Ravideva: Rākṣasakāvya with Ṭīkā

Header

This file is an html transformation of sa_ravideva-rAkSasakAvyawithTIkA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Christophe Vielle

Contribution: Christophe Vielle

Date of this version: 2019-06-14

Sources:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

The text of the poem (‘RaKa’) has been established on the basis of Hoefer’s text compared with the text of several other available editions or manuscripts (see list). Each stanza is followed by a paragraph providing the word-by-word and variant readings. The text of the ṭīkā (‘RaKaT’) (whose ascription to the poet himself remains doubtful in its present state*) relies on Hoefer’s edition only, slightly corrected when needed, and with a few additions in brackets (‘[ … ]’).

The following editions have not been collated:

(*) Both the text and the ṭīkā are ascribed to Ravideva in the colophons of the Mss. of Berlin (Cat. Weber 1853, p. 170 no. 580, cf. ed. Hoefer), Jammu (Cat. Stein p. 72 no. 1116 = S.RanbirS.R.I. Descr. Cat. II, 1973, pp. 318-9 no. 139 — the text itself of the colophon of “Jammu MS. no. 1118 [sic]” is to be found in Keith Cat. IO 1935 II, p. 1116 fn. 1, therefrom reproduced by Gode JIH 19, 1940, p. 317 fn. 1 = St. Ind. Lit. Hist. I 1953, p. 200 fn. 1), Poona (B.O.R.I. Descr. Cat. 13/2, 1942, p. 275 no. 610 = Peterson’s Report VI 1895-98, p. 87 no. 328), and also, following the NCC (23, 2011, p. 194) where Ravideva’s commentary is entitled Sajjanānandadāyinī, Ahmedabad (L.D.I. Cat. II 1965, pp. 642-3 no. 5011), Baroda (Alph. Ind. II 1950, pp. 1032-3 no. 638), Hoshiarpur (V.V.R.I. Cat. I 1959, p. 225 no.? 5 mss.; now in Lalchand Research Library, DAV College, Chandigarh?), Jaipur (R.O.R.I. Cat. XI 1984, p.? no. 3635), Lahore (PUL Cat. II 1941, p. 265 no. 4560-61) and Ujjain (Cat. II 1941, p. 32 no.?).


Text

atha rākṣasakāvyaṃ saṭīkam ||

kaś cid vanaṃ bahuvanaṃ vicaran vayaḥstho
vaśyāṃ vanātmavadanāṃ vanitāṃ vanārdrām |
tarvaryaripradam udīkṣya samutthitaṃ khe
nā gām imāṃ madakalaḥ sakalāṃ babhāṣe || RaKa_1

— vayaḥstho H T (com.) : vayastho C J (D) M K P T U ||

1. kaś cit | vanam | bahu-vanam | vicaran | vayaḥ-sthaḥ | vaśyām | vana+ātma-vadanām | vanitām | vana+ārdrām | tarv-ary-ari-pradam | udīkṣya samutthitam | khe | nā | gām imām | mada-kalaḥ | sa-kalām | babhāṣe ||

śrīgaṇeśāya nāmaḥ | kaś cid iti | kaś cid anirdiṣṭanāmā puruṣaḥ | vanaṃ kānanam | bahutaraṃ vanam udakaṃ yatra tad bahuvanam | vicaran bhraman | vayaḥstho vayasi sthito yuvā | vaśyāṃ bhāryām | kiṃviśiṣṭām | vanātmavadanām | vanaṃ pānīyam | tad ātmā yasya sa candramāḥ | [kṣīrodamathanotpatteḥ |] tena tulyaṃ vadanaṃ yasyāḥ sā vanātmavadanā | tāṃ candravadanām ity arthaḥ | vanitāṃ striyam | vanārdrāṃ pānīyenārdrām ukṣitām | tarvaryaripradaṃ megham | taravo vṛkṣāḥ | teṣām arir agnis tarvaryariḥ | tasyāpy arir udakam | tat pradadātīti tarvaryariprado meghaḥ | tam udīkṣya dṛṣṭvā | samutthitaṃ samutpannam | khe – ākāśe | puruṣaḥ | madakalo harṣavibhramaḥ | gāṃ vācam [imāṃ sakalāṃ] samastāṃ babhāṣe – uktavān || (RaKaT_1)

paśyābjadṛg giritaṭeṣu kumātṛsāhvān
bhūdevarājaripuśatrusamāvadhūtān |
vaiśvānarārijaripughnaśarābhibhūtair
dṛkśrotraśatrubhir upāsitapuṣpaśobhān || RaKa_2

