Sarvajñatākāradhāraṇī

Header

This file is an html transformation of sa_sarvajJatAkAradhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sjdh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sarvajnatakaradharani

Based on the ed. by Isshi Yamada. In: Karuṇāpuṇḍarīka, Vol. 2, part 2: Appendix. London : 1968, pp. 6-22.

Input by Klaus Wille
[GRETIL-Version: 2017-10-20]

STRUCTURE OF REFERENCES
SjDh_n = Sarvajñatākāradhāraṇī_dhāraṇī-number

MARKUP
Page References

Revisions:


Text

Sarvajñatākāradhāraṇī

oṃ namaḥ sarvabuddhabodhisattvebhyaḥ /

evaṃ mayā śrutam / ekasmiṃ samaye bhagavān rājagṛhe viharati sma, gṛdhrakūṭe mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhir bhikṣuśatair evaṃ pramukhaiś cānekamahāśrāvakādibodhisattvabhikṣubhikṣuṇyupāsikopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyarājāmātyapaurajānapadaparivāraiḥ //

tena khalu punaḥ samayena bhagavāṃś catasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ arcanādisaṃskṛtas tadā bodhisattvaviṣayasandarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīsukhavyūhasamādhānanirdeśacaryāvaiśāradyamahāvaipulyabodhisattvānugatasarvabuddhaparigraha nāma dharmaparyāyasūtrāntaṃ bhāṣitum ārabdhavān / tadā nānāvarṇaraśmayo niścaritāyan prabhābhirayaṃ trisāhasramahāsāhasralokadhātun mahatāvabhāsena sphuṭo 'bhūt //

[Page 7] atha ratnavairocano nāma bodhisattvo mahāsattvas taṃ mahānimittaṃ prātihāryaṃ dṛṣṭvā sahasā sthāyaikāṃśam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat / paramāścaryābhūt tatprāpto 'haṃ bhagavan kuta ime raśmaya āgatāḥ? kasyaiṣa viṣayaprabhāvaḥ? ko 'tra hetupratyayo bhaviṣyati?

bhagavān āha / asti kulaputra pūrvadakṣiṇasyāṃ diśi, ito buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya padmā nāma lokadhātu nānāguṇaratnavibhūṣitā nānāratnakūṭāgārādivṛkṣapuṣpakariṇyupaśobhitā / yatraikajātipratibaddhā bodhisattvāḥ padmottaratathāgataḥ sakāśad dharmaṃ śṛṇvanti / tatra lokadhātau indro nāma mahābodhivṛkṣaratnamayāny asti / tasya mūle koṭīśatasahasrasuvarṇapatraratnamayapadmo 'sti / tatrādyarātrau padmottareṇārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ / tatra padmāsananiṣaṇṇā bodhisattvāḥ tasya prātihāryāṇi paśyanti / te sarvalokadhātubhyaḥ āgatā bodhisattvās tāṃ pūjayitvā tatra sthitāḥ /

[Page 8] atha padmottaratathāgatas teṣāṃ āśayānuśayaṃ jñātvā bahujanahitāya sukhāya lokānukampāya devamanuṣyāṇāñ ca hitāya mahāyānasya paripūraṇārtham avaivartikadharmacakraṃ pravartitavān / bodhisattva āha / bhagavan kiyac ciraṃ sā lokadhātuḥ padmottaras tathāgatas tiṣṭhati saddharmaṃ vā / bhagavān āha / bhaviṣyati kulaputra padmottarasya tathāgatasyāyuṣpramāṇaṃ triṃśadantarakalpāni, saddharmaṃ daśāntarakalpāṇ sthāsyati, ye yatra jātā bodhisattvās teṣāṃ catvāriṃśadantarakalpāyuṣpramāṇaṃ / pūrvañ ca kulaputra sā lokadhātuś candanā nāma babhūva / na tv evaṃ pariśuddhā nākīrṇaśuddhasattvā yathaitarhi sā lokadhātuḥ / kulaputra candanāyāṃ lokadhātau candrottamo nāmābhūt tathāgato 'rhan samyaksaṃbuddho yāvat sa cāpi viṃśatyantarakalpān dharmaṃ deśayitavān / tasya parinirvāṇakālasamaye cāpy ekatyā bodhisattvāḥ praṇidhānavaśenānyadbuddhakṣetraṃ saṃkrāntāḥ / ye cāvaśiṣṭā bodhisattvānām etad abhavat / adyarātrau madhyame yāme candrottamas tathāgataḥ parinirvāsyati tasya daśāntarakalpān saddharmaḥ sthāsyati / kaḥ saddharmāntardhānasyānantaram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate?

