabhṛti tat tīrthaṃ karoṭīti mahīpate /
vikhyātaṃ bhārate loke bhūpṛṣṭhe pāṇḍunandana // RKS_95.5 //

aṣṭamyāṃ ca caturdaśyāṃ śubhe pakṣe tu bhaktitaḥ /
upoṣya śūlinaś cāgre rātrau kurvīta jāgaram // RKS_95.6 //

tatkathālāpasaṃyuktaṃ vedodgītaṃ tathaiva ca /
prabhāte vimale prāpte sthāṇuṃ sampūjya yatnataḥ // RKS_95.7 //

pañcāmṛtena saṃsnāpya śrīkhaṇḍenaiva cārcayet /
śatapallavapuṣpaiś ca pūjayec ca prayatnataḥ // RKS_95.8 //

bahurūpaṃ japenmantraṃ dakṣiṇāṃ tu pradāya ca /
tatphalaṃ samavāpnoti ādityeśvara nārmade // RKS_95.9 //

śrutatīrthaprabhāvaṃ vai yaḥ paṭhec ca narādhipa /
tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate // RKS_95.10 //

yathoktena vidhānena nābhimātre jale sthitaḥ /
śrāddhaṃ tatraiva pretāya kārayeta jitendriyaḥ // RKS_95.11 //

vividhairagrapāṭhaiś ca vedādhyayanatatparaiḥ /
gohiraṇyena sampūjya vastratāmbūlabhojanaiḥ // RKS_95.12 //

bhūṣaṇaiḥ paṭṭadānaiś ca brāhmaṇaṃ pāṇḍunandana /
tasmiṃs tīrthe tu sampūjya kāmikaṃ bhojanaṃ dadet // RKS_95.13 //

bhavet koṭigaṇaṃ tasya nātra kāryā vicāraṇā /
tatra tīrthe yathā bhaktyā tyajed dehaṃ ca mānada // RKS_95.14 //

tasya tīrthe bhavet puṇyaṃ tac chṛṇuṣva narādhipa /
yāvad asthimanuṣyasya tiṣṭhate narmadāmbhasi // RKS_95.15 //

tāvad vasati dharmātmā śivaloke sudurlabhe /
tataḥ kālāt pracyutaś ca devo mānuṣyatāṃ gataḥ // RKS_95.16 //

koṭidhvajapatiḥ śrīmān jāyate nātra saṃśayaḥ /
sarvadharmasamāyukto medhāvī jīvaputrakaḥ // RKS_95.17 //

vikhyātaś ca dharāpṛṣṭhe dīrghāyur mānavo bhavet /
indracandrayamaiḥ rudrair ādityair vasubhis tathā // RKS_95.18 //

viśvedevais tathā sarvaiḥ sthāpitās tridaśeśvaraḥ /
narmadottarakūle tu lokānāṃ hitakāmyayā // RKS_95.19 //

mānavaḥ pretam uddiśya prāsādaṃ kārayet tu yaḥ /
tasmin naravaraśreṣṭhaḥ sa sadgatim avāpnuyāt // RKS_95.20 //

nyāyopārjitadravyeṇa yaḥ śrāddhaṃ kurute 'tra vai /
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca satkṛtāḥ // RKS_95.21 //

te 'pi yānti pare loke śāṅkare surapūjite /
yaḥ śṛṇoti naro bhaktyā māhātmyaṃ tīrthajaṃ nṛpa // RKS_95.22 //

tasya pāpaṃ praṇaśyeta ṣaṇmāsena tu yatkṛtam /

mārkaṇḍeya uvāca: tato gacchet tu rājendra kumāreśvaram uttamam // RKS_95.23 //

prasiddhaṃ sarvatīrthānām agastyeśvaram uttamam /
ṣaṇmukhena tapastaptaṃ sarvapātakanāśanam // RKS_95.24 //

snānaṃ ca parayā bhuktyā siddhiḥ prāptā narādhipa /
devasainyādhipo rājan sarvaśatruvimardanaḥ // RKS_95.25 //

ugratejā mahātmā ca saṃjātas tīrthasevanāt /
tadā prabhṛti tattīrthaṃ vikhyātaṃ narmadātaṭe // RKS_95.26 //

tasmiṃs tīrthe tu yo bhaktyā ekacitto jitendriyaḥ /
aṣṭamyāṃ ca caturdaśyāṃ kārttikasya viśeṣataḥ // RKS_95.27 //

snāpayed girijānāthaṃ dadhidugdhena sarpiṣā /
gītaṃ tatra prakartavyaṃ piṇḍadānaṃ yathāvidhi // RKS_95.28 //

brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ sadā /
yatkiṃcid dīyate tatra akṣayaṃ pāṇḍunandana // RKS_95.29 //

sarvatīrthāt paraṃ tīrthaṃ nirmitaṃ śaśinā nṛpa /
etat te sarvam ākhyātaṃ kumāreśvarajaṃ phalam // RKS_95.30 //

kumāradarśanāt puṇyaṃ prāpyate pāṇḍunandana /
mṛtaḥ svargam avāpnoti satyam īśvarabhāṣitam // RKS_95.31 //

tato gacchet tu rājendra agastyeśvaram uttamam /
tatra siddho mahābhāga agastyo munipuṅgavaḥ // RKS_95.32 //

yudhiṣṭhira uvāca:
kathaṃ siddho mahābhāga agastyo munipuṅgavaḥ /
kumbhodbhavo mahābhāga mitrāvaruṇasambhavaḥ // RKS_95.33 //

narmadātaṭam āśritya tatsarvaṃ kathayasva me /

mārkaṇḍeya uvāca: mahāpraśno mahārāja paripṛṣṭaś ca yas tvayā // RKS_95.34 //

tat te 'haṃ sampravakṣyāmi śṛṇuṣvaikamanāḥ sadā /
purākṛtayuge tāta bhārārtā jagatī sthitā // RKS_95.35 //

vijñaptukāmā deveśaṃ nākapṛṣṭhaṃ gatā nṛpa /
indrāya kathayāmāsa daityabhārārditaṃ jagat // RKS_95.36 //

indra uvāca:
brahmā ca jagataḥ kartā tavaiva mama sundari /
brahmalokaṃ gamiṣyāmi mantribhirdaivataiḥ saha // RKS_95.37 //

tataḥ sarve gatās tatra yatrāsau kamalāsanaḥ /

bṛhaspatir uvāca: brahman nirlambanā jātā daityabhārād vasundharā // RKS_95.38 //

asahantī tu taṃ bhāraṃ yāti devī rasātalam /
pratīkāraṃ pṛthivyāś ca kuruṣva jagatīpate // RKS_95.39 //

sarvasattvopakārāya sṛṣṭis tvayi jagatpate /

pitāmaha uvāca: kartā 'smi sarvajagatām ayonikalaśodbhavaḥ // RKS_95.40 //

agastyas tapasāṃ rāśiḥ śakto daityanivāraṇe /
ekataḥ sarvadevānāṃ balaṃ tejaś ca jāyate // RKS_95.41 //

ekato ṛṣimukhyasya jāyate nātra saṃśayaḥ /
brahmaṇo vacanaṃ śrutvā sarve devāḥ savāsavāḥ // RKS_95.42 //

tathaiva kāraṇaṃ cānyat kathayanti sma bhārata /
vijñātaṃ devadeveśa viśvāmitracikīrṣitam // RKS_95.43 //

triśaṅkvarthe ca yajño 'yaṃ viśvāmitreṇa sādhitaḥ /
spardhayā ca vaśiṣṭhasya yajñāṅgāni samāsṛjat // RKS_95.44 //

spardhayā sṛjatākāśaṃ bhūmiṃ cānyāṃ samāsṛjat /
yathā tu himavac chailaḥ pūrvāparamahodadhim // RKS_95.45 //

vyāpyaiva saṃsthito bhūmyāṃ devakāryārthasādhakaḥ /
tathāsau spardhate vindhyaḥ spardhayā kauśikasya ca // RKS_95.46 //

tiṣṭhanti devakāryāṇi kauśikena sureśvara /
kāryadvayapratīkāraṃ cintaya svajagadguro // RKS_95.47 //

brahmovāca:
ekas tv asya gurur vipro hy agastyo munipuṅgavaḥ /
utpathe vartamānasya kauśikasya durāsadaḥ // RKS_95.48 //

agastyo mārgabhettā vai bhaviṣyati na saṃśayaḥ /
gurur ātmavatāṃ śāstā sarveṣāṃ vai na saṃśayaḥ // RKS_95.49 //

vardhanaṃ parvatasyāsya devamārgapravartanam /
śāsaḥ kauśikaviprasya vasudhāyāṃ samantataḥ // RKS_95.50 //

kṣamaḥ samastakāryāṇāṃ mitrāvaruṇanandanaḥ /
evaṃ tu niścayaṃ kṛtvā devāḥ sendrapitāmahāḥ // RKS_95.51 //

yayurvasundharāsārdhaṃ himavantaṃ nageśvaram /
dadṛśus te sthitaṃ vipraṃ dhyāyamānaṃ ca yoginam // RKS_95.52 //

sudṛḍhaṃ niścaladhyānaṃ mokṣamārganiyāmakam /
taṃdṛṣṭvā stotum ārabdhāḥ sendracandrāḥ savāruṇāḥ // RKS_95.53 //

devā ūcuḥ:
jayam icchasva devānāṃ bhagavan kalaśodbhava /
prasādasumukho bhūtvā devānāṃ bhayamāgatam // RKS_95.54 //

agastya uvāca:
kiṃ kāryaṃ tu samutpannaṃ yena dūraṃ samāgatāḥ /
ekāntavāsinaṃ nityaṃ taṃ māṃ yūyaṃ surāś ca bhoḥ // RKS_95.55 //

ucyatāṃ yan mayā kāryaṃ tatsarvaṃ karavāṇy aham /
tato mandāniloddhūtakamalākaraśobhinā // RKS_95.56 //

guruṃ netrasahasreṇa prerayāmāsa vṛtrahā /

vākpatir uvāca: tvayā pūrvaṃ mahābhāga devakāryārthasiddhaye // RKS_95.57 //

samudrāḥ karṣitāḥ sarve īśvareṇa yathā jagat /
vidhvastāstridaśāḥ sarve dānavair baladarpitaiḥ // RKS_95.58 //

jitā devās tu te sarve dānavebhyaḥ parāṅmukhāḥ /
teṣāṃ varāpahārāya samudrāḥ śoṣitāḥ purā // RKS_95.59 //

sāmprataṃ duḥkhitā dhātrī paśyemāṃ bhūtadhāriṇīm /
daityabhāreṇa duḥkhārtā bhūmirjātā rasātalam // RKS_95.60 //

gantavyaṃ dakṣiṇāmāśāṃ taporāśe dvijottama /
narmadodadhimaryādāṃ kuru puṇyāṃ mahādvija // RKS_95.61 //

vṛddhiṃ vindhyanagasyāpi devakāryaṃ samuddhara /
kauśiko 'tha kanīyāṃs te ya unmārgapravartakaḥ // RKS_95.62 //

agastya uvāca:
devakāryaṃ kariṣyāmi sukhaṃ tiṣṭha vasundhare /
gacchāmi dakṣiṇām āśāṃ śaktaḥ śiṣyasya vāraṇe // RKS_95.63 //

vardhanaṃ parvatasyāsya vārayāmi na saṃśayaḥ /

devā ūcuḥ: yāmyāṃ gatvā suraiḥ sārdhaṃ draṣṭavyo yaṃ na saṃśayaḥ // RKS_95.64 //

siṃhasthe bhāskare vipra yena yāsyanti bhaktitaḥ /
naśyate ca dhanaṃ dhānyaṃ teṣāṃ saukhyaṃ na saṃśayaḥ // RKS_95.65 //

adhikārāya devānāṃ sa ca dṛṣṭo bhaviṣyati /
tatpratijñāya gīrvāṇāḥ samaṃ vasudhayā gatāḥ // RKS_95.66 //

agastyaṃ tapasāṃ rāśiṃ nirgacchantaḥ samantataḥ /
agastyapadavikṣepāc calitā ca vasundharā // RKS_95.67 //

manovegena samprāptaḥ kauśiko yatra tāpasaḥ /
kauśiko 'pi guruṃ dṛṣṭvā sāṣṭāṅgaṃ praṇipatya ca // RKS_95.68 //

dhanye 'haṃ muniśārdūlaprīto 'haṃ tava darśanāt /
arghapātraṃ samādāya dadhyakṣatasamanvitam // RKS_95.69 //

dūrvā ca candanaṃ pūjyabhaktyā pātre samāhitam /
gurupādaparikṣipta uvāca madhuraṃ tadā // RKS_95.70 //

ādeśo dīyatāṃ tāta tava preṣyo dvijottama /

agastya uvāca: devakāryavighātaṃ ca kauśika tvaṃ visarjaya // RKS_95.71 //

devakāryavisṛṣṭena karmaṇā na pravartase /
yadi te niścalā bhaktir viśvāmitra mamopari // RKS_95.72 //

tadā tvaṃ varjayeḥ sarvam unmārgasya pravartanam /

viśvāmitra uvāca: gurur ātmavatāṃ śāstā rājā śāstā durātmanām // RKS_95.73 //

iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ /
spardhayā ca vaśiṣṭhasya triśaṅkurme suyācitaḥ // RKS_95.74 //

adya prabhṛti tat sarvaṃ tyaktam eva dvijottama /
ityuktaḥ prayayau śīghraṃ revātīraṃ sudurlabham // RKS_95.75 //

uttaraṃ taṭam āsādya tapas tatra samārabhat /
narmadā triṣu lokeṣu pavitrā pāpanāśinī // RKS_95.76 //

niścayaṃ paramaṃ kṛtvā mitrāvaruṇanandanaḥ /
śilātale niviṣṭas tu cacāra vipulaṃ tapaḥ // RKS_95.77 //

vāyubhakṣaḥ sadā kālaṃ kumbhayonir mahātapāḥ /
jñāto bhaktiyutaḥ śreṣṭha īśvareṇa yudhiṣṭhira // RKS_95.78 //

pratyakṣo dvādaśe varṣe saṅgataḥ pārvatīpatiḥ /

īśvara uvāca: sādhu sādhu muniśreṣṭha tapasā dyotitaṃ nabhaḥ // RKS_95.79 //

niścayaṃ tava tuṣṭo 'smi mitrāvaruṇanandana /
varṣāyutasahasreṇa nānyeṣāṃ varado hy aham // RKS_95.80 //

agastya uvāca:
saṃsārapalvalātītasṛṣṭijanmavivarjita /
durlakṣyāsurasaṅghānāṃ pramatheśa namo 'stu te // RKS_95.81 //

nandiskandagaṇā devā vṛthā kliśyanti mohitāḥ /
sanatkumāramukhyāś ca ṛṣayaḥ śaṃsitavratāḥ // RKS_95.82 //

tvad rūpaṃ te na jānanti śambho nātha namo 'stu te /
brahmādyā devatāḥ sarve dhyāyanti tvām aharniśam // RKS_95.83 //

naite paśyanti tvad rūpaṃ dhātardeva namo 'stu te /

īśvara uvāca: prasannas tava viprendra ūrdhvaretas tv ayonija // RKS_95.84 //

tava bhaktigṛhīto 'haṃ prasanna umayā saha /

agastya uvāca: yadi tuṣṭo 'si deveśa yadi deyo varo mama // RKS_95.85 //

pratyakṣo bhava tīrthe 'smin yadi satyaṃ varapradaḥ /
antarjale sadākālaṃ dharmādhyakṣo maheśvara // RKS_95.86 //

śilāyāṃ bhava nityaṃ ca narmadāyottare taṭe /
devakāryasya kartāhaṃ tvatprasādāj jagatpate // RKS_95.87 //

tatheti coktvā vṛṣavāhano 'pi jagāma kailāsanagaṃ nageśaḥ /
ayonijo yogabalena yuktaḥ pravidyayā liṅgabalāc chivasya // RKS_95.88 //

jagāma dakṣiṇām āśāṃ surasaṅghair abhiṣṭutaḥ /
tapovanaṃ yathāpuṇyaṃ devadānavasevitam // RKS_95.89 //

praviṣṭo muniśārdūlaḥ pavitraṃ devakambalam /
niścalā suṣamādevī saṃsthitā dharaṇī tathā // RKS_95.90 //

puṣpāṇi vavṛṣurdevā jayaśabdaṃ punaḥ punaḥ /

yudhiṣṭhira uvāca: tasya tīrthasya yatpuṇyaṃ kathyatāṃ munisuvrata // RKS_95.91 //

ādimadhyāvasāne ca brāhmaṇaiḥ saha bāndhavaiḥ /
pitṝṇāṃ sarvatīrthānāṃ sarvasattvopakārakam // RKS_95.92 //

mārkaṇḍeya uvāca:
pitṝn mokṣadaṃ proktaṃ sarvakāle janādhipa /
śivākhyāṃ kārttike māsi kṛṣṇapakṣe caturdaśīm // RKS_95.93 //

upoṣya yo naro bhaktyā kāmakrodhavivarjitaḥ /
śamītaruṃ samāsthāya rātrau kurvīta jāgaram // RKS_95.94 //

tatkathālāpasaṃyukto dharmākhyānair dvijaiḥ saha /
gavāṃ ghṛtena deveśaṃ rātrau ca snāpayet punaḥ // RKS_95.95 //

ghaṭenaiva ghaṭārdhena tadardhena svaśaktitaḥ /
ghṛtena bodhayed dīpaṃ ghṛtaṃ viprāya dāpayet // RKS_95.96 //

pañcāmṛtena gavyena snāpayet parameśvaram /
prabhāte pūjayed viprān svadāraniratān sadā // RKS_95.97 //

vedābhyasanaśīlāṃś ca paradāravivarjitān /
śūdrasevāratā nityaṃ dhūrtakarmaratā janāḥ // RKS_95.98 //

patitāḥ kūṭasākṣyeṇa pratigraharatāḥ sadā /
vedadveṣaṇaśīlāś ca kubjāś ca vikalāḥ sadā // RKS_95.99 //

hīnātiriktagātrā ye dvijāḥ śrāddhe vivarjitāḥ /
vedoktena viśuddhāṅgāḥ pūjyā nityaṃ yudhiṣṭhira // RKS_95.100 //

bhūmidānena vastreṇa kanyādānair viśeṣataḥ /
śrāddhakāleṣu yogeṣu bhartavyā bhaktitatparaiḥ // RKS_95.101 //

godānaṃ tatra kartavyaṃ śreyo 'rtham ātmanas tathā /
savatsāṃ kṣīriṇīṃ śubhrāṃ puṣṭāṃ vai śīlasaṃyutām // RKS_95.102 //

kambalaṃ parayā bhaktyā pādukopānahau tathā /
hiraṇyarukmiṇīṃ kanthāṃ tāmbūlaṃ bhojanaṃ tathā // RKS_95.103 //

ghaṇṭābharaṇaśobhāḍhyāṃ vastrayugmāvaguṇṭhitām /
svarṇaśṛṅgīṃ raupyakhurīṃ kāṃsyadohena saṃyutām // RKS_95.104 //

uccārya parayā bhaktyā yāvad āhūtasaṃplavam /
sarva koṭiguṇaṃ pārtha śubhaṃ vā yadi vāśubham // RKS_95.105 //

tīrthākhyānaṃ ca yo bhaktyā paṭhate śṛṇute 'thavā /
mucyate sarvapāpebhyaḥ śivaloke vasaty api // RKS_95.106 //

iti śrīskandapurāṇe revākhaṇḍe 'gastyatīrthavarṇano nāma pañcanavatitamo 'dhyāyaḥ ||

RKS adhyāya 96

mārkaṇḍeya uvāca:
athānandeśvaraṃ gacchet sarvadevanamaskṛtam /
rudrasya paramānando yatra jāto yudhiṣṭhira // RKS_96.1 //

tattīrthaṃ kathayiṣyāmi sūryapāpakṣayaṃ karam /

yudhiṣṭhira uvāca: ānandaś caiva saṃjāto rudrasya dvijasattama // RKS_96.2 //

kathayasva mahābhāga saṃkṣepān munisattama /

mārkaṇḍeya uvāca: kathayāmi nṛpaśreṣṭha ānandeśvaram uttamam // RKS_96.3 //

dānavānāṃ vadhaṃ kṛtvā devadevaś ca śaṅkaraḥ /
pūjito daivataiḥ sarvaiḥ kinnarair yakṣapannagaiḥ // RKS_96.4 //

ānandaṃ paramaṃ prāpya nanarta vṛṣavāhanaḥ /
bhairavaṃ rūpam āsādya gaurī cārddhāṅgadhāritā // RKS_96.5 //

bhūtavetālakaṅkālair bhairavair bhairavo vṛtaḥ /
narmadāyottare tīre dakṣiṇe pāṇḍunandana // RKS_96.6 //

tuṣṭair marudgaṇais tatra sthāpitaḥ kamalāsanaḥ /
tadā prabhṛti vai deva ānandeśvara ucyate // RKS_96.7 //

aṣṭamyāṃ ca caturdaśyāṃ paurṇamāsyāṃ narādhipa /
vidhiṃ snātvārcayed devāṃ sugandhena vilepayet // RKS_96.8 //

brāhmaṇān pūjayet tatra yathāśaktyā yudhiṣṭhira /
godānaṃ tatra kartavyaṃ vastradānaṃ tathaiva ca // RKS_96.9 //

vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet /
iṅgudair badarair bilvair akṣatena jalena vā // RKS_96.10 //

pretānāṃ kārayec chrāddham ānandeśvaratīrthake /
pretā ānanditāḥ syus te yāvad āhūta samplavam // RKS_96.11 //

santatirdhanasaukhyaṃ ca saptajanmani jāyate /
ānandaś ca bhavet teṣāṃ janma janma yudhiṣṭhira // RKS_96.12 //

mārkaṇḍeya uvāca:
tato gacchet tu rājendra mātṛtīrtham anuttamam /
saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe // RKS_96.13 //

mātaras tatra rājendra saṃjātā narmadātaṭe /
umayā yācitas tatra vyālayajñopavītakaḥ // RKS_96.14 //

uvāca yoginīvṛndaṃ kaṣṭaṃ kaṣṭaṃ na śobhanam /
uvāca varadaś cāsmi yogivṛndavarapradaḥ // RKS_96.15 //

yoginya ūcuḥ:
ajeyāḥ sarvadevānāṃ tvat prasādān maheśvara /
tīrthānāmabhisaṃkhyāne prakhyātā vasudhātale // RKS_96.16 //

evaṃ bhavatu yoginyas tatraivāntaradhīyata // RKS_96.17 //

mārkaṇḍeya uvāca:
tasmiṃs tīrthe tu yo martyo navamyāṃ vijitendriyaḥ /
upoṣya parayā bhaktyā pūjayen mātṛmaṇḍalam // RKS_96.18 //

tasya tā mātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ /
bandhyāyā mṛtavatsāyā aputrāyā yudhiṣṭhira // RKS_96.19 //

snapanaṃ cārabhet tatra mantrajñair brāhmaṇottamaiḥ /
sahiraṇyena kumbhena pañcaratnaphalānvitam // RKS_96.20 //

snāpayet putrakāmā ca kāṃsyapātreṇa mantrataḥ /
putrān sā labhate nārī vīryayuktān guṇānvitān // RKS_96.21 //

yaṃ yaṃ kāmam abhidhyāyet taṃ taṃ sā labhate nṛpa /
mātṛtīrthāt paraṃ tīrthaṃ nāsty anyat pāṇḍunandana // RKS_96.22 //

tasyaivānantaraṃ tāta jalamadhyeśvaraṃ param /
liṅgeśvaramiti khyātaṃ surāsuranamaskṛtam // RKS_96.23 //

yudhiṣṭhira uvāca:
atyaktā sā tu revā yā kathaṃ tyaktā ca śambhunā /
jalamadhye hi tiṣṭheta śūlapāṇiḥ pinākadhṛk // RKS_96.24 //

tadahaṃ śrotum icchāmi tava vākyād dvijottama /

mārkaṇḍeya uvāca: āścaryabhūtā loke 'smin pratiṣṭhā pāṇḍunandana // RKS_96.25 //

paṇḍito vṛddhabhāvena kathayāmi nṛpottama /
ādau kṛtayuge tāta dānavo baladarpitaḥ // RKS_96.26 //

kālabāṣpa iti prokto durjayo devadānavaiḥ /
tapaś cacāra vipulaṃ narmadāyā jale śubhe // RKS_96.27 //

ārādhayan mahādevam ugreṇa tapasā bhṛśam /
tatas tutoṣa bhagavān sapatnīko maheśvaraḥ // RKS_96.28 //

īśvara uvāca:
bho bho vatsa varaṃ brūhi tuṣṭo 'haṃ tava bhaktitaḥ /
devasya vacanaṃ śrutvā kālabāṣpo 'bravīd vacaḥ // RKS_96.29 //

devāś caiva mayā bhagnāḥ prasādāt tava śūlinaḥ /
saṃgrāme ca viṣaṇṇo 'haṃ tasmād ārādhanaṃ kṛtam // RKS_96.30 //

hastaṃ śirasi yasyaiva dāsyāmi ca maheśvara /
na sa jīvet pumāṃl loke varam etaṃ dadasva me // RKS_96.31 //

