Sarvadurgatipariśodhanatantra

Header

This file is an html transformation of sa_sarvadurgatiparizodhanatantra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sdurst_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sarvadurgatiparisodhana Tantra = Sdp
Based on the ed. by Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra,
Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction,
English Translation and Notes. Delhi 1983.

Input by Klaus Wille (Göttingen, Germany)

Revisions:


Text

Sdp 120

I

oṃ namaḥ śrīvajrasattvāya /

evaṃ mayā śrutam ekasmin samaye bhagavān sarvadevottamanandavane viharati sma / maṇisuvarṇaśākhālatābaddhavanaspatigulmauṣadhikamalotpalakarṇikārabakulatilakāśokamāndāravamahāmāndāravādibhir nānāvidhaiḥ puṣpair upaśobhite / kalpavṛkṣasamalaṃkṛte / nānālaṃkāravibhūṣite / nānāpakṣigaṇakūjite / tūryamukundaveṇubherīprabhṛtipraṇadite / śakrabrahmādidevāpsarobhir nānāvidhābhir vikrīḍite / sarvabuddhabodhisattvādhiṣṭhite / sarvaśakrabrahmādidevavidyādharadevāpsaraḥparṣatkoṭīniyutaśatasahasrair anekayakṣarākṣasāsuragaruḍagandharvakinnaramahoraganāgādiparṣadbhir nānāvidhābhir mahābodhisattvakoṭīśatasahasrair aṣṭābhiḥ /

tadyathā /

pratibhānamatinā ca bodhisattvena mahāsattvena / acalamatinā ca / vipulamatinā ca / samantamatinā ca / anantamatinā ca / asamantamatinā ca / kamalamatinā ca / mahāmatinā ca / divāmatinā ca / vividhamatinā ca / aśeṣamatinā ca / samantabhadreṇa ca / evaṃ pramukhair avaivartikabodhisattvamahāsattvasaṃghair anantāparyantaiḥ satkṛtaḥ / gurukṛto 'rcitaḥ pūjitaḥ suprakṛṣṭo mahāparṣadgaṇamadhye mahābrahmā padmāsane niṣaṇṇaḥ sarvadurgatipariśodhananāmasamādhiṃ samāpannaḥ samanantaram evāpāyatrayasantativimokṣakanāmamahābodhisattvaraśmispharaṇasaṃharaṇānekamālā svorṇākośānniścacāra / tena trisahasramahāsahasralokadhātur avabhāsitaḥ / tenāvabhāsena sarvasattvāś cittakleśabandhanān mocayitvā pṛthak pṛthak saṃprāpito nandavanaṃ ca samantādavabhāsayitvā / (Sdp 122) nānāpūjāmeghaiḥ pūjayitvā śatasahasraṃ pradakṣiṇīkṛtya śirasā vanditvā bhagavataḥ purastād vimalāsaner upari niṣadyaivam āhuḥ aho buddha aho buddhasya dharmaśobhanam //

tat kasya hetoḥ //

asmākaṃ durgatipariśodhanam //

bodhisattvacaryāpratiṣṭhāpanañ ca //

atha devendro bhagavantaṃ śatasahasraṃ pradakṣiṇīkṛtya vanditvā bhagavantam etad avocat / bhagavan kena kāraṇena buddharaśmisamantāvabhāsena durgatisamantān mocayitvā vimuktimārge pratiṣṭhāpitā āścaryaṃ sugata / bhagavān āha / nedaṃ devendrāścaryaṃ buddhānāṃ bhagavatāṃ sūpacitāpramāṇapuṇyasaṃbhārāṇām /

devendra samyaksaṃbuddhā aparimitaguṇaratnākarabhūtāḥ / devendra samyaksaṃbuddhānām apramāṇopāyāḥ parmiṣpannāḥ / devendra buddhānāṃ bhagavatām aparimitā prajñopacitā / devendra buddhānām apramāṇā vīryā / buddhena bhagavatāpramānā vineyajanā bhājanībhūtāḥ kṛtāḥ / asamasamajñānābhi buddhā bhagavanto 'samasamarddhisamanvāgatāḥ / bhagavanto 'samasamapraṇidhānasamanvāgatāḥ / tasmād devendra buddhānāṃ bhagavatāṃ yathā bhājanaṃ tathā sattvārthakaraṇañ ca / yathā vineyaṃ tathā sattvānām arthakaraṇañ ca / yathābhiprāyaṃ tathā sattvārthakaraṇaṃ bhavatīti / jñātavyam ity atra saṃśayaśaṅkāvimatir na kartavyā / tathāgatavaineyaṃ na bhavatīti nedaṃ sthānaṃ vidyate /

atha devendraḥ svakīyād āsanād utthāya punar api bhagavato vipulāṃ mahatīṃ pūjāṃ kṛtvā bhagavantam etad avocat / sarvasattvānāṃ hitakaraṇāyānukampākaraṇāya śaraṇakaraṇāya samahākṛpākaraṇāya sarvāśāparipūraṇakaraṇāya bhagavan mama pratibhānam utpādaya sugata mama pratibhānam utpādaya / bhagavan (Sdp 124) itas trayastriṃśaddevanikāyād vimalamaṇiprabhanāmno devaputrasya cyutasya kālagatasya saptadivasā abhūvan / bhagavan sa kutropapannaḥ sukhaṃ duḥkhaṃ vānubhavati / idaṃ bhagavan vyākuru sugata vyākuru / bhagavān āha / devendra prāptakālasamayaṃ jñātvā śroṣyasi / devendra āha / bhagavan ayaṃ kālaḥ / ayaṃ samayaḥ sugata / bhagavān āha / devendra vimalamaṇiprabhanāmadevaputra itaś cyutvāvīcau mahānaraka utpannas tatra dvādaśavarṣasahasrāṇi tīvraṃ kaṭukaṃ duḥkham anubhavati / punar alpanarake daśavarṣasahasrāṇi duḥkham anubhavati / punar api tiryakpreteṣūtpanno daśavarṣasahasrāṇi duḥkham anubhavati / punar api pratyantajanapadeṣūtpanno badhiramūkāvyaktasvabhāvatām anubhavati ṣaṣṭivarṣasahasrāṇi / punar api caturaśītivarṣasahasrāṇi vyādhiraktātisārakuṣṭhavighātapīḍitaś ca bahujananindito 'śeṣaparityakto hīnakulo bhavati / duḥkhaduḥkhaparaṃparāṃ na vicchedayati / anyeṣām apy ahitaṃ karoti / nānākarmāvaraṇāni cāvicchedena karoti / punar apy anyonyaduḥkhaparaṃparām anubhavati /

atha khalu śakrādayaḥ sarvadevaputrāḥ śrutvā bhrāntās trastāḥ khinnā adhomukhaṃ patitāḥ / punar utthāyaivam āhuḥ / kathaṃ bhagavan tasmād duḥkhaparaṃparāto mucyate / kathaṃ sugata mucyate / kenopāyena bhagavan duḥkharāśeḥ tasmān mucyata iti / paritrānaṃ kuru bhagavan / paritrāṇaṃ kuru sugata / bhagavān āha / devendra caturaśītibuddhakoṭibhir bhāṣitam idam aham api bhāṣe śṛṇu / atha khalu devendraḥ punar api bhagavantaṃ māndāravamahāmāndāravapuṣpair nānāvidhair ratnamukuṭakeyūrakarṇālaṃkārahārārdhahārādyanekālaṃkāraviśeṣair abhyarcyānekaśatasahasravāraṃ pradakṣiṇīkṛtya praṇamya sādhu bhagavan sādhu sugateti / sādhukāreṇa harṣayitvā sadevakasya lokasya hitasukhakaraṇāyānāgatānāṃ sattvānām apāyasantativimokṣaṇāya subhāṣitārthaṃ vijñāpayāmi / atha punar api brahmādayo devagaṇā (Sdp 126) evam āhuḥ / sādhu bhagavan sādhu sugata yenānāgatānāṃ sattvānāṃ nāmamātram api śrutavatām apāyatrayamārgavimokṣo bhavati / svargadevaloke vā manuṣyaloke cotpannānām anuttarasamyaksaṃbodhiprāptyarthaṃ bhāṣatu /

atha khalu bhagavān śakrabrahmādidevaputrāṇāṃ sarvatathāgatahṛdayenādhiṣṭhānārtham amoghavajrādhiṣṭhānanāmasamādhiṃ samāpannaḥ /

oṃ vajrādhiṣṭhānasamaye huṃ /

evañ ca samādhiṃ samāpanno 'nabhibhavanīyavajrādhiṣṭhānenādhiṣṭhāyedaṃ sarvadurgatipariśodhanarājanāmatathāgatahṛdayaṃ niścārayām āsa /

oṃ śodhane śodhane sarvapāpaviśodhani śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā /

asyā vidyāyā bhāṣaṇānantaram eva sarvasattvānāṃ durgatir vinipātitā sarvanarakatiryakpretagatiḥ śodhitā /

tīvraduḥkhāni praśāntāni bahavaś ca jātāḥ sukhīmukhībhūtāḥ / punar aparaṃ guhyahṛdayam abhāṣata /

oṃ śodhane śodhane śodhaya sarvāpāyān sarvasattvebhyo huṃ punar aparaṃ devendredaṃ sarvatathāgatahṛdayaṃ /

oṃ sarvāpāyaviśodhani huṃ phaṭ /

punar aparaṃ devendredaṃ sarvatathāgatahṛdayopahṛdayam /

oṃ trāṭ /

punar aparaṃ devendra sarvadurgatipariśodhanahṛdayam / huṃ / punar aparaṃ devendra saṃkṣepataḥ smaraṇamātreṇāpy alpapuṇyasattvānāṃ sarvadurgatiśāntikaraṇāyānāyāsato vimokṣaṇakaram idaṃ bhavati /

oṃ namo bhagavate sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksaṃbuddhāya / tadyathā /

oṃ śodhane śodhane sarvapāpaviśodhani śuddhe viśuddhe sarvakarmāvaraṇaviśodhani svāhā / mūlavidyā / (Sdp 128) oṃ sarvavit sarvāvaraṇāni viśodhaya hana huṃ phaṭ / oṃ sarvavid huṃ / oṃ sarvavid hrīḥ phaṭ / oṃ sarvavid aḥ / oṃ sarvavit trāṃ trāṭ / oṃ sarvavid oṃ / oṃ sarvavid dhīm / oṃ sarvavid huṃ / oṃ sarvavit krīṃ traṭ / oṃ sarvavid mahāvajrodbhavadānapāramitāpūje huṃ / lāsyāyā mantraḥ / oṃ sarvavid mahāvajrodbhavaśīlapāramitāpūje trāṃ / mālāyā mantraḥ / oṃ sarvavid mahāvajrodbhavakṣāntipāramitāpūje hrīḥ / gītāyā mantraḥ / oṃ sarvavid mahāvajrodbhavavīryapāramitāpūje aḥ / nṛtyāyā mantraḥ / oṃ sarvavit sarvāpāyaviśodhani dhama dhama dhyānapāramitāpūje huṃ huṃ phaṭ / dhūpāyā mantraḥ / oṃ sarvavit sarva durgatipariśodhane kleśopakleśacchedani puṣpālokini prajñāpāramitāpūje trāṃ huṃ phaṭ / puṣpāyā mantraḥ / oṃ sarvavit sarvāpāyaviśodhani jñānālokakari praṇidhipāramitāpūje hrīḥ huṃ phaṭ / dīpāyā mantraḥ / oṃ sarvavit sarvāpāyagandhanāśani vajragandhopāyapāramitāpūje aḥ huṃ phaṭ / gandhāyā mantraḥ / oṃ sarvavid narakagatyākarṣaṇi huṃ jaḥ phaṭ / vajrāṅkuśasya mantraḥ / oṃ sarvavid narakoddharaṇi huṃ huṃ phaṭ / vajrapāśasya mantraḥ / oṃ sarvavit sarvāpāyabandhanamocani huṃ vaṃ phaṭ / vajrasphoṭasya mantraḥ / oṃ sarvavit sarvāpāyagatigahanaviśodhani huṃ hoḥ phat / vajrāveśasya mantraḥ / oṃ maitrīyaharaṇāya svāhā / maitreyasya mantraḥ / oṃ amoghe amoghadarśini huṃ / amoghadarśinaḥ / Sdp 120 oṃ sarvāpāyajahe sarvāpāyaviśodhani huṃ / sarvāpāyajahasya/ oṃ sarvaśokatamonirghātanamati huṃ / sarvaśokatamonirghātanamateḥ / oṃ gandhahastini huṃ / gandhahastinaḥ / oṃ śūraṃgame huṃ / śūraṃgamasya / oṃ gagane gaganalocane huṃ / gaganagañjasya / oṃ jñānaketo jñānavati huṃ / jñānaketoḥ / om amṛtaprabhe amṛtavati huṃ / amṛtaprabhasya / oṃ candrasthe candravyavalokini svāhā / candraprabhasya / oṃ bhadravati bhadrapāle / bhadrapālasya / oṃ jālini mahājālini huṃ / jālinīprabhasya / oṃ vajragarbhe huṃ / vajragarbhasya / om akṣaye huṃ huṃ akṣayakarmāvaraṇaviśodhani svāhā / akṣayamateḥ / oṃ pratibhāne pratibhānakūṭe svāhā / pratibhānakūṭasya / oṃ samantabhadre huṃ / samantabhadrasya /

ete bhadrakalpikasya bodhisattvasya mantrān yathākramam uccārayet /

anena yathoktatantrānusārānukrameṇa vidhānena pratyahaṃ prabhātakāla utpattikrameṇa bhāvayamāno bhāvayet / devatāyogaṃ samādhitrayam uttamaṃ yatnato durgatipariśodhanasiddhir bhavati / punar aparaṃ devendra sarvadurgatipariśodhanatejorājasya tathāgatasya guhyahṛdayam idam / kulaputro vā kuladuhitā vā yaḥ kaścid nāmamātraṃ śṛṇoti dhārayati vācayati likhitvā ca śirasi śikhāyāṃ vā bāhau grīvāyāṃ vā baddhvā dhārayati tasyehaiva janmany aṣṭāv akālamaraṇāni nmaraṇasaṃbandhasvapnaprakārā (Sdp 132) vā durgatinimittāni vā tāni sarvāṇi svapnamātrato nopasarpanti / maṇḍalañ ca yathāvat praveśyābhiṣikto hṛdayañ ca japtvā mantrārthaṃ ye kecid bhāvayanti kaḥ punar vādas tesāṃ yāni kānicit pāpāni na nikaṭībhavantīti na durgatiṃ gacchantīti / puruṣastrīdevanāgayakṣarākṣasapretatiryagnarakādīnāṃ yeṣāṃ keṣāñcit mṛtakāyeṣu maṇḍalaṃ praveśyābhiśikteṣu te narakeṣūtpannāḥ samanantaram evaṃ vimucyante devanikāyeṣūtpadyante / tatrotpannāḥ santaḥ sarvatathāgatānāṃ dharmatām abhimukhīkurvanty avaivartikāś ca bhavanti / santatiś ca niyatā bhavati / sarvatathāgatakule prajātāś ca bhavanti / prahīṇāvaraṇāś ca / sarvatathāgatakuleṣu devakuleṣu vānyasmin vā sukham anubhavanti / devendra saṃkṣepato laukikalokottarasarvahitasukham anubhavanti /

atha devendro bhagavantaṃ pūrvavat pradakṣiṇīkṛtya vanditvaivam āha / bhagavan sarvadurgativaśībhūtānāṃ hitasukhakaraṇāya yathāsattvaiḥ sarvadurgatipṛṣṭhīkaraṇāyānāyāsato 'nuttarasamyaksaṃbodhyadhigamārthaṃ dharmaṃ deśayatu /

atha khalu bhagavān śākyamuniḥ sarvadurgatipariśodhanajñānavajranāmasamādhiṃ samāpadya sarvatathāgatasarvadurgatipariśodhanatejorājanāmamaṇḍalam abhāṣata /

tatsādhanaṃ śākyanāthena bhāṣitam /

prathamaṃ tāvad yogī vijane mano 'nukūlapradeśe mṛdusukumārāsane niṣaṇṇaḥ sugandhena maṇḍalaṃ kṛtvā pañcopahārapūjā karaṇīyā / tataḥ sarvadharmanairātmyaṃ bhāvayitvā / ātmānaṃ huṃkāreṇa vajrajvālānalārkaṃ bhāvayet / tasya kaṇṭhe hrīḥkāreṇa padmaṃ tasyopari dalāgra ākāreṇa candramaṇḍalaṃ tasyopari huṃkāreṇa pañcasūcikavajram / tad vajraṃ jihvāyāṃ rīṇaṃ bhavati / vajrajihveti / tena vajrajihvā bhavati / mantrajāpakṣamo bhavet / hastadvayasya madhye sitākāreṇa candramaṇḍalaṃ tasyopari huṃkāreṇa pañcasūcikavajram / tad vajraṃ karamadhye nilīyate vajrahasto bhavati /

sarvamudrābandhakṣamo bhavet / Sdp 134 tato rakṣācakrabhāvanā kartavyā /

oṃ gṛhṇa vajrasamaye huṃ vam / iti bruvan krodhaterintirīṃ badhnīyāt / vajrabandhaṃ tale kṛtvā cchādayet kruddhamānasaḥ // gāḍham aṅguṣṭhavajreṇa krodhaterintir smṛtā //

tato vajrārdhāsananiṣaṇṇo vajraterintirīṃ baddhvā vajramālābhiṣekaṃ gṛhṇīyāt /

oṃ vajrajvālānalārka huṃ abhiṣiñca mām iti /

vajrabandhe 'ṅguṣṭhadvayaṃ sahitotthitaṃ vajrabandhasyopari śliṣṭhaṃ dhārayet / vajraterintirī /

oṃ ṭuṃ iti / anena dvyakṣarakavacena kavacayitvā / oṃ vajrajvālānalārka huṃ ity udīrayet /

vāmavajramuṣṭiṃ hṛdaye kṛtvā dakṣiṇavajramuṣṭim ullālayan sarvavighnān hanyāt /

tato vajrānalena mudrāsahitena vighnadahanādikaṃ kuryāt /

oṃ vajrānala hana daha paca matha bhañja rana huṃ phaṭ

ity udīrayet / abhyantaravajrabandhe 'ṅgulijvālāgarbhe 'ṅguṣṭhavajram utthitam iyaṃ vajrānalamudrā /

tad anu / vajranetri bandha sarvavighnān iti / mudrāyuktyā sarvavighnabandhaṃ kuryāt / vajrabandhaṃ baddhvāṅguṣṭhadvayaṃ prasārya samaṃ dhārayet / vajranetrimudrā /

prasāritavajrabandhaṃ bhūmyāṃ pratiṣṭhāpyādhobandhaṃ kuryāt /

oṃ vajra dṛḍho me bhava rakṣa sarvān svāhā /

vajrabhairavanetreṇa mudrāsahitenordhvabandhaṃ kuryāt /

oṃ hulu hulu huṃ phat / iti /

vajramuṣṭidvayaṃ baddhvālātacakraṃ bhrāmayitvā śirasopari tarjanyaṅkuśākāreṇa dhārayet / vajrabhairavanetramudrā / tasyādhastād vajrayakṣeṇa mudrāsahitena punar bandhaṃ kuryāt /

Sdp 136

oṃ vajrayakṣa huṃ iti / vajrāñjaler aṅguṣṭhadvayaṃ prasāritaṃ tarjanīdvayaṃ damṣṭrā / vajrayakṣamudrā /

vajroṣṇīṣeṇa mudrāyuktena pūrvāṃ diśaṃ bandhayet /

oṃ druṃ bandha haṃ iti / druṃ 'iti vā /

vajramuṣṭidvayaṃ kanyasāśrṅkhalābandhena tarjanīdvayasūcīmukhaṃ parivartoṣṇīṣe sthāpayet / vajroṣṇīṣamudrā /

punar vajrapāśena tām eva bandhayet /

huṃ vajrapāśe hrīḥ iti / vajramuṣṭidvayena bāhugranthiṃ kuryāt / vajrapāśamudrā /

vajrapatākayā paścimāṃ diśaṃ bandhet /

oṃ vajrapatāke pataṃgini raṭeti / vajrabandhe 'ṅguṣṭhasattvaparyaṅkasūcīṃ kṛtvāgrāsamānāmāvidāritāntyapaṭāgrī / vajrapatākāyāḥ /

digvidikṣv adha ūrdhvañ ca vighnanikṛntanaṃ kuryāt / vajrakālyottarāṃ diśaṃ bandhet /

hrīḥ vajrakāli ruṭ maṭ / iti / vajrayakṣamudrām eva mukhe dṛḍhīkṛtya vajrakālyāḥ / vajraśikharayā dakṣiṇāṃ diśaṃ bandhet /

oṃ vajraśikhare ruṭ maṭ / iti / vajramuṣṭidvayena parvatotkarṣaṇābhinayākāraṃ vajraśikharāyāḥ /

vajrakarmanā maṇḍalabandhaṃ kṛtvā prākāraṃ dadyāt /

huṃ vajrakarmeti / punar abhyantaraprākāraṃ vajrahuṃkāreṇa huṃ iti / vajramuṣṭidvayaṃ baddhvā bāhuvajraṃ samādhāya kaniṣṭhāṅkuśabandhitā trilokavijayanāmatarjanīdvayaṃ tarjanī / vajrahuṃkārasya / iyam eva madhyāgradvayaṃ vajraṃ vajrakarmaṇaḥ /

Sdp 138

tato vajracakramudrayā sarvadurgatipariśodhanamanṇḍalaṃ purato niṣpādayet /

oṃ vajracakra huṃ / iti /

vajramuṣṭidvayaṃ baddhvā dvyagrāntyāvajrabandhanāt //

vajracakreti vikhyātā sarvamaṇḍalasādhikā //

anayā sarvadikṣu pradakṣiṇatayā bhrāmayitvā sarvamaṇḍalanirmāṇaṃ bhavati / imām eva mukhe nyasya nirīkṣamāṇo 'ṣṭau vārān vajracakraṃ japet /

tataḥ pratyakṣam iva maṇḍalaṃ buddhyālagyapuṣpādibhiḥ saṃpūjya sarvadikṣu pañcamaṇḍalakena praṇamed anena /

oṃ sarvavit kāyavākcittapraṇāmena vajrabandhanaṃ karomīti / tataś catuḥpraṇāmaṃ kuryāt / tadyathā /

sarvaśarīreṇa vajrāñjaliprasāritena pūrvasyāṃ diśi praṇamed anena /

oṃ sarvavit pūjopasthānāyātmānaṃ niryātayāmi / sarvatathāgatavajrasattvādhitiṣṭhasva mām / iti /

tatas tathaivotthāya vajrāñjaliṃ hṛdi kṛtvā dakṣiṇasyāṃ diśi lalāṭeṇa bhūmiṃ spṛśan praṇamed anena /

oṃ sarvavit pūjābhiṣekāyātmānaṃ niryātayāmi / sarvatathāgatavajraratnābhiṣiñca mām / iti /

tatas tathaivotthāya vajrāñjalibandhena śirasā paścimāyāṃ diśi mukhena bhūmiṃ spṛśan praṇamed anena /

oṃ sarvavit pūjāpravartanāyātmānaṃ niryātayāmi / sarvatathāgatavajradharma pravartaya mām / iti /

tatas tathaivotthito vajrāñjaliṃ śiraso 'vatārya hṛdi kṛtvottarasyāṃ diśi mūrdhnā bhūmiṃ spṛśan praṇamed anena /

oṃ sarvavit pūjākarmaṇā ātmānaṃ niryātayāmi / sarvatathāgatavajrakarma kuruṣva mām / iti /

jānumaṇḍaladvayaṃ pṛthivyāṃ pratiṣṭhāpya vajrāñjaliṃ hṛdi kṛtvā sarvapāpaṃ pratideśayet /

Sdp 138

samanvāharantu māṃ daśasu dikṣu sarvabuddhabodhisattvāḥ sarvatathāgatavajramaṇipadmakarmakulāvasthitāś ca sarvamudrāmantravidyādevatā aham amukavajro daśasu dikṣu sarvabuddhabodhisattvānāṃ purataḥ sarvatathāgatavajramaṇipadmakarmakulāvasthitānāṃ sarvamudrāmantravidyādevatānāṃ ca purataḥ sarvapāpaṃ pratideśayāmi /

vistareṇa daśasu dikṣv atītānāgatapratyutpannānāṃ sarvabuddhabodhisattvapratyekabuddhāryaśrāvakasamyaggatasamyakpratipannānāṃ sarvasattvanikāyānāṃ ca sarvapuṇyam anumodayāmi / daśasu dikṣu sarvabuddhān bhagavataḥ / apravartitadharmacakrān adhyeṣe dharmacakrapravartanāya / daśasu dikṣu sarvabuddhān bhagavataḥ parinirvātukāmān yāce 'parinirvāṇāya /

tataḥ puṣpamudrāṃ baddhvaivaṃ vadet / oṃ sarvavit puṣpapūjāmeghasamudraspharaṇasamaye huṃ / iti /

dhūpamudrāṃ baddhvaivaṃ vadet / oṃ sarvavid dhūpapūjāmeghasamudraspharaṇasamaye huṃ /

dīpamudrāṃ baddhvaivaṃ vadet / oṃ sarvavid ālokapūjāmeghasamudraspharaṇasamaye huṃ /

gandhamudrāṃ baddhvaivaṃ vadet / oṃ sarvavid gandhapūjāmeghasamudraspharaṇasamaye huṃ /

saṃpuṭānjaliṃ baddhvaivaṃ vadet / oṃ sarvavid bodhyaṅgaratnālaṃkārapūjāmeghasamudraspharaṇasamaye huṃ / iti /

oṃ sarvavid hāsyalāsyaratikrīḍāsaukhyānuttarapūjāmeghasamudraspharaṇasamaye huṃ / iti /

oṃ sarvavid anuttaravastrapūjāmeghasamudraspharaṇasamaye huṃ / iti /

Sdp 142

tataḥ sarvasattvasaṃsāraduḥkham anusmṛtya bhagavato vajrasattvasya karmamudrāṃ baddhvā karuṇāvaśena sarvasattvottāraṇāya bodhicittam utpādayet / atīrṇatāraṇāyāmuktamocanāyānāśvastāśvāsanāyāparinirvṛtaparinirvātanāya sakalasattvadhātoḥ saṃsārasamudrād uttāraṇāya ca /

oṃ sarvavid vajrapūjāmeghasamudraspharaṇasamaye huṃ / iti /

tato lāsyāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvopakaraṇasamanvāgatā bhavantu / icchāmātrapratibaddhasarvasaṃpattayaḥ /

oṃ sarvavid mahāvajrodbhavadānapāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

vajramālāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvākuśalakāyavāgmanaskarmāntavigatā bhavantu / sarvakuśalakāyavāgmanaskarmāntasamanvāgatā bhavantu /

oṃ sarvavid anuttaramahābodhyāhāraśīlapāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

gītāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvalakṣaṇānuvyañjanena samalaṃkṛtagātrā bhavantu / parasparato nityam abhayāvairapratipannā hṛdayanayanābhirāmā gambhīradharmakṣāntikāś ca /

oṃ sarvavid anuttaramahādharmāvabodhakṣāntipāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

nṛtyāmudrāṃ baddhvaivaṃ vadet / sarvasattvā bodhisattvacaryābhiyuktā bhavantu / buddhatattvaparāyaṇāḥ saṃsārāparityāgavīryayuktāḥ / oṃ sarvavit saṃsārāparityāgavīryapāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

puṣpāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvakleśopakleśavigatā bhavantu / sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyāvaśitāsaṃpannāḥ /

oṃ sarvavid anuttarasaukhyavihāradhyānapāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