[Page 9] tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ sa pūrvapraṇidhānena candrottamena tathāgatena vyākṛtaḥ / bhaviṣyasi tvaṃ kulaputra mama parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati; rātryāḥ prathame yāme me saddharmāntarahāsyati, tatraiva rātryāḥ paścime yāme tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, padmottaro nāma bhaviṣyasi tathāgato 'rhan samyaksaṃbuddhaḥ / tatkāle ye bodhisattvā mahāsattvā yena candrottamas tathāgatas tenopajagmuḥ / upetya te sarve nānāprakārair bodhisattvavikurvaiś candrottamasya pūjāṃ kṛtvā bhagavantam etad avocan / icchāmo vayaṃ bhadanta bhagavann ime daśāntarakalpā nirodham avahitena cittenātināmayituṃ /

tatra khalu kulaputra candrottamas tathāgato gaganamudraṃ bodhisattvam āmantryaitad avocat / udgṛhṇa tvaṃ kulaputremaṃ sarvajñātākāradhāraṇīmukhapraveśaṃ sarvātītānāgatais tathāgataiḥ samyaksaṃbuddhair yauvarājyābhiṣiktānāṃ bodhisattvānāṃ deśitaṃ / ye caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantas tiṣṭhantas te 'pi deśayanti / ye bhaviṣyanty anāgate 'dhvani buddhā bhagavantas te 'pi yauvarājyābhiṣiktabodhisattvānāṃ deśayiṣyanti / tadyathā;

[Page 10]

jalijalini mahājalini phutke butke saṃmade mahāsaṃmade, devām aṭi caṭi ṭake ṭharaṭharkke amimakasi hili cili tili ruruke mahāruruke, jaya durjaye jaye jayamati śānte śāntanirghoṣaṇi, amūlaparichinne, mārasainya vitrāsane, mukte muktapariśuddhe, abhite bhayamocane, bhāra charaṇā dānta vidyāvidyā varuttame, nigrahaṃ parivādināṃ, dharmavādinām anugrahaṃ, ārakṣa dharmavādināṃ caturṇāṃ smṛtyupasthānānām adhimuktipadaprakāśanapadam idaṃ / SjDh_1

buddhakāśaye amama nimama, avevi arthe arthani stīraṇe, lokādhimukte, sandadha paribhāvane, caturṇām āryavaṃśānāṃ, adhimuktipadaprakāśanapadā / SjDh_2

bhāṣithe bhāṣaṇe, dhāre dhārayati, gupte śubhaprabhe tatphale agraphale niṣphale nilaha amukta amukta nirmukte, atravita vimuktavati, vilaphala, ayukta iviti, yiviti ratitula, tulamaṃ ahiṃsāma itivāva, atvānatvāna sarvaloke, aneka livindha abhūsare, hatamatte, veśāgravate, aphala, kaphala, trayāṇām ārakṣitānāṃ adhimuktipadam idaṃ / SjDh_3

[Page 11]

jaḍata, aniharavavatavyo idaṃ phalaṃ, niyāmaphalaṃ, samudānāya vibhūṣa, pasye somantra, anumatto akumatto, chedāvane mantrastā daśabala vigrahasthā, isusthita, sunikhama, tīkṣṇāmati, āloko, atitṛṣṇā, adimati, pratyutpannabuddhapūrvaprahāre, caturṇāṃ samyakprahāṇāṃ, adhimuktipadaprakāśapadam idaṃ / SjDh_4

