Samyaksaṃbuddhabhāṣitaṃ pratimālakṣaṇam

Header

This file is an html transformation of sa_samyaksaMbuddhabhASitaM-pratimAlakSaNam.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu059_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Samyaksambuddhabhasitam Pratimalaksanam = Ssbh
Based on the edition by Ngawang Samten and Janardan Pandey in:
Dhih Journal, 35 (2003), 117-136.
Sarnath: Central Institute of Higher Tibetan Studies.

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 59

Revisions:


Text

Samyaksambuddhabhāṣitaṃ pratimālakṣaṇam

namo buddhāya /

p. 126

evaṃ mayā śrutamekasmin samaye buddho bhagavān jetavane viharati sma / tuṣitavarabhavanāt māturdharmadeśanāgamanakālasamaye śāriputro bhagavantametadavocat / bhagavan bhagavatā gate parinirvṛte vā śrāddhaiḥ kulaputraiḥkuladuhitṛbhiśca kathaṃ pratipattavyam / bhagavānāha - śāriputra! mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṃ kāyaṃ kartavyam / yāvatkāyaṃ tāvadvyāmaṃ yāvadvyāmaṃ tāvatkāyaṃ pūjāsatkārārthaṃ pratimā kartavyā / sarvāṅgopāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṃ chatrākāraṃ śiraḥskandhāṃ(dhasu)saṃsthitoṣṇīṣatvādisusaṃsthānāt / tatrāyāmavistāroccheda(tsedha)sandhibandhanirgamaiḥ pramāṇaṃ bodhisattvānāṃ sugatānāñca pravakṣyāmi tacchṛṇu / tatra tāvat pramāṇaṃ bodhisattvānāṃ svenāṅgulīpramāṇenaśataṃ viṃśatyuttaram, buddhānāṃ pañcaviṃśatyuttaram /

caturaṅgulamuṣṇīṣaṃ keśasthānaṃ tathaiva ca /
sārddhatrayodasī(śī) mātrā mukhabhāgañca tattrayam // 1 //

lalāṭaṃ nāsikāñcādhaścibukāntaṃ tṛtīyakam /
caturaṅgulaṃ lalāṭaṃ ca tulyaṃ nāsikayā bhavet // 2 //

sādhikaṃ cibukāntaṃ tu cibukaṃ dvayaṅgulaṃ bhavet /
āyāmaṃ nirgamāccaiva caturaṅgulamiṣyate // 3 //

caturaṅgulau kapolau tu karṇamūlādviniḥśri(sṛ)tau /
hanuḥ syāttryaṅgulocchedo(tsedho)vistāre dvayaṅgulaśca saḥ // 4 //

sā 'dhikaḥ paripūrṇṇaḥ syānmahāsiṃhahanuryathā /
adharo dvayaṅgulāyāmo nirgamoccheda(tsedha)mātrikaḥ // 5 //

p. 127

madhye syācchobhanā rekhā sṛkkaṇī mātṛke smṛtau /
caturaṅgulamāyāmaṃ vaktraṃ kuryādvicakṣaṇaḥ // 6 //

yathopapannasthānāścatvāriṃśaddaśanāḥ smṛtāḥ /
uttaroṣṭho 'ṅgulārddhaḥ syāttathaiboccheda(tsedha)nirgamaḥ // 7 //

tribhāgāṅgulikā kāryā godhistasyaiva ca sthitā /
nāsā dvayaṅgulavistārā sārddhamaṅgulamunnatā // 8 //

arddhāṅgule same vṛtte nāsāyāḥ śrotasī smṛtau(te) /
nāsāvaṃśaḥ samo madhye vistāreṇārddhamātrikaḥ // 9 //

netrāntaro 'ṅgule jñeyo netre ca caturaṅgule /
vistārāddvayaṅgulau madhye tayostārā tribhāgikī // 10 //

dṛṣṭiḥ syātpañcabhāgena dvayaṅgulaṃ tryaṅgulaṃ tayoḥ /
aṅgulasya caturthāṃśo visṛ(stṛ)to 'kṣiḥ samudgakaḥ // 11 //

padmapatrākṛtiḥ kāryo netrakośo 'ṅgulitrayam /
karavīrasamaṃ sūtraṃ netrayoḥ nāsikāpuṭe // 12 //

tārā same ca cibuke sṛkkaṇī pariyojayet /
antarastu bhruvaḥ kāryaṃ vistṛtaṃ sārddhamaṅgulam // 13 //

madhye corṇātra vijñeyā śubhā pūrṇendusannibhā /
nāsikāvatsa(vaṃśa)sūtrorṇā tathā mūrdhva(rdha)jasaṃsthitam // 14 //

