Sarvopakāriṇī a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in 22 (-25) sūtras.

Header

This file is an html transformation of sa_sarvopakAriNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dhaval Patel

Contribution: Dhaval Patel

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ttssarvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sarvopakarani,
a commentary on the Tattvasamasa, an abstract of Sāṃkhya philosophy in 22 (-25) sūtras.
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāṃkhyasaṃgrahaḥ
(Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 93-104)

Input by Dhaval Patel

BOLD for Tattvasamāsa

Revisions:


Text

samāsasūtra - sarvopakāriṇī ṭīkā /

yadvāgvibhūtiramalākhilatattvajātānnānādya tattvamamalaṃ paribodhayantī /
śreyaḥ karoti jagatāṃ bhagavantamādyaṃ taṃ śrīmaharṣikapilaṃ prabhumānato 'smi // 1 //

uddidhīrṣustadunnītasūtratattvārthabuddhaye /
sarvopakāriṇīṃ kurve ṭīkāṃ guṇavaśaṃvadaḥ // 2 //

athātrānādikleśakarmavāsanāsamudranipatitānanāthadīnānuddidhīrṣuḥ paramakṛpāluḥ svataḥsiddhatattvajñāno maharṣirbhagavān kapilo dvāviṃśatisūtrāṇyupādikṣat / sūcanāt sūtramiti hi vyutpattiḥ / tata etaiḥ samastatattvānāṃ sakalaṣaṣṭitantrārthānāṃ ca sūcanaṃ bhavati / itaścedaṃ sakalasāṃkhyatīrthamūlabhūtaṃ tīrthāntarāṇi caitatprapañcabhūtānyeva / sūtraṣaḍadhyāyī tu vaiśvānarāvatāramaharṣibhagavatkapilapraṇītā iyaṃ tu dvāviṃśatisūtrī tasyā api bījabhūtā nārāyaṇāvatāramaharṣibhagavatkapilapraṇīteti vṛddhāḥ / tatrādau prathamasūtratrayeṇa sakalaprapañcamūlabhūtāni pañcaviṃśatitattvāni sūcayati /

aṣṭau prakṛtayaḥ // Tats_1 //

ṣoḍaśa vikārāḥ // Tats_2 //

puruṣaḥ // Tats_3 //

ayamarthaḥ sāṃkhyasiddhānte pañcaviṃśatistattvāni / tatra mūlaprakṛtiḥ mahattattvam ahaṅkāraḥ śabdatanmātrā sparśatanmātrā rūpatanmātrā rasatanmātrā gandhatanmātrā cetyaṣṭau prakṛtayaḥ santi / atra tattvāntarārambhakatvaṃ prakṛtitvam ataśca mahadādīnāṃ saptānāṃ pūrvapūrvavikṛtitve 'pi na atiḥ lakṣaṇasamanvayāt / pañca buddhīndriyāṇi pañca karmendriyāṇi manaḥ gaganapavanajvalanasaliladharaṇyākhyāni pañca bhūtāni caitāni ṣoḍaśa vikārāḥ vikṛtaya eva na tattvāntārārambhakāṇi sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyāt / puruṣaḥ pañcaviṃśatitamaṃ tattvam / ayaṃ ca na prakṛtirna vikṛtiḥ tābhyaḥ pṛthakkṛtya nirūpaṇāt / anena jaḍatvapariṇāmitvakartṛtvādidharmavadbhyaḥ prakṛtyādibhyaḥ puruṣasya vailakṣaṇyamapi sūcitaṃ bhavati tathā ca kārikā /

mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ //

iti /

nanvetebhyo 'tiriktā anye 'pi bahavo ghaṭapaṭādayaḥ padārthā dṛśyante tatkathameṣāmupapattirata āha /