anye manye mane, mamane, vire virate, śame śamitāvi, śānte mukte nirakṣame, same samasame, kṣaye akṣaye, ajiti śānte samiṣṭhe, dhāraṇī ālokāvabhāse, ratnavrate, rasamyavate, jñānavate, meruvate, kṣayanidarśane, lokapradīpanidarśane, caturṇāṃ pratisaṃvidām adhimuktipadaprakāśapadam idaṃ / SjDh_5

cakṣu ābhāse nidarśane jñānālokanidarśanañ ca, prabhāsane sarvendriya bhūmātikrānte, sarvasava vamāṃ, sarve prāthavā kṣayaṃ kare, gokāha vadane, lokānudarśanavibhū, caturṇāṃ ṛddhipādānām adhimuktipadaprakāśapadam idaṃ / SjDh_6

acale buddhe vṛddhapracale, satva gṛhṇa siddhi, kaṃpati nisiddha smahiṭṭe parekasire, some cande datve acala acala apare vicivale nipale pracacale [Page 12] prasare, anaya abhyāse, kaṃkame prabhāvini, drāme nijaso grakkrame nayane indriyāṇāṃ balānām adhimuktipadaprakāśapadam idaṃ / SjDh_7

puṣpe supuṣpe, drumaparihāre, abhayarucire, cekaratke, akṣayam astu, ninire mamale, pañcaśiśire, lokasya vijñāne, nayasaṃgṛhīte ca yukte succhendena saptānāṃ bodhyaṅgānāṃ adhimuktipadaprakāśapadam idaṃ / SjDh_8

cakravajre, maitra samāpade, krānte kete, karuṇa rudīkṣayi, prītirūpe kṣamasaṃpanne, arake varate, kharo khare, amūle mūle, sādhane, caturṇāṃ vaiśāradyānām adhimuktipadaprakāśapadam idaṃ / SjDh_9

vartte cakre cakradhare varacakre vare pravare, hile hire dhare, ārūpāvate, huhure yathā jibhaṃga niṃvare, yathāparaṃ cariniśe yathā bhayaririśi, satyanirhāre, jaravila, viryanihāra, cūre mārganihāra samādhinihāra prajñānihāra vimuktinirhāra, vimuktijñānadarśananihāra nakṣatranirhāra candranirhāra sūryanirhāra, padāñ caturuttaratathāgatena adbhutaṃ, niradbhutaṃ saṃbuddhaṃ abuddha ihabuddhaṃ, tatrabuddhaṃ nihaṃgamapare, araha daraha paṇḍale [Page 13] paṇḍale tatrārtalu, māṃgagharaṇi pūṭani saṃprapūṭani, gatapraṃgamanu niruva, nāśani nāśabandhani, cchicchini, cchicchidrama, yova hiḍiṃgamā vare mare, hanane, bhare bhare bhunde bhire bhire ruṣare, saraṇe, daraṇe, pravartte, calanāḍaye, vidraṃvumā varakhumā, brahmacāriṇa, indravani, dhidhirāyani, maheśvaralalani, mamasume, aramini ekākṣara vivañcani, carasti ābhicandāra sūre, sarvasūrā āvarasūrā, punakanitāṃ, maṇḍitāṃ āyinakaṇḍi jabhāme, gandhare, atra runimakare, bhirohini siddhamatte, vilokamate, buddhādhiṣṭhite, dhāraṇīmukhe, daśānāṃ balānām adhimuktiprakāśanapadam idaṃ // SjDh_10