Sdp 144

dhūpāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvalaukikalokottaraprajñājñānasamanvitā bhavantu / catuḥpratisaṃvitprāptāḥ sarvaśāstraśilpajñānakalāyogaguṇaguhyavidhijñās tattvadarśinaḥ sarvakleśajñeyāvaraṇasamuchedajñānaprāptāḥ /

oṃ sarvavid anuttarakleśachedamahāprajñāpāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

dīpāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvāpāyavigatā bhavantu /

oṃ sarvavit sarvāpāyaviśodhani jñānālokapraṇidhānapāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti /

gandhāmudrāṃ baddhvaivaṃ vadet / sarvasattvāḥ sarvājñānavigatā bhavantu /

oṃ sarvavit sarvāpāyagandhanāśani vajragandhopāyapāramitāpūjāmeghasamudraspharaṇasamaye huṃ / iti / daśasu dikṣv aśeṣasarvatathāgatapādamūlagatam ātmānam adhimucya kāyaparicaryārthaṃ /

oṃ sarvavit kāyaniryātanapūjāmeghasamudraspharaṇasamaye huṃ / iti / asamācaletyādi / sarvatra jihvāśatamukhena stotropahāram adhimucya /

oṃ sarvavid vāgniryātanapūjāmeghasamudraspharaṇasamaye huṃ / iti / sarvabodhisattvaikāśayaprayogatayā dharmasamatām adhimucya /

oṃ sarvavit cittaniryātanapūjāmeghasamudraspharaṇasamaye huṃ / iti / abhāvasvabhāvāḥ sarvadharmāḥ śūnyatānimittāpraṇihitākārā ity adhimucya /

oṃ sarvavid guhyaniryātanapūjāmeghasamudraspharaṇasamaye huṃ / iti / evaṃ viṃśatiprakārapūjayā sarvatathāgatān saṃpūjyātmānaṃ niryātayet /

ātmānaṃ sarvabuddhabodhisattvebhyo niryātayāmi / sarvadā sarvakālaṃ pratigṛhṇantu māṃ mahākāruṇikā nāthā mahāsamayasiddhiñ ca prayacchantu / tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kartavyaṃ / anena kuśalamūlena sarvasattvāḥ sarvalaukikalokottaravipattivigatā bhavantu /

Sdp 146

sarvalaukikalokottarasaṃpattisamanvāgatāś ca bhavantu /
sahaiva sukhena sahaiva saumanasyena buddhā bhavantu narottamā iti /
anena cāhaṃ kuśalakarmaṇā bhaveya buddho //

na cireṇa loke deśaye dharmaṃ jagato hitāya //

mocaye sattvān bahuduḥkhapīḍitān iti //

anuttarāyāṃ samyaksaṃbodhau pariṇāmāya saṃvaraṃ gṛhṇīyāt /
utpādayāmi paramaṃ bodhicittam anuttaram //

yathā traiyadhvikanāthāḥ saṃbodhau kṛtaniścayāḥ //

trividhāṃ śīlaśikṣāṃ ca kuśaladharmasaṃgraham //

sattvārthakriyāśīlaṃ ca pratigṛhṇāmy ahaṃ dṛḍham //

buddhaṃ dharmaṃ ca saṅghaṃ ca triratnāgram anuttaram //

adyāgreṇa grahīṣyāmi saṃvaraṃ buddhayogajam //

vajraghaṇṭāṃ ca mudrāṃ ca pratigṛhṇāmi tattvataḥ //

ācāryaṃ ca grahīṣyāmi mahāvajrakuloccaye //

caturdānaṃ pradāsyāmi ṣaṭkṛtvā tu dine dine //

mahāratnakule yoge samaye ca manorame //

saddharmaṃ pratigṛhṇāmi bāhyaṃ guhyaṃ triyānikam //

mahāpadmakule śuddhe mahābodhisamudbhave //

saṃvaraṃ sarvasaṃyuktaṃ pratigṛhṇāmi tattvataḥ //

pūjākarma yathāśaktyā mahākarmakuloccaye //

utpādayitvā paramaṃ bodhicittam anuttaram //

gṛhītaṃ saṃvaraṃ kṛtsnaṃ sarvasattvārthakāraṇāt //

atīrṇān tārayiṣyāmy amuktān mocayiṣyāmy aham //

anāśvastān āśvāsayiṣyāmi sattvān sthāpayāmi nirvṛttāv iti //

tata ākāśasthaṃ maṇḍalaṃ devādibhiḥ pūjyanānaṃ vicintayet / pañcopahārādinā pūjayet / samyak prapūjya buddhānāṃ guṇavarṇānāṃ stutiṃ kuryāt /

aho buddha aho buddha sādhu buddha kṛtottama //

sarvadurgatiṃ saṃśodhya sattvānāṃ bodhiḥ prāpyate //

Sdp 148

tata oṃ vajrāñjalīti / vajrabandhanaṃ hṛdaye sphoṭayet / oṃ sarvavid vajrabandha trāṭ bruvan / vajrāveśamudrāṃ baddhvā /

oṃ tiṣṭha vajra dṛḍho me bhava śāśvato me bhava hṛdayaṃ me 'dhitiṣṭha sarvasiddhiṃ ca me prayaccha huṃ ha ha ha ha hoḥ / iti /

oṃ vajramuṣṭi vaṃ / sattvavajrīṃ baddhvā /

oṃ sarvavit śodhane śodhane sarvapāpān apanaya huṃ / pāpākarṣaṇamantraḥ /

vajrabandhaṃ dṛḍhaṃ baddhvā vajramudrādhiṣṭhāntarāt //

samutkṣipet kṣaṇād ūrdhvaṃ patitotkṣepaṇaṃ param // iti /

oṃ sarvavit sarvāpāyaviśodhani huṃ phaṭ / pāpaviśodhanamantraḥ /

vajrabandhaṃ dṛḍhīkṛtya madhyamā mukhasahitā //

caturantyamukhāsaktā pāpaṃ sphoṭayati kṣaṇāt //

oṃ sarvavit trāṭ huṃ / sattvavajrīṃ baddhvā /

oṃ sarvavit sarvāvaraṇaviśodhane muḥ huṃ phaṭ / uddharaṇalakṣaṇam /

tataḥ paścād yogino hṛdayamadhye 'kāreṇa candramaṇḍalaṃ tasyopari /

oṃ mune mune mahāmunaye svāhā / oṃ namaḥ sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksaṃbuddhāya / tadyathā /

oṃ śodhane śodhane sarvapāpaviśodhaṃ śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā /

etena mantreṇa durgatipariśodhanamaṇḍalaṃ pariniṣpannaṃ bhavati / tato vajrāṅkuśādyair ākṛṣya praveśya baddhvā vaśīkṛtyākāśamaṇḍalapūjāṃ kṛtvā hṛdayamaṇḍale niveśayet / dvayamaṇḍalenaikamaṇḍalaṃ bhavatīti / niṣpannayogo bhūtvā samayamaṇḍalaṃ devatāparipūrṇaṃ bhavati / tatra maṇḍalamadhye cakravartirūpam ātmabhāvaṃ śākyasiṃhaṃ vibhāvayet / tataḥ śākyamuner hṛdyakāreṇa candramaṇḍalaṃ bhāvayet / candramaṇḍalamadhye /

Sdp 150

oṃ mune mune mahāmunaye svāhā /

tato vajrahetukarmamudrayā maṇḍalaṃ nirmāya /

oṃ sarvavid vajracakra huṃ / iti /

sattvavajrīṃ baddhvaiva madhyāṅgulidvayena mālām ādāya manasā praviśet / samaye huṃ ity anena tāṃ ca mālāṃ svaśirasi kṣipet / anena praticcha vajra hoḥ / iti / tataḥ svaśirasi bandhed anena /

oṃ pratigṛhṇa tvam imāṃ sattva mahābaleti //

mukhabandhaṃ cānena muñcet /

oṃ vajrasattvaḥ svayaṃ te 'dya cakṣūdghāṭanatatparaḥ //

udghāṭayati sarvākṣo vajracakṣur anuttaram // iti /

he vajra paśya / iti /

tato mahāmaṇḍale tāvat paśyed yāvad bhagavantaṃ śākyamuniṃ / punaḥ sattvavajrīṃ baddhvā hṛdaye muñcet / vajrādhiṣṭitakalaśād udakābhiṣekaṃ vajramuṣṭyā dadyāt /

oṃ sarvavid vajrābhiṣiñca mām / iti /

punar vajradhātvīśvaryādimudrayābhimu drayet /

oṃ sarvavid vajradhātvīśvari huṃ abhiṣiñca mām / oṃ sarvavid vajravajriṇi huṃ abhiṣiñca mām / oṃ sarvavid ratnavajriṇi huṃ abhiṣiñca mām / oṃ sarvavid dharmavajriṇi huṃ abhiṣiñca mām / oṃ sarvavit karmavajriṇi huṃ abhiṣiñca mām / oṃ ṭūṃ ṭūṃ ṭūṃ vajra tuṣya hoḥ /

dvyakṣarakavacena kavacayitvā / tataḥ svavajrābhiṣekaṃ gṛhṇīyāt / adyābhiṣiktas tvam asi buddhair vajrābhiṣekataḥ //

idaṃ tat sarvabuddhatvaṃ gṛhṇa vajrasusiddhaye //

oṃ vajrādhipati tvām abhiṣiñcāmi tiṣṭha vajrasamayas tvaṃ vajranāmābhiṣekataḥ /

oṃ vajrasattva tvām abhiṣiñcāmi /

idaṃ tat sarvabuddhatvaṃ vajrasattvakare sthitam //

tvayāpi hi sadā dhāryaṃ vajrapāṇidṛḍhavratam //

oṃ sarvatathāgatasiddhivajrasamaya tiṣṭhaiṣa tvāṃ dhārayāmi vajrasattva hi hi hi hi huṃ / iti /

oṃ sarvavid vajrādhiṣṭhānasamaye huṃ / ātmādhiṣṭhānamantraḥ /

Sdp 152

vajramuṣṭidvayaṃ baddhvāṅguṣṭhamadhyamākaniṣṭhordhvaṃ sthitvā mukhe śliṣyet tarjanyanāmikāsattvaparyaṅkaṃ kṛtvā / vajramudrā / hṛtkaṇṭhalalāṭa ūrṇābhrūmadhye nāsikākarṇakaṭijānupādadvaye jaṃghāyāṃ cakṣurdvaye guhye 'dhiṣṭhāṇaṃ tu kārayet /

tataḥ svakāyasamaya akāreṇa candramaṇḍalam / sarvabījasamutpannacihnāhaṃkāraṃ mantram udvahan / oṃ sarvavid jaḥ huṃ vaṃ hoḥ samayas tvaṃ samaya hoḥ / oṃ mune mune mahāmunaye svāhā / trir uccārayet sāmānyam api / tataḥ svakāye vajrasamājamudrāṃ baddhvā /

jaḥ huṃ vaṃ hoḥ pravartayet /
yathāsthāneṣv ākṛṣya praveśya baddhvā vaśīkuryāt /
svahṛdi huṃkārayogena pañcasūcikavajram //

samayaṃ tu pravakṣyāmi śākyasiṃhasya mudrayā //

samādhyagrasthito madhye mudrāsamaya ucyate //

vajrabandhaṃ dṛḍhīkṛtya madhyamā mukhasaṃhitā //

vajroṣṇīṣamudrā /
saiva madhyamā ratnaṃ tu padmākāraṃ tu madhyamā //

saiva madhyamā vajraṃ tu śeṣā jvālāṃgulīkṛtā //

saivāṃgulī jvālākṛtā teja uṣṇīṣamudrayā //

saiva tu samānāmikā kaniṣṭhādvayam utsṛjet //

tarjanī padmapattraṃ tu madhyamā vajraṃ utthitā //

saiva purataḥ sthitvā vajrapañjarakārakā //

hṛdaye tu samāṃguṣṭhā suprasāritamālinī //

añjalyagramukhoddhāntā nṛtyato mūrdhni saṃpuṭā //

vajrabandhaṃ tv adhodānāt svāñjalisthordhvadāyikā //

samāṃguṣṭhanipīḍā ca suprasāritalepanā //

vajramuṣṭidvayaṃ baddhvā tarjanyaṃguṣṭhamadhyamāḥ //

pratyekam apy anyonyam abhimukhaṃ dhārayet //

ekatarjanīṃ saṃkucya dvyaṃguṣṭhau granthiṃ bandhitau //

aṃguṣṭhāgrakaṭibandhā vajramuṣṭyagrasaṃhitā // iti / dharmamudrāṃ bhāvayet kaṇṭhe padmendumaṇḍale //

pūrvam utsargamantreṇa dharmamudrā vidhīyate //

karmamudrā hṛdaye viśvavajram //

Sdp 154

dharmacakraṃ yathoktasya śākyarājasya mudrayā //

bhūsparśavaradadhyānam abhayādyā yathākramam //

tejoṣṇīṣasya mudrayā samādhyagrāvasthitā //

dakṣiṇabāhudaṇḍā ca hṛdvāmakhaḍgadhāriṇī //

vāmatarjanīm utsṛjya dakṣiṇena prasārayet //

dvayahastena saṃmīlya chatrākāreṇa dhārayet //

karmamudrāvidhir yena navasaṃbuddhatāyinām //

vajragarvaprayogeṇa named āśayakampitaiḥ //

mālābandhā mukhoddhāntā nṛtyataḥ parivartitā //

vajramuṣṭiprayogeṇa dadyād dhūpādayas tathā //

tarjanyaṃkuśabandhena kaniṣṭhāyāṃ mahāṃkuśī //

bāhugranthikaṭāgrābhyāṃ pṛṣṭhayoś ca nipīḍayet //

athātaḥ saṃpravakṣāmi bodhisattvamahātmanām //

karmamudrāprabandhena yathānukramalakṣaṇam //

vajramuṣṭidvayaṃ baddhvānyonyaṃ sahani mīlayet //

tarjanīmadhyamākuñcya puṣpākāreṇa dhārayet //

maitreyasya mudrā /
vāmamuṣṭiṃ kaṭau nyasya dakṣiṇaṃ bāhupārśvataḥ //

tarjanīmadhyamotsṛjya netrākāreṇa dhārayet //

amoghadarśinaḥ /
vajramuṣṭidvayaṃ baddhvā tarjanīs saṃprasārayet //

savyenāṃkuśaṃ saṃdhārya sarvāpāyajahasya ca //

vāmamuṣṭiṃ kaṭiṃ nyasya dakṣiṇadaṇḍam ākṛtiḥ //

dhārayed ūrdhvataś caiva sarvaśokatamasya ca //

vāme nābhasthitā muṣṭir gajapuṣkaram ākṛtiḥ //

dhārayed dakṣiṇe haste gandhahastino mudrayā //

vāmamuṣṭiṃ kaṭiṃ nyasya dakṣiṇe khaḍgakārataḥ //

śūraṃgamasya /
vāmamuṣṭiṃ hṛdi dhārya dakṣiṇaṃ ūrdhvaṃ bhrāmayet //

gaganagañjasya /
vajramuṣṭidvayaṃ baddhvā dakṣiṇena tu dhārayet //

dhvajagṛhitākāreṇa jñānaketoś ca mudrayā //

dvayahastena saṃdhārya kalaśākāreṇa dhārayet //

amṛtaprabhasya / Sdp 156 vāmamuṣṭim urau sthitvā dakṣiṇamuṣṭiṃ pārśvataḥ //

prasārya kaniṣṭhāṃguṣṭhau candrarekhā tu ākṛtiḥ //

candraprabhasya /
dvayahastaṃ hṛdi deśe padmākāraṃ vikāsayet //

anyonyaṃ mukham āsajya bhadrapālasya mudrayā //

vajramuṣṭidvayaṃ baddhvā kavacākāreṇa dhārayet //

stanadvaye ca saṃdhārya jālinīprabhamudrayā //

vāmamuṣṭiḥ kaṭiṃ nyasto dakṣiṇahṛdayasthitaḥ //

madhyamāṃgulim utsṛjya vajragarbhasya mudrayā //

vāmamuṣṭir hṛdi nyasto varadākāraṃ dakṣiṇe //

akṣayamater mudrā /
vāme nābhasthitā muṣṭir dakṣiṇe choṭikāṃ dadan //

pratibhānakūṭasya /
vāmamuṣṭiṃ kaṭiṃ dhārya dakṣiṇaratnamuṣṭikā //

samantabhadrasya /
cihnarahitena vidhinā karmamudrā coktitā //

hṛdaye vajraṃ saṃdhārya pañcasūcikarūpiṇam //

utsargeṣu yathādhārya mudrāsāyudhadhāriṇāṃ //

vajraghaṇṭādharo bhūtvā hṛdaye vajraṃ dhārayet //

mahāmudreti boddhavyā bodhisattvamahātmanām //

utsargeṣu yathāgṛhya mudrāpraharaṇadhāriṇām //

yāṃ yāṃ mudrāṃ tu badhnīyād yasya yasya mahātmanaḥ //

japan tu hṛdayārthena bhāvayet tu svam ātmānam //

caturmudrā vidhātavyā devatāsarvamudritum //

sarvajñaguṇasaṃpannāḥ sarvasattvārthakāraṇāt //

sarvadurgatiṃ saṃśodhya sattvānāṃ bodhiḥ prāpyate //

atha mantraṃ pravakṣāmi sarvadurgatimaṇḍale //

mudrāmantraprayogeṇa sarvakāryakṣamo bhavet //

pratiprativajranṛtyaṃ kṛtvā mantraiś codāhṛtam //

oṃ namaḥ sarvadurgatipariśodhanarājāya //

tathāgatāyārhate samyaksaṃbuddhāya tadyathā //

oṃ śodhane śodhane sarvapāpaviśodhane śuddhe //

viśuddhe sarvakarmāvaraṇaviśuddhe svāhā //

Sdp 158

vāmavajramuṣṭyā vajraghaṇṭām ādāya dakṣiṇahastena vajraṃsagarvam ullalayan evaṃ vadet / vajravācāṭakki huṃ jaḥ jaḥ jaḥ / svahṛdy utkarṣaṇayogena dhārayet / ṭakki jaḥ hoḥ iti vadet /

tadanuśatākṣareṇadṛḍhīkṛtya / etena daśabhūmīśvarabodhisattvasadṛśo bhavati / tān dṛṣṭvā sarvapūjāṃ prapūjayet /

tataḥ tābhiḥ sarvābhiḥ stutibhiḥ saṃpūjayet /
namas te śākyasiṃhāya dharmacakrapravartakaḥ //

traidhātukaṃ jagatsarvaṃ śodhayet sarvadurgatim //

namas te vajroṣṇīṣāya dharmadhātusvabhāvataḥ //

sarvasattvahitārthāya ātmatattvapradarśakaḥ //

namas te ratnoṣṇīṣāya samatātattvabhāvanaiḥ //

traidhātukaṃ sthitaṃ sarvam abhiṣekapradāyakaḥ //

namas te padmoṣṇīṣāya svabhāvapratyavekṣakaḥ //

āśvāsayati sattveṣu dharmāmṛtapravarṣaṇaiḥ //

namas te viśvoṣṇīṣāya svabhāvakṛtyānuṣṭhitaḥ //

viśvakarmakaro hy eṣāṃ sattvānāṃ duḥkhaśāntaye //

namas te tejoṣṇīṣāya traidhātukam avabhāsayet //

sarvasattveṣv apāyeṣu satyadṛṣṭvā kariṣyati //

namas te dhvajoṣṇīṣāya cintāmaṇidhvajadharaḥ //

dānena sarvasattvānāṃ sarvāśā paripūrayet //

namas te tīkṣṇoṣṇīṣāya kleśopakleśachedakaḥ //

caturmārabalabhagnaṃ sattvānāṃ bodhiḥ prāpyate //

namas te chatroṣṇīṣāya sitātapatraśobhanam //

traidhātukaṃ jagatsarvaṃ dharmarājatvaṃ prāpyate //

Sdp 160

lāsyā mālā tathā gītā nṛtyā devyaś catuṣṭayāḥ //

puṣpā dhūpā ca dīpā ca gandhā devī namo 'stu te //

dvāramadhye sthitā āveśo 'ṃkuśaḥ pāśas sphoṭakaḥ //

śraddhādyabhāvanirjātā dvārapālā namo'stu te //

vedikādau sthitā ye ca catvaradvārapārśvataḥ //

muditādau daśe sthitvā bodhisattvā namo 'stu te //

brahmendrau rudracandrādyair lokapālacaturdiśam //

agnirākṣasavāyuś ca bhūtādhipa namo 'stu te //

anena stotrarājena saṃstutya maṇḍalāgrataḥ //

vajraghaṇṭādharo mantrī idaṃ stotram udāharet //

paścād ātmadeheṣu ātmamaṇḍalaṃ kalpayet //

evaṃ bhāvayamānāṃ vai maṇḍalam ādiyogataḥ //

ādiyoganāmasamādhiḥ / tato maṇḍalarājāgrīnāma pravakṣyāmi / oṃ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt / tadarthādhimokṣato daśadikṣarvalokadhātuṣoḍaśaśūnyatām adhimucya śūnyatāhaṃkāram ātmānaṃ paśyet /

tato huṃkāreṇa niṣpannavajreṇa vāyumaṇḍalaṃ tasyopari raṃkāreṇāgnimaṇḍalaṃ tasyopari vaṃkāreṇa mahodadhiṃ tasyopari kaṃkāreṇa kāñcanamaṇḍalaṃ tadmadhye huṃ suṃ huṃ iti / tena sumeruṃ caturasraṃ ratnamayaṃ sarvaratnavibhūṣitaṃ niṣpādya / oṃ vajra dṛḍhetyādinā vajrabandhenādhitiṣṭhet / tasyopari vajrahetukarmamudrayā bhūṃkārasitaniṣpannavajramaṇiratnaśikharakūṭāgāram /

caturasraṃ caturdvāraṃ catustoraṇabhūsitam //

catuṣkoṇeṣu sarveṣu dvāraniryūhasaṃdhiṣu //

candrārkavajracihnitaṃ hārārdhahāraracitam //

catussūtrasamāyuktaṃ paṭasragdāmabhūṣitam //

abhyantaramaṇḍalam aṣṭāracakraṃ vajrāvalīparivṛtam / tasya nābhopari siṃhāsanaṃ tasyopari candramaṇḍalaṃ / cakrāṣṭāramadhyeṣu candramaṇḍalaṃ devatāsthānam / (Sdp 162) bāhyamaṇḍalasya devatāsthānaṃ paṭikāyām aṣṭāviṃśaticandramaṇḍalaṃ paśyet / siṃhāsanopari candramaṇḍale / akārādikakārādyakṣaraprajñopāyasvarūpaṃ dravībhūtam ākāśaspharaṇaka samādhisamāpannaṃ bodhicittasvarūpeṇa sattvārthahetusaṃpannamantrarūpaṃ bhavati /

oṃ mune mune mahāmunaye svāhā /

anena mantreṇa śrīśākyasiṃharājaniṣpanno bhavati / sarvanīvāraṇaṃ nāma samādhisamāpannaḥ / tatas samādhisamāpanno buddho bhagavān tasya mudrāmantraṃ udāharet /

vajramuṣṭidvayaṃ baddhvā paripāṭyā vikāsayet //

mudreyaṃ dharmacakrasya sarvasaṃsārachedanī //

tadyatheti dṛṣṭāntaḥ /

yathā padmeṣu āsaktā bhramarādyā vibandhitāḥ //

tathā padmavikāsena vibandhā duḥkhamocitāḥ //

tathaiva duḥkhasaṃsāre vibandhās tnbhave gatau //

evaṃ vibandhā mucyante śākyasiṃhakṛpātmanaḥ //

tataś śākyamuner hṛdaye 'kāreṇa candramaṇḍalam / tataś candramaṇḍale sarvāsāṃ mantrāṇi niṣpādyante / vajroṣṇīṣam ārabhya yāvad vajrāveśaparyantaṃ bhāvayet / tato mantrāṇi bhavanti /

oṃ namas sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksaṃbuddhāya / tadyathā /

oṃ śodhane śodhane sarvapāpaviśodhane śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā / idaṃ mantram udāharet /