īśvara uvāca:
yat te 'bhilaṣitaṃ daitya tat tathaiva bhaviṣyati /
iti śrutvā vaco daityaḥ śambhum evābhidudruve // RKS_96.32 //

hastaṃ te mūrdhni dāsyāmi na tatsatyaṃ vacas tava /
rudraḥ palāyitas tena keśavaṃ śaraṇaṃ gataḥ // RKS_96.33 //

nivedya keśavaṃ sarvaṃ tasminn eva nyalīyata /

keśava uvāca: hanmy ahaṃ taṃ mahādeva duṣṭaṃ daityajaneśvaram // RKS_96.34 //

hastaṃ śirasi tasyaiva dāpayāmi maheśvara /
tatas tvaritamāpannaḥ praviṣṭo namadātaṭe // RKS_96.35 //

kṛṣṇaḥ strīveṣadhārī ca daityasaṃmukham āgataḥ /
dvātriṃśallakṣaṇopetā niyuktā kāmasāyakaiḥ // RKS_96.36 //

madhumāthavake śambhuṃ dhyātvā sarvatra kaiśavī /
vanaṃ babhrāma sarvatra suśīlā vaṭapādapam // RKS_96.37 //

kṣobhayantīva cittāni sā reme dharmanandana /
riṅgamāṇaś ca daityo 'sau kālabāṣpaḥ sudurjanaḥ // RKS_96.38 //

praviṣṭaḥ sa vane ramye yatra sā śubhalocanā /
ahaṃ bhavāmi te bhartā durjayo devadānavaiḥ // RKS_96.39 //

trailokyasvāminī tvaṃ ca prasīda mama sundari /

śrīkṛṣṇa uvāca: yadi māṃ manyase bhāryāṃ pratyayaś ca bhaven mama // RKS_96.40 //

dānava uvāca:
svayaṃ bhavāmi tanvaṅgi śapathaṃ mama sādhanam /
tad ahaṃ ca kariṣyāmi iti me satyabhāṣitam // RKS_96.41 //

stryuvāca: kuruṣva tvaṃ mahābhāga śiro haste pradīyatām /

mārkaṇḍeya uvāca: kāmāndhenaiva rājendra nikṣipto mastake karaḥ // RKS_96.42 //

tatkṣaṇād abhavad bhasma dagdhas tṛṇacayo yathā /
keśavasyopari tadā puṣpavṛṣṭiḥ papāta ha // RKS_96.43 //

gatāḥ sarve divaṃ devāḥ svasthānaṃ vigatajvarāḥ /
kṣaurābdhim agamad viṣṇuḥ kālabāṣpe nipātite // RKS_96.44 //

ya idaṃ śṛṇuyād bhaktyā caritaṃ dānavasya ca /
śrāddhaṃ tatraiva yaḥ kuryāt kāmakrodhavivarjitaḥ // RKS_96.45 //

uddhṛtās tena sarve vai narakāc ca pitāmahāḥ /
kṣetre tasmiṃs tu yo dadyād brāhmaṇe vedapārage // RKS_96.46 //

tasya dānaphalaṃ sarvaṃ kurukṣetrād viśiṣyate /
sparśate ya idaṃ liṅgaṃ śaṅkareṇa ca nirmitam // RKS_96.47 //

sparśamātro manuṣyas tu rudravāso 'bhijāyate /
etasmāt kāraṇād rājaṃl lokapālāśca devatāḥ // RKS_96.48 //

durgādevī tathā caiva madhuhantā caturbhujaḥ /
dānavādyāś ca sarve 'pi rakṣaṇe ceśvarasya ca // RKS_96.49 //

rakṣante ca sadākālaṃ gṛhavyāpārarūpataḥ /
putrabhrātṛsamā bhūtvā svāmisambandharūpiṇaḥ // RKS_96.50 //

liṅgeśvaraṃ tu rājendra devairadyā 'pi rakṣyate // RKS_96.51 //

iti śrīskandapurāṇe revākhaṇḍe bhasmāsuravadho nāma ṣaṇṇavatitamo 'dhyāyaḥ ||

RKS adhyāya 97

mārkaṇḍeya uvāca:
tato gacchec ca rājendra dhanadaṃ tīrtham uttamam /
narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram // RKS_97.1 //

sarvatīrthaphalaṃ tatra prāpyate nātra saṃśayaḥ /
caitramāse trayodaśyāṃ śuklapakṣe jitendriyaḥ // RKS_97.2 //

upoṣya parayā bhaktyā rātrau kurvīta jāgaram /
pañcāmṛtena rājendra snāpayed varadaṃ vibhum // RKS_97.3 //

pūjayedbhaktiyuktena gītavādyaṃ pradāpayet /
prabhāte pūjayed viprānātmanaḥ śreya icchatā // RKS_97.4 //

pratigrahāvimuktāś ca vidyāsiddhāntavādinaḥ /
bhartavyā hi priyair bhaktyā parivādavivarjitāḥ // RKS_97.5 //

pūjayed gohiraṇyena vastrālaṃkaraṇena ca /
hastyaśvarathadānena sarvapāpakṣayo bhavet // RKS_97.6 //

trijanmajanitaṃ pāpaṃ dhanadasya prabhāvataḥ /
svargadaṃ durvinītānāṃ vinītānāṃ ca muktidam // RKS_97.7 //

dhanavān sa naravyāghra bhavej janmani janmani /
kulīnatvaṃ svarūpatvaṃ duḥkhaṃ nāsti nirantaram // RKS_97.8 //

vyādhes tu na bhayaṃ teṣāṃ nanded dhanadasevanāt /
dhanasya ca yas tīrthe vidyāṃ vai pradadāti hi // RKS_97.9 //

sa yāti bhāskaraṃ lokaṃ sarvaduḥkhavivarjitaḥ /

mārkaṇḍeya uvāca: ahaṃ te kathayiṣyāmi cetihāsaṃ purātanam // RKS_97.10 //

dve bhāryye kaśyapasyāstāṃ sarvalokeṣv anuttame /
garutmān vinatāputraḥ kadrūputroragāḥ smṛtāḥ // RKS_97.11 //

santoṣeṇa dvayaṃ tāta tiṣṭhataḥ kāśyape gṛhe /
kadrvās tu bhaginī tatra iṣṭā ca vinatā tathā // RKS_97.12 //

krīḍed vinatayā sārdhaṃ kaśyapo 'pi prajāpatiḥ /
tatas tv ekadine pārtha āśramasthā suśobhanā // RKS_97.13 //

uccaiḥśravohayaṃ dṛṣṭvā ativegaṃ nabhaḥsthitam /
paśya paśya ca tanvaṅgi aśvaṃ sarvatra pāṇḍuram // RKS_97.14 //

dhāvamānam aviśrāntaṃ javena mānasopamam /

kadrūr uvāca: katham etat tu tanvaṅgi kṛṣṇaṃ jalpasi pāṇḍuram // RKS_97.15 //

asatyaṃ bhāṣitaṃ bhadre yamalokaṃ gamiṣyasi /

vinatovāca: satyānṛte tu vacane paṇo 'yaṃ me 'stu te 'dhunā // RKS_97.16 //

sahasraṃ caiva varṣāṇām ajñātvā dāsyatāṃ vrajet /
asatyā yadi me vāṇī kṛṣṇa uccaiḥśravāhayaḥ // RKS_97.17 //

tadāhaṃ tvad gṛhe dāsī sarvadaiva bhavāmi hi /
yadi tūccaiḥśravāḥ śveto dāsī tvaṃ madgṛhe punaḥ // RKS_97.18 //

evaṃ parasparaṃ dvābhyāṃ dāsīyam abravīd iti /
svāśramaṃ hi gatā kadrū rātrau cintāturā sthitā // RKS_97.19 //

śvetavarṇaṃ tu kathitaṃ śyāmaṃ tamaśvakaṃ tadā /
putrāṇāṃ kathitaṃ pārtha paṇaścaiva kṛto mayā // RKS_97.20 //

śrutaṃ sarvais tathā vākyaṃ sarpair mātṛpaṇas tadā /
jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ // RKS_97.21 //

kadrūr uvāca:
yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām /
uccaiḥśravo romakūpe viśadhvaṃ yūyameva ca // RKS_97.22 //

ekaṃ muhūrtaṃ tiṣṭhadhvaṃ yāvat kṛṣṇaḥ pradṛśyate /
kṣaṇenaikena bhavatāṃ dāsī sā bhavate mama // RKS_97.23 //

dāsītve yā tu tanvaṅgī vinatā satyagārvitā /
tataḥ svasthānagāḥ sarve bhavantu sukhinaḥ sadā // RKS_97.24 //

sarpā ūcuḥ:
yathā tvaṃ jananī caiva sarveṣāṃ bhuvi pannagī /
tathā sāpi viśeṣaṇa vañcitavyā na mātṛvat // RKS_97.25 //

tataḥ sā tena vākyena kruddhā kālānalopamā /
mama vākyam akurvāṇā ye kecid bhuvi pannagāḥ // RKS_97.26 //

havyavāhamukhaṃ sarve yāsyantīty avicāriṇaḥ /
tena vākyena bhītāste hayaromasuveṣṭitāḥ // RKS_97.27 //

naṣṭāḥ kecid diśo divyāḥ kadrūśāpabhayānvitāḥ /
kecid gaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm // RKS_97.28 //

kecin mahodadhiṃ nītāḥ praviṣṭā vindhyakandare /
āśritya narmadātoyaṃ maṇināgottamo nṛpa // RKS_97.29 //

cacāra vipulaṃ bhaktyā uttare narmadātaṭe /
mātṛśāpadharo nāgaḥ praviṣṭo narmadājale // RKS_97.30 //

tvatprasādena bho nātha mātṛśāpaṃ tarāmy aham /
havyavāhamukhaṃ yasmāt prayāmi na jagatpate // RKS_97.31 //

īśvara uvāca:
havyavāhamukhaṃ vatsa na yāsyasi mamājñayā /
mama lokanivāso 'pi tava putra bhaviṣyati // RKS_97.32 //

maṇināga uvāca:
asmin sthāne mahādeva sthīyatām aṃśabhāgataḥ /
sahasrāṃśena bhāgena sthīyatāṃ narmadājale // RKS_97.33 //

upakārāya lokānāṃ mama nāmnā ca śaṅkara /

īśvara uvāca: sthāpaya svaparaṃ liṅgamājñayā mama pannaga // RKS_97.34 //

ityuktvāntardadhe devastadaiva śivayā saha /
tatra tīrthe tu ye bhaktyā śucayo yatamānasāḥ // RKS_97.35 //

pañcamyāṃ ca caturdaśyām aṣṭamyāṃ śuklapakṣake /
arcayanti sadā pārtha nopasarpanti te yamam // RKS_97.36 //

dadhnā ca madhunā caiva ghṛtena kṣīrato janāḥ /
snāpayanti virūpākṣam umādehārdhadhāriṇam // RKS_97.37 //

kāmāṅgadahanaṃ devaṃ mahāsuraniṣūdanam /
saṃsnāpayanti ye bhaktyā paśyanti paramaṃ padam // RKS_97.38 //

ṣaṭkarmaniratās tāta śūdrapraṇayavarjitāḥ /
te 'pi yānti paraṃ lokaṃ sarvapāpavivarjitāḥ // RKS_97.39 //

vrātyāṃś ca durdharān ṣaṇḍhān vārdhakyāṃś ca kṛṣīvalān /
bhinnadṛṣṭikarān viprān kaścinnaiva ca pūjayet // RKS_97.40 //

vṛṣalī mandire yasya mahiṣaṃ yas tu vāhayet /
te viprā dūratas tyājyā vrate śrāddhe nṛpeśvara // RKS_97.41 //

kāṇāḥ kuṇḍāś ca golāś ca vaidyāś caiva vivarjitāḥ /
naite pūjyā dvijāḥ pārtha maṇināgeśvare śubhe // RKS_97.42 //

yadīcched ūrdhvagamanāṃ pitṛṇām ātmanas tathā /
sarvāṅgarucirāṅgāś ca sadā pūjyā dvijās tu vai // RKS_97.43 //

sa yāti paramaṃ lokaṃ yāvad āhūtasamplavam /
tataḥ svargāc cyutaḥ so 'pi jāyate vipule kule // RKS_97.44 //

maṇināgeśvaraṃ devaṃ yaḥ paśyati narādhipa /
dhenuṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhaktitaḥ // RKS_97.45 //

pātre dadyāt tu rājendra yadīcchec chreya ātmanaḥ /
surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet // RKS_97.46 //

dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam /
dadate ye narā bhaktyā te vrajanti triviṣṭapam // RKS_97.47 //

maṇināge nṛpa svarṇapannago yaḥ pradīyate // RKS_97.48 //

pātakāni pralīyanta āmapātre jalaṃ yathā /
narmadātoyasaṃsiddhaṃ bhojyaṃ viprāya dīyate // RKS_97.49 //

te 'pi pāpair vinirmuktāḥ krīḍante daivataiḥ saha /
tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā // RKS_97.50 //

devadvijaguror bhaktās tīrthasevāparāyaṇāḥ /
mātāpitṛsvāmibhaktāḥ krodhadrohavivarjitāḥ // RKS_97.51 //

etaiḥ sarvair guṇair yuktā ye narāḥ pāṇḍunandana /
jāyante svargakāmāś ca svarge vāso bhaviṣyati // RKS_97.52 //

sarvatīrthavaraṃ tīrthaṃ maṇināgaṃ nṛpottama /
tīrthākhyānam idaṃ puṇyaṃ yaḥ paṭhec chṛṇuyād api // RKS_97.53 //

so 'pi pāpavinirmuktaḥ śivaloke mahīyate /
na viṣaṃ kramate teṣāṃ vicaranti yathecchayā // RKS_97.54 //

bhādrapadyāṃ ca yaḥ ṣaṣṭhyāṃ bhādre snāyāc ca darśake /
tasya puṇyaphalāvāptir ākhyānakathanena tu // RKS_97.55 //

iti śrīskandapurāṇe revākhaṇḍe maṇināgatīrthavarṇano nāma saptanavatitamo 'dhyāyaḥ ||

RKS adhyāya 98

mārkaṇḍeya uvāca:
dakṣiṇe narmadātīre tīrthaṃ paramaśobhanam /
sarvapāpaharaṃ puṇyaṃ gopāleśvaram uttamam // RKS_98.1 //

godehān niḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa /

yudhiṣṭhira uvāca: godehāt niḥsṛtaṃ kasmāl liṅgaṃ pāpakṣayaṃ karam // RKS_98.2 //

dakṣiṇe narmadā tīre maṇināgasamīpataḥ /
saṃkṣepāt kathyatāṃ vipra gopāleśvaram uttamam // RKS_98.3 //

mārkaṇḍeya uvāca:
kāmadhenus tapas tatra putrārthaṃ ca cakāra ha /
dhyāyatī parayā bhaktyā devadevaṃ maheśvaram // RKS_98.4 //

tuṣṭas tasyā jagannāthaḥ kapilāyā maheśvaraḥ /
niḥsṛto dehamadhyāt tu akṣayaḥ parameśvaraḥ // RKS_98.5 //

maheśvara uvāca:
tuṣṭo devi jaganmātaḥ kapile parameśvari /
ārādhanaṃ kṛtaṃ kasmād vada devi varānane // RKS_98.6 //

surabhir uvāca:
lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
loke kāryaṃ hi sarvaṃ vai matprasādāt prasidhyati // RKS_98.7 //

lokāḥ sarve prapaśyanti tvatpasādāt triśūlinam /
tīrthe tvaṃ bhava bhoḥ śambho lokānāṃ hitakāmyayā // RKS_98.8 //

mārkaṇḍeya uvāca:
tadā prabhṛtitattīrthaṃ vikhyātaṃ vasudhātale /
snānenaikena rājendra sarvapāpaṃ vyapohati // RKS_98.9 //

gopāleśe tu godānaṃ yas tu bhaktyā pradāpayet /
yogye dvijottame deyā yogyā dhenuḥ sakāñcanī // RKS_98.10 //

savastrā taruṇī śubhrā kṣīriṇī vṛṣasaṃyutā /
kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā yudhiṣṭhira // RKS_98.11 //

sarveṣu caiva māseṣu kārttike ca viśeṣataḥ /
dāpayet parayā bhaktyā dvije svādhyāyatatpare // RKS_98.12 //

vidhinā ca pradāsyanti vidhinā pratigṛhṇate /
ubhayoḥ puṇyakarmāṇi prekṣakāḥ puṇyabhājanāḥ // RKS_98.13 //

piṇḍadānaṃ prakartavyaṃ pretānāṃ bhāvasaṃyutaiḥ /
piṇḍenaikena rājendra pretā yānti parāṃ gatim // RKS_98.14 //

bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā // RKS_98.15 //

tasmiṃs tīrthe tu yo rājan vṛṣaṃ caiva samutsṛjet /

yudhiṣṭhira uvāca: vṛṣotsarge kṛte tāta yatphalaṃ bhavate nṛṇām // RKS_98.16 //

tatsarvaṃ kathayasvādya prayatnena dvijottama /

mārkaṇḍeya uvāca: sarvalakṣaṇasampanne vṛṣe caiva tu yatphalam // RKS_98.17 //

tad ahaṃ sampravakṣyāmi śṛṇu tvaṃ dharmanandana /
kārttike caiva vaiśākhe paurṇamāsyāṃ narādhipa // RKS_98.18 //

rudrasya sannidhau bhūtvā śuciḥ snātvā jitendriyaḥ /
vṛṣotsargaṃ tathā rājan kārayed dharaprītaye // RKS_98.19 //

sthāne sthitvā pavitre tu catasro vatsikāḥ śubhāḥ /
vṛṣabhāya ca muñceta sarvalakṣaṇasaṃyutāḥ // RKS_98.20 //

prīyatāṃ ca mahādevo brahmāviṣṇus tathā pare /
vṛṣabhe romasaṃkhyā tu sarvāṅgeṣu narādhipa // RKS_98.21 //

tāvad varṣapramāṇaṃ tu śivaloke mahīyate /
śivaloke uṣitvā tu paścān martye ca jāyate // RKS_98.22 //

kule mahati sambhūto dhanadhānyasamākule /
surūpe rūpavāṃś caiva vidyāḍhye satyavādinām // RKS_98.23 //

gopāleśvarakaṃ puṇyaṃ mayākhyātaṃ yudhiṣṭhira /
godehāt niḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe // RKS_98.24 //

iti śrīskandapurāṇe revākhaṇḍe gopāleśvaramahimānuvarṇano nāmāṣṭanavatitamo 'dhyāyaḥ ||

RKS adhyāya 99

mārkaṇḍeya uvāca:
narmadāyottare kūle tīrthaṃ paramaśobhanam /
sarvapāpaharaṃ puṇyaṃ nāmnā vai gautameśvaram // RKS_99.1 //

sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā /
svargasopānarūpeṇa tīrthaṃ puṃsāṃ yudhiṣṭhira // RKS_99.2 //

gaccha tvaṃ parayā bhaktyā yatra devo jagadguruḥ /
pātakānāṃ vināśāya svargavāsāptaye nṛpa // RKS_99.3 //

saukhyasya vardhanaṃ liṅgaṃ jayadaṃ duḥkhanāśanam /
piṇḍadānena caikena kulānāṃ uddharet trayam // RKS_99.4 //

yat kiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu /
tatsarvaṃ śatasāhasram ājñayā gautamasya ca // RKS_99.5 //

tīrthānāṃ paramaṃ tīrthaṃ svayaṃ rudreṇa bhāṣitam /

mārkaṇḍeya uvāca: dakṣiṇe narmadākūle tīrthaṃ paramaśobhanam // RKS_99.6 //

śaṅkhacūḍeśvaraṃ tatra prasiddhaṃ bhūmimaṇḍale /
śaṅkhacūḍeśvaras tatra saṃsthitaḥ pāṇḍunandana // RKS_99.7 //

vainateyabhayāt pārtha saṃsthito narmadātaṭe /
tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ // RKS_99.8 //

snāpayec chaṅkhacūḍaṃ tu kṣaudreṇa dadhisarpiṣā /
rātrau jāgaraṇaṃ kṛtvā devasyāgre narādhipa // RKS_99.9 //

dadhibhaktena sampūjya brāhmaṇān chaṃsitavratān /
godānaṃ ca tathā deyaṃ sarvapāpakṣayaṃ karam // RKS_99.10 //

tasmiṃs tīrthe tu yaḥ pārtha sarpadaṣṭo 'pi naśyati /
so 'pi yāti paraṃ lokaṃ śaṅkhacūḍasya cājñayā // RKS_99.11 //

iti śrīskandapurāṇe revākhaṇḍe śaṅkhacūḍatīrthamahimānuvarṇano nāma navanavatitamo 'dhyāyaḥ ||

RKS adhyāya 100

mārkaṇḍeya uvāca:
tato gacchet tu rājendra parāśaravarottamam /
parāśaro mahātmā ca narmadāyās taṭe śubhe // RKS_100.1 //

tapaś cacāra vipulaṃ putrārthaṃ pāṇḍunandana /
himācalasutā gaurī lakṣmīnārāyaṇānvitā // RKS_100.2 //

toṣitā parayā bhaktyā narmadāyottare taṭe /
parāśareṇa ṛṣiṇā tasya tuṣṭā varaṃ dadau // RKS_100.3 //

devy uvāca:
bho bho ṛṣivaraśreṣṭha tuṣṭāhaṃ tava bhaktitaḥ /
varaṃ yācasva viprendra parāśaramahāmate // RKS_100.4 //

parāśara uvāca:
yadi tuṣṭāsi me devi yadi deyo varo mama /
putro me dīyatāṃ śīghraṃ sarvaśāstraviśāradaḥ // RKS_100.5 //

tīrthaṃ cātra bhaved devi sannidhānaṃ vareṇa tu /
lokopakārahetv arthaṃ sthīyatāṃ girinandini // RKS_100.6 //

parāśarābhidhānena narmadādakṣiṇe taṭe /
parāśaravacaḥ śrutvā devī himavataḥ sutā // RKS_100.7 //

evaṃ bhavatu te vipra ityuktvāntaradhīyata /
parāśaro mahātmā ca sthāpayāmāsa pārvatīm // RKS_100.8 //

śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam /
arcitaṃ sarvadevānāṃ dānavānāṃ durāsadam // RKS_100.9 //

parāśaro mahātmā ca kṛtārtho vigatajvaraḥ /
tasmiṃs tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ // RKS_100.10 //

māse caitre ca vikhyāte śrāvaṇe nṛpanandana /
māsi mārgaśire caiva śuklapakṣe tu sarvadā // RKS_100.11 //

śaṅkaraṃ pāṇḍavaśreṣṭha girijāṃ pūjayet tathā /
aṣṭamyāṃ ca caturdaśyāṃ sūryaparvaṇi sarvadā // RKS_100.12 //

striyo vā puruṣā vāpi kāmakrodhavivarjitāḥ /
tatra gatvā śūcau sthāne narmadādakṣiṇe taṭe // RKS_100.13 //

upoṣya parayā bhaktyā vrataṃ kuryur mahāmune /
rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ // RKS_100.14 //

sapatnīkānuttamāṃś ca śīlaśraddhāsamanvitān /
pūjayed brāhmaṇān pārtha annadānahiraṇmayaiḥ // RKS_100.15 //

vastreṇa cchatradānena śayyā tāmbūlabhojanaiḥ /
śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaśrāddhaṃ praśasyate // RKS_100.16 //

āmaṃ caturguṇaṃ proktaṃ brāhmaṇānāṃ yudhiṣṭhira /
vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ // RKS_100.17 //

hastamātrakuśaiś caiva tilaiś ca vāñcchitair nṛpa /
vipraṃ codaṅmukhaṃ caiva ātmānaṃ dakṣiṇāmukham // RKS_100.18 //

āmaṃ darbheṣu niḥkṣipya ityuccārya dvijāgrataḥ /
pretā yāntu paraṃ lokaṃ tīrthasyāsya prabhāvataḥ // RKS_100.19 //

pāpaṃ me praśamaṃ yātu yātu vṛddhiḥ sadā śubham /
vṛddhiṃ yātu sadā vaṃśo jñātivargo dvijottama // RKS_100.20 //

evam uccārya viprendraṃ deyaṃ parāśarāśrame /
gobhūnīlahiraṇyāni annaṃ vastraṃ ca śaktitaḥ // RKS_100.21 //

dātavyaṃ pāṇḍavaśreṣṭha parāśaravarāśrame /
yaḥ śṛṇoti naro bhaktyā so 'pi pāpaiḥ pramucyate // RKS_100.22 //

iti śrīskandapurāṇe revākhaṇḍe parāśaratīrthamahimānuvarṇano nāma śatatamo 'dhyāyaḥ ||

RKS adhyāya 101

mārkaṇḍeya uvāca:
bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram /
sevyate ṛṣisaṅghaiś ca bhīmavratadharair api // RKS_101.1 //

tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
japaṃś caikākṣaraṃ mantram ūrdhvabāhur divākaram // RKS_101.2 //

tasya janmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati /
saptajanmārjitaṃ pāpaṃ gāyatryā naśyate dhruvam // RKS_101.3 //

daśabhir janmajanitaṃ śatena ca purākṛtam /
trijanmanā sahasreṇa gāyatrī hanti kilbiṣam // RKS_101.4 //

vaidikaṃ laukikaṃ cāpi jāpyaṃ japtaṃ janeśvara /
tatkṣaṇād dahate pāpaṃ tṛṇaṃ ca jvalano yathā // RKS_101.5 //

tadeva balamāśritya kadācit pāpam ācaret /
ajñānāt tasya tatkṣipraṃ na phalaṃ hi kadācana // RKS_101.6 //

tatra tīrthe tu godānaṃ śaktimātreṇa dāpayet /
tad akṣayaṃ phalaṃ sarvaṃ jāyate pāṇḍunandana // RKS_101.7 //

mārkaṇḍeya uvāca:
tato gacchet tu rājendra nāradeśvaram uttamam /
tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ nāradena tu // RKS_101.8 //

yudhiṣṭhira uvāca:
nāradena muniśreṣṭha kasya tīrthaṃ vinirmitam /
etad ākhyāhi me sarva prasanno yadi sattama // RKS_101.9 //

mārkaṇḍeya uvāca:
parameṣṭhisutaścāpi nārado bhagavānṛṣiḥ /
narmadāyotare kūle tapas tepe purākṛte // RKS_101.10 //

navanāḍīnirodhena kāṣṭhāvasthāṃ gatena ca /
toṣitaḥ śrīmahādevo nāradena yudhiṣṭhira // RKS_101.11 //