traiguṇyasañcāraḥ // Tats_4 //

triguṇa eva traiguṇyaṃ sattvarajastamāṃsi teṣāṃ sañcāraḥ mattakapotakaṇṭhanyāyena pratikṣaṇaṃ vilakṣaṇapariṇāmo varttata iti śeṣaḥ /
anena mūlaprakṛtistriguṇātmikā tritvena ca bhedabodhakena guṇāḥ parasparaviruddhasvabhāvāḥ prītyaprītiviṣādātmakāḥ sañcāreṇa ca saṅgatasamyakcaraṇārthakena teṣāṃ nityasabhāvaḥ puruṣārthe jananīye kāryānusāreṇa parasparasahāyatā ca /
tataśca prakṛtermahadādīnāṃ bhūtebhyaśca ghaṭapaṭādisakalapadārthānāṃ triguṇalakṣaṇapariṇāmādeva saṃsiddhiḥ kāryotpādaśca nāpūrvaḥ kintvāvirbhāvamātraṃ sūkṣmakāraṇarūpeṇa sthitasya sthūlakāryakṣamarūpeṇa vipariṇāma iti sadvyāptivādaśca ityete siddhāntāḥ saṃsūcitā bhavantīti bodhyam //

nanu guṇānāmanavaratapariṇatisvabhāvatvāt kadācidapi dṛśyajātādarśanaṃ na syāt tataśca pralayocchedaḥ syādata āha /

pratisañcaraḥ // Tats_5 //

yathā sṛṣṭiprakriyānirvāhakastriguṇapariṇamastathā pratisañcāraḥ pratikūlopi vipariṇāmosti tathā ca pratilomapariṇāmena tattatkāryāṇāṃ svasvakāraṇe laye jāte triguṇāyāḥ prakṛteḥ sāmyasthitireva pralaya iti sūcitam /
tadā ca samānapariṇāmatvena vailakṣaṇyānāvirbhāva iti bhāvaḥ //

atha jāyamānasya sukhaduḥkhādervivekārthaṃ traividhyaṃ vaktumekenādāvāntaramāha /

adhyātmam // Tats_6 //

ātmānamadhikṛtyetyadhyātmam taddvividhaṃ śārīraṃ mānasaṃ ceti śārīraṃ vātapittaśleṣmavaiṣamyanimittaṃ mānasaṃ kāmakrodhalobhamoherṣyāviṣayaviśeṣadarśanādarśananimittam /
etadubhayamapi āntaropāyasādhyatvādadhyātmamityucyate //

bāhyabhedadvayamāha dvābhyām /

adhibhūtam // Tats_7 //

mānuṣapaśupakṣisarīsṛpasthāvarādibhūtānyadhikṛtya tadadhibhūtamityarthaḥ //

ādhidaivam // Tats_8 //

yakṣarākṣasavināyakagrahādyāveśanimittametat /
idaṃ dvayamapi bāhyopāyasādhyatvādbāhyamityuktam //

nanu satsvapi vilakṣaṇeṣu bahuṣu padārtheṣu puruṣasya tatsambandhābhāvāt kathaṃ tato duḥkhamatastatsāmagrīṃ nirūpayiṣurādau buddhīndriyāṇyāha /

pañcābhibuddhayaḥ // Tats_9 //

abhito buddhyante jñāyante vastūnyābhirityabhibuddhayaḥ buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni rūpaśabdagandharasasparśabodhakāni //

anena ca jñānadvārā yogaṃ darśayituṃ karmendriyāṇyāha /

pañca karmayonayaḥ // Tats_10 //

pañca indriyāṇi karmayonayaḥ karmaṇāṃ vacanādānaviharaṇotsargānandānāṃ yonayaḥ kāraṇāni tāni ca vākpāṇipādapāyūpasthākhyāni /
anena karmaṇā tattadviṣayasānnidhyena tattatsambandhaḥ sūcitaḥ //

atha mahadahaṅkāramanasāmadhyavasāyābhimānasaṅkalpā asādhāraṇyo vṛttayaḥ tābhirvinendriyadvārā viṣayagrahāsambhavāt taistadgrahoktyā tāsāṃ nirūpitaprāyatvena tatsādhāraṇī vṛttirāha /