Sdp 164

athātaḥ saṃpravakṣāmi paripāṭyā yathākramam /
oṃ vajra huṃ phaṭ /
niścārya mukhadvāreṇa nirgatya pañcaraśmikaṃ //

samantato daśasu dikṣv avabhāsya sarvasattvānām //

duḥkhasyāntaṃ kariṣyati punar āgatya raśmīnām //

praviśya hṛdaye tataḥ //

mantraraśmidvayaṃ mīlya niṣpannarūpasaṃbhavam //

abhyantaramaṇḍalasya cakrāre pūrvadiśi padmacandrasthaḥ //

vajroṣṇīṣas tathāgato hṛdayād avatīrya niṣīdeta //

hitārthataḥ /

śuklavarṇaprabhādivyo mudrābhūsparśasaṃsthitaḥ //

evaṃ raśmispharaṇasaṃhārapūrvoktena sarvaśaḥ //

spharaṇasaṃhārayogena mantraraśminimilanam //

bimbaniṣpattisaṃpūrṇahṛdayād avatīrya ca //

niṣīdeta yathāsthāne dakṣiṇāreṣu susthitaḥ //

oṃ ratnottama traṃ utsṛjet /

padmasthacandramadhyeṣu ratnoṣṇīṣas tathāgataḥ //

avatīrya hṛdayād buddhalakṣaṇaiḥ samalaṃkṛtaḥ //

nīlavarṇasvabhāvaṃ tu mudreyaṃ varadasya tu //

traidhātukam aśeṣaṃ tu sarvasattvābhiṣekadaḥ //

pūrvavat spharaṇasaṃhāraṃ bimbotpattikrameṇa ca //

oṃ padmottama hrīḥ utsṛjet /

tataḥ paścimārasthapadmopari candramaṇḍale //

raśmibījena niṣpannaḥ padmoṣṇīṣas tathāgataḥ //

hṛdayād nirgato bhūtvā niṣīded anuśāsakaḥ //

padmarāgaprabhādivyo dhyānamudrāvyavasthitaḥ //

oṃ viśvottama aḥ utsṛjet /

uttare cakra ārasthapadmoparīndumaṇḍale //

avatīrya hṛdayād buddho viśvoṣṇīṣas tathāgataḥ //

haritavarṇaprabhājvālyo mudrā cāsyābhayapradaḥ //

viśvakarmakaro buddhaḥ sattvān saṃsārād uttaret //

Sdp 166

oṃkārenotsṛjed buddhas tejoṣṇīṣas tathāgataḥ //

āgneyāre sthitaḥ samyak padmasthacandramaṇḍale //

savyena sūryaṃ saṃgṛhya vāmahaste kaṭisthitaḥ //

śitaraktakavarṇābhas traidhātukam ābhāsayet //

huṃkārabījasaṃjāto dhvajoṣṇīṣas tathāgataḥ //

utsṛjed hṛdayātīrṇo nairṛtyāre niṣaṇṇakaḥ //

padmasthacandrabimbe ca raktakṛṣṇakavarṇikaḥ //

cintāmaṇidhvajaṃ dhārya sattvamātsaryaśodhakaḥ //

dhīḥkārabījaniṣpannas tīkṣṇoṣṇīṣas tathāgataḥ //

kleśopakleśān saṃchedya vāyavyāre ca utsṛjet //

padmacandre niṣīdeś ca mudrāsya khaḍgadakṣiṇaḥ //

gaganavarṇanibhakāyo vāme pustakadhāriṇaḥ //

krīṃkārabījanirjātaś chatroṣṇīṣas tathāgataḥ //

dharmasvāmī ca sattvānām īśānāre ca utsṛjet //

kundenduvarṇasannibho mudreyaṃ chatradhāriṇaḥ //

sarve te viśvapadmasthā niṣanṇāś candramaṇḍale //

huṃ trāṃ hrīḥ aḥ /

tena mantreṇa uccārya hṛdayād utsṛjanti ca //

caturṣu koṇasthāneṣu padmasthacandramaṇḍale //

lāsyādidevyaś catasraḥ kulavarṇakadhāriṇyaḥ //

sitaṃ pītaṃ raktaṃ viśvavarṇakam //

teṣāṃ mudrā vidhīyate yathoktitam //

tenaiva mantram uccārya utsṛjed hṛdayād api //

dhūpādidevyaś catasraḥ padmasthacandramaṇḍale //

caturṣu koṇasarveṣu varṇakulakrameṇa tu //

oṃ sarvasaṃskārapariśuddhe dharmate gaganasamudgate svabhāvaviśuddhe mahānayaparivāre svāhā /

mantreṇa utsṛjet pūrvadvārapārśvadvaye sthitāḥ //

maitreyādicatuṣkasya padmasthacandramaṇḍale //

sattvaparyaṃkinaḥ sarve mudrāvarṇakramena tu //

pītavarṇaprabhādivyo nāgapuṣpakadakṣiṇe //

vāmena kuṇḍikāṃ gṛhya maitrīcittaviśuddhitaḥ //

dvitīyo 'moghadarśī tu pītavarṇaprabhojvalaḥ //

vāmahastakaṭinyasto dakṣiṇapadmanetrakaḥ //

Sdp 168

tṛtīyo bodhisattvaś ca nāmnāpāyajahasya ca //

śvetavarṇaprabhājvālo mudrā aṃkuśadhāriṇaḥ //

caturthaḥ sarvaśokatamanirghātanamatis tathā //

sitapītamiśravarṇābho mudrā daṇḍadhāriṇaḥ //

vāmamuṣṭikaṭinyastaḥ sattvaparyaṃkinā sthitaḥ //

catvāro bodhisattvāś ca dakṣiṇadvāre pratiṣṭhitāḥ //

prathamo gandhahastī ca sitaśyāmaś ca varṇakaḥ //

mudreyaṃ dakṣiṇahaste gandhaśaṃkhaṃ prapūritam //

vāmahastakaṭinyastaḥ sarvāvaraṇaśodhanaḥ //

dvitīyo śūraṃgamo nāma sarvakleśapramocakaḥ //

sphaṭikavarṇaprabhādivyo mudreyaṃ khaḍgadhāriṇaḥ //

vāmahastakaṭinyastaḥ sattvānāṃ duḥkhaśantakaḥ //

tṛtīyaḥ gaganagañjaḥ sarvābharaṇabhūṣitaḥ //

sitapītamiśravarṇābhaḥ sarvāvaraṇavarjitaḥ //

mudreyaṃ dakṣiṇahaste padmasthadharmagañjataḥ //

vāmahastakaṭinyastaḥ sarvākāśadhanadharaḥ //

caturtho jñānaketuś ca sarvāśāparipūrakaḥ //

nīlavarṇakasaṃkāśaś cintāmaṇidhvajadharaḥ //

vāmamuṣṭikaṭinyastaḥ dāridraduḥkhamocakaḥ //

paścimadvāra āsīnaḥ padmasthacandramaṇḍale //

prathamam amṛtaprabhaś candravarṇavirājitaḥ //

amṛtakalaśaṃ saṃdhārya mukuṭaṃ ratnapāṇinā //

vāmamuṣṭikaṭinyasto vistīrṇam āyurdāyakaḥ //

dvitīyaś candraprabho nāmājñānatamadhvaṃsakaḥ //

śuklavarṇatanudivyo mudrā dakṣiṇapāṇinā //

padmasthacandrabimbaṃ tu vāmamuṣṭikaṭisthitaḥ //

Sdp 170

tṛtīyo bhadrapāleti sitaraktaṃ tu varṇikaḥ //

sarvadharmaprakāśako mudrā dakṣiṇapāṇinā //

jvalitaratnaṃ saṃdhārya vāmamuṣṭikaṭisthitaḥ //

caturtho bodhisattvaś ca jālinīprabhasaṃjñitaḥ //

raktavarṇaprabhādivyo vajrapañjaradhāriṇaḥ //

prathamabuddhaputras tu vajragarbhetināmataḥ //

sitanīlavarṇasaṃyukto mudrā dakṣiṇapāṇinā //

utpalaṃ vajrasaṃyuktaṃ vāmamuṣṭikaṭisthitaḥ //

dvitīyo akṣayo nāma matir anteṣu saṃsthitaḥ //

kundenduvarṇasaṃkāśo mudrāhastadvayena tu //

jñānakalaśaṃ saṃdhārya sarvasattvān prapīnayet //

tṛtīyo buddhaputraś ca pratibhākūṭasaṃjñitaḥ //

raktavarṇaprabhājvālo mudrā dakṣiṇapāṇinā //

padmastharatnakūṭaṃ tu vāmamuṣṭikaṭisthitaḥ //

caturtho bodhisattvaś ca samantabhadranāmataḥ //

suvarṇavarṇasaṃkāśo mudrā dakṣiṇapāṇinā //

ratnamañjarikādivyaṃ vāmamuṣṭikaṭisthitaḥ //

evaṃ rūpeṇa saṃyuktā bodhisattvakṛpātmanaḥ //

maṇḍalarājāgrī nāmasamādhiḥ / Sdp 172 oṃ mune mune mahāmunaye svāhā / oṃ namas sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksaṃbuddhāya l tadyathā /

oṃ śodhane śodhane sarvapāpaviśodhane śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā /

anena mantreṇa śrīśākyasiṃharājapramukhasaptatriṃśaddevatāparipūrṇaṃ bhāvayet / tataḥ paścād jñānamaṇḍalam ākarṣayet /

dvārodghāṭanaṃ kṛtvā mantramudrāsamāyutaḥ //

vajramuṣṭidvayaṃ baddhvā tarjanī dve prasārayet //

kaniṣṭhāṃ śṛṃkhalīkṛtya dvārodghāṭanamudrayā //

oṃ sarvavid dvāram udghāṭaya huṃ /

dvārodghāṭanamantramudrayā dvāram udghāṭayet / vajracakramudrayā maṇḍalaṃ parikalpayet /

oṃ sarvavid vajracakre huṃ /

bāhubhyāṃ vajrabandhena vajrachaṭakavimokṣaṇe //

śrīśākyarājayogātmā sarvabuddhān samājayet //

vāme chaṭakatālena samatālena siddhyati //

dakṣiṇena tu tāloktaṃ saṃnipātāv ubhāv api //

oṃ vajrasamāja jaḥ huṃ vaṃ hoḥ /

asyā ājñāyā mātreṇa saparṣaccakrasaṃcayaḥ //

sarvabuddhāḥ samāyānti kā kathānyeṣu varttate //

tato 'grata ākāśadeśe maṇḍalacakraṃ dṛṣṭvā vajrayakṣamantreṇa / japtārghabhājane sthitagandhavāriṇā saṃprokṣyācamanaṃ dadyāt / tato 'rghamudrayārghaṃ dadyāt / tataḥ pādyamudrayā pādyaṃ dadyāt / tataḥ /

vajrapuṣpe huṃ / vajradhūpe huṃ / vajradīpe huṃ / vajragandhe huṃ /

vajrayakṣamantreṇa vighnān utsārya maṇḍaleṣu praveśayet / Sdp 174 tataś caturmudrāḥ /

prathamaṃ pūrvoktavidhimudrayā samayamudrā nibandhayet / tataḥ pūrvoktamantreṇa dharmamudrā vidhīyate / tataḥ karmamudrāmantreṇa karmamudrāṃ badhmyāt / tato mahāmudrāmantreṇa mahāmudrāṃ badhnīyāt /

tato vajroṣṇīṣāditathāgataiḥ sattvavajrīratnavajrīdharmavajrīkarmavajrīṃ sphārayitvā samāṇḍaleyadevatāśrīśākyarājapramukhavajrāveśaparyantam abhiṣekaṃ dadyāt / pañcābhiṣekādhipatMaśaparyantaṃ dadyāt / abhiṣekānantaram /

oṃ sarvatathāgatadhūpapūjāmeghasamudraspharaṇasamaye huṃ / oṃ sarvatathāgatapuṣpapūjāmeghasamudraspharaṇasamaye huṃ / oṃ sarvatathāgatadīpapūjāmeghasamudraspharaṇasamaye huṃ / oṃ sarvatathāgatagandhapūjāmeghasamudraspharaṇasamaye huṃ / tato lāsyādicatuṣṭayena pūjayet / vajram ullālayan vajravācāśatākṣarapūrvavat stutiṃ kuryāt / tataḥ /

asamācalāsamitasāradharmiṇaḥ /
karuṇātmakā jagati duḥkhahāriṇaḥ /
asamantasarvaguṇasiddhidāyinaḥ //

asamācalāsamavarāgradharmiṇaḥ //

gagane samopamagatā na vidhyate //

guṇareṇureṇukaṇikāpy asīmike //

sphuṭasattvadhātuvarasiddhidāyiṣu //

vigatopameṣu asamantasiddhiṣu //

satatāmalā karuṇavegatotthitā //

praṇidhānasiddhir anirodhadharmatā //

jagato 'rthasādhanaparāsamantinī //

satataṃ virocati mahākṛpātmanām //

na nirodhatāṃ karuṇacārikācarā //

vrajate trilokavarasiddhidāyikā //

amitāmiteṣu susamāptitāṃ gatā //

sugatiṃ gateṣv api aho sudharmatā //

Sdp 176

samayāgrasiddhivaradā dadantu me //

varadānatā sugatitāṃ gatā sadā //

sakalatrilokavarasiddhidāyikā //

sugatatriyādhvagatitā anāvṛtā //

sarvatra jihvāśatamukhena stotropahāram adhimucya vajraghaṇṭādharaḥ stutiṃ karyāt /

tato daśasu dikṣu sarvatathāgatabodhisattvebhyo laukikalokottarabāhyadevatābhyaś ca sarvapūjābhir balividhim upakaraṇena sahitaṃ baliṃ dadyāt /

subahupāṭhāṃ paṭhet /

ādau chaṭādiśabdenākarṣayet pāparāśayaḥ //

trilokavijayamudreṇa tryakṣarādisamanvitaṃ //

sarvāpāyasamāpattilokadhātum aśeṣataḥ //

ākarṣaṇam uddharaṇabandhavināśanāni //

catvāri mantrāṇī suyojanāni /

tāḍyādimantraiḥ sitasarṣapatāḍamānaiḥ /
prakṣālyam asthi sitavastrasahitam //

oṃ śodhana ityādimantreṇa udakena kṣālayet trayabhavanamalaṃ / oṃ kaṃkaṇītyādimantreṇa kṣalayet pañcagavyena / oṃ ratne ratna ityādimantreṇa kṣālayet sarvagandhataḥ / oṃ amoghāvaraṇetyādimantreṇa kṣālayet kṣīragāvitaḥ / oṃ amṛte amṛta ityādimantreṇa kṣālayet madyam uttamam / oṃ puṇye puṇya ityādimantreṇodakena kṣālayet antarāntataḥ /

punar maṃgalagāthāṃ pāṭhayed abhiṣiñcet / mārgaśodhanaṃ kartavyaṃ / dhūpādideyāś caturvidhamantrāḥ /

Sdp 178

hastamātram idaṃ kuṇḍaṃ kartavyaṃ homayet tataḥ //

anusmṛtya ca taṃ sattvam apāyagatisaṃsthitam //

homayet śubhasaṃtānaḥ pāpāvaraṇaśāntaye //

ghṛtakṣīrasamākṣikair lājāsarṣapamiśritaiḥ //

tilataṇḍulavrīhyādi samidhāsu karadvayam //

anyāny api tu karmāṇi yathā pūrvaṃ tathā kuryāt //

tena saṃpadyate kṣipraṃ sattvānāṃ ca sukhāvaham // iti /

karmarājāgrīnāmasamādhiḥ /

tasmiṃś ca sattve kṛte sati / tatas te nārakaduḥkhād vimuktāḥ santas tuṣiteṣu sarvasattvahitakāriṇaḥ / sugatavad utpannāḥ / tata indreṇa sahitamahāyaśaso devā nṛtyanto 'nantaiḥ pūjāmeghair iha janmani tathāgatapūjārthaṃ puraskṛtya devagaṇā utpātitabodhicittā divyanānāvidhapuṣpadhūpadīpagandhachatradhvajapatākādibhir anekākārābhiś ca śobhitam / vastraratnavarṣādibhiś ca paripūritaṃ kurvanti sma nandanavanam / tato mahāścaryaṃ bhūtam /

II atha bhagavān vajrapāṇir bodhisattvo bhagavato 'dhiṣṭhānena mantrakalparājottarakalpam abhāṣata / vīrāsanād utthāya praharṣan vajram ullalayan śākyādhipaṃ nandan munīśvaraṃ praṇamya sarvāvaraṇaviśodhanavajraṃ nāma samādhiṃ samāpadyedaṃ durgatipariśodhanaṃ nāma hṛdayaṃ svahṛdayād niścacāra /

oṃ sarvapāpadahanavajra huṃ phaṭ / oṃ sarvāpāyaviśodhanavajra huṃ phaṭ / oṃ sarvakarmāvaraṇāni bhasmīkuru huṃ phaṭ / oṃ bhruṃ vināśayāvaraṇāni huṃ phaṭ / oṃ druṃ viśodhayāvaraṇāni huṃ phaṭ / oṃ jvala jvala dhaka dhaka hana hanāvaraṇāni huṃ phaṭ / oṃ sruṃ sara sara prasara prasarāvaraṇāni huṃ phaṭ / oṃ huṃ hara hara sarvāvaraṇāni huṃ phaṭ / oṃ huṃ phaṭ sarvāvaraṇāni sphoṭaya huṃ phaṭ / oṃ bhṛta bhṛta sarvāvaraṇāni huṃ phaṭ / oṃ traṭa traṭa sarvāvaraṇāni huṃ phaṭ / oṃ chinda chinda vidrava vidrava sarvāvaraṇāni huṃ phaṭ / oṃ daha daha sarvanarakagatihetuṃ huṃ phaṭ / oṃ paca paca sarvapretagatihetuṃ huṃ phaṭ / oṃ matha matha sarvatiryaggatihetuṃ huṃ phaṭ /

tatas teṣām upakaraṇāny abhāṣata /

oṃ sarvapāpaviśodhani dhama dhama dhūpaya huṃ phaṭ / oṃ sarvadurgativiśodhani puṣpavilokini huṃ phaṭ / oṃ sarvāpāyaviśodhani jñānālokakari huṃ phaṭ / oṃ sarvāpāyagatināśani gandha huṃ phaṭ / oṃ narakagatyākarṣaṇi huṃ phaṭ / oṃ sarvanarakagatyuddharaṇi huṃ phaṭ / oṃ sarvāpāyabandhanavimocani huṃ phaṭ / oṃ sarvāpāyagatigahanavināśani huṃ phaṭ /

Sdp 182

tato maṇḍalam abhāṣata /
cakrāntaraṃ tu maṇḍalam aṣṭāraiś ca subhūṣitam //

nābhinemikasaṃyuktam abhyantarāvaraṇikam //

saṃlikhya nābhau śākyādhipendramuniṃ saṃlikhet //

tato vīrāgrato likhed vajrapāṇiṃ mahābalam //

pṛṣṭhato 'bhisaṃlikhec cakravartinaṃ ca //

dakṣiṇe jayoṣṇīṣaṃ ca vāmato vijayaṃ likhet //

tejorāśim apy āgneyāṃ sitātapatram aiśānyām //

vikiriṇaṃś caiva vāyavyāṃ nairṛtyāṃ vidhvaṃsakaṃ likhet//

tato bāhyaṃ saṃlikhet /

caturaśraṃ caturdvāraṃ catustoraṇaśobhitam //

vīreṇāṃkuśapāśasphoṭaghaṇṭāḥ sthāpanīyāḥ //

sarvakoneṣu puṣpādayo lekhyāḥ //

tataḥ sraggandhagandhādinā svakāyam anulepayet //

tathaiva vajrācāryaḥ praviśet / jaḥ huṃ vaṃ hoḥ / bhagavan ehi mahākaruṇika dṛśya hoḥ / iti / sarvadevān ākarṣayet / tathaiva praveśyābhiṣiktāḥ sarvadurgatibhyo vimuktāḥ svargalokottarabhūmiṣūdpadyante / sarvasiddhayo 'pi siddhyanti / samyaksaṃbodhiś cāvaśyaṃ prāpyate / pūrvavat sarvakarmāṃ kurvanti / sarvatrāpratihatā bhavanti / unmārjanena sarvajvaragrahādīn mokṣayanti / vajrapāṇir huṃkāreṇa sarvakarmāṇi karoti / anyakalpavidhināpi sarvasādhako bhavati / devanāgayakṣagandharvāsurarākṣasādīnāṃ durgativaśībhūtānāṃ sarvapratibimbādikam abhilikhya japahomābhiṣekaiḥ sarvadurgatibhyo muktir bhavati / atha bhagavān vajradharaḥ siṃhāvalokitena bhagavato mukham avalokya praṇamyaitad avocat / bhagavan paramamudrālakṣaṇam uttamam ābhāṣe karuṇāvedanāvaśagacittena sarvajinā adhiṣṭhānaṃ kurvanti /

Sdp 184

samādhistho lalā@ṭe 'ñjaliṃ kṛtvā praṇamet / buddhānāṃ praṇāmamudrā / yogavit kaṇṭhapradeśe 'ñjaliṃ mukulitapadmākṛtiṃ kuryāt / padmakule padmamudrā / hṛdi vajrāñjaliṃ kṛtvā madhyamāṃgulīsūcīyojayati / vajrakule samayamudrā / vāmahastam uttānam utsaṃge sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpyāṃguṣṭhadvayaṃ yojayitvā śāntaṃ dṛṣṭvā nirīkṣayet / iyaṃ tathāgatakule samādhimudrā samayaḥ /

tām eva parivartyānyonyaṃ yojayitvā kaniṣṭhāṃguṣṭhakāni śṛṃkhalākārāṇi baddhvā hṛdi sthāpayet / iyaṃ vajrakule samayamudrā / pūrṇāñjaliṃ kṛtvā kanyasāṃguṣṭhau sūciṃ dhārayec cheṣān prasārayet / iyaṃ padmakule padmamudrā /

vajrabandhaṃ dṛḍhīkṛtya madhyamāṃguliṃ vajrasūcīkṛtya kanyasāṃguṣṭhau prasārayet / iyaṃ vajrapāṇer vajramudrā / tasyā eva kaniṣṭhāṃguṣṭhadvayaṃ tathaiva kṛtvā tarjanyanāmike padmapatrākāraiḥ kuryāt / iyaṃ sarvadurgatipariśodhanarājasya sarvaśodhanamudrā / tasyā eva tarjanyanāmike ratnākāraṃ kuryāt / iyam abhiṣekamudrā / kanyasāṃguṣṭhau pṛthak pṛthag yojayitvā śeṣāḥ prasāritāḥ / sarvaprasahanamudrā /

vāmahastas tathaiva parivartitaḥ sarvakarmikamudrā / añjaler ūrdhvakṣepād dhūpamudrā / tasyā evādhaḥkṣepāt puṣpamudrā / saiva śaṃkhākāro gandhamudrā / etām eva prasāritāṃ dhārayed balimudrā / tasyā eva madhyamādvayād antaram arpaṇamudrā / vajrabandhamadhyamādvayaṃ madhye parvabhaṃgaṃ kṛtvā sarvāṃgulīḥ prasārayed vikīriṇamudrā / tasyā eva kanyasādvayāṃguṣṭhadvayam ākṛṣṭaṃ vidhvaṃsanamudrā / saivāñjaliḥ prabhākāras tejorāśimudrā / tām evoṣṇīṣasthāne bhrāmayet sitātapatramudrā / vajrabandhe kanyasāṃguṣṭhadvayaṃ śṛṃkhalākāreṇa baddhvordhvaṃ bhrāmayet / cakramudrā / Sdp 186 vajrabandhe madhyame vajrākāreṇa tarjanyo ratnākārau kṛtvā śeṣāḥ prabhākārā jayoṣṇīṣamudrā / tathaiva tarjanīdvayaṃ vajrīkṛtya śeṣāṃgulyo baddhvā vajrākārāh kuryād vijayāsya / dakṣiṇena varadā vāmenābhayadā tathāgatī / vajrabandhe tarjanīdvayaṃ vajrākāraṃ kuryād vajramudrā / etasyā evāṃguladakṣiṇatarjanyākṛṣṭāṃkuśī / saiva ropākārā śaraḥ / saivāgrāṃguṣṭhā sthāpitā sādhumateḥ / saiva madhye bhagnā ratnam / tasyā evāṃgulayaḥ prabhākārās tejaḥ / tām evoṣṇīṣe sthāpayet ketumudrā / tām evāgrataḥ sthāpayed vāśamudrā / saiva padmākārā padmā / saivāgrākṛṣṭā khaḍgaḥ / tām eva valayākārāṃ kuryāc cakram / tām eva padmapatrākārāṃ jihvā / saivāgraprasāritā viśvā / saiva suprasāritā rakṣā / saivāgrataḥ kuṃcitā yakṣā / saivākuṃcitā bandham / tasyā eva tarjanīdvayaṃ kuṃcitam aṃkuśam / saivāgragrastā pāśaḥ / saivānyonyaṃ granthitā sphoṭaḥ / tām eva cālayed toṣā /

atha khalu bhagavān vajrapāṇis taṃ śakrabrahmāpramukhaṃ mahāparṣadmaṇḍalam avalokya sādhukāraiḥ saṃtoṣya sādhu sādhu śakrapramukhā devaputrā yad yuṣmākam īdṛśaṃ pratibhānaṃ sajātaṃ tat sādhu pratipadyadhvaṃ deśayāmi /