īśvara uvāca:
tuṣṭo 'haṃ tava viprendra yogīśvara ayonija /
varaṃ prārthaya he deva yat te manasi vartate // RKS_101.12 //

nārada uvāca: tvatprasādena bho deva yogaś caiva prasidhyatu /

īśvara uvāca: yogo bhavatu bhaktis te sarvakālaṃ mamaiva tu // RKS_101.13 //

svecchācāro bhave gaccha svargapātālagocare /
martye ca bhramase yogin na kenāpi nivāryase // RKS_101.14 //

saptasvarāstrayo grāmā mūrchanās tv ekaviṃśatiḥ /
mama priyakaraṃ divyaṃ nṛtyaṃ gītaṃ ca yoginā // RKS_101.15 //

kaliṃ ca paśyase nityaṃ devadānavakinnaraiḥ /
tvat tīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati // RKS_101.16 //

ityuktvāntardadhe devo nāradas tatra liṅginam /
sthāpayāmāsa rājendra sarvasattvopakārakam // RKS_101.17 //

mārkaṇḍeya uvāca:
pṛthivyām uttamaṃ tīrthaṃ nirmitaṃ nāradena tu /
tasmiṃs tīrthe naraśreṣṭha nāgacched vijitendriyaḥ // RKS_101.18 //

māsi bhādrapade ramye kṛṣṇapakṣe caturdaśīm /
upoṣya parayā bhaktyā rātrau kurvīta jāgaram // RKS_101.19 //

chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇam /
śastreṇa nihatā ye tu teṣāṃ śrāddhaṃ pradāpayet // RKS_101.20 //

yānti te paramaṃ lokaṃ piṇḍadānaprabhāvataḥ /
kapilā caiva dātavyā tatra deśe narādhipa // RKS_101.21 //

asya śrāddhaprabhāveṇa brāhmaṇānāṃ narādhipa /
narmadātoyapānasya nyāyārjitadhanasya ca // RKS_101.22 //

eteṣāṃ ca prabhāveṇa pretā yāntu parāṃ gatim /
ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ // RKS_101.23 //

haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet /
vidyādānena caikena akṣayā gatirāpyate // RKS_101.24 //

tasmiṃs tīrthe tu rājendra yo dadyād agrajanmane /
kāṃcanaṃ sa tilaṃ caiva sa gacchec ca triviṣṭapam // RKS_101.25 //

mārkaṇḍeya uvāca:
tato gacchettu rājendra tīrthadvayam anuttamam /
dadhichandaṃ madhuchandaṃ sarvapāpakṣayaṃ karam // RKS_101.26 //

dadhicchande naraḥ snātvā yo dadyāc ca dvije dadhi /
upatiṣṭhati tasyaitat saptajanmasu bhārata // RKS_101.27 //

na vyādhir na jarā tasya na śoko na ca matsaraḥ /
daśacandraśataṃ yāvaj jāyate vipule kule // RKS_101.28 //

madhucchande tu madhunā miśritaṃ ca tilodakam /
na ca vaivasvataṃ devaṃ paśyate saptajanmasu // RKS_101.29 //

madhunā saha miśraṃ ca tilaṃ yas tu prayacchati /
tasya putrasya pautrasya dāridryaṃ naiva jāyate // RKS_101.30 //

madhunā saha saṃmiśraṃ tilaṃ yas tu prayacchati /
madhunā saha saṃmiśraṃ yas tu piṇḍaṃ pradāpayet // RKS_101.31 //

tasmiṃs tīrthe tu yaḥ snātvā vidhivad dakṣiṇāmukhaḥ /
pitā pitāmahaś caiva tathaiva prapitāmahaḥ // RKS_101.32 //

ṣoḍaśābdāni tuṣyanti nātra kāryā vicāraṇā /

mārkaṇḍeya uvāca: tato gacchet tu rājendra nanditīrtham anuttamam // RKS_101.33 //

yatra siddhaś ca vai nandī tat sarvaṃ kathayāmy aham /
narmadāṃ purataḥ kṛtvā purā nandī maheśvaram // RKS_101.34 //

tapas taptaṃ japaṃś caiva tīrthāt tīrthaṃ jagāma ha /
dadhicchandaṃ madhucchandaṃ yāvat tyaktvā ca gacchati // RKS_101.35 //

tatas tuṣṭo mahādevo nandinaṃ tamuvāca ha /

maheśvara uvāca: bho bhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam // RKS_101.36 //

tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena ca /

nandy uvāca: na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim // RKS_101.37 //

muktiṃ na kāmaye cānyad deveśa caraṇāmbujam /
kṛmikīṭapataṅgeṣu tiryagyonigateṣu ca // RKS_101.38 //

janmajanmani yāsyāmi tvadbhaktiracalā ca me /
tatheti cokto devena parameśena nandikaḥ // RKS_101.39 //

gṛhītvā taṃ kare śīghraṃ jagāma nilayaṃ haraḥ /
tasmiṃs tīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet // RKS_101.40 //

agniṣṭome ca yatpuṇyaṃ phalaṃ prāpnoti mānavaḥ /
tatra tīrthe mahāpuṇye prāṇatyāgaṃ karoti yaḥ // RKS_101.41 //

śivasyānucaro bhūtvā modate kalpamakṣayam /
tataḥ kālena mahatā jāyate vipule kule // RKS_101.42 //

vedavedāṅgatattvajñe jīvec ca śaradāṃ śatam /
etat te kathitaṃ pārtha sarvatuṣṭipradaṃ śubham // RKS_101.43 //

durlabhaṃ satyasaṃjñasya sarvapāpakṣayaṃ karam // RKS_101.44 //

iti śrīskandapurāṇe revākhaṇḍe nanditīrthavarṇano nāmaikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 102

mārkaṇḍeya uvāca:
tato gacchet tu rājendra varuṇeśvaram uttamam /
yatra siddhaḥ purā devo varuṇo nṛpasattama // RKS_102.1 //

piṇyākaśākaparṇaiś ca kṛcchracāndrāyaṇādibhiḥ /
ārādhya girijānāthaṃ tataḥ siddhiṃ gatā janāḥ // RKS_102.2 //

tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ /
pūjayec chaṅkaraṃ bhaktyā sa gacchet paramaṃ padam // RKS_102.3 //

kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam /
annena sahitaṃ pārtha tasya puṇyaphalaṃ śṛṇu // RKS_102.4 //

yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
tatphalaṃ samavāpnoti nātra kāryā vicāraṇā // RKS_102.5 //

sarveṣām eva dānānām annadānam anuttamam /
yadyat prītikaraṃ caiva toyaṃ ca nṛpasattama // RKS_102.6 //

tatra tīrthe mṛtānāṃ ca narāṇāṃ bhāvitātmanām /
vāruṇe ca pure vāso yāvad āhūta samplavam // RKS_102.7 //

bhuktvā tatra bahuṃ kālaṃ martyaloke 'bhijāyate /
annadānaprado nityaṃ jīvec ca śaradāṃ śatam // RKS_102.8 //

mārkaṇḍeya uvāca:
tato gacchec ca rājendra agnitīrtham anuttamam /
yatra siddho mahātejās tapaḥ kṛtvā hutāśanaḥ // RKS_102.9 //

sarvabhakṣīkṛto yaś ca daṇḍake muninā purā /
narmadātaṭam āśritya pūto jāto hutāśanaḥ // RKS_102.10 //

tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum /
umayā sahita bhaktyā sarvapāpaiḥ pramucyate // RKS_102.11 //

tatra tīrthe naraḥ snātvā datte vai kāṃcanaṃ nṛpa /
brāhmaṇebhyo jalaṃ dattvā labhate vārbudaṃ phalam // RKS_102.12 //

dadhicchande madhucchande nandīśe vāruṇe tathā /
āgneye tatphalaṃ tāta snātvā mucyeta kilbiṣaiḥ // RKS_102.13 //

te vandyā mānuṣe loke dhanyāś cāptamanorathāḥ /
yair hi dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam // RKS_102.14 //

svargalokam avāpuste yāvad indrāś caturdaśa /
tataḥ svargāc cyutāś cāpi rājānaḥ santi dhārmikāḥ // RKS_102.15 //

sarvapāpavinirmuktā bhuñjate te 'calāṃ mahīm /
ākhaṇḍalapratāpo 'yaṃ narmadātaṭasevane // RKS_102.16 //

gaṅgākanakhale puṇyā kurukṣetre sarasvatī /
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // RKS_102.17 //

revātīraṃ vasen nityaṃ toyaṃ yas tu sadā pibet /
snāto 'sau sarvatīrtheṣu somapānaṃ dine dine // RKS_102.18 //

gaṅgādyāḥ saritaḥ sarvāḥ samudrāś ca sarāṃsi ca /
kalpānte saṃkṣayaṃ yānti na mṛtaikā ca narmadā // RKS_102.19 //

iti śrīskandapurāṇe revākhaṇḍe tīrthapañcakavarṇano nāma dvyadhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 103

yudhiṣṭhira uvāca:
hanūmadīśvaran nāma kathaṃ jātaṃ mahāmate /
brahmahatyāharaṃ tīrthaṃ revāyādakṣiṇe taṭe // RKS_103.1 //

mārkaṇḍeya uvāca:
sādhu pṛṣṭaṃ mahābāho somavaṃśavibhūṣaṇa /
guhyād guhyataraṃ tīrthaṃ nākhyātaṃ kasyacin mayā // RKS_103.2 //

tava snehāt pravakṣyāmi pīḍito vārdhakena tu /
jātaṃ pūrvaṃ mahāyuddhaṃ rāmarāvaṇayor api // RKS_103.3 //

pulastyo brahmaṇaḥ putras tasya vai viśravāḥ sutaḥ /
rāvaṇas tasya saṃjāto daśagrīvo 'pi rākṣasaḥ // RKS_103.4 //

trailokyavijayī jātaḥ prasādāc chūlinas tathā /
gīrvāṇā nirjitāḥ sarve rāmasya gṛhiṇī hṛtā // RKS_103.5 //

yad bhrātā kumbhakarṇo vai sītā sā vanamāśritā /
vibhīṣaṇena pāpo 'yaṃ mandas tyakto vicārya ca // RKS_103.6 //

sa jitaḥ kārtavīryeṇa sa jito jāmadagninā /
sa hato rāmacandreṇa tasya rājyaṃ hṛtaṃ tathā // RKS_103.7 //

tato rāmeṇa rakṣo 'pi jitaḥ saṃkhye mahābalaḥ /
vanaṃ bhagnaṃ hato rakṣo gatvā vāyusutena vai // RKS_103.8 //

rāvaṇasya sutaḥ saṃkhye hataś cākṣakumārakaḥ /
evaṃ rāmāyaṇe jāte sītā mokṣe kṛte tataḥ // RKS_103.9 //

ayodhyāyāṃ gate rāme hanūmāś ca mahābalaḥ /
kailāsaṃ hi gataḥ pārtha praṇāmārthaṃ maheśvare // RKS_103.10 //

tiṣṭha tiṣṭheti cokto vai nandinā vānarottamaḥ /
brahmahatyāyutas tvaṃ hi rākṣasānāṃ vadhena hi // RKS_103.11 //

bhairavasyāsanaṃ puṇyaṃ na gantā 'si mahābala /

hanumān uvāca: nandiṃs tvaṃ hi varaṃ yaccha pātakasyopaśāntaye // RKS_103.12 //

bhūtvā niṣpātako 'haṃ vai praṇamāmi maheśvaram /

nandy uvāca: rudradehodbhavā puṇyā narmadā saritāṃ varā // RKS_103.13 //

śravaṇāj janmacaritaṃ kīrtanād dviguṇaṃ vrajet /
saptajanmārjitaṃ pāpaṃ naśyed revāvagāhanāt // RKS_103.14 //

tasmāt tīre vasa tvaṃ ca revāsaṅgamadakṣiṇe /
dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam // RKS_103.15 //

jaṭāmukuṭasaṃkāśaṃ vyālayajñopavītakam /
umārdhāṅgadharaṃ devaṃ gorājāsanasaṃsthitam // RKS_103.16 //

vatsarān subahūn yāvad dhyāyatas tasya tatra vai /
tatra tuṣṭo mahādeva āgataḥ saha bhāryayā // RKS_103.17 //

uvāca madhurāṃ vāṇīṃ meghagambhīrayā girā /
sādhu vatsa tvayā cātra kaṣṭaṃ tapasi saṃsthitam // RKS_103.18 //

hanūmāṃś ca haraṃ dṛṣṭvā umārdhāṅgadharaṃ sthitam /
sāṣṭāṅgaṃ praṇato bhūtvā jayadeva namo 'stu te // RKS_103.19 //

jaya cāndhakaghātāya bāṇāsuravimardine /
jaya bhūtapanāthāya jaya bhairavabhūṣaṇa // RKS_103.20 //

jaya kāmavināśāya gaṅgāṃ śirasi dhāriṇe /
evaṃ stuto mahādevo varado vānarasya ca // RKS_103.21 //

īśvara uvāca: varaṃ prārthaya tvaṃ vatsa prārthitaṃ rabhasaṃ vada /

hanumān uvāca: brahmarakṣovadhāj jātā brahmahatyā maheśvara // RKS_103.22 //

niṣpāpo 'haṃ bhaveyaṃ vai yuṣmat sambhāṣaṇena ca /

īśvara uvāca: narmadātīrthaṃ māhātmyadhyānayogaprabhāvataḥ // RKS_103.23 //

manmūrtidarśanāt sadyo niṣpāpo nātra saṃśayaḥ /
ityuktvāntardadhe deva umāsārdhaṃ trilocanaḥ // RKS_103.24 //

hanumadīśvaraṃ tatra sthāpayāmāsa bhaktitaḥ /
ātmayogabalenaiva brahmacaryaprabhāvataḥ // RKS_103.25 //

īśvarasya prabhāveṇa kāmadaṃ sthāpitaṃ śivam /
acchedyam apratarkyaṃ ca vināśotpattivarjitam // RKS_103.26 //

mārkaṇḍeya uvāca:
hanumadīśvare tatra pratyayaṃ yatpurābhavat /
yadvṛttaṃ dvāparasyādau tretānte ca nareśvarā // RKS_103.27 //

suparṇo nāma rājarṣir babhūva vasudhātale /
tasya rājye sadā saukhyaṃ dīrghāyur mānavaḥ sadā // RKS_103.28 //

śatabāhurbabhūvāsya putro bhīmaparākramaḥ /
āsaktaḥ sa sadākālaṃ japadhyāne nareśvara // RKS_103.29 //

krīḍate pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca /
vadhārthaṃ mṛgayūthānām āgato vindhyaparvate // RKS_103.30 //

mṛgajātisamākīrṇe hastijātisamāśrite /
hasticitrakaśobhāḍhye mṛgavārāhasaṃkule // RKS_103.31 //

krīḍitvā ca tato rājā cāsane saṃsthitaḥ sa ca /
vanamadhye tadā dṛṣṭvā bhramantaṃ piṅgalaṃ dvijam // RKS_103.32 //

rājovāca:
eko vane vane kasmād bhramase pustikākaraḥ /
itaśceto nirīkṣaṃs tvaṃ kathayasva dvijottama // RKS_103.33 //

brāhmaṇa uvāca: kānyakubjāt samāyātaḥ preṣito rājakanyayā /

rājovāca: kathayasva prasādena kasmāt kāryād vada prabho // RKS_103.34 //

brāhmaṇa uvāca:
śikhaṇḍī caiva rājā vai kānyakubjaṃ bubhukṣate /
aputraḥ sa mahīpālaḥ kanyā jātā manorathaiḥ // RKS_103.35 //

he nṛpa
jātismarā śubhācārā narmadāyāḥ prabhāvataḥ /
pitroktā sā ca kanyā vai vivāhāya prakalpitā // RKS_103.36 //

asāre cādya saṃsāre kanyādānaṃ dadāmyaham /

kanyovācā: yasmin kāle hy ahaṃ lipse tasmin kāle pradīyatām // RKS_103.37 //

putrīvākyena rājāsau vismayāviṣṭacetanaḥ /

śikhaṇḍy uvāca: kathyatāṃ me mahābhāge bhāṣitaṃ hi tvayā katham // RKS_103.38 //

pitṛvākyena sā vālā śirasāvanatā bhuvi /
kathayāmāsa yadvṛttaṃ hanumadīśvare nṛpa // RKS_103.39 //

kalāpiny asmy ahaṃ tāta sthitā bhartṛsahānugā /
uraṅgameśa sānnidhye revāyā uttare taṭe // RKS_103.40 //

hanumato vane puṇye krīḍāmi sma yadṛcchayā /
bhartṛyuktā tatra guhye vañjule sarale drume // RKS_103.41 //

āgatā lubdhakās tatra kṣudhārtā vanam uttamam /
bhartṛkopayutaiḥ pāpair hatāhaṃ patinā saha // RKS_103.42 //

grīvāṃ nimoṭayāmāsur bhakṣaṇotpāṭanaṃ kṛtam /
hutāśanamukhe te tu hasantaś cāśu lubdhakāḥ // RKS_103.43 //

bharjayitvā tato māṃsaṃ bhakṣayitvā yathecchayā /
suptāḥ svasthendriyā rātrau vigatā śarvarī kṣayam // RKS_103.44 //

tanmāṃsaśeṣaṃ juṣṭaṃ vai jambukair gṛdhravāyasaiḥ /
maccharīrodbhavaṃ cāsthi snāyumāṃsena saṃyutam // RKS_103.45 //

gṛhītvā patriṇaikena ākāśāt patatā tadā /
sāmiṣaṃ pakṣiṇaṃ dṛṣṭvā pakṣiṇo 'nye samāgatāḥ // RKS_103.46 //

dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat /
vihagānāṃ samastānāṃ dhāvatāṃ cāpi paśyatām // RKS_103.47 //

patitaṃ narmadātoye hanumadīśvare nṛpa /
madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale // RKS_103.48 //

tasya tīrthaprabhāveṇa jātāhaṃ kṣatriye kule /
bhūpa kanyāpy ahaṃ jātā sampūrṇaśaśivanmukhī // RKS_103.49 //

jātismarā narendrāsmi jātāhaṃ kṣatriye kule /
etat te sarvam ākhyātaṃ kāraṇaṃ nṛpasattama // RKS_103.50 //

madarthaṃ viṣamasthāne śakuntamṛgajātiṣu /
yadi preṣayase tāta kam api narmadājale // RKS_103.51 //

tasyāhaṃ kathayiṣyāmi sthānacihnaṃ samagrakam /
kanyāyā vacanaṃ śrutvā śikhaṇḍī hyāha māṃ nṛpa // RKS_103.52 //

grāmaviṃśaṃ ca dāsyāmi gaccha tvaṃ narmadātaṭe /
prekṣaṇaṃ me pratijñātam alakṣyā 'pīḍitena tu // RKS_103.53 //

gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
agrajāṃ somanāthasya hanumadīśvare śubhe // RKS_103.54 //

ardhakrośe tu revāyā vistīrṇe vaṭapādapaiḥ /
kadambakavanaiś caiva saṃpradhāne vanasya ca // RKS_103.55 //

nyagrodhavaṭasānnidhye asthilakṣyaṃ pradṛśyate /
mṛttikāmasthisaṃgṛhya gaccha revān dvijottama // RKS_103.56 //

āśvinasya site pakṣe tripurāritithau sthite /
snāpaya śūlinaṃ bhaktyā rātrau kuru ca jāgaram // RKS_103.57 //

prabhāte kṣipyatāṃ śīghraṃ nābhimātre jale sthitaḥ /
ity uccārya dvijaśreṣṭha sugatis tasya jāyate // RKS_103.58 //

asthi kṣiptvā punaḥ snānaṃ kartavyamaghanāśanam /
kathitaṃ kanyayā yac ca tatsarvaṃ pustake kṛtam // RKS_103.59 //

āgato 'haṃ nṛpaśreṣṭha tasmiṃs tīrthe mahālaye /
sābhijñānaṃ tato dṛṣṭvā gṛhītvāsthi nṛpottama // RKS_103.60 //

pūrvoktena vidhānena nikṣiptaṃ narmadājale /
puṣpavṛṣṭiḥ papātātha sādhu sādhviti brāhmaṇa // RKS_103.61 //

vimānaṃ tu tato divyaṃ dṛṣṭaṃ hanumadīśvare /
tato brāhmaṇarājānau gṛhītvānaśanaṃ sthitau // RKS_103.62 //

ātmānaṃ śoṣayitvā ca īśvarārādhane ratau /
evaṃ sandhyāyato devaṃ śatabāhur dvijottamaḥ // RKS_103.63 //

māsārdhāt tu mṛto rājā śatabāhur mahāmatiḥ /
kiṅkiṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam // RKS_103.64 //

sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru /

rājovāca: ūrdhvamārgaṃ na gacchāmi vipro yāvan na saṃsthitaḥ // RKS_103.65 //

upadeśaprado mahyaṃ garurūpo dvijottamaḥ /

devā ūcuḥ: hanumadīśvare rājanye mṛtāḥ santi mānavāḥ // RKS_103.66 //

te yānti śivalokaṃ vai sarvapāpakṣayaṃ karam /
naiva pāpakṣayaś cāsya brāhmaṇasya nareśvara // RKS_103.67 //

gṛhaṃ ca gṛhiṇī vittaṃ brāhmaṇasya pravartate /
śatabāhus tato vipraṃ bhāṣayāmāsa bhaktitaḥ // RKS_103.68 //

tyaja mūlam adharmasya lobham ekaṃ dvijottama /
ity uktvā prayayau rājā svargaṃ svargijanaiḥ saha // RKS_103.69 //

dinaiḥ kaiścid gato vipraḥ svargaṃ sukṛtibhiḥ saha /
vāhinyāḥ kāśirājasya putryāḥ tīrthaprabhāvataḥ // RKS_103.70 //

ātmanaḥ kanyayā datte pūrvajanmārjitaṃ tapaḥ /
aṣṭamyāṃ ca caturdaśyāṃ sarvakālaṃ munīśvara // RKS_103.71 //

viśeṣād āśvine māse kṛṣṇapakṣe caturdaśī /
snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā // RKS_103.72 //

dadhnā ca khaṇḍayuktena tilatoyena vā punaḥ /
śrīkhaṇḍena sugandhena cārcayet taṃ maheśvaram // RKS_103.73 //

tataḥ sugandhapuṣpaiś ca bilvapatraiś ca pūtanam /
śrāddhaṃ yaḥ kārayet tatra brāhmaṇair vedapāragaiḥ // RKS_103.74 //

sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ /
tarpayed brāhmaṇaṃ bhaktyā annavastrahiraṇyakaiḥ // RKS_103.75 //

narakasthā divaṃ yānti ity uccārya dvijātayaḥ /
svargasthāḥ paramaṃ lokam ityuktvā praṇamed dvijān // RKS_103.76 //

patitān varjayed viprān vṛṣalī yasya mandire /
svavṛṣaṃ tu parityajya vṛṣair anyair vṛṣāyate // RKS_103.77 //

vṛṣalīṃ tāṃ vidurdevā na śūdrā vṛṣalī bhavet /
brahmahatyā surāpānaṃ gurudāraniṣevaṇam // RKS_103.78 //

suvarṇaharaṇaṃ tasya mitradrohabhavaṃ tathā /
naśyanti pātakāḥ sarve ity evaṃ śaṅkaro 'bravīt // RKS_103.79 //

vākpralāpena kiṃ vatsa bahunoktena kiṃ tu vā /
sarvapāpasamopeto dadyād dānaṃ dvijottame // RKS_103.80 //

sarvadevamayī dhenuḥ sarvadevātmikā sthitā /
śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ // RKS_103.81 //

hari skandhe śiro brahmā lalāṭe vṛṣavāhanaḥ /
candrārkau locane jñeyau jihvāyāṃ tu sarasvatī // RKS_103.82 //

marudgaṇāḥ sadā sādhyās tasyāṅgāni nareśvara /
oṃkāraścaturo vedāḥ saṣaḍaṅgapadakramāḥ // RKS_103.83 //

ṛṣayo romakūpeṣu asthikhyātā mahānagāḥ /
daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ // RKS_103.84 //

pṛṣṭhabhāgasthito nityaṃ śubhāśubhanirīkṣakaḥ /
catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca // RKS_103.85 //

viṣṇudehodbhavā gaṅgā darśanāt pāpahāriṇī /
evaṃ yā saṃsthitā yasmāt tasmād eṣā sadā budhaiḥ // RKS_103.86 //

lakṣmīś ca gomaye yasyāḥ pavitrā sarvamaṅgalā /
gomayāl lepanaṃ tasmāt kartavyaṃ pāṇḍunandana // RKS_103.87 //

gandharvāpsaraso gaṅgā gokhureṣu ca saṃsthitāḥ /
aśvinau karṇayor nityaṃ vartete raviputrakau // RKS_103.88 //

pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni pāṇḍava /
tāni sarvāṇi prāptāni gavāṃ pādeṣu nityaśaḥ // RKS_103.89 //

yudhiṣṭhira uvāca:
sarvatīrthasamā gāvo gīrvāṇaiḥ samalaṃkṛtāḥ /
etatkathaya me tāta kasmād goṣu samāśritāḥ // RKS_103.90 //

mārkaṇḍeya uvāca:
sarvadevamayo viṣṇurgāvo viṣṇuśarīrajāḥ /
deyās tasmāt sadā vandyāḥ kalpitā vibudhair janaiḥ // RKS_103.91 //

śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana /
sarvāsāṃ kṣīriṇīr gāvaḥ śvetavastrāvaguṇṭhitāḥ // RKS_103.92 //

kāṃsyadohanikā deyāḥ svarṇaśṛṅgīrvibhūṣitāḥ /
hanūmadīśvarasyāgre bhaktyā vipreṣu dāpayet // RKS_103.93 //

nisargasthena sā deyā svargamātmana icchatā /
asamartho yamas teṣāṃ viṣṇulokaṃ prayānti te // RKS_103.94 //

viṣṇulokacyutaḥ so 'pi prayāti dvijamandiram /
tatraiva jāyate putro vidvān vanasamanvitaḥ // RKS_103.95 //

sarvapāpaharaṃ tīrthaṃ hanumadīśvaraṃ śubham /
śṛṇoti mucyate pāpād varṇasaṅkarasambhavāt // RKS_103.96 //

darśe saṃcintayed yas tu mucyate nātra saṃśayaḥ // RKS_103.97 //

iti śrīskandapurāṇe revākhaṇḍe hanumadīśvaravarṇano nāma tryadhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 104

mārkaṇḍeya uvāca:
āścaryaṃ kathitaṃ tāta yadabhūn narmadātaṭe /
somanāthasyatīrthaṃ hi vārāṇasyā samaṃ nṛpa // RKS_104.1 //

yudhiṣṭhira uvāca:
nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
yuṣmad vāṇī jalaiḥ snāto nirduḥkho 'haṃ sabāndhavaḥ // RKS_104.2 //

mārkaṇḍeya uvāca:
sādhu sādhu mahābāho somavaṃśa vibhūṣaṇa /
pṛṣṭaṃ te durlabhaṃ tīrthaṃ guhyād guhyataraṃ yathā // RKS_104.3 //

ādau pitāmahas tāta samas tasya janasya ca /
manasā tasya saṃjātā ṛṣayo daśa puṅgavāḥ // RKS_104.4 //

marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
pracetāś ca vaśiṣṭhaś ca bhṛgur nārada eva ca // RKS_104.5 //

jajñe pracetaso dakṣo mahātejāḥ prajāpatiḥ /
dakṣasyāpi sutā jātāḥ pañcāśat kanyakāḥ kila // RKS_104.6 //

dadau sa daśa dharmāya kaśyapāya trayodaśa /
tathaiva ca mahābhāga saptaviṃśatim indave // RKS_104.7 //

tāsāṃ hi rohiṇī candrasyābhīṣṭā sābhavat tadā /
tasyāś ca kāraṇaṃ kṛtvā śapto dakṣeṇa candramāḥ // RKS_104.8 //

kṣayarogyabhavac candro vivakṣāyāḥ prajāpateḥ /
dakṣaśāpaprabhāveṇa nistejāḥ śarvarīpatiḥ // RKS_104.9 //

gataḥ pitāmahaṃ somo vepamānaḥ praṇamya ca /
brahmayone namas tubhyaṃ vedagarbha namo 'stu te // RKS_104.10 //

brahmovāca:
sarvatra durlabhā revā triṣu sthāneṣu bhārata /
oṃkāre ca bhṛgukṣetre narmadā hy urageśvare // RKS_104.11 //

kāṣṭhavat saṃsthitaḥ somo dhyāyate parameśvaram /
yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ // RKS_104.12 //

pretyakṣaḥ somanāthasya vṛṣāsana umārdhagaḥ /
sāṣṭāṅgaṃ praṇato bhūtvā jaya deva namo 'stu te // RKS_104.13 //

jaya śaṅkara pāpakṛtānta namo jaya īśvara nātha namo 'stu namaḥ /
jaya vāsukibhūṣaṇa bhūtapate jaya śūlakapāladharāya namaḥ // RKS_104.14 //

jaya andhakadehavināśa namo jaya dānavadehavadhāya namaḥ /
jaya niṣkalasakalakalāya namo jaya kālakalādamanāya namaḥ // RKS_104.15 //

jaya nīlakaṇṭha umāpate jaya sūkṣmanirañjanaśabda namaḥ /
jaya ādya anādya ananta namo jaya pāṇipinākatriśūla namaḥ // RKS_104.16 //

evaṃ stuto mahādevaḥ somanāthena pāṇḍava /
tuṣṭas tasya nṛpaśreṣṭha umayā saha śaṅkaraḥ // RKS_104.17 //

īśvara uvāca: varaṃ varaya bhadraṃ te yat te manasi vartate /

soma uvāca: dakṣaśāpena dagdho 'haṃ kṣīṇadeho maheśvara // RKS_104.18 //

pāpapraśamanaṃ deva kuru sarvaṃ mamaiva tu /

maheśvara uvāca: bhavadbhaktigṛhīto 'haṃ tūṣṭaś caivomayā saha // RKS_104.19 //

niṣpāpaḥ somanāthasya saṃjātas tīrthasevanāt /
ity uktvāntardadhe devaḥ somo dhyātvā kṣaṇaṃ nṛpa // RKS_104.20 //

sthāpayāmāsa liṅgaṃ tu siddhidaṃ prāṇināṃ bhuvi /
sarvaduḥkhaharaṃ devaṃ brahmahatyāvināśanam // RKS_104.21 //

mārkaṇḍeya uvāca:
somanāthaprabhāvaṃ ca saṃkṣepāt kathayāmi te /
śambaro nāma rājābhūt tasya putras trilocanaḥ // RKS_104.22 //

trilocanasutaḥ kaṇṭhaḥ pāpaniṣṭho mahādhamaḥ /
vane vibhramatas tasya mṛgayūthaṃ tv adṛśyata // RKS_104.23 //

mṛgayūthaṃ hataṃ sarvaṃ trilocanasutena ca /
mṛgarūpī dvijo madhye vicaran nirjane vane // RKS_104.24 //

tadā hatas tu śastreṇa kaṇṭhena ṛṣisattamaḥ /
brahmahatyāyutaḥ kaṇṭho nistejā vyacaran mahīm // RKS_104.25 //

vicarann api saṃprāpto narmadānāgasaṃgame /
kadambapāṭalākīrṇe bilvanāraṅgaśobhite // RKS_104.26 //

ciñcinī campakopete agastitaruśobhite /
unmattabhṛṅgasaṃyukte tathā sarvatra śobhite // RKS_104.27 //

citrakair mṛgamārjāraiḥ siṃhaiḥ sarvatra śūkaraiḥ /
śaśakair gavayair yukte śikhaṇḍiravanādite // RKS_104.28 //

praviṣṭas tadvane kaṇṭhas tṛṣārtaḥ śramakarṣitaḥ /
snāto revājale puṇye saṅgame pāpanāśane // RKS_104.29 //

patrāṇi ca vicitrāṇi bhakṣayan saha kiṅkaraiḥ /
suptaḥ pādapachāyāyāṃ śrānto mṛgavadhena ca // RKS_104.30 //

ānarca parayā bhaktyā somanāthaṃ yudhiṣṭhira /
pītvā toyaṃ kaṇṭhamātraṃ sarvapāpakṣayaṃkaram // RKS_104.31 //

tāvat tīrthavare vipraḥ snānārthaṃ saṃgamaṃ prati /
mārgago brāhmaṇo bhūyas tatas tad gatamānasaḥ // RKS_104.32 //

mārge vṛkṣe samārūḍhā strī caikā ca bhayaṅkarī /
uvāca brāhmaṇaṃ sā hi tiṣṭha tiṣṭha dvijottama // RKS_104.33 //

trasto nirīkṣate yāvad diśaḥ sarvā nareśvara /
tāvad vṛkṣa samārūḍhāṃ striyaṃ raktāmbarāvṛtām // RKS_104.34 //

raktapuṣpadharāṃ vālāṃ raktacandanacarcitām /
raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha // RKS_104.35 //

stry uvāca:
sandeśaṃ śṛṇu me vipra yadi gacchasi saṃgamam /
madbhartā tiṣṭhate tatra śīghram eva visarjaya // RKS_104.36 //

ekākinī ca te bhāryā tiṣṭhate vanamadhyagā /
ityākarṇya gato vipraḥ saṅgamaṃ suradurlabham // RKS_104.37 //

vṛkṣachāyāsthitaṃ kaṇṭhaṃ brāhmaṇo hi dadarśa ha /

brāhmaṇa uvāca: vanānte ca mayā dṛṣṭā bālā kamalalocanā // RKS_104.38 //

raktāmbaradharā tanvī raktacandanarcarcitā /
raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā // RKS_104.39 //

vṛkṣārūḍhāvadad vākyaṃ bhartāraṃ preṣayasva mām /

kaṇṭha uvāca: kasmin sthāne tu viprendra tiṣṭhate mṛgalocanā // RKS_104.40 //

kasya sā kena kāryeṇa etat sarvaṃ vada hi me /

brāhmaṇa uvāca: saṃgamād ardhakrośe ca udyānānte praśobhite // RKS_104.41 //

tatra tiṣṭhati sā nārī sotkaṇṭhitamanā vibho /
tato bhṛtyam uvācedaṃ kaṇṭho rājā yudhiṣṭhira // RKS_104.42 //

pṛccha tvaṃ gaccha kā cāsi āgatā kva gamiṣyasi /
tataḥ kṣipraṃ gatas tatra yatra nārī sthitābhavat // RKS_104.43 //

vṛkṣasthāṃ dadṛśe bālām uvāca nṛpasattama /
tvāṃ rājā pṛcchate bāle kāsi tvaṃ kva gamiṣyasi // RKS_104.44 //

stry uvāca:
gurur ātmavatāṃ śāstā rājā śāstā durātmanām /
iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // RKS_104.45 //

brahmahatyāsya saṃjātā mṛgarūpadvijodvadhāt /
mayā yukto 'pi rājāsau muktas tīrthaprabhāvataḥ // RKS_104.46 //

atrārdhakrośamātraṃ vai brahmahatyā na saṃviśet /
somanāthaprabhāvāc ca tīrthaṃ vārāṇasīsamam // RKS_104.47 //

gaccha tvaṃ preṣayeḥ kaṇṭhaṃ śīghram eva na saṃśayaḥ /
samastaṃ kathayāmāsa tad vṛttāntaṃ nṛpaṃ prati // RKS_104.48 //

tasya vākyena rājāsau papāta dharaṇītale /

bhṛtya uvāca: kasmāt tvaṃ śocase nātha pūrvajātaṃ śūbhāśubham // RKS_104.49 //

ityākarṇya vacas tasya sa rājā tvidam abravīt /
prāṇatyāgaṃ karomy atra somanātha samīpataḥ // RKS_104.50 //

śīghram ānīyatāṃ vahṇir indhanāni bahūny api /
ānītaṃ tatkṣaṇāt sarvaṃ bhṛtyaiḥ svair vaśavartibhiḥ // RKS_104.51 //

snānaṃ kṛtvā śubhe toye saṃgame pāpanāśane /
arcitvā parayā bhaktyā somanāthaṃ nareśvara // RKS_104.52 //

triḥpradakṣiṇakaṃ kṛtvā jvalite jātavedasi /
praviṣṭaḥ kaṇṭharājas tu hṛdi kṛtvā janārdanam // RKS_104.53 //

pītāmbaradharaṃ devaṃ mahāmukuṭadhāriṇam /
viṣṇor dhyānena cātraiva sugatir me bhavatv iti // RKS_104.54 //

papāta puṣpavṛṣṭiś ca sādhu sādhu nṛpātmaja /
āścaryamatulaṃ dṛṣṭvā nirīkṣa ca parasparam // RKS_104.55 //

hutaṃ taiḥ pāvake bhṛtyair hṛdi dhyātvā gadādharam /
vimānasthā divaṃ sarve saṅgatāḥ pāṇḍunandana // RKS_104.56 //

mārkaṇḍeya uvāca:
somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā nṛpa /
aṣṭamyāṃ ca caturdaśyāṃ sarvakāle śubhe dine // RKS_104.57 //

viśeṣāc chuklapakṣe ca sūryavāreṇa saptamī /
upoṣya yo naro bhaktyā rātrau kurvīta jāgaram // RKS_104.58 //

pañcāmṛtena gavyena snāpayet parameśvaram /
śrīkhaṇḍalepanaṃ kuryāt puṣpadhūpādikaṃ tathā // RKS_104.59 //

ghṛtena bodhayed dīpaṃ gītaṃ nṛtyaṃ ca kārayet /
somavāreṇa cāṣṭamyāṃ prabhāte pūjayed dvijam // RKS_104.60 //

ātmavantaṃ jitakrodhaṃ dvijanindāvivarjitam /
sarvāṅgaruciraṃ śāntaṃ svadāraparipālakam // RKS_104.61 //

gāyatrīṃ paṭhamānaṃ ca vikarmarahitaṃ sadā /
punar bhūrvṛṣalī śūdrī vartate yasya mandire // RKS_104.62 //

hīnāṅgās tv atiriktāṅgā yeṣāṃ pūrvāpare na hi /
vrate śrāddhe tathā dāne dvijā varjyāḥ sadā budhaiḥ // RKS_104.63 //

puṃścalī taruṇī bhāryā dvijaḥ svādhyāyavarjitaḥ /
ātmanā saha dātāramadho nayati pāṇḍava // RKS_104.64 //

śālmalī naukayā tulyāḥ svadharmaniratā dvijāḥ /
dātāraṃ caivam ātmānaṃ tārayanti taranti ca // RKS_104.65 //

śrāddhaṃ someśvare pārtha yaḥ kuryāduta mānavaḥ /
pitaras tasya tṛpyanti yāvad ābhūtasamplavam // RKS_104.66 //

annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane /
sa yāti śāṅkaraṃ lokam iti me satyabhāṣitam // RKS_104.67 //

hayaṃ yo vai dadāt yatra sampūrṇābharaṇānvitam /
raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇalakṣitam // RKS_104.68 //

kuṅkumena viliptāṅgam aprajaṃ ca daded iti /
sragdāmabhūṣitaṃ kaṇṭhe sitavastrāvaguṇṭhitam // RKS_104.69 //

aṅghrirādhīyatāṃ skandhe madīyaṃ hayam āruha /
ārūḍhe brāhmaṇe bhūyo bhāskaraḥ prīyatām iti // RKS_104.70 //

sa yāti śāṅkaraṃ lokaṃ sarvapāpavivarjitaḥ /
tasmāl lokāc cyutaś cāpi rājā bhavati dhārmikaḥ // RKS_104.71 //

tasya vaṃśe sadā rājyaṃ na naśyati kadācana /
dīrghāyur jāyate putro bhāryā ca vaśavartinī // RKS_104.72 //

jīved varṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
somasya coparāge tu yo gacched vijitendriyaḥ // RKS_104.73 //

sopavāso jitakrodho gāṃ tu dadyād dvijanmane /
savatsāṃ kṣīrasaṃyuktāṃ śvetavarṇāṃ balānvitām // RKS_104.74 //

śabalīṃ pītavarṇāṃ vā dhūmrāṃ vā nīlakandharām /
kapilāṃ vā savastrāṃ vā ghaṇṭābharaṇabhūṣitām // RKS_104.75 //

raupyakhurāṃ kāṃsyadohāṃ svarṇaśṛṅgīṃ nareśvara /
śvetayā vardhate vaṃśo raktā saubhāgyavardhinī // RKS_104.76 //

śabalī tāmravarṇā ca duḥkhaghnā ca prakīrtitā /
kapilā tu haret pāpaṃ trijanmabhir upārjitam // RKS_104.77 //

tasya lokam avāpnoti māndhātuś ca janeśvara /
pakṣānte ca vyatīpāte vaidhṛtau ravisaṃkrame // RKS_104.78 //

dinakṣaye gajacchāyā grahaṇe bhāskarasya ca /
ye vrajanti viśuddhāṅgā vairañcye suradurlabhe // RKS_104.79 //

mātṛhā guruhā yo hi ātmahā tu viśeṣataḥ /
drupadādyaṃ japen nityaṃ prāṇāyāmaṃ tathā nṛpa // RKS_104.80 //

gāyatrīṃ vaiṣṇavīṃ caiva saurīṃ śaivīṃ yadṛcchayā /
so 'pi pāpaiḥ pramucyeta ity evaṃ śaṅkaro 'bravīt // RKS_104.81 //

yaḥ kuryāt somanāthasya tatra kartā pradakṣiṇam /
pradakṣiṇīkṛtaṃ tena jambūdvīpaṃ nareśvara // RKS_104.82 //

brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
bhrūṇahā śudhyate tatra evam eva na saṃśayaḥ // RKS_104.83 //

tīrthākhyānam idaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ /
vyādhito rājarogena atulāṃ śriyam āpnuyāt // RKS_104.84 //

putrārthī labhate putraṃ niṣkāmaḥ svargam āpnuyāt /
mucyate sarvapāpebhyas tīrthaṃ śrutvā varaṃ nṛpa // RKS_104.85 //

etat te sarvam ākhyātaṃ somanāthasya yat phalam // RKS_104.86 //

iti śrīskandapurāṇe revākhaṇḍe somanāthatīrthamahimānuvarṇano nāma caturadhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 105

mārkaṇḍeya uvāca:
tato gacchet tu rājendra piṅgalāvartakaṃ nṛpa /
saṅgamasya samīpasthaṃ revāyā uttare taṭe // RKS_105.1 //

havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ /

yudhiṣṭhira uvāca: havyavāhena viprendra sthāpitaś ceśvaraḥ katham // RKS_105.2 //

mārkaṇḍeya uvāca:
retasā yadi rudreṇa tarpito havyavāhanaḥ /
prāpto rudreṇa saumyena dehaṃ prāpya jagāma saḥ // RKS_105.3 //

havyavāhamukhe kṣipte rudreṇāmitatejasā /
rudrasya tejasā dagdhaḥ tīrthayātrāṃ karoti saḥ // RKS_105.4 //

cacāra parayā bhaktyā dhyānam ugraṃ hutāśanaḥ /
vāyubhakṣaḥ śataṃ sāgraṃ yāvad āsīt hutāśanaḥ // RKS_105.5 //

tāvat tuṣṭo mahādevo hutāśanam uvāca ha /
havyavāha varaṃ brūhi yat te manasi vartate // RKS_105.6 //

hutāśana uvāca:
namaste sarvalokeśa ugrarūpa namo 'stu te /
yuṣmad retena saṃpluṣṭaḥ kubjo jāto maheśvara // RKS_105.7 //

śarīrārto hy ahaṃ kṛṣṇaḥ saṃsthito narmadātaṭe /
ityuktvāntardadhe devo nīrujastvaṃ bhaviṣyasi // RKS_105.8 //

havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ /
jitakrodho 'pi yas tatra upavāsaṃ samācaret // RKS_105.9 //

atirātraphalaṃ tatra ante rudram avāpnuyāt /
guṇānvitāya dīnāya kapilāṃ tatra bhārata // RKS_105.10 //

alaṃkṛtvā savastrāṃ ca savatsāṃ rūpasaṃyutām /
yaḥ prayacchati viprāya sa gacchet paramaṃ padam // RKS_105.11 //

tato gacchet tu rājendra tīrthaṃ paramaśobhanam /
sthāpitaṃ hy ṛṣisaṅghaiś ca brahmavaṃśodbhavair dvijaiḥ // RKS_105.12 //

ṛṇamocanavikhyātaṃ revātaṭasamāśritam /
ṣaṇmāsaṃ manujo bhaktyā tatra yas tarpayet pitṝn // RKS_105.13 //

divyaiḥ pitryair manuṣyaiś ca ṛṇair ātmakṛtaiḥ saha /
mucyate tatkṣaṇāt so 'tha snātvā vai narmadājale // RKS_105.14 //

pratyakṣaṃ pātakaṃ tatra dṛśyate caiva rūpi ca /
tatra tīrthe tu yo rājann ekacitto jitendriyaḥ // RKS_105.15 //

snānaṃ dānaṃ naro dhīmān kārayed bhaktitatparaḥ /
ṛṇatrayavimuktas tu vīryavān modate divi // RKS_105.16 //

mārkaṇḍeya uvāca:
tasyaivānantaraṃ pārtha kapilātīrtham uttamam /
sthāpitaṃ kapilenaiva sarvapāpapraṇāśanam // RKS_105.17 //

aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara /
snāpayet parayā bhaktyā kapilākṣīrasarpiṣā // RKS_105.18 //

madhunā khaṇḍayuktena dadhyakṣataphalena ca /
kapileśaṃ nṛpaśreṣṭha niśīthe taṃ jagatprabhum // RKS_105.19 //

śrīkhaṇḍena sugandhena guṇṭhayec ca maheśvaram /
tataḥ sugandhapuṣpaiś ca śvetaiś ca nṛpanandana // RKS_105.20 //

arcayanti jitakrodhā na te yānti yamālayam /
asipatravanaṃ ghoraṃ yamavallīṃ sudāruṇām // RKS_105.21 //

te vrajanti sukhaṃ pārtha kapileśe supūjite /
snātvā revājale puṇye pūjayed brāhmaṇaṃ śubham // RKS_105.22 //

gopradānena vastreṇa annena kila bhāratā /
chatraśayyāpradānena bhūmau rājā bhavet tu saḥ // RKS_105.23 //

nīrogas tīvratejāś ca jīvatputraḥ priyaṃvadaḥ /
śatravo mitratāṃ yānti jāyate nātra saṃśayaḥ // RKS_105.24 //

iti śrīskandapurāṇe revākhaṇḍe kapileśvaramahimānuvarṇano nāma pañcādhikaśatamo 'dhyāyaḥ ||

RKS adhyāya 106

mārkaṇḍeya uvāca:
tato gacchet tu rājendra pūtakeśvaram uttamam /
narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram // RKS_106.1 //

susthāpitaḥ śivas tatra lokānāṃ hitakāmyayā /
yas tatra manujaḥ śambhuṃ pūjayet pāṇḍunandana // RKS_106.2 //

sarvān kāmān avāpnoti na sa yāti yamālayam /
kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakāmā narādhipa // RKS_106.3 //

ye 'rcayanti mahākālaṃ na te yānti yamālayam // RKS_106.4 //

jalaśāyīti nāmnā vai vikhyātaṃ vasudhātale /
dānavānāṃ vadhaṃ kṛtvā suptas tatra janārdanaḥ // RKS_106.5 //

cakraṃ ca kṣālitaṃ tatra devadevena śauriṇā /
sudarśanaṃ ca niṣpāpaṃ revātoyaprabhāvataḥ // RKS_106.6 //

yudhiṣṭhira uvāca:
cakratīrthaṃ samācakṣva ṛṣisaṅghair niṣevitam /
viṣṇoḥ prabhāvamatulaṃ revāyāś caiva yatphalam // RKS_106.7 //

mārkaṇḍeya uvāca:
sādhu sādhu mahābhāga viṣṇunā ca yudhiṣṭhira /
gṛhyād guhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam // RKS_106.8 //

tat te 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm /
āsīt purā mahādaityo nalamegha iti śrutaḥ // RKS_106.9 //

tena devā jitāḥ sarve hṛtarājyā narādhipa /
nalameghabhayāt pārtha viṣṇurudrāḥ savāsavāḥ // RKS_106.10 //

yamaskandajaleśāgnivāyavo vai dhaneśvaraḥ /
vasuvākpatisiddhāś ca pracetāś ca pitāmahaḥ // RKS_106.11 //

gatā devāḥ paraṃ lokaṃ viṣṇurudranamaskṛtam /
stuvanti vividhaiḥ stotrair vāgīśapramukhā surāḥ // RKS_106.12 //

namaḥ śivamūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
guṇatrayavibhāgāya paścād bhedam upeyuṣe // RKS_106.13 //

indrādipramukhān devān vivarṇānavanīpate /
prasādābhimukho devaḥ pratyuvāca divaukasaḥ // RKS_106.14 //

svāgataṃ surasaṅghāś ca kāntir naṣṭā purātanī /
himapluṣṭaprabhāṇīva jyotiṣāṃ ca mukhāni vai // RKS_106.15 //

prasabhādarciṣām etad anudgīrṇaṃ surāyudham /
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣate // RKS_106.16 //

kiṃcāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
mantropahṛtavīryasya phaṇino dainyam āgataḥ // RKS_106.17 //

kuberasya manaḥ śalyaṃ śaṃsatīva parābhavam /
apaviddhāṅgado bāhurbhagnaśākha iva drumaḥ // RKS_106.18 //

yamo 'pi vyalikhad bhūmiṃ daṇḍenāpi hatatviṣā /
kuru tasmai namo dehanirviṇṇo yāti lāghavam // RKS_106.19 //

amī ca dvādaśādityāḥ pratāpakṣayaśītalāḥ /
citranyastā iva gatāḥ prakāmālokanīyatām // RKS_106.20 //

mayi sṛṣṭiś ca lokānāṃ rakṣā yuṣmāsv avasthitā /
tato mandānilodbhūtakamalākaraśobhinā // RKS_106.21 //

gurunetrasahasreṇa prerayāmāsa vṛtrahā /
sadvinetro harastryakṣaḥ sahasranayanādhikau // RKS_106.22 //

vācaspatir uvācedaṃ prāñjalirhaṃsavāhanam /
yuṣmad vaṃśodbhavas tāta nalamegho mahābalaḥ // RKS_106.23 //

tena devagaṇāḥ sarve nirastā dānavena ca /
nalamegho na vadhyo 'taś calitena mayā suraiḥ // RKS_106.24 //

vinā mādhavadevena sādhyo bhavati naiva hi /
śaṅkhapadmagadāpāṇe jaya cakradhara prabho // RKS_106.25 //

iti devastutiṃ śrutvā prabuddho jalaśāyikaḥ /
uvāca madhurāṃ vāṇīṃ meghagambhīrayā girā // RKS_106.26 //

kimarthaṃ bodhito brahman samastaiś ca surāsuraiḥ /

brahmovāca: nalameghabhayeneha samprāptās tava mandiram // RKS_106.27 //

na vadhyaḥ kasyacit pāpo nalamegho janārdana /
tava hastena duṣṭātmā mṛtyuṃ prāpsyati nānyathā // RKS_106.28 //

janārdana uvāca:
svasthānaṃ yāntu gīrvāṇā vadhiṣyāmi mahābalam /
sthānaṃ śaṃsantu me devā vasate yatra durmatiḥ // RKS_106.29 //

devā ūcuḥ:
himālayaguhāṃ kṛṣṇa vasate dānaveśvaraḥ /
caturviṃśatsahasrais tu kanyābhis tu samāvṛtaḥ // RKS_106.30 //

turaṅgaiḥ syandanaiś caiva saṃkhyā teṣāṃ na vidyate /
bhavanāni vicitrāṇi asaṃkhyāni bahūny api // RKS_106.31 //

dviradāḥ parvatākārā hayāś ca dviradopamāḥ /
mahābalo 'vasat tatra gīrvāṇabhayadāyakaḥ // RKS_106.32 //