pañca vāyavaḥ // Tats_11 //

pañcasaṃkhyākāḥ prāṇāpānasamānodānavyānākhyāḥ vāyavaḥ mahadahaṅkāramanasāṃ sādhāraṇavṛttayaḥ jīvanasādhanāni /
tatra prāṇo nāsāgrahṛnnābhipādāṅguṣṭhavṛttiḥ apānaḥ kṛkāṭikāpṛṣṭhapāyupārśvopasthavṛttiḥ samāno hṛnnābhisarvasandhivṛttiḥ udāno hṛtkaṇṭhatālumūrddhabhrūmadhyavṛttiḥ vyānastvavṛttiriti //

pañcānamaupayogamāha /

pañca karmātmānaḥ // Tats_12 //

bhuktapītāhārajalāderasarudhirādeśca yathāyathaṃ prāpaṇameṣāṃ karma tadekānumeyatvena tatsvarūpātmakatā (?) ityarthaḥ // 12 //

nanvastu jñānakriyādvārā mahadabhimānasarvasaṅkalpānāṃ viṣayayogitvaṃ puruṣasya svapariṇāmitayā tanna ghaṭate ityāśaṅkāṃ vinivartayiṣurāha /

pañcaparvāvidyā // Tats_13 //

anātmasvātmakhyātiravidyā sā ca vidyāvirodhinī pañcaparvā bhavati tāni ca parvāṇi avidyāsmitārāgadveṣābhiniveśākhyāni /
tathā ca yadavidyayā viparyayeṇāvadhāryate vastu asmitādayastatsvabhāvāstadabhiniviśante tataścātmano vivekena tatsambandha iti bhāvaḥ // 13 //

pañcāśadbhedeśu pratyayasargeṣu pañcaviparyayā nirūpitāḥ adhunā viśiṣṭeṣvaṣṭāviṃśatimaśaktimāha /

aṣṭāviṃśatidhā 'śaktiḥ // Tats_14 //

indriyavadhā ekādaśa vuddhivadhāśca saptadaśa ityetāḥ aśaktaya ucyante /

indriyavadhā yathā /
bādhiryaṃ kuṣṭhatā 'ndhatvaṃ jaḍatā 'jighratā tathā /
mūkatākauṇyapaṅgutvaklaibyodāvartamandatāḥ /
iti buddhivadhāstu navatuṣṭīnāmaṣṭasiddhīnāṃ ca viparyayādbhavanti taditthaṃ jātā aśaktayo 'ṣṭāviṃśatidheti // 14 //

prasakte tuṣṭisiddhī evāha dvābhyām /

navadhā tuṣṭiḥ // Tats_15 //

yathoktam /
ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
bāhyāḥ viṣayoparamāt pañca nava tuṣṭayobhihitāḥ //

iti

asyārthaḥ vivekasākṣātkāro hi prakṛtipariṇāmabhedaḥ taṃ ca saiva karotīti kṛtaṃ dhyānābhyāseneti kenacidupadiṣṭe tatra tuṣṭiḥ prakṛtyākhyā 1, atha prakṛteḥ sarvān pratyaviśeṣānna kevalaṃ tata eva vivekasākṣātkāraḥ kintu pravrajyayetyupadiṣṭe tuṣṭirupādānākhyā 2, pravrajyāpi kālaviśeṣaṇādareṇaiva vivekaṃ janayatyalamuttaptatayā ityupadiṣṭe tuṣṭiḥ kālākhyā 3, bhāgyenaiva vivekakhyātiriti tuṣṭirbhāgyākhyā 4, ityetāścatasraḥ prakṛtivyatiriktamātmānamadhikṛtya jāyanta ityādhyātmikya ucyante / viṣayāḥ śabdasparśarūparasagandhākhyāḥ pañca teṣu arjanarakṣaṇakṣayabhogahiṃsādoṣadarśanaṃ tata uparamā viratayopi pañca te ca mahadahaṅkārādīnanātmana ātmanobhimanyamānasya vairāgye satyutpadyante 'to bāhyā ucyante / imāśca nava uktaviparyayāḥ 5 aśaktibhiḥ 28 saha dvicatvāriṃśat 42 siddhiparipanthitvāddheyāḥ // ?// 15 //