Sdp 188

atha khalu bhagavān vajrapāṇiḥ sarvāmitāyusspharaṇasaṃbhavavajraṃ nāma samādhiṃ samāpadyāparimitāyuḥpuṇyajñānasaṃbhāravardhanaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayād niścacāra /

oṃ puṇye puṇye mahāpuṇye 'parimitapuṇye 'parimitāyuḥpuṇyajñānasaṃbhāropacayakāriṇi svāhā /

asyāṃ sarvatathāgatahṛdayadhāraṇyāṃ bhāṣitamātrāyāṃ sarvāpāyāḥ praśāntā mocitaś cātmā sarve narakapretatiryaggatipannāḥ sattvāḥ prajānanti /

sarve ca lokadhātavo 'vabhāsitā avabhāsya ca dvādaśakāraṃ buddhakṛtyaṃ kṛtvā tasmin eva sarvatathāgatahṛdayadharmākṣare praviṣṭāny abhūvan /

atha khalu bhagavān punar apy amitāyurvajraprabhākarīṃ nāma samādhiṃ samāpadyemaṃ sarvatathāgatāyurvajraṃ nāma hṛdayadhāraṇīm abhāṣata /

oṃ amṛte 'mṛte 'mṛtodbhave 'mṛtasaṃbhave 'mṛtavikrāntagāmini sarvakleśakṣayaṃkari svāhā /

athāsyāṃ bhāṣitamātrāyāṃ tathaiva sarvasattvānāṃ sarvaduḥkhāni praśāntāni /

atha bhagavān punar apy amoghāvaraṇavināśanīṃ nāma samādhiṃ samāpadyemaṃ sarvatathāgatāvaraṇatroṭanaṃ nāma hṛdayadhāraṇīṃ svahṛdayād niścacāra /

oṃ kaṃkaṇi kaṃkaṇi rocani rocani troṭani troṭani pratihana pratihana sarvakarmaparaṃparāṇi sarvasattvānāṃ svāhā /

asyāṃ bhāṣitamātrāyāṃ tathaiva sarvam abhūt /

atha khalu bhagavān punar api sarvāvaraṇavimalaviśuddhivajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatāśeṣāvaraṇavināśanīṃ nāma hṛdayadhāraṇīṃ svahṛdayād niścacāra /

oṃ ratne ratne mahāratne ratnasaṃbhave ratnakiraṇe ratnamālāviśuddhe śodhaya sarvapāpaṃ huṃ phaṭ /

asyāṃ bhāṣitamātrāyāṃ sarvamārabhavanāni dhvastāni vidhvaṃsitāny abhūvan /

Sdp 190

atha khalu bhagavān punar apy amoghāpratihatasarvāvaraṇavidhvaṃsanināmasamādhiṃ samāpadyemāṃ sarvatathāgatahṛdayadhāraṇīṃ svahṛdayād niścacāra /

om amoghāpratihatasarvāvaraṇavināśani hara hara huṃ phaṭ /

asyāṃ bhāṣitamātrāyāṃ sarvopamalokadhātuḥ kampitaḥ prakampitaḥ saṃprakampitaś calitaḥ pracalitaḥ saṃpracalitaḥ kṣubhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ / anekāny āścaryādbhutāni loke saṃdṛśyante sma / tathaiṣāṃ maṇḍalaṃ bhavati /

caturasraṃ caturdvāraṃ catuḥpārśve samanvitam //

catustoraṇasaṃyuktaṃ neminiryūhasaṃyutam //

tasyābhyantarato lekhyaṃ cakramaṇḍalam uttamam //

caturārasamāyuktaṃ nābhimaṇḍalam uttamam //

tasya madhye likhed nāthaṃ vajrapāṇiṃ mahābalam //

vajraghaṇṭākaraṃ saumyaṃ pūrṇenduhasitānanam //

pūrvāramadhyabhāgeṣu likhed akṣobhyanāyakam //

dakṣiṇena likhed ratnaṃ paścimenāmbujottamam //

uttareṇāmoghākhyātaṃ likhed vīraṃ mahābalam //

cakravartikṛtāṭopān likhet sarvatathāgatān //

candramaṇḍalasaṃkāśān sarvābharaṇabhūṣitān //

varadābhayahastān tu vajraparyaṃkasusthitān //

koṇabhāgeṣu sarveṣu lekhyā dhūpādayas tathā //

dvārapālāś ca te lekhyāḥ kruddhāḥ krodhaparāyaṇāḥ //

tataḥ praviśya svayaṃ yogī ākarṣayed mantradevatāḥ //

jaḥ huṃ vaṃ hoḥ bhagavan vajra ehy ehi samayas tvam //

tataś cāgataṃ nāthaṃ pūjayitvā samāsataḥ //

praveśayed mṛtyuhānāya mṛtyūragabhayāni ca //

oṃ vajrasamaye huṃ /

vajraterintirīṃ baddhvā praveśayed ratnakarānvitam //

puṣpamālānvito vāpi kṣepayed maṇḍale tu tam //

oṃ pratīccha vajra huṃ /

Sdp 192

tataḥ samayaṃ deyaṃ / oṃ vajrasamaye huṃ / tato 'nenodghāṭayed vajram / oṃ vajrahāsodghāṭaya huṃ / tato 'nena darśayet / oṃ vajra dṛśya hoḥ / tato 'bhiṣekam anena dadyāt / oṃ vajrābhiṣiñca huṃ / oṃ buddhābhiṣiñca oṃ / oṃ ratnābhiṣiñca trāṃ / oṃ padmābhiṣiñca hrīḥ / oṃ karmābhiṣiñca aḥ / tataḥ kalaśābhiṣekaṃ dadyāt / oṃ vajrakalaśābhiṣiñca huṃ / oṃ buddhakalaśābhiṣiñca oṃ / oṃ ratnakalaśābhiṣḥiñca trāṃ / oṃ padmakalaśābhiṣiñca hrīḥ / oṃ karmakalaśābhiṣiñca aḥ / oṃ mālābhiṣiñca trāṃ / oṃ vajrapaṭāvalambanābhiṣiñca trīṃ / oṃ buddhamudrābhiṣiñca om / oṃ vajramudrābhiṣiñca huṃ / oṃ ratnamudrābhiṣiñca trāṃ / oṃ padmamudrābhiṣiñca hrīḥ / oṃ karmamudrābhiṣiñca aḥ / oṃ vajranāmābhiṣiñca oṃ huṃ trāṃ hrīḥ aḥ / oṃ karmābhiṣiñca huṃ aḥ / oṃ vajracakrābhiṣiñca huṃ bhrūm / oṃ vajracakrādhipatis tvām abhiṣiñca (yet) oṃ oṃ oṃ / huṃ huṃ huṃ / trāṃ trāṃ trāṃ / hrīḥ hrīḥ hrīḥ / aḥ aḥ aḥ / oṃ vajradhāriṇy abhiṣiñca huṃ / oṃ tathāgatadhāriṇy abhiṣiñca oṃ / oṃ ratnadhāriṇy abhiṣiñca trāṃ / oṃ padmadhāriṇy abhiṣiñca hrīḥ / oṃ karmadhāriṇy abhiṣiñca aḥ / oṃ sarvatathāgataguhyābhiṣiñca om / oṃ vajraguhyābhiṣiñca huṃ / oṃ ratnaguhyābhiṣiñca trāṃ / oṃ padmaguhyabhiṣiñca hrīḥ / oṃ karmaguhyābhiṣiñca aḥ / oṃ prajñopāyasamāyogābhiṣiñca huṃ aḥ /

Sdp 194

evam abhiṣiñcyāyurvardhanīṃ vidyāṃ dadyāt / oṃ vajrāyuṣi huṃ aḥ / asyaḥ sādhanaṃ bhavati /

vajrāyur bhagavāñ candramaṇḍalārūḍhaś candrābhaḥ sarvābharaṇamaṇḍitaḥ / abhayahasto varadaś ca / amṛtaṃ kṣarantaṃ / tasyādhastāt sādhakaṃ prasāritāṃjalihastaṃ ūrdhvamukhaṃ bhagavantaṃ nirīkṣayantaṃ likhet / pañcopacāreṇa pūjāṃ kṛtvā tasyāgrataḥ śatasahasraṃ japet /

tataḥ pūrṇamāsyāṃ mahatīṃ pūjāṃ kṛtvā kapilāgoghṛtaṃ nave bhāṇḍe sthāpya vāmavajreṇākramya bhagavantaṃ pradhyāyan sakalāṃ rātrīṃ japet / tato gandhaṃ vinasyati / apūrvaṃ vā gandham udvahati / ūṣmā dhūmaḥ śikhā vā niścarati / raśmyulkā pramuñcati / evam ādibhir nimittais tad ghṛtaṃ navanītaṃ tailaṃ vā / udakaṃ dadhi kṣīraṃ madyaṃ rudhiraṃ vasām asthikāṃ vā / māṃsaṃ vānyatamaṃ vā saṃprasādhya pratyūṣe rakṣādikaṃ ca kṛtvā / ātmānaṃś ca saṃśodhya pibed bhakṣayet / yathā nimittena yāvadā candrārkāyur bhavati / vajrasattvaś ceti / adhamenādhamā siddhir bhavet / nātra saṃśayaḥ / nirmittena bhavel loke nirvyādhir medhānvitaḥ / valipalitasukhātmā dṛḍhakāyaḥ śatāyuḥ / anyāny api karmāṇi śāntipuṣṭivaśādikaṃ karoty avicāreṇa jāpamātrāt / na saṃśayaḥ /

atha catvāro mahārājāno bhagavantaṃ vajrapāṇiṃ praṇipatyaivam āhuḥ / vayam api bhagavan sarvasattvānām arthāya hitāya sukhāya svakasvakāni hṛdayāni bhāṣayāmaḥ / ājñāpayatu bhagavān ājñāpayatu vajradhṛk / sādhu sādhu mahārājāno deśayadhvam aham anumode / adhitiṣṭhāmi svasamayam /

atha vaiśravaṇo mahāyakṣarājā bhagavadanujñāto 'numodito 'dhiṣṭhitas svahṛdayaṃ svahṛdayād niścacāra / oṃ vaiḥ / atha dhṛtarāṣṭras tathaiva svahṛdayam abhāṣata / oṃ dhṛḥ / atha virūḍhakaḥ kumbhāṇḍamahārājā svahṛdayam abhāṣata / oṃ viḥ / atha virūpākṣo nāgamahārājā tathaiva svahṛdayam abhāṣata / oṃ kṣaḥ /

Sdp 196

atha teṣāṃ maṇḍalaṃ bhavati /

caturasraṃ caturdvāraṃ pañcamaṇḍalamaṇḍitam //

tasya madhye likhed nāthaṃ vajrapāṇiṃ sagarvitam //

tasya vāme pārśve tu likhed vaiśravaṇaṃ śubham //

gadānakulikāhastaṃ ratnābharaṇamaṇḍitam //

sthūlaṃ siṃhāsanārūḍhaṃ hemavarṇaṃ mahādyutim //

bhadrakumbhādiratnaughavarṣayantaṃ likhed budhaḥ //

purato dhṛtarāṣṭraṃ tu vīṇāvādanatatparam //

lalitaṃ śyāmavarṇaṃ tu sarvābharaṇabhūṣitam //

dakṣiṇena likhed vīraṃ khaḍgahastaṃ virūḍhakam //

paścimena virūpākṣaṃ vajrapāśadharaṃ paraṃ //

phaṇaiḥ saptabhiḥ saṃpūrṇaṃ lohitākṣibhir nirgatam //

dvāradeśeṣu sarveṣu dvārapālās tathaiva ca //

tataḥ praviśet svayaṃ mantrī mudrayā cakrasaṃjñayā //

ākarṣayed bhagavantaṃ tato rājñaḥ samāharet //

ākṛṣya pūjayed vidvān arghapātrair yathāvidhi //

tataḥ praveśayec chiṣyān puṣpamālāvibhūṣitān //

rājānaṃ kṣatriyaṃ vāpi brāhmaṇādikam eva vā //

mantreṇānena mantrajño mudrayā vajradhārayā //

oṃ vajrasamaye huṃ /

tataḥ puṣpaṃ ratnaṃ vā kṣepayed anena ca /
oṃ vaḥ pratīcchadhvaṃ mahottamāḥ /
patati yasya rājasya so 'sya sidhyati nānyathā //

tato 'bhiṣiñcet kalaśaiś caturbhiḥ koṇasaṃsthitaiḥ //

pañcamaṃ vajrapāṇes tu mudrayaivābhiṣiñcayet //

evam ādikrameṇaiva maṇḍalākhyābhiṣiñcanāt //

atha rājābhavate rājā rājā bhavate mahān //

jambudvīpapatiś śrīmāñ caturdvīpapatir varaḥ //

caturabhiṣekāc ca caturdvārapraveśanāt //

tasyāhaṃ vajradharo rājā pālayāmi svaputravat //

vayaṃ caturmahārājāḥ pālayāmaḥ satataṃ nṛpam //

sabhṛtyaparijanan tu sarāṣṭrapuramaṇḍalam //

duṣṭān tasya haniṣyāmaḥ pararāṣṭraṃ ca tasya ca //

vyādhimṛtyubhayaṃ cāpi durbhikṣam ītyupadravam //

vaiśravaṇaḥ kurute puṣṭiṃ dhṛtarāṣṭras tu śāntikaṃ //

Sdp 198

virūḍhako 'kālamṛtyuṃ hanyāt sapaśubāndhavān //

virūpākṣaḥ kurute kṣemaṃ durbhikṣādivināśanam //

saṃkṣepato vayaṃ tasya sarvāśāṃ sarvacintitaṃ //

karoma vajrapāṇis tu drohaṃ yadi na niścayāt //

atha daśadiglokapālā bhagavantaṃ praṇipatyaivam āhuḥ //

vayam api bhagavan sarvasattvahitasukhāya //

svakasvakāni hṛdayāni pradadāmaḥ //

sādhu sādhu lokapālāḥ sādhu sādhu vadateti //

atheśāno bhūtādhipatir hṛdayaṃ dadāti /

oṃ i / om ī / oṃ aḥ / oṃ yaḥ / oṃ ṛḥ / oṃ vaḥ / oṃ yaḥ / oṃ kuḥ / oṃ āḥ / oṃ vraḥ /

athaiṣāṃ maṇḍalaṃ bhavati /
maṇḍalaṃ pūrvavad likhed madhye nāthaṃ tathaiva ca //

dikpālās tu svadigbhāge sthāpayet purato dvayam //

ādityaṃ varāharūpan tu dvārapālās tathaiva ca //

tataś cākṛṣya tān sarvān pūjayet sarvapūjayā //

tataḥ praveśayet śiṣyān praviśya svayam eva tu //

abhiṣiñcayet kalaśaiś ca dikpālādimantritaiḥ //

tato dadyād dhṛdayaṃ sādhanāya hitaiṣaṇataḥ //

sidhyante 'vicārāś ca dikpālās svadiksthitāḥ //

atha te tuṣṭā evam āhuḥ / yaḥ kaścid bhagavan rājā kṣatriyo vā mūrdhny abhiṣiktaḥ / etad maṇḍalaṃ praviśyābhiṣekaṃ gṛhṇet / anyo vā śrāddhaḥ kulaputro vā kuladuhitā vā / tasya vayaṃ bhagavan sarvadā sarvatra rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ / pararāṣṭrāṇi ca vardhayiṣyāmaḥ / kālena kālaṃ varṣiṣyāmaḥ / sasyapuṣpaphalāni ca niṣpādayiṣyāmaḥ /

atha yamo mahādharmarājā bhagavantaṃ praṇamyaivam āha /

ahaṃ bhagavan tasya mahārājña āyur dadāmi / aṣṭakālamaraṇāni pratibādhayāmi /

Sdp 200

nairṛto mahārākṣasādhipatir evam āha / ahaṃ bhagavan tasya rājño rājaputrasya brāhmaṇasya kṣatriyasya vānyatareṣu vā manuṣyeṣu na vyādhipretapiśācabhayaṃ na rākṣasabhayādikaṃ nākālamṛtyubhayaṃ kariṣyāmi / sarvadā rakṣāvaraṇaguptiṃ kariṣyāmi /

atha varuṇo mahārājaivam āha / ahaṃ bhagavan tasya mahārājñaḥ sarvadā sarvatra sarvaviṣayaṃ pratipālayiṣyāmi / ārakṣāṃ ca kariṣyāmi / sasyāni ca niṣpādayiṣyāmi / nāgadoṣāni ca na prayacchāmi / viṣāśanīñ ca notsṛjāmi / sarvākālamaraṇāni ca pratibādhayāmi /

atha vāyavyādhipatir evam āha /

aham api bhagavan tasya mahāsattvasya sarvadā vāyubhayaṃ notsṛjāmi / nākālavātaṃ cotsṛjāmi / sarvasasyapuṣpaphalāni ca pariniṣpādayiṣyāmi / sarvabhayañ ca pratibādhayāmi /

atha kuvero mahāyakṣarājā bhagavantaṃ namasyaivam āha / ahaṃ bhagavan tasya mahāsattvasyāṣṭāśītibhir mahāyakṣasenāpatibhiḥ sahāgatya sarvakālodyogena sarvadā sarvabhayaṃ pratibādhayāmi / sarvadhanadhānyasamṛddhiñ ca karomi / svajanaparijanadeśaviṣayabhṛtyabandhubāndhavamitraputraduhitṛbhāryādirakṣāṃ ca karomi / gogavyakharoṣṭrameṣagajavājicchāgalādirakṣaṃ karomi /

atheśānaḥ sarvabhūtādhipatir bhagavantaṃ praṇipatyaivam āha / ahaṃ bhagavan tasya rājño rājaputrasya kṣatriyasya brāhmaṇasya vā / ihāmutra paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ digbandhaṃ vajraprākāraṃ vajrakīlanaṃ vajrapañjaraṃ ca karomi / sarvakāryeṣu pratyupasthāpayāmi / kāryeṣv akāryesu nimittaṃ ca darśayāmi / svapne ca sarvaṃ śubhaṃ kathayāmi / sādhayato 'vighnena sarvasiddhiṃ ca dāsyāmi /

Sdp 202

athākāśacārī khagapatir bhagavantaṃ praṇipatyaivam āha / ahaṃ bhagavan sarvadā sarvaṃ ca pathigatasya rājño rājaputrasya rājāmātyasya brāhmaṇasya kṣatriyasya vā svayam āgatya sarvaparivāreṇa rakṣāvaraṇaguptiṃ saṃvidhāsyāmi / sarvāvaraṇaṃ prativārayāmi / sarvavyādhim apanayāmi / sarvadā cānubaddho bhavati / atha pātālādhipatir mahāvarāho bhagavantaṃ namasyaivam āha / ahaṃ bhagavantasya narādhipateś ca nṛpasutasya vā dvijāter dvijasutasya vā kṣatriyavaiśyaśūdrasya vānyatarasya śrāddhasya kulaputrasya kuladuhitur vā sarvadā sarvārthaṃ niṣpādayiṣyāmi / sarvabhayeṣu ca rakṣāṃ kariṣyāmi / anenāpi paritrāyiṣyāmi /

athāṣṭau mahāgrahāḥ sanakṣatraparivārā evam āhuh / vayaṃ bhagavan saparivārāḥ svakasvakāni hṛdayāni dadāmaḥ / tad bhagavān adhitiṣṭhatu / sādhu sādhv adhitiṣṭhaṃtu mayā bhāṣadhvaṃ mahāgrahāḥ / athādityādayo mahāgrahā bhagavantaṃ namasyābhāṣanta /

om āḥ / oṃ soḥ / oṃ aḥ / oṃ buḥ / oṃ brḥ / oṃ śuḥ / oṃ sāḥ / oṃ rāḥ /

athaiṣāṃ maṇḍalaṃ bhavati /

madhye bhagavantaṃ vajrapāṇiṃ trailokavijayarūpaṃ saṃlikhya /

samantāc catvāro mahāsamudrān likhet //

śukrantu tasya purataḥ somaṃ pṛṣṭhato likhet //

dakṣiṇe bṛhaspatiṃ likhed vāmataś ca budhaṃ likhet //

agnisthāne tu cāṃgāram ādityaṃ vāyavyāṃ diśi //

śaniścaraṃ tu aiśānyāṃ rāhuṃ rākṣasasannidhau //

nakṣatraṃ sarvatra lekhyaṃ samantād bāhyamaṇḍale //

dvāre dvāre tathā dvārīṃ likhec ca krodhamānasam //

vajradhāryā praviśya sarvān āvāhayet //

vajrāṃkuśādibhir iti tataś śiṣyān praveśayet //

oṃ vajra hana huṃ phaṭ / oṃ vajragrahasamaye huṃ phaṭ / oṃ vajragraha pratīccha samaye huṃ /

tato 'ṣṭabhiḥ kalaśair abhiṣiñcet //

Sdp 204

aṣṭagrahābhimantritaiḥ //

tato vajramudrayābhiṣiñcet //

tatas sarvagrahaṃ sādhayet //

atha te mahāgrahā bhagavantaṃ namasyaivam āhuḥ / vayaṃ bhagavan aṣṭau mahāgrahās tasya mahārājño rājaputrasya vā sarvadā sarvatra tathaiva sarvaṃ kariṣyāmaḥ / atha nakṣatrakṣaṇalavamuhūrtakaraṇatithiyogarāśilagnaviṣṭimaṇḍalādidevatās tathaiva namāsyaivam āhuḥ / vayam api bhagavan sarvadā tasya mahāsattvasyājñāṃ notsṛjāmaḥ / bhṛtyavat pratipālayāmaḥ / sarvanagaranigamajanapadarāṣṭrarājadhānīṃ ca pratipālayāmaḥ / utpanne tu mahābhaye yuṣmākaṃ pūjayiṣyati tasyāvaśyaṃ tad bhayaṃ na bhaviṣyati /

athāṣṭau mahānāgāḥ phuṃkāradhvaninā bhagavantaṃ saṃtoṣyaivam āhuḥ /

vayaṃ bhagavan sarveṣāṃ guhyahṛdayaṃ dāsyāmaḥ /

sādhu sādhu mahānāgā dadadhvaṃ hṛdayaṃ varam / atha te tuṣṭā mahānāgā bhagavantaṃ namasyaivam āhuḥ /

oṃ phuḥ / oṃ phaḥ / oṃ phuṃ / oṃ phāṃ / oṃ phīḥ / oṃ pheḥ / oṃ phaīḥ / oṃ phauḥ /

athaiṣāṃ maṇḍalaṃ bhavati /

aṣṭapatraṃ mahāpadmaṃ saṃlikhec chvetavarṇakam //

tasya madhye likhed nāthaṃ vajrapāṇiṃ sukṛṣṇakam //

samantāt saptaphaṇaṃ tarjayantaṃ mahoragam /
anantaṃ takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā //

vāsukiṃ śaṃkhapālaṃ ca padmaṃ vai vāruṇaṃ tathā //

ete lekhyāḥ samāsena patre patre phanajvalāḥ //

saptasaptaphaṇā lekhyāḥ sabhāryāḥ kaṇṭhasamāgamāḥ //

kalaśāṣṭakaṃ saṃsthāpya balinaivedyaśobhitam //

ghṛtakṣīrasamākṣikaṃ kṛtrimāś cāpi bhedakāḥ //

tataḥ saṃpraviśya vajrātmākarṣayet pāṇinā phaṇaiḥ //

phuṃkārasahitais tu jaḥ huṃ vaṃ hoḥ pravartayet //

tataḥ praveśya tān sarvān rājaṃ kṣatriyam eva vā / abhiṣiñcet phuṃkārair viṣadoṣamalāpahaiḥ /

tataḥ sidhyanti sarve te nāgā nāmagrahād api //

Sdp 206

atha te samantaṃ tuṣṭā bhagavantaṃ namasya ca //

praṇidhānaṃ prakurvanti sthitvā prāñjalayaḥ puraḥ //

vayaṃ bhagavataḥ śāsanābhiratasya yad idaṃ maṇḍalaṃ praviṣṭasya viṣaṃvādayāmaḥ / tadā bhagavantam eva viṣaṃvādayāmaḥ / tadāsmākaṃ taptavālukā bhaviṣyantu / ādīptena vajrenāsmākaṃ mūrdhni sphuṭiṣyanti / satataṃ samitaṃ ca tasya mahāsattvasya rakṣāvaraṇaguptiṃ kariṣyāmaḥ / mahaujobalavīryaṃ kṣepsyāmaḥ / nirviṣaṃ cāpi viṣaṃ kariṣyāmaḥ / kālena kālaṃ varṣayiṣyāmaḥ / sarvasasyāni niṣpādayiṣyāmaḥ / sarvapararāṣṭrāṇi ca vikālavṛṣṭim utsṛjāmaḥ / sarvabhayaṃ vināśayiṣyāmaḥ/ jinājñayā vajradharājñayā pratipālayiṣyāmaḥ /

atha sādhanaṃ bhavati /

phuṃkāraṃ japel lakṣaṃ dhyātvā vajradharaṃ prabhum //

sitāṃśumālinaṃ divyaṃ śikhāyāṃ phaṇāvasthitam //

tato viṣaṃ gṛhya dhyātvā phuṃkāramaṇḍalam //

raśmimālākulaṃ divyaṃ phuṃkāraṃ tatra cintayet //

ākarṣayed hṛtakṛtiphaṇipāśākṛtikareṇa //

phuṃkāravātena samīrayet taṃ viṣaṃ samastam //

tanurasthimāṃsagam //

tataḥ sarvakarmāṇi kuryād viṣajvaragarādikaṃ //

muṣṭyā vai haret sarvaṃ kiṃ punaḥ phaṇamudrayeti //

atha mahābhairavo mahādevādhipatir aṣṭabhir mahāmātṛkābhiḥ parivṛto bhagavantaṃ praṇipatyaivam āha / madbhayān mātṛkābhayāc ca bhagavan sarvadevanāgādayaḥ saṃtrastā vitrastāḥ pratrastā adhomukhībhūtā nimagnā naṣṭacetasaḥ paribhramanti tu teṣāṃ hitārthāya hṛdayaṃ pradāsyāmi / tat sādhu bhagavān adhitiṣṭhatu / sādhu sādhu mahābhairava subhairava bhāṣasva svahṛdayaṃ divyamātṛkāṇāṃ ca sarvāsām /

Sdp 208

atha mahābhairavaḥ subhairavanādaṃ nadan evam āha /

oṃ bhairavaiḥ bhīḥ svāhā / oṃ bhāḥ svāhā / oṃ bhīḥ svāhā / oṃ bhūḥ svāhā / oṃ bheḥ svāhā / oṃ bhaiḥ svāhā / oṃ bhoḥ svāhā / oṃ bhaṃ svāhā / oṃ bhaḥ svāhā /

ity ete bhagavan aṣṭau bhairavāḥ samājñākarāḥ / athaiṣāṃ maṇḍalaṃ bhavati /

aṣṭāraṃ mahācakraṃ likhya madhye niveśayet //

vajrapāṇiṃ mahākrodhaṃ trilokavijayāvahaṃ //

tasya pādatale kruddhaṃ bhairavāṇāṃ mahādhipam //

likhitvā bhairavīyuktaṃ likhed anyān yathāsukham //

āramadhyeṣu sarveṣu likhed bhairavam aṣṭakam //

mātṛkābhiś ca samāyuktaṃ tatkrodhāsyakruddhamānasam //

dvāre dvāre tathaiveha likhed dvāriṃ sukrodhanam //

tato vāhyāṃkuśādibhiḥ pujayitvā kapālayā rudhirapūrṇayā //

madyaṃ māṃsaṃ baliṃ divyaṃ rudhirapūrṇabhājanam //

kapālaṃ muṇḍanakhaṇḍaṃ cāṣṭau kalaśān pūritān //

rudhirair āsavair vāpi sthāpayet tasya maṇḍale //

tataḥ praveśayec chiṣyān trilokavijayāparaḥ //

abhiṣiñcet kapālena kalaśair api cāṣṭabhiḥ //

tataḥ karmāṇi dadyāt /
mātṛkāgṛha ekaliṃge vā trilokamathane varaṃ //

pūjāṃ kṛtvā yathānyāyaṃ japel lakṣacatuṣṭayaṃ //

tato nādaṃ praśruyate bhairavasya mahātmanaḥ //

nirbhīr arghaṃ prayacchet kapālena suraktinā //

tataḥ paśyati taṃ kruddhaṃ bhairavaṃ duṣṭamānasam //

mātṛkāgaṇasaṃpūrṇam aṣṭabhir bhairavair vṛtam //

taṃ dṛṣṭvā nirbhayo bhūtvā dadyād māṃsasupūritam //

kapālaṃ vāsavaiḥ pūrṇaṃ huṃkāram anusmareṇa //

tatas tuṣṭaḥ prasidhyeta bhairavo duṣṭaghātakaḥ //

brūyāt kim iccheti tad dadyāt tuṣṭamānasaḥ //

rasarasāyanaṃ dravyaṃ khaḍgaṃ cakraṃ triśūlakam //

svargamartyapātālaṃ rājyaṃ dvīpacatuṣṭayaṃ cāpi //

Sdp 210

śakratvaṃ yakṣeśvaryaṃ rākṣasatvaṃ vidyādharatvaṃ //

vidyādharacakravartitvaṃ trailokyādhipatitvam //

muktvā bhūmidānañ ceti /
kiṃkaratvaṃ cāpi svayagaṇaṃ mātṛkāṃ vā dadāti //

yatheṣṭānyatamāṃ siddhiṃ prārthayet //

huṃhṛtinā sukhinā dattvā vihasan yāti //

bhītaṃ mārayate kṣaṇāt //

atha brahmādayo mahādevā bhagavantaṃ namasyaivam āhuḥ / vayam api bhagavata ājñayā svakalpaṃ bhāṣayāmaḥ / tad bhagavān kampām upādāyādhitiṣṭhatu / atha brahmādayo devāḥ svahṛdayam abhāṣanta /

oṃ oṃ / oṃ viḥ / oṃ ruḥ / oṃ iḥ / oṃ kaḥ / oṃ gaḥ / oṃ bhṛḥ / oṃ kaḥ /

athaiṣāṃ maṇḍalaṃ bhavati /

maṇḍalaṃ pūrvaval likhed madhye trailokyasaṃgraham //

tasyāgrato likhed vīram īśvaraṃ śūlapāṇim //

pṛṣṭhato vilikhed brahmāṇaṃ vāmataś cakrapāṇim //

dakṣiṇena likhed indraṃ svamudrākaracihnitam //

dvārapālās tathaiveha bhāryā esāṃ svamaṇḍale //

kalaśān pūrṇakumbhāṃś ca sthāpayed bāhyamaṇḍale //

balabhadraṃ dīptamaharddhikam //

tataḥ praviśya tān devān āhvayati vicakṣaṇaḥ //

jaḥ huṃ vaṃ hoḥ surāḥ sarve praviśadhvaṃ purottame //

atha tān tato drṣṭvā pūjayed mahāsukhaiḥ //

tataḥ praveśayec chiṣyān mudrayā vajradhārayā //

oṃ pratīcchadhvaṃ mahāsattvā vajradharājñayā huṃ ha ha ha hoḥ /

puṣpān prakṣipya yathāvac cakṣur udghāṭya darśayet //

tato 'bhiṣiñcet toyena kalaśād abhimantritam //

tataḥ sarvaṃ pradadyāt tad devānāṃ tu yathepsitam //

lakṣam ekaṃ dvilakṣaṃ vā kṛtvā sevāprarocitam //

sādhayet sādhakas teṣām īśvarādisurottamān //

Sdp 212

ekaliṃgādiṣu sthāna atha vā vajrapāṇinaḥ //

gṛhe tathāgate cāpi sadhātuvaracaityake //

sādhayet sādhako nityaṃ sarvadevān yathāvad iti //

ardharātre tato devā gatvā vedaya te dhruvam //

īpsitaṃ tvayā kiṃ hitaṃ dāsyāmo yathāsukhaṃ //

vada bhadra drutaṃ cintya yena dāsyāmas te varam //

tato yācate mantrajño varasiddhiṃ tu devate //

rasarasāyanaṃ divyam antardhānaṃ tu khe gamam //

gulikārājadravyādi yācayed manaiṣiṇām // iti

atha maheśvarādayo bhagavantaṃ praṇipatyaivam āhuḥ / ye bhagavan laukikalokottaramaṇḍale praviśanti teṣāṃ vayaṃ bhagavan sarvadevāḥ sarvāvaraṇāni viśodhayāmaḥ / svargamārgaṃ ca darśayāmaḥ / sugatimārgaṃ ca darśayāmaḥ / apāpamārgaṃ ca darśayāmaḥ / saddharmamārgaṃ ca darśayāmaḥ / anāmārgaṃ ca darśayāmaḥ / vivekamārgaṃ ca darśayāmaḥ / sāramārgaṃ ca darśayāmaḥ / nirvāṇamārgaṃ ca darśayāmaḥ / prahāṇamārgaṃ ca darśayāmaḥ / niḥkleśamārgaṃ ca darśayāmaḥ / buddhatvaṃ ca darśayāmaḥ / bodhisattvatvaṃ ca darśayāmaḥ / vajradharatvaṃ ca darśayāmaḥ / iti / sarvadā sarvabhayeṣu ca rakṣāvaraṇaguptim kariṣyāmaḥ / nagaranigamajanapadarājyarāṣṭrarājadhānīṃ ca rakṣayiṣyāmaḥ / viṣayadeśagrāmagoṣṭhaṃ ca rakṣayiṣyāmaḥ / rājyaṃ ca dāsyāmaḥ / prāptarājyasya rājavṛddhiṃ kariṣyāmaḥ / ekadvīpaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ svargamartyapātālaṃ cakravartitvaṃ ca dāsyāmaḥ / saṃkṣepataḥ / śakratvaṃ brahmatvaṃ viṣṇutvaṃ maheśvaratvaṃ ca dāsyāma iti / atha bhagavān vajrapāṇiḥ punar api svaparṣanmaṇḍalam avalokya smitam akārṣīt / tataḥ pariṣanmaṇḍalaṃ pracalan saṃpracalan kṣubhan prakṣubhan saṃprakṣubhan jvalan prajvalan saṃprajvalan harṣan praharṣan saṃpraharṣan krīḍan prakrīḍan saṃprakrīḍan anekāny āścaryādbhutāni ca loke saṃpradṛśyante sma /