śrutvā devo vacas teṣāṃ devānāmāturātmanām /
garuḍaṃ cintayāmāsa śatrusaṅghavidāraṇam // RKS_106.33 //

cakraṃ kareṇa saṃgṛhya gadāṃ śaṅkhaṃ tataḥ prabhuḥ /
śārṅgaṃ ca muśalaṃ sīraṃ gṛhītvā hi janārdanaḥ // RKS_106.34 //

ārūḍhaḥ pakṣirājaṃ tu vadhārthaṃ dānavasya ca /
dānavasya gṛhe pārtha utpātā ghoradarśanāḥ // RKS_106.35 //

gomāyurgṛhamadhye tu kapoto gṛham āviśat /
vinā vātena tasyaiva dhvajadaṇḍaṃ papāta ha // RKS_106.36 //

sarpamūṣakayor buddhaṃ tathā keśarināgayoḥ /
unmārgāḥ saritas tatra vahante cakramāśritāḥ // RKS_106.37 //

akāle tarupuṣpāṇi dṛśyante tatra parvate /
tataḥ prāpto jagannātho himavantaṃ nageśvaram // RKS_106.38 //

pāñcajanyaṃ ca kṛṣṇena pūritaṃ purasannidhau /
pāñcajanyasya śabdena ārūḍho dānaveśvaraḥ // RKS_106.39 //

nalamegha uvāca:
ko 'yaṃ mṛtyuvaśaṃ prāptas tv ajñānena samāvṛtaḥ /
dhundhumāra vraja śīghraṃ svasainyaparivāritaḥ // RKS_106.40 //

balādānaya taṃ baddhvā mamāgre balaśālinam /

dhundhumāra uvāca: ānayāmi na sandehaḥ surapakṣāṃś ca sāmpratam // RKS_106.41 //

syandanaiśca samāyukto gajavājibhaṭaiḥ saha /
dṛṣṭas tāto jagad yoniḥ suparṇastho mahābalaḥ // RKS_106.42 //

gṛhyatāṃ gṛhyatām eṣa ity uktās te ca kiṅkarāḥ /
caturdikṣu ca vartante kiṅkarāḥ keśavasya ca // RKS_106.43 //

suparṇenāgnibāṇena hanyante śalabhā iva /
dhundhumāro 'pi kṛṣṇena śaraghātena tāḍitaḥ // RKS_106.44 //

hato vakṣasthalopānte patitaḥ syandanopari /
hāhākāraṃ tataḥ sarve dānavāś cakrurudyatāḥ // RKS_106.45 //

nalameghas tataḥ kruddho rathārūḍho vinirgataḥ /
dadarśa keśavaṃ pārtha śaṅkhacakragadādharam // RKS_106.46 //

nalamegha uvāca:
hanyatāṃ dānavāḥ kṛṣṇo nihato yena dānavaḥ /
hatvā ca me camūmukhyamadhunā ca kva yāsyati // RKS_106.47 //

ityuktvā dānavaḥ pārtha dharṣayāmāsa sāyakaiḥ /
dānavasya śarāṃs tatra chedayāmāsa keśavaḥ // RKS_106.48 //

garutmān bhakṣayāmāsa tatsainyam atibhīṣaṇam /
kṛṣṇena dviguṇās tatra preṣitā hi śilīmukhāḥ // RKS_106.49 //

dviguṇād dviguṇīkṛtya preṣayāmāsa dānavaḥ /
te 'pi cāṣṭaguṇāḥ kṛṣṇaṃ chādayāmāsurojasā // RKS_106.50 //

tataḥ kruddhena devena āgneyaṃ preṣitaṃ tadā /
vāruṇaṃ prativāyavyaṃ nalamegho vyasarjayat // RKS_106.51 //

nārasiṃhaṃ nṛsiṃho 'yaṃ preṣayāmāsa pāṇḍava /
nārasiṃhaṃ tato dṛṣṭvā nalamegho mahābalaḥ // RKS_106.52 //

uttīrṇaḥ syandanāc chīghraṃ khaḍgaṃ gṛhya kareṇa tu /
preṣayāmāsa kṛṣṇāya taṃ hantuṃ balavattaraḥ // RKS_106.53 //

kruddho 'tha dānavaḥ pārtha āgataḥ keśavaṃ prati /
khaḍgena ghātayāmāsa gadāpāṇiṃ janārdanam // RKS_106.54 //

maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ /
hato vakṣasthale daityo nalamegho mahābalaḥ // RKS_106.55 //

janārdanaṃ tadā daityo nārācena jaghāna ha /
janārdanas tataḥ kruddho nalameghaṃ mṛdhe nṛpa // RKS_106.56 //

amoghaṃ cakram ādāya śiras tasya nyapātayat /
patatā śirasā tasya vasudhā ca prakampitā // RKS_106.57 //

samudrāḥ kṣubhitāḥ pārtha bhayād unmārgagāminaḥ /
puṣpavaṣṭiṃ tato devā vavṛṣuḥ keśavopari // RKS_106.58 //

avadhyaḥ surasaṅghānāṃ sa hataḥ keśavena tu /
svasthānaś ca gato devo nalameghe nipātite // RKS_106.59 //

janārdano 'pi kaunteya narmadātaṭam āśritaḥ /
lakṣmīsamanvitaḥ kṛṣṇo vilīno narmadātaṭe // RKS_106.60 //

cakraṃ vimocitaṃ pāpakṣālanāya malānvitam /
patitaṃ narmadātoye jalaśāyi samanvitam // RKS_106.61 //

nirdhūtakalmaṣaṃ jātaṃ narmadāyāḥ prabhāvataḥ /
nalameghavadhotpannaṃ yatpāpaṃ manujādhipa // RKS_106.62 //

tatsarvaṃ kṣālitaṃ śīghraṃ revāyāmbhasi bhārata /
tadā prabhṛti loke 'smin jalaśāyī mahītale // RKS_106.63 //

cakratīrthaṃ vadanty anye anekāghaughanāśanam // RKS_106.64 //

tat tīrthasya prabhāvaṃ vai śṛṇuṣvaikamanā nṛpa /
nāgānāṃ ca yathānanto gīrvāṇānāṃ janārdana // RKS_106.65 //

māsānāṃ mārgaśīrṣo 'pi nadīpuṇyā hi narmadā /
māsi mārge site pakṣe ekādaśyāṃ śubhe dine // RKS_106.66 //

gatvā ye manujās tatra kāmakrodhavivarjitāḥ /
snāpayanti śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam // RKS_106.67 //

rājendra parayā bhaktyā kṣaudrasāgarasarpiṣā /
guḍena toyamiśreṇa jagad yoniṃ janārdanam // RKS_106.68 //

snāpyamānāś ca paśyanti ye lokāgatapātakāḥ /
te yānti paramaṃ lokaṃ surāsuranamaskṛtam // RKS_106.69 //

ghṛtena bodhayed dīpam athavā tailamiśritam /
rātrau jāgaraṇaṃ kṛtvā devaḥ syān nātra saṃśayaḥ // RKS_106.70 //

kathāṃ ca vaiṣṇavīṃ bhaktyā ye śṛṇvanti narottamāḥ /
brahmahatyādipāpebhyo mucyante nātra saṃśayaḥ // RKS_106.71 //

ye kurvanti pradakṣiṇaṃ jalaśāyi jagadgurum /
pradakṣiṇīkṛtaṃ tena jambūdvīpaṃ nareśvara // RKS_106.72 //

tataḥ prabhāte vimale pitṝn saṃtarpya yatnataḥ /
śrāddhaṃ vai brāhmaṇais tatra pūjyaiḥ pāṇḍavasattama // RKS_106.73 //

svadāranirataiḥ śāntaiḥ paradāravivarjitaiḥ /
vedābhyasanaśīlaiś ca svakarmanirataiḥ śubhaiḥ // RKS_106.74 //

nityaṃ sajjanaśīlaiś ca trisandhyāparipālakaiḥ /
tādṛśaiḥ kārayec chrāddham iccheyuḥ śreya ātmanām // RKS_106.75 //

te dhanyā mānuṣe loke puṇyāś caivātra mānuṣāḥ /
ye vasanti sadā kālaṃ pade brahmāśraye hrade // RKS_106.76 //

jalaśāyinaṃ ca paśyanti pratyakṣaṃ suranāyakam /
pakṣopavāsaṃ ye kecid vrataṃ cāndrāyaṇaṃ śubham // RKS_106.77 //

māsopavāsam ugraṃ ca tathānyat paramaṃ vratam /
tatra tīrthe tu yaḥ pārtha kuryāt svargam avāpnuyāt // RKS_106.78 //

ataḥ paraṃ pravakṣyāmi tiladhenos tu yatphalam /
tathā yasmin yathā deyaṃ dānaṃ tasya śrutaṃ phalam // RKS_106.79 //

etat kathāntare puṇye munīndraiḥ pāpanāśanam /
śrutaṃ hi naimiṣāraṇye nāradādyair anekadhā // RKS_106.80 //

idam ākhyānam āyuṣyaṃ puṇyaṃ kīrtivivardhanam /
viprāṇāṃ śrāvayed yas tu sarvaṃ tat phalam āpnuyāt // RKS_106.81 //

bahūnāṃ na pradeyāni gogṛhaṃ śayanaṃ kila /
vibhaktadakṣiṇā hy eṣā dātāraṃ nopatiṣṭhati // RKS_106.82 //

ekasmai sā pradātavyā bahūnāṃ na yudhiṣṭhira /
sā ca vikrayamāpannā dahed āsaptamaṃ kulam // RKS_106.83 //

tilāḥ śvetās tathā kṛṣṇās tilāḥ proktāś ca varṇataḥ /
tilānāṃ ca pramāṇāni dhenor vatsasya kārayet // RKS_106.84 //

dātavyā vatsakenātha bahūnāṃ kāmināṃ na tu /
yasmin deśe ca yan mānaṃ tilānāṃ ca vicārataḥ // RKS_106.85 //

tena mānena sā kāryā akṣayaṃ phalam icchatā /
arcanīyā prayatnena gandhapuṣpākṣatair vibho // RKS_106.86 //

nāsāyāṃ sarvagandhāś ca jihvāyāṃ ṣaḍ rasā dhṛtāḥ /
muktāphalāni vā dantajaṅghāpuccheṣu yojayet // RKS_106.87 //

kukṣau kārpāsakaṃ deyaṃ nābhyāṃ padmaṃ sakāñcanam /
oṣṭhe madhughṛtaṃ dadyāt kuryāt sarpiś ca romake // RKS_106.88 //

kambale kambalaṃ dadyāl lalāṭe tāmrabhājanam /
skandhe tu śakalā deyā lohadaṇḍaṃ ca saṅkaṭe // RKS_106.89 //

guḍaṃ caiva gude dadyāc chroṇyāṃ madhughṛte tathā /
yavase pāyasaṃ dadyād ghṛtakṣaudrasamanvitam // RKS_106.90 //

svarṇaśṛṅgī raupyakhurī muktālāṅgulabhūṣaṇā /
vastraṃ sadannaṃ dātavyaṃ kāṃsyapātrasudohanā // RKS_106.91 //

yat tu bālakṛtaṃ pāpaṃ yad vā kṛtam ajānatā /
vācā kṛtaṃ karmakṛtaṃ manasā yac ca cintitam // RKS_106.92 //

jalamātre ṣṭhīvane ca muśale vā vilaṅghite /
vṛṣalīgamane caiva gurudāraniṣevaṇe // RKS_106.93 //

kanyāyāṃ gamane caiva suvrarṇasteya eva ca /
surāpānaṃ ca yac cāpi tiladhenuḥ punāti hi // RKS_106.94 //

ahorātropavāsena vidhivat sā mayoditā /
yāsau yamapure caiva nadī vaitaraṇī smṛtā // RKS_106.95 //

bālukāyāḥ sthale caiva pacyate yatra duṣkṛtī /
avīcinarakopetau yau vai yugalaparvatau // RKS_106.96 //

yatra lohamukhāḥ kākā yatra sthānaṃ bhayānakam /
asipatravanaṃ yatra taptaṃ ca bālukam // RKS_106.97 //

tatsukhena vyatikramya dharmarājā 'śramaṃ vrajet /
dharmarājas tu taṃ dṛṣṭvā sūnṛtaṃ vākyam abravīt // RKS_106.98 //

vitānaṃ vitataṃ yogyaṃ maṇiralavibhūṣitam /
atrāgaccha nṛpaśreṣṭha gaccha tvaṃ paramāṃ gatim // RKS_106.99 //

mā ca pāparate dānaṃ na tad dānaṃ paraṃ hitam /
mā vikāle virūpe ca na vyaṅge tu tathaiva ca // RKS_106.100 //

avedaviduṣe caiva brāhmaṇe madaviklave /
mitraghne ca kṛtaghne ca vratahīne tathaiva ca // RKS_106.101 //

vedāntagāya dātavyā tasya tat tvaṃ vijānate /
vedāntage tu sā deyā śrotriye 'bhūtabālakā // RKS_106.102 //

sarvāṅgarucire deyā pavitre ca priyaṃvade /
paurṇamāsyām amāvāsyāṃ kārtikyāṃ cāpi bhārata // RKS_106.103 //

vaiśākhyāṃ mārgaśīrṣe ca grahaṇe candrasūryayoḥ /
ayane viṣuve caiva vyatīpāte ca sarvathā // RKS_106.104 //

ṣaḍaśītimukhe caiva gajachāyāsu sarvadā /
eṣa te kathitaḥ kalpastiladhenor mayānagha // RKS_106.105 //

bhittvā ca bhāskaraṃ lokaṃ harilokaṃ vrajanti te /
etat te sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa // RKS_106.106 //

śravaṇāt kīrtanād vā 'pi gosahasraphalaṃ labhet // RKS_106.107 //

iti śrīskandapurāṇe revākhaṇḍe cakratīrthamāhātmyavarṇano nāma ṣaḍadhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 107

mārkaṇḍeya uvāca:
tato gacchet tu rājendra tīrthaṃ paramaśobhanam /
candrādityaṃ nṛpaśreṣṭha sthāpitaṃ caṇḍamuṇḍayoḥ // RKS_107.1 //

āsītpurā mahābhāgau caṇḍamuṇḍau tu dānavau /
tapaś ca ceratus tatra narmadāyāṃ yudhiṣṭhira // RKS_107.2 //

dhyāyato bhāskaraṃ devaṃ tamo nāśaṃ jagadgurum /
tābhyāṃ ca toṣitaḥ so 'pi sahasrāṃśur uvāca ha // RKS_107.3 //

sādhusādhv iti tau pārtha narmadāyās taṭe śūbhe /
caṇḍamuṇḍau varaṃ brūtaṃ viśiṣṭaṃ manasepsitam // RKS_107.4 //

caṇḍamuṇḍāv ūcatuḥ:
ajeyau caiva deveśa sarveṣāṃ devatānṛṇām /
rogaiś ceva parityaktau savikāśaṃ divākara // RKS_107.5 //

tat tatheti śubhaṃ vākyaṃ bhāskaras tāv avīdat /
tataś cāntardadhe bhānurdānavābhyāṃ ca bhāskaram // RKS_107.6 //

sthāpitaṃ parayā bhaktyā pūjayed yo jitendriyaḥ /
gīrvāṇatā manuṣyasya prāptā tatraiva vartate // RKS_107.7 //

vasate bhāskare loke vairañce devasannidhau /
ghṛtena bodhayed dīpaṃ ṣaṣṭhyāṃ ṣaṣṭhyāṃ nareśvara // RKS_107.8 //

mucyate sarvapāpebhyo mṛto yāti puraṃ raveḥ /
candrādityam iti khyātaṃ tatra tīrthaṃ narottama // RKS_107.9 //

vijayante sadā kālaṃ candrādityaṃ vrajanti ye // RKS_107.10 //

iti śrīskandapurāṇe revākhaṇḍe candrādityeśvaramahimānuvarṇano nāma saptādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 108

mārkaṇḍeya uvāca:
tato gacchet tu rājendra yamahāsamanuttamam /
sarvapāpaharaṃ pārtha revāyāstaṭam āśritam // RKS_108.1 //

yudhiṣṭhira uvāca:
yamahāsaṃ kathaṃ jātaṃ pṛthivyāṃ munipuṅgava /
etat sarvaṃ samākhyāhi mama kautūhalaṃ param // RKS_108.2 //

mārkaṇḍeya uvāca:
sādhu sādhu mahābhāga pṛṣṭaṃ te dharmanandana /
snānārthaṃ narmadāyāṃ tu āgatas te pitā purā // RKS_108.3 //

rajakena yathā dhautaṃ nirmalaṃ vasanaṃ bhavet /
tathaiva paśyatā rājan revājalam anuttamam // RKS_108.4 //

hāsyaṃ kṛtaṃ yamenātha utthitaṃ liṅgam uttamam /
tatas tadā hi rājendra vāguvācā 'śarīriṇī // RKS_108.5 //

yamahāsam idaṃ tīrthaṃ khyātiṃ yāsyati sarvadā /
snāpayitvā śivaṃ tatra yamaḥ svargaṃ jagāma ha // RKS_108.6 //

yamahāse tu rājendra jitakrodho jitendriyaḥ /
viśeṣādāśvine māsi kṛṣṇapakṣe caturdaśīm // RKS_108.7 //

upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate /
rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet // RKS_108.8 //

ghṛtena caiva rājendra śṛṇu tasyaiva yatphalam /
mucyate sarvapāpais tu agamyāgamanodbhavaiḥ // RKS_108.9 //

abhakṣyabhakṣaṇaiḥ pāpaiḥ pāpair vā peyasambhavaiḥ /
avāhyavāhaneyac ca adrohya drohaṇe tathā // RKS_108.10 //

snānamātreṇa tac caiva naśyet pāpamanekadhā /
yamalokaṃ na paśyec ca na tyajet pāṇḍunandana // RKS_108.11 //

bahūnāṃ paramaṃ guptaṃ tīrthaṃ bhūmyāṃ nṛpātmaja /
tad akṣayaphalaṃ teṣāṃ yamahāse pradāyinām // RKS_108.12 //

amāvāsyāṃ jitakrodho yas tu pūjayate dvijān /
bhūmidānena yo bhaktyā tiladānena bhārata // RKS_108.13 //

kṛṣṇājinapradānena tiladhenupradānataḥ /
vasubhe vṛddhiyoge ca ye pradāsyanti bhaktitaḥ // RKS_108.14 //

odanaṃ vāri dhūrvāhaṃ hayaṃ cāpi mahābalam /
kanyāṃ vastramajāṃ gāṃ vai mahiṣīm athavāśvinīm // RKS_108.15 //

ye yacchanti nṛpaśreṣṭha nopasarpanti te yamam /
yamo 'pi bhavati prīto janmajanma yudhiṣṭhira // RKS_108.16 //

yamasya vāhanaṃ strīṃ ca mahiṣīṃ tatra bhārata /
tasya dānena satataṃ yamaḥ prīto bhaven nṛpa // RKS_108.17 //

na sa yāti yame loke yadi pāpaiḥ samāśritaḥ /
etasmāt kāraṇāt pārtha mahiṣīdānaṃ uttamam // RKS_108.18 //

aurṇavastradvayaṃ kāryaṃ lohavarṇaṃ ca veṣṭitam /
dāpayed dharmarājāya prīyatāṃ me dvijottama // RKS_108.19 //

anenaiva tu dānena yamaḥ prīto 'stu me sadā /
ityuccārya dvijasyāgre yamalokaṃ bhayāvaham // RKS_108.20 //

asipatravane ghore yamavallī sudāruṇā /
raudrā vaitaraṇī ceti kumbhīpākaḥ sudāruṇaḥ // RKS_108.21 //

kālasūtraṃ mahābhīmaṃ tathā yamalaparvatau /
krakacaṃ tailayantraṃ ca sthāne gṛdhrāḥ sudāruṇāḥ // RKS_108.22 //

aniśvāso mahāraudro bhīṣaṇo rauravas tathā /
ete ghorāś ca narakāḥ śrūyante dvijasattama // RKS_108.23 //

tatprasādena te saumyās tīrthasyāsya prabhāvataḥ /
dānasyāsya prabhāveṇa yamahāsaprabhāvataḥ // RKS_108.24 //

yamalokaṃ na vai yāti narakaṃ naiva paśyati // RKS_108.25 //

iti śrīskandapurāṇe revākhaṇḍe yamahāsamahimānuvarṇano nāmāṣṭādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 109

mārkaṇḍeya uvāca:
tato gacchet tu rājendra koṭīśvaram anuttamam /
ṛṣikoṭiḥ samāyātā tatra vai kurunandana // RKS_109.1 //

kṛṣṇadvaipāyanas tatra mokṣārthaṃ munipuṅgavaḥ /
mantrayitvā dvijaiḥ sarvair vedamaṇḍalapāragaiḥ // RKS_109.2 //

pañcāmṛtena gavyena tilamiśreṇa tatpara /
pitṛṇāṃ tarpaṇaṃ kṛtvā piṇḍadānaṃ yathāvidhi // RKS_109.3 //