— +abja- : +ambu- M | upāsita : upāśrita T ||

2. paśya | abja-dṛk | giri-taṭeṣu | kumātṛ-sa+āhvān | bhūdeva-rāja-ripu-śatru-sama+avadhūtān | vaiśvānara+ari-ja-ripu-ghna-śara+abhibhūtaiḥ | dṛk-śrotra-śatrubhiḥ | upāsita-puṣpa-śobhān ||

paśyābjadṛg iti | he abjadṛk padmalocane | giritaṭeṣu parvatānteṣu | [kumātā] kutsitāmbā | tatsamānā – āhvā yeṣāṃ tān kadambān ity arthaḥ | bhūdevā brāhmaṇāḥ | teṣāṃ rājā somaḥ | tasya ripur meghaḥ | [ācchādakatvāt |] tasya śatrur vātaḥ | [viksepaṇatvāt |] tenāvadhūtān [samaṃ samyak] kampitān ity arthaḥ | vaiśvānaro 'gniḥ | tasyārir udakam | tatra to matsyaḥ | tadripuḥ kaivartaḥ [jhaṣāśanaḥ śambarāsuraḥ] | tasya ghatakaḥ kāmaḥ [jhaṣadhvajaḥ pradyumnaḥ] | tasya śarair abhibhūtair dṛkśrotraśatrubhiḥ [cakṣuḥśravobhujair] mayūraiḥ | [taiḥ] sevitapuṣpaśobhān [| upāsitā kusumaśrī yeṣāṃ tān kadambān paśya] || (RaKaT_2)

paśyādrisārasadṛśībhir amūbhir adbhir
āplāvayaty amaragub dharaṇīm ahighnaḥ |
abdaḥ sitābhir asitaḥ śabalaḥ khagābhir
vārjaiḥ sitair iva vibhāti vanaṃ prabuddhaiḥ || RaKa_3

— adri- : abdhi- T | -dṛśī° : -dṛśā° T | dharaṇīm ahighnaḥ : dharaṇīṃ mahimnas C J | śabalaḥ : °laṃ P | -gābhiḥ : -gībhiḥ D | vanaṃ : vana- T ||

3. paśya | adri-sāra-sadṛśībhiḥ | amūbhiḥ | adbhiḥ | āplāvayati | amara-gup | dharaṇīm | ahi-ghnaḥ | abdaḥ | sitābhiḥ | asitaḥ śabalaḥ kha-gābhiḥ | vār-jaiḥ sitaiḥ | iva vibhāti vanam | prabuddhaiḥ ||

paśyādrīti | [he bāle paśya | adrisārasadṛśībhiḥ] parvatasāratulyābhiḥ | amūbhiḥ pratyakṣābhiḥ | adbhis toyaiḥ | āplāvayati dharaṇīm | amaragup śakraḥ [devapatiḥ] | ahiṃ vṛtraṃ hatavān ahighnaḥ | abdo meghaḥ | sitābhiḥ śuklābhiḥ [khagābhir] ākāśagābhir balākābhiḥ | asitaḥ kṛṣṇaḥ śabalaś citraḥ | vārjaiḥ [abjaiḥ] kumudaiḥ sitair vanaṃ pānīyaṃ yathā vibhāti [prabuddhair] vikasitaiḥ, tathāyaṃ [megho] vibhāti || (RaKaT_3)

goṣṭhaṃ ghṛtaṃ sughṛtavāḍbhir amūbhir agryaṃ
gobhiḥ samuddharati yad bahudhā himaghnaḥ |
tad gavyam ambaragataṃ śikhijātmasaṃsthaṃ
viṣyandamānam abhivardhayatīha gojān || RaKa_4

— -vāḍbhiḥ H C J D U : -vadbhiḥ M K P T | amūbhir H C J D U : amībhir M K P T | agryaṃ : agnyaṃ C J | viṣyanda° H : visyanda° C J D U, nisyanda° P, vispanda° M K T ||

4. go-ṣṭham | ghṛtam | su-ghṛta-vāḍbhiḥ | amūbhiḥ | agryam | gobhiḥ | samuddharati yad bahudhā hima-ghnaḥ | tad gavyam ambara-gatam | śikhija+ātma-saṃstham | viṣyandamānam abhivardhayati | iha gojān ||

goṣṭhaṃ ghṛtam iti | gavi tiṣṭhatīti goṣṭham | ghṛtaṃ pānīyam | suṣṭhu ghṛtaṃ vahantīti sughṛtavāhā raśmayaḥ | [amūbhis] tābhiḥ | agrebhavam agryam | gobhiḥ – raśmibhiḥ | [yad] samuddharati – ākarṣati | bahudhā bahuprakāram | himaghno raviḥ | goṣu raṣmiṣu bhavaṃ gavyaṃ nīram | ambaragatam ākāśagatam | śikhī vahniḥ | tajjo dhūmaḥ | sa ātmā yasya sa meghaḥ | tatrasthaṃ śikhijātmasaṃstham | tad ghṛtaṃ viṣyandamānam iha bhūtale | gojān [gavi bhūmau jātāṃs] tṛṇādīn abhivardhayatīti paśya || (RaKaT_4)

abruṭpalāśanibhadṛg ghanajātmavaktrā
vārcasvarebhanibhagā gajadoḥsamoruḥ |
sīridhvajaprasavatulyaviṣāhvadāsau
nrā saṃgatā pramuditā prasamīkṣya vārdam || RaKa_5

— abruṭ- C J D M K P T U : abrū- H | vārca- C J D P T U : cārva- H, vārva- M K | -ūruḥ H Jc D U : -ūrūḥ C J M P, -ūrū K | sīri- : sīra- M K | -dā+ : -dhā+ D | nrā saṃgatā : nāśaṃ gatā- Jc ||