samanantarārabdhe khalu punar bhagavatāsmiṃ sarvajñatākāradhāraṇīmukhapraveśe 'yaṃ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāraṃ prakaṃpitā; tathāvabhāsena daśasu dikṣu sarve lokadhātavaḥ samapāṇītalajātā sphuṭā saṃdṛśyante / ye 'pi teṣv avasthitāḥ samādhidhāraṇīkṣāntipratilabdhā bodhisattvās tathāgatabalena svakasvakeṣu [Page 14] buddhakṣetreṣv antarhitā imāṃ sahālokadhātum āgatvā gṛdhrakūṭe bhagavataḥ sakāśam upasaṃkrāntās tasya pādau śirasā vanditvā nānāprakāraiḥ pūjāṃ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṃ / gaṇanāsamatikrāntāś ca devanāgayakṣāsuragaruḍamanuṣyakumbhāṇḍapiśācādayas sannipatitās te tatra padmābuddhakṣetraṃ mahatā bodhisattvagaṇaparivṛtaṃ tathāgataṃ ca paśyanti / samanantarodāhṛtasyeyaṃ dhāraṇīmukhapraveśasya bhagavatā dvāsaptatibhir gaṅgānadīvālukāsamair bodhisattvair iyaṃ dhāraṇī pratilabdhā daśasu dikṣu sarvalokadhātusthāṃ buddhān bhagavataś ca guṇavyūhān paśyanti sma / te āścaryaprāptā buddhapūjāṃ kṛtvā samādhibalena tasthuḥ /

bhagavān āha / imāṃ kulaputra dhāraṇīmukhapraveśaṃ bodhisattvo bhāvayamānaś caturaśītidhāraṇīśatasahasrāṇi dvāsaptatiś ca ṣaṣṭiñ ca sahasrāṇi pratilabhate mahāmaitrīkaruṇādayaḥ / ye ca māṃ dhāraṇīṃ śroṣyanti te 'vaivartino bhaviṣyanti / ye likhiṣyanti te buddhadarśanena saddharmaśravaṇena saṅghopasthānenāvirahitā bhaviṣyanti / ye likhāpayiṣyanti te anuttareṇa parinirvāṇenāvirahitā / [Page 15] ye svādhyāyanti teṣāṃ sarvāṇy akarmāni parikṣayaṃ gacchati / ye bhāvayanti teṣāṃ pañcānantaryāṇy akarmāni naśyuḥ / ye dhārayanti taiḥ pramuditādidaśabhūmīn pratilabhante / ye vācayanti te 'nuttarāṃ samyaksaṃbodhiṃ prāpsyanti / ye parebhyaś ca vistareṇa bhāṣayanti te tathāgatā bhavanti //

atha khalu bhagavān maitreyaṃ bodhisattvam etad avocat / yaiḥ khalu kulaputrātītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair asyā dhāraṇyāḥ prabhāvena samyaksaṃbodhiḥ prāptāmaḥ / mayā bhūtapūrvaṃ kulaputra kāśyapasya samyaksaṃbuddhasya sakāśād imān dhāraṇīṃ prāptā, asyā dhāraṇyāḥ prabhāvena samyaksaṃbodhiḥ prāptā, etarhy api mayā dhāritā vācitā parebhyaś ca vistareṇa saṃprakāśitā / evaṃ khalu maitreya yathā gaganamudrabodhisattvena candrottamatathāgatasya sakāśād imāṃ dhāraṇīṃ prāptā dhāritā vācitā, 'syā dhāraṇyāḥ prabhāvena gaganamudro bodhisattvaḥ candrottamatathāgatasya parinirvāṇād yasyāṃ rātrau prathame yāme saddharmāntarhite tasyāṃ paścime yāme samyaksaṃbodhiṃ prāptā padmāyāṃ lokadhātau padmottara nāma tathāgato [Page 16] bhavati / tathā kulaputra mama sakāśād iyaṃ drāviḍamantrapadā sarvajñatākāradhāraṇī dhāraya vācaya vistareṇa parebhyaś ca saṃprakāśaya / asyāḥ prabhāvena maitreyāśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhaṃ samyaksaṃbuddho bhaviṣyati / tena te maitreyaitarhi mamāntikād yauvarājyaṃ parigṛhītaṃ, yathātītānāṃ tathāgatānām antikād atītair bodhisattvair yauvarājyaṃ parigṛhītāḥ //

tatra khalu bhagavān sarvāvatīṃ parṣadam avalokya tasyāṃ velāyām imāni mantrapadāny abhāṣata / tadyathā:

dāntabhūmiḥ damathabhūmiḥ smṛtibhūmiḥ prajñābhūmir vaiśāradyabhūmiḥ pratisaṃvidbhūmir anutkṣepabhūmiḥ samatāparikṣayopekṣabhūmir jātikṣayabhūmir muja vinmujaḥ, malatmajaḥ, visāgraḥ, daśāvate veśataḥ teraṇa, veśalagra, śamuśavataḥ, vimati vimati yopahira regamata vasisakrama iticoravate, makhe mudra daharavate prajñākṣā bubu dahakramitā sadoṣavantaḥ elaya tilaya ahusuṭā amundhamaṃ arthavati, muruvati, tehīnadvivā, akanati bakanate samake visābhaṭe, iṭe iṭabale [Page 17] atra tatra kuruṣaṃ laruṣaṃ, latatha katha sarvanta sarvantavaḥ aniruddhaḥ dihakhatambi, phala bahuphala, śataphala, śiṣṭavate, api devānāṃ bhagavāṃ pratītyasamutpādapratisaṃyuktāny adhimuktipadāni prakāśayati, eṣu prakāśyamāneṣu ṣaṣṭibhir devanayutaiḥ satyadarśanaṃ kṛtam abhūt / SjDh_11

tatphalam agraphalaṃ, lalaha alaha nilaṃhare, vacatakhyā idaṃphalaṃ, niyāmaphalaṃ, namudaya vibhūkha, prajñācakra, sunirvṛticakra, jñānīcakra, ebhir adhimuktipadair daśānāṃ devakoṭīnāṃ anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni tatraivāvaivartikāḥ sthitāḥ / SjDh_12

paśya momate, anumate akumato akumati cchīdattake, mantasthā deśabala vipravasthaḥ, iśasthita, atimati tīkṣṇamati, āloko sterituṣṇa, ebhir adhimuktipadaiś catuḥṣaṣṭīnāṃ nāgasahasrāṇāṃ anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni, tatraivāvaivartikāḥ saṃvṛtāḥ / SjDh_13

[Page 18]

aprabhā samadanā ahadyo bhagavadyo, karaṇyākṣa, siddhamati, samantakṣau, alabale, piṭakaro, mahābale, ojadaro dharaṇe migalakṣa, udākṣa, kukākṣa viroyo, virūpamukha, akṣihasta saṃkṣibala asurodina, asuropramardane, ebhir adhimuktipadair dvādaśānāṃ yakṣakoṭīnāṃ anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni tatraivāvaivartikāḥ saṃvṛtāḥ / SjDh_14

arthe pilile tinithe, saṃtīthe, katitena nakeme, nanamaste, ubherabhe, mudame, madame, matime, saniha śūre, dhāraṇīye sendra sadeva, sanāga, sayakṣāsuradevā, nāgā nirukti parivāra, niruktarāni, smṛti prajñā parivāramati pratilābhī, gatidhṛtiparivāra gatidhṛtilābhīḥ pūrvakeṣu hiteṣu caritavantaḥ, abhiskāmavantaḥ, śūravantaḥ ciravīryavantaḥ bhītavantaḥ sitabhāge, mārgamudra diśāpakarṣaṇi kṣaparahu, charaṇo devaracatu suramudra, yakṣamudra, rākṣasamudra, vedivedime, tape, tattape uṣṇāname, prakhādya, nanava dhāraṇīya, aviśa diśāśodhane, vākyaśuddhe jihvāśuddhe, vāciparikarmaḥ prajñā buddhi smṛti mati [Page 19] gati dhṛti gaṇana pratisaraṇabuddhiḥ, jayacakre śūnyacakre vyaya, ebhir adhimuktipadair ṣaṭpañcāśānām asurasahasrāṇāṃ anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni avaivartikāś ca vyavasthitāḥ / SjDh_15