śrāvaṇasya tu māsasya pūrṇimāyāṃ viśeṣataḥ /
prāpyate cākṣayā tṛptir yāvad āhūtasamplavam // RKS_109.4 //

pitṝṇāṃ paramaṃ guhyaṃ revājalam upāśritam /
mokṣadaṃ sarvabhūtānāṃ nirmitaṃ munipuṅgavaiḥ // RKS_109.5 //

mārkaṇḍeya uvāca:
tato gacchet tu rājendra vyāsatīrtham anuttamam /
durlabhaṃ manujaiḥ pārtha antarikṣe vyavasthitam // RKS_109.6 //

yudhiṣṭhira uvāca:
kasmād vai vyāsatīrthaṃ tu antarikṣe vyavasthitam /
etad ācakṣva saṃkṣepān na ca granthasya vistaraḥ // RKS_109.7 //

mārkaṇḍeya uvāca:
sādhu sādhu mahābāho dharmavān guruvatsalaḥ /
svadharmanirataḥ pārtha tīrthayātrākṛtādaraḥ // RKS_109.8 //

durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara /
dharṣito vṛddhabhāvena vaikalyena narādhipa // RKS_109.9 //

gatacetās tu sañjātas tathā bhoḥ pāṇḍunandana /
guhyād guhyataraṃ tīrthaṃ nākhyātaṃ kasyacin mayā // RKS_109.10 //

kālas tatraiva rājendra na vased vāsavājñayā /
antarikṣe ca saṃjātaṃ revāyāś ceṣṭitaṃ yataḥ // RKS_109.11 //

virañcir naiva śaknoti revāyā guṇakīrtanam /
vyāsatīrthaṃ viśeṣeṇa śrutamātraṃ vadāmy aham // RKS_109.12 //

pratyakṣaḥ pratyayo yatra dṛśyate hi kalau yuge /
vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam // RKS_109.13 //

tasyotpattiṃ samāsena kathayāmi nṛpātmaja /
āsīt pūrvaṃ mahārāja ṛṣiś caiva parāśaraḥ // RKS_109.14 //

tena cograṃ tapas taptaṃ gaṅgāmbhasi tu bhārata /
prāṇāyāmena cātiṣṭhat praviṣṭo jāhnavījale // RKS_109.15 //

pūrṇe ca dvādaśe varṣe niṣkrānto jalamadhyataḥ /
bhikṣārthe cāgato grāmaṃ nāvi tatraiva tiṣṭhatī // RKS_109.16 //

tatra dṛṣṭā parotsṛṣṭā bālā tena manoramā /
tāṃ ca dṛṣṭvā sa kāmārta uvāca madhurākṣaram // RKS_109.17 //

māṃ ramasvādya tvaṃ kāsi kāmukaṃ mṛgalocane /
nāvārūḍhe nadītīre mama cittapramāthinī // RKS_109.18 //

evamuktā tu sā tena praṇamya ṛṣisattamam /
nāvaṃ rakṣāmy ahaṃ vipra jānāmi svāminaṃ na tu // RKS_109.19 //

mamedaṃ ca vayo brahmañc cheṣaṃ tvaṃ jñātum arhasi /
evamuktas tayā so 'pi kṣaṇaṃ dhyātvābravīd idam // RKS_109.20 //

ahaṃ jñānabalād bhadre jānāmi tava sambhavam /
kaivartaputrikā na tvaṃ rājaputrī hi sundarī // RKS_109.21 //

kanyovāca:
kaḥ pitā kathyatāṃ brahman kasyāhamudarodbhavā /
kasmin vaṃśe prajātāhaṃ kaivartatanayā katham // RKS_109.22 //

parāśara uvāca:
kathayāmi ca te tātaṃ yaṃ tvaṃ māṃ paripṛcchasi /
vasu nāmā ca rājābhūt somavaṃśe pratāpavān // RKS_109.23 //

jambūdvīpādhipo bhadre śatrusaṃtrāsanas tathā /
śatāni sapta bhāryāṇāṃ putrāṇāṃ tu daśaiva hi // RKS_109.24 //

dharmeṇa pālitā lokāḥ śivapūjārataḥ sadā /
mlecchās tasya virodhena śākadvīpanivāsinaḥ // RKS_109.25 //

teṣāṃ ca sādhanārthāya gatollaṅghya mahodadhim /
saṃyuktaḥ putrabhṛtyaiś ca pauruṣe mahati sthitaḥ // RKS_109.26 //

sagrāmas taiḥ samārabdhaścārvaṅgi vasunā saha /
jitā mlecchāḥ samastāś ca vasunā hyavanībhṛtā // RKS_109.27 //

karadās te kṛtās tena sabhṛtyabalavāhanāḥ /
pradhānā tasya mahiṣī tava mātā mṛgekṣaṇā // RKS_109.28 //

pravāsasthe ca bhūpāle saṃjātā ca rajasvalā /
nārīṇāṃ tu sadā kāle manmatho hy adhiko bhavet // RKS_109.29 //

viśeṣeṇa ṛtau kāle bhidyate kāmasāyakaiḥ /
manmathena tu saṃtaptācintayat sā śubhekṣaṇā // RKS_109.30 //

dūtaṃ sampreṣayāmyadya vasurājasamīpataḥ /
vyāhṛtaḥ satvaro dūto gaccha tvaṃ nṛpasannidhau // RKS_109.31 //

dūta uvāca:
pararājye vasurdevi gato rājā dviḍantakṛt /
tatra gantuṃ na śakyeta jalayantrair vinā śubhe // RKS_109.32 //

jalayānāni sarvāṇi neyāni ca pare taṭe /
tasya vākyena sā nārī viṣaṇṇā madapīḍitā // RKS_109.33 //

rājñīṃ dṛṣṭvā sakhī brūte kasmāt tvaṃ parikhidyase /
lekho 'yaṃ preṣyatāṃ devi śukahaste yathā tathā // RKS_109.34 //

samudraṃ laṅghayitvā tu śakunto yāti sundari /
vyāhṛto lekhakas tatra likha lekhaṃ 'mamājñayā // RKS_109.35 //

tvāṃ vinā paṭṭarājñī sā vasurāja na jīvati /
ṛtukālaś ca samprāptaḥ samastaṃ cāvadhāryatām // RKS_109.36 //

likhito bhūrjapatre ca vṛttaḥ sa lekhakena tu /
śūkaḥ pañjaramadhyastha ānītas tatra sannidhau // RKS_109.37 //

rājñī uvāca taṃ tatra gṛhyalekhaṃ śuka vraja /
gataḥ pakṣī tataḥ śīghraṃ vasurājasamīpataḥ // RKS_109.38 //

kṣipto lekhaḥ śukenaiva satyabhāmā visarjitaḥ /
lekhārthaṃ cintayāmāsa vīryaṃ gṛhya nareśvaraḥ // RKS_109.39 //

amoghapuṭikāṃ kṛtvā pratilokena viśrutaḥ /
śūkasya cārpayāmāsa gaccha rājñī samīpataḥ // RKS_109.40 //

vasurājaṃ praṇamyātha bījaṃ gṛhya papāta ha /
samudropari saṃprāptaḥ śuko yāti yathecchayā // RKS_109.41 //

sāmiṣaṃ ca śukaṃ jñātvā śyenas tatrāpi dhāvitaḥ /
hataścañcuprahāreṇa śukaḥ śyenena bhārata // RKS_109.42 //

mūrchāpannasya tadvīrya patitaṃ jalamadhyataḥ /
matsyena gilitaṃ tatra tadvīryaṃ pārthivasya ca // RKS_109.43 //

dāśairmatsyo gahītaś ca ānītaḥ svagṛhaṃ prati /
yāvat taṃ pāṭayāmāsūryamalaṃ dadṛśe tadā // RKS_109.44 //

śaśimaṇḍalasaṅkāśaṃ sūryatejaḥ samaprabham /
dṛṣṭvā te dharṣitāḥ sarve kaivartā jāhnavītaṭe // RKS_109.45 //

harṣitās te gatāḥ sarve pradhānasya ca mandiram /
putraṃ rājñe pradāyaiva putrīṃ ca pratyapālayat // RKS_109.46 //

tat tvaṃ devi varārohe kaivartakanyakā nahi /
tataḥ sā cintayāmāsa parāśaravacas tadā // RKS_109.47 //

evamuktā tu sā tena dattvātmānaṃ nareśvara /
uvāca sādhvī bho brahman matsyagandho nivartyatām // RKS_109.48 //

tatas tena tu sā bālā divyagandhābhivāsitā /
kṛtā yogabalenaiva jvālayitvā vibhāvasum // RKS_109.49 //

kṛtvā pradakṣiṇaṃ vahner uddhṛtā tena sā tadā /
jvalamānasya madhye tu kāmasthānāni so 'spṛśat // RKS_109.50 //

jñātvā kāmotsukaṃ vipraṃ bhītā sā nṛpanandana /
uvāca sahasā bālā divā ca lokasannidhau // RKS_109.51 //

tatas tena kṣaṇaṃ dhyātā pūrayantī digambaram /
āgatā tāmasī tāta yayā vyāptaṃ samantataḥ // RKS_109.52 //

tataḥ savismayaṃ tena rahobālā mṛgekṣaṇā /
kāmenaiva hi taptena strīsaukhyaṃ krīḍatā tadā // RKS_109.53 //

tatas tena muhūrtenāpatyabhāreṇa pīḍitā /
bālakaṃ tatra jaṭilaṃ subhagaṃ daṇḍadhārakam // RKS_109.54 //

kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣaṇam /
dhṛtopavītakaṃ skandhe viṣṇumāyāvivārjitam // RKS_109.55 //

mātā hi śaṅkitā tatra dṛṣṭvā putrasya cāpalam /
vepamānā tato bālā gatā sā śaraṇaṃ muneḥ // RKS_109.56 //

rakṣa rakṣa muniśreṣṭha parāśara mahāmune /
jātamaty adbhutaṃ vipraṃ kaupīnāmbaramekhalam // RKS_109.57 //

daṇḍahastaṃ jaṭāyuktamuttarīyavibhūṣitam /

parāśara uvāca: mā bhaiṣīstvaṃ suto jātaḥ kanyaiva tvaṃ bhaviṣyasi // RKS_109.58 //

nāmnā satyavatī ceti dvitīyā gandhayojanā /
śantanur nāma rājā vai sa te bhartā bhaviṣyati // RKS_109.59 //

prathamā mahiṣī tasya somavaṃśavibhūṣaṇā /
gaccha tvaṃ svāśramaṃ bhadre pūrvarūpeṇa saṃsthitā // RKS_109.60 //

mā vaikalyaṃ kuruṣvedaṃ dṛṣṭaṃ jñānasya me balam /
ity uktvā prayayau vipraḥ sā bālā sthalamāśritā // RKS_109.61 //

natvā putraṃ parābhaktyā sāṣṭāṅgaṃ praṇayena ca /
taṃ prayāntamathālokya satyavaty abravīt sutam // RKS_109.62 //

kāmo deyas tvayābhīṣṭaḥ sneho vai yadi mātari /
kimapy upādiśa tvaṃ māṃ yena siddhim avāpnuyām // RKS_109.63 //

vyāsa uvāca:
īśvarārādhane yatnaṃ kuruṣva tvaṃ sadāmbike /
tataḥ sā putravākyena viṣaṇṇā pāṇḍunandana // RKS_109.64 //

yojanagandhovāca:
tvad viyogād ahaṃ putra pañcatvaṃ yāmi nānyathā /
nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ balam // RKS_109.65 //

putra uvāca:
mā viṣādaṃ kuruṃ tvaṃ hi satyaṃ vai pitṛbhāṣitam /
āpatkāle tvayāhaṃ vai smartavyaḥ kāryasiddhaye // RKS_109.66 //

āpadastārayiṣyāmi kṣamyatāṃ mātarātmaje /
ityuktvā tu yayau vyāsaḥ kanyā sā 'pi piturgṛham // RKS_109.67 //

parāśarasutas tatra niṣaṇṇo vanamadhyataḥ /
tretāyugāvasāne tu dvāparādau nareśvara // RKS_109.68 //

vyāso virañcaye jāta ākhyāto nāradena ca /
ṛṣir mahānubhāvas tu putraḥ pārāśarasya ca // RKS_109.69 //

kaivartakanyakājāto jānīhi jāhnavī taṭe /
vākyoktyā nāradasyaiva āgatāḥ surasattamāḥ // RKS_109.70 //

bhānuḥ pitāmahaḥ śakra ṛṣisaṅghaiḥ samāvṛtaḥ /
āśīrvādaṃ pṛthag dattvā sādhu sādhviti bhāṣitaḥ // RKS_109.71 //

pitāmahena bālo 'sau jātamakarmādi saṃskṛtaḥ /
dvaipāyano dvīpajanmā pārāśaryaḥ parāśarāt // RKS_109.72 //

kṛṣṇagātrāt kṛṣṇanāmā havyādātur viśiṣyati /
virañcinābhiṣikto 'sau ṛṣisaṅghaiḥ punaḥ punaḥ // RKS_109.73 //

vyāsas tvaṃ sarvalokānām ity uktvā prayayuḥ punaḥ /
tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu // RKS_109.74 //

gaṅgāvagāhitā tena kedāraṃ puṣkaraṃ tathā /
gayā ca naimiṣaṃ tīrthaṃ kurukṣetre sarasvatī // RKS_109.75 //

ujjayinyāṃ mahākālaṃ somanāthaṃ yayau tataḥ /
pṛthivyāṃ sāgarāntāyāṃ snāto vyāso mahāmuniḥ // RKS_109.76 //

aṭan vai narmadāṃ prāpto rudradehodbhavāṃ nadīm /
sāhlādaṃ narmadāṃ dṛṣṭvā cittaṃ viśrāmyapārthiva // RKS_109.77 //

tapaś cacāra vipulaṃ narmadātaṭam āśritaḥ /
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ // RKS_109.78 //

sārdravāsās tu hemante dhyāyamāno maheśvaram /
sṛṣṭisaṃhārakartāram acchedyaṃ ca sadāśivam // RKS_109.79 //

nityaṃ siddheśvaraṃ liṅgaṃ pūjayan pāṇḍunandana /
arcanāt siddhaliṅgasya dhyānayogaprabhāvataḥ // RKS_109.80 //

pratyakṣa īśvaro jātaḥ kṛṣṇadvaipāyanasya tu /
toṣito 'haṃ tvayā vipra varaṃ prārthaya śobhanam // RKS_109.81 //

vyāsa uvāca:
yadi tuṣṭo 'si me deva yadi deyo varo mama /
pratyakṣo narmadātīre svayaṃ bhavādya me vibho // RKS_109.82 //

atītānāgatajñānaṃ tvatprasādān maheśvara /

īśvara uvāca: evaṃ bhavatu te vipra matpasādāt na saṃśayaḥ // RKS_109.83 //

tvayā bhaktigṛhīto 'haṃ pratyakṣo narmadātaṭe /
ityuktvā prayayau devaḥ kailāsaṃ nagam uttamam // RKS_109.84 //

patnīsaṃgrahaṇaṃ jātaṃ putro jāto yadāsya ca /
devair adhyāsitaḥ sarvaiḥ sendrabrahmapurogamaiḥ // RKS_109.85 //

putrajanmatatojñātvā āgatā ṛṣisattamāḥ /
tīrthayātrāprasaṅgena parāśarapurogamāḥ // RKS_109.86 //

manvatriviṣṇuhārītayājñavalkyośano 'ṅgirāḥ /
yam āpastambasaṃvartā kātyāyanabṛhaspatī // RKS_109.87 //

evam ādi sahasrāṇi lakṣakoṭir anekadhā /
vyāsāśrame śubhe puṇye prāptāḥ sarve dvijottamāḥ // RKS_109.88 //

dṛṣṭvā vyāsas tu viprendrānabhyutthāya kṛtodyamaḥ /
pitṛpūrvaṃ praṇamyādau teṣāṃ vārtāṃ pradāpayan // RKS_109.89 //

kṛtāñjalipuṭo bhūtvā idaṃ vākyam uvāca ha /
uddhṛtaṃ tu mamānandaṃ yuṣmat sambhāṣadarśanāt // RKS_109.90 //

āraṇyāni ca śākāni phalāny āraṇyakāni ca /
tāni dāsyāmi sarveṣāṃ yuṣmākaṃ pitṛpūrvakam // RKS_109.91 //

niyamaiḥ saṃyutān sarvān pratyekaṃ praṇanāma ca /
tatas taṃ praṇataṃ dṛṣṭvā tatra dvaipāyanaṃ dvijam // RKS_109.92 //

vardhayitvā jayāśīrbhis tato vīkṣa parasparam /
parāśaraḥ samastaiś ca vīkṣito munipuṅgavaiḥ // RKS_109.93 //

uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca /
evam uktas tu taiḥ sarvair bhagavāṃś ca parāśaraḥ // RKS_109.94 //

uvāca svātmajaṃ vyāsam ṛṣibhir yac cikīrṣitam /
necchanti dakṣiṇe kūle vratabhaṅgabhayāt suta // RKS_109.95 //

paraṃ vai bhoktukāmāś ca tava śraddhāviśeṣataḥ /

vyāsa uvāca: karomi bhavatāṃ yuktam atraiva sthīyatāṃ kṣaṇam // RKS_109.96 //

yāvad āsādya saritaṃ karomi vidhipūrvakam /
evam uktvā śucir bhūtvā narmadātaṭam āśritaḥ // RKS_109.97 //

stotraṃ jagāda sahasā taṃ nibodha janeśvara // RKS_109.98 //

vyāsa uvāca:
jaya devi namo varade śivade jaya pāpavimardini śūlakare /
jaya bhairavadehavilīnakare jaya devi pitāmahasannamite // RKS_109.99 //

jaya bhāskaraśakrasadānamite jaya ṣaṇmukhatātasute varade /
jaya devaśarīrasamūhamaye jaya sāgaragāmini bhūmisute // RKS_109.100 //

jaya jaya lokasamastakṛtābharaṇe jaya duḥkhadaridravināśakare /
jaya putra kalatravivṛddhikare jaya devi sudarśanapāpahare // RKS_109.101 //

etad vyāsakṛta stotraṃ yaḥ paṭhec chivasannidhau /
gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ /
vyāsas tasya bhavet prītaḥ prīto 'yaṃ vṛṣavāhanaḥ // RKS_109.102 //

stutā ca narmadādevī tato vacanam abravīt /

narmadovāca: stutivādena tuṣṭāsmi bho bho vyāsamahāmune // RKS_109.103 //

yam icchasi varaṃ samyak taṃ te sarvaṃ dadāmy aham /

vyāsa uvāca: yadi tuṣṭāsi me devi yadi deyo varo mama // RKS_109.104 //

ātithyam uttare kūle mama dātuṃ tvam arhasi /

narmadovāca: ayuktaṃ cintitaṃ vyāsa amārge tvaṃ pravartase // RKS_109.105 //

indracandrayamāḥ śaktā unmārgeṇa na vāhitum /
anyaṃ yācasva he vatsa yatkiṃcid bhuvi durlabham // RKS_109.106 //

eva śrutvā vaco devyā vyāso mūrcchāṃ gatas tadā /
vṛthā kleśaś ca saṃjātaḥ patito dharaṇītale // RKS_109.107 //

dharaṇī kampitā sarvā saśailavanakānanā /
mūrchāpannaṃ tato vyāsaṃ jñātvā devāḥ parāśaram // RKS_109.108 //

āyātā devatāḥ sarve hāhākāraṃ prakurvataḥ /
utthāpayantas te vyāsam ūcuśca saritāṃ varām // RKS_109.109 //

brāhmaṇārthaṃ tu saṃkliṣṭā nāmahetoḥ saridvare /
gavārthe brāhmaṇārthe ca prāṇān parityajet // RKS_109.110 //

evaṃ sā narmadā proktā brahmādyaiś ca surair drutam /
vikūlatāṃ vai pradadau samantād revābhiṣiktaḥ sa jalena pūtaḥ // RKS_109.111 //

sacetanaḥ satyavatī suto 'yaṃ nanāma devaiḥ saha narmadāntaiḥ /

vyāsa uvāca: tīrthaṃ samastaṃ tvayi devatānāṃ phalaṃ pradiṣṭaṃ mama mandabhāgyam // RKS_109.112 //

narmadovāca:
yato yato vyāsamahānubhāva sumerunāmno dharaṇīdharasya /
vindhyasya cānyasya ca te hi mārgaṃ yāsyāmi vai dharmadharasya dhanyā // RKS_109.113 //

evamukto mahātejā vyāsaḥ satyavatīyutaḥ /
dakṣiṇe cālayāmāsa svāśramān munipuṅgavān // RKS_109.114 //

daṇḍahasto mahātejā huṅkārair nṛpanandana /
vyāsahuṅkārabhītā ca calitā rudranandinī // RKS_109.115 //

daṇḍena darśayan mārgaṃ devī tatra pravartitā /
vyāsamārgagatāṃ devīṃ dṛṣṭvā cendrapurogamāḥ // RKS_109.116 //

puṣpavṛṣṭiṃ dadur vyāse stutiṃ kurvanti kinnarāḥ /
praphullanayanā jātāḥ parāśaramukhā dvijāḥ // RKS_109.117 //

kiṃ kurmo 'tra mahimnā te karmaṇā te varaṃ jitāḥ /

vyāsa uvāca: tapaḥ kṛtvā suvipulaṃ dānaṃ dattvā mahatphalam // RKS_109.118 //

etad eva naraiḥ kāryaṃ sādhūnāṃ paritoṣaṇam /
suvibhaktā mahābhāgā anugrāhyasya samprati // RKS_109.119 //

tasmān mamāśrame puṇye sthīyatāṃ nātra saṃśayaḥ /
ātithyaṃ śākaparṇaiś ca udakena vimiśritaiḥ // RKS_109.120 //

pratipannaṃ samastaiś ca parāśaramukhair dvijaiḥ /
śrayadhvam āśramaṃ puṇyaṃ narmadāyottare taṭe // RKS_109.121 //

mārkaṇḍeya uvāca:
snānatarpaṇakṛtyāni kṛtāni ca dvijottamaiḥ /
vyāsakuṇḍaṃ tato gatvā homaṃ samyagakārayan // RKS_109.122 //

śrīphalair bilvapatraiś ca dhyānayuktāś ca juhvati /
gautamo bhṛgumāṇḍavyau nārado lomaśas tathā // RKS_109.123 //

parāśaras tathā śaṅkhaḥ kauśikaś cyavano muniḥ /
pippalādo vaśiṣṭhaś ca nāśiketur mahātapāḥ // RKS_109.124 //

viśvāmitro hy agastyaś ca uddālakayamau tathā /
śāṇḍilyo jaiminiḥ kāvyo yājñavalkyośanāṅgirāḥ // RKS_109.125 //

atriḥ śātātapaś caiva bharato mudgalas tathā /
vātsyāyano mahātejāḥ saṃvartaḥ śaktir eva ca // RKS_109.126 //

jātūkarṇo bharadvājo bālakhilyādayas tathā /
ekacittā dvijā rājan mantratantraṃ prakurvataḥ // RKS_109.127 //

tataḥ samutthitaṃ liṅgaṃ jvalatkālānalaprabham /
sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam // RKS_109.128 //

āśīrvādaṃ punar viprā dattvā vyāsaṃ tadā yayuḥ /
tataḥ prabhṛti tattvajña tīrthaṃ khyātaṃ tu pāṇḍava // RKS_109.129 //

snānadānavidhānaṃ ca yasmin kāle pratiṣṭhitam /
kathayāmi samastaṃ te bhrātṝṇāṃ caiva pāṇḍava // RKS_109.130 //

kārttikasyāsite pakṣe caturdaśyāṃ nṛpottama /
upoṣya yo naro bhaktyā rātrau kurvīta jāgaram // RKS_109.131 //

snāpayed īśvaraṃ bhaktyā kṣaudreṇa kṣīrasarpiṣā // RKS_109.132 //

dadhnā ca khaṇḍayuktena kuśatoyena vā punaḥ /
śrīkhaṇḍena sugandhena pūjayeta maheśvaram // RKS_109.133 //

tataḥ sugandhapuṣpaiś ca bilvapatraiś ca pūjayet /
kumudena ca kundena kuśapuṣpākṣatādibhiḥ // RKS_109.134 //

unmattapuṣpaiś ca rasaiḥ saumyaiś caivāpy anuttamaiḥ /
arcayet parayā bhaktyā dvīpeśvaram anuttamam // RKS_109.135 //

mandārādikapuṣpaiś ca pūjayet parameśvaram /
guḍamaṇḍapradānena pātakaṃ divasārjitam // RKS_109.136 //

māsārjitaṃ ca naśyeta guḍamaṇḍaśatena ca /
ṣaṇmāsaṃ ca sahasreṇa arkābdaṃ dviguṇena tu // RKS_109.137 //

ājanmajanitaṃ pāpam ayutena praṇaśyati /
paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ // RKS_109.138 //

mantroktena vidhānena kṛtvā pāpakṣayaṃkaram /
vāruṇaṃ ca tathā jñeyaṃ sarvapāpakṣayaṃ karam // RKS_109.139 //

devān pitṝn manuṣyāṃś ca vidhivat tarpayen nṛpa /
ṛcam ekāṃ japet snātaḥ sāmavedaphalaṃ labhet // RKS_109.140 //

yajurvedam atharvāṇaṃ gāyatryā sarvam āpnuyāt /
japed aṣṭākṣaraṃ mantraṃ sauraṃ vā śaivam eva ca // RKS_109.141 //

athavā vaiṣṇavaṃ mantraṃ dvādaśākṣaram eva ca /
pūjayed brāhmaṇān bhaktyā sarvalakṣaṇalakṣitān // RKS_109.142 //

svadharmaniratān viprān dambhalobhavivarjitān /
hīnāṅgānadhikāṅgāṃś ca patitāñ chūdrasevitān // RKS_109.143 //

śūdrānnena ca saṃyuktā vṛṣalī yasya mandire /
paunarbhavās tathā duṣṭā gurunindāparāyaṇāḥ // RKS_109.144 //

vedādhyayanahīnāś ca hetukāḥ kākavṛttayaḥ /
īdṛśān varjayec chrāddhe dāne caiva vrate tathā // RKS_109.145 //

gāyatrī pāṭhamātreṇa varaṃ vipraḥ supaṇḍitaḥ /
nāyaṃ bhṛtacaturvidyaḥ sarvāśīsarvavikrayī // RKS_109.146 //