5. ab-ruṭ-palāśa-nibha-dṛk | ghanaja+ātma-vaktrā | vārca-svarā | ibha-nibha-gā gaja-doḥ-sama+ūruḥ | sīri-dhvaja-prasava-tulya-viṣa+āhva-dā | asau | nrā saṃgatā pramuditā prasamīkṣya vārdam ||

abruṭpalāśeti | abruṭpalāśanibhadṛk | apsu rohatīty abruṭ kamalam | [tasya palāśaṃ tannibhe dṛśau yasyāḥ sā |] ghanajātmavadanā | ghane [jīmūte] jātam udakaṃ ghanajam | [tad atmā yasya sa candraḥ | tena tulyaṃ vaktraṃ yasyāḥ sā |] vārcasvarā haṃsasvarā | [vāri caratīti vārcaḥ |] ibhena nibhaṃ gamanaṃ yasyāḥ sā – ibhanibhagā | gajadoḥsamoruḥ – ibhakarasamānāv ūrū [yasyāḥ sā] | sīridhvajaprasavatulyaviṣāhvadāasau | sīrī balabhadraḥ | tasya dhvajas tālaḥ | tatprasavāni phalāni | tattulyau viṣāhvadau kṣīradau stanau yasyāḥ sā | [viṣaṃ pānīyam āhvā nāma yasya tat viṣāhvaṃ kṣīram |] nrā saṃgatā puruṣeṇa sahitā | pramuditā prahṛṣṭā | prasamīkṣya dṛṣṭvā | vārdaṃ [jaladaṃ] megham || (RaKaT_5)

sūryāṃśunāmapatir unnatadṛkpragāmī
vāṅnāmabhiḥ parivṛto viṣanāmadābhiḥ |
ukṣā varaḥ pramuditaḥ pratinānadīti
garjantam īkṣaṇahitoccayatulyarūpam || RaKa_6

— -dṛk-pra- H : -dṛpta- C J D M K P T U | -gāmī : mānī D | vāṅ- : vāg- H C J | ukṣā H D : ukṣṇāṃ C J U, usrā- M K P T | varaḥ : -caraḥ T |

6. sūrya+aṃśu-nāma-patiḥ | unnata-dṛk-pragāmī | vāṅ-nāmabhiḥ parivṛtaḥ | viṣa-nāma-dābhiḥ | ukṣā varaḥ pramuditaḥ pratinānadīti | garjantam īkṣaṇa-hita+uccaya-tulya-rūpam ||

sūryāṃśur iti | sūryāṃśavo raśmayaḥ | tan nāma vidyate yāsāṃ tāḥ sūryāṃśunāmānaḥ | tāsāṃ patir vṛṣabhaḥ | unnatadṛkpragāmī – adhodṛśaṃ [meghaṃ prati] gacchatīti | [vāṅnāmabhir] vāco nāma vidyate yāsāṃ tābhir gobhiḥ parivṛto viṣanāmadābhiḥ kṣīradābhiḥ | viṣaṃ pānīyaṃ tasya nāma vidyate yasya tat kṣīram | ukṣā varo vṛṣabhaḥ | pramuditaḥ prahṛṣṭaḥ | pratinānadīti pratispardhayā nadati | garjantaṃ megham | īkṣaṇahitoccayatulyarūpam | īkṣaṇāni netrāni | tebhyo hitam añjanam, tena – uccayo yasya sa – añjanaparvataḥ, tattulyaṃ rūpaṃ yasya tam | paśyeti saṃbandhaḥ || (RaKaT_6)

enaṃ payodapatir unnamitaṃ payodaṃ
khasthaṃ mahītalagataḥ pratigarjatīva |
bhittvāvaniṃ vanaruhākṣi śiroruhābhyāṃ
saṃprasthito 'mṛtadharair abhiṣicyamānaḥ || RaKa_7

— -patir C J D M K P T U : -patim H | -namitam : °taḥ C J D | avaniṃ H P T : °nīṃ C J D M K U | - dharair C J D M K P T U : -carair H ||

7. enam | payo-da-patiḥ | unnamitam | payo-dam | kha-stham | mahī-tala-gataḥ pratigarjati + iva | bhittvā + avanim | vana-ruha+akṣi | śiro-ruhābhyām | saṃprasthitaḥ | amṛta-dharaiḥ | abhiṣicyamānaḥ ||

enam iti | he vanaruhākṣi kamalalocane paśyeti saṃbandhaḥ | enaṃ payodam udakadaṃ megham unnamitam avalambamānaṃ khastham ākāśasthaṃ prati garjatīva payodapatiḥ | payodāḥ kṣīradāḥ gāvaḥ | tāsāṃ patir vṛṣabhaḥ | kiṃviśiṣṭaḥ | mahītalagataḥ – bhūsthaḥ | kiṃ kṛtvā | bhittvā vidārya | avaniṃ pṛthvīṃ | kābhyām | śiroruhābhyāṃ śṛṅgābhyām | [saṃprasthitaḥ] sa pathi sthitaḥ pravṛttaḥ | abhiṣicyamānaḥ [abhivṛṣyamāṇaḥ] kaiḥ | amṛtadharair meghaiḥ | amṛtam udakaṃ [dharantīti] || (RaKaT_7)

srotojavikṣatajabhūdharadhāturūpāḥ
khasthāḥ payojadaladṛk śuciśukramāse |
māsor nabhasyanabhasor atisaṃpatantas
tīvraṃ viṣaṃ viṣadharāḥ parinirvapanti || RaKa_8