Sdp 214

atha brahmādayo devagaṇāḥ suvismayajātā bhagavantaṃ praṇipatyaivam āhuḥ / kim etad bhagavan smitasya kāraṇaṃ nākāraṇena buddhā bhagavanto bodhisattvā vā smitam utsṛjanti / tasmād bhagavān vyākarotu smitasya kāraṇam iti / atha bhagavān vajrapāṇir devānām adhyeṣaṇāvācam upaśrutyaivam āha / śrutaṃ brahmādayo devā yat puraḥ sarvabuddhaiś ca bhāṣitā mṛtyunāśanī vidyā vidyāmantramahātejā akālamṛtyunāśanī /

atha bhagavantaṃ vajrapāṇiṃ praṇipatya te brahmādayo mahādevāḥ saṃhṛṣṭaromakūpajātāḥ / sādhukāraṃ prādaduḥ / sādhu sādhu bhagavan sādhu sādhu vajradhara / deśaya tu vidyāṃ mahātejāṃ mahābalaparākramāṃ yenālpāyuṣāḥ sattvā dīrgāyuṣā bhavanti / akālamṛtyugrastāś ca yenākālamaraṇād vimucyeran / apāyopapannāś ca sarvāpāyagatipathād vimucyeran / saṃsārabhayabhītāś ca sattvāḥ sukhopāyena saṃsāraparāṃmukhā bhavanti / āśur evānuttarasamyaksaṃbodhim abhisaṃbudhyanta iti / atha bhagavān vajrapāṇir brahmādīnāṃ devānām adhyeṣaṇāvacanam upaśrutyemāṃ sarvatathāgatahṛdayavidyāṃ svakāyavākcittavajrebhyo niścacāra /

oṃ puṇye puṇye mahāpuṇye 'parimitāyuḥpuṇye jñānasaṃbhāropacite svāhā / hṛdayavidyā /

oṃ hrīḥ svāhā / upahṛdayavidyā / oṃ bhrūṃ svāhā / hṛdayopahṛdayavidyā / oṃ kruṃ svāhā / hṛdayasaṃcodanīvidyā / oṃ trāṃ svāhā / hṛdayottarā / oṃ haṃ svāhā / guhyahṛdayā /

athaiṣāṃ maṇḍalaṃ bhavati /

maṇḍalaṃ caturāraṃ kṛtvā madhye niveśayed aparimitāyuḥpuṇyajñānasaṃbhāratejorājaṃ nāma tathāgatam / bhrūṃkārahṛdayam/ tasyāgrato vajrapāṇim / hrīṃkārahṛdayaṃ / vāmataḥ krodham / kruṃkārahṛdayam / dakṣiṇenākāśagarbham / trāṃkārahṛdayam/ pṛṣṭhato 'bhayaṃdadaṃ nāmāryāvalokiteśvaram / haṃkārahṛdayaṃ / (Sdp 216) tathāgatasya prabhāmaṇḍale vidyā lekhyāḥ / pañcāṣṭau kalaśāḥ sthāpyāś cakravartyabhimantritāḥ / sarvakarmikakrodhenābhimantritās ca dhūpādikaṃ sthāpayet pūjādikaṃ sarvadvārapālān eva ca /

tataḥ saṃpraviśya svayaṃ mantrī / ākarṣayet sugatottamaṃ saputrabhṛtyasaṃghaiś ca vṛtaṃ vidyayā saha / vidyā ca sugatavāmapārśve lekhyā / tataś cātmānam abhiṣiñcya paryaṃkena niṣadya śatasahasraṃ japet / tathāgataṃ saṃmukhaṃ paśyati vajradharāryāvalokiteśvaraṃ vā / yathepsitaṃ varaṃ pratilabhate / yadā samāhitas tadā manasā sarvakarmasamartho bhavati / tataḥ śiṣyān praveśayed vajradharamudrayā / ityabhimānam utpādayet /

oṃ vajradhara ratnadhara padmadhara viśvadhara tathāgatasamayātikrama tathāgatasamayadhārako 'ham /

tato 'nena kṣepayet puṣpān / oṃ sarvatathāgata pratīccha hoḥ samayas tvaṃ / tatas tayā mālayāveṣṭayābhiṣiñcayet / oṃ sarvatathāgatābhiṣiñca vajradharājñāpaya huṃ bhrūṃ / oṃ vajravajrābhiṣiñca huṃ huṃ / oṃ vajraratnābhiṣiñca huṃ trāṃ / oṃ vajrapadmābhiṣiñca huṃ hrīḥ / oṃ karmaviśvābhiṣiñca aḥ huṃ kaṃ /

tataḥ samayaṃ dadyād ājñābhiṣekaṃ ca / tatra samayaṃ /

triratnaṃ na parityājaṃ bodhicittañ ca sadgurum //

prāṇinaś ca na saṃghātyā adattaṃ naiva cāharet //

mṛṣā naiva ca bhāṣeta nācaret tatparastriyaṃ //

gurunindā na saṃkāryā nāpi chāyāṃ tu laṃghayet //

anācāryān na gṛhṇīyād nāmamācāryavajriṇaḥ //

mantramudrā na nindeta devatāṃ cāpi kadācana //

ninded yadi mohātmā mriyate vyādhibhir dhruvam //

nirmālyadevatācchāyāṃ mudrāṃ cākṣaracihnakām //

laukikalokottarāṃ ca pādābhyāṃ cāpi nākramet //

Sdp 218

ratnatrayādidrugdhānāṃ mūḍhānāṃ buddhaśāsane //

gurunindāparāṇāṃ yatnāt ghātayed vicakṣaṇaḥ //

adharmikān pāparatān sattvadrohanatān sadā //

hanet kṛpāyā mantrī mantreṇa samayadviṣān //

kṛpaṇārthaṃ ca saṃgṛhya dadyāt sattve suduḥkhite //

gurupūjānimittaṃ ca tathā samayasādhane //

maṇḍalārthe hared arthaṃ kṛpaṇārthaṃ cāpi cintitam //

samayināṃ hitārthāya pūjārthāya jinaurasām //

rakṣaṇārthāya bhāṣeta mṛṣā sattvahite rataḥ //

samayagurudravyaṃ ca prāṇāṃ prāṇiṣu sarvadā //

rāganārthāya buddhānāṃ samayapālanāya ca //

sevayet paradārāṃ tu sādhanārthāya mantravit //

sarvakṛt sarvabhug vā kiṃ vajrasattvapade sthitaḥ //

sidhyate naiva duṣyeta kiṃ punaḥ kṛpayānvitaḥ // iti /

tato 'nena kiṃ me abhiṣekaṃ dadyāt / oṃ sarvatathāgatājñāṃ te dāsyāmi gṛhṇa vajrasusiddhaye / oṃ vajra tiṣṭha huṃ /

anena vajraṃ haste datvā karmābhiṣekaṃ dadyāt //

oṃ sarvakarmāṇi kuru buddhānāṃ huṃ /

tato gurugauravaṃ tena dātavyaṃ deham uttamam //

dravyaṃ dhanadhānyaṃ ca āsanaṃ yānam eva ca //

varabhṛtyapuraṃ caiva rājyam aiśvaryam eva ca //

putraduhitṛkalatraṃ ca mātābhaginībhaginīm //

anyān apīpsitāṃs sarvān guror deyān hitāśayaḥ //

tataḥ siddhiṃ tu prārthayed buddhānāṃ bodhisādhikām //

anyāni ca yatheṣṭāni laukikāni varddhikāni //

Sdp 220

tato dadyād dhitārthāya siddhiṃ putrasya mantravit //

amatsareṇa cittena śraddhayā śrāddhacetasā //

niḥsvabhāvaṃ tu dharmāṇāṃ bhāvayitvā tu cetasā //

akārendumaṇḍalaṃ cintya tasya madhye svabījakam //

dhyātvā samayamudrāṃ tu cintayet tam eva ca //

sā eva parivarteta devatākārayogataḥ //

tato 'dhitiṣṭhet tāṃ mudrāṃ svabijena tu mudrayā //

abhiṣiñced buddhais tu yathāvad anupūrvaśaḥ //

tato 'bhimānam utpādya sādhayed vicakṣaṇaḥ //

siddhiṃ tathāgatiṃ cāpi kiṃ punaś cānyasiddhayaḥ //

atha bhagavantaṃ praṇipatya brahmādayo mahādevā evam āhuḥ / kiṃ bhagavan tasya rājaputrasya rājāmātyasya kṣatriyasya brāhmaṇasya vaiśyasya śūdrasyānyasya vā hīnajaghanasya pratyantikajanapadakulajātyasyāsya maṇḍalarājapraviṣṭasya vipākaṃ bhavati /

bhagavān āha / sādhu sādhu mahābrahmādayo devagaṇā yan mamedam anāgatānāṃ sattvānāṃ hitāya paripraṣṭavanta iti / śṛṇuta devagaṇasya maṇḍalarājapraviṣṭasyābhiṣiktasya likhitasya likhāpayitasyānumoditasya vanditasya pūjitasya phalavipākaṃ ceti / aham api devaputrāḥ saṃkṣepato notsāhāmi / anuśaṃsā vaktuṃ yan mama puṇyasaṃbhāraṃ tam anekaśatasahasraguṇitaṃ kṛtvā saṃkhyām api gaṇanām apy upamām api na kṣamate / yāvat sarvatathāgatānām api puṇyaskandhaṃ na kṣamate / iti /

āścaryaṃ bhagavan āścaryaṃ vajradhara yad evaṃ maṇḍalapraviṣṭānāṃ sattvānāṃ phalavipākam iti / utsāhāmo vayaṃ bhagavan utsāhāmo bhagavan vajradhara maṇḍalādipraveśam /

atha te devās tathaiva namasyaivam āhuḥ / santi bhagavan sattvā jambudvīpakā alpāyuṣo mandapuṇyā apāyagatikā narakapretatiryakpratyupapannā vā tesāṃ kathaṃ vayaṃ bhagavan pratipatsyāmaḥ /

Sdp 222

teṣāṃ bho devaputrā ihaiva maṇḍale praveśayadhvaṃ / praveśya cābhiṣiñcayadhvam / dharmatākṣaraṃ ca japayadhvam / tena te sattvā dīrghāyuṣkā bhavanti / puṇyahīnāḥ puṇyavanto bhavanti / apāyād vinirmuktā bhavanti / ye cāpāyotpannās teṣāṃ bho devaputrā nāmābhiṣekaṃ kuruta / pratibimbābhiṣekaṃ kuruta / stūpābhiṣekaṃ kuruta / svadevatākāyābhiṣekaṃ kuruta / antaśas tajjanyaṃ tatputraṃ tadgotraṃ tannāmadhārakaṃ vā bhṛtyaṃ vābhiṣiñcadhvaṃ saptarātradivasya saptabhir maṇḍale praveśyābhiṣekair vimucyata apāyāvaraṇāt / tannāmakenāpi devaputrā japadhvaṃ dvilakṣaṃ trilakṣaṃ catullakṣaṃ yāval lakṣaśatasahasraṃ pañcānantaryakāriṇo 'pi vimucyante / kiṃ puṇaḥ svalpapāpakāriṇa iti /

hastamātraṃ devaputrā vartulaṃ dvihastaṃ vā śāntikaṃ kuṇḍaṃ kṛtvā hīnotkṛṣṭamadhyamaṃ tannāmnā śvetasarṣapānāṃ śatasahasraṃ juhuyāt / sarvāpāyād vimucyate / tanmāṃsāsthikeśabhasmādikaṃ vā tenaiva vidhānena juhuyāt / sarvapāpād vimucyate /

tanmadhye likhec cakram aṣṭāraśvetajvālinam //

samantāl likhed vajraṃ pañcaśūlaṃ sitāṃśulam //

viśvavajraṃ tato kuryād vajraratnāmbujottamaṃ //

tato nānāvidhāmudrāṃ kuryāt pāpahananāya //

bāhyavajrakulānāṃ tu mudrā bāhyato likhet //

grahanakṣatracihnāni tathā lokabhṛtyān api //

paṭapratimāṃ tu nāthasya sthāpayed vajriṇā saha //

kalaśān pūrṇakumbhāṃś ca balinaivedyaśuklakān //

sūtrayitvā samāsena saṃlikhya ca yathāvidhaiḥ //

śvetāmbaradharo bhūtvā buddharūpī viśāradaḥ //

anusmṛtya ca taṃ sattvam apāyagatisaṃsthitam //

homayec chuddhasaṃtānaḥ pāpāvaraṇaśāntaye //

ghṛtakṣīrasamākṣikair lājasarṣapamiśritaiḥ //

asthimāṃsādikaṃ tasyātha vā nāmamātrakair // iti //

utpādya sugatau tasya puṣṭiṃ kuryād vicakṣaṇaḥ //

dvihastaṃ caturhastaṃ vāṣṭahastaṃ tathottamam //

kṛtvā kuṇḍaṃ catuḥkoṇaṃ samantād vedikāyuktam //

Sdp 224

tasya madhye ratnapadmaṃ tu likhet pītaraśminam //

samantāl likhed ratnaṃ vedikāyāṃ tu aṃbujaṃ //

kulapañcakabhedena likhed mudrāṃ tu bāhyataḥ //

tathaiva bāhyadevānāṃ likhed aṃkuśādikam //

pītāmbaradharo bhūtvānusmṛtya sugatisaṃsthitam //

kuryāt pauṣṭikakarma puṣṭyarthāya taddhitam //

āyuḥśrīkāntisaubhāgyaṃ vardhayet tasya dehinaḥ //

tataḥ kuryād vaśyaṃ tu tasya karma hitāya //

dvihastaṃ caturhastaṃ tu kṛtvā kuṇḍaṃ dhanurākṛtim //

hastaṃ vā tasya madhye tu saṃlikhya raktam ambujam //

tasyopari ca saṃlikhet saśaraṃ dhanur eva ca //

samantāc ca likhec cāpaṃ saśaraṃ raktavarṇakam //

bāhyatas tadvad evāsya kuryād mantrabhūtaḥ sadā //

smṛtvā tasya sattvasya raktāmbarabhuṣitaḥ //

raktapuṣpāmbujaṃ vāpi phalaṃ raktaṃ sadhātukam //

bhavet tasya devādayo ghṛtamiśritakuṃkumaiḥ //

raktacandanacūrṇaiś ca sarve tiṣṭhanti tadvaśāḥ //

tasya duṣṭavināśāya abhicāraṃ samārabhet //

dvyardhahastaṃ trihastaṃ vā navahastaṃ tathottamam //

kṛtvā koṇatrayair yuktair madhye vajranavātmakam //

trisūcikair vṛtāṃ vedīṃ kṛtvā viśvaiś ca vajribhiḥ //

daṇḍamuṇḍatriśūlāṃkair vajraparaśusūcikaiḥ //

kārayed bāhyato cāpi tripuṭaṃ pūrvavac citram //

kalaśān balikumbhāṃś ca naivedyān sthāpayed bahu //

māṃsarudhirasaṃpūrṇāḥ kapālāś cāpi sarvataḥ //

kṛṣṇāmbaradharaḥ kruddhas trailokyavijayī svayam //

sarvapāpādivighnānāṃ nāśayet tasya dehinaḥ //

tataḥ sauhatapāpātmā nirvighnaś carate sukham //

svargalokeṣu mānuṣye yāvat trailokyadhātuṣu //

anenaiva krameṇāśu kuryāj janmanīha sthitān //

tatas tathaiva syāt teṣāṃ yeṣām uddiśya kāryate //

anyāny api karmāṇi yathā pūrvaṃ tathā kuryāt //

tena saṃpadyate kṣipraṃ sattvānāṃ ca sukhāvaham //

Sdp 226

atha brahmādayo devāḥ saṃhṛṣṭamanaso bhagavantaṃ namasyaivam āhuḥ / yo bhagavan apāyopapannānāṃ sattvānām arthāya hitāya sukhāya / etaṃ kalparājaṃ likhiṣyati likhāpayiṣyati / kiṃ punar yathānirdiṣṭam avikalpayataḥ kariṣyati / vayaṃ brahmāddayo devās tasya kulaputrasya kuladuhitur vā bhṛtyavat paripālayiṣyāmaḥ / yaś ca rājaiva rājaputro vā rājāmātyo vā yathāpaṭhituṃ mantraṃ vartayiṣyati tasya rājavṛddhiṃ kariṣyāmaḥ / viṣayadeśāṃś ca janaparivārajanasasyādirakṣāṃ ca kariṣyāmaḥ / bahudhanadhānyasamṛddhiṃ kariṣyāmaḥ / strīpuruṣadārakadārikāsaṃpadaṃ ca kariṣyāmaḥ / ṛddhiṃ ca sphītaṃ ca subhikṣaṃ ca kṣemaṃ ca kariṣyāmaḥ / yaś cedaṃ kalparājaṃ śrāddho dhvajāgrāvaropitaṃ kṛtvā nagaranigamādisu praveśayet svayaṃ vā pratyudgacched dhastiskandhāvaropitaṃ ca kṛtvā sarvagrāmanagarādikaṃ bhrāmayet / sarvamṛtyūpadravaṃ ca naśyati / tasya mahāsattvasya padaṃ jñāsyāmo bhṛtyatvena putratvena vā / yatra pāpaṃ pracariṣyati tatra bhagavān vajrapāṇiḥ svayam eva saṃbhogikaiḥ kāyair vajrasattvarūpeṇa vyavasthita iti manyāmaḥ / sa eva bhagavān vajrasattvaḥ samantabhadraḥ sarvāśāparipūrakaḥ kalparājarūpeṇa viharatīti manyāmaḥ / sarvatathāgatāś ca saparivārā viharanta iti manyāmaḥ / taṃ ca pṛthivīpradeśaṃ caityabhūtaṃ manyāmaḥ / pūjayāmo vandayāmaḥ / ārakṣiṣyāmaḥ / yaś cainaṃ kalparājaṃ pracariṣyati vajrācāryamahātapā tasya vayaṃ brahmādayo devā bhṛtyā bhavāmaḥ / ceṭatvenopatiṣṭhāmaḥ / kiṃkaratvenopatiṣṭhāmaḥ / sarvājñātve kariṣyāmaḥ / sarvahitaṃ sukhaṃ ca kariṣyāmaḥ / sarvasiddhiṃ ca prayacchāmaḥ / saṃkṣepataś ca bhagavan tasya pādarajāṃsi śirasā dhārayāmaḥ /

Sdp 228

vandayāmo bhagavan pūjayāmo bhagavan tasya pṛṣṭhataś cānugacchāmaḥ / ye bhagavan sattvā maṇḍale 'bhiṣiktās te 'smākaṃ prabhur iti manyāmaḥ / vajrapāṇir iti manyāmaḥ / vajrasattva iti manyāmaḥ / mahāsukhasamantabhadra iti manyāmaḥ / tathāgataś ceti manyāmaḥ /

atha bhagavān vajrapāṇis tān brahmādīn devān evāha / sādhu sādhu brahmādayo devā yena dharmagauraveṇaiva bhūtāṃ pratijñāṃ kurvatas tat sādhu pratipadyadhvam iti /

Sdp 230

III atha bhagavān vajrapāṇiḥ sarvamantravidyāhṛdayadṛḍhīkaraṇārthaṃ svahṛdayam abhāṣata /

oṃ bhrūṃ trūṃ vajrapāṇi dṛdhaṃ tiṣṭha huṃ / oṃ huṃ / oṃ vajra huṃ phat / oṃ dṛḍhavajra huṃ / oṃ vajra huṃ saḥ / oṃ vajra huṃ sraḥ /