īdṛśān varjayec chrāddhe vrate dāne hiraṇmaye /
upānahau ca vastraṃ ca śayyāṃ vā chatramāsanam // RKS_109.147 //

yo dadyād brāhmaṇe bhaktyā so 'pi svarge mahīyate /
pratyakṣā surabhī tatra tiladhenus tathā matā // RKS_109.148 //

tiladhenupradātāraḥ svasvadātāra eva ca /
kṛṣṇājinapradātāro dātāraḥ kuñjarasya ca // RKS_109.149 //

kanyāvidyāpradātāro 'kṣayaṃ lokam avāpnuyuḥ /
dhūrvahau dakṣiṇāyuktau dhānyopaskarasaṃyutau // RKS_109.150 //

dāpayet sarvakāmāya iti me satyabhāṣitam /
sūtreṇa veṣṭayed īśam athavā jagatīruham // RKS_109.151 //

mandiraṃ parayā bhaktyā athavā parameśvaram /
atha pradakṣiṇā kāryā vinā śūdreṇa mānavaiḥ // RKS_109.152 //

jambūplakṣāhvayau dvīpau śālmaliś ca bhaven nṛpa /
kuśaḥ krauñcas tathā śākaḥ puṣkaraś ceti saptamaḥ // RKS_109.153 //

saptasāgaraparyantā veṣṭitā tena bhārata /
dvīpeśvare tu rājendra vṛṣotsargo jitendriyaiḥ // RKS_109.154 //

vṛṣasya mokṣaṇe naiva aiśvaraṃ lokam āpnuyāt /
yas tu vai pāṇḍuro vaktre lalāṭe caraṇe tathā // RKS_109.155 //

lāṅgūle ca mukhe śubhraḥ sa vai nākasya darśanaḥ /
nīlo 'yamīdṛśaḥ prokto dadyād dvīpeśvare śūbhe // RKS_109.156 //

pāmarāste 'py asaṃkhyātā nāke gacchanti pārthiva /
saure caṇḍeśvare loke pure vai cakrapāṇinaḥ // RKS_109.157 //

sa bhuṅkte svecchayā lokaṃ vyāsatīrthaprabhāvataḥ /
sapatnīkāṃs tato viprān pūjayet tatra bhaktitaḥ // RKS_109.158 //

sitaratnāni vastrāṇi pradadyādagrajanmane /
kṛtvā pradakṣiṇāyugmaṃ prīyatāṃ me jagadguruḥ // RKS_109.159 //

nāsti viprasamo bandhur iha loke paratra ca /
yamaloke mahāghore patitaṃ yo 'bhirakṣati // RKS_109.160 //

puruṣāḥ parayā bhaktyā vedaśāstrārthacintakāḥ /
dvīpeśvaraṃ mahādevaṃ saṃsmaranti gṛhe sthitāḥ // RKS_109.161 //

teṣāṃ na jāyate śoko na hānir na ca duṣkṛtam /
prathamaṃ pūjayet tatra liṅgaṃ siddheśvaraṃ nṛpa // RKS_109.162 //

yatra siddho mahābhāgaḥ satyavatyāś ca nandanaḥ /
asyaivārcanataḥ siddhaḥ pārāśaryo munis tataḥ // RKS_109.163 //

tasmiṃs tīrthe tu ye rājan prāṇatyāgaṃ prakurvate /
te yānti paramaṃ lokaṃ nātra kāryā vicāraṇā // RKS_109.164 //

samā sahasrāṇi mṛto jale hi yo vai nimagnaḥ patane ca ṣoḍaśa /
mahāhave ṣaṣṭiraśītigogṛhe tvanāśake bhārata cākṣayā gatiḥ // RKS_109.165 //

atha yogena tenaiva prāpyate cākṣayā gatiḥ /
sūryalokaṃ tato gatvā śivalokaṃ vrajanti te // RKS_109.166 //

pitāpitāmahaś caiva tathaiva prapitāmahaḥ /
anubhūtā nirīkṣante āgacchantaṃ svagotrajam // RKS_109.167 //

tiṣṭhate caiva gotreṣu yo dadyāc ca tilodakam /
kārtikyāṃ ca tathā māghyāṃ vaiśākhyāṃ ca viśeṣataḥ // RKS_109.168 //

svargaṃ ca te prayāntyante svasvaputraprabhāvataḥ /
etat te kathitaṃ sarvaṃ dvīpeśvaraphalaṃ śubham // RKS_109.169 //

yaḥ paṭhet prātar utthāya yaḥ śṛṇoti naro nṛpa /
so 'pi pāpair vinirmukto modate śivamandire // RKS_109.170 //

īśvaraṃ sarvatīrthānāṃ nirmitaṃ ṛṣipuṅgavaiḥ /
kāmadaṃ sarvajantūnāṃ revāyāṃ ca nṛpottama // RKS_109.171 //

iti śrīskandapurāṇe revākhaṇḍe dvīpeśvaravyāsatīrthavarṇano nāma navādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 110

mārkaṇḍeya uvāca:
tato gacchet tu rājendra prabhāseśvaram uttamam /
vikhyātāṃ triṣu lokeṣu svargasopānam uttamam // RKS_110.1 //

yudhiṣṭhira uvāca:
prabhāsaṃ nāma tīrthaṃ tu yathājātaṃ mahāphalam /
svargasopānamārgaṃ ca saṃkṣepāt kathayasva me // RKS_110.2 //

mārkaṇḍeya uvāca:
durbhagā ravipatnī ca prabhā nāmeti viśrutā /
tayā cārādhitaḥ śambhur ugreṇa tapasā purā // RKS_110.3 //

vāyubhakṣā sthitā varṣaṃ śivadhyānaparāyaṇā /
tatas tuṣṭo mahādevaḥ prabhāṃ tāṃ pāṇḍunandana // RKS_110.4 //

uvāca kliśyate kasmād bāle tvaṃ brūhi ceṣṭitam /
ahaṃ ca bhāskaropetaś cāntaraṃ naiva vidyate // RKS_110.5 //

prabhovāca:
nānyo devas tathā śambho bhartā puṣyati na kvacit /
saguṇo vāpi cākhyāto nirguṇo dravyavarjitaḥ // RKS_110.6 //

priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartā hi devatā /
durbhagā tvena dagdhāhaṃ lokamadhye maheśvara // RKS_110.7 //

alabdhasaukhyā bhartuś ca tena kliśye maheśvara /

deva uvāca: vallabhā bhāskarasya tvaṃ matprabhāvād bhaviṣyasi // RKS_110.8 //

pārvaty uvāca:
vallabhā tava vākyena bhāskare na bhaviṣyati /
vṛthā kleśo bhaved eva prabhāyās tatra kā kathā // RKS_110.9 //

devīvākyena rudreṇa dhyātas timiranāśanaḥ /
āgato gaganād bhānur narmadāyottare taṭe // RKS_110.10 //

bhānur uvāca: kasmād āhvānito deva andhakāsuranāśana /

deva uvāca: prabhāṃ pālaya he bhāno santoṣeṇa pareṇa ca // RKS_110.11 //

prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
evaṃ labdhavarā devāt prabhā sthāpyāha śaṅkaram // RKS_110.12 //

svāṃśena sthīyatām atra tīrthamunmīlayānagha /

mārkaṇḍeya uvāca: sarvadevam ayaṃ liṅgaṃ sthāpitaṃ pāṇḍunandana // RKS_110.13 //

prabhāseśvaranāmedaṃ sarvaloke ca durlabham /
anyāni yāni tīrthāni kāle te 'pi phalanti vai // RKS_110.14 //

prabhāsaṃcāpi rājendra sadyaḥ puṇyaphalapradam /
māghamāse ca saptamyāṃ viśeṣaphaladaṃ bhavet // RKS_110.15 //

aśvaṃ yo dāpayet tatra yathoktaṃ brāhmaṇe nṛpa /
indrasya prāpyate lokam athavā bhāskaraṃ vrajet // RKS_110.16 //

daurbhāgyaṃ naśyate tatra snānamātreṇa pāṇḍava /
tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati // RKS_110.17 //

brāhmaṇāya vivāhārthe dāpeyat pāṇḍunandana /
samānavayase vipre kulīne dhanine tathā // RKS_110.18 //

yo dadāti mahārāja mahāpātakasaṃyutaḥ /
tasya pāpaṃ ca naśyeta udake lavaṇaṃ yathā // RKS_110.19 //

svāmidrohodbhavaṃ pāpaṃ yatpāpaṃ steyasambhavam /
kūṭasākṣyapradaṃ pāpaṃ cāṇḍālavratacāriṇām // RKS_110.20 //

dāmbhikaṃ vṛkṣakacchedam agamyāgamanodbhavam /
grāmakūṭodbhavaṃ yac ca garadaṃ vā pravārakam // RKS_110.21 //

vidyāvikrayaṇe yac ca saṃsargodbhavapātakam /
patnīdrohodbhavaṃ ghoraṃ sarvadrohodbhavaṃ nṛpa // RKS_110.22 //

brahmahatyā ca yatpāpaṃ yatpāpaṃ bhūmihāriṇaḥ /
govadhe caiva yatpāpaṃ gurvagnibrāhmaṇeṣu ca // RKS_110.23 //

jambūplakṣāhvayau dvīpau śālmaliś ca bhaven nṛpa /
kuśakrauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ // RKS_110.24 //

tatpāpaṃ vilayaṃ yāti kanyādānena pāṇḍava /
bhittvātha bhāskaraṃ lokaṃ śubhaṃ vrajet // RKS_110.25 //

krīḍate rudralokastho yāvad indrāś caturdaśa /
sarvapāpakṣaye jāte śivo bhavati bhāvataḥ // RKS_110.26 //

tāvad bhramati tattīrthaṃ prabhāsaṃ pāṇḍunandana /
so 'śvamedhaphalaṃ prāpya satyam īśvarabhāṣitam // RKS_110.27 //

godānaṃ ca mahatpuṇyaṃ sarvapāpakṣayaṃkaram /
pratyakṣaṃ surabhīṃ tatra jaladhenuṃ tathādṛtaḥ // RKS_110.28 //

tiladhenupradātā ca aśvadātā tathaiva ca /
kanyāvidyāpradātā ca akṣayaṃ lokam āpnuyāt // RKS_110.29 //

bhūrivastrāṃ kṣīrayuktāṃ dhānyopaskarasaṃyutām /
dāpayet sarvakāmo 'tha surabhīṃ nṛpasattama // RKS_110.30 //

saptasāgaraparyantā veṣṭitā tena bhārata /
dvīpeśvare tu rājendra vṛṣotsargaṃ jitendriyaiḥ // RKS_110.31 //

sarvakālaṃ tu kartavyaṃ caturdaśyāṃ viśeṣataḥ // RKS_110.32 //

iti śrīskandapurāṇe prabhāsatīrthamahimānuvarṇano nāma daśādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 111

mārkaṇḍeya uvāca:
tato gacchet tu rājendra narmadādakṣiṇe taṭe /
sthāpitaṃ vāsuker nāmnā aśeṣāghaughanāśanam // RKS_111.1 //

yudhiṣṭhira uvāca:
āḥ kasmāt kāraṇāt tāta sthāpitaṃ dakṣiṇe taṭe /
tattvaṃ sarvaṃ mamākhyāhi tv aśeṣaṃ dharmakāraṇam // RKS_111.2 //

mārkaṇḍeya uvāca:
śṛṇu tvaṃ kuruśārdūla yaḥ praśnaḥ kriyate tvayā /
bhairavaṃ rūpamāsthāya nṛtyaṃ śambhuś cakāra ha // RKS_111.3 //

tac chramāj jāyate svedo gaṅgātoyavimiśritaḥ /
tatraiva pannagaḥ snāto haratoyavimiśrite // RKS_111.4 //

mandākinī tataḥ kruddhā vyālasyopari bhārata /
ajagaratvamāpnoṣi uragaṃ cābravīt tadā // RKS_111.5 //

vāsukir uvāca:
anugrāhyo 'smy ahaṃ pāpo bhavatyā harasambhṛte /
trailokyapāvanī puṇyā sarit tvaṃ śubhalakṣaṇe // RKS_111.6 //

saṃsāracchedanakarī ārtā nāmārtināśinī /
svargadvārasthite devi dayāṃ kuru mamopari // RKS_111.7 //

gaṅgovāca:
cara tvaṃ vipulaṃ nāga tapo vai śaṅkaraṃ prati /
tatas tapaś cacārāsāv īśvarārādhanaṃ param // RKS_111.8 //

tataś ca dhyāyato devaṃ damayukto 'bhavat sa ca /
tato varṣaśate pūrṇe uparuddho jagadguruḥ // RKS_111.9 //

āgatya tatsamīpasthaḥ ślakṣṇāṃ vāṇīm udāharat /
varaṃ varayatu śreṣṭhaṃ pannaga tvaṃ mahābala // RKS_111.10 //

pannaga uvāca:
yadi tuṣṭo 'si me deva varaṃ dātuṃ triśūlabhṛt /
tadā me dīyatāṃ sthānaṃ svakīyaṃ vṛṣavāhana // RKS_111.11 //

īśvara uvāca:
prasanno 'haṃ mahābāho revāṃ gaccha śubhāṃ tvaram /
yāmye caiva taṭe puṇye snānaṃ kṛtvā vidhānataḥ // RKS_111.12 //

ityuktvā 'ntardadhe devo vāsukis tvaritānvitaḥ /
rūpeṇājagareṇātha viveśa narmadājale // RKS_111.13 //

mārgeṇa tasya taj jātaṃ jāhnavyāḥ srota uttamam /
nirdhūtakalmaṣaḥ sarpaḥ sa jāto narmadājale // RKS_111.14 //

sthāpitaś ceśvaras tatra narmadāyā yudhiṣṭhira /
tena nāgeśvaro bhūmyāṃ sarvapāpavināśanaḥ // RKS_111.15 //

aṣṭamyāṃ ca caturdaśyāṃ madhunā snāpayec chivam /
vimuktaḥ sarvapāpebhyo jāyate hy analo yathā // RKS_111.16 //

aputrā ye narāḥ pārtha snānaṃ kurvanti saṃgame /
te labhante śubhān putrān kārtavīryopamān api // RKS_111.17 //

śrāddhaṃ tatraiva ye bhaktyā upavāsaparāyaṇāḥ /
kurvanti tārayanti svān narakān nṛpanandana // RKS_111.18 //

evam ākhyātavān asmi tava snehād viśeṣataḥ /

mārkaṇḍeya uvāca: tato gacchec ca rājendra mārkaṇḍeśvaram uttamam // RKS_111.19 //

narmadādakṣiṇe kūle gīrvāṇair vanditaṃ śubham /
guhyād guhyataraṃ tīrthaṃ nākhyātaṃ kasyacin mayā // RKS_111.20 //

sthāpitaṃ ca mayā puṇyaṃ svargabhogaṃ ca muktidam /
jñānaṃ tatraiva me jātaṃ prasādāc chaṅkarasya ca // RKS_111.21 //

anyasūktaṃ ca yo dhyāyed drupadaṃ ca jale japet /
so 'pi ghorād aghaughāc ca mucyate pāṇḍunandana // RKS_111.22 //

vācikair mānasaiś cāpi karmajair api pāṇḍava /
pañcendriyāṇyavaṣṭabhya yāmyāmāśāṃ ca saṃsthitaḥ // RKS_111.23 //

yo japet salile bhaktyā ityevaṃ śaṅkaro 'bravīt /
śrāddhaṃ tatraiva yo bhaktyā kurute nṛpanandana // RKS_111.24 //

pitaras tasya vai tṛptā yāvadāhūtasamplavam /
āmalair badarair bilvair akṣatair vā jalena vā // RKS_111.25 //

tarpayet tatra yaḥ pretān pretā yānti śubhāṃ gatim // RKS_111.26 //

iti śrīskandapurāṇe revākhaṇḍe mārkaṇḍeśvaramahimānuvarṇano nāmaikādaśādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 112

mārkaṇḍeya uvāca:
tato gacchet tu rājendra tīrthaṃ paramaśobhanam /
uttare narmadākūle yajñavāṭasya madhyataḥ // RKS_112.1 //

saṃkarṣaṇaṃ ca vikhyātaṃ pṛthivyāṃ pāpanāśanam /
tapaścīrṇaṃ purā rājan narmadāyās taṭe śubhe // RKS_112.2 //

balabhadreṇa rājendra prāṇinām upakārakam /
gīrvāṇaiś caiva tatraiva sannidhau nṛpanandana // RKS_112.3 //

umayā sahitaḥ śambhuḥ sthitas tatraiva keśavaḥ /
yas tatra snāpayed bhaktyā jitakrodho jitendriyaḥ // RKS_112.4 //

ekādaśyāṃ site pakṣe mantreṇa snāpayec chivam /
śrāddhaṃ tatra ca yo bhaktyā pretānāṃ vai pradāpayet // RKS_112.5 //

sa yāti paramaṃ sthānaṃ balabhadravaco yathā /
tato gacchec ca rājendra manmatheśvaram uttamam // RKS_112.6 //

snānamātro naro rājan yamalokaṃ na paśyati /
anapatyā tu yā nārī snāpayet pāṇḍunandana // RKS_112.7 //

putraṃ sā labhate pārtha satyavantaṃ dṛḍhavratam /
tatra snātvā naro rājan muniḥ prayatamānasaḥ // RKS_112.8 //

upoṣya parayā bhaktyā gosahasraphalaṃ labhet /
tatra nṛtyaṃ prakurvanti ye narā bhaktimānasāḥ // RKS_112.9 //

gītavāditrasaṃyuktaṃ rātrau jāgaraṇaṃ śubham /
sahāmbiko mahādevas tuṣṭo vai manmatheśvaraḥ // RKS_112.10 //

kiṃ kariṣyati saṃruṣṭo yamas taṃ na ca paśyati /
kāmena sthāpitaṃ tatra etasmāt kāraṇāt nṛpa // RKS_112.11 //

annadānena bho rājan kīrtitaṃ phalam uttamam /
sopānaṃ svargamārgasya pṛthivyāṃ manmatheśvaraḥ // RKS_112.12 //

viśeṣāt tatra saṃkhyātaṃ śrāddhadānena bhārata /
annadānena bho rājan kīrtitaṃ phalam uttamam // RKS_112.13 //

etat te sarvam ākhyātaṃ tava bhaktyā tu bhārata // RKS_112.14 //

iti śrīskandapurāṇe revākhaṇḍe manmatheśvaramahimānuvarṇanonāma dvādaśādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 113

mārkaṇḍeya uvāca:
tato gacchet tu rājendra eraṇḍīsaṅgameśvaram /
prakhyātaṃ sarvalokeṣu brahmahatyāpraṇāśanam // RKS_113.1 //

yudhiṣṭhira uvāca:
kāraṇaṃ naiva jāne 'haṃ tatsarvaṃ kathayasva me /
evam uktas tu dharmātmā dharmaputreṇa dhīmatā // RKS_113.2 //

kathayāmāsa tatsarvam ṛṣisaṅghaiḥ samāvṛtaḥ /

mārkaṇḍeya uvāca: kathitaṃ comayā pūrvaṃ śambhunā parameṣṭhinā // RKS_113.3 //

tat te 'haṃ sampravakṣyāmi śrūyatāṃ bhrātṛbhiḥ saha /

maheśvara uvāca: atrir nāmāhvayo deva mānaso brahmaṇaḥ sutaḥ // RKS_113.4 //

agnihotrarato nityaṃ devatā 'tithipūjakaḥ /
somaḥ saṃsthāpito 'traiva kṛto vipreṇa parvate // RKS_113.5 //

anasūyeti nāmnā vai tasya bhāryā guṇānvitā /
pativratā patiprāṇā patyuḥ kāryahite ratā // RKS_113.6 //

evaṃ jātaḥ sadā kālo na putro na ca putrikā /
aparāhṇe mahābāho sukhāsīnau tu tau kvacit // RKS_113.7 //

vadataḥ sukhaduḥkhāni daivadattāni yāni ca /

atrir uvāca: saumye śubhe priye kānte surūpe priyabhāṣiṇi // RKS_113.8 //

pūrṇacandranibhākāre priyakāme nirālase /
na tvayā sadṛśī loke trailokye sacarācare // RKS_113.9 //

patiputrapriyā nārī suhṛjjanahite ratā /
putreṇa lokāj jayati putreṇa paramā gatiḥ // RKS_113.10 //

nāsti putrasamo bandhuḥ pṛthivyāṃ caiva dṛśyate /
asipatravane ghore patantaṃ yo 'bhirakṣati // RKS_113.11 //

durbhikṣeṣv api dainyādau vṛddhakāle 'pi putrakaḥ /
putraṃ vinā ca kiṃ bhadre jīvitaiḥ sadhanair api // RKS_113.12 //

vyādhibhiḥ paribhūto 'pi nirviṇṇo 'pi yadā sutaḥ /
lokalajjānayatrastaḥ pavitraṃ kartum arhati // RKS_113.13 //

etad guṇasamāyukto nirguṇaḥ saguṇaḥ sutaḥ /
putrahīne kutaḥ saukhyam iha loke paratra ca // RKS_113.14 //

ahaś ca madhyarātre ca cintyamānaś ca sarvadā /
śuṣyanti mama gātrāṇi grīṣme kusarito yathā // RKS_113.15 //

anasūyovāca:
yat tvayā sūcitaṃ vipra tatsarvaṃ śocayāmy aham /
tavodvegakaraṃ kāryaṃ tan me dahati cetasi // RKS_113.16 //

ye ca putrā bhaviṣyanti dīrghāyur guṇasaṃyutāḥ /
tatkāryaṃ ca samīkṣe 'haṃ yena tuṣṭaḥ prajāpatiḥ // RKS_113.17 //

atrir uvāca:
tapas taptaṃ mayā bhadre janmaprabhṛtiduṣkaram /
vratopavāsair niyamaiḥ śākāhāreṇa sundari // RKS_113.18 //

kṣīṇaṃ dehaṃ tu paśyāmi aśakto 'haṃ śubhānane /
sthātuṃ śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā // RKS_113.19 //

anasūyovāca:
bhartaḥ pativratā nārī patiputravivarddhinī /
trivargasādhanā sā ca sevyā sā vipule jane // RKS_113.20 //

japastapastīrthayātrā putrejyāmantrasādhanam /
vadanti guravaḥ sarve yathoktaṃ gurubhāṣitam // RKS_113.21 //

anujñātā ca duḥkhe 'haṃ tapas tapsyāmi duṣkaram /
putrārthinī bahudināny ahaṃ yāmi surottamam // RKS_113.22 //

atrir uvāca:
sādhu sādhu mahāprājñe mama santoṣakāriṇi /
anujñātā mayā bhadre putrārthaṃ tapa ācara // RKS_113.23 //

devānāṃ ca manuṣyāṇāṃ pitṝṇām anṛṇaṃ kuru /
na bhāryā sadṛśo bandhus triṣu lokeṣu vidyate // RKS_113.24 //

nahi devāḥ praśaṃsanti bhāryayā rahitaṃ sukham /
sammukhe sammukhā yāti vilome ca parāṅmukhī // RKS_113.25 //

tena bhāryā praśaṃsanti sadevāsuramānuṣāḥ /
mahāvrate mahāprajñe satyarūpe śubhe kṣaṇe // RKS_113.26 //

tapaścarasva śīghraṃ tvaṃ putrārthaṃ ca mamājñayā /
etad vākyāvasāne sā sāṣṭāṅgaṃ praṇatā 'bravīt // RKS_113.27 //

tvatprasādena viprendra sarvam etad avāpnuyām /
haṃsalīlāgatir yāntī lolākṣī varavarṇinī // RKS_113.28 //

viṣamasthānasūyā tu prāptāsau narmadāṃ nadīm /
somanāthena tat tulyaṃ nātra kāryā vicāraṇā // RKS_113.29 //

ye smaranti divā rātrau yojanānāṃ śatair api /
mucyante sarvapāpebhyo rudraloke vasanti te // RKS_113.30 //

narmadāyāḥ samīpe tu dve taṭe dve ca yojane /
praviśantī tapas tatra revāyāṃ varavarṇinī // RKS_113.31 //

yasyā darśanamātreṇa naśyate pāpasaṃcayam /
tataḥ tasyottare tīre pare parṇāśanā śubhā // RKS_113.32 //

niyamasthā viśālākṣī śākāhāreṇa sundarī /
stuvantī tu tato devāñ chubhaiḥ stotraiś ca saṃyatā // RKS_113.33 //

grīṣmeṣu ca mahādevī pañcāgniṃ sādhayet tataḥ /
varṣākāle sārdravāsācarac cāndrāyaṇaṃ vratam // RKS_113.34 //

hemante ca tataḥ prāpte toyavāsābhavat tataḥ /
prātaḥ snānaṃ tataḥ sāndhyaṃ kuryād devāditarpaṇam // RKS_113.35 //

devānām arcanaṃ kṛtvā homaṃ kṛtvā yathā vidhi /
evaṃ varṣaśate prāpte viṣṇurudrapitāmahāḥ // RKS_113.36 //

samprāptā dvijarūpeṇa eraṇḍyāḥ saṅgamaṃ prati /
saṃsthitā agratas tasyā vedam abhyuccaranti te // RKS_113.37 //

anasūyā japaṃ tyaktvā nirīkṣantī muhurmuhuḥ /
utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi // RKS_113.38 //

adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate // RKS_113.39 //

pradakṣiṇāṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatā 'bravīt /
kandamūlaphalair divyair adyāhaṃ tarpayāmi vaḥ // RKS_113.40 //

viprā ūcuḥ:
tapasā tu vicitreṇa tava satyena suvrate /
tṛptā vai sarvakāmais tu tapasvinyāś ca darśanāt // RKS_113.41 //

asmākaṃ kautukaṃ jātaṃ kim arthaṃ tapyate tvayā /
svargamokṣaṃ tu rakṣārthaṃ tapas tapyasi duṣkaram // RKS_113.42 //

anasūyovāca:
tapasā sidhyate svargas tapasā paramā gatiḥ /
tapasā caiva bho viprāḥ sarvakāmam avāpnuyāt // RKS_113.43 //

brāhmaṇā ūcuḥ:
tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā /
haṃsalīlāgatis tvaṃ hi kiṃ cātmānaṃ viśoṣasi // RKS_113.44 //

anasūyovāca:
yuvatve ca tapaḥ kāryaṃ yuvatve paramā gati /
yuvatve ca sutotpattir vṛddhatve sarvam apriyam // RKS_113.45 //

viprā ūcuḥ:
sādhu sādhu mahāprājñe varaṃ prārthaya suvrate /
yat tvayā cābhilaṣitaṃ tatsarvaṃ pradadāmy aham // RKS_113.46 //

ahaṃ viṣṇur ahaṃ rudro hy ahaṃ sākṣāt pitāmahaḥ /
gūḍharūpadharā loke svacihnair upalakṣitāḥ // RKS_113.47 //

tasyā vākyāvasāne tu svarūpaṃ darśayanti te /
svaiḥ svai rūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ // RKS_113.48 //

caturbhujo vāsudevaḥ śaṅkhacakragadādharaḥ /
atasīpuṣpavarṇas tu pītavāsā janārdanaḥ // RKS_113.49 //

garutmān vāhanaṃ yasya śriyā ca sahito hariḥ /
prasannavadanaḥ śrīmāñ chivarūpo vyavasthitaḥ // RKS_113.50 //

sitavāsā mahābhāgaś caturvadanasaṃyutaḥ /
haṃsoparisamārūḍho hy akṣamālākaro 'nagha // RKS_113.51 //