— sroto- C J D M K P T U : reto- H | payojadala- D M K P T : payodajala- H : payojalasa- C J | māsor : māse M K | -saṃpatantaḥ M K P T : -sampadantāḥ H, -saṃkṣarantaḥ C J U, saṃtapantaḥ D | pari- C J D M K T U : prati- H || [D changes the whole word-order]

8. sroto-ja-vikṣata-ja-bhū-dhara-dhātu-rūpāḥ | kha-sthāḥ payo-ja-dala-dṛk | śuci-śukra-māse | māsoḥ | nabhasya-nabhasoḥ | atisaṃpatantaḥ | tīvram | viṣam | viṣa-dharāḥ parinirvapanti ||

srotojavikṣateti | he payojadaladṛk kamala[pattra]locane [paśya] | srotasi jātaṃ srotojaṃ suvarṇam | vikṣatāj jātaṃ vikṣatajaṃ rudhiram | bhūdharāḥ parvatāḥ | teṣāṃ dhātavo bhūdharadhātavaḥ suvarṇaraupyādayaḥ | tais tulyaṃ rūpaṃ yeṣāṃ te srotojavikṣatajabhūdharadhāturūpāḥ | [khasthā ākāśe stithāḥ |] śuciśukramāse jyeṣṭhāṣāḍhamāse | [māsor] nabhasyanabhasor bhādrapadaśrāvaṇayoḥ | atisaṃpatantaḥ saṃpattimantaḥ | tīvram asaham | viṣam udakam | viṣadharā meghāḥ | parinirvapanti parikṣipantīty arthaḥ || (RaKaT_8)

svayonibhakṣadhvajasaṃbhavānāṃ
śrutvā ninādaṃ girigahvarasthaḥ |
tamo'ribimbapratibimbadhārī
virauti kānte pavanāśanāśaḥ || RaKa_9

— virauti C J D M K P T U : ārauti H ||

9. sva-yoni-bhakṣa-dhvaja-saṃbhavānām | śrutvā ninādam | giri-gahvara-sthaḥ | tamo'ri-bimba-pratibimba-dhārī | virauti kānte | pavana+aśana+āśaḥ ||

svayonibhakṣeti | svayonibhakṣo vahniḥ | [svajanma – adharāraṇyām, tāṃ bhakṣayati dahatīti saḥ |] tasya dhvajo dhūmaḥ | tadbhāvā meghāḥ | teṣāṃ ninādaṃ śrutvā [śabdam] ākarṇya | [giri]guhāsu stithaḥ san | tamaso 'riś candramāḥ | [tasya maṇḍalam indubimbam |] tadrūpapratibimbadhārī [candrakavān] | [virauty] atinadati pavanāśanāśo [vāyubhakṣabhug] mayūraḥ | he kānte paśyeti saṃbandhaḥ || (RaKaT_9)

goṣṭhaś ca kuṅkumavapuḥ pratirājate 'sau
saptādridaityabhujagottamaśatrugopaḥ |
urvīdharābham acirotthitam abdharaṃ khe
dṛṣṭvāhihā pramudito himahāhvayānaḥ || RaKa_10

— pratirājate : pravi° D | sapta- : sapty- P T | abdharaṃ H Jc D : adhvaraṃ C J U, ambaraṃ M K P T | -āhvayānaḥ : -āhvayo 'bhūt D ||

10. go-ṣṭhaḥ | ca kuṅkuma-vapuḥ pratirājate | asau | sapta+adri-daitya-bhujaga+uttama-śatru-gopaḥ | urvī-dhara+ābham acira+utthitam ab-dharam | khe | dṛṣṭvā | ahi-hā pramuditaḥ | hima-ha+āhva-yānaḥ ||

goṣṭhaś ceti | gavi bhūmau tiṣṭhatīti goṣṭhaḥ | kuṅkumena [vahniśikhena] sadṛśaṃ vapur yasya sa kuṅkumavapuḥ | [raktavarṇa ity arthaḥ |] ko 'sau pratirājate śobhate | asāv iti pratyakṣaḥ | saptādridaityabhujagottamaśatrugopaḥ | adrayaḥ parvatāḥ | daityā asurāḥ | bhujagottamāḥ sarpaśreṣṭhāḥ | teṣāṃ śatrur indraḥ | [tena rakṣitāḥ prāvṛṭkālajā atiraktavarṇāḥ kīṭāḥ śakragopakā indravadhva iti loke | saptā bhuktā indragopā yena sa mayūraḥ |] urvīdharaḥ parvataḥ | tadvad ābhā yasya sa urvīdharābhaḥ | tam acirotthitam idānīm evotthitam | apo dharatīty abdharo meghaḥ | taṃ khe – ākāśe dṛṣṭvā | ahiḥ sarpaḥ, taṃ hantīty ahihā mayūraḥ | [pramuditaḥ prahṛṣṭaḥ |] himahāhvayānaḥ | [himahā himāpaho 'gniḥ | agnir āhvā yasya sa skando 'gnijaḥ | taṃ vahatīty āgneyayānaḥ] śikhī [| he bāle paśyeti saṃbandhaḥ] || (RaKaT_10)

kṛṣṇo 'bdharaḥ kṣarati toyam asāv ajasram
anyāv imau raṇagatāv iva cebharājau |
anye tv amī dviradavṛndanibhāḥ kṣarantaḥ
pracchādayanty amarasiddhavimānamārgam || RaKa_11