aṣṭadhāsiddhiḥ // Tats_16 //

tadyathā ūhaḥ śabdodhyayanaṃ 3 duḥkhavighātāstrayaḥ 6 suhṛtprāptiḥ 7 dānañca 8 siddhayoṣṭāviti tatropadeśamantareṇa tattvajñānasya svayamūhādyā asiddhiḥ sā prathamā 1 anyadīyaśāstrapāṭhamākarṇya jñānotpattau śabdākhyā dvitīyā 2 adhyayanatastattvajñāne tṛtīyā 3 ādhyātmikādhidaivikādhibhautikaduḥkhatrayavighātena tattvajñāne jāte siddhitrayam 6 jñānavatsuhṛdo lābhena tattvajñāne suhṛtprāptyākhyā saptamī 7 dhanādinārādhite jñānini tattvajñāne 'ṣṭamī 8 atra duḥkhavighātarūpāṇāṃ tisṛṇāṃ siddhīnāṃ mukhyatvamitarāsāṃ tadupāyatvādgauṇatvaṃ bobhyam /
pañcaviparyayādārabhyāṣṭasiddhiparyantamete pratyayasargāḥ teṣu prakṛtipratyayānyatākhyātiprepsubhirdvicatvāriṃśadādito heyāḥ siddhayastu upādeyā iti tatsvarūpavyākriyayaiva sūcitaṃ bhavati // 16 //

pratyayasargamabhidhāya prakṛtisargamāha /

daśa mūlikārthāḥ // Tats_17 //

daśa arthāḥ padārthāḥ mūlikāḥ santi mūlaṃ prakṛtiḥ puruṣaśca tāvāśrayatvena vidyete yeṣām athavā mūlaṃ svabhāvaḥ sa prayojakatvenāsti yeṣāmiti mūlikā mūlaprakṛtau puruṣe ca vidyamānā iti yāvat tathā ca rājavārttikam /

pradhānāstitvamekatvamarthavattvamathānyatā /
pārārthyaṃ ca tathā naikyaṃ viyogo yoga eva ca //

śeṣavṛttirakarttṛtvaṃ maulikārthāḥ smṛtā daśa //

atraikatvamarthavattvaṃ pārārthyaṃ pradhāne anyatvaṃ prakṛtyapekṣayā akartṛtvaṃ bahutvaṃ puruṣe astitvaṃ yogo viyogaścobhayoḥ /
śeṣavṛttiḥ aṅgāṅgibhāvena guṇānāṃ vṛttiḥ sthūlasūkṣmaśarīrayoriti /
atra prakṛtipuruṣayoḥ sādharmyavaidharmyanirūpaṇena dvayoḥ pārthakyena jñānaṃ prakṛtipuruṣānyatākhyātibījamiti sūcitaṃ bhavati /
tathā caiteṣāṃ dharmāṇāṃ tattatsvabhāvabhūtatvena prakṛtisargatāvyavahāra iti // 17 //

nanu buddhyādibhireva triguṇātmakaiḥ sakalakāryasiddhau kimadhikaprakṛtyaṅgīkāreṇa ata āha /

anugrahasargaḥ // Tats_18 //

buddhyādibhiḥ svakārye 'haṅkārādau janayitavye prakṛteranugrahasahāyopekṣyate anyathā buddhiḥ kṣīṇā satī nālamahaṅkāraṃ janayitumiti sakalopi sargastadanugrahamūlaka evetyarthaḥ /
ayameva prakṛtyāpūra ityucyate tathā ca prakṛtyaivāyaṃ sargo neśvareṇa nāpi brahmopādāno nāpyakāraṇo neśvarādhiṣṭhitaprakṛtita iti sūcyate // 18 //

tanmātrasargamāha /

caturdaśavidho bhūtasargaḥ // Tats_19 //

devatairyagyonamānuṣyabhedena bhūtasargaścaturdaśaprakārako bhavati /
taccettham brāhmaprājāpatyaindrapaitragāndharvayākṣarākṣasapaiśācabhedenāṣṭavidho daivaḥ paśumṛgapakṣisthāvarasarīsṛpabhedena pañcavidhastairyagyona ekavidho mānuṣya iti // 19 //

nanu puruṣārthaśiromaṇībhūtamokṣatattvākāṅkṣā sati bandhasvarūpajñāna evopapadyate 'to bandhānevāha /

