Sāgaranāgarājaparipṛcchāmahāyānasūtra

Header

This file is an html transformation of sa_sAgaranAgarAjaparipRcchAmahAyAnasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu038_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sagaranagarajapariprccha nama Mahayanasutra

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 38

Revisions:


Text

Āryasāgaranāgarājaparipṛcchā Nāma Mahāyānasūtram = Sāgara Saṃskṛte

Punaruddhṛtam namaḥ sarvabuddhabodhisattvebhyaḥ /

evaṃ mayā śrutam - ekasmin samaye bhagavān buddhaḥ sāgaranāgarājāvasathe viharati sma sārddhaṃ sārdhadvādaśaśatabhikṣūṇāṃ mahāsaṅghena bahubhiśca bodhisattvamahāsattvaiḥ / tasmin samaye bhagavān buddhaḥ sāgaranāgarājamavocat - nāgādhipate, caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati / katamāni catvāri? tathāhi -

sarveṣāṃ saṃskārāṇām anityatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate /

sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ duḥkhatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate /

sarveṣāṃ dharmāṇām anātmatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate /

nirvāṇasya śāntatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate /

nāgādhipate, eteṣāṃ caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati /

idamavocat bhagavān / āttamanaso bhikṣavaḥ sarve ca bodhisattvā bhagavato bhāṣitamabhyanandanniti /

// āryasāgaranāgarājaparipṛcchānāma mahāyānasūtraṃ samāptam //