— kṛṣṇo 'bdharaḥ D : kṛṣṇābdharaḥ C J, kṛṣṇo 'mbaraḥ H M K P, kṛṣṇāmbaraḥ T | anyau : alpau C J | iva ca : iva vā T | tv amī : tu te C J | -siddha- : -vṛnda- C J D ||

11. kṛṣṇaḥ | abdharaḥ kṣarati toyam asau | ajasram | anyau | imau | raṇa-gatau | iva ca | ibha-rājau | anye tu | amī dvirada-vṛnda-nibhāḥ kṣarantaḥ | pracchādayanti | amara-siddha-vimāna-mārgam ||

kṛṣṇo 'bdhara iti | kṛṣṇo nīlaḥ | abdharo meghaḥ [asau] | kṣarati varṣati | toyaṃ pānīyam | ajasraṃ prabhūtam | anyāv imau – aparāv etau [meghau ca] | ibhā hastinaḥ | teṣāṃ rājānau | [raṇe saṃgrāme gatāv iva |] anyo'nyaṃ spardhamānāv ity arthaḥ | anye apare [tv amī] | dviradā hastinaḥ | teṣāṃ vṛndaṃ [kulam] | tena nibhāḥ sadṛśāḥ | kṣaranto varṣantaḥ | pracchādayanti kam | amarasiddhavimānamārgam ākāśam ity arthaḥ [| he bāle paśyeti saṃbandhaḥ] || (RaKaT_11)

vārdāḥ khagāḥ kṣitidharāgamanaprakāśā
nemībharāsabhaturaṃgamatulyaghoṣāḥ |
vāyvīritāḥ kham avatatya vanaṃ kṣaranto
vārbhiḥ kṣitiṃ ghṛtadharāḥ pariṇirvapanti || RaKa_12

— avatatya vanaṃ : avataptavanaṃ M K ||

12. vār-dāḥ khagāḥ kṣiti-dhara+āgamana-prakāśāḥ | nemī+ibha-rāsabha-turaṃgama-tulya-ghoṣāḥ | vāyv-īritāḥ kham avatatya vanam | kṣarantaḥ | vārbhiḥ kṣitim | ghṛta-dharāḥ pariṇirvapanti ||

vārdā iti | vār dadatīti vārdā meghāḥ | khe gacchantīti khagāḥ | yeṣām āgamane kṣitidharāṇāṃ [parvatānāṃ] prakāśāḥ [samānās] te kṣitidharāgamanaprakāśāḥ | nemī rathacakradhārā | ibho hastī | rāsabho gardabhaḥ | turaṃgamo 'śvaḥ | teṣāṃ tulyo ghoṣo dhvanir yeṣāṃ te nemībharāsabhaturaṃgamatulyaghoṣāḥ | vāyvīritā vāyunā kṣiptāḥ | kham ākāśam | avatatya vyāpya | vanam udakam | kṣaranto varṣantaḥ | vārbhiḥ pānīyaiḥ | kṣitiṃ pṛthvīm | ghṛtaṃ pānīyam | tad dhārayantīti ghṛtadharāḥ | pariṇirvapanti nayantīty arthaḥ [| he bāle paśyeti saṃbandhaḥ] || (RaKaT_12)

eṣo 'ṅghripāśanaripughnasutārisāhvam
āruhya tiṣṭhati sugātri bhujaṃgamāriḥ |
yasya svanaiḥ pramuditasya mamādya bāle
tāladhvajāvarajasūnuśarāḥ patanti || RaKa_13

— 'ṅghri- C J D M K P T : 'ṃhri- H | svanaiḥ : svaraiḥ C J ||

13. eṣaḥ | aṅghripa+aśana-ripu-ghna-suta+ari-sa+āhvam | āruhya tiṣṭhati sugātri bhujaṃgama+ariḥ | yasya svanaiḥ pramuditasya mama | adya bāle | tāladhvaja+avaraja-sūnu-śarāḥ patanti ||

eṣo 'ṅghripeti | eṣa ityādi pratyakṣanirdeśaḥ | aṅghripā vṛkṣāḥ, tān aśnātīty aṅghripāśano 'gniḥ | tasya ripuḥ pānīyam | aṅghripāśanaripuḥ | taṃ hantīti ghna ādityaḥ | tasya sutaḥ karṇaḥ | tasyārir arjunaḥ | tena samānā – āhvā yasya so 'rjunavṛkṣaḥ | tam āruhya tiṣṭhati | [he sugātri |] śobhanaṃ gātraṃ yasyāḥ sā sugātrī | tasyāmantraṇaṃ sugātri | bhujaṃgamāḥ sarpāḥ | teṣām arir mayūraḥ | kathaṃbhūtaḥ | yasya svanaiḥ śabdaiḥ [pramuditasya] prahṛṣṭasya mama | adya – asminn ahani | [he] bāle priye [paśya] | tāladhvajo balabhadraḥ | tasyāvarajo 'nujaḥ kṛṣṇaḥ | tatsūnuḥ [pradyumno] madanaḥ | tasya śarāḥ patanti vyathayantīty arthaḥ || (RaKaT_13)

usrāviṣaṃ sthalagato 'tti tathaiva vārjo
vārbhyo dvijo haridṛg eṣa daśārdhagūḍhaḥ |
vātāśanaḥ khaśayanaḥ smarati sthalasya
cakṣuḥśravā vanabhayāt suraśatrunāmā || RaKa_14