trividho bandhaḥ // Tats_20 //

viparyayādatattvajñānājjāyamāno bandhastrividhaḥ /
prākṛto vaikṛto dākṣiṇaśceti /
tatra puruṣadhiyā prakṛtyupāsanaṃ prākṛto bandhaḥ /
tathā bhūtendriyāhaṅkārabuddhyupāsanaṃ vaikṛtaḥ puruṣatattvamajānataḥ kevalamiṣṭāpūrtakāriṇo dākṣiṇa iti trayāṇāmiti puruṣasvarūpavedakatvābhāve bandhakatvam // 20 //

nanvetadajñānatrayanivṛttau kīdṛśo mokṣo jāyata ityāha /

trividho mokṣaḥ // Tats_21 //

iṣṭāpūrtādikarmasvasāratāṃ puruṣasvarūpopalabdhereva sāratāṃ buddhyamānasya prathamaḥ tato bhūtendriyādiṣvapi vikāratāṃ tataḥ pṛthagātmānaṃ jānataḥ prakṛtirūpastṛtīyaḥ /
yadyapi prathamadvitīyau na tāttvikamokṣau tathāpyaikadeśikānyatākhyatyā tāvadbandhāpagamena mokṣatvavyavahāra iti draṣṭavyam /
atra bandhamokṣasaṃsārāḥ prakṛtāveva na puruṣe savāsanakleśakarmāśayānāmapariṇāmini puruṣe 'sambhavāt tathā ca bhṛtyajayaparājayayoḥ svāminyupacārāt prakṛtigatānāṃ bandhādīnāṃ puruṣe upacāra eva bhogāpavargayoḥ prakṛtigatayorapi vivekāgrahāt puruṣasambandhaḥ susādhito bhavati /
evaṃ ca dharmajñānājñānavairāgyāvairāgyaiśvaryānaiśvaryaiḥ saptabhī rūpaiḥ prakṛtirbhogāpavargarūpapuruṣārthaṃ pratyātmānaṃ badhnāti tattvajñānena vivekakhyātyā ekena rūpeṇa vimocayati itīdṛśasya tattvajñānasyābhyāsādādaranairantaryadīrghakālasevitāt sattvapuruṣānyatāsākṣātkāri kevalaṃ jñānamutpadyate tenānādirapi viparyayavāsanā pratibadhyate tataścādhyavasāyābhimānasaṅkalpālocanāni antarāṇi bāhyāśca sarve vyāpārā ātmani pratiṣiddhā bhavanti ayameva mokṣa iti siddhāntaḥ // 21 //

nanu puruṣaprakṛtyādīnāmalakṣyāṇāṃ lakṣyāṇāṃ ca ghaṭapaṭādīnāmakhilaprameyāṇāṃ laukikaiḥ kathamanubhavo vidheyo 'ta āha /

trividhaṃ pramāṇam // Tats_22 //

asandigdhāviparītānadhigataviṣayā cittavṛttirbodhaśca pauruṣeyaḥ phalaṃ pramā tasyāḥ karaṇaṃ pramāṇam / tat trividhaṃ pratyakṣānumānaśabdabhedāt / etenādhikānyupamānādīni naiyāyikādyabhyupagatāni pramāṇāni eṣvevāntarbhavantīti nātiriktānyupayujyante /

tatrārthasannikṛṣṭamindriyaṃ pratyakṣam /
vyāpyavyāpakabhāvapakṣadharmatājñānapūrvakamanumānam /
āptavacanādvedādirūpācchabdamiti /
viśeṣata eṣāṃ lakṣaṇodāharaṇānyākarādavaseyānīti śivam // 22 //

ekasmiṃstriguṇātmatattvayutito jātā dvidhā sāpyato dvitvaṃ prāpya prakāśayatyavirataṃ bhogāpavargau svataḥ /
ityevaṃ parisūcayan matimatāṃ mohāpahaṃ kāpilaṃ sūtrāṇāmamalaṃ dvikadvayamidaṃ jīyācciraṃ cetasi //

iti sarvopakāriṇī saṃkṣiptakāpilasūtravṛttiḥ samāptā //