śiromaṇīḥ sa vijñeyaḥ suprabho vimalastathā /
caturaṅgulamucchedāllalāṭopari mastakam // 15 //

p. 128

chatrākāraṃ śubhannīlaṃ dakṣiṇāvarttastūrdhvajam /
bhrurekhā syāccaturmātrā karṇāgraṃ cāpi tatsamam // 16 //

niḥsṛtau dvayaṅgulau karṇau tayoḥ patrārddhamātrikaḥ /
ucchedo(tsedho)mātriko jñeyaḥ śliṣṭaśrotrārddhamātrikāḥ // 17 //

aṅgulasya caturthāṃsaḥ(śaḥ) karṇāvarttastu vistaraiḥ /
sārddhamātre 'ṅgule dve syāt karṇastvantarabhāgataḥ // 18 //

pārśvau syātāṃ yathāśobhaṃ keśāścāpi tathaiva ca /
arddhapañcamamātrañca karṇapatramapāṅgataḥ // 19 //

karṇātkarṇāntavijñeyo mastako 'ṣṭādaśāṅgulaḥ /
caturdaśāṅgulaṃ pṛṣṭhaṃ tayorantaramiṣyate // 20 //

catvāriṃśanmātrañca śiraḥ syātpariṇāhataḥ /
grīvocchedā(tsedhā)ccaturmātrā vistārādaṣṭamātṛkā // 21 //

pariṇāhācca kartavyā caturviśatimātṛkā /
grīvāntānyaṅgulānyaṣṭau skandhāṃso(śo) dvādaśāṅgulaḥ // 22 //

vināntarāṃśo vṛttaśca skandhaḥ syāllakṣaṇānvitaḥ /
catvāriṃśatamātrāṇi bāhau cāyāmamiṣyate // 23 //

bāhurviśatimātrastu prabāhuḥ ṣoḍaśastathā /
dvādaśāṅgulahastāgraṃ maṇibandhātprakīrtitaḥ // 24 //

kukuṇīmaṇibandhābhyāmaṅgulañcāṅgulaṃ smṛtam /
bāhau madhyaparikṣepa iṣṭo viṃśatimātṛkaḥ // 25 //

prabāhuḥ ṣoḍaśaḥśca syāddviṣaṭko maṇibandhane /
āyāmaṃ saptakaṃ pāṇau talavistārapañcakam // 26 //

p. 129

śaṅkhañcakraṃ tale nyastaṃ padma cākuliśāṅkuśam /
sarvalakṣaṇarūpiṇyo le(re)khāḥ kāryyāḥ pṛthagvidhāḥ // 27 //

pañcāṅgulāyatā madhyā parvārddhonā pradeśinī /
aṅgulārddhavihīnā tu kartavyā syādanāmikā // 28 //

anāmikātaḥ parvonā kartavyā tu kanīyasī /
triparvāṅgulayaḥ sarvāḥ parvārddhena nakhāḥśubhāḥ // 29 //

maṇibandhopariṣṭāttu so 'ṅguṣṭhaścaturaṅgulaḥ /
tāvāneva parikṣepaḥ parvārddhena nakhaśca saḥ // 30 //

aṅguṣṭhāttu pradeśinyā antaraṃ tryaṅgulaṃ smṛtam /
kanīyasī maṇibandhādbhavetpañcāṅgulāyataḥ // 31 //

agrahastaparikṣepo vijñeyo dvādaśāṅgulaḥ /
dairghyāttṛtīyabhāgaḥ syāt svāṅgulīnāṃ parigrahaḥ // 32 //

grīvāhṛdayayormadhye sārddhadvādaśamātrikaḥ /
hṛnnābhyośca catuścaiva stanayorapi cāntaram // 33 //