— usrā- : usro Jc, uṣṭrā- D, jasrā- M K | tathaiva : visṛṣṭa- P | (vārjo om.) vārbhyo H : vārbhyo vārjo C J D M K P T U | haridṛg (harita Jc) eṣa daśārdhagūḍhaḥ H C J D U : svapitṛbhīruviṣaprahīṇaḥ M K P T | khaśayanaḥ Hc C J D M K P T U : °naṃ H Jc | -bhayāt : -bhavaḥ D, -bhavā- M ||

14. usrā-viṣam | sthala-gataḥ | atti | tathā + eva | vār-jaḥ | vārbhyaḥ | dvi-jaḥ | hari-dṛk | eṣaḥ | daśa+ardha-gūḍhaḥ | vāta+aśanaḥ kha-śayanaḥ smarati sthalasya | cakṣuḥ-śravāḥ | vana-bhayāt sura-śatru-nāmā ||

usrāviṣam iti | usrā gāvaḥ, tāsāṃ viṣaṃ gomayaṃ [kṣīraṃ vā] | yathā sthalagataḥ [bhūmiśayaḥ kṣitijaḥ] kīṭaḥ [iva gomayam] atti bhakṣayati, tathaiva [vārjo jalajaḥ kṣīrodadhāv] avatīrṇaḥ [kṣīraṃ] khādati | ko 'sau | dvijaḥ kacchapaḥ | harir vānaraḥ [viṣṇur vā] | tena tulyā dṛg yasya sa bhavati haridṛk | [haritavarṇaḥ kāśyapīgo harisvarūpo vā kūrmāvatāra iti śleṣaḥ |] eṣa iti pratyakṣanirdeśaḥ | daśārdhagūḍhaḥ | pañcabhiḥ [aṅgaiḥ] kacchapo nigūḍha ity arthaḥ | [kasmāt pañcāṅgaguptaḥ saḥ |] vārbhyaḥ [meghavisṛṣṭa]pānīyebhyaḥ [varṣebhyaḥ] | [ko 'nyaḥ |] vātāśanaḥ [pavanāśanaḥ] sarpaḥ | khaśayanaḥ – bilaśayaḥ | cakṣuḥśravāḥ [dṛkkarṇaḥ] | suraśatrunāmā [ahir ity āhvā devaripor vṛtrasya] | [ayaṃ vanabhayāj jalabhayahetoḥ sthalasya] smarati [sthalīyasthānaṃ] dhyāyati [| he bāle paśyeti saṃbandhaḥ] || (RaKaT_14)

pakṣy aśvamedhaturagapratimo 'ṣṭavarṇo
vārdaṃ na bahv iti samāhvayate hy ahighnaḥ |
bhekas tathaiva khaśayāśayavedyavāṇiḥ
śabdaṃ karoty atibhṛśaṃ viṣarāśimagnaḥ || RaKa_15

—pratimo 'ṣṭa- D K P T U : °bho 'ṣṭa- M, °moṣṭha- C J | na bahv iti D M K P U : na varṣati C J, navaṃ tv iti T (vanaṃ Tc) | khaśayāśayavedya- M K P T U : śvasanāśanavedya- D, pavanāśanavedya- C J (°vandya- Jc) | śabdaṃ : śakṣaṃ M | ati- : api C J || [H omits the stanza]

15. pakṣī | aśvamedha-turaga-pratimaḥ | aṣṭa-varṇaḥ | vār-dam | na bahu | iti samāhvayate hi | ahighnaḥ | bhekaḥ | tathā + eva | kha-śaya+āśaya-vedya-vāṇiḥ | śabdam | karoti | atibhṛśam | viṣa-rāśi-magnaḥ ||

[pakṣīti | pakṣī mayūraḥ | aśvamedhaturagapratimaḥ | aśvamedho yajñaviśeṣaḥ, tatra turaṃgo vicitraḥ sarvarūpo 'ṣṭamaṅgalaḥ, tena tulyā pratimā yasya so 'ṣṭavarṇaḥ | vārdaṃ megham | na bahv analaṃ megho varṣatīti hetos taṃ samāhvayata ākārayaty ahighnaḥ sarpāśana ity arthaḥ | bhekas tu maṇḍūkaḥ | yathā mayūras tathaiva sa śabdaṃ karoty atibhṛśam | khaśayāśayavedyavāṇiḥ | khaśayo bilavāsī bhekabhuk sarpaḥ, tasyāśayo bilam, tasmād vedyā – upalabdhā vāṇir vāg yasya saḥ | viṣarāśimagnaḥ | viṣaṃ pānīyam, tasya rāśir nicayaḥ, tatra magno nimajjatīty arthaḥ | he bāle paśyeti saṃbandhaḥ] || (RaKaT_15)

nā viṣkirāvanam upetya kumātṛsāhvam
ākrīdate madhukalo 'ṅganayā sametaḥ |
anyas tv ayaṃ maṇivarābham upetya gojaṃ
nā rāmayā saha payaḥpatijāṃ vṛṇīte || RaKa_16

— viṣkirāvanam (°vaṇam H C J D M K U) : viṣkiro va° Jc | tv ayaṃ H C J D U : svayaṃ M K P T ||