āgato narmadātīre brahmā lokapitāmahaḥ /
vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ // RKS_113.52 //

bhasmoddhūlitagātras tu pañcavaktrastrilocanaḥ /
jaṭāmukuṭasaṃyuktaś candrārdhakṛtaśekharaḥ // RKS_113.53 //

etadrūpadharo devaḥ sarvavyāpī maheśvaraḥ /
anasūyā tu tatraiva devānāṃ darśanāt param // RKS_113.54 //

vepamānā rahasye tu tān paśyantī muhur muhuḥ /
ahaṃ brahmā hy ahaṃ viṣṇur ahaṃ rudraḥ prakīrtitaḥ // RKS_113.55 //

ānanditā tu sā devī dṛṣṭvaitān mahāvrata /

anasūyovāca: kiṃ vyāpārāś ca ke yūyaṃ viṣṇurudrapitāmahāḥ // RKS_113.56 //

tad ahaṃ śrotum icchāmīmaṃ praśnaṃ kathayantu te /

brahmovāca: prāvṛṭkālo hy ahaṃ prokta āpaś caiva prakīrtitaḥ // RKS_113.57 //

megharūpo hy ahaṃ prokto varṣāmi vasudhātale /
ahaṃ sarvāṇi bhūtāni prāksandhyā hyudite ravau // RKS_113.58 //

etasmāt kāraṇād bhāvarahasyaṃ kathitaṃ mayā /

viṣṇur uvāca: hemantatvāc ca vihitaṃ viṣṇurūpaṃ carācaram // RKS_113.59 //

pālanīyaṃ jagat sarvaṃ viṣṇor māhātmyam uttamam /

rudra uvāca: grīṣmakālo hy ahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ // RKS_113.60 //

śoṣayāmi jagatsarvaṃ rudrarūpas tapasvini /
evaṃ brahmā ca viṣṇuś ca rudraś caiva mahīpate // RKS_113.61 //

tisraḥ sandhyās trayo devās trayaḥ kālās trayo 'gnayaḥ /
tathā brahmā ca viṣṇuś ca rudraś caikatvam āgatāḥ // RKS_113.62 //

varaṃ dadāmi te bhadre yat te manasi vartate /

anasūyovāca: vandhyā lokair ahaṃ loke khyāpyamānā ca sarvadā // RKS_113.63 //

brahmā viṣṇuś ca rudraś ca prasādāt sumukhā yataḥ /
parituṣṭās trayo devā durdharṣā 'pi mamopari // RKS_113.64 //

asmiṃs tīrthe tu sānnidhyaṃ varaṃ dadatu me 'dhunā /

devā ūcuḥ: evaṃ bhavatu te vākyaṃ yat tvayā prārthitaṃ śubhe // RKS_113.65 //

pratyakṣā vaiṣṇavī māyā eraṇḍī caiva nāmataḥ /

anasūyovāca: yadi tuṣṭās trayo devā mama bhaktiprabodhitāḥ // RKS_113.66 //

mama putrā bhavantv atra harirudrapitāmahāḥ /

viṣṇur uvāca: arthadāḥ putratāṃ yānti na kadācic chrutaṃ mayā // RKS_113.67 //

bhadre dadāmi tān putrān devatulyaparākramān /
pitṛtulyaguṇopetān somayāji bahuśrutān // RKS_113.68 //

anasūyovāca:
īpsitaṃ tu pradātavyaṃ yan mayā prārthitaṃ hare /
nānyathā tac ca kartavyaṃ nivasantu mamodare // RKS_113.69 //

śrībhagavān uvāca:
pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ /
tasyāhaṃ caiva pāraṃ tu na ca paśyāmi śobhane // RKS_113.70 //

smaramāṇaḥ purāvṛttaṃ cintayāmi punaḥ punaḥ /
evaṃ saṃcintyamānau hi pitāmahamaheśvarau // RKS_113.71 //

ayonijā bhaviṣyāmastava putrāḥ suśobhane /
yonivāsaṃ ca vai devā naiva yānti varānane // RKS_113.72 //

ity uktvā ca tayā sārdhaṃ pratyakṣāste 'bhavaṃs tadā /
trayo devā gatāḥ pārtha narmadāyottare taṭe // RKS_113.73 //

prāptā varaṃ tu sā devī priyaṃ māhendraparvate /
kṣīṇadehā ca sā nārī śuṣkadehā sudāruṇā // RKS_113.74 //

kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā /
śilātale niṣaṇṇā sā 'paśyat kāntā mahāvratam // RKS_113.75 //

hṛṣṭā tuṣṭā mahādevī tiṣṭha kānteti cābravīt /
tāṃ dṛṣṭvā sa munir dhīmān punaḥ kāntām uvāca ha // RKS_113.76 //

atrir uvāca:
sādhu sādhu mahāprājñe anasūye mahāvrate /
asādhyaṃ sarvanārīṇāṃ varaṃ prāptāsi durlabham // RKS_113.77 //

anasūyovāca:
tvatprasādān maharṣe 'haṃ varaṃ prāptā ca durlabham /
tenāhaṃ te prayacchāmi putrān ṛṣitapodhanān // RKS_113.78 //

evam uktvā tato devī harṣeṇa mahatā yutā /
alokayat tadā kāntaṃ tenāpi śubhadarśanā // RKS_113.79 //

darśanād eva saṃjātaṃ lalāṭe maṇḍalaṃ śubham /
navayojanasāhasraraśmi jālasamāvṛtam // RKS_113.80 //

kadambagolakākāraṃ trigaṇaṃ parimaṇḍalam /
tasya madhye tu deveśaḥ puruṣo divyarūpadhṛk // RKS_113.81 //

hemavarṇaḥ sa vai devaḥ sūryakoṭisamaprabhaḥ /
pūrvaputro 'nasūyāyāḥ sākṣād devaḥ pitāmahaḥ // RKS_113.82 //

candramā iti vikhyātaḥ somaḥ putro nṛpātmaja /
iṣṭaḥ putro varīyāṃs tu kalāṣoḍaśasaṃyutaḥ // RKS_113.83 //

pratipac ca dvitīyā ca tṛtīyā ca tathā nṛpa /
caturthī pañcamī ṣaṣṭhī saptamī cāṣṭamī tathā // RKS_113.84 //

navamī daśamī caiva tathā caikādaśī parā /
dvādaśī ca trayodaśī caturdaśī tataḥ param // RKS_113.85 //

tataḥ pañcadaśī devī pūrṇamāsī prakīrtitā /
amāvāsyā tu vikhyātā atha sā ṣoḍaśī kalā // RKS_113.86 //

caturvidhasya lokasya sūkṣmo bhūtvā varānane /
āpyāyate jagat sarvaṃ somo 'yaṃ sacarācaram // RKS_113.87 //

surāsurāś ca gandharvā rākṣasāḥ pannagās tathā /
piśācāś ca tathādityāḥ pitaraś ca pitāmahaḥ // RKS_113.88 //

sarve tam upajīvanti hutaṃ dravyaṃ tu tatsthitam /
vanaspatigate some yacchindyāc ca vanaspatim // RKS_113.89 //

bhuṅkte duḥkhaṃ ca vai mūḍho dahaty abdakṛtaṃ śubham /
vanaspatigate some yo bhakṣed dantadhāvanam // RKS_113.90 //

candramā bhakṣitas tena pitṛvaṃśas tu ghātitaḥ /
amāvāsyāṃ tu rājendra snānaṃ kuryād yathāvidhi // RKS_113.91 //

abdam ekaṃ viśālākṣi pitṝṇāṃ paramā gatiḥ /
hiraṇyaṃ rajataṃ vastraṃ yo dadati dvijātiṣu // RKS_113.92 //

sarvaṃ lakṣaguṇaṃ rājaṃl labhate nātra saṃśayaḥ /
etad guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ // RKS_113.93 //

saṃjātaḥ prathamaḥ putro 'nasūyāyās tu nandanaḥ /
dvitīyas tu mahābhāga durvāsā nāma nāmataḥ // RKS_113.94 //

sṛṣṭisaṃhārakartā ca svayaṃ sākṣān maheśvaraḥ /
indro 'pi śāpitas tena dvitīyena varānane // RKS_113.95 //

dvitīyasya tu putrasya sambhavaḥ kathito mayā /
dattātreyas tu nāmnā vai tṛtīyo madhusūdanaḥ // RKS_113.96 //

jagadvyāpī jagannāthaḥ svayaṃ devo janārdanaḥ /
avatīrṇo mahābhāgabrahmaśambhusamanvitaḥ // RKS_113.97 //

putraprāptipadaṃ tīrthaṃ narmadāyottare taṭe /
anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ karam // RKS_113.98 //

iti śrīskandapurāṇe revākhaṇḍe eraṇḍītīrthamahimānuvarṇano nāma trayodaśādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 114

mārkaṇḍeya uvāca:
etasyānantaraṃ pārtha sauvarṇaṃ tīrtham uttamam /
vikhyātaṃ triṣu lokeṣu sarvapāpakṣayaṃkaram // RKS_114.1 //

revāyāṃ durlabhaṃ snānaṃ saṅgamasya samīpataḥ /
vibhaktaṃ hastamātraṃ ca puṇyakṣetre narādhipa // RKS_114.2 //

suvarṇaśilake snātvā śāntiṃ yāti parāṃ śubhām /
nirmitvā bhāskaraṃ devaṃ hotavyaṃ tu hutāśane // RKS_114.3 //

bilvena ghṛtamiśreṇa bilvapatreṇa bhūriṇā /
prīyatāṃ hi jagannātho vyādhir naśyatu me sadā // RKS_114.4 //

dvijebhyaś cet prayuktaṃ syād yāgasya phalam āpnuyāt /
tatra dānena prītātmā mṛtaḥ svargam avāpnuyāt // RKS_114.5 //

śuklapakṣe tathāṣṭamyāṃ sopavāso jitendriyaḥ /
yas tatra kurute śrāddhaṃ nṛdevabhaktito naraḥ // RKS_114.6 //

samuddharet kule tatra daśapūrvān daśāparān /
kāṃcanaṃ vāpi yo dadyād dhenuṃ caiva suśobhanām // RKS_114.7 //

sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ /
pūjayitvā śivaṃ tatra śatrūṇāṃ vijayo bhavet // RKS_114.8 //

putravān guṇavāṃś caiva sarvavyādhi vivarjitaḥ /
ity evaṃ kathitaṃ rājan sauvarṇaṃ tīrtham uttamam // RKS_114.9 //

mārkaṇḍeya uvāca:
etasminn antare tīrthaṃ karaṇḍeśvaram uttamam /
prakhyātaṃ sarvalokeṣu narmadāyottare taṭe // RKS_114.10 //

sarvapāpaharaṃ proktaṃ sarvaduḥkhaghnam uttamam /
tato gacchec ca rājendra tīrthaṃ paramaśobhanam // RKS_114.11 //

saubhāgyakaraṇaṃ divyaṃ narāṇāṃ pāpanāśanam /
tatra yā durbhagā nārī naro vā nṛpanandana // RKS_114.12 //

snātvā 'rcayed umāṃ rudraṃ saubhāgyaṃ tasya jāyate /
tṛtīyāyām ahorātraṃ sopavāso jitendriyaḥ // RKS_114.13 //

nimantrayed dvijaṃ tatra sapatnīkaṃ surūpiṇam /
gandhamālyair alaṃkṛtya puṣpadhūpādhivāsitam // RKS_114.14 //

bhojayet pāyasānnena kṛśareṇātha bhaktitaḥ /
bhojayitvā yathā nyāyaṃ pradakṣiṇam athācaret // RKS_114.15 //

tvaṃ tu devo mahādeva sapatnīko vṛṣadhvaja /
yathā te deva deveśa na viyogaḥ kadācana // RKS_114.16 //

somanāthākhyakārpaṇyāt taṃ dhyāyām īha cintayan /
jyeṣṭhe śukle tṛtīyāyāṃ saubhāgye narmadājale // RKS_114.17 //

snātvā dattvā ca subhagā na priyeṇa viyujyate /

yudhiṣṭhira uvāca: na daurbhāgyaṃ na dāridryaṃ na śoko na ca durgatiḥ // RKS_114.18 //

etat sarvaṃ bhaved yena tatsarvaṃ kathayasva me /

mārkaṇḍeya uvāca: daurbhāgyaṃ durgatiṃ caiva dāridryaṃ śokavardhanam // RKS_114.19 //

vaidhavyaṃ saptajanmani jāyate na yudhiṣṭhira /
karmaṇā yena pāpānāṃ kṣayas tac ca vadāmi te // RKS_114.20 //

jyeṣṭhe māse site pakṣe tatīyāyāṃ viśeṣataḥ /
tatra snātvā tu yo bhaktyā pañcāgniṃ sādhayet tapaḥ // RKS_114.21 //

so 'pi pāpair aśeṣais tu mucyate nātra saṃśayaḥ /
gugguluṃ dāhayed yas tu gaurī śivasamīpataḥ // RKS_114.22 //

tasmin karmaṇi viprasya uktāni bhavate tataḥ /
dehapāte kṛte svargam ity evaṃ śaṅkaro 'bravīt // RKS_114.23 //

śvetairaktais tathā pītair vastraiś ca vividhaiḥ śubhaiḥ /
brāhmaṇīrbrāhmaṇāṃś caiva pūjayitvā yathāvidhi // RKS_114.24 //

puṣpair nānāvidhaiś caiva gandhadhūpaiḥ suśobhanaiḥ /
kaṇṭhe sūtraṃ samādhāya kuṅkumena vilepayet // RKS_114.25 //

kalpayitvā striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam /
tābhyāṃ dadyāt samādṛtya dānam utsṛjya vāriṇā // RKS_114.26 //

karṇaveṣṭaṃ tvaṅgadaṃ ca kāñcanīṃ mudrikāṃ tathā /
saptadhānyaṃ tathā deyaṃ bhojanaṃ nṛpasattama // RKS_114.27 //

anyāni caiva dānāni tasmiṃs tīrthe narottama /
sarvadānaiś ca yatpuṇyaṃ tatpuṇyaṃ triguṇaṃ bhavet // RKS_114.28 //

tatra sāhasraguṇitaṃ nātra kāryā vicāraṇā /
śaṅkareṇa samaṃ tatra bhuṅkte bhogān anuttamān // RKS_114.29 //

saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ /
aputro labhate putraṃ nirdhano dhanam āpnuyāt // RKS_114.30 //

kāmadaṃ tīrtharājaṃ tu narmadāyāṃ vyavasthitam // RKS_114.31 //

iti śrīskandapurāṇe revākhaṇḍe saubhāgyatīrthamahimānuvarṇano nāma caturdaśādhikaśatatamo 'dhyāyaḥ ||

RKS adhyāya 115

mārkaṇḍeya uvāca:
tato gacchet tu rājendra bhāṇḍāraṃ tīrtham uttamam /
dāridryabhedakaraṇaṃ puruṣāṃś caikaviṃśatim // RKS_115.1 //

dhanadena tapastaptaṃ prasannaḥ padmasambhavaḥ /
tatraiva svasvadānena prāptaṃ vittamanantakam // RKS_115.2 //

tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
tasya vittaparicchedo na bhavec ca kadācana // RKS_115.3 //

tasyaivānantaraṃ rājan rohiṇītīrtham uttamam /
vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param // RKS_115.4 //

yudhiṣṭhira uvāca:
rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam /
śrotum icchāmi tat tvena tan me tvaṃ vaktum arhasi // RKS_115.5 //

mārkaṇḍeya uvāca:
tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame /
tasyodare śayānasya devadevasya pāṇḍava // RKS_115.6 //

nābhyām abhūn mahatpadmaṃ ravimaṇḍalasannibham /
kīrṇakākesarayutaṃ patraiś ca samalaṃkṛtam // RKS_115.7 //

tatra brahmā samutpannaś caturvadanapaṅkajaḥ /
kiṃ karomīti deveśa cintyamānaḥ svadehataḥ // RKS_115.8 //

bhagavān abhavat tatra marīcir bharatādhipa /
marīceḥ kaśyapo jātaḥ sarvasṛṣṭikaras tataḥ // RKS_115.9 //

dakṣasyāpi tadā jātāḥ pañcāśat kanyakās tu vai /
dadau sa daśa dharmāya kaśyapāya trayodaśa // RKS_115.10 //

tathaiva ca parāḥ kanyāḥ saptaviṃśatim indave /
rohiṇī nāma yā tāsāṃ madhye tārādhipānanā // RKS_115.11 //

abhīṣṭā sarvanārīṇāṃ bhartuścāpi viśeṣataḥ /
punaḥ sā niścayībhūtā tapase bho narādhipa // RKS_115.12 //

tataḥ sā narmadātīre cacāra vipulaṃ tapaḥ /
ekarātraṃ dvirātraṃ ca ṣaḍdvādaśa tathāparaiḥ // RKS_115.13 //

pakṣamāsopavāsaiś ca karṣayantī kalevaram /
ārādhayantī satataṃ mahiṣāsuramārdinīm // RKS_115.14 //

snātvā snātvā jale nityaṃ narmadāyāḥ śuciḥ smitā /
tatas tuṣṭā mahābhāgā devī nārāyaṇī nṛpa // RKS_115.15 //

prasannā te mahābhāge vratena niyamena ca /
dadāmi te na sandeho varaṃ vṛṇu yathepsitam // RKS_115.16 //

evaṃ śrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā /
varaṃ vavre tato devīm idaṃ vacanam abravīt // RKS_115.17 //

sarvāsāṃ ca sapatnīnāmadhikā śaśinaḥ priyā /
yathā bhavāni hy acirāt tvatprasādāt tathā kuru // RKS_115.18 //

evam astv iti sā proktā bhavānyā bhaktitatparaiḥ /
stūyamānā suragaṇais tatraivāntaradhīyata // RKS_115.19 //

tadā prabhṛti sā devī rohiṇī śaśinaḥ priyā /
saṃjātā sarvalokasya vallabhā nṛpasattama // RKS_115.20 //

tatra tīrthe tu yā nārī naro vā snāti bhaktitaḥ /
vallabhā bhavate sā tu bhartur vai rohiṇī yathā // RKS_115.21 //

tatra tīrtheṣu yaḥ kaścit prāṇatyāgaṃ karoti ca /
saptajanmani tasyaiva viyogo naiva jāyate // RKS_115.22 //

mārkaṇḍeya uvāca:
tato gacchet tu rājendra cakratīrtham anuttamam /
senāpureti vikhyātaṃ sarvapāpakṣayakaram // RKS_115.23 //

saināpatye 'bhiṣiktena devadevena cakriṇā /
abhiṣikto mahāsenaḥ sa devendrapurogamaiḥ // RKS_115.24 //

dānavasya vadhārthāya vijayāya divaukasām /
bhūmidānena viprendrāṃs tarpayitvā yathā vidhi // RKS_115.25 //

śaṅkhabherīninādena paṭahānāṃ ca niḥsvanaiḥ /
vīṇābhiś ca mṛdaṇgaiś ca jhallarīkāṃsyatālakaiḥ // RKS_115.26 //

tacchrutvā ninadaṃ ghoraṃ dānavo baladarpitaḥ /
surāṇāmāvighātārtham abhiṣekasya cāgrataḥ // RKS_115.27 //

hastyaśvarathapattyādyaiḥ paripūrṇo ravākulaiḥ // RKS_115.28 //

tatas tu tām raudravasya vāhinīṃ śaraiḥ suśārṅgojjhitakaiḥ sutīkṣṇaiḥ /
vidhvasya hastyaśvarathān mahātmā cakraṃ vimuktaṃ madhughātinā ca // RKS_115.29 //

dṛṣṭvā tu bhīṣaṇaṃ cakramabhivyāptaṃ ṣaḍānanaḥ /
tyaktvā tatrāpy avasthānaṃ cakāra vipulaṃ tapaḥ // RKS_115.30 //

cakraṃ muktaṃ vināśāya hariṇā lokadhāriṇā /
vihvalāṃ dāhayāmāsa papāta vimale jale // RKS_115.31 //

niṣpāpaṃ tac ca saṃjātaṃ narmadāyāḥ prabhāvataḥ /
prāvṛṭkāle śubhe pakṣe dvādaśyāṃ caiva bhārata // RKS_115.32 //

yaś ca yāti jitakrodhaś cakratīrthaṃ haripriyam /
so 'pi pāpaiḥ pramucyeta yamaṃ ghoraṃ na paśyati // RKS_115.33 //

rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya dāpayet /
kathāṃ ca vaiṣṇavīṃ tatra devadevaṃ samāhitaḥ // RKS_115.34 //

bhīmavrataṃ ca pārākaṃ kṛcchraṃ cāndrāyaṇaṃ tathā /
vrataṃ sāntapanaṃ deva trirātravratakaṃ bhṛśam // RKS_115.35 //

tared vaitaraṇīm ante bhīmaṃ cakramaharniśam /
kūṭaśālmalivṛkṣāṃś ca kadācin naiva paśyati // RKS_115.36 //

etat te kathitaṃ sarvaṃ cakratīrthasya yatphalam // RKS_115.37 //

iti śrīskandapurāṇe revākhaṇḍe cakratīrthamahimānuvarṇano nāma pañcadaśādhika śatatamo 'dhyāyaḥ ||

RKS adhyāya 116

mārkaṇḍeya uvāca:
dhūmapātaṃ tato gacchen mahāpātakanāśanam /
samīpe cakratīrthasyā viṣṇunā nirmitaṃ purā // RKS_116.1 //

mekalāṃ paramāṃ devīm imāṃ trailokyapāvanīm /
kadācit payasāṃ rājā sāntaḥpuraparicchadaḥ // RKS_116.2 //

śiṣṭair iṣṭair bandhubhiś ca arghapātreṇa saṃyutaiḥ /
hastābharaṇasaṃyuktaiḥ puṇyair amalakāntibhiḥ // RKS_116.3 //

candramaṇḍalamānaiś ca yuktair muktāphalais tathā /
pravālalatikābhiś ca indranīlasamanvitaiḥ // RKS_116.4 //

arghaṃ dadau tadā tasyai varuṇaḥ saritāṃ patiḥ /
gaṅgādyāḥ saritaḥ sarvās tāpī cāpi payoṣṇikā // RKS_116.5 //

nandinī nalinī puṇyā sarvam arghaṃ dadus tadā /

narmadovāca: madīye saṅgame divye snātvā santarpayanti ye // RKS_116.6 //

tasya saptakulotpannāṃs tārayāmi na saṃśayaḥ /
jalāñjaliṃ tato dattvā samudro vākyam abravīt // RKS_116.7 //

dhanyo 'haṃ kṛtakṛtyo 'haṃ tvayā devi varānane /
samāyātāsi bhadraṃ te māṃ cātra pāvanaṃ kuru // RKS_116.8 //

narmadovāca: pavitro 'si mahābhāga ekākī tvaṃ mahodadhe /

mārkaṇḍeya uvāca: evaṃ bhagavatī rājan narmadā mekalā śubhā // RKS_116.9 //

pūjitā sāgareṇāpi śubhe siṃhāsane sthitā /
pāṇigrahaṃ gṛhītā sā purukutsena bhārata // RKS_116.10 //

purukutsasya bhāryā sā gṛhadharmeṇa saṃyutā /
sadā vai vartate rājaṃs tatraiva saṅgame śubhe // RKS_116.11 //

puṣpavṛṣṭis tadā hy āsīt tridaśānāṃ mahotsave /
tatra svayaṃvaraścāsīt saritaḥ pṛthivīpate // RKS_116.12 //

tatra yaḥ kurute śrāddhaṃ sthānaṃ ca pitṛtarpaṇam /
lakṣayajñaphalaṃ prāpya sa mukto nātra saṃśayaḥ // RKS_116.13 //

evaṃ trailokyapūjyā te narmadā lokapāvanī /
tasyā māhātmyam atulaṃ kīrtitaṃ hi mahābhuja // RKS_116.14 //

bhaktyā śrutvā mahābhāga rudraloke mahīyate /
ādimadhyāvasāneṣu revāmāhātmyam uttamam // RKS_116.15 //

yaḥ kaścic chṛṇuyād bhaktyā tasya syād vāñchitaṃ phalam /
śrutvā māhātmyam atulaṃ yo naro hi jitendriyaḥ // RKS_116.16 //

dānaṃ kuryāt tadā tasya sarvakāmārthasiddhayaḥ /
pustakaṃ pūjayitvā tu dhūpadīpakacandanaiḥ // RKS_116.17 //

dānaṃ tatra prakartavyaṃ brāhmaṇāṃś cāpi pūjayet /
śravaṇena tu dānena suprītā narmadā bhavet // RKS_116.18 //

tīrthe tīrthe ca kathitaṃ tatpūrvaṃ pāṇḍunandana /
puṇyaṃ śrutvā tu māhātmyaṃ tad dānenaiva pāṇḍava // RKS_116.19 //

etasmāt kāraṇād dānaṃ śrutvā dānaṃ hi kāraṇam /
tac chrutvā rājaśārdūlo mārkaṇḍeyasya bhāṣitam // RKS_116.20 //

arghaṃ dattvā yathānyāyaṃ pūjayitvā ṛṣīn sadā /
aśvairgajais tathā rathair bhrātṛbhiḥ saha dharmarāṭ // RKS_116.21 //

tīrthayātrāṃ cakārāśu narmadāyāṃ yudhiṣṭhira /
uttare dakṣiṇe tīre snānapānāvagāhanam // RKS_116.22 //

iti śrīskandapurāṇe revākhaṇḍe yudhiṣṭhiramārkaṇḍeyasaṃvāde narmadācaritravarṇano nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ ||

iti śrīskandapurāṇasya revākhaṇḍaḥ ||