tatra bhagavān vaiśāradyasamavasaraṇaṃ bodhisattvam āmantrayate / durlabhaṃ kulaputra tathāgatānāṃ loke prādurbhāvo; durlabhā ime śīlasamādhiprajñāvimuktivimuktijñānadarśanaparibhāvitāmī drāviḍamantrapadāḥ; sattvānāṃ hitāya bodhisattvaguṇaniṣpādanārthaṃ kulaputra tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā dānadamasaṃyamakṣāntivīryasamādhiprajñā parigṛhītā bahavo buddhakoṭīnayutaśatasahasrāḥ paryupāsitāḥ, kvacid dānan dattaṃ, śīlaṃ rakṣitaṃ, brahmacaryaṃ cīrṇaṃ, kvacid bhāvanā niṣevitā, kṣāntir bhāvitā, vīryam ārabdhaṃ, samādhir niṣpāditā, prajñā sevitā, bahvaprameyaṃ vividhanānāprakāraiḥ śubhakarma kṛtaṃ, yenaitarhi mayānuttaraṃ jñānaṃ pratilabdhaṃ / anekāṃ kalpakoṭīnayutaśatasahasrāṃ tathāgatena pūrvaṃ bodhisattvacaryāñ caratā, mṛṣāpaiśunyaparuṣasaṃbhinnapralāpā [Page 20] varjitā, anekavidhaṃ kuśalaṃ vākkarmaṃ sevitaṃ bahulīkṛtaṃ / yenaitarhi prabhūtajihvā pratilabdhā, na hi kulaputra tathāgatārhatānyathā kathayanti /

atha bhagavān tatrarddhyabhisaṃskāram akārṣīt / tenarddhyabhisaṃskāreṇa sarvapuṇyasamavasaraṇaṃ samādhiṃ samāpannaḥ / mukhāc ca jihvendriyaṃ nirṇāmayitvā svaṃ mukhaṃ pracchādya tasmāj jihvendriyāt ṣaṣṭiraśmikoṭyo pramuktās taiś cāyaṃ trisāhasramahāsāhasralokadhātur udāreṇāvabhāsena nirayatiryagyoniyamalokadevamanuṣyāḥ sphuṭā babhūvuḥ / te ca raśmayo ye nairayikāḥ sattvā agninā prajvalitagātrā dahyante teṣāṃ śītalā vāyavo vānti, yeṣāṃ spṛṣṭānāṃ tanmuhūrtaṃ sukhā vedanā prādurbabhūva / ekaikasya ca nairayikasya purataḥ buddhanirmitaṃ tiṣṭhati dvātriṃśadbhir lakṣaṇaiḥ samalaṃkṛta aśītibhiś ca, yaṃ dṛṣṭvā te nairayaikāḥ sukhasamarpitā buddhadarśanāpyāyitaśarīrā buddhaṃ dṛṣṭvaivaṃ cintayanto, 'sya sattvasyānubhāvenāsmābhiḥ sukhā vedanā pratilabdhās; te bhagavataḥ sakāśe premāprasādagauravaṃ saṃjanayanti /

[Page 21] buddhanirmita āha / bhoḥ sattvā evaṃ bhāṣadhvaṃ, namo buddhāya namo dharmāya namaḥ saṃghāya, nityam evaṃ sukhasamarpitā bhaviṣyatha / tatas te nairayikās sattvā añjaliṃ pragṛhya vācam udīrayanti, namo buddhāya namo dharmāya namaḥ saṃghāya / atha te sattvās tena cittaprasādakuśalamūlena tataś cyavitvā ekatyā deveṣūpapannā ekatyā manuṣyeṣu, tathaiva pūrvavad yāvat / ye śītanārakāṃ sattvāḥ pretāḥ piśācā vā sukhasamarpitā devamanuṣyeṣūpapannā evaṃ devamanuṣyatiryakṣu lokeṣu raśmayas saṃcodanti /

gaṇanātikrāntā devamanuṣyā bhagavatsakāśam upasaṃkramya bhagavataḥ pādau śirasābhivandya niṣaṇṇā karuṇāpuṇḍarīka nāma mahāyānasūtradharmaśravaṇāya / tena ca samayena gaṇanātikrāntā devamanuṣyakāyā anuttarāyāṃ samyaksaṃbodhau cittāny utpādayām āsuḥ / gaṇanātikrāntāś cātra bodhisattvāḥ samādhikṣāntidhāraṇīḥ pratilabdhavantaḥ //

idam avocad bhagavān āttamanā sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandan //

[Page 21] ity āryaśrīkaruṇāpuṇḍarīkamahāyānasūtre iyaṃ sarvajñatākāradhāraṇī samāptā //