16. nā viṣkira+avanam upetya kumātṛ-sa+āhvam ākrīdate madhu-kalaḥ | aṅganayā sametaḥ | anyaḥ | tu | ayam | maṇi-vara+ābham upetya go-jam | nā rāmayā saha payaḥ-pati-jāṃ vṛṇīte ||

nā viṣkirāvanam iti | puruṣaḥ | upetya prāpya | viṣkirāḥ pakṣiṇaḥ, teṣām avanaṃ [tarpaṇe rakṣāyāṃ vā] viṣkirāvanam [kānanaṃ nīḍajasthānam] | kiṃsaṃjñākam | kumātṛsāhvaṃ kadambavanam ity arthaḥ | ākrīdate madhukalaḥ | [rati]madyena [kalo] virājamāna ity arthaḥ | [aṅganayā sametaḥ – bhāryayā yuktaḥ |] anyo 'paraḥ [tv ayaṃ puṃspakṣī | viṣkirā hi mānuṣamithunāgamena kadambavanād bahirgatāḥ] | maṇivaraḥ [haritopala] indranīlakaḥ, tena tulyā – ābhā yasya tan maṇivarābham | dūrvāśādvalam ity arthaḥ | upetya prāpya | gojam | gauḥ pṛthvī, tasyāṃ jātaṃ samudbhūtam [idaṃ dūrvāvanam] | [pumān] | rāmā strī | tayā [pakṣiṇyā] saha | payaḥpatiḥ samudraḥ, tasmiñ tā [lakṣmīḥ] | tāṃ [tṛṇabhūtāṃ śriyaṃ] vṛṇīte saṃbhunakti || (RaKaT_16)

syūtaṃ mahat kṣatajavarṇanibhaṃ naro 'sau
bibhrat tv amūni ca bhinatti saroruhāṇi |
tajjena cāpi rajasā vanitāṃ vayaḥstho
'py abhyuddharaty avakiraty abhiṣicyamānaḥ || RaKa_17

— syūtaṃ C D T : sūtaṃ H M K, sthūlaṃ J, sūtraṃ P U | naro H C J P U : varo M K T | bibhrat tv D U : bibhraty H C J P, bibharty M K (metr. incor.), barbharty T | cāpi : vāpi T | vayaḥstho H T : vayastho C J (°sthaḥ Jc) (D) M K P U | 'py om. C J ||

17. syūtam | mahat kṣataja-varṇa-nibham | naraḥ | asau | bibhrat tu | amūni ca bhinatti saro-ruhāṇi | taj-jena ca + api rajasā vanitām | vayaḥ-sthaḥ | api | abhyuddharati | avakirati | abhiṣicyamānaḥ ||

syūtam iti | syūtaṃ vastram | kiṃviśiṣṭam | mahat [kṣatajavarṇanibhaṃ ca |] kṣatajaṃ rudhiram, tasya varṇas tena tulyā nibhā – ābhā yasya tat tathā | naro 'sau bibhrat tu | [tad vastraṃ bibhrāṇaḥ san puruṣa ity arthaḥ |] amūni ca bhinatti saroruhāṇi | caśabdaḥ pādapūraṇe | amūni – etāni | bhinatti – uccinoti | [sarasīruṃhi] kamalāni | teṣu jātaṃ tajjam | tajjena [cāpi] rajasā padmareṇunā | vanitāṃ striyam | vayaḥstho [vayasi sthito] yuvā | kim [api] karotīty āha | abhyuddharati, [tām ardidhiṣus tena kausumena] mudrayatīty arthaḥ | [tathā] avakirati, [śukraṃ] vikṣipatīty arthaḥ | abhiṣicyamānaḥ kayā | vanitayā, krīḍārasena pānīyena | arthavaśād [iha] vibhaktipariṇāmaḥ [| abhivṛṣyamāṇo vā sa meghenety arthavaraḥ] || (RaKaT_17)

paṅke nimagnam ibhavṛndam adaḥ savāri
garjat timikṣayadavṛndam ivāvabhāti |
vāryātmanāmaśatacitratanuḥ suparṇo
yoṣidvṛtaḥ samadanaḥ pratiroravīti || RaKa_18

— garjat C J (D?) P T U : °jaṃs H, °jan M, °jaṃ K | +ātma-nāma-śata- : +ātmanām aśana- D, +ātmanaḥ śata- T | suparṇo J (D) M (°ṇaḥ) P T : suparṇī H C U | -vṛtaḥ : -dhṛtaḥ P | pratiroravīti H M P T U : pratirauravīti C J D P ||

18. paṅke nimagnam ibha-vṛndam adaḥ sa-vāri | garjat timi-kṣayada-vṛndam iva | avabhāti | vāry+ātma-nāma-śata-citra-tanuḥ suparṇaḥ | yoṣid-vṛtaḥ sa-madanaḥ pratiroravīti ||