athāsya maṇḍalaṃ bhavati /

maṇḍalaṃ pūrvaval likhya madhye vajraṃ samālikhet //

atha vā vajrasattvaṃ tu samantabhadraṃ mahāsukham //

purato vajrapāṇiṃ tu dakṣiṇe ratnapāṇinam //

paścime padmapāṇiṃ tu viśvapāṇiṃ tu cottare //

bāhyato maṇḍalīkṛtya sarva buddhān niveśayet //

tasya bāhye tu sattvākhyaṃ saṃlikhed tu yathākramam //

tadbāhye 'pi likhet sattvān maitreyādīn mahottamān //

tadbāhye tu likhed bhikṣūn ānandādīn munīn tathā //

brahmādīṃś ca likhed bāhye sabhāryāyantramaṇḍitān //

grahanakṣatracandrasūryaṃ caturnāmavīrajinām //

diglokapālānāṃ saṃlikhed asmin maṇḍale //

bāhyatas tu nārakādīn tiryagupamām //

dvāre dvāre tathaivāpi //

dineṣv eteṣu daśasu prayatnato maṇḍalaṃ likhet //

kṛṣṇapakṣe 'pi yadbalyo maṇḍalaṃ na virudhyate //

pañcamyām atha saptamyāṃ pūrṇamāsyāṃ viśeṣataḥ //

śasyate padmahastasya maṇḍalānāṃ kriyāvidhiḥ //

yāni ca krūrakarmāsu tāny ālikhet kṛṣṇe 'pi //

krodhānāṃ maṇḍalāni ca pūrṇamāsyāṃ viśeṣena //

śasyante jinamaṇḍalāḥ //

Sdp 232

athādhivāsanāṃ kuryāt svobhūte maṇḍalodyame //

digbhāgaṃ lakṣayet pūrvam udayena vivasvataḥ //

tato maṇḍalavinyāsaṃ manasā parikalpayet //

mantratantroditaṃ snigdhaṃ mantrarūpaśubhaṃ śuci //

mano 'nukūlaṃ bhoktavyaṃ svaśiṣyaiḥ saha mātrayā //

tataḥ pradoṣe susnātaḥ śitāmbaradharaḥ śuciḥ //

saha śiṣyair gurur dhīmān āgacchen maṇḍalāntikaṃ //

sūpalipte susaṃmṛṣṭe pradeśe maṇḍalasya tu //

mahākrodhābhijaptena prokṣite gandhavāriṇā //

madhye 'dhivāsanāṃ kuryāt kulānāṃ hṛdayena tu //

maṇḍalādhipamantreṇa sarvakarmāṇi kārayet //

gandhamaṇḍalakaṃ kṛtvā medinyāṃ dvādaśāṃgulam //

saptaśaḥ pāṇinālabhya japen maṇḍalavidyayā //

devatānāṃ tu paścān mahatāṃ nāma bodhiyā //

hṛdayena yathābhāgaṃ gandhapuṣpādipūjanaṃ //

kṛtvā baliś ca dātavyo dhūpaś caivābhimantritaḥ //

tato 'bhimantrayet toyaṃ candanena vimiśritam //

tasmin deyāni puṣpāṇi dhūpayec ca vidhānataḥ //

audumbaraṃ dantakāṣṭam aśvatthaṃ vāpi nirvraṇam //

nātikṛśaṃ nātisthūlaṃ dvādaśāṃgulasaṃmitam //

kṣālitaṃ gandhatoyena sūtrakena viveṣṭitam //

dhūpitaṃ gandhadigdhaṃ ca japed ālabhya pāṇinā //

hṛdayaṃ ca bahuśaḥ saptaśo vā kulasya tu //

śiṣyāṇāṃ parimāṇena dantakāṣṭhādisaṃgrahaḥ //

ekādyāni ca karyāṇi agreṇaiva khādayet //

tato rakṣāṃ dṛḍhaṃ kṛtvā śiṣyāṇām ātmanā budhaḥ //

homakarma saghṛtāktābhiḥ samidbhiś ca //

tilaiś ca ghṛtamiśritair ghṛtair āhutihomaiś ca //

dadhyannena ca homayet //

Sdp 234

prathamaṃ vighnaśāntyarthaṃ tato 'nuhṛdayena ca //

tato 'nuśāntihomaṃ ca kuryāc chāntiṃ vā pāpasya //

tataḥ śiṣyān parīkṣayed vidhinā cādhivāsayet //

tadahaḥ śaktitaḥ kuryāt saṃvaraṃ grahaṇaṃ tathā //

teṣām evaṃ vidhānaṃ tu śucīnāṃ śuklavāsasām //

prāṅmukhānāṃ niṣaṇṇānām ārabhed adhivāsanām //

ādau triśaranaṃ dadyād bodhicittaṃ tato guruḥ //

udpādayed anutpannam utpannaṃ smārayet punaḥ //

tataḥ krodhābhijaptena vāriṇābhyukṣayec chiraḥ //

śirasi ālabhya japet saptavārān samāhitaḥ //

vidyārajasya hṛdayaṃ gandhadigdhena pāṇinā //

ālabhya bhayaṃ varteta saptavāraṃ vicakṣaṇaḥ //

cakravartijinakule vidyārājaikam akṣaram //

hayaśvetāmbujakule vidyārājo daśākṣaraḥ //

sumbhatathāvajrakule vidyārājo maharddhikaḥ //

yuktaś caturbhir huṃkāraiḥ pracaṇḍaḥ sarvakarmasu //

kulatrayeṣu sāmānyaḥ krodho hy amṛtakuṇḍaliḥ //

sarvavighnavināśāya guhyakādhipabhāṣitaḥ //

sarvakarmikamantreṇa mūrdhny ālabhya tato japet //

prokṣayec cāpi tenaiva dhūpanena ca dhūpayet //

abhiṣekāya kalaśaṃ sarvavrīhyādisaṃyutam //

stokaṃ toyasya nikṣipya vidyārājābhimantritam //

adhivāsayed vidhivad datvārghaṃ gandhavāriṇā //

kusumāni vinikṣipya dhūpanenādhivāsayet //

ahany ahani trisaṃdhyaṃ tatsamyak parijaped budhaḥ //

tenābhiṣekaṃ kurvīta punar japtena maṇḍale //

śiṣyāṇāṃ tu samagrāṇām añjalyā uttarāmukham //

dantakāṣṭhaṃ tato dadyād āsanānāṃ yathākramaṃ //

khādayan prāṅmukhān śiṣyān dantakāṣṭhādi bāhyatāt //

sphuṭayet pūrṇaṃ khāditvā kṣipeyuś ca na pārśvataḥ //

Sdp 236

samyak kṣiptaṃ dantakāṣṭhaṃ pated abhimukhaṃ yadā //

jñeyāt tasyottamāsiddhir yasya cāpi unmukhaṃ bhavet //

prāgagreṇa tathā siddhir madhyamā parikīrtitā //

udaṅmukhena tu cakṣu vidyāsiddhis tu laukikī //

dantakāṣṭhaṃ bhavet kṣiptaṃ kathañcid yadādhomukhaṃ //

tadā pātālasiddhiḥ syād bhavān nāsty atra saṃśayaḥ //

śiṣyāṇām upaspṛṣṭhānām āsīnānāṃ tu pūrvavat //

sarvakarmikamantreṇa dadyād gandhodakaṃ guruḥ //

ekaikasya tu pānāya dadyāc culukatrayam //

tatraiva pītvā vyutthāya ekānekabhir ācaret //

tataḥ pūjāṃ punaḥ kṛtvā dhūpam utkṣipya pāṇinā //

adhyeṣayed matimān bhaktim āsthāya devatām //

pūrvam āmantrayed mantraṃ yasya tad maṇḍalaṃ bhavet //

tenānukramayogena devatānāṃ nimantraṇaṃ //

bhagavan amukanāma vidyārāja namo 'stu te //

svo 'haṃ likhitum icchāmi maṇḍalaṃ karūṇātmakam //

śiṣyāṇām anukampāya yuṣmākaṃ pūjanāya ca //

tan me bhaktasya bhagavan prasādaṃ kartum arhasi //

samanvāharantu māṃ buddhā lokanāthāḥ kṛpālavaḥ //

arhanto bodhisattvāś ca yā cānyā mantradevatā //

devatālokapālāś ca ye ca bhutanmaharddhikāḥ //

śāsanābhiratāḥ sattvā ye kecid divyacakṣuṣaḥ //

aham amukanāmnā tu amukaṃ maṇḍalaṃ śubham //

svabhūte tu kariṣyāmi yathāśaktyupacārataḥ //

anukampām upādāya saśiṣyasya tu tan mama //

maṇḍale sahitāḥ sarve sānidhyaṃ kartum arhatha //

evam uktvā tu yā vācā namas kṛtvā bhagavataḥ //

stotropahāraṃ kṛtvā ca tataḥ kuryād visarjanam //

virāgapratisaṃyuktāṃ śiṣyāṇāṃ dharmadeśanām //

kṛtvā prācchiraso dhīmān sthāpayet kuśalaṃ stare //

prabhātāyāṃ tato rātryāṃ prcchate svapnadarśanaṃ //

śrutvā dine nirviśaṃkaḥ śubhaṃ vā yadi vāśubhaṃ //

buddhadharo rājānāṃ samayet saptakulāni tu //

Sdp 238

tatas tvaṃ samayaṃ putra saṃvaraṃ jinabhāṣitam //

śraddhayā guror ājñāṃ ca pālaya prāṇino na tvayā ghātyāḥ //

nādattaṃ grāhyaṃ kāmamithyā na kāryā siddhim icchatām //

na madyaṃ peyaṃ māṃsādi bhakṣaṃ naiva kadācana //

sattvānām ahitaṃ na kāryaṃ tyājyaṃ ratnatrayaṃ na ca //

bodhicittahṛnmudrā tu gurudevās tathaiva ca //

alaṃghyā guror ājñā yataḥ pāpaṃ tu laṃghayet //

na laṃghayec ca nirmālyaṃ tacchāyāṃ nākramet //

mudrākārān tathaiva ca //

na nindayed mantradevatāṃ grahakarmāṇi na kurvīta //

tīrthikāṃś ca na nindayet //

saṃkṣepato vimatikāṃkṣā vicikitsā na kāryā //

ātmatantradevādiṣu tathaiva ca //

dṛḍhaśraddhayā yathāvat sarvavidābhiṣekataḥ //

kumbhādibhiḥ samagrair daśānāṃ daśābhiṣeko yatheccham //

tato vajraghaṇṭāś ca haste dātavyāḥ //

tataś cakrādisaptaratnāni gṛhītvā //

rājyaiśvaryādicakravartitvaprāptaye //

pāpasphoṭanāya cābhiṣiñcet //

mantrasādhayitukāmasya śiṣyasyājñāṃ śrāvayet //

tataḥ śraddhayā śirasā praṇamya vidyamānadravyam //

gurave deyam //

ratnanidhānavrīhihiraṇyasuvarṇavāhanagṛhāḥ //

āsanadārakadārikāpuruṣastriyo deyāḥ //

grāmanagarāṇi ca yathepsitāni //

svacittaprasādena dakṣiṇāni veśayet //

āśusiddhaye gurave saṃkṣipta ātmānam api nivedayet //

ihaiva janmany anavaśeṣasukhāni paraloke cottamasukhaṃ //

buddhatvaṃ prāpyate kiṃ punar devasukham //

sarvabuddhasamaṃ guruṃ vajrācāryanindayā //

nityaduḥkhāvāptir iti ācāryaṃ na nindayet //

vajrabbhātṛbhaginīmātā yogī na nindayet //

upanāhaṃ ca na kuryāt // ratnatrayopakāriṇo na kṣamet //

gurunindakān duṣṭān samayātikramiṇo 'pi tathaiva ca //

evamādyapakārakāinś ca //

evaṃ santi sarvavidbhāṣitāṃ siddhim āpnoti //

Sdp 240

sarvasattvānukampī siddhiṃ prāpnoti śigrajām //

atha khalu bhagavān devendrasadevalokahitasukhārthāya sādhanavidhim abhāṣata / paṭe bhagavantaṃ sarvavidaṃ tathaiva likhet / dakṣiṇe sarvadurgatipariśodhanarājaṃ tathāgatam / vāme śākyamunim / sarvadurgatipariśodhanasyādhastād āryāvalokiteśvaraṃ candrārkavarṇapadmapāṇim / śākyamuner adhastād vajrapāṇim / tayor madhye bhaiṣajyarājaṃ nīlavarṇam ekena hastena hāritakīphalaṃ dhārayantam apareṇa varadaṃ kārayantam / hayagrīvatrailokyavijayau ca duṣṭadamanatatparau svadevatābhimukhau likhet / tayor madhye locanāmāmakīpāṇḍuravāsinītārāḥ svacihnakarā likhet / tāsām adhastāt puṣkariṇīṃ makaramatsyaśvetamaṇḍukādisahitām anekajalajapuṣpaparipūrṇāṃ likhet / dhūpadīpagandhamālyanaivedyapuṣpaphalāni nānāprakārāṇi ca likhet / adhastāc ca sādhakaṃ añjaliṃ kṛtvā praṇamantaṃ likhed niṣaṇṇam /

tataḥ paṭasatyādhiṣṭhānam avalambya cakṣurunmīlanaṃ kṛtvā pūjayet / tato yadi nimittaṃ paśyet siddhyati śīgram / yadi na paśyec ciraṃ siddhyati / hasituṃkarmaśabdaṃ ca ghaṇṭādhvanigarjitam eva ca //

bhikṣubrāhmaṇakanyāś ca phalāni ca dṛṣṭvā śīghram //

sidhyaty uttamamadhyamādhamasiddhiṣu //

tataḥ paṭaṃ mantramudrābhir adhitiṣṭhet //

yathāprāptena ca pūjayet tasyāgrato niṣadya //

trailokyavijayenātmarakṣādikaṃ kṛtvā //

ātmatatvaṃ ca dhyātvā //

lakṣatrayaṃ ṣaṭlakṣāṇi vā japed yāvat siddhinimittaṃ bhūtam /

tato vivekasthāne 'ṣṭau 'śatāni pūrayet / mantraṃ cānūnādhikaṃ japet /

tato japāvasāne maṇḍalaṃ pūrvavac cintayitvā / vipulāṃ ca pūjāṃ kṛtvā rātrīm ekāṃ japet / Sdp 242 tataḥ pradhānaṃ ca tatputraṃ ca devāṃś ca yadi paśyati / tadā yathābhājanam īpsitottamasiddhiṃ vijñāpayet / devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati / namaskṛtya ca siddhim uttamādikāṃ gṛhṇīyāt / gururatnatrayasvabhāgaṃ datvā / tato nityaṃ vicaret tadabhāveṣu prājñaḥ /

gṛhītvā svayaṃ samācaret / sarvasattvahitakārī cānekakalpaṃ tiṣṭhet / asiddhau sarvakarmakaro bhavet / yakṣanakṣatragrahādayo vacanamātreṇa bhṛtyavac chāntikādisarvakarmakarā bhavanti /

atha khalu devendro bhagavantam etad avocat / bhagavan pāpakāriṇāṃ nārakādivaśībhūtānāṃ sattvānāṃ nārakādiduḥkhaprahāṇāya kathaṃ pratipattavyam / bhagavān āha / devendra śṛṇu nārakavaśagatasattvānāṃ mahāpāpakāriṇāṃ teṣāṃ yathā nārakaduḥkhebhyo 'nāyāsato muktir bhavati tathā śṛṇu / tathaiva maṇḍalaṃ likhitvāṣṭottaraśatajaptaiḥ kalaśaiḥ pūrvavad abhiṣekaṃ kalpayet / tataḥ sarvapāpagatāḥ sarvanārakādiduḥkhebhyaḥ śīghraṃ vimucyante / te ca vimuktapāpamahātmānaḥ śuddhāvāsadeveṣūtpannāḥ / satataṃ buddhadharmasaṃgītim prāpnuvanti / avaivartikabhūmipratiṣṭhitāś ca krameṇa bodhiṃ sākṣāt kurvanti /

tatpratibimbaṃ vā nāma ca kuṃkumena likhitvā //

apāyatrayamahābhayāt sattvānāṃ mokṣaṇāya //

mantrī parahite rataḥ kṛpāyā abhiṣiñcet //

tataḥ sa yogī mantramudrābhir abhiṣiñcet //

devatārūpaṃ kalpayitvā caityamadhye sthāpayet //

svaparadevatāhṛdayaṃ tadhṛdaye pradeśe likhitvā //

devatātulyacittam utpādya gṛhe vā sthāpayet //

tannāma ca vidarbhya mantraṃ kuṃkumena likhitvā //

Sdp 244

caityakarma kuryād yāval lakṣaṃ paripūrṇam //

mahāpāpinaḥ pāpakṣayāya koṭim api pūrayet //

evaṃ kṛte te 'vaśyaṃ narakād muktā bhavanti //

tathā tiryagbhyaś ca muktā devanikāyeṣūtpadyante //

tannāma ca vidarbhya yathoktamantraṃ sahasraṃ japet //

kadācit śatasahasram api pūrayed yāvat koṭim api pūrayet //

devanikāyeṣūtpadyante //

tannāmavidarbhya kuśalo lakṣaśataṃ vā yāvac chatasahasram //

homaṃ kuryān mahānarakapāpamuktā bhavanti //

yāvan nimittaṃ jvalitāgnīsthāne samutpadyate //

tilaśvetasarṣapataṇḍulā ajākṣīrasaṃyuktāḥ //

samidhāś ca gandhāktās tāvad yathāvidhi hotavyāḥ //

tatas te niyataṃ devanikāyeṣūtpannā nimittam upadarśayanti /

kadācid devottamā utpannā atha vā kuṇḍamadhye śvetapradakṣiṇajvālā nirmalordhvajvalanam / avakīrṇasaṃdattajvalanaṃ vidyudiva nirmalaṃ sthiram / etāny aganimittāni paśyati / atha vaiśvānalatātmānaṃ tathaiva darśayanti / candravannirmalaṃ śuklamukhavarṇajvalitam / etannimittadarśanāt teṣāṃ narakādi vimuktipāpasphoṭanasvargotpattayo jñātavyāḥ /

caturhastapramāṇaṃ ca yathāvidhi kuṇḍaṃ khanet //

paryante vajraparivṛtaṃ likhen madhye cakram //

yathāvat pañcakulamudrāḥ svadikṣu likhet //

tathāvat sattvānāṃ lokādhipaṃ ca likhet //

ataḥ pūrṇakalaśā balipūrṇabhājanāni //

cāṣṭau ṣoḍaśaṃ vā sthāpyāni bhakṣabhojananaivedyāni ca / puṣpamālādayas tathaiva ca vitānadhvajapaṭādibhir uttamachatraiś ca / samyagvibhūṣaṇīyam /

evam uttamahomakuṇḍe samyak hotavyam /
likhitvaivaṃ vidhijño devagaṇam ākarṣayet //

mantrajño mantramudrayārgha upadhaukanīyaḥ //

Sdp 246

saṃkṣepataḥ pūjāṃ kṛtvā devagaṇanāgayakṣagandharvāvasthitaḥ / karpūracandanakuṃkumavastrālaṃkārabhūṣito 'bhimantritadhūpaṃ dhūpayet / puṣpamālādibhiś ca pūjayet / cūḍāyāṃ bāhau ca tathaiva mantraṃ likhitvā bandhayet / hṛtkaṇṭhamukhapradeśe sarvavidyādhiṣṭhānaṃ kuryāt / lalāṭorṇākarṇadvaye śiraḥśikhābāhudvaye / nāsākaṭijānupādanāsikāgracakṣurdvaye / guhyendriyapradeśeṣv evam anyeṣv api mantrākṣarāṇy ekāntaśubhāni vinyaset/ tato durgatipariśodhanāyāsanasahitaṃ tanmadhye sthāpayet /

tataś ca mantry abhimantritavastreṇa chādayet /

tato hutabhujaṃ samyakprajvālya / sahasrajvālya / sahasrajvālākulakāyaṃ kuṇḍendudusannibhaṃ śāntam anantam agnim ākṛṣyārghaṃ parikalpayet / tathaiva ca buddhimān agrataḥ pratimādikaṃ sthāpayet / tathāgatagaṇaṃ tathaivākṛṣyārghādikaṃ parikalpayet tathaiva yathoktapūjā kartavyā /

tata āhutiṃ havyaṃ pūrayitvā jvalanāya parikalpayitvā jinādinīm aṣṭottaraśataṃ parikalpayet / tataḥ śodhanamantrarājasyaikaviṃśatim āhutiṃ parikalpayet /

tataś cākṛṣya śvetamukham upakaraṇair vā vāratrayam arghādinā ca pūjayet / vajrapāṇiṃ padmapāśadharaṃ trailokyarūpaṃ pādapadmākrāntapāpaṃ sarvālaṃkārālaṃkṛtaṃ saṃbuddhakirīṭinaṃ cintayed atha vā likhet / tasya ḥrdayena śatasahasraṃ yāvat koṭiṃ vā juhuyāt /

Sdp 248

nimitte ca samutpanne pāpasaṃtatiprahāṇaṃ tathaiva jñātavyam / tato bhasmībhūtaṃ vajrasaṃhāramantreṇa yathāvidhi saṃharet / bhasmāny asthirajāṃsi ca gandhodakapañcagavyasahitāni śodhanamantreṇa lakṣaṃ japtvā pindīkṛtya karpūragandhamṛdbhir miśrīkṛtya pratimāṃ caityadevatāṃ vā kuryāt / ekadvitricatuḥpañcavāraṃ vāṣṭottaraśatavāraṃ vā /

mantramudrābhir adhiṣṭhāya lakṣadvayaṃ japet //

tataś caityaṃ jvalati pratimā vā hasati //

gandhadhūpaprabhā jighrati paśyati devādīṃ nānāprakārām yasya ṛddhiprātihāryāṇi ca patanti puṣpādīni / śaṃkhabherīvaṃśavīṇādīnāṃ ca śabdāḥ śrūyante /

kadācid devatāni nimittāni pāpabahalatayā yadi na paśyet tadāṣṭau lakṣasahasrāṇi japet /

yāvan nimittaṃ bhavati tathāgataṃ pūjayitvā // susamāhito japet /

tato 'nte rātrīm ekāṃ vidhijño japet / tadāvaśyaṃ pāpaviśuddhātmā paśyati / devatārūpakāyaṃ tatsantānaṃ parijānāti / etāni nimittāni jñātvā avikalpacitto / maitrīkṛpāparītaḥ sarvakarmāṇi kuryāt /

evam api yadi na saṃbhavati tadā tannāmamātraṃ likhitvā caityamālāṃ kuryāt pratimāṃ vā kṛtvā / homābhiṣekakṛte sati / niyataṃ svargeṣūtpadyante / bhasmasarṣapavālukādīṃś ca nāma vidarbhyābhimantrya samudragāminyāṃ nadyāṃ kṣipet / tataḥ pāpīyaso 'pi durgati vimokṣati /

uttamakuśalabījam utpāditavato buddhatvaphalasamanvāgatasya dānaśīlakṣāntivīryadhyānaprajñāhetuprabhāvitasya puṇyavato lokasya durgati bhagneti /

kaḥ punaḥ vādo nātra saṃśayaḥ /

yaś cānutpāditakuśalamūlo yaś ca nāstikadṛṣṭir bodhimārgād nivṛttas tasya śāsanavidveṣiṇo 'pakāriṇaḥ pāpānabhijñasyamātṛ pitṛvipriyacittasya bodhicittanisṛtavītarāgaghātakasya devatābuddhadharmasaṃghamantramudrāganādīnāṃ (Sdp 250) ca nāstitvādṛṣṭyādīnāṃ ca pāpīyasām eṣāṃ prajñopāyābhāve muktir nāstīti sugatajinair bhāṣitam /

atha śakrādaya utpalapadmalocanāḥ sādhv iti toṣayanti sma / saṃtoṣayitvā pūjayanti sma / śakreṇa ca parahitaratena yathāvijñaptaṃ /

dvitīyaṃ trisūcikavajrasahitena varado vāmenaikena triśūladhāri dvitīyena khaḍgadhārī sarpayajñopavītanīlakaṇṭho lekhyo 'nena /

oṃ paśupati nīlakaṇṭha umāpriya svāhā /

athāsya mudrā bhavati / dakṣiṇahastena vāmamuṣṭina kṛtvā kanīyasīm aṃguṣṭhenākramya śeṣāṃgulavajralakṣaṇāḥ kṛtvānāmikāṃ tarjanīṃ ca vajrākāreṇa kañcin nāmayet / iyaṃ paśupater mudrā / viṣṇur garudārūḍhaḥkṛṣṇavarṇaś caturbhujaḥ / dakṣiṇabhujābhyāṃ gadāvajradharaḥ / vāmābhyāṃ śaṃkhacakradharaḥ /

vajrahemā kanakavarṇā āsanabhujāyudhaviṣṇuvat /

vajraghaṇṭāmayūrārūḍho raktavarṇaḥ ṣaḍmukho dakṣiṇabhujābhyāṃ śaktivajradharaḥ / vāmābhyāṃ kukkuṭaghaṇṭāvajradharaś ca /

vajrakaumārī vajraghaṇṭāvad eva jñeyā /

maunavajro haṃsārūḍhaḥ kanakavarṇaś caturmukho dakṣiṇabhujābhyāṃ vajrākṣasūtradhārī / vāmābhyāṃ daṇḍakamaṇḍaludhārī /

vajraśāntir brahmavad jñeyā /

vajrāyudhaḥ śvetagajārūḍho gauravarṇo vāmabhujena viśvavajradharo dakṣiṇena lokottaravajradharaḥ /

vajramuṣṭir vajrāyudhavaj jñeyā /

vajrakuṇḍalī krodhaś ca rathārūḍho dakṣiṇakareṇa sapadmena vajradharo vāmena sapadmenādityamaṇḍaladharo raktavarṇaḥ / vajrāmṛtā vajrakuṇḍalikrodhavad eva /

vajraprabhakrodhaḥ sitavarṇo haṃsārūḍho dakṣiṇakareṇa vajradhārī vāmena padmacandradharaḥ /

vajrakāntir vajraprabhakrodhavat /

Sdp 252

vajradaṇḍakrodhaḥ kacchapārūḍho nīlavarṇo dakṣiṇakareṇa vajradhārī vāmena daṇḍadharaḥ /

daṇḍavajrāgrī vajradaṇḍakrodhavat /

vajrapiṃgalakrodho 'jārūḍho raktavarṇo dakṣiṇakareṇa vajradharo vāmena mānuṣam ādāya bhakṣayan avasthitaḥ /

vajramekhalā vajrapiṃgalakrodhavat /

vajraśauṇḍo gaṇapatir gajavāhano dakṣiṇakareṇa vajraṃ dhārayed vāmena lāṃgalaṃ dhārayed avasthitaḥ / sitavarṇaḥ /

vajraviṇayā vajraśauṇḍavad ayan tu viśeṣo yad uta vāmakareṇa khaṭvāṃgadhāriṇīti /

vajramālo gaṇapatiḥ śyāmavarṇaḥ kaukilarathārūḍho dakṣiṇakareṇa vajradharo vāmena kusumamālādharaḥ /

vajrāsanā vajramālāvad ayan tu viśeṣo yad uta vāmakareṇa śaktidhāriṇīti /

vajravaśī śukarathārūḍho gauravarṇo dakṣiṇakareṇa vajradharo vāmena makaradhvajadhārī /

vajravaśā vajravaśīvad ayan tu tasyā viśeṣo yad uta raktavarṇeti /

vijayavajro gaṇapatir maṇḍūkārūḍhaḥ sitavarṇo dakṣiṇakareṇa vajradharo vāmena khaḍgadharaḥ /

vajrasenā vijayavajravat /

vajramusaladūtaḥ puṣpavimānārūḍho gauravarṇo dakṣiṇakareṇa vajradharo vāmena musaladharaḥ /

vajradūtī vajramusalavad ayan tu tasyā viśeṣo yad uta vāmena khaṭvāṃgadhāriṇīti /

vajrāniladūto nīlavarṇo mṛgārūḍho dakṣiṇakareṇa vajradhārī vāmena paṭadhārī / vegavajriṇī vajrāniladūtavat /

vajrānaladūto 'jārūḍho raktavarṇa ūrdhvajvālāprabhas triśikhājvālo dakṣiṇabhujābhyāṃ vajrakavacadharo vāmābhyāṃ daṇḍakamaṇḍaludharaś ca / vajrajvālā vajrānalavat /

vajrabhairavadūto nīlo vetālārūḍho dakṣiṇakareṇa vajradhārī vāmena gadādhārī /

Sdp 254

vajravikaṭā dūtī vajrabhairavavad ayan tu viśeṣo 'syā yad uta vāmena pāśadhāriṇīti /

vajrāṃkuśaceṭaḥ śeṣanāgārūḍho nīlo varāhamukhaḥ / dakṣiṇena vajradharo vāmenāṃkuśadharaḥ /

vajramukhī ceṭī puruṣavāhanā nīlā varāhamukhī dakṣiṇena vajradharā vāmena khaḍgadharā /

vajrakālaceṭako mahiṣārūḍho nīlo dakṣiṇakareṇa vajradharo vāmena yamadaṇḍadharaḥ /

vajrakālī ceṭī vetālavāhanā vāmakareṇa khaṭvāṃgadhāriṇī dakṣiṇakareṇa vajradhāriṇī kṛṣṇavarṇā /

vajravināyakaceṭaka undurārūḍhaḥ sitavarṇo gajamukho dakṣiṇakarābhyāṃ vajraparaśudharo vāmābhyāṃ triśūladharo daṇḍadharaś ca / sarpayajñopavītaḥ / vajrapūtanā ceṭī nīlavarṇa dakṣiṇena vajradharā vāmena saṃmārjanikādharā / undurārūḍhā /

nāgavajraceṭako makarārūḍho 'ṣṭaphaṇaḥ sitavarṇo dakṣiṇena vajradharo vāmena nāgapāśadharaḥ /

vajramakarā ceṭī makarārūḍhā sitavarṇā / aṣṭaphaṇā / dakṣiṇena vajradharā vāmena vajrāṃkitamakaradharā /

bhīmā śyāmavamā dakṣiṇena vajradhāriṇī vāmena khaḍgapheṭakadhāriṇī /

śrī gauravarṇā dakṣiṇena vajradharā vāmena padmadharā /

sarasvatī vīṇāhastā vāmena dakṣiṇena vajradharā /

Sdp 256

durgā śyāmavarṇā siṃhārūḍhā dakṣiṇabhujābhyāṃ vajracakradharā vāmābhyāṃ paṭṭiśāśaṃkhaḍharā /

sarvāsāṃ mātṛṇāṃ rudrādīnāṃ ca varuṇaparyantānāṃ yad dakṣiṇakareṣu vajram uktaṃ tat trisūcikaṃ jñeyam iti / sarvalaukikalokottarāś ca devatā vairocanasaṃmukhalekhyā iti /

tataḥ sandhyākāle saṃprāpte vajraterintirīṃ baddhvā nīlapuṣpamālām ādāya maṇḍalaṃ praviśec caturhuṃkāram udāharan vajravairocanasaptapradakṣiṇaṃ ca śaṃkhavajraghaṇṭāṃ vādayan kuryāt / sarvamaṇḍalaṃ cānātiriktadośaśāntaye nirīkṣya mālāṃ bhagavato niryātya vajranṛtyaṃ kṛtvā / ādāya svaśirasi bandhec caturhuṃkāreṇaiva /

tathā yathoktaṃ yad ūnaṃ paripūrayet //

vijahyād adhikaṃ buddha ābādhayed vajraghaṇṭām //

sidhyate na ca duṣyate // iti /

tato madhye sthito bhūtvā vajrācaryasamāhitaḥ //

manasodghāṭayec caiva vajradvāracatuṣṭayam //

oṃ vajrodghāṭaya samaye praveśaya huṃ / iti /

mudrā cāsya bhavati /

dvivajrāgrāṃgulī samyak saṃdhāryottānato dṛḍham //

vidhārayet susaṃkruddho dvārodghāṭanam uttamam //

iti /

tato 'ṃkuśādibhiḥ karmāṇi kṛtvā saptaratnamayaṃ kalaśaṃ mṛnmayaṃ vākālamūlam uccagrīvaṃ lambauṣṭhaṃ mahodaram divyagandhodakaṃ

Sdp 258

sarvaratnauṣadhisarvadhānyaparipūrṇaṃ saphalaṃ sapallavaṃ sadvastrāvabaddhakaṇṭhakaṃ kṛtarakṣaṃ bahiḥ samantād divyagandhānuliptaṃ sragviṇaṃ vajrāṃkitam upari mahāvajrādhiṣṭhitaṃ krodhaterintirīparigṛhītayā vajrakusumalatayā /

oṃ vajrodaka huṃ ity anenāṣṭottarasahasrābhimantritaṃ caturhuṃkāreṇa cāṣṭaśatābhimantritaṃ kṛtvā bhagavato vajrahuṃkārasyāgrataḥ saṃsthāpya / praveśadvārābhimukhaṃ ca bahir dvitīyaṃ kalaśaṃ caturhuṃkāreṇāṣṭaśatajaptaṃ sthāpayet / tenodakenātmaśiṣyābhiṣekaṃ kṛtvā / praveśamudrāṃ baddhvā na bandhayed vā / pravālaṃ jātarūpaṃ ca śaṃkhaṃ muktāmaṇis tathā / sarvaratnāni siṃhīvyāghrīgirikarṇāsahadevāś ceti sarvauṣadhayaḥ / tilān māṣān yavān dhānyān godhūmāṃś cāpi pañcamān / śabdena sarvavrīhīṇāṃ pañca tān upalakṣayet / tad anu catuḥpraṇāmādipūrvakaṃ saṃvaraṃ grāhayitvā vajrayakṣeṇa nīlavastrāṇi parijapya sattvoṣṇīṣeṇa vastraṃ dvārapālair mukhaveṣṭanaṃ vajrakavacenottarīyam ābaddhoṣṇīṣādika ācāryaḥ krodhaterintiryā nīlapuṣpam ādāya /

oṃ vajrasamayaṃ praviśyāmīty udīrayan praviśya sarvatathāgatān vijñāpayet / ahaṃ bhagavan ityādinā /

tato vajrodakaṃ pītvātmāveśaṃ kṛtvā tāṃ mālāṃ mahāmaṇḍale prakṣipya svaśirasi baddhvā mukhabandhaṃ muktvā yathāvad maṇḍalaṃ dṛṣṭvā tiṣṭha vajretyādinā praveśamudrāmokṣaṃ ca kṛtvā / udakābhiṣekaṃ pañcabuddhamukuṭaṃ paṭṭavajramālādhipativajranāmābhiṣekaṃ

Sdp 260

bhagavataḥ sakāśād bhagavantaṃ praṇamya gṛhītvā / tattvaṃ dharmasamayaṃ siddhivajravrataṃ cādāya / puṣpādibhir lāsyādibhiś cātmānaṃ saṃpūjya / gāthāpañcakenānujñāṃ ca tu huṃkāram udgatāvyākaraṇaṃ cādāya punaḥ svādhiṣṭhānādikaṃ kṛtvā yathābhirucitajāpaṃ ca huṃkāravajro 'haṃ huṃkāravajro 'ham iti / svanāmoccāraṇaṃ kṛtvā vairocanamahāmudrāṃ baddhvā / tanmantreṇa aḥkārāntena vairocanasthāne tathāgatavajram ātmānam āveśayet / vajro 'ham iti vajrāhaṃkāraṃ vibhāvya / tad vajraṃ vairocanaṃ bhāvayet / vajradhātur aham iti / evaṃ yāvad vajrāveśamahāmudrāṃ baddhvottaradvāre tanmantreṇāḥkārāntena vajraghaṇṭām ātmānam āveśayet / vajraghaṇṭāham ity ahaṃkāram utpādya tāṃ vajrāveśakrodho 'ham iti bhāvayed evaṃ vajreṇa sādhitaṃ bhavati / sattvavajrāṃkuśīṃ baddhvā vajrācāryaḥ tataḥ punaḥ kurvan acchaṭāsaṃghātaṃ sarvabuddhān samājayet / oṃ vajrasamāja jaḥ vaṃ hoḥ iti / ekaviṃśativāraṃ pravartayet / tataḥ śīghraṃ mahāmudrāṃ vajrakrodhasamayam uccārayet / sakṛd vāraṃ nāmāṣṭakaṃ śataṃ uttamam / tato vajrāṃkuśādibhiḥ svadvāreṇākṛṣya praveśya baddhvā vaśī kṛtya yathāvac caturhuṃkāreṇārghaṃ datvā / śrīvairocanādīn samayamudrābhir bhadrakalpikaparyantān sādhayet / svamantram uccārya vadet / jaḥ huṃ vaṃ hoḥ samayas tvaṃ samayas tvam aham /

tataḥ svamantram uccārayed eva siddhā bhavanti //

atha samayamudrā bhavanti /
vajrād vikarṣasaṃbhūtāḥ samayāgrās tu kīrtitāḥ //

tāsāṃ bandhaṃ pravakṣāmi krodhabandham anuttaram //

bāhuvajraṃ samādhāya kaniṣṭhāṃkuśabandhitā //

trilokavijayā nāma tarjanī dvayatarjanī //

tathaivāgrā mukhasaṃgā maṇis tu pravikuñcitā //

samotthamadhyamā padmā tu madhyāgradvayatarjanī //

Sdp 262

tarjanīdvayaṃ vajraṃ tu dakṣiṇāṃkucitāṃkuśī //

tathaivāgrastahuṃkārāḥ sādhukārās tathaiva hi //

dvyagrasaṃsthā bhṛkuṭyāṃ tu hṛdi suryāgramaṇḍalā //

prasāritabhujā mūrdhni tarjanī mukhahāsinī //

tarjanī nakhasaṃsaktā kośamuṣṭis tu dakṣiṇā //

samamadhyaguṇṭhacakrā tu mukhataḥ pratiniḥśṛtā //

tarjanīmadhye vajrā tu grīvāveṣṭitatarjanī //

agrādikamahādamṣṭrā grastāgrāvajramuṣṭitā // iti /

lāsyādīnāṃ tu vajradhātu uktā eva huṃkṛtā / tadyathā / vajrabandhaṃ baddhvā hṛdayaṃ tu samāṃguṣṭhā //

suprasāritamālinī //

añjalyagramukhoddhāntā nṛtyato mūrdhni saṃyutā //

vajrabandhaṃ tv adhodānāt svañjaliś cordhvadāyikā //

samāṃguṣṭhā nipīḍā ca suprasāritalepanā //

ekatarjanī saṃkocā dvyaṃguṣṭhagranthibandhitā //

aṃguṣṭhāgrakaṭābandhā vajramuṣṭyagrasaṃdhitā //

hṛdayamaṇḍale pañcasūcikavajraṃ vicintya / huṃkāram evoccārayatā sarvamudrā bandhanīyā /

atha mudrāyā niyamo bhavati / vairocanavajrahuṃkāraratnahuṃkāradharmahuṃkārakarmahuṃkārasthāne ca / atha ratnahuṃkārādīnāṃ mantrāṇi bhavanti /

oṃ vajrabhṛkuṭīkrodhānaya sarvaratnāni hrīḥ phaṭ / oṃ vajradṛṣṭikrodha duṣṭān māraya huṃ phaṭ / oṃ vajraviśvakrodha kuru sarvaviśvarūpayā sādhaya huṃ phaṭ /

anyamudrāḥ sattvavajrīm ārabhya draṣṭavyāḥ / tathā hi sarvavidyottamānāṃ vijayamantretyuktam / savajrahuṃkāramudrāsaṃgrahaś ca bhagavān vajrahuṃkāro paṭhyate / na cānyā vajrahuṃkārā bhavatum arhanti / sarvatantreṣu vajrahuṃkārā nirdiṣṭeti // tad anu tathaiva jihvāyāṃ vajraṃ nyasya yathākrameṇa buddhavajradharādīnāṃ dharmākṣarāṇi nyasyet / etāni ca tāni /

Sdp 264

huṃkāro buddhavajribhyāṃ traḥkāro vajragarbhataḥ / hrīḥkāro vajrasenasya aḥkāro vajraviśvataḥ / huṃ sattvavajryāḥ / traḥ ratnavajryāḥ / hrīḥ dharmavajryāḥ / aḥ karmavajryāḥ / huṃ he trāṃ traṃ hi hrīḥ deḥ haḥ / iti vajrasattvādīnām / mahārate huṃ / rūpaśobhe huṃ / śrotrasaukhye huṃ / sarvapūjye huṃ / prahlādini huṃ / phalāgame huṃ / sutejāgri huṃ / sugandhāgri huṃ / āpāhī jaḥ huṃ / āhi huṃ huṃ huṃ / he sphoṭa vaṃ huṃ / ghaṇṭa aḥ aḥ huṃ / iti / vajralāsyādīnāṃ vajrāveśaparyantānām iti /

tadanantaram aḥkārāṇi hṛdi viśvavajrān niṣpādya karmamudrām badhnīyāt / tatremāḥ krodhamuṣṭidvidhākṛtya / vāmavajrāṃgulī grāhyā dakṣiṇena samutthitā //

bodhyagri nāma mudreyaṃ buddhabodhipradāyikā // sagarvotkarṣanaṃ dvābhyāṃ vajrahuṃkāravajrasattvasattvavajrīṇām /

aṃkuśagrahanasaṃsthitā vāṇaghaṭanayogā ca //

sādhukāraṃ hṛdi sthitā abhiṣekaṃ dvivajraṃ tu //

ratnahuṃkāravajrabhṛkuṭikrodharatnavajrīṇām /
hṛdi sūryapradarśanaṃ vāmasthabāhudaṇḍā ca //

tathāsya parivartitā savyāpasavyavikoca //

dharmahuṃkāravajradharmadharmavajrīṇām /
hṛdvāmā khaḍgadhāriṇī alātacakrabhramitā //

vajradvayamukhotthitā vajranṛtyabhramonmuktā //

kapotoṣṇīṣasaṃsthitā // karmahuṃkāravajrakarmakarmavajrīṇāṃ, / kavacakaniṣṭhādamṣṭrāgrā muṣṭidvayanipīḍitā //

vajragarvaprayogeṇa named āśayakampitaiḥ //

mālabandhā mukhoddhāntā nṛtyato mūrdhani saṃsthitā //

adhaḥkṣeporddhvaprakṣepā samāṃguṣṭhanipīḍitā //

Sdp 266

gandhalepanayogāc ca pūjāmudrā prakīrtitā //

tarjanyaṃkuśabandhena kaniṣṭhāyā mahāṃkuśī //

bāhugranthikaṭāgrābhyāṃ pṛṣṭhayoś ca nipīḍitā // iti / dvārapālamudrāḥ / sarvāś ca karmamudrā nṛtyodbhavāḥ /

tato yathālekhānusārato vairocanādīnāṃ mahāmudrābandhaṃ kuryāt / vajrasattvaratnadharmakarmakrodhānāṃ yā mahāmudrās tāḥ sattvaratnadharmakarmavajriṇām api vajrādyantargatāḥ strīrūpadhāriṇyaś ca tāḥ / yāṃ yāṃ mudrāṃ tu badhnīyād yasya yasya mahātmanaḥ /

sarvamudrāsamayaḥ /

vāmatathāgatamuṣṭim uttānaṃ kṛtvā dakṣiṇahastatarjanyaṃguṣṭhābhyāṃ kanyasām ārabhya vikāsya saṃpuṭāñjaliṃ kuryāt / iyaṃ maitreyādīnāṃ samayamudrā / vidyā caiṣāṃ pūrvoktā / tām eva vidyāṃ teṣāṃ jihvāsu nyased iyaṃ teṣāṃ dharmamudrāḥ / akāreṇa svahṛdi viśvavajraṃ niṣpādya teṣāṃ lekhyānusārato mahāmudrā baddhvā karmamudrā bhavanti /

svahṛdi pañcasūcikaṃ vajraṃ vicintya lekhyānusārata eva teṣāṃ mahāmudrā badhnīyāḥ / saiva vidyā sāmānyaiveti / kaniṣṭhāṃguṣṭhabandhe tu vāmamadhyāṃgulitrike triśūke madhyaśūlaṃ tu vajramudrāparigrahaṃ vajravidyottameyaṃ vajraśūleti kīrtitā /

ataḥ paraṃ pravakṣāmi māyāvajrādisaṃjñinām //

vajrabandhaṃ dṛḍhīkṛtya vāmavajraṃ tu bandhayet //

vajramuṣṭir iti khyātā sarvavajrakuleṣv iyam //

dvidhīkṛtya tu tad vajraṃ sarvacihnaniveśitam //

Sdp 268

sarvavajrakulānāṃ tu mudrāsu ca niveśayet //

prasāritāgrapṛṣṭhasthā jyeṣṭhāṃguṣṭhagrahādhakā //

oṃkāramūrdhni saṃsthā tu vajratvarāpratiṣṭhitā //

vidyārājamahāmudrāgaṇaḥ /
prasāritāgrītāpāṇir hastapṛṣṭhe tathaiva ca //

muṣṭisaṃsthā bhujadvā ca mukhataḥ parivartitā //

vajrakrodhamahāmudrāgaṇaḥ /
vāmāṃguṣṭhasusaṃsthā tu mālābandhaniyojitā //

dakṣiṇenārthadāyī ca khaḍgamudrāgramuṣṭigā //

mahāganapatimudrāgaṇaḥ /
dakṣiṇagrastamusalā prasāritabhujas tathā //

dakṣiṇajvāle saṃdarśya vajramuṣṭiprakampitā //

dūtamahāmudrāgaṇaḥ /
sagarvamukhaḍamṣṭrāgrā daṇḍaghātaprayojitā //

bāhusaṃkocalagnā ca vajradakṣiṇahāriṇī //

ceṭamahāmudrā /
athomādimātṛgaṇamudrā bhavati /
vāmavajrabandhena triśūlāṃjaṃ tu pīḍayet //

anayā baddhayā samyak siddhyed vidyottamaḥ svayam //

sarvavajrakulānāṃ tu vāmavajrāgrasaṃgraham //

mudrābandhaṃ pravakṣāmi samayānāṃ yathāvidhi //

cakrasarvāgrasaṃpīḍā ghaṇṭāmudrā tathaiva ca //

tathaivauṃkāramudrā tu siṃhakarṇiparigrahā //

mudrā rājanikā jvālāparigrahā caiva //

prabhāsaṃgraham eva ca //

daṇḍamuṣṭigrahā caiva mukhataḥ parivartitā //

krodhasamayaḥ /
phaṇāmudrā ca mālā ca vajrāvastabhyanāmikā //

mūrdhni sthā caiva gaṇikā maṇḍalavadvāraphaṇikā //

gaṇikāsamayāḥ /
bāhusaṃkocavaktrā ca pṛṣṭhataḥ parivartitā //

jvālāsphuliṃgamokṣā ca vidāritamukhasthitā //

dūtasamayāḥ / Sdp 270 dvyantapraveśitamukhī pīḍya caiva prapātinī //

bāhuveṣṭanaveṣṭā ca sahasāhāriṇī tatheti //

ceṭāsamayā iti //

tato mahādevādijihvāsu tadmantraṃ nyasya / akāreṇa svahṛdi tathaiva vajraṃ niṣpādya / teṣāṃ mudrā baddhāḥ karmamudrā bhavanti / svahṛdi pañcasūcikavajraṃ vibhāvya / mahāmudrā lekhyānusārato bandhanīya iti /

tato bhagavantaṃ vairocanaṃ bhadrakalpikaṃ bāhyavajrakulāni ca vajraratnābhiṣekenābhiṣiñcya / śrīvajrahuṃkārādīn pañcabuddhamukuṭavajramālāpaṭābhiḥṣekair abhiṣiñcet / tato 'rghaṃ datvā pūjāṃ kuryāt / tatra tāvad ratnādimayān kalaśān pūrvoktalakṣaṇān vajrādisvacihnakān vairocanādimantrair aṣṭottaraśatajaptān bāhyamaṇḍalaṃ bāhyato niveśayet / pūrṇakumbhāś ca vastrayugalakṣaṃ daśasahasrakaṃ śataṃ pratyekam ekaṃ vā sarvasāmānyam / nānāprakārāṇi vitānāni catuḥkoṇe vicitrapatākāvasaktāni chatradhvajapatākāś ca / oṃkāreṇa śrīvajrahuṃkāreṇa ca parijapya / vajraspharaṇam ity anena sarvadevatān niryātayet / puṣpavṛkṣaśataṃ caturo vā vṛkṣān sarvapuṣpāṇi ca / vajrānalena mudrāyuktena /

oṃ vajrapuṣpe huṃ iti ca puṣpamudrayābhimantrya / sarvagandhān suvāsāṃś ca vilepanasugandhakān tathaiva vajrānalena / oṃ vajragandhe huṃ ity anayā ca gandhamudrāyuktayā karpūrāguruturuskāni candanādisaṃmiśrāṇi / tathaiva vajrānalena oṃ vajradhūpe huṃ ity anayā dhūpamudrāsahitayā dhūpaghaṭikālakṣaṃ daśasahasraṃ śataṃ yathālābhaṃ vā pradīpalakṣaṃ daśasahasraṃ śataṃ sarvapradīpān pradīpavartijvalitayuktaṃ kuṇḍaṃ sahasraṃ ca daśaikaṃ vā / tathaiva vajrānalena oṃ vajrāloke ity anayā pradīpamudrāyuktayā parijapya / oṃ vajraspharaṇam ity udīrayan niryātayet / balyupahāraṃ ca lakṣaṃ daśasahasraṃ śataṃ daśasaṃkhyāṃ vā svastikam āditaḥ kṛtvā nānāprakārāṇi ca bhakṣāṇi / tathaiva vajrānalena parijapya /

Sdp 272

akāro mukhaṃ sarvadharmāṇām ādyanutpannatvād ity udīrayan niryātayet / daśavādyasahasrāṇi sahasraśataṃ vādyāni daśavādyāni vā huṃkāreṇa vādyamudrābhir vajramuṣṭibhyāṃ karāṃgulibhir vādyābhinayadaśaprakārāḥ / tadyathā vīṇāvaṃśāmurajāmukundākāṃsābherīmṛdaṃgapaṭahaguṃjātimilābhinayaś ceti / vādyanaṭanartakakuṇḍalamukuṭādipājāś ca / oṃkāreṇābhimantrya / tathā paṭāvalambanā kāryā srak cāmaravibhūṣitā / hārārdhahāraracitāracitārdhacandropaśobhitā / turaṃgahastigoyūthā dātavyāś ca sukalpitāḥ /

toraṇāni ca ramyāṇi ghaṇṭādisahitāni ca / vajraspharaṇam ity anena /

oṃ vajrasattvasaṃgrahād vajraratnam anuttaraṃ vajradharma gāyanair vajrakarmakaro bhaved ity udīrayan / nṛtyaṃ kṛtvā vajralāsyādyaṣṭavidhapūjābhiḥ krodhamuṣṭidvayayuktakarmamudrābhiḥ sarvamaṇḍalaṃ pūjayet / vajramuṣṭidvayaṃ baddhvā tarjanīdvayaṃ prasārya krodhamuṣṭidvayaṃ bhavati / punar vajrakulamaṇḍaloktaṣoḍaśakarmamudrābhir api saṃpūjya sarvakrodhakulavijñaptiṃ kuryāt / sarvasattvārthaṃ kurudhvaṃ sarvasiddhaya iti / tato bāhyabaliṃ dadyād uttarasādhakaṃ maṇḍale pratiṣṭhāpya / salājaṃ satilaṃ sāmbhaḥ sabhaktaṃ kusumaih saha satilakādibhaktaiś cākārādinā parijapya / pūrvadigbhāgam ārabhya trikṣepāṃ gandhapuṣpadhūpadīpārghaṃ cādāv ante dadyāt / tatra pūrvaṃ tāvan maṇḍalāni kārayet / tata āvāhayet / tataḥ samayaṃ darśayet / arghaṃ ca datvā gandhādibhiḥ saṃpūjya baliṃ dadyāt / tato visarjayed iti /

Sdp 274

tatreme mudrāmantrā bhavanti / ālīḍhapadena sthitaḥ / prāṅmukho vāmavajraṃ darśayet / dakṣiṇaṃ kaṭideśe saṃdhārya tarjanyaṃkuśyāvāhayet / tarjany aṃkuśarahitā / śakrasya samayamudrā /

pratyālīḍhapadena sthitvāvāhanamudrāyas tarjanīṃ prasārya visarjanamudrā / athāsya mantraḥ / namo vajrasya diśi vajrapāṇe rakṣa svāhā / dakṣiṇakaratarjanī kuṇḍalākāreṇa kuṃcayitvā madhyamāsūcyās tṛtīyaparve dhārayed aṃguṣṭhakaṃ ca karamadhye / agner āvāhanamudrā /

āvāhanamudrāyā aṃguṣṭhaṃ tarjanīpārśvaśritam / agneḥ samayamudrā / asyā eva mudrāyāḥ karamadhye 'bhimukhāv aṃguṣṭhatarjanīnakhāv ekato yojyau visarjanamudrā /

mantraḥ /

agne ehi ehi kapila jvala jvala daha śikhito lola virūpākṣa svāhā /

yāmyām abhimukho yogī / abhimukhakarau kṛtvābhyantaravajrabandhe madhye 'ṃguṣṭhayugalaṃ bahir anāmikādvayāsaktasūcī punar abhyantare dhārayet / yamasyāvāhanamudrā / anāmikām punar bāhyataḥ sūcīṃ tathaiva kṛtvā / hṛdaye dhārayet / samayamudrā / anayaivānāmikāsūcyā visarjanaṃ bhavati /

asya / mantraḥ / yamāya svāhā /

nairṛtyām abhimukhaḥ samapadasthito dakṣiṇakaramuṣṭim kṛtvā / madhyamātarjanyāv evam ākuṃcya dhārayet khaḍgākāreṇa saṃsthāpya vāmakaraṃ kaṭideśe dhārayet / vāmatarjanīṃ kuṃcayitvā / nairṛtyer āvāhanamudrā /

asyā eva mudrāyā vāmakaraṃ kaṭideśe 'vasthitaṃ khaḍgamudrā / nairṛteḥ samayamudrā / āvāhanamudrāyās tarjanīm prasārya visarjanamudrā / mantro 'sya / sarvabhūtabhayaṃkaram kuru kuru svāhā /

Sdp 276

vāruṇyāṃ diśi samapadasthito dakṣiṇakaratarjanyaṃguṣṭhāv ekato yojayed vāmamuṣṭiṃ hṛdi saṃdhārya vāmatarjanyaṃkuśenāvāhayet / varuṇasyāvāhanamudrā / asyā eva vāmatarjanīmuṣṭiyogato dhārayet pāśamudrā / āvāhanamudrāyās tarjanīṃ prasārya visarjanamudrā / mantro 'sya / tṛtṛpuṭa tṛtṛśikhitoli virūpākṣa svāhā /

vāyavyāṃ diśy abhimukhaṃ sthitvā vāmakaramadhyamā sūcīmuktā tarjanī kuṇḍalākāreṇa tṛtīyaparve saṃdadhyābhimukhaṃ prasārayed dakṣiṇakaraṃ kaṭideśe saṃsthāpya / kuṃcitāṃguṣṭhena vāyor āvāhanamudrā / asyā cvāṃguṣṭhaṃ pūrvavat saṃdhārya vāyor samayamudrā / āvāhanamudrāyā aṃguṣṭhaṃ prasārya visarjanamudrā / mantraḥ / oṃ śvasa khākhe khukhaḥ svāhā /

kauberyabhimukhaṃ sthitaḥ karadvayam abhimukhaṃ kṛtvābhyantaravajrabandhaṃ kaniṣṭhādvayasūcīṃ tasyāḥ pṛṣṭhato 'nāmikāyugalaṃ pṛthak saṃdhārya madhyamāsūcīṃ vajrākāreṇa nāmayet kuberāvāhanamudrā / asyā eva mudrāyā madhyamādvayam abhyantaravajrabandhayogato nyasya kuberasya samayamudrā / āvāhanamudrāyā madhyamādvayaṃ prasārya visarjanamudrā / mantro 'sya / oṃ kuberāya svāhā /

aiśānyāṃ diśy abhimukhaṃ sthitvā karāv ekato yojyāṃjaliṃ kṛtvā kanyasānāmikātalavajrabandhaṃ kṛtvāṃguṣṭhayugalaṃ madhyamāśritaṃ madhyamāsūcyo bahir vajrākāreṇa tarjanīdvayaṃ nyasya tad evākuṃcyopari parasparanakhāsaktaṃ kuryād īśānāvāhanamudrā / asyā eva tarjanyau pūrvavad vajrākāreṇa dhārayed īśānasamayamudrā / āvāhanamudrāyās tarjanyau prasārya visarjanamudrā /

Sdp 278

mantraḥ / oṃ juṃ juṃ śiva svāhā /

pratyālīḍhasthānastho 'ṃjalyākāreṇa hastau saṃdhārya / ūrdhvaṃ dṛṣṭvā tarjanīdvayāṃkuśyā brahmādīnāṃ āvāhanamudrā / asyā eva tarjanīdvayaṃ pūrvavat saṃsthāpya samayamudrā / āvāhanamudrāyās tarjanīdvayaṃ prasārya visarjanamudrā / mantrās teṣām / oṃ ūrdhvaṃ brahmaṇe svāhā / oṃ sūryāya grahādhipataye svāhā / oṃ candrāya nakṣatrādhipataye svāhā /

samapadaṃ sthānam āsthāya hastadvayam ekato yojyāvicalānyony āṃgulyagrā samyojyāṃguṣṭhau vartulākāreṇādhodṛṣṭiṃ kṛtvā pṛthivyādīnāṃ tarjanyaṃkuśābhyām āvāhanam / tarjanyau pūrvavad vyavasthāpya samayamudrā / āvāhanamudrāyāḥ prasāritatarjanībhyāṃ visarjanamudrā / mantraḥ / om adhaḥ pṛthivyai svāhā / oṃ asurebhyaḥ svāhā / oṃ nāgebhyaḥ svāhā /

tata ācamanaṃ svamantrair eva sarveṣāṃ datvā / saśiṣyagaṇasya mamāvighnaṃ kuruta karmasiddhiṃ ca me prayaccha / ity uktvā sarvān visarjayed iti /

atha subāhuparipaṭhitagāthābhir baliṃ dadyāt /

devāsurāḥ sarvabhujaṃgasiddhāḥ //

tārkṣāḥ suparṇāḥ kaṭapūtanāś ca //

gandharvayakṣā grahajātayaś ca //

ye kecid bhūmau nivasanti divyāḥ //

nyastaikajānuḥ pṛthivītale 'smin //

kṛtāṃjalir vijñāpayāmi tāṃs tu //

saputradāraiḥ saha bhṛtyasaṃghaiḥ //

śrutvā ihāyāntu anugrahārtham //

ye merupṛṣṭhe nivasanti bhūtāḥ //

Sdp 280

ye nandane ye ca surālayeṣu //

ye codayāste ravimaṇḍale ca //

nagareṣu sarveṣu ca ye vasanti //

saritsu sarvāsu ca saṃgameṣu //

ratnālaye cāpi kṛtādhivāsāḥ //

vāpītaṭāgeṣu ca palvaleṣu //

kūpeṣu vapreṣu ca nirjhareṣu //

grāmaghoṣeṣu surakānane vā //

śūnyālaye devagṛheṣu ye ca //

vihāracaityāvasathāśrameṣu //

maṭheṣu śālāsu ca kuñjarāṇām //

ye bhūbhṛtāṃ citragṛhe vasanti //

rathyāsu vīthīṣu ca catvareṣu //

ye caikavṛkṣeṣu mahāpatheṣu //

mahāśmaśāneṣu mahāvaneṣu //

siṃhebha ṛkṣādhyuṣiteṣu ye ca //

vadanti ghorās mahāṭavīṣu //

dvīpeṣu divyeṣu kṛtālayāś ca //

merau śmaśāne nivasanti ye ca //

hṛṣṭāḥ prasannāḥ srajagandhamālyam //

dhūpaṃ baliṃ dxpaṃ vidhiṃ ca bhaktyā //

gṛhṇantu bhuṃjantu pibantu cedam //

idaṃ ca karmaṃ saphalaṃ juṣantu //

evaṃ tu kṛtvā grahapūjanaṃ tu //

digarcanaṃ tv ekamanā prakuryā //

indrā tu vajrī saha devasaṃghaiḥ //

imāṃ ca gṛhṇantu baliṃ viśiṣṭam //

agnir yamo nairṛtir bhūpatiś ca //

Sdp 282

apāṃ patir vāyudhanādhipatiḥ //

īśānabhūtādhipatiś ca devāḥ //

ūrdhvaṃ tu candro 'rkaḥ pitā mahāṃś ca [/ devāḥ samastā bhuvi ye ca nāgāḥ //

dharādharā guhyagaṇaiḥ sametāḥ //

pratipratitvekanivedanaṃ tu //

svakasvakāś caiva diśāsu bhūtāḥ //

gṛhṇantu tuṣṭāḥ sabalāḥ sasainyāḥ //

saputramitrasvajanaiḥ sametāḥ //

dhūpaṃ baliṃ dīpaṃ puṣpavilepanaṃ ca //

bhuṃjantu jighrantu pibantu cedam //

idaṃ ca karmaṃ saphalaṃ juṣantu // iti /

tatrāyaṃ sabāhyābhyantare balipradānamantraḥ / akāro mukhaṃ sarvadharmāṇām ādyanutpannatvād iti /

tato paspṛśya pūrvadvārābhimukhāvasthitaḥ sarvakarmikakuṇḍamadhye śrītrailokyavijayamaṇḍalasarvadevatāmantrān udāharan kusumair niveśya / homavidhinā śrīvajrahuṃkāramantreṇāṣṭottaraśataṃ goghṛtenāhutiṃ dadyāt / śrīvairocanādimantrair api vajrāveśakrodhaparyantaiḥ saptasaptāhutiḥ punaḥ /

tato yathāvad agnikuṇḍe vairocanādīn puṣpair avākṛṣya vairocanādimantrair ālikhite maṇḍale svasthāneṣu niveśayet /

tataḥ sarvatathāgatān praṇamya /

aham amukanāmnā ca vajrācāryo mahātapāḥ //

śiṣyān praveśayiṣyāmi sarvasattvahitārthataḥ //

atra ca maṇḍalapraveśe pātrāpātraparīkṣā na kāryā / tat kasya hetoḥ / santi bhadantas tathāgatāḥ kecit sattvā mahāpāpakāriṇas ta idaṃ vajrahuṃkāramaṇḍalaṃ dṛṣṭvā praviṣṭvā ca sarvāpāyavigatā bhaviṣyanti /

Sdp 284

santi bhagavantaḥ sattvāḥ sarvārthabhojanakāmaguṇagṛddhāḥ samayadviṣṭāḥ puraścaraṇādīṣṭāśaktās teṣām apy atra yathākāmakaraṇīyā praviṣṭānāṃ sarvāśāparipūrtir bhaviṣyati /

santi ca bhagavantaḥ sattvā nṛtyagītahāsyalāsyāhāravihārapriyatayā sarvatathāgatamahāyānadharmatānavabodhād anyadevakulamaṇḍalāni praviśanti / sarvāśāparipūrtīsaṃgrahabhūteṣu niruttararatiprītiharṣasaṃbhavakareṣu sarvatathāgatakulamaṇḍaleṣu śikṣābhayabhītān na praviśanti / teṣām apāyamaṇḍalapraveṣe yathāvasthitasukhātmasamayam eva vajrahuṃkāramaṇḍalapraveśo yujyate / sarvaratiprītyuttamasukhasaumanasyābhivarddhanārthaṃ sarvāpāyagatipraveśābhimukhapathavinivartanāya ca / santi ca punar bhagavanto dhārmikāḥ sattvāḥ sarvatathāgataśīlasamādhiprajñottamasiddhyupāyair buddhabodhiṃ prārthayanto dhyānavimokṣādibhir bhūmibhir yatnataḥ kliṣyante / teṣām atraiva vajrahuṃkāramaṇḍalepraveśamātreṇaiva sarvatathāgatatvam api na durlabham / kim aṃga punar anyasiddhir iti vijñāpayet / tataḥ śiṣyān praveśayet / tatra pañcaśikṣāpadaparigṛhītena śrāmaṇerakabhikṣusaṃvaragṛhītena vā / ācāryābhiṣekārhe nācāryapādayoḥ praṇipatyaivaṃ vaktavyam / tvaṃ me śāstā mahārataḥ //

icchāmy ahaṃ mahānātha mahābodhinayaṃ dṛḍham //

dehi me samayatattvaṃ saṃvaraṃ ca dadasva me // iti / tato vajrayakṣaparijaptaṃ nīlavastranivasanottarīyaṃ vajrāṃkuśādidvārapālacatuṣṭayaparijaptaṃ mukhaveṣṭanaṃ śiṣyaṃ kṛtvā catuḥpraṇāmaṃ kārayet /

Sdp 286

punaḥ puṣpakareṇa śiṣyeṇācāryaṃ puṣpakareṇaiva deśanānumodanādhyeṣaṇāyācanāṃ ca kṛtvā vaktavyam /

dehi me saṃvaraṃ vibho //

samanvāharantu māṃ buddhā aśeṣā munibhāskarāḥ //

aham amukanāmnā vaī ācāryasamakṣaṃ sthitaḥ //

praviśāmi mahāguhyaṃ buddhanāṭakasaṃbhavam //

avaivartikacakrādyaṃ mahāmokṣapuraṃ varaṃ //

praveśa māṃ mahācārya sarvaguhyakuloccayam //

dadasva me mahābhāgaṃ avaivartyabhiṣecanaṃ //

dadasva me mahācārya lakṣaṇasyānumodanaṃ //

anuvyañjanasaṃyuktaṃ buddhakāyaṃ manoramam //

dadasva me mahācārya abhiṣekaṃ mahādbhutam //

ācāryo 'haṃ bhaven nityaṃ sarvasattvārthakāraṇāt //

tata ācāryeṇa sarvakulavijñaptiḥ kāryā /
ayaṃ evāmukanāmnā bodhicittaparigrahaḥ //

icchate guhyacakre 'smin praveṣṭāṃ samayasaṃvaram //

tata ācāryeṇa vaktavyam /

icchase tvaṃ mahātman mahāguhyakulaṃ śuddhaṃ rahasyaṃ parigrhṇitum /

buddhaṃ dharmaṃ ca saṅghaṃ ca triratnaśaraṇaṃ vraja //

etad buddhakule ramye saṃvaraṃ bhavate dṛḍham //

vajraṃ ghaṇṭā ca mudrā ca tvayā grāhyā mahāmate //

yad bodhicittaṃ tad vajraṃ prajñā ghaṇṭā iti smṛtā //

ācāryaś ca gṛhītavyaḥ sarvabuddhasamo guruḥ //

etad vajrakule śuddhe saṃvaraṃ samayocyate //

caturdānaṃ pradātavyaṃ tridive ca trirātrike //

āmīṣābhayadharmākhyā maitrī ratnakuloccaye //

Sdp 288

saddharmaṃ ca tvayā grāhyaṃ guhyaṃ triyānikam //

etat padmakule śuddhe saṃvaraṃ samayocyate //

saṃvaraṃ sarvasaṃyuktaṃ parigṛhṇīṣva tattvataḥ //

pūjākarma yathāśaktyā mahākarmakuloccaye //

etat pārājikākhyātāś caturdaśam ataḥ param //

na tyājyaṃ na ca kṣeptavyaṃ mūlāpattir iti smṛtam //

tridive ca trirātrau ca vartitavyaṃ dine dine //

yadā hānir bhaved yogī sthūlāpattyo bhaviṣyati //

prāṇinaś ca na te ghātyā adattaṃ naiva cāharet //

nācaret kāmamithyāyāṃ mṛṣā naiva ca bhāṣayet //

mūlaṃ sarvasyānarthasya madyapānaṃ vivarjayet //

akriyāṃ varjayet sarvāṃ sattvārthaṃ vinayena ca //

sādhūnām upatiṣṭheta yogināṃ paryupāsanam //

trividhaṃ kāyikaṃ karma vacasā ca caturvidham //

manasā triprakāraṃ ca yathāśaktyānupālayet //

manasā triprakāraṃ ca yathāśaktyānupālayet //

hīnayānaspṛhā naiva sattvārthaṃ vimukhaṃ na ca //

na saṃsāraparityāgī na nirvāṇaratiḥ sadā //

apamānaṃ na te kāryaṃ devatā na ca guhyake //

na ca cihnaṃ samākramyaṃ mudrā vāhanam āyudham //

etat samayam ity uktaṃ rakṣitavyaṃ tvayā mate //

tasyaiva cāpi vaktavyaṃ ācārya tu śṛṇuṣva me //

evam astu kariṣyāmi yathā jñāpayase vibho //

utpādayāmi paramam ityādi yāvat sarvān sthāpayiṣyāmi nirvṛtāv iti / yas tu saṃvaraṃ na gṛhṇāti tasya praveśamātram eva dātavyam / adya tvam ityādi na brūyād ācāryābhiṣekaṃ ca na kuryāt / tataḥ / oṃ sarvayogacittam utpādayāmīty anena / utpādayitvā paramaṃ bodhicittam anuttaram //

vajram asya pratiṣṭhāpya hṛdaye hṛdayena tu //

surate samayas tvaṃ hoḥ vajrasiddhi yathāsukham // ity anena /

Sdp 290

tatas taṃ vajrahuṃkāram adhiṣṭhāya gandhapuṣpādibhir abhyarcya sragvinaṃ surabhitānanaṃ ca kṛtvottamāṃ dakṣiṇām ādāya bahiḥ sthitakalaśodakenābhiṣiñcya / oṃ gṛhṇa vajrasamaya huṃ vaṃ ity anena krodhaterintirīṃ svayaṃ baddhvā śiṣyena bandhayet /

vajrabandhaṃ tale kṛtvā chādayet kruddhamānasaḥ //

gāḍham aṃguṣṭhavajreṇa krodhaterintirī smṛtā //

tatas tayaivāṃgusthābhyāṃ puṣpamālāṃ grāhayitvā praveśayed anena hṛdayena / oṃ vajrasamayaṃ praviśāmīti / pūrvadvāre ca vajrāṃkuśena tam ākarṣayet / dakṣiṇena pāśena praveśayet / paścimena sphoṭena badhnīyāt / uttare vajrāveśena veśayet / punaḥ pūrvadvāreṇa praveśyaivaṃ vadet / abhyarcya sarvatathāgatakule praviṣṭas tad ahaṃ tu vajrajñānam utpādayiṣyāmi / yena jñānena sarvatathāgatasiddhir api prāpsyase / kim anyā siddhiḥ / na ca tvayādṛṣṭamaṇḍalasya purato vaktavyam / mā te samayo vyathed iti /

tataḥ svayaṃ vajrācāryaḥ krodhaterintirīm evaṃ ūrdhvamukhīṃ baddhvā vajraṃ śiṣyasya mūrdhni sthāpyaivaṃ vadet / ayaṃ te samayavajro mūrdhniṃ te sphārayed yadi tvaṃ kasyacid brūyāḥ / tatas tayaiva samayamudrayodakaṃ śayathā hṛdayena satkṛtya parijapya tasmai vajraśiṣyāya pāyayed iti / tatredaṃ śayathā hṛdayam / vajrasattvaḥ svayaṃ te 'dya hṛdaye samavasthitaḥ //

nirbhidya tat kṣaṇaṃ yāyād yadi brūyā imaṃ nayam //

vajrodaka / iti / tataḥ śiṣyāya brūyād adya prabhtti te 'haṃ vajrapāṇir yad ahaṃ brūyām idaṃ kuru tat kartavyaṃ na ca tvayāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narake patanaṃ syād iti /

Sdp 292

tad anu akāraṃ vajraraśmimālāyuktaṃ svahṛdi cintayet / tataḥ śiṣyahṛdūrṇākaṇṭhamūrdhniṣu candramaṇḍalasthapañcasūcikaṃ jvālāvajraṃ ratnaṃ padmaṃ viśvavajraṃ ca cintayet / ebhir yathākrameṇa huṃ traṃ hrīḥ aḥ iti /

kapāṭodghāṭanamudrayā svakīyaṃ śiṣyahṛdayaṃ codghāṭya svahṛdayād akāraṃ niścārya śiṣyahṛdgatavajramadhye buddhyā praveśya sarvakāyam āpūryamāṇaṃ cintayet / evaṃ vadet / brūhi saratathāgatāś cādhiṣṭhantāṃ vajrasattvo me āviśatu / tatas vartamānena b vajrācāryeṇa krodhaterintirīṃ baddhvedam uccārayitavyam / ayan tat samayavajraṃ vajrasattva iti smṛtam //

āveśayatu te 'dyaiva vajrajñānam anuttaram //

vajrāveśa aḥ iti / 10 / 20 / 30 / 40 / 50 / 60 / 70 / 80 / 90 / 100 vārānuccārya niyatam āviśati /

tataḥ krodhamuṣṭiṃ baddhvā sattvavajrīmudrāṃ sphoṭayed idam udīrayet /

oṃ sumbhani sumbhani huṃ / oṃ gṛhṇa gṛhṇa huṃ / oṃ gṛhṇāpaya gṛhṇāpaya huṃ / oṃ ānaya hoḥ bhagavan vajrarāja huṃ phaṭ / aḥ aḥ aḥ aḥ / 10 / 20 / 30 / 40 / 50 / 60 / 70 / 80 / 90 / śatavārān uccārayet / bhagavatā ca vajravātamaṇḍalyā ca vajrahuṃkāreṇa raktavarṇajvālāprabheṇāpāryamāṇaṃ cintayet / punar api yady āveśo na bhavati / tato ghaṇṭāsahitāṃ vajrāveśasamayamudrāṃ baddhvā vāmapādena tasya dakṣiṇapādam ākraṃyopary ākāśadeśe vairocanaṃ śrīvajrahuṃkārasyopari tasyaivāveśanāya kruddhahuṃkāraraśmisamūhenākramyamāṇam adhastāc ca vajravātamandalyā huṃkāreṇotthāpyamānam evaṃ pūrvādidikṣthitair akṣobhyādibhiḥ / huṃ trāṃ hrīḥ iti svabījaraśmivyūhaiḥ saṃpātyamānaṃ cintayaṃs tam āveśayet / huṃ vajrāveśa aḥ śatadho ccārayet /

atha pāpabahutvād āveśo na bhavati / tadā pāpasphoṭanamudrayā (Sdp 294) tasya pāpāni sphoṭayet / tataḥ /

samidbhir madhurair agniṃ prajvālya susamāhitaḥ //

nirdahet sarvapāpāni tilahomena tasya tu //

oṃ sarvapāpadahanavajrāya svāhā / iti dakṣiṇahastatale kṛṣṇatilaiḥ pāpapratikṛtiṃ kṛtvā huṃkāraṃ madhye vicintya / tarjanyaṃguṣṭhābhyāṃ homayet / tato homakuṇḍān nirgatya jvālākulair vajrais tasya śarīre pāpaṃ dahyamānaṃ cintayet / tataḥ punar vajrāveśaṃ tathaivaṃ baddhvāveśayet / niyatam āviśati / evam api yasyāveśo na bhavati tasyābhiṣekaṃ na kuryād iti / āviṣṭasya ca pañcābhijñādiniṣpattis tat kṣaṇād eva bhavati / tataḥ samāviṣṭaṃ jñātvā punaḥ / oṃ vajrasattvasattvasaṃgrahādigītim uccārya / krodhamuṣṭyā tathaiva sattvavajrīmudrāṃ sphoṭayet / sa ced āviṣṭo vajrasattvakrodhamudrāṃ badhnīyāt / tadācāryeṇa vajramuṣṭiṃ krodhamudrāṃ badhniyāt / evaṃ yāvat sa cet vajrahāsamudrāṃ badhnīyāt / tadā vajradharmakrodhamudrāṃ bandhayed ity evaṃ sāṃnidhyaṃ kalpayanti / tatas tasya jihvāyāṃ vajraṃ vicintya / brūhi vajra / iti vaktavyam / tataḥ sarvaṃ kathayati / tatas tāṃ mālāṃ mahāmaṇḍale kṣepayet / praticcha vajra hoḥ / iti / tato yatra patati so 'sya siddhyati / tatas tāṃ mālāṃ tasyaiva śirasi bandhayet / oṃ pratigṛhṇa tvam imāṃ vajrasattva mahābala / iti / tato mukhabandhaṃ muñced anena /

oṃ vajrasattvaḥ svayaṃ te 'dya cakṣūdghāṭanatatparaḥ //

udghāṭayati sarvākṣo vajracakṣur anuttaram // iti / he vajra paśya / iti / tato mahāmaṇḍalavajrāṃkuśād ārabhya yāvad vairocanaparyantaṃ darśayet / tatas tiṣṭha vajretyādinā śiṣyapraveśamudrāṃ mokṣayet /

tato bāhyamaṇḍalābhyantare candramaṇḍalaṃ pūrvadvārābhimukhaṃ saṃlikhya bāhyato vā śiṣyaṃ śrīvajrahuṃkāramudrayā sattvavajrādibhiś cādhiṣṭhāya mahāmudrayā tataḥ pratiṣṭhāpyābhiṣiñcet /

Sdp 296

gandhapuṣpādibhir abhyarcyārghaṃ datvā / chatradhvajapatākādibhis turyaśaṃkhanināditaiś ca /

tato maalagāthābhir abhinandyādau tāvad udakābhiṣekena tato mudrābhiṣekena mukuṭapatṭavajrādhipatināmābhiṣekaiś cābhiṣiñcet / punaḥ puṣpādibhir lāsyādyaṣṭavidhapūjayā ca pūjayet / śiṣyenācāryaṃ valitavajrāṃjalinā praṇamyottamāṃ dakṣiṇāṃ datvā puṣpādyabhiṣekāś ca grāhyā iti / ācāryābhiṣekaṃ tu śrīvajrahuṃkāramudrayā tathaiva pratiṣṭhāpya yathā nirdiṣṭeṣu sthāneṣu samayamudrābhis tasya kāye śrīvajrahuṃkārādīn nyasya / punar api anenāṣṭottaraśatasahasraparijaptaṃ vijayakalaśaṃ kṛtvā /

oṃ vajrādhipati tvām abhiṣiñcāmi dṛḍho me bhava jaḥ huṃ vaṃ hoḥ huṃ phaṭ iti / tata imaṃ codīrayan / oṃ vajrābhiṣiñca / iti codakābhiṣekaṃ vajramuṣṭinodakaṃ vijayakalaśād gihītvā dadyād idaṃ ca brūyāt //

idaṃ te nārakaṃ vāri samayātikramād dahet //

samayābhirakṣāt siddhiḥ siddhaṃ vajrāmṛtodakam //

vajraghaṇṭāṃ ca mudrāṃ ca yady amaṇḍalino vadet //

hased vāśraddhadānena janasaṃgaṇikāsthitaḥ // iti /

tataḥ sarvavidhim anuṣṭhāya nāmāṣṭaśatena saṃstutya gāthāpañcakenānujñāṃ datvodgatanvyākaraṇena sarvaśiṣyān sarvaśiṣyān vyākuryād iti /

atha guhyābhiṣeko bhavati / ācāryābhiṣekārhaṃ praveśya sarvamaṇḍalaṃ tu tat kurusva / iti /

anekakarmasaṃsiddhiṃ siddhim. cāpi yathepsitām //

prāpnoti niyataṃ kṛtsnām adhamottamamadhyamām //

nirvighnena parāṃ bhūmiṃ kiṃ punaḥ kṣudrasiddhayaḥ //

buddhatvaṃ bodhisattvatvaṃ vajrasattvatvam adurlabham // iti / yasya siddhir nirjāyate yasya pāpā mahāgrahāḥ //

vighnā vināyakāś cāpi mṛtyavo mārakāyikāḥ //

Sdp 298

nānābhayaśastrais tīvrāḥ siddhikarmavidhāriṇaḥ //

te tasya naśyanti nāpi jāyante ca mahottamā //

homakarmavidhānena dhruvam āśu prasiddhayaḥ //

devatāś ca mahātuṣṭīṃ pralabhanti kṣaṇena ca //

ītyupadravadoṣādi dūraṃ gurutaraṃ bhṛśam //

naśyanti tatra deśe 'smin vyādhijvaragrahādikam //

paracakrā vinaśyanti durbhikṣāś ca sarauravāḥ //

devā nāgā mahotsāhāḥ pālayantī sukhena tu //

caturaś ca mahārājāḥ pālayanti maharddhikāḥ //

lokapālāḥ sanakṣatrā yakṣāś cāpi grahādikāḥ //

atha śakrabrahmādayo devāḥ praṇipatya muhuḥ //

pūjāṃ nānāvidhāṃ kṛtvā ratnachatrādibhir varām //

vajrapāṇiṃ jinādhṛṣṭaṃ saṃstuvur muditāśrayāḥ //

sarvabuddhādisaṃbuddhaṃ sarvājñānamalāpaham //

vajravajradharo rājā vajravajrasavajradhṛk //

vajrakāyo mahākāyo vajrapāṇir namo namaḥ //

vajravajrāgravajrāgro vajrajvālo mahājvalaḥ //

vajrāveśo mahāveśo vajrāyudho mahāyudhaḥ //

vajrapāṇir mahāpāṇir vajravāṇaḥ suvedhakaḥ //

vajratīkṣṇo mahātīkṣṇo mahāmahān mahodadhiḥ //

vajrapadmo mahābodho baudhibuddhaḥ svayaṃ bhuvaḥ //

vajrodāro mahodāro vajramāyāviśodhakaḥ //

vajrahetur mahāyakṣo vajrapadmaviśodhakaḥ //

vajrakrodho mahācaṇḍo vajrāriduṣṭahā vibhuḥ //

vajrabhīmo mahārakṣo vajrāṃkuśaś cāmoghakṛt //

vajravetālo vetālo vajrarākṣasabhakṣakaḥ //

vajrayakṣo mahāyakṣo vajragraho grahottamaḥ //

bhīṣaṇo raudro rudro bhairavabhīkaraḥ //

asādhyaḥ sādhakaḥ sādhuḥ vajrasādhupraharṣakaḥ //

vajraprītir mahāprītir vajrāyudhavaśaṃ karaḥ //

vajratejo mahātejo jvālāprabhayamāntakṛt //

vajraghoro mahāghoro ghanaprabho mahāghanaḥ //

Sdp 300

ākāśasamasarvāśaḥ sarvāśāparipūrakaḥ //

vajrābhiṣekatattvāgro vajradhvajo guṇodadhiḥ //

vajrajñānaṃ mahājñānaṃ vidyākoṭigaṇārcitaḥ //

hālāhalamahākālaḥ kolāhalavilāsakaḥ //

vajrakāmo mahākāmaḥ kaṣāyakarināśakaḥ //

velācapaladolāgro vidyujjihvāsphuradmukhaḥ //

vajrānalo pracaṇḍāsyaś candapradyotadyotakaḥ //

sahasrasūryaprabhāsyo lohitākṣo bhayānakaḥ //

krodhānekaspharadraśmir bhujānekaśatāyudhaḥ //

mukhānekasahasrāṃgaḥ kuṭilaḥ kuṭilāṃgakaḥ //

anaṃgaś cittadharmātmā vikalpāśeṣavarjitaḥ //

avidyāghātako brahmā rāgadveṣamalāntakaḥ //

rāgo dveṣo mahāmoho bhavābhavaviśodhakaḥ //

śānto dānto mahāśuddho buddho buddhaprabodhakaḥ //

buddhātmā buddharūpī ca vajrasattvaḥ suvajrajaḥ //

samantabhadro mahābhadraḥ sarvalakṣaṇalakṣitaḥ //

sarvadhātumayo vyāpī sarvavajramayaḥ śuciḥ // iti / yena likhet paṭhed vāpi dhārayed arthataḥ sadā //

smaret śṛṇuyād vāpi vajrapāṇisamo bhavet // iti /

idam avocad bhagavān āttamanaḥ / śakrabrahmādidevaparṣat sadevamānuṣāsuragandharvayakṣasādibhir hitasukhaprāptaye bhagavato bhāṣitam abhyanandan iti //

āryasarvadurgatipariśodhanatejorājasya tathāgatasyārhataḥ samyaksaṃbuddhasya kalpaikadeśaḥ samāptaḥ //