stanayorupariṣṭācca kakṣe kārye ṣaḍaṅgule /
tadūrdhvaṃ punarāskandhānnavamātrā prakīrtitā // 34 //

uraso 'pi ca vistāraḥ pañcaviṃśatimātrikaḥ /
pariṇāhāduraḥ kāryo vistārāttriguṇaṃ śubham // 35 //

stananābhyantare(raṃ) caiva ṣoḍaśāṅgulamiṣyate /
avedhaḥ sandhirandhrābhyāṃ nābhimaṇḍalamaṅgulam // 36 //

nābhimadhyāt parikṣepaḥ ṣaṭcatvāriṃśadaṅgulaḥ /
aṣṭādaśāṅgulaṃ caiva vistāreṇa kaṭirbhavet // 37 //

p. 130

nābhimeḍhrontarañca syāt sārddhadvādaśamātrikaḥ /
tadarddhena tu meḍhraḥ syādapānapariṇāhataḥ // 38 //

pañcamātrāyatau lambau vṛṣaṇau caturaṅgulau /
pañcamātrāṇi catvāri vistārāyāmatastayoḥ // 39 //

ūrū samāhitau kāryau pañcaviṃśatimātrikau /
suvistāraṃ tayormadhyaṃ māpayeddvādaśāṅgulam // 40 //

pariṇāhe 'pi kartavyaṃ śubhaṃ ṣaṭtriṃśadaṅgulam /
madhye................caturaṅgulaṃ tu jānutaḥ // 41 //

sandhibandhaścaturmātrā tridvikaṃ jānugulphakam /

guḍhagulphaṃ sirāsthitvaṃ sukumārau stayau(?) śubhau // 42 //

ṛjuvṛttāyate jaṃghā(ghe) pañcaviṃśatimātrike /
tayormadhye pariṇāha ekaviṃśatimātrikaḥ // 43 //

caturdaśāṅgulā 'yatā gulphāntāścaturaṅgulam /
gulpho dvādaśakāyāmaḥ pādaḥ pādārddhavistaraḥ // 44 //

pārśvau dvayaṅgulavistārau pārṣṇī ca caturaṅgule /
ṣaḍaṅgulaṃ tva(su)vistāraṃ triguṇaṃ pariṇāhataḥ // 45 //

pañcāṅgulyo dviparvāṇi parvārddhena nakhāḥ smṛtāḥ /
pañcāṅgulaṃ parikṣepādaṅguṣṭhastryaṅgulāyataḥ // 46 //

aṅguṣṭhakasamā caiva āyāmena pradeśinī /
ṣoḍaśāṣṭāṣṭabhāgena śeṣā hīnāḥ parasparam // 47 //

aṅgulyo mātrikocchre(tse)dhādaṅguṣṭhaḥ sārddhamātrikaḥ /
tatra tāmranakhāḥ sārddhāṃ aṅgulāḥ komalāyatāḥ // 48 //

p. 131

kūrmapṛṣṭhasamau pūrṇau pādau bahiralaṃkṛtau /
samaśliṣṭānatācchidrau supratiṣṭhataḥ(ṣṭhita) lakṣaṇaiḥ // 49 //

tayostalaṃ sucakrādicitrākāraṃ tu kārayet /
pādāvatra praśaṃsanti sarvajñā hatakilviṣāḥ // 50 //

kukkuṭāṇḍaṃ tilākāraṃ caturasraṃ suvartulam /
sarvasāmānyaliṅgānāṃ mukhametaccaturvidham // 51 //

mahānarasurastrīṇāṃ kukkuṭāṇḍaṃ tilākṛtiḥ /
lāvaṇyaṃ darśanīyaṃ tat kārayet mukhadvayam // 52 //

pretabhūtapiśācānāṃ rakṣasāṃ vikṛtākṛtiḥ /
maṇḍalaṃ caturasraṃ ca kārayettu mukhadvayam // 53 //

samā dṛṣṭiḥ prasannā ca buddhānāmavalokane /
nādho nordhvaṃ na dainyena saṃyuktaṃ sarvadarśinām // 54 //

// iti samyaksambuddhabhāṣitaṃ pratimālakṣaṇaṃ samāptam //