paṅke nimagnam iti | paṅkaḥ kardamaḥ | tasmin nimagnam | ibhavṛndaṃ hastiyūtham | adaḥ – etat | savāri sajalam | garjad bṛṃhat | timikṣayadavṛndam ivāvabhāti | timir matsyaḥ, tasya kṣayo vāsa udakam iti yāvat tad dadatīti timikṣayadā meghāḥ | teṣāṃ vṛndaṃ samūham [iva] | avabhāti śobhate | kṛṣṇatādisādharmyāt | [ko 'nyaḥ |] vāryātmanāmaśatacitratanuḥ | vāryātmā candramāḥ | tasya nāma [yeṣāṃ te candrakāḥ, teṣāṃ] śatena citrā vicitritā tanur yasya saḥ | suparṇaḥ | śobhanāni parṇāni pattrāṇi yasya saḥ | mayūra ity arthaḥ | yoṣidvṛtaḥ – mayūrīsahitaḥ | samadanaḥ – madanena saha vartamānaḥ | kāmāviṣṭaḥ [pratiroravīti, yoṣitaṃ prati punaḥ śabdaṃ karoty atibhṛśam] ity arthaḥ [| he vanite paśyeti saṃbandhaḥ] || (RaKaT_18)

visphoṭitābdhararaveṇa riraṃsur eṣa
saṃtrāsito harir anokahaniṣkuṭasthaḥ |
saṃlīyate taḍitam apy abhivīkṣya vignaḥ
khāt khaṃ mahattaram asau samanupraviṣṭaḥ || RaKa_19

— visphoṭitābdhara- : visphoṭitāmbara- H (-sphoṭinā°) M K P T, visphāritāmbuja- C J, saṃtrāsitābdhara- D | riraṃsur eṣa : ciraṃ sureśa- D | eṣa H C J D (U) : eva M K P T | saṃtrāsito : vi° Jc | -niṣkuṭasthaḥ H C J D : niṣkuṭīṣu M K P T | taḍitam apy abhivīkṣya vignaḥ H C J D U : taḍitam ābhimukhīṃ ca dṛṣṭvā M K P, hy abhimukhīṃ taḍitaṃ ca dṛṣṭvā T | khāt khaṃ H D T (U) : khāt saṃ- C J K, khaṃ khān P, śvāsaṃ M | °taram : °tamam D | samanu- : kham anu- C J | praviṣṭaḥ : pratiṣṭhaḥ M ||

19. visphoṭita+abdhara-raveṇa riraṃsuḥ | eṣaḥ | saṃtrāsitaḥ | hariḥ | anokaha-niṣkuṭa-sthaḥ | saṃlīyate taḍitam api | abhivīkṣya vignaḥ | khāt khaṃ mahattaram asau samanupraviṣṭaḥ ||

visphoṭiteti | visphoṭitābdhararaveṇa visarpitajaladanādena | riraṃsur eṣo 'nukāmaḥ | saṃtrāsitaś cālitaḥ | harir vānaraḥ | anokahaniṣkuṭastho [vṛkṣanikuñjeṣu] saṃlīyate | taḍitaṃ vidyutam [apy] abhivīkṣya dṛṣṭvā | vignaḥ [bhītaḥ] | khāt khaṃ bilād bilam | mahattaram atimahat | asau pratyakṣaḥ | samanupraviṣṭaḥ – dūraṃ praviṣṭa ity arthaḥ [| he vanite paśyeti saṃbandhaḥ] || (RaKaT_19)

etāvad uttamavacaḥ sumanāḥ sa uktvā
rantvā dinaṃ saha tayā priyayā hy adīnaḥ |
yuktaṃ caturbhir anaḍudbhir adīnavāḍbhir
āruhya yānam atha nā prayayau svageham || RaKa_20

— sa uktvā C J D M K P T U : samuktvā H | priyayā hy : priyayāpy M K | anaḍudbhir : anaḍuḍbhir Hc C | -vāḍbhir H C J D : °vadbhir M K P T | nā prayayau C J : saṃprayayau H D M K P, sa prayayau T | yuktaṃ… nā : saṃprasthitaḥ svanagaraṃ prati cāruveśo devyā tayā rucirayā U | svageham : kṣayaṃ svayaṃ D (metr. incor.) ||

20. etāvat | uttama-vacaḥ su-manāḥ saḥ | uktvā | rantvā dinam | saha tayā priyayā hi | adīnaḥ | yuktam | caturbhiḥ | anaḍudbhiḥ | adīna-vāḍbhiḥ | āruhya yānam atha nā prayayau sva-geham ||

iti śrīmahākavinā malayadeśajanmanā ravidevena viracitaṃ rākṣasakāvyaṃ viṃśatihṛdyapadyasametaṃ samāptam ||

etāvad iti | etāvad yathoktam uttamavacaḥ prakṛṣṭaṃ vacanam | śobhanaṃ mano yasya bhavati sumanāḥ saḥ | uktvā – abhidhāya | rantvā krīḍitvā | dinaṃ divasam | kayā saha | [tayā] priyayā bhāryayā sārdham | hi[śabdaḥ] pādapūraṇe, avyayaśāstre | adīnaḥ – na dīnaḥ, prahṛṣṭaḥ | yuktaṃ caturbhir anaḍudbhir balīvardaiḥ | kathaṃbhūtaiḥ | adīnaṃ [śrīmantaṃ taṃ] vahantīty adīnavāhaḥ, tair adīnavāḍbhiḥ | [yānaṃ ratham āruhya |] atha – anantaram | [] puruṣaḥ | [sva]gehaṃ mandiraṃ prayayau prayāta ity arthaḥ || (RaKaT_20)

iti śrīmahākavinā śrīravidevena racitā [kṛṣṇadhareṇa vyāḷinā prapañcitā] sajjanamanaānandadāyinī rākṣasakāvyaṭīkā